________________
श्रीपञ्च
आयतन
तद्यतने
१०३
प्रका ' स्वभावेन 'मावा' सपापं 'सद्' भवत् 'यत्' यस्मात् 'सर्वथा' सर्वैः प्रकारैः 'विरुद्धमेव' दृष्टमेव 'ध्वनि.* वस्तुके. साभेदेऽपि' शब्दभेदेऽपि सति, किंवदित्याह-मधुरकशीतलिकादिवल्लोक इति, नहि विषं मधुरकमित्युक्तं न व्यापादयति
स्फोटिका वा शीतलिकेत्युक्ता न दुनोतीति गाथार्थः ॥ १०॥ अत्राह॥१८॥
गा.१०१ता कीस अणुमओ सो उवएसाइंमि कूवनाएणं। गिहिजोगोउ जइस्स उ साविक्खस्सा परटाए ॥१०॥ । यद्येवं तत्किमित्यनुमतोऽसौ-आरम्भः, केत्याह-'उपदेशादा विति उपदेशे श्रावकाणाम् , आदिशब्दात क्वचिदात्मनाऽपि लूताद्यपनयनमायतन इति?, अत्रोत्तरमाह-कूपज्ञातेन' प्रवचनप्रसिद्धकूपोदाहरणेन 'गृहियोग्यस्तु' श्रावकयोग्यस्तु, श्रावकयोग्य एवेति मध्यस्थस्य शास्त्रार्थकथने नानुमतिः 'यतेस्तु' प्रव्रजितस्य 'सापेक्षस्य' गच्छवासिनः 'परार्थ, सत्त्वार्हगुणमाश्रित्य, निरीहस्य यतनया विहितानुष्ठानत्वात् नानुमतिरिति गाथार्थः॥१०१॥ तथा चाह| अण्णाभावे जयणाएँ मग्गणासो हविज मा तेणं। पुवकयाययणाइसु ईसिं गुणसंभवे इहरा ॥१०॥18 R 'अन्याभावे' श्रावकाद्यभावे 'यतनया' आगमोक्तया क्रियया, 'मार्गनाशः' तीर्थनाशो मा भूदित्यर्थः, तेन कारणेन 'पूर्वकृतायतनादिषु' महति सन्निवेशे सच्चरितलोकाकुले अर्धपतितायतनादिषु ईषद्गुणसम्भवे च कस्यचित्प्रतिपत्त्यादि
स्तोकगुणसम्भवे च सति एतदुक्तं, 'इतरथा' अन्यथा ॥२॥ ४ चेइअकुलगुणसंघे आयरिआणं च पवयणसुए अ । सव्वेसुवि तेण कयं तवसंजममुज्जमतेण ॥१०॥
ARCRACHCRA
Jain Educat
onal
For Private Personal Use Only
w.jainelibrary.org