SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्च आयतन तद्यतने १०३ प्रका ' स्वभावेन 'मावा' सपापं 'सद्' भवत् 'यत्' यस्मात् 'सर्वथा' सर्वैः प्रकारैः 'विरुद्धमेव' दृष्टमेव 'ध्वनि.* वस्तुके. साभेदेऽपि' शब्दभेदेऽपि सति, किंवदित्याह-मधुरकशीतलिकादिवल्लोक इति, नहि विषं मधुरकमित्युक्तं न व्यापादयति स्फोटिका वा शीतलिकेत्युक्ता न दुनोतीति गाथार्थः ॥ १०॥ अत्राह॥१८॥ गा.१०१ता कीस अणुमओ सो उवएसाइंमि कूवनाएणं। गिहिजोगोउ जइस्स उ साविक्खस्सा परटाए ॥१०॥ । यद्येवं तत्किमित्यनुमतोऽसौ-आरम्भः, केत्याह-'उपदेशादा विति उपदेशे श्रावकाणाम् , आदिशब्दात क्वचिदात्मनाऽपि लूताद्यपनयनमायतन इति?, अत्रोत्तरमाह-कूपज्ञातेन' प्रवचनप्रसिद्धकूपोदाहरणेन 'गृहियोग्यस्तु' श्रावकयोग्यस्तु, श्रावकयोग्य एवेति मध्यस्थस्य शास्त्रार्थकथने नानुमतिः 'यतेस्तु' प्रव्रजितस्य 'सापेक्षस्य' गच्छवासिनः 'परार्थ, सत्त्वार्हगुणमाश्रित्य, निरीहस्य यतनया विहितानुष्ठानत्वात् नानुमतिरिति गाथार्थः॥१०१॥ तथा चाह| अण्णाभावे जयणाएँ मग्गणासो हविज मा तेणं। पुवकयाययणाइसु ईसिं गुणसंभवे इहरा ॥१०॥18 R 'अन्याभावे' श्रावकाद्यभावे 'यतनया' आगमोक्तया क्रियया, 'मार्गनाशः' तीर्थनाशो मा भूदित्यर्थः, तेन कारणेन 'पूर्वकृतायतनादिषु' महति सन्निवेशे सच्चरितलोकाकुले अर्धपतितायतनादिषु ईषद्गुणसम्भवे च कस्यचित्प्रतिपत्त्यादि स्तोकगुणसम्भवे च सति एतदुक्तं, 'इतरथा' अन्यथा ॥२॥ ४ चेइअकुलगुणसंघे आयरिआणं च पवयणसुए अ । सव्वेसुवि तेण कयं तवसंजममुज्जमतेण ॥१०॥ ARCRACHCRA Jain Educat onal For Private Personal Use Only w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy