SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तुके. ॥ २६ ॥ Jain Educat कारयन्ति नियमात्, अन्ये तु कारयन्त्यपि शेषाणामपि ये न कारयन्ति तेषां नास्त्येव दोषः, सामान्येन आचाम्लाकरणे वा नास्त्येव दोष इति गाथार्थः ॥ ५२ ॥ लोगुत्तमाण पच्छा निवडइ चलणेसु तह निसण्णस। आयरियस्स य सम्मं अण्णेसिं चेव साहूणं १५३॥ लोकोत्तमानां पश्चाद्-उक्तोत्तरकालं निपतति चरणयोः, वन्दनं करोतीत्यर्थः, तथा निषण्णस्य - उपविष्टस्याचार्यस्य च सम्यगिति - भावसार मन्येषां चैव साधूनां निपतति चरणयोरिति गाथार्थः ॥ ५३ ॥ वंदति अज्जियाओ विहिणा सड्ढा य साविआओ य । आयरियस्स समीवंमि उवविसइ तओ असंभंतो १५४ ततस्तं प्रव्रजितं वन्दन्ते आर्थिकाः 'पुरुषोत्तमो धर्म' इतिकृत्वा, कथमित्याह - विधिना- प्रवचनोक्तेन, किं ता एव?, नेत्याह-श्रावकाश्च श्राविकाश्च वन्दन्ते, आचार्यसमीपे चोपविशति ततः - तदुत्तरकालं, किंविशिष्टः सन्नित्याह-असम्भ्रान्तःअनन्यचित्त इति गाथार्थः ॥ ५४ ॥ ततश्च - भवजलहिपोअभूअं आयरिओ तह कहेइ से धम्मं । जह संसारविरत्तो अन्नोऽवि पवज्जए दिक्खं ॥ १५५॥ भवजलधिपोतभूतं - संसारसमुद्र बोहित्थ कल्पमाचार्यस्तथा कथयति 'से' तस्य - प्रब्रजितस्य धर्मं यथा संवेगातिशयात् संसार विरक्तः सन्नन्योऽपि तत्पदन्तर्वत्त सत्त्वः प्रपद्यते दीक्षां प्रव्रज्यामिति गाथार्थः ॥ ५५ ॥ कथं कथयतीत्यत्राहभूतेसु जंगमत्तं तेऽवि पंचिंदिअत्तमुक्कोसं । तेसुवि अ माणुसत्तं माणुस्से आरिओ देसो ॥१५६॥ ational For Private & Personal Use Only सामायिकारोपणविधिः ॥ २६ ॥ ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy