________________
55555555554-54-5
देसे कुलं पहाणं कुले पहाणे अजाइमुक्कोसा। तीएऽविरुवसमिद्धी रूवे अबलं पहाणयरं ॥१५७॥ होइ बलेऽवि अजीअंजीएऽवि पहाणयं तु विण्णाणं । विण्णाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ॥१५॥ सीले खाइअभावो खाइअभावेऽवि केवलं नाणं। केवल्ले पडिपुन्ने पत्ते परमक्खरो मोक्खो ॥१५९॥ पण्णरसंगो एसो समासओ मोक्खसाहणोवाओ । एत्थ वर्ल्ड पत्तं ते थेवं संपावियत्वंति ॥१६०॥ तातह कायवं ते जह तं पावेसि थेवकालेणं। सीलस्स नत्थऽसझं जयंमितं पाविअं तुमए ॥१६१॥ लण सीलमेअंचिंतामणिकप्पपायवऽन्भहि। इह परलोए अ तहा सुहावहं परममुणिचरिअं १६२ एअंमि अप्पमाओ कायबो सइ जिणिंदपन्नत्ते । भावेअव्वं च तहा विरसं संसारणेगुण्णं ॥१६३॥
भूतेषु-प्राणिषु 'जङ्गमत्वं' द्वीन्द्रियादित्वं, तेष्वपि-जङ्गमेषु पञ्चेन्द्रियत्वमुत्कृष्ट-प्रधानं, तेष्वपि-पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते, मनुजत्वे आर्यो देश उत्कृष्ट इति गाथार्थः॥५६॥ देशे आर्ये कुलं प्रधानमुग्रादि, कुले प्रधाने च जातिरुत्कृष्टा, मातृसमुत्था, तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा, सकलाङ्गनिष्पत्तिरित्यर्थः, रूपे च सति बलं प्रधानतरं, सामर्थ्यमिति गाथार्थः॥ ५७॥ भवति बलेऽपि च जीवितं, प्रधानमिति योगः, जीवितेऽपि प्रधानतरं विज्ञानं, विज्ञाने सम्यक्त्वं, क्रिया पूर्ववत् , सम्यक्त्वे शीलसम्प्राप्तिः प्रधानतरेति गाथार्थः ॥ ५८ ॥ शीले क्षायिकभावः प्रधानः,
FAC
For Private Personal Use Only
Dilibrary.org
Jain Education