SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 55555555554-54-5 देसे कुलं पहाणं कुले पहाणे अजाइमुक्कोसा। तीएऽविरुवसमिद्धी रूवे अबलं पहाणयरं ॥१५७॥ होइ बलेऽवि अजीअंजीएऽवि पहाणयं तु विण्णाणं । विण्णाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ॥१५॥ सीले खाइअभावो खाइअभावेऽवि केवलं नाणं। केवल्ले पडिपुन्ने पत्ते परमक्खरो मोक्खो ॥१५९॥ पण्णरसंगो एसो समासओ मोक्खसाहणोवाओ । एत्थ वर्ल्ड पत्तं ते थेवं संपावियत्वंति ॥१६०॥ तातह कायवं ते जह तं पावेसि थेवकालेणं। सीलस्स नत्थऽसझं जयंमितं पाविअं तुमए ॥१६१॥ लण सीलमेअंचिंतामणिकप्पपायवऽन्भहि। इह परलोए अ तहा सुहावहं परममुणिचरिअं १६२ एअंमि अप्पमाओ कायबो सइ जिणिंदपन्नत्ते । भावेअव्वं च तहा विरसं संसारणेगुण्णं ॥१६३॥ भूतेषु-प्राणिषु 'जङ्गमत्वं' द्वीन्द्रियादित्वं, तेष्वपि-जङ्गमेषु पञ्चेन्द्रियत्वमुत्कृष्ट-प्रधानं, तेष्वपि-पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते, मनुजत्वे आर्यो देश उत्कृष्ट इति गाथार्थः॥५६॥ देशे आर्ये कुलं प्रधानमुग्रादि, कुले प्रधाने च जातिरुत्कृष्टा, मातृसमुत्था, तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा, सकलाङ्गनिष्पत्तिरित्यर्थः, रूपे च सति बलं प्रधानतरं, सामर्थ्यमिति गाथार्थः॥ ५७॥ भवति बलेऽपि च जीवितं, प्रधानमिति योगः, जीवितेऽपि प्रधानतरं विज्ञानं, विज्ञाने सम्यक्त्वं, क्रिया पूर्ववत् , सम्यक्त्वे शीलसम्प्राप्तिः प्रधानतरेति गाथार्थः ॥ ५८ ॥ शीले क्षायिकभावः प्रधानः, FAC For Private Personal Use Only Dilibrary.org Jain Education
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy