SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Jain Educatio सुहझाणाओ धम्मो तं देहसमाहिसंभवं पायं । ता धम्मापीडाए देहसमाहिम्मि जइअवं ॥ १६७४ ॥ इहरा छेवट्टम्मी संघयणे थिरधिईऍ रहिअस्स । देहस्सऽसमाहीए कत्तो सुहझाणभावोति ? ॥१६७५॥ तयभावम्मि अ असुहा जायइ लेसावि तस्स नियमेणं । तत्तो अ परभवम्मि अ तल्लेसेसुं तु उववाओ१६७६ तम्हा उ सुहं झाणं पञ्च्चक्खाणिस्स सव्वजत्तेणं । संपाडेअवं खलु गीअत्थेणं सुआणाए ॥ १६७७ ॥ सोचिअ अप्पडिबद्धो दुलहलंभस्स विरइभावस्स । अप्परिवडणत्थं चिअ तं तं चिट्ठे करावेइ ॥ १६७८॥ तहवि तथा अद्दीणो जिणवरवयणंमि जायबहुमाणो । संसाराओं विरत्तो जिणेहिं आराहओ भणिओ ॥ १६७९ ॥ शुभध्यानाद्-धर्मादेः धम्र्मो भवति, 'तत्' शुभध्यानं देहसमाधिसम्भवं 'प्रायो' बाहुल्येनास्मद्विधानां यत एवं 'तत्' तस्माद्धर्म्मापीडया हेतुभूतया 'देहसमाधी' शरीरसमाधाने 'यतितव्यं' प्रयत्नः कार्य इति गाथार्थः ॥ ७४ ॥ इतरथा छेदवर्तिनि संहनने, सर्वजघन्य इत्यर्थः, स्थिरधृत्या रहितस्य दुर्बलमनसः देहस्यासमाधौ सञ्जाते सति कुतः शुभध्यानभावो ?, नैवेति गाथार्थः ॥ ७५ ॥ ' तदभावे च' शुभध्यानाभावे च अशुभा जायते लेश्यापि तथाविधात्मपरिणामरूपा, तस्य नियमेन, देहासमाधिमतः, 'ततश्च' अशुभलेश्यातः 'परभवे' जन्मान्तरेऽपि तल्लेश्येष्वेवोपपातो, महाननर्थ इति गाथार्थः ॥ ७६ ॥ यस्मादेवं तस्मात् शुभमेव ध्यानं प्रत्याख्यानिनः सर्वयत्लेन कवचज्ञातात् सम्पादयितव्यं खलु नियो For Private & Personal Use Only Inelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy