________________
Jain Education
उ थिरं अतुरिअं सवं ता वत्थ पुवपडिलेहा ।
तो बीअं पप्फोडे तइअं च पुणो पमज्जिज्जा ॥ २३३ ॥ पडिदारगाहा ॥
त्थे काउडुंमि अपरवयण ठिओ गहाय दसिअंते । तं न भवद्द उडओ तिरिअं पेहे जह विलित्तो ॥ २३४ ॥ अंगुहअंगुलीहिं वित्तुं वत्थं तिभागवुद्धीए । तत्तो अ असंभंतो ॥ दारं ॥ थिरंति थिरचक्खुवावारं ॥ २३५ ॥ परिवत्तिअं च सम्मं अतुरिअमिह अद्दुयं पयत्तेणं । वाउजयणानिमित्तं इहरा तक्खोभमाईआ || २३६ ॥ दारं ॥ इअ दो पासेसुं धंसणओ सहगहणभावेणं । सवंति निरवसेसं ता पढमं चक्खुणा पेहे ॥ २३७ ॥ दारं ॥ अद्दंसणंमि अ तओ मूइंगलिआइआण जीवाणं । तो बीअं पप्फोडे इहरा संकामणं विहिणा ॥ २३८ ॥ अणच्चाविअमवलिअमणाणुबंधिं अमोसलिं चेव ।
छप्पुरिमं नवखोडं पाणी पाणिपमजणं ॥ २३९ ॥ पडिदारगाहा ।।
वत्थे अप्पाणमि अ चउह ण णच्चाविअं अवलिअं च । अणुबंधि निरंतरया तिरिउड्डऽह घट्टणा मुसली ॥ २४० ॥ तिरि उड्ड अहे मुसली घट्टण कुड्डे अ माल भूमीए । एअं तु मोसलीए फुडमेवं लक्खणं भणिअं ॥ २४१ ॥ छप्पुरिमा तितिअकए नव खोडा तिन्नि तिन्नि अंतरिआ । ते उण विआणियवा इत्थंमि पमज्जणतिएणं ॥ २४२ ॥ तइअं पमज्जणमिणं तवण्णऽद्दिस्ससत्तरक्खट्टा । तक्खणपमजिआए तन्भूमीए अभोगाओ ॥ २४३ ॥ विहिपाहणेणेवं भणिअं (उं) पडिलेहणं अओ उहुं । एअं चेवाह गुरू पडिसेहपहाणओ नवरं ॥ २४४ ॥
For Private & Personal Use Only
helibrary.org