________________
MAR
श्रीपञ्चव. ये च मार्गप्रतिपन्नाः साधवस्तांश्च दूषयति, 'अबुधा' अविद्वान् जात्यैव, न परमार्थेन, भण्यतेऽसावेवम्भूतः 'मार्गदूषकः' संमोहनी ५ वस्तुनि | पाप इति गाथार्थः॥ ५७ ॥ मार्गविप्रतिपत्तिमाह-यः पुनस्तमेव मार्ग-ज्ञानादिं दूषयित्वा अपण्डितः सन् स्वतर्कया- भावना
|जातिरूपया देशे उन्मार्ग प्रतिपद्यते, देश एव विप्रतिपत्तिरिति गाथार्थः ॥५८॥ मोहमाह-'तथा तथा' चित्ररूपतया १६५५मरणे उपहतमतिः सन् मुह्यति ज्ञानचरणान्तरालेषु गहनेषु, ऋद्धीश्च बहुविधा दृष्ट्वा परतीर्थिकानां यतो मुह्यत्यसौ मोह इति गाथार्थः
६२ चरण
विरोधेतरौ ॥२३४॥ ॥ ५९॥ मोहयित्वेति व्याचिख्यासुराह-यः पुनर्मोहयति 'परम्' अन्यं प्राणिनं 'सद्भावेन वा' तथ्येन वा, तथा 'कैत
वेन वा' परिकल्पितेन, 'समयान्तरे' परसमये मोहयति, स पुनरेवम्भूतः प्राणी मोहयित्वेति गृह्यतेऽनेन द्वारगाधावयवेनेति गाथार्थः ॥६०॥ आसां भावनानां फलमाह-एता भावना 'भावयित्वा' अभ्यस्य देवदुर्गतिं यान्ति प्राणिनः, ततस्तस्या अपि च्युताः सन्तः देवदुर्गतेः पर्यटन्ति 'भवसागरं' संसारसमुद्रमनन्तमिति गाथार्थः॥ ६१ ॥ प्रकृतोपयो-18 गमाह-एता भावना विशेषेण परिहरति, चरणविघ्नभूताः एता इति, एतन्निरोधादेव कारणात् सम्यक् चरणमपि प्रामोति, प्रस्तुतानशनीति गाथार्थः॥६॥ आह ण चरणविरुद्धा एआओ एत्थ चेव जंभणि।जो संजओऽवि भइओ चरणविहीणो अइच्चाई १६६३३ ॥२३४॥ ववहारणया चरणं एआसुंजं असंकिलिट्ठोऽवि । कोई कंदप्पाई सेवइ ण उ णिच्छयणएणं ॥ १६६४ ॥ अक्खंडं गुणठाणं इ8 एअस्स णियमओचेव।सइ उचियपवित्तीए सुत्तेऽवि जओ इमं भणियं ॥ १६६५॥
SIRSARAKASARA
Jain Educat
i onal
For Private & Personal use only
T
hainelibrary.org