________________
| अङ्गाद्युपः
धानं
श्रीपञ्चव.
तं पुण विचित्तमित्थं भणियं जं जम्मि जम्मि अंगाओ। प्रतिदिनक्रिया २
तं जोगविहाणाओ विसेसओ एत्थ णायचं ॥ ५९८ ॥ दारं । 'तत्पुनः' उपधानं विचित्रम् 'अत्र' प्रवचने भणितं यद् यस्मिन् यस्मिन् 'अङ्गादौ' अङ्गश्रुतस्कन्धाध्ययनेषु तत् 'योग॥९७॥
|| विधानाद्' ग्रन्थात् विशेषतः 'अत्र' अधिकारे ज्ञातव्यमिति ॥९८॥ द्वारं ॥
गुरुणावि चरणजोए ठिएण देअंविसुद्धभावेणं । भावा भावपसूई पायं लोगेऽवि सिद्धमिअं ॥ ९९॥ | 'गुरुणाऽपि' आचार्यादिना चरणयोगे स्थितेन शुद्धव्यापाररूपे, देयं एतत्सूत्रं 'विशुद्धभावेन' उपयुक्तेन, किमित्येतदेवमित्याह-भावाद्भावप्रसूतिः शुभाच्छुभस्य, प्रायो लोकेऽपि सिद्धमिदं-भाविताद्वक्तुर्भावप्रतिपत्तिरिति गाथार्थः॥९९॥
बज्झचरणाउ नेअं विसुद्धभावत्तणं विसुद्धाओ।
बज्झे सइ आणाओ इअराभावेवि न उ दोसो ॥ ६००॥ बाह्यचरणात् सकाशात् ज्ञेयं 'विशुद्धभावत्वम्' आन्तरं चरणरूपं, विशुद्धाद् बाह्यचरणात्, न ह्यान्तरेऽसति यथोदिते बाह्ये यत्नः, शिष्यमधिकृत्याह-बाह्ये सति चरणे आज्ञातः कारणात 'इतराभावेऽपि' आन्तरचरणाभावेऽपि तु न दोषः, छद्मस्थस्येति गाथार्थः॥ ६००॥ तथा चाह
RALIARSANSAGA4A525A5
॥९७॥
Jain Educat
i onal
For Private & Personel Use Only
R
ainelibrary.org
%