________________
श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत मरणे
॥ २४० ॥
Jain Education
वाह्यो, न भवति 'धर्मे' सकलपुरुषार्थहेतावधिकारी, सम्यग्रविवेकाभावादिति गाथार्थः ॥९॥ अत्रैव प्रक्रमे किमित्याहतीत बहुश्रुतज्ञातम्, अतीता अप्याचार्या बहुश्रुता एव, तैः कस्मादिदं वन्दनं कायोत्सर्गादि नानुष्ठितमित्येवंभूतं, किमि - त्याह- 'तत्क्रियादर्शनात् ' तीत बहुश्रुत सम्बन्धिक्रियादर्शनात् कारणात् कथं प्रमाण?, नैव प्रमाणं, न ज्ञायते ते कथं वन्दनादिकियां कृतवन्त इति, न चेदानींतनसाधुमात्रगतक्रियानुसारतः तत्तथातावगम इत्याह-व्यवच्छिद्यमाना चेयं - क्रिया 'शुद्धा' आगमानुसारिणी 'इह' लोके साम्प्रतमपि दृश्यत एव, कालदोषादिति गाथार्थः ॥ १० ॥ उपसंहरन्नाह - यस्मादेव भागमपरतन्त्रैः - सिद्धान्तायत्तैः तस्मान्नित्यमपि सर्वकालमपि सिद्धिकांक्षिभिर्भव्य सत्त्वैः सर्वमनुष्ठानं खलु वन्दनादि कर्त्तव्य| मप्रमत्तैः प्रमादरहितैरिति गाथार्थः ॥ ११ ॥ एवं क्रियमाणे फलमाह -
एवं करितेहि इमं सत्तणुरूवं अशुंपि किरियाए । सद्धाणुमोअणाहिं सेसंपि कयंति दट्ठवं ॥ १७१२ ॥ 'एवम्' उक्तेन प्रकारेण कुर्वद्भिरिदम् - अनुष्ठानं वन्दनादि 'शक्त्यनुरूपं ' यथाशक्ति 'अण्वपि' स्तोकमपि 'क्रियया' प्रतिपत्तिद्वारेण, 'श्रद्धानुमतिभ्यां श्रद्धया अनुमत्या च परिणतया शेषमप्यशक्यं विशिष्टाप्रमादजं ध्यानादि 'कृत' मिति कृतमेव द्रष्टव्यं भावप्रवृत्तेरिति गाथार्थः ॥ १२ ॥ प्रकरणोद्धारे प्रयोजनमाह
इअ पंचवत्थुगमिणं उद्धरिअं रुद्दसुअसमुद्दाओ । आयाणुसरणत्थं भवविरहं इच्छमाणेणं ॥ १७१३ ॥ 'इय' एवमुक्तेन प्रकारेण पञ्चवस्तुकमिदमुक्तलक्षणमुद्धृतं पृथगवस्थापितं रुद्रश्रुतसमुद्राद् विस्तीर्णात् श्रुतोदधेः, किम
For Private & Personal Use Only
आगमबहुमानः
॥ २४० ॥
nelibrary.org