________________
Jain Educati
to अगारवा पावाउ परिचयंति इइ विंति । सीओदगाइभोगं अदिन्नदाणत्ति न करिति ॥ १८० ॥ बहुदुक्ख संवित्तो नासइ अत्थो जहा अभवाणं । इअ पुन्नेहिवि पत्तो अगारवासोऽवि पावाणं ॥ १८९ ॥ चत्तंमि घरावासे ओआसविवजिओ पिवासत्तो । खुहिओ अ परिअडतो कहं न पावस्स विसउत्ति ? ।। १८२ ॥ सुझाणाओ धम्मो सङ्घविहीणस्स तं कओ तस्स ? । अण्णंपि जस्स निचं नत्थि उवद्वंभउत्ति ॥ १८३ ॥ तम्हा गिहासमरतो संतुट्टमणो अणाउलो धीमं । परहिअकरणिक्करई धम्मं साहेइ मज्झत्थो ॥ १८४ ॥ किं पावस सख्यं ? किं वा पुन्नस्स ? संकिलिडं जं । वेइज्जइ तेणेव य तं पावं पुण्णमिअरंति ॥ १८५ ॥ जइ एवं किं गिहिणो अत्थोवायाणपालणाईसु । विअणा ण संफिलिहा ? किं वा तीए सरूवंति १ ॥ १८३ ॥ गेहाईणमभावे जा तं रूवं इमीइ अह इटुं । जुज्जइ अ तयभिसंगे तदभावे सहाऽजुत्तं ॥ १८७ ॥ जो एत्थ अभिसंगो संतासंतेसु पावहे उत्ति । अट्टज्झाणविअप्पो स इमीऍ संगओ रुवं ॥ १८८ ॥ एसो अजाय दढं संतेसुवि अकुसलाणुबंधाओ । पुण्णाओ ता तंपि नेअं परमत्थओ पावं ॥ १८९ ॥ कइया सिज्झइ दुग्गं ? को वामो मज्झ वहए ? कह वा । जायं इमंति ? चिंता पावा पावस्स य निदाणं ॥ १९० ॥ इअ चिंताविसघारिअदेहो विसएऽवि सेवइ न जीवो। चिट्ठउ अ ताव धम्मोऽसंतेसुचि भावणा एवं ॥ १९१ ॥ atri जणपरिभूओ असमत्थो उअरभरणमित्तेऽवि । चित्तेण पावकारी तहवि हु पावप्फलं एअं ॥ ९९२ ॥ संतेसुवि भोगेसुं नाभिस्संगो दर्द अणुट्टाणं । अस्थि अ परलोगंमिवि पुन्नं कुसलाणुबंधिमिणं ॥ १९३ ॥
For Private & Personal Use Only
ainelibrary.org