________________
श्रीपश्चर. करादिभिः दुःखक्षयकारणात् 'सुविहितैः' साधुभिर्भवति नोद्यन्तव्यम् ?, उद्यन्तव्यमेव, 'सप्रत्यपाये चापलादिधर्मकेतिप-सपथाउपस्थाप- 18 मानुष्य इति गाथार्थः ॥४२॥ अस्यैव प्रकृतोपयोगितामाह-वतरक्षणं 'परं' प्रधानं खलु, किं तदित्याह-तपउपधानम्,
नम् नावस्तु ३ इह लोके काले वा जिनवरा ब्रुवते, 'अतश्च' तपउपधानाद् गुणवृद्धिः 'सम्यक्' प्रशस्ता 'नियमेन' अवश्यन्तया, मोक्ष- ८४०-९
फला गुणवृद्धिरिति गाथार्थः॥४३॥ तपउपधानस्वरूपमाह-'शुभयोगवृद्धिजनकं' शुभानुबन्धित्वेन शुभध्यानसमन्वित॥१३०॥
मासेवनाकालेऽनशनादि प्रवचनोक्तं यत् 'अनाशंसं' निरभिसन्धि तत् खलु-अनशनादि तपउपधानं मन्तव्यं, न तु स्वाग्रहप्रकाममिति गाथार्थः॥४४॥ ओघत बाह्याभ्यन्तररूपं तप आह-'अनशनम्' इत्वरादिरूपम् 'ऊनोदरता अल्पाहारादिलक्षणा 'वृत्तिसङ्केपः' अटनगृहमानादिः 'रसपरित्यागः' विकृतिपरिहारः कायक्लेशः ऊर्द्धस्थानादिना 'संलीनता च' इन्द्रियनोइन्द्रियगुप्तता, एतद्वाह्यं तपो भवति, बाह्यमिव बाह्यं, सर्वलोकविदितत्वादेवेति गाथार्थः ॥ ४५ ॥ 'प्रायश्चित्तम्' आलोचनादि 'विनयो' ज्ञानादिगोचरः 'वैयावृत्त्यम्'आचार्यादिविषयं, तथैव 'स्वाध्यायो' वाचनादिलक्षणः, 'ध्यानं धर्मध्यानादिव्युत्सर्गोऽपि च कारणगृहीतस्य मनागशुद्धस्यान्यलाभे सत्याहारादेः, एतदभ्यतरं तु ज्ञातव्यं तपः, अभ्यन्तरमिवाभ्यन्तरं, सर्वलोकाधिदितत्वादिति गाथार्थः॥४६॥ केचिदनशनादि नेच्छन्त्येव तान् प्रति तद्गुणमाहनो अणसणाइविरहा पाएण चएइ संपयं देहो । चिअमंससोणिअत्तं तम्हा एअंपिकायचं ॥८४७॥
॥१३०॥ चिअमंससोणिअस्स उ असुहपवित्तीऍ कारणं परमं । संजायइ मोहुदओ सहकारिविसेसजोएणं ॥ ८४८॥
NUMEMORROSCAM
Jain Educa
t ional
For Private & Personal Use Only
WMainelibrary.org
II