________________
कायत्वं च मइमया सत्तऽणुरूवं तवोवहाणंति । सुत्तभणिएण विहिणा सुपसत्थं जिणवराइण्णं ॥८४०॥
तित्थयरो चउनाणी सुरमहिओ सिज्झिअवय धुवम्मि।
अणिगृहिअबलविरिओ तवोवहाणम्मि उज्जमइ ॥ ८४१ ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिपहि। होइन उजमिअवं सपञ्चवायम्मि माणुस्से ?॥८४२॥ वयरक्खणं परं खलु तवोवहाणम्मि जिणवराविति। एत्तो उगुणविवड्डी सम्मं निअमेणमोक्खफला ८४३ सुहजोगवुड्डिजणयं सुहझाणसमन्निअं अणसणाई । जमणासंसं तं खलु तवोवहाणं मुणेअवं ॥ ८४४ ॥ अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होई॥८४५॥ पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽविअ अभितरओ उ नायबो॥ ८४६॥ | कर्त्तव्यं च 'मतिमता' बुद्धिमता शक्त्यनुरूपं यथाशक्ति किमित्याह-'तपउपधान' तपोऽनुष्ठानमिति सूत्रभणितेन विधिना' प्रकारेण 'सुप्रशस्त मांगल्यं जिनवराचरितं च उपधानमिति गाथार्थः॥४०॥ अस्यैव कर्तव्यतामाह-'तीर्थकरो' भुव-14 नगुरुः चतुर्सानी, मत्यादिभिर्ज्ञानः, 'सुरमहितो' देवपूजितः सिद्धव्ये ध्रुवे, तेनैव जन्मना, अनिगूहितबलवीर्यः सन् 'तपउपधाने अनशनादौ 'उद्यच्छते' यनं करोतीति गाथार्थः॥४१॥ यत्र तीर्थकरोऽप्येवं तत्र किं पुनरवशेषैः-अतीर्थ
Jain Educ
jainelibrary.org
a
For Private & Personal Use Only
tional