________________
श्रीपञ्चव.
उपस्थाप
अघिकोपग्रहिकलक्ष
णम् 1८३८-९
नावस्तु ३
॥१२९॥
त्याह-एकाङ्गिकोऽनेकाङ्गिकश्च-फलककम्बिमयादिः, उत्कृष्टः स्वरूपेण, तथा पुस्तकपञ्चक, तद्यथा-गण्डिकापुस्तकः छिवाटीपुस्तकः कच्छविपुस्तकः मुष्टिपुस्तकः सम्पुटकश्चेति, तथा 'फलक' पट्टिका समवसरणफलकं वा उत्कृष्ट इति प्रक्रान्तापेक्षया औपग्रहिक उपधिः 'सर्व' इत्यक्षादिः सर्व एवेति गाथार्थः॥ ३७॥ अनयोरोधिकौपग्रहिकयोरेवोपध्योर्द्वयोरपि विशेषलक्षणमभिधातुमाह
ओहेण जस्स गहणं भोगो पुण कारणा स ओहोही। जस्स उ दुगंपि निअमा कारणओ सो उवग्गहिओ ॥ ८३८॥ मुच्छारहिआणेसो सम्मं चरणस्स साहगो भणिओ।
जुत्तीए इहरा पुण दोसा इत्थंपि आणाई ।। ८३९ ॥ दारं । "ओघेन' सामान्येन भोगे अभोगे वा 'यस्य' पात्रादेर्ग्रहणम्-आदानं, भोगः पुनः 'कारणात्'निमित्तेनैव भिक्षाटनादिना स ओघोपधिरभिधीयते, यस्य तु पीठकादेईयमपि-ग्रहणं भोगश्चेत्येतन्नियमात्कारणतो-निमित्तेन त्रेहादिना स पीठकादि औपग्रहिका, कादाचित्कप्रयोजननिर्वृत्त इति गाथार्थः॥ ३८ ॥ अस्यैव गुणकारितामाह-मूछोरहितानाम्' अभिष्वङ्गवर्जितानां यतीनामे(प) द्विविधोऽपिपात्रपीठकादिरूप उपधिः 'सम्यम्' अधिकरणरक्षाहेतुत्वेन चरणस्य साधको भणितः, तीर्थकरगणधरैः, 'युक्त्येति मानभोगयतनया,इतरथा पुन:-अयुक्त्या यथोक्तमानभोगाभावे दोषा'अत्रापि उपधौ | गृह्यमाणे भुज्यमाने वा आज्ञादय इति गाथार्थः॥ ३९ ॥ उकमुपकरणद्वारं, तपोविधानद्वारमभिधित्सुराह
॥१२९॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org