________________
पीठक काष्ठच्छगणात्मकं लोकसिद्धमानं, त्रेहवत्यां वसतौ वर्षाकाले वा प्रियत इत्यौपग्रहिक, संयतीनां त्वागताभ्यागतसा६धुनिमित्तमिति, निषद्या पादपुछणं प्रसिद्धप्रमाणं, जिनकल्पिकादीनां न भवति, निषीदनाभावात् , दण्डकोऽप्येवमेव,
नवरं निवारणाभावात् एषः, प्रमार्जनी वसतेर्दण्डकपुच्छनाभिधाना एव, “घट्टका' पात्रमुखादिकरणाय लोहमयः, 'सूची' शीवनादिनिमित्तं वेण्वादिमया, नखरदनी प्रतीता लोहमय्येव, शोधनकद्वयं कर्णशोधनकदन्तशोधनकाभिधानं18
लोहमयादि जघन्यस्तु अयं जघन्यः औपग्रहिकः खलूपधिरिति गाथार्थः॥ ३४ ॥ एनमेव मध्यममभिधातुमाह&ा वर्षात्राणविषयं पञ्चक, तद्यथा-कम्बलमय १ सूत्रमय २ तालपत्रसूची ३ पलाशपत्रकुट ४ शीपक छत्रकं ५ चेति.
लोकसिद्धप्रमाणानीति, तथा चिलिमिलीपश्चकं, तद्यथा-सूत्रमयी (ऊर्णामयी वाकमयी) दण्डमयी कण्टकमयीति, प्रमा. जाणमस्याः गच्छापेक्षया, सागारिकप्रच्छादनाय तदावरणात्मिकैवेयमिति, संस्तारद्वयं च शुपिराशुपिरभेदभिन्नं, शुषिरः
तृणादिकृतः, तदन्यकृतस्त्वशुषिर इति, तथा दण्डादिपञ्चकं पुनः, तद्यथा-दण्डको विदण्डकः यष्टिवियष्टिः नालिका चेति, मात्रकत्रितयं, तद्यथा-कायिकमात्रकं संज्ञामात्रकं खेलमात्रकमिति, तथा पादलेखनिका बटादिकाष्ठमयी कईमापनयनीति गाथार्थः॥ ३५॥ चर्मत्रिकं वर्धतलिकाकृत्तिरूपं, तथा 'पट्टद्वयं' संस्तारपट्टोत्तरपट्टलक्षणं ज्ञातव्यः मध्यम उपधि
रेप औपग्रहिकः । आर्याणां वारकः पुनः सागारिकोदकनिमित्तं मध्यमोपधावुक्तलक्षणो भवत्यतिरिक्तः, नित्यं जनमध्य तएव तासां वासादिति गाथार्थः॥ ३६ ॥ एनमेवोत्कृष्टमभिधातुमाह-अक्षा:-चन्दनकादयः संस्तारकश्च, किंविशिष्ट इ
KICKASSACROSSSS
ROCCARRORS-NES
For Private Personal Use Only
www.jainelibrary.org