SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ % - 2 श्रीपञ्चय.ISIतधा 'समवसरणे' व्याख्याने स्नानादी चतुहेस्ता, सा ह्यनिषण्णप्रच्छादनायोपयुज्यते, यतो न तत्र संयतीभिरुपवेष्टव्यं. औधिकोपउपस्थाप- सा च 'मसृणा' अशुषिरा भवतीति गाथार्थः ॥ ३१॥ ग्रहिकोपनावस्तु ३ खंधेगरणी चउहत्थवित्थडा वायविहुयरक्खट्टा । दारं। खुजकरणीवि कीरइ रूववईए कुडहहेऊ ॥८३२॥ ८३१-४ । स्कन्धकरणी चतुर्हस्त विस्तृता भवति, सा च वातविधूतरक्षार्थ, प्रयोजनान्तरमाह-कुब्जकरण्यपि क्रियते, सा रूप वत्याः संयत्याः कुटुभनिमित्तमिति गाथार्थः ॥ ३२॥ संघाडमे परो वा सबो वेसो समासओ उवही। पासगबद्धमझसिरो जं वाऽऽइपणं तयं णेअं॥३३॥ | सङ्घात्य इतरो वा-एकाङ्गिकः यथालाभसाभवात् सर्वोऽप्येष समासत उपधिः अनन्तरोदितः पाशकबद्धः अझपिरो। भवति, यद्वाऽऽचरितमत्र विधिसीवनादि तत् ज्ञेयं सुसाध्वाचरणादित एवेति गाथार्थः ॥ ३३ ॥ उक्त ओघोप-17 घिरौपग्रहिकमाहपीढग निसिज्ज दंडग पमजणी घट्टए डगलमाई। पिप्पलग सूई नहरणि सोहणगदुगंजहण्णो उ॥८३४॥3॥१२८॥ वासत्ताणे पणगं चिलिमिणिपणगं दुगं च संथारे । दंडाईपणगं पुण मत्तगतिग पायलेहणिआ॥ ८३५॥ चम्मतियं पदुगं नायवो मज्झिमो उवहि एसो। अजाण वारओ पुण मज्झिमओ होइ अइरित्तो॥८३६॥ अक्खग संथारो वा एगमणेणंगिओ अ उक्कोसो । पोत्थगपणगं फलगं उक्कोसोवग्गहो सवो ॥ ८३७ ॥ in Educat i on For Private & Personel Use Only R ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy