________________
CASASCALASSA*%*$
मजण निसिज्ज अक्खा किइकम्मुस्सग्ग वंदणं जिटे। भासंतो होइ जिट्टोन उ पज्जाएण तो वंदे ॥१००१॥
___ठाणं पमज्जिऊणं दोन्नि निसिजाउ होंति कायवा।
एक्का गुरुणोभणिआ बीआ पुण होइ अक्खाणं ॥ १००२॥ दो चेव मत्तगाइं खेले काइअ सदोसगस्सुचिए। एवंविहोऽवि णिचं वक्खाणिजत्ति भावत्थो ॥१००३॥
जावइआ उ सुणिती सवेवि हु ते तओ अउवउत्ता।पडिलेहिऊण पोत्तिं जुगवं वंदति भावणया॥१००४॥ नसत्वेऽवि उ उस्सग्गंकरिंति सवे पुणोऽवि वंदंति । नासन्ने नाइदूरे गुरुवयणपडिच्छगा होति ॥१००५॥ ___मार्जनं व्याख्यास्थानस्य, निषद्या गुर्वादेः, अक्षा:-चन्दनका उपनीयन्ते, 'कृतिकर्म' वन्दनमाचार्याय, कायोत्सर्गोऽनुयोगार्थ, वन्दनं ज्येष्ठविषयम् , इह भाषमाणो भवति ज्येष्ठः नतु पर्यायेण , ततो वन्देत तमेवेति गाथार्थः॥१॥ व्यासाथै त्वाह-स्थानं प्रमृज्य, व्याख्यास्थानं, द्वे निषधे भवतः कर्त्तव्ये सम्यगुचितकल्पैः, तत्रैका गुरोभणिता निषीदननिमित्तं, द्वितीया पुनर्भवति मनागुच्चतरा अक्षाणां, समवसरणोपलक्षणमेतदिति गाथार्थः॥२॥ विधिविशेषमाहद्वे एव मात्रके भवतः-श्लेषमात्रक कायिकमात्रकं च, सदोषकस्य गुरोः, न सर्वस्य, उचिते भूभागे भवतः, ऐदंपर्यमाह-एवंविधोऽपि सदोषः सन् नित्यं व्याख्यानयेदिति प्रस्तुतभावार्थ इति गाथार्थः॥३॥ यावन्तः शृण्वन्ति व्याख्यानं सर्वेऽपि
२६
For Private Personal Use Only
Shainelibrary.org
Jain Education International