SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ CASASCALASSA*%*$ मजण निसिज्ज अक्खा किइकम्मुस्सग्ग वंदणं जिटे। भासंतो होइ जिट्टोन उ पज्जाएण तो वंदे ॥१००१॥ ___ठाणं पमज्जिऊणं दोन्नि निसिजाउ होंति कायवा। एक्का गुरुणोभणिआ बीआ पुण होइ अक्खाणं ॥ १००२॥ दो चेव मत्तगाइं खेले काइअ सदोसगस्सुचिए। एवंविहोऽवि णिचं वक्खाणिजत्ति भावत्थो ॥१००३॥ जावइआ उ सुणिती सवेवि हु ते तओ अउवउत्ता।पडिलेहिऊण पोत्तिं जुगवं वंदति भावणया॥१००४॥ नसत्वेऽवि उ उस्सग्गंकरिंति सवे पुणोऽवि वंदंति । नासन्ने नाइदूरे गुरुवयणपडिच्छगा होति ॥१००५॥ ___मार्जनं व्याख्यास्थानस्य, निषद्या गुर्वादेः, अक्षा:-चन्दनका उपनीयन्ते, 'कृतिकर्म' वन्दनमाचार्याय, कायोत्सर्गोऽनुयोगार्थ, वन्दनं ज्येष्ठविषयम् , इह भाषमाणो भवति ज्येष्ठः नतु पर्यायेण , ततो वन्देत तमेवेति गाथार्थः॥१॥ व्यासाथै त्वाह-स्थानं प्रमृज्य, व्याख्यास्थानं, द्वे निषधे भवतः कर्त्तव्ये सम्यगुचितकल्पैः, तत्रैका गुरोभणिता निषीदननिमित्तं, द्वितीया पुनर्भवति मनागुच्चतरा अक्षाणां, समवसरणोपलक्षणमेतदिति गाथार्थः॥२॥ विधिविशेषमाहद्वे एव मात्रके भवतः-श्लेषमात्रक कायिकमात्रकं च, सदोषकस्य गुरोः, न सर्वस्य, उचिते भूभागे भवतः, ऐदंपर्यमाह-एवंविधोऽपि सदोषः सन् नित्यं व्याख्यानयेदिति प्रस्तुतभावार्थ इति गाथार्थः॥३॥ यावन्तः शृण्वन्ति व्याख्यानं सर्वेऽपि २६ For Private Personal Use Only Shainelibrary.org Jain Education International
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy