________________
+CCCCCCCCCBROCCOLOCAL
गुरुगच्छवसहिसंसग्गिभत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज्ज एसोऽवि ॥ ६७८॥ जह पाविअंपि वित्तं विउलंपिकहिंचि देवजोगेणं । सुस्सामिअविरहाओ किलिट्ठजणमझवासाओ॥६७९॥ तहय अलक्खणगिहवासजोगओ दुदृसंगयाओ अ । तह चेव ठिइनिबंधणविरुद्धभत्तोवभोगाओ ॥ ६८०॥ जोगिअवस्थाईओ अजिन्नभोगाओ कुविआराओ । असुहज्झवसाणाओ अजोग्गठाणे विहाराओ॥६८१॥ तहय विरुद्धकहाओ पयर्ड वित्तवइणोवि लोगम्मि । पावंति वित्तणासं तहा तहाऽकुसलजोएणं ॥ ६८२॥ सुस्सामिगाइओ पुण सहा सहा तप्पभावजोएणं । वर्द्धिति वित्तमणहं सुहावहं उभयलोगम्मि ॥ ६८३॥ । एमेव भाववित्तं हंदि चरित्सपि निअमओ अं । इत्थं सुसामिजणगेहमाइतुल्ला उ गुरुमाई ॥ ६८४॥ एएसि पभावेणं विसुद्धठाणाण चरणहेऊणं । निअमादेव चरितं बड्डइ विहिठा (से) वणपराणं ॥ ६८५॥ वित्तंमि सामिगाईसु नबर विभासावि दिवजोएण। आणाविराहणाओ आराहणाओं ण उ एत्थ ॥ ६८६ ।। गुरुमाइसु जइअचं एसा आणत्ति भगवओ जेणं । तन्भंगे खलु दोसा इअरंमि गुणो उ नियमेण ॥ ६८७॥। तम्हा तिस्थयराणं आराहतो विसुद्धपरिणामो । गुरुमाइएसु विहिणा जइज्ज चरणहिओ साह ।। ६८८॥ । गुरुगुणजुतं तु गुरुं इब्भो सुस्सामिअंव ण मुएज्जा । चरणधणफलनिमित्तं पइदिणगुणभावजोएण ॥ ६८९॥ गुरुदंसणं पसत्थं विणओ य तहा महाणुभावस्स । अन्नेसि मग्गदंसण निवेअणा पालणं चेव ॥ ६९०॥ वेयावचं परमं बहुमाणो तह य गोअमाईसु । तित्थयराणाकरणं सुद्धो नाणाइलंभो अ॥ ६९१ ॥
kA04-OCALMANASAMACROCOCK
गुरुगुणजुत्तं तु गु वणओ य तहा महाभावतित्थयराणाकरणं सु
पसत्थं विणओ य तहामवण मुएज्जा । चरणवणफलाणा जइज्ज चरणडिओ
Jan Education Intematonal
For Private
Personel Use Only
www.jainelibrary.org