SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ +CCCCCCCCCBROCCOLOCAL गुरुगच्छवसहिसंसग्गिभत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज्ज एसोऽवि ॥ ६७८॥ जह पाविअंपि वित्तं विउलंपिकहिंचि देवजोगेणं । सुस्सामिअविरहाओ किलिट्ठजणमझवासाओ॥६७९॥ तहय अलक्खणगिहवासजोगओ दुदृसंगयाओ अ । तह चेव ठिइनिबंधणविरुद्धभत्तोवभोगाओ ॥ ६८०॥ जोगिअवस्थाईओ अजिन्नभोगाओ कुविआराओ । असुहज्झवसाणाओ अजोग्गठाणे विहाराओ॥६८१॥ तहय विरुद्धकहाओ पयर्ड वित्तवइणोवि लोगम्मि । पावंति वित्तणासं तहा तहाऽकुसलजोएणं ॥ ६८२॥ सुस्सामिगाइओ पुण सहा सहा तप्पभावजोएणं । वर्द्धिति वित्तमणहं सुहावहं उभयलोगम्मि ॥ ६८३॥ । एमेव भाववित्तं हंदि चरित्सपि निअमओ अं । इत्थं सुसामिजणगेहमाइतुल्ला उ गुरुमाई ॥ ६८४॥ एएसि पभावेणं विसुद्धठाणाण चरणहेऊणं । निअमादेव चरितं बड्डइ विहिठा (से) वणपराणं ॥ ६८५॥ वित्तंमि सामिगाईसु नबर विभासावि दिवजोएण। आणाविराहणाओ आराहणाओं ण उ एत्थ ॥ ६८६ ।। गुरुमाइसु जइअचं एसा आणत्ति भगवओ जेणं । तन्भंगे खलु दोसा इअरंमि गुणो उ नियमेण ॥ ६८७॥। तम्हा तिस्थयराणं आराहतो विसुद्धपरिणामो । गुरुमाइएसु विहिणा जइज्ज चरणहिओ साह ।। ६८८॥ । गुरुगुणजुतं तु गुरुं इब्भो सुस्सामिअंव ण मुएज्जा । चरणधणफलनिमित्तं पइदिणगुणभावजोएण ॥ ६८९॥ गुरुदंसणं पसत्थं विणओ य तहा महाणुभावस्स । अन्नेसि मग्गदंसण निवेअणा पालणं चेव ॥ ६९०॥ वेयावचं परमं बहुमाणो तह य गोअमाईसु । तित्थयराणाकरणं सुद्धो नाणाइलंभो अ॥ ६९१ ॥ kA04-OCALMANASAMACROCOCK गुरुगुणजुत्तं तु गु वणओ य तहा महाभावतित्थयराणाकरणं सु पसत्थं विणओ य तहामवण मुएज्जा । चरणवणफलाणा जइज्ज चरणडिओ Jan Education Intematonal For Private Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy