SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ __ आभिग्रहिके जिनकल्पिक उपलब्धे श्रद्धोपजायते आगार्याः, तत्र भक्तोद्राहिमकित्ति सा एतदुभयं करोति द्वितीये-10 हनि त्रीन दिवसान् पूति, तद्भावनां वक्ष्यामः, अत्रान्तरे चोदको निर्वचनमिति च भवति, उत्कृष्टतश्च-उत्सर्गपदेन सप्त जना एते एकवसतौ भवन्तीति गाथासमुदायार्थः ॥ ६ ॥ अवयवार्थमाहजिणकप्पाभिग्गहिअं दटुं तवसोसिअं महासत्तं । संवेगागयसद्धा काई सड्डी भणिजाहि ॥ १४६१ ॥ किं काहामि अहण्णा ? एसो साहू ण गिण्हए एअं। णस्थि महं तारिसयं अपणं जमलजिआ दाहं ॥ १४६२॥ सवपयत्तेण अहं कल्लं काऊण भोअणं विउलं। दाहामि पयत्तेणं ताहे भणई अ सो भयवं ॥ १४६३॥ जिनकल्पाभिग्रहिकमृर्षि दृष्ट्वा तपःशोषितं महासत्त्वं संवेगागतश्रद्धा सती काचित् श्राद्धी योषिद् ‘भणेद्' ब्रूयादिति गाथार्थः॥ ६१॥ किं करिष्याम्यधन्याऽहं, एष साधुन गृह्णाति एतत्, नूनं नास्ति मम तादृशमन्यच्छोभनं 31 यदलज्जिता दास्यामीति गाथार्थः॥ ६२॥ सर्वप्रयत्नेनाहं कल्ये कृत्वा भोजनं साधु विपुलं दास्यामि प्रयत्नेन, तदा भणति चासौ भगवांस्तच्छ्रुत्वा उक्त्या निवारणायेति गाथार्थः ॥ १३ ॥ अणिआओवसहीओभमरकुलाणंच गोउलाणं चासमणाणं सउणाणं सारइआणं च मेहाणं ॥१४६४ा हा अनियता वसतयः,केषामित्याह-भ्रमरकुलानांच गोकुलानांच तथाश्रमणानां शकुनानां शारदानां च मेघानामित्यर्थः६४ ROSAARESSAASISIPOSASSA Jain Education For Private Personal Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy