SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. संलेखना - ५ जिनकल्पः ॥ २०९ ॥ ती अ उवक्खडिअं मुक्का वीही अ तेण धीरेण । अद्दीणमपरितंतो बिइअं च पहिडिओ वीहिं ॥ १४६५ ॥ तया च अगार्या उपस्कृतमनाभोगात्, मुक्ता वीथी च तेन धीरेण द्वितीयेऽहनि, अदीनः चेतसाऽपरिश्रान्तः कायेन द्वितीयां च क्रमागतां पर्यटितो वीथीमसाविति गाथार्थः ॥ ६५ ॥ तत्रेयं व्यवस्थापढमदिवसम्म कम्मं तिणि अ दिवसाणि पूइअं होइ । पूर्व तिसु ण कप्पड़ कप्पर तइए कए कप्पे ॥ १४६६ ॥ प्रथमदिवसे कर्म्म तदुपस्कृतं, त्रीन् दिवसान् पूतिर्भवति तद् गृहमेव, पूतिषु त्रिषु न कल्पते तत्रान्यदपि किञ्चित्, कल्पते तृतीये गते ' कल्पे ' दिवसेऽपरस्मिन्नहनीति गाथार्थः ॥ ६६ ॥ ॥ उग्गाहिमए अजं नवि आए कल्ल तस्स दाहामो । दोणि दिवसाणि कम्मं तईआई पूइअं होइ ॥ १४६७ ॥ तिहिं कप्पेहिं न कप्पइ कप्पइ तं छट्ठसत्तमदिणम्मि । अकरणदिअहो पढमो सेसा जं एक दोणि दिणा ॥ १४६८ ॥ Jain Education International For Private & Personal Use Only आधाकर्मादिविधिः ॥ २०९ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy