________________
श्रीपञ्चव. संलेखना -
५ जिनकल्पः
॥ २०९ ॥
ती अ उवक्खडिअं मुक्का वीही अ तेण धीरेण ।
अद्दीणमपरितंतो बिइअं च पहिडिओ वीहिं ॥ १४६५ ॥ तया च अगार्या उपस्कृतमनाभोगात्, मुक्ता वीथी च तेन धीरेण द्वितीयेऽहनि, अदीनः चेतसाऽपरिश्रान्तः कायेन द्वितीयां च क्रमागतां पर्यटितो वीथीमसाविति गाथार्थः ॥ ६५ ॥ तत्रेयं व्यवस्थापढमदिवसम्म कम्मं तिणि अ दिवसाणि पूइअं होइ ।
पूर्व तिसु ण कप्पड़ कप्पर तइए कए कप्पे ॥ १४६६ ॥
प्रथमदिवसे कर्म्म तदुपस्कृतं, त्रीन् दिवसान् पूतिर्भवति तद् गृहमेव, पूतिषु त्रिषु न कल्पते तत्रान्यदपि किञ्चित्, कल्पते तृतीये गते ' कल्पे ' दिवसेऽपरस्मिन्नहनीति गाथार्थः ॥ ६६ ॥
॥
उग्गाहिमए अजं नवि आए कल्ल तस्स दाहामो ।
दोणि दिवसाणि कम्मं तईआई पूइअं होइ ॥ १४६७ ॥ तिहिं कप्पेहिं न कप्पइ कप्पइ तं छट्ठसत्तमदिणम्मि । अकरणदिअहो पढमो सेसा जं एक दोणि दिणा ॥ १४६८ ॥
Jain Education International
For Private & Personal Use Only
आधाकर्मादिविधिः
॥ २०९ ॥
www.jainelibrary.org