________________
अनापातासंलोक
स्वरूप
ॐॐॐॐॐ
एए चेव विभागा परतित्थीणंपि हुँति मणुआणं । तिरिआणपि विभागं अओ परं कित्तइस्सामि ॥४११॥
एत एव-अनन्तरोदिताः शौचवाद्यादयो विभागा-भेदाः परतीथिकानामपि भवन्ति 'मनुजाना' कापिलादीनां, तिरश्चामपि विभागं स्थण्डिलप्रतिबद्धमेव अतः परं कीर्तयिष्यामि इति गाथार्थः॥११॥
दित्ताऽदित्ता तिरिआ जहण्णमुकोस मज्झिमो चेव। एमेवित्थिनपुंसा दुगुंछिअदुगुंछिआ नवरं ॥४१२॥ ___ 'हप्तादृप्तास्तिर्यश्च' हप्ता-दर्पिता अदृप्तास्तु-इतरे इति, दुष्टेतर इत्यन्ये, एते च जघन्या उत्कृष्टा मध्यमाश्चैव, जघन्याएडकशूकरादयः उत्कृष्टा-हस्तिवृषभादयःमध्यमाश्च-उष्ट्रादयः, एवमेव स्त्रीनपुंसके तिर्येक्सम्बन्धिनी वेदितव्ये, जुगुप्सिताजुगुप्सिते नवरं, तत्र जुगुप्सिते एलकखरादिरूपे अजुगुप्सिते-गवादिरूप इति गाथार्थः॥ १२॥ इत्थं स्थण्डिलमभिधाय गमनविधिमाहगमण मणुन्ने इअरे वितहायरणंमि होइ अहिगरणं । पउरदवकरण दटुंकुसीलसेहाइगमणं तु॥४१३॥दार।
गमन मनोज इति सपक्षसंयतसंविग्नमनोज्ञापातवतीति भावः, इतरस्मिन्निति-अमनोज्ञापातवति, सामाचारीविपसदर्शनेन वितथाचरणमिति शिक्षकाणां मिथो भवति अधिकरणम् , इदं तावत् संविग्नापातवति, असंविग्नापेक्षया तु दोषमाह-प्रचुरद्रवकरणं दृष्ट्वा कुशीलेषु-असंविग्नेषु शिक्षकादिगमनं तु'शोचवादिशिक्षकपरीषहपराजितानामेतेऽपि प्रवजिता एवेति वरमेत इत्यनुकूलतया गमनमिति गाथार्थः॥१३॥ संयत्यापातवति तु न गन्तव्यमेव, परपक्षपुरुषापातवति दोषमाह
नवरं, तत्र जुगुप्सिते-एलकामध्यमाञ्च-उष्ट्रादयः, एवमेव स्त्रीनपुंसके लिया उत्कृष्टा मध्यमाञ्चैव, जघन्या
Jain Education intémational
For Private & Personel Use Only
www.jainelibrary.org