SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ शैक्षकभूमयः श्रीपञ्चव. सपस्थापनावस्तु ३ ॥१०॥ 549-60-646495 "एताम्' अनन्तरोदितां भूमिमप्राप्तं सन्तं शिक्षकं यः अन्तर एवोपस्थापयति, स किमित्याह-'सः' इत्थंभूतो गुरुः आज्ञामनवस्था मिथ्यात्वं विराधनां- संयमात्मभेदां प्राप्नोतीति गाथार्थः ॥ १९ ॥ रागेण व दोसेण व पत्तेऽवि तहा पमायओ चेव । जो नवि उढावेई सो पावइ आणमाईणि ॥६२०॥ रागेण वा शिक्षकान्तरे दो(द्वे)षेण वा तत्र प्राप्तानपिशिक्षकान् तथापि प्रमादतश्चैव योऽपि गुरुनॊपस्थापयति स प्रामोत्याज्ञादीन्येवेति गाथार्थः ॥२०॥ पिअपुत्तमाइआणं(समग)पत्ताणमित्थ जो भणिओ। पुवायरिएहि कमो तमहं वोच्छं समासेणं ॥६२१॥ पितृपुत्रादीनां प्राप्ताप्राप्तानामत्र अधिकारे यो भणितः 'पूर्वाचायः' भद्रबाहुस्वाम्यादिभिः क्रमस्तमहं वक्ष्ये समासेन, सजिप्तरुचिसत्त्वानुग्रहायैवेति गाथार्थः॥२१॥ पितिपुत्त खड थेरे खुड्डग थेरे अपावमाणम्मि । सिक्खावण पन्नव थेरेण अणुपणाए उवठाणिच्छे व ठंति पंचाहं । तिपणमणिच्छिऽवुवरि वत्थुसहावेण जाहीअं ॥६२३॥ ___ अत्र वृद्धव्याख्या-दो पितपुत्ता पवइया, जइ ते दोऽवि जुगवं पत्ता तो जुगवं उवट्ठाविजंति, अह 'खुड्डे'ति खुड्डे सुत्तादीहिं अपत्ते 'थेरे'त्ति थेरे सुत्ताईहिं पत्ते थेरस्स उवट्ठावणा, 'खुड्डग'त्ति जइ पुण खुड्डगो सुत्ताईहिं पत्तो थेरे पुण अपावमाणमि तो जाव सुझंतो उवट्ठावणादिणो एति ताव थेरो पयत्तेण सिक्खाविजइ, जदि पत्तो जुगवमुवट्ठाविजंति, REACRORENARENA आदाह॥२२॥ ६२२॥ ॥१० ॥ RSHAN % Jain Educati onal For Private & Personel Use Only DJainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy