SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ विहितानु ठानता गा.११८९ श्रीपञ्चवता संसारविरत्तो अणंतमरणाइरूवमेअं तु । गाउं एअविउत्तं मोक्खं च गुरूवएसेणं ॥ ११८५॥ अनुयोगा परमगुरुणो अ अणहे आणाएँ गुणे तहेव दोसे अ। स्तवपरिज्ञायां मोक्खत्थी पडिवजिअ भावेण इमं विसुद्धेणं ॥ ११८६ ॥ ॥१७४॥ विहिआणुट्ठाणपरो सत्तणुरूवमिअरंपि संधंतो।अण्णत्थ अणुवओगा खवयंतो कम्मदोसेऽवि॥११८७॥ सवत्थ निरभिसंगो आणामित्तंमि सबहा जुत्तो। एगग्गमणो धणिअंतम्मि तहाऽमूढलक्खो अ॥११८८॥ तह तिल्लपत्तिधारयणायगयो राहवेहगगओ वा। एअं चएइ काउं ण तु अण्णो खुद्दसत्तोत्ति ॥११८९॥ | यतो दुष्करमेतच्छीलं 'तत् तस्मात् संसाराद्विरक्तः सन् , कथमित्याह-अनन्तमरणादिरूपम् , आदिशब्दाजन्मज रादिग्रहः, एव (त) मेव संसारं ज्ञात्वा एतद्वियुक्तं' मरणादिवियुक्तं मोक्षं च ज्ञात्वा 'गुरूपदेशेन' शास्त्रानुसारेणेति गाथार्थः J॥८५॥ तथा-'परमगुरोश्च' भगवतोऽनघान् आज्ञायाः गुणान् ज्ञात्वा तथैव दोषांश्च विराधनायाः मोक्षार्थी सन् प्रतिपद्य च भावेनेदं-शीलं विशुद्धेनेति गाथार्थः॥ ८६ ॥ विहितानुष्ठानपरः 'शक्त्यनुरूपं' यथाशक्तीत्यर्थः, 'इतरदपि शक्त्यनुचितं सन्धयन् भावप्रतिपत्त्या, अन्यत्र विहितानुष्ठानाद् अनुपयोगाच्छक्तेः, क्षपयन् कर्मदोषानपि-प्रतिबन्धकानिति गाथार्थः॥८७॥ सर्वत्र वस्तुनि 'निरभिष्वङ्गो' मध्यस्थः, आज्ञामाने भगवतः सर्वथा युक्तः, वचनैकनिष्ठ इत्यर्थः, VERSASSASSTEC** CERCECARSACARECTORS ॥१४॥ Jain Educati onal For Private Personal Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy