________________
विहितानु
ठानता गा.११८९
श्रीपञ्चवता संसारविरत्तो अणंतमरणाइरूवमेअं तु । गाउं एअविउत्तं मोक्खं च गुरूवएसेणं ॥ ११८५॥ अनुयोगा
परमगुरुणो अ अणहे आणाएँ गुणे तहेव दोसे अ। स्तवपरिज्ञायां
मोक्खत्थी पडिवजिअ भावेण इमं विसुद्धेणं ॥ ११८६ ॥ ॥१७४॥
विहिआणुट्ठाणपरो सत्तणुरूवमिअरंपि संधंतो।अण्णत्थ अणुवओगा खवयंतो कम्मदोसेऽवि॥११८७॥ सवत्थ निरभिसंगो आणामित्तंमि सबहा जुत्तो। एगग्गमणो धणिअंतम्मि तहाऽमूढलक्खो अ॥११८८॥ तह तिल्लपत्तिधारयणायगयो राहवेहगगओ वा। एअं चएइ काउं ण तु अण्णो खुद्दसत्तोत्ति ॥११८९॥ | यतो दुष्करमेतच्छीलं 'तत् तस्मात् संसाराद्विरक्तः सन् , कथमित्याह-अनन्तमरणादिरूपम् , आदिशब्दाजन्मज
रादिग्रहः, एव (त) मेव संसारं ज्ञात्वा एतद्वियुक्तं' मरणादिवियुक्तं मोक्षं च ज्ञात्वा 'गुरूपदेशेन' शास्त्रानुसारेणेति गाथार्थः J॥८५॥ तथा-'परमगुरोश्च' भगवतोऽनघान् आज्ञायाः गुणान् ज्ञात्वा तथैव दोषांश्च विराधनायाः मोक्षार्थी सन् प्रतिपद्य च भावेनेदं-शीलं विशुद्धेनेति गाथार्थः॥ ८६ ॥ विहितानुष्ठानपरः 'शक्त्यनुरूपं' यथाशक्तीत्यर्थः, 'इतरदपि शक्त्यनुचितं सन्धयन् भावप्रतिपत्त्या, अन्यत्र विहितानुष्ठानाद् अनुपयोगाच्छक्तेः, क्षपयन् कर्मदोषानपि-प्रतिबन्धकानिति गाथार्थः॥८७॥ सर्वत्र वस्तुनि 'निरभिष्वङ्गो' मध्यस्थः, आज्ञामाने भगवतः सर्वथा युक्तः, वचनैकनिष्ठ इत्यर्थः,
VERSASSASSTEC**
CERCECARSACARECTORS
॥१४॥
Jain Educati
onal
For Private
Personal Use Only