________________
SHUSHAUSSUOROCAR
आहाकम्मुद्देसिअ पूईकम्मे अ मीसजाए अ। ठवणा पाहुडिआए पाउअरण कीअ पामिच्चे ॥७४१॥ परिअहिए अभिहडुब्भिन्ने मालोहडे अअच्छिज्जे ।अणिसिटे अज्झोअर सोलस पिंडुग्गमे दोसा ॥७४२॥ सञ्चित्तं जमचित्तं साहणऽट्टाइ कीरई जं च । अच्चित्तमेव पच्चइ आहाकम्मं तयं भणि ॥७४३ ॥ उद्देसिअसाहुमाई उमच्चए भिक्खविअरणं जं च । उद्धरिअं मीसेउं तविअं उदेसिअं तं तु ॥७४४॥ कम्मावयवसमेअं संभाविजइ जयं तु तं पूई । पढमं चि गिहिसंजयमीसुवखडाइमीसं तु ॥७४५॥ |साहोभासिअखीराइठावणं ठवण साहुणटाए । सुहुमेअरमुस्सक्कणमवसक्कणमो य पाहुडिआ॥७४६॥ |नीअदुवारंधारे गवक्खकरणाइ पाउकरणं तु । दवाइएहिं किणणं साहूणटाए की तु ॥७४७॥ पामिच्चं जं साहूणऽट्टा उच्छिदिउं दिआवेइ । पल्लटिउं च गोरसमाई परिअट्टि भणिअं ॥ ७४८॥ सग्गामपरग्गामा जमाणिउं आहडंति तं होइ । छगणाइणोवलित्तं उभिदिअ ज तमुभिण्णं ॥७४९॥ मालोहडं तु भणिअंजं मालाईहिं देइ घेत्तूणं । अच्छिजं च अछिंदिअ जं सामी भिच्चमाईणं ॥७५० ॥ अणिसिटुं सामन्नं गोटिअभत्ताइ ददउ एगस्त । सट्टा मूलादहणे अज्झोअर होइ पक्खेवो ॥७५१॥
Jain Educati
onal
For Private Personal use only
Mriainelibrary.org