SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उद्गमदोषाः श्रीपञ्चव. उपस्थापनावस्तु ३ ॥११७॥ .SCACROCCANCEROSAGARMACOC4064 ___ आधाकर्म औदेशिकं पूतिकर्म मिश्रजातं च तथा स्थापना प्राभृतिका च प्रादुष्करणं क्रोतं पामित्यम् ॥४१॥ परावर्तितं अभ्याहृतं उद्भिन्नं मालापहृतं च तथा आच्छेद्यं अनिसृष्टमध्यवपूरकश्च षोडश इति गाथाद्यपदोपन्यासार्थः॥४२॥ सचित्तं सत् फलादि यदचित्तं साधूनामर्थे क्रियते, तथा यच्च अचित्तमेव तन्दुलादि पच्यते साधूनामर्थे, आधाकर्म तद् ब्रुवेत तीर्थकरादय इति गाथार्थः॥४३ ॥ उद्दिश्य च 'साध्वादीन्' निर्ग्रन्थशाक्यादीन् 'ओमात्यये' दुर्भिक्षापगमे भिक्षावितरणं प्राभृतकादीनां यत् (तत्) उद्दिष्टौद्देशिकं, यच्चोद्धरितमोदनादि मिश्रयित्वा व्यञ्जनादिना वितरणं तत्कृतौद्देशिकं, यच्च तप्त्वा गुडादिना मोदकचूरीबन्धवितरणं तत्कम्मौदेशिकमिति, एवं चेतसि निधाय सामान्येनोपसंहरति-औद्देशिकं तत् , तुशब्दः स्वगतभेदविशेषणार्थ इति गाथार्थः ॥४४॥ 'कावयवसमेतं' आधाकावयवसमन्वितं सम्भाव्यते यत्तत् 'पूति' उपकरणभक्तपानपूतिभेदभिन्नं । 'प्रथममेव' आरम्भादारभ्य गृहिसंयतयोः 'मिथ' साधारणं उपस्कृतादि मिश्रं तु' मिश्रजातमिति गाथार्थः ॥ ४५ ॥ साध्ववभाषितक्षीरादिस्थापनं स्थापना साध्वर्थे, साधुना याचिते सति तन्नि|मित्तं क्षीरादेः स्थापनं स्थापनोच्यत इति । 'सूक्ष्मेतरे'ति सूक्ष्मा बादरा च, उत्सर्पणमवसर्पणं चाङ्गीकृत्य प्राभृतिका भवति, सूक्ष्मा-अर्द्धकर्तिते दारकेन भोजनं याचिता सती साधावागते दास्यामीत्युत्सर्पणं करोति, साध्वर्थाय चोत्थिता पुत्रक! तवापि ददामीत्यवसर्पणं, बादरा तु समवसरणादौ विवाहादेरेव च (उत्सर्पणादि ) कुर्बतः, कुगतेः प्राभृतकल्पा प्राभृतिका इति गाथार्थः॥४६॥नीचद्वारान्धकारे गृहे भिक्षाग्रहणाय गवाक्षकरणादि, आदिशब्दात्प्रदीपमण्यादिपरिग्रहः, 'प्रादुष्करण'मिति प्रकाशकरणं । 'द्रव्यादिभिः' द्रव्यभावैः क्रयणं साध्वर्थे-साधुनिमित्तं क्रीतमेतदिति गाथार्थः ॥११७॥ Jain Educati on For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy