SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ भक्ते घर श्रीपञ्चव. संसग्गीए दोसा निअमादेवेह होइ अक्किरिया । लोए गरिहा पावे अणुमइमो तह य आणाई ॥७३७॥ उपस्थाप- | संसर्गात् संसक्तेर्वा, पार्श्वस्थादिभिः सहेति गम्यते, दोषा इमे नियमादेवेह, या च यावती च भवत्यक्रिया तदुपरोधेन, नावस्तु ३ तथा लोके गर्दा भवति-सर्व एवैते एवम्भूता इति, तथा पापेऽनुमतिर्भवति पार्श्वस्थादिसम्बन्धिनी(नि), तत्सङ्गमात्रनिमित्त॥११६॥ त्वादनुमतेः, तथा आज्ञादयश्च दोषा भवन्तीति गाथार्थः॥ ३७ ॥ साम्प्रतं भक्तविधिमाहभत्तंपिहु भोत्तत्वं सम्मं बायालदोसपरिसुद्धं । उग्गममाई दोसा ते अ इमे हंति नायवा ॥ ७३८ ॥ ___ 'भक्तमपि' ओदनादि भोक्तव्यं 'सम्यग्' आशंसारहितेन 'द्विचत्वारिंशद्दोषपरिशुद्धं' कल्पनीयम् , उद्गमादयो दोषा, अत्र गृह्यन्ते, ते चामी-वक्ष्यमाणलक्षणा भवन्ति ज्ञातव्या इति गाथार्थः॥ ३८॥ सोलस उग्गमदोसा सोलस उप्पायणाएँ दोसा उ। दस एसणाएँ दोसा बायालीसं इइ भवंती ॥७३९॥ षोडश उद्गमे दोषाः-आधाकर्मप्रभृतयः, षोडश उत्पादनायां दोषाः-धान्यादयः,दश पिण्डैषणायां दोषाः-शङ्कितादयः, द्विचत्वारिंशदेवं भवन्ति समुदिता इति गाथार्थः ॥ ३९॥ एतदेव भावयति तत्थुग्गमो पसूई पभवो एमाइँ हुंति एगट्ठा । सो पिंडस्साहिगओ तस्स य भेया इमे होंति ॥७४०॥ 8. तत्रोद्गमः प्रसूतिः प्रभव एवमादयो भवन्त्ये कार्थाः शब्दाः, सः-उद्गमः पिण्डस्याधिकृतः तस्य च भेदा एते भवन्ति दो वक्ष्यमाणा इति गाथार्थः ॥ ४०॥ SPECIRCURRRRAR ॥११६॥ Jain Education For Private Personal Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy