SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सूत्रदानचैत्यवन्दनादि गा. १२४-२६ | 'शोभनदिने' विशिष्टनक्षत्रादियुक्ते 'विधिना' चैत्यवन्दननमस्कारपाठनपुरस्सरादिना दद्यात् आलापकेन, न तु प्रथ- मेव पट्टिकालिखनेन, 'सुविशुद्धं' स्पष्टं सामायिकादिसूत्रं प्रतिक्रमणेर्यापथिकादीत्यर्थः, पात्रं ज्ञात्वा यद्योग्यं तद् दद्यात्, न काव्यत्ययेनेति गाथार्थः॥ २३ ॥ उक्तं सूत्रदानं, शेषविधिमाह| तत्तोअ जहाविहवं पूअं स करिज वीयरागाणं । साहण य उवउत्तो एअंच विहिं गुरू कुणइ ॥१२॥ | 'ततश्च' तदुत्तरकालं 'यथाविभवं' यो यस्य विभवः, विभवानुरूपमित्यर्थः, पूजां 'सः' प्रविब्रजिषुः कुर्यात् वीतरागाणां-जिनानां माल्यादिना साधूनां वस्त्रादिना, उपयुक्तः सन्निति, 'एनं च' वक्ष्यमाणलक्षणं विधिं गुरुः-आचार्यः करोति, सूत्रस्य त्रिकालगोचरत्वप्रदर्शनार्थ वर्तमाननिर्देश इति गाथार्थः ॥ २४ ॥ चिइवंदणरयहरणं अट्टा सामाइयस्स उस्सग्गो।सामाइयतिगकड्डण पयाहिणं चेव तिक्खुत्तो॥१२५॥दारं। है। चैत्यवन्दनं करोति रजोहरणमर्पयति अष्टा गृह्णाति, सामायिकस्योत्सर्ग इति-कायोत्सर्ग च करोति, 'सामायिक त्रयाकर्षणमिति-तिस्रो वाराः सामायिकं पठति प्रदक्षिणां चैव त्रिकृत्वः-तिस्रो वाराः शिष्यं कारयतीति गाथासमुदायार्थः॥ २५ ॥ अवयवार्थ त्वाहसेहमिह वामपासे ठवित्तु तो चेइए पवंदति । साहहिं समं गुरवो थुइवुढी अप्पणा चेव ॥ १२६ ॥ शिष्यकमिह प्रव्रज्याभिमुखं वामपार्श्वे स्थापयित्वा ततश्चैत्यानि-अर्हत्प्रतिमालक्षणानि प्रवन्दन्ते साधुभिः समं गुरवः, nin Cinema For Private Personal use only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy