________________
बाधकदोपनिकारः ८९०-२
श्रीपञ्चव. दोसम्मि अ सइ मित्तिं माइत्ताई अ सवजीवाणं । मोहम्मि जहाथूरं वत्थुसहावं सुपणिहाणं ॥८९२॥ उपस्थाप- | यो येन बाध्यते 'दोषेण' रागादिना, किंभूतेन ?-'चेतनादिविषयेण' स्याद्यालम्बनेन, स खलु-भावकः तस्य-रागानावस्तु ३ देविपक्षं तद्विपक्षीयं 'तद्विषयं चेतनादिविषयमेव 'भावयेत्' चिन्तयेदिति गाथार्थः॥९०॥ एतदेव लेशतो दर्शयति॥१३६॥
|'अर्थ' इत्यर्थविषये 'रागभावे' रागोत्पादे 'तस्यैव तु' अर्थस्य 'अर्जनादिसङ्केशम्' अर्जनरक्षणक्षयेषु चित्तदौथ्यं ?,
धर्मार्थः तद्ग्रह इत्याशङ्याह-भावयेत् शास्त्रानुसारेण 'धर्महेतुं' धर्मनिबन्धनं 'अभावमो'त्ति अभावमेव तथा च टू तस्यैव-अर्थस्य, तथा चोक्तमन्यैरपि-"धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥” इति गाथार्थः॥ ९१॥ द्वेषे च सति चेतनविषये मैत्री भावयेत्, तथा मातृत्वादि च सर्वजी
वानाम् 'उषितश्च गर्भवसतावनेकशस्त्वमिह सर्वसत्त्वाना'मित्यादिना प्रकारेण, एतच्चाजीवद्वेषोपलक्षणं, तत्रापि हलोष्ठादौ स्खलनादिभावे कर्मविपाकं भावयेत् , तथा मोहे च सति 'यथास्थूरं' प्रतीत्य नुसारेण 'वस्तुस्वभाव' चेतनाचेतनधर्म 'सुप्रणिधान' चित्तदायेन भावयेदिति गाथार्थः॥ ९२॥ उक्ताधिकाराभिधाने प्रयोजनमाह
एत्थ उ वयाहिगारा पायं तेसि पडिवक्खमो विसया।
थाणं च इथिआओ तेसिंति विसेस उवएसो ॥ ८९३ ॥ अत्र तु प्रकृते व्रताधिकारात् कारणात् प्रायस्तेषां-व्रतानां 'प्रतिपक्षः' प्रत्यनीका 'विषया एव' शब्दादयः, स्थानं च |
Jain Educatio
n
al
For Private & Personel Use Only
NEnelibrary.org