________________
श्रीपञ्चवस्तुके.
॥ २५ ॥
Jain Educa
भणति 'ततः' तदनन्तरं 'तकः' असौ शैक्षकः किमित्याह -संदिशत किं भणामीत्येतदिति गाथार्थः ॥ ४५ ॥ वंदित पवेयअह भणइ गुरू वंदिउं तओ सेहो । अद्रावणयसरीरो उवउत्तो अह इमं भणइ ॥ १४६॥ दत्त्वा वेद-कथयेति भणति गुरुः, वन्दित्वा 'ततः' तदनन्तरं शिष्यकः अर्द्धावनतशरीरः सन्नुपयुक्तोऽथ - अनन्तरमिदं वक्ष्यमाणलक्षणं भणतीति गाथार्थः ॥ ४७ ॥ किं तदित्याह -
तुभेहिं सामाइअ मारोविअमिच्छमो उ अणुसद्धिं । वासे सेहस्स तओ सिरंभि दिंतो गुरू आह ॥ १४७॥ णित्थारगपारगो गुरुगुणेहिं वड्डाहि वंदिउं सेहो । तुब्भं पवेइअं संदिसह साहूणं पवेएमि ॥ १४८ ॥
युष्माभिः सामायिकं ममारोपितं न्यस्तं इच्छाम एवानुशास्तिं - सामायिकारोपणलक्षणाम्, एवमुक्ते सति वासान् शिष्यकस्य ततः शिरसि ददद् गुरुराह ॥ ४७ ॥ किमाह इति ?, उच्यते - ' णित्थारे' त्यादि, निस्तारगपारग इति, निस्तारकः प्रतिज्ञायाः पारगः सामान्य साधुगुणानाम्, एवंभूतः सन् गुरुगुणैः प्रकृष्टैर्ज्ञानादिभिर्वर्द्ध स्वेति- वृद्धिं गच्छत, इच्छापुररसरं वन्दित्वा शिष्यकः, आहेति योगः, किं तदिति? - तुभ्यं प्रवेदितं ज्ञापितं सन्दिशत यूयं साधूनां प्रवेदयामि-ज्ञापयामि इत्येतदपि गाथाद्वयार्थः ॥ ४८ ॥
अन् इत्थवासे देंति जिणाईण तत्थ एस गुणो । सम्मं गुरुवि नित्थारगाइ तप्पुवगं भणइ ॥१४९॥
national
For Private & Personal Use Only
सामायि कारोपणविधिः
॥ २५ ॥
jainelibrary.org