________________
श्रीपञ्चव. ३ गणाणुण्णा
साधोः सु. वर्णोपमाद्रव्यस्तवकारणादि
॥२८६॥
SASARAMGAALIA
आराहगो अ जीवो सत्तभवेहि सिज्झई णिअमा। संपाविऊण परमं हंदि अहक्खायचारित्तं ॥ १२०८॥
दबत्थयभावत्थयरूवं एअम्मि ( एअमिह) होइ ददृवं ।
अण्णोण्णसमणुविद्धं णिच्छयओ भणियविसयं तु ॥ १२०९॥ जइणोऽवि हुदवत्थयभेओ अणुमोअणेण अत्थित्ति । एअंच इत्थ णेअं इय सिद्धं तंतजुत्तीए ॥१२१०॥ तंतम्मि वंदणाए पूअणसक्कारहे उमुस्सग्गो । जइणोऽवि हु निद्दिट्ठो ते पुण दवत्थयसरूवे ॥१२११॥ मल्लाइएहिं पूआ सकारो पवरवत्थमाई हिं । अण्णे विवजओ इह दुहावि दवत्थओ एत्थ ॥१२१२॥ ओसरणे बलिमाई ण वेह जे भगवयाऽवि पडिसिद्धं । ता एस अणुण्णाओ उचिआणं गम्मई तेण ॥१२१३॥
णय भयवं अणुजाणइ जोगं मोक्खविगुणं कयाइ (ई) वि [पणेअं]।
तयणुगुणोऽवि अ जोगो ण बहुमओ होइ अण्णेसिं ॥ १२१४ ॥ जो चेव भावलेसो सो चेव य भगवओ बहुमओउन तओ विणेअरेणंति अत्थओ सोऽवि एमेव ॥१२१५॥ कजं इच्छंतेणं अणंतरं कारणंपि इह तु । जह आहारजतत्तिं इच्छंतेणेह आहारो॥१२१६ ॥ जिणभवणकारणादिवि भरहाईणं न वारिअं तेणं । जह तेसिं चिअ कामा सल्लविसाईहिं वयणेहिं ॥१२१७॥ तातंपि अणुमयं चिअ अप्पडिसेहाओं तंतजुत्तीए।इअ सेसाणवि एत्थं अणुमोअणमाइ अविरुद्धं ॥१२१८॥ जंच चउद्धा भणिओ विणओ उवयारिओउ जोतत्थ। सो तित्थयरे निअमा ण होइ दवत्थया अन्नो॥१२१९॥
॥२८६॥
Jain Educat
i on
For Private & Personel Use Only
WMainelibrary.org