SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ S यज्ञविसह शता श्रीपश्चवण यतेसिंपिण वयणं एत्थ निमित्तंति जंण सत्वे उ।तंतह घायंति सया अस्सुअतच्चोअणा वक्का ॥२१४१॥ अनुयोगा अह तंण एत्थ रूढं एअंपिण तत्थ तुल्लमेवेयं । अह तं थेवमणुचिअं इमंमि एआरिसं तेसिं ॥ १२४२ ॥ स्तवपरिज्ञायां अह तं वेअंगं खलु न तंपि एमेव इत्थविण माणं। अह तत्थासवणमिणं सिएअमुच्छण्णसाहं तु ॥१२४३॥ ण य तवयणाओ च्चिअ तदुभयभावोत्ति तुल्लभणिईओ। ॥१८॥ अण्णावि कप्पणेवं साहम्मविहम्मओ दुट्टा ॥ १२४४ ॥ आह-एवं द्रव्यस्तवविधाने हिंसापि धर्माय क्रियमाणा न दोपकारिणीति स्थितं न्यायतः, तामन्तरेण द्रव्यस्तवाभावात् , ततः किमित्याह-एवं च स्थिते सति वेदविहिता यागविधाने नेष्यते सेह-हिंसेति व्यामोहो भवतां, साधारणत्वादिति गाथार्थः॥ २८ ॥ पीडाकारिणीत्यथ सा वेदविहिता हिंसा, एतदाशङ्कयाह-तुल्यमिदं हन्द्यधिकृतायामपि-जिन भवनादिहिंसायाम् , उपपत्त्यन्तरमाह-न च पीडातोऽधर्मो 'नियमाद्' एकान्तेनैव, वैद्येन व्यभिचारात्, तस्मात् पीडाहै करणेऽपि तदभावादिति गाथार्थः॥ २९ ॥ अथ 'तेषां' जिनभवनादौ हिंस्यमानानां परिणामे सुखमेवेत्यदोषः, एतदाश झ्याह-'तेषामपि' यागे हिंस्यमानानां श्रूयते एतत् , स्वर्गपाठात् , उपपत्त्यन्तरमाह-'तजननेऽपि' सुखजननेऽपि न धर्मो भणितः पारदारिकादीनां, तस्मादेतदपि व्यभिचारीति गाथार्थः ॥३०॥ स्यात् 'तत्र' जिनभवनादौ शुभो भावः तां ECRECRCREASEASCALOCALORS ॥१८ ॥ Jain Education hional For Private & Personel Use Only Hjainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy