SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ किं अन्नेण तओ च्चिअ पायमिअंजं च कालभेएणं । एत्थवि तओऽवि हेऊ नणु सो पत्तो पुरा बहुहा ॥१०३७॥ सवजिआणं चिअजं सुत्ते गेविजगेसु उववाओ। भणिओणयसो एअंलिंगं मोत्तुं जओ भणियं ॥१०३८॥ जे दंसणवावन्ना लिंगग्गहणं करिति सामण्णे। तेसिं पिअ उववाओ उक्कोसो जाव गेविजा ॥ १०३९॥3 हूलिंगे अ जहाजोग्गं होइ इमं सुत्तपोरिसाईअं । जं तत्थ निच्चकम्मं पन्नत्तं वीअरागेहिं ॥१०४०॥ एवं पत्तोऽयं खलु न य सम्मत्तं कहं तओ एअं? । कह वेसोच्चिअ एअस्स कालभेएण हेउत्ति ॥१०४१॥ भूतार्थश्रद्धानं च सम्यक्त्वं भवति, भूतार्थवाचकात् प्राय इति · श्रुतधर्माद्'आगमात्, स पुनः प्रक्षीणदोषस्य । वचनमेवेति गाथार्थः॥३०॥ किमित्यत्राह-यस्मादपौरुषेयं नैकान्तेनेह विद्यते वचनं, पुरुषव्यापाराभावेऽनुपलब्धेः, भूतार्थवाचकं न च सर्वमप्रक्षीणदोषस्य वचनमिति, तस्माद्यथोक्त एव श्रुतधर्म इति गाथार्थः ॥ ३१॥ ___ आह-ततोऽपि' श्रुतधर्मात् न नियमात् 'जायते' भवति भूतार्थश्रद्धानं तु-सम्यक्त्वं, कुत इत्याह-यदसावपि श्रुतधर्मः प्राप्तपूर्वोऽनन्तशः सर्वजीवैः,द्रव्यलिङ्गग्रहण इति गाथार्थः ॥ ३२॥ न चास्ति कश्चिदन्योऽत्र हेतुः सम्यक्त्वस्याप्राप्तपूर्व इति, कथमित्याह-यदनादौ संसारे संसरतः केन सार्द्ध न घटितो योगः?, सर्वेण घटित इति गाथार्थः॥३३॥ Join Education For Private & Personal Use Only ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy