________________
श्रीपञ्चव. अनुयोगानुज्ञा ४
॥ १५४ ॥
Jain Education
च मोक्षबीजं वर्त्तते, तत्पुनः स्वरूपेण भूतार्थश्रद्धानरूपं तथा प्रशमादिलिङ्गगम्यमेतत् शुभात्मपरिणामरूपं, जीवधर्म इति गाथार्थः ॥ २८ ॥ तस्मिन् सति सुखं ज्ञेयं सम्यक्त्वे अकलुषभावस्य हन्दि जीवस्य - शुद्धाशयस्य, अनुबन्धश्च शुभः खलु तस्मिन् सति धर्म्मप्रवृत्तस्य ' भावेन ' परमार्थेनेति गाथार्थः ॥ २९ ॥
भूअत्थसदहाणं च होइ भूअत्थवायगा पायं । सुअधम्माओ सो पुण पहीणदोसस्स वयणं तु ॥ १०३०॥ जम्हा अपोरिसेअं नेगंतेणेह विज्जई वयणं । भूअत्थवायगं न य सवं अपहीणदोसस्स ॥१०३१॥ आह तओऽवि ण नियमा जायइ भूअत्थसहाणं तु । जं सोऽवि पत्तपुवो अनंतसो सवजीवेहिं ॥ १०३२॥ अथ कोई अन्न एत्थं हेऊ अपत्तपुवोत्ति ।
जमणादौ संसारे केण समं णप्पड ( णं सद्धिं ण पडि ) जोगो ॥ १०३३ ॥ पच्छावि तस्स घडणे किं कारणमह अकारणं तं तु । निचं तब्भावाई कारणभावे अ णाहेऊ ॥ १०३४ ॥ तस्सव एवमजोगा कम्मायत्ता य सङ्घसंजोगा । पुक्कोट्टईओ टिं जाणंतसो पत्तं ॥ १०३५ ॥ णय एयभेयओ तं अन्नं कम्मं अणेण चरियत्थं । सइभावाऽणाइमया कह सम्मं कालभेएणं ? ॥१०३६॥
tional
For Private & Personal Use Only
सम्यक्त्वं श्रुताच्चतत् गा.
१०२४-४१
॥ १५४ ॥
w.jainelibrary.org