________________
श्रीपञ्चव. अनुयोगानुज्ञा ४
गा.
॥१५३॥
बज्झाणुट्ठाणेणं जेण न वाहिजई तयं नियमा। संभवइ अ परिसुद्धं सो उण धम्मम्मि छेउत्ति॥१०२२॥ निर्मूढजीवाइभाववाओ बंधाइपसाहगो इहं तावो । एएहिं सुपरिसुद्धो धम्मो धम्मत्तणमुवेइ ॥१०२३॥18
लक्षणं
कषादि च सम्यग् धर्मविशेषः पारमार्थिकः यत्र ग्रन्थरूपे कषच्छेदतापपरिशुद्धः-त्रिकोटिदोषवर्जितः वर्ण्यते, सम्यक् नियूंढमेवंविधं भवति ग्रन्थरूपं, तच्चोत्तमश्रुतादि, उत्तमश्रुतं-स्तवपरिज्ञा इत्येवमादीति गाथार्थः ॥ २०॥ कषादिस्वरूपमाह-प्राणवधा
१०१८-२३ दीनां पापस्थानानां सकललोकसम्मतानां यस्तु प्रतिषेधः शास्त्रे, ध्यानाध्ययनादीनां यश्च विधिस्तत्रैव, एष धर्मकषो वर्चत इति गाथार्थः ॥ २१॥'बाह्यानुष्ठानेन' इतिकर्तव्यतारूपेण येन न बाध्यते तद् विधिप्रतिषेधद्वयं नियमात्, सम्भवति चैतत्परिशुद्ध-निरतिचारं, स पुनस्तादृशः प्रक्रमादुपदेशोऽर्थो वा धर्माच्छेद इति गाथार्थः ॥ २२ ॥ जीवादिभाववादः-पदार्थवादः 'बन्धादिप्रसाधकः' बन्धमोक्षादिगुणः इह ताप उच्यते, एभिः कषादिभिः सुपरिशुद्धः सन् धर्मः श्रुतानुष्ठानरूपः धर्मत्वमुपैति, सम्यग्भवतीति गाथार्थः॥ २३ ॥ एएहिं जो न सुद्धो अन्नयरंमि उ ण सुट्ठ निवडिओ।
॥१५ ॥ सोतारिसओ धम्मो नियमेण फले विसंवयइ ।। १०२४ ॥ | एसो उ उत्तमो जं पुरिसत्यो इत्थ वंचिओ नियमा। वंचिजइ सयलेसुं कल्लाणेसुं न संदेहो ॥१२०५॥
Jain Education
For Private
Personal Use Only