SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ गा. ॥१५३॥ बज्झाणुट्ठाणेणं जेण न वाहिजई तयं नियमा। संभवइ अ परिसुद्धं सो उण धम्मम्मि छेउत्ति॥१०२२॥ निर्मूढजीवाइभाववाओ बंधाइपसाहगो इहं तावो । एएहिं सुपरिसुद्धो धम्मो धम्मत्तणमुवेइ ॥१०२३॥18 लक्षणं कषादि च सम्यग् धर्मविशेषः पारमार्थिकः यत्र ग्रन्थरूपे कषच्छेदतापपरिशुद्धः-त्रिकोटिदोषवर्जितः वर्ण्यते, सम्यक् नियूंढमेवंविधं भवति ग्रन्थरूपं, तच्चोत्तमश्रुतादि, उत्तमश्रुतं-स्तवपरिज्ञा इत्येवमादीति गाथार्थः ॥ २०॥ कषादिस्वरूपमाह-प्राणवधा १०१८-२३ दीनां पापस्थानानां सकललोकसम्मतानां यस्तु प्रतिषेधः शास्त्रे, ध्यानाध्ययनादीनां यश्च विधिस्तत्रैव, एष धर्मकषो वर्चत इति गाथार्थः ॥ २१॥'बाह्यानुष्ठानेन' इतिकर्तव्यतारूपेण येन न बाध्यते तद् विधिप्रतिषेधद्वयं नियमात्, सम्भवति चैतत्परिशुद्ध-निरतिचारं, स पुनस्तादृशः प्रक्रमादुपदेशोऽर्थो वा धर्माच्छेद इति गाथार्थः ॥ २२ ॥ जीवादिभाववादः-पदार्थवादः 'बन्धादिप्रसाधकः' बन्धमोक्षादिगुणः इह ताप उच्यते, एभिः कषादिभिः सुपरिशुद्धः सन् धर्मः श्रुतानुष्ठानरूपः धर्मत्वमुपैति, सम्यग्भवतीति गाथार्थः॥ २३ ॥ एएहिं जो न सुद्धो अन्नयरंमि उ ण सुट्ठ निवडिओ। ॥१५ ॥ सोतारिसओ धम्मो नियमेण फले विसंवयइ ।। १०२४ ॥ | एसो उ उत्तमो जं पुरिसत्यो इत्थ वंचिओ नियमा। वंचिजइ सयलेसुं कल्लाणेसुं न संदेहो ॥१२०५॥ Jain Education For Private Personal Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy