________________
श्रीपञ्चव.
१ प्रव्रज्या
सूत्रे
॥ २४१ ॥
Jain Educationational
जाइणीमहयरियासूनुसिरिहरिभद्दायरियकयं पंचवत्थुगं (मूलं )
णमिण वद्धमाणं सम्मं मणवयणकायजोगेहिं । संघं च पंचवत्थुगमहक्क मं कित्तइस्सामि ॥ १ ॥ पजाएँ विहाणं १ पइदिणकिरिया २ वएस ठवणा य ३ । अणुओगगणाणुण्णा ४ संलेहणमो ५ इइ पंच ॥२॥ एए चैव य वत्थू वसंत एएसु नाणमाईया । जं परमगुणा सेसाणि हेउफलभावओ हुंति ॥ ३ ॥ पज पढमदारं १ सा केर केसि३ कंमि व४ कहं वा५ । दायवत्ति निरुचइ समासओ आणुपुवीए ॥४॥ दारं पणं पवज्जा पावाओ सुद्धचरणजोगेसु । इअ मुक्खं पड़ वयणं कारणकज्जोवयाराओ ॥ ६ ॥ नामाइ उभे एसा दवम्मि चरगमाईणं । भावेण जिणमयम्मि उ आरंभपरिग्गहचाओ ॥ ६ ॥ पुढवाइस आरंभो परिग्गहो धम्मसाहणं मुत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाईओ ॥ ७ ॥ चाओ इमेसि सम्मं मणवयकाएहिं अप्पवित्तीओ। एसा खलु पञ्चज्जा मुक्खफला होइ निअमेणं ॥ ८ ॥ पज्जा निक्खमणं समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खा एगट्टियाई तु ॥ ९ ॥ १ ॥ पज्जाजोग्गगुणेहिं संगओ विहिपवण्णपवज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलो अ ॥ १० ॥ सम्मं अहीअसुत्तो तत्तो विमलयरबोहजोगाओ । तत्तण्णू उवसंतो पवयणवच्छलजुत्तो अ ॥ ११ ॥
For Private & Personal Use Only
प्रत्रज्यास्वरूपम्
॥ २४१ ॥
ainelibrary.org