________________
गुर्वादिषु यतितव्यं, शोभनेषु एषा आज्ञेति भगवतो, येन हेतुना तद्भङ्गे खलु दोषः अशोभनसेवनया, इतरस्मिन्नारा४ाधने गुणो 'नियोगेन' अवश्यन्तयेति गाथार्थः ॥ ८७ ॥ ॥ निगमयन्नाह- तस्मात् तीर्थकराज्ञामाराधयन् विशुद्ध-1
परिणामः सन् गुर्वादिषु विधिना यतेत चरणस्थितः साधुः शोभनेष्विति गाथार्थः ॥ ८८ ॥ एवं द्वारगाथाया ऐदम्पर्यार्थ-1 मभिधाय विशेषतः प्रतिद्वारं प्रकृतयोजनामाह
गुरुगुणजुत्तं तु गुरुं इब्भो सुस्सामिश्रवण मुएज्जा।चरणधणफलनिमित्तं पइदिणगुणभावजोएण॥६८९॥ हागुरुदंसणं पसत्थं विणओ य तहा महाणुभावस्स । अन्नेसि मग्गदसण निवेअणा पालणं चेव ॥ ६९०॥ है वेयावच्चं परमं बहुमाणो तह य गोअमाईसु । तित्थयराणाकरणं सुद्धो नाणाइलंभो अ ॥ ६९१ ॥
अंगीकयसाफल्लं तत्तो अ परो परोवगारोऽवि । सुद्धस्स हवइ एवं पायं सुहसीससंताणो ॥ ६९२ ॥ इअनिकलंकमग्गाणुसेवणं होइ सुद्धमगस्स । जम्मंतरेऽवि कारणमओ अनिअमेण मोक्खोति ॥६९३॥ एवं गुरुकुलवासो परमपयनिबंधणंजओ तेणं। तब्भवसिद्धीएहिवि गोअमपमुहेहिं आयरिओ ॥६९
ता एअमायरिजा चइऊण नि कुलं कुलपसूओ। इहरा उभयच्चाओ सो उण नियमा अणत्थफलो ॥ ६९५॥ दारं ।
COMCASCHACHANAKAMAC-40CLOOR
Jain Educat
i
on
For Private & Personel Use Only
M
ainelibrary.org