SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ गुर्वादिषु यतितव्यं, शोभनेषु एषा आज्ञेति भगवतो, येन हेतुना तद्भङ्गे खलु दोषः अशोभनसेवनया, इतरस्मिन्नारा४ाधने गुणो 'नियोगेन' अवश्यन्तयेति गाथार्थः ॥ ८७ ॥ ॥ निगमयन्नाह- तस्मात् तीर्थकराज्ञामाराधयन् विशुद्ध-1 परिणामः सन् गुर्वादिषु विधिना यतेत चरणस्थितः साधुः शोभनेष्विति गाथार्थः ॥ ८८ ॥ एवं द्वारगाथाया ऐदम्पर्यार्थ-1 मभिधाय विशेषतः प्रतिद्वारं प्रकृतयोजनामाह गुरुगुणजुत्तं तु गुरुं इब्भो सुस्सामिश्रवण मुएज्जा।चरणधणफलनिमित्तं पइदिणगुणभावजोएण॥६८९॥ हागुरुदंसणं पसत्थं विणओ य तहा महाणुभावस्स । अन्नेसि मग्गदसण निवेअणा पालणं चेव ॥ ६९०॥ है वेयावच्चं परमं बहुमाणो तह य गोअमाईसु । तित्थयराणाकरणं सुद्धो नाणाइलंभो अ ॥ ६९१ ॥ अंगीकयसाफल्लं तत्तो अ परो परोवगारोऽवि । सुद्धस्स हवइ एवं पायं सुहसीससंताणो ॥ ६९२ ॥ इअनिकलंकमग्गाणुसेवणं होइ सुद्धमगस्स । जम्मंतरेऽवि कारणमओ अनिअमेण मोक्खोति ॥६९३॥ एवं गुरुकुलवासो परमपयनिबंधणंजओ तेणं। तब्भवसिद्धीएहिवि गोअमपमुहेहिं आयरिओ ॥६९ ता एअमायरिजा चइऊण नि कुलं कुलपसूओ। इहरा उभयच्चाओ सो उण नियमा अणत्थफलो ॥ ६९५॥ दारं । COMCASCHACHANAKAMAC-40CLOOR Jain Educat i on For Private & Personel Use Only M ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy