________________
श्रीपञ्चव. २ प्रतिदिनक्रिया
॥२६॥
जह जह सुअमवगाहइ अइसयरसपसरसंजुअमपुत्वं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धावं ॥५६०॥ ।
प्रत्याख्यानाणाणत्तीअ पुणो दंसणतवनियमसंजमे ठिच्चा । विहरइ विसुज्झमाणो जावजीवपि निकंपो॥५६॥दारंद
नशुद्धयः वारसविहम्मिवि तवे सम्भितरबाहिरे कुसल दि?।
स्वाध्यायनवि अत्थि नविअ होही सज्झायसमं तवोकम्मं ॥५६२॥ दारं॥
गुणाः एत्तो चिअ उक्कोसा विन्नेआ निजरावि निअमेणं । तिगरणसुद्धिपवित्तीउ हंदि तहनाणभावाओ ॥५६३॥ जं अन्नाणी कम्म खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ ऊसासमित्तेणं ॥५६४॥ आयपरसमुत्तारो आणावच्छल्लदीवणाभत्ती । होइ परदेसिअत्ते अघोच्छित्तीय तित्थस्स ॥५॥५॥ एत्तो तित्थयरत्तं सबन्नुत्तं च जायइ कमेणं । इअ परमं मोक्खंगं सज्झाओ होइ णायवो ॥ ५६६ ॥ दारं एसो य सया विहिणा कायद्यो होइ अप्पमत्तेणं । इहरा उ एअकरणे भणिया उम्मायमाईआ॥५६७॥ उम्मायं व लभिज्जा रोगायंकं व पाउणे दीहं । केवलिपन्नत्ताओ धम्माओ वावि भंसिज्जा ॥ ५६८॥ लहुगुरुगुरुतरगम्मि अ अविहिम्मि जहक्कम इमे णेया। उक्कोसगाविहीओ उक्कोसो धम्मभंसोत्ति ॥५६९॥ जोग्गाण कालपत्तंसुत्तं देअंतिएस एत्थ विही। उवहाणादिविसुद्धं सम्मं गुरुणाविसुद्धेणं ॥५७०॥ सूचागाहा। ॥२६२॥ सुत्तस्स होति जोग्गा जे पञ्चजाएँ नवरमिह गहणे । पाहन्नदसणत्थं गुणाहिगतरस्स वा देयं ॥५७१ ॥ छलिएण व पञ्चज्जाकाले पच्छावि जाणिअमजोरगं । तस्सवि न होड देअं सुत्ताइ इमं च सूएइ ॥ ५७२॥
SAECAUSAKALAACA
RSCR-CA
Jain Educa
t ional
For Private & Personel Use Only
w.jainelibrary.org