________________
जो जत्तो उप्पजइ वाही सो वजिएण तेणेव । खयमेइ कम्मवाहीवि नवरमेवं मुणेअचं ॥ ४६३ ॥ उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतवा । आलोअणनिंदणगरहणाहिं न पुणो अबीअं च ॥४६४॥॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह अणुचरिअचं अणवत्थपसंगभीएणं ॥ ४६५ ॥ आलोइऊण दोसे गुरुणो पडिवन्नपायछित्ता उ । सामाइअपुवअं ते कर्डिंति तओ पडिक्कमणं ॥ ४६६ ॥ तं पुण पयंपएणं सुत्तत्थेहिं च धणिअमुवउत्ता । दंसमसगाइ काए अगणिन्ता धिइवलसमेआ॥४६७॥ परिकड्डिऊण पच्छा किइकम्मं काउ नवरि खामंति । आयरिआई सचे भावेण सुए तहा भणिअं॥४६८॥ आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया सवे तिविहेण खाममि ॥ ४६९॥ सव्वस्स समणसंघस्स भगवओ अंजलिं सिरे काउं। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि॥४७॥ सव्वस्स जीवरासिस्स भावओधम्मनिहिअनिअचित्तो। सव्वं खमावइत्ता खमामि सबस्स अहयंपि ॥४७१॥ एवंविहपरिणामा भावेणं तत्थ नवरमायरियं । खामंति सव्वसाहू जइ जिट्ठो अन्नहा जेहूं ॥ ४७२॥ आयरिय उवज्झाए काऊणं सेसगाण कायव्वं । उप्परिवाडीकरण दोसा सम्मं तहाऽकरणे ॥ ४७३ ॥ जा दुचरिमोत्ति ता होइ खामणं तीरिए पडिक्कमणे। आइण्णं पुण तिण्हं गुरुस्स दोण्हं च देवसिए ॥ ४७४ ॥ घिसंघयणाईणं मेराहाणि च जाणि थेरा। सेहअगीअत्थाणं ठवणा आइण्णकप्पस्स ॥ ४७५ ॥ असढेण समाइण्णं जं कत्थइ केणई असावजं । न निवारिअमण्णेहि अ बहुमणुमयमेअमाइण्णं ॥ ४७६ ॥
ACCORRORSCREECRECI
'पञ्चव.४४४
Jain Education International
For Private & Personel Use Only
FLR
www.jainelibrary.org