SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ मण्डल्याचाम्मानित तपालनोपायश्च ॥१०८॥ %E5%ERSA%A5 प्रवचनोक्तेन. ततः परिणते सति प्रवेशो मण्डल्याम् , अपरिणते प्रवेश्यमाने भवन्ति आज्ञादय इति गाथार्थः॥ ७५ ॥ अणुवटुविअं सेहं अकयविहाणं च मंडलीए उ। जो परिभुंजइ सहसा सो गुत्तिविराहओ भणिओ ॥ ६७६ ॥ अनपस्थापितं शिष्यकं व्रतेषु अकृतविधानं च-अकृतायामाम्लादिसमाचारं च मण्डल्यामेव यः परिभजे 'सहसा तत्क्षणमेव स गुप्तिविराधको भणितः अर्हद्भिरिरि गाथार्थः ॥ ७६ ॥ यस्मादेवम्तम्हा पवयणगुत्तिं रक्खंतेण भवधारिणिं परमं परिणयओ च्चिअसेहो पवेसिअबो जहा विहिण॥६७७॥ तस्मात् प्रवचनगुप्तिं रक्षता सता, किंविशिष्टाम् ?-भवधारिणी 'परमा' प्रधानां परिणत एव शिक्षकः प्रवेशयितव्यः मण्डल्यां 'यथा विधिना' देशनापुरस्सरेणेति गाथार्थः ॥ ७७॥ व्रतपालनोपायमाहगुरुगच्छवसहिसंसग्गि-भत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज्ज एसोऽवि ॥६७८॥ गुरुगच्छवप्सतिसंसर्गभक्तोपकरणतपोविचारेषु, एतस्मिन् विषये, तथा भावनाविहारयतिकथास्थानेषु यतेत, 'एषोऽपि शिष्य इति गाथार्थः॥ ७८ अस्या एव गाथाया ऐदम्पर्यमाहजह पाविअंपि वित्तं विउलंपिकहिंचि देवजोगेणं। सुस्सामिअविरहाओ। मज्झवासाओ ॥१०८॥ Jain Educatio n al For Private Personal Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy