________________
श्रीपञ्चव. उपस्थापनावस्तु ३
मण्डल्याचाम्मानित तपालनोपायश्च
॥१०८॥
%E5%ERSA%A5
प्रवचनोक्तेन. ततः परिणते सति प्रवेशो मण्डल्याम् , अपरिणते प्रवेश्यमाने भवन्ति आज्ञादय इति गाथार्थः॥ ७५ ॥
अणुवटुविअं सेहं अकयविहाणं च मंडलीए उ।
जो परिभुंजइ सहसा सो गुत्तिविराहओ भणिओ ॥ ६७६ ॥ अनपस्थापितं शिष्यकं व्रतेषु अकृतविधानं च-अकृतायामाम्लादिसमाचारं च मण्डल्यामेव यः परिभजे 'सहसा तत्क्षणमेव स गुप्तिविराधको भणितः अर्हद्भिरिरि गाथार्थः ॥ ७६ ॥ यस्मादेवम्तम्हा पवयणगुत्तिं रक्खंतेण भवधारिणिं परमं परिणयओ च्चिअसेहो पवेसिअबो जहा विहिण॥६७७॥
तस्मात् प्रवचनगुप्तिं रक्षता सता, किंविशिष्टाम् ?-भवधारिणी 'परमा' प्रधानां परिणत एव शिक्षकः प्रवेशयितव्यः मण्डल्यां 'यथा विधिना' देशनापुरस्सरेणेति गाथार्थः ॥ ७७॥ व्रतपालनोपायमाहगुरुगच्छवसहिसंसग्गि-भत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज्ज एसोऽवि ॥६७८॥
गुरुगच्छवप्सतिसंसर्गभक्तोपकरणतपोविचारेषु, एतस्मिन् विषये, तथा भावनाविहारयतिकथास्थानेषु यतेत, 'एषोऽपि शिष्य इति गाथार्थः॥ ७८ अस्या एव गाथाया ऐदम्पर्यमाहजह पाविअंपि वित्तं विउलंपिकहिंचि देवजोगेणं। सुस्सामिअविरहाओ। मज्झवासाओ
॥१०८॥
Jain Educatio
n
al
For Private Personal Use Only