SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ श्रीपश्चव. 'यथासमयं यथाकालमेषोऽप्यस्य-मरणयोगस्योचितः समयः अमरणधर्मभिः-वीतरागैर्निर्दिष्टः सूत्र इति गाथार्थः॥९०॥ भावसले५ वस्तुनि यतश्चैवम्-'तत्' तस्मादाराधयामः-सम्पादयामः एनं चरम शुभयोग चरमगुणसाधकमाराधनानिष्पादक 'सम्यम्' खना अभ्युद्यतमरणे आगमनीत्या, शुभभाववृद्धिः खलु-कुशलाशयवृद्धिरित्यर्थः एवमिह-संलेखानायां प्रवर्त्तमानस्य सत इति गाथार्थः ॥११॥ उचित काले-चरमे 'एषा' संलेखना 'समयेऽपि' आगमेऽपि वर्णिता "जिनेन्द्रैः' तीर्थकरैर्यस्मात् तस्मान्न दुष्टा एषा, कुत ॥२२५॥ इत्याह-विहितानुष्ठानत एव-शास्त्रोक्तत्वादिति गाथार्थः॥ ९२॥ भावमवि संलिहेई जिणप्पणीएण झाणजोएणं । भूअत्थभावणाहिं परिवड्डइ बोहिमूलाई ॥१५९३॥18 भावेइ भाविअप्पा विसेसओ नवरि तम्मि कालम्मि । पयईए निग्गुणत्तं संसारमहासमुदस्स॥१५९४॥ जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कटुं रोदो भवसमुद्दो ॥१५९५॥ दूधण्णोऽहं जेण मए अणोरपारम्मि नवरमेअंमि । भवसयसहस्सदुलहं लद्धं सद्धम्मजाणंति ॥१५९६॥2 एअस्स पहावेणं पालिजंतस्स सइ पयत्तेणं । जम्मंतरेऽवि जीवा पावंति ण दुक्खदोगच्चं ॥१५९७॥8॥२२॥ चिंतामणी अपुत्वो एअमपुवो य कप्परुक्खोत्ति । एअं परमो मंतो एअं परमामयं एत्थ ॥ १५९८ ॥ इच्छं वेआवडिअं गुरुमाईणं महाणुभावाणं । जेसि पहावेणेअं पत्तं तह पालिअं चेव ॥ १५९९ ॥ %AC%C4%AAAAAAAG Jain Education mamator For Private Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy