________________
श्रीपश्चव. 'यथासमयं यथाकालमेषोऽप्यस्य-मरणयोगस्योचितः समयः अमरणधर्मभिः-वीतरागैर्निर्दिष्टः सूत्र इति गाथार्थः॥९०॥
भावसले५ वस्तुनि यतश्चैवम्-'तत्' तस्मादाराधयामः-सम्पादयामः एनं चरम शुभयोग चरमगुणसाधकमाराधनानिष्पादक 'सम्यम्'
खना अभ्युद्यतमरणे
आगमनीत्या, शुभभाववृद्धिः खलु-कुशलाशयवृद्धिरित्यर्थः एवमिह-संलेखानायां प्रवर्त्तमानस्य सत इति गाथार्थः ॥११॥
उचित काले-चरमे 'एषा' संलेखना 'समयेऽपि' आगमेऽपि वर्णिता "जिनेन्द्रैः' तीर्थकरैर्यस्मात् तस्मान्न दुष्टा एषा, कुत ॥२२५॥ इत्याह-विहितानुष्ठानत एव-शास्त्रोक्तत्वादिति गाथार्थः॥ ९२॥
भावमवि संलिहेई जिणप्पणीएण झाणजोएणं । भूअत्थभावणाहिं परिवड्डइ बोहिमूलाई ॥१५९३॥18 भावेइ भाविअप्पा विसेसओ नवरि तम्मि कालम्मि । पयईए निग्गुणत्तं संसारमहासमुदस्स॥१५९४॥
जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कटुं रोदो भवसमुद्दो ॥१५९५॥ दूधण्णोऽहं जेण मए अणोरपारम्मि नवरमेअंमि । भवसयसहस्सदुलहं लद्धं सद्धम्मजाणंति ॥१५९६॥2
एअस्स पहावेणं पालिजंतस्स सइ पयत्तेणं । जम्मंतरेऽवि जीवा पावंति ण दुक्खदोगच्चं ॥१५९७॥8॥२२॥ चिंतामणी अपुत्वो एअमपुवो य कप्परुक्खोत्ति । एअं परमो मंतो एअं परमामयं एत्थ ॥ १५९८ ॥ इच्छं वेआवडिअं गुरुमाईणं महाणुभावाणं । जेसि पहावेणेअं पत्तं तह पालिअं चेव ॥ १५९९ ॥
%AC%C4%AAAAAAAG
Jain Education mamator
For Private Personal Use Only
www.jainelibrary.org