________________
श्रीपञ्चव. अनुयोगास्वपरि
ज्ञायां
॥ २०४ ॥
Jain Education
पढसिंघणा धिऍ पुण वज्जकुड्डुसामाणा ।
पडिवज्जति इमं खलु कप्पं सेसा ण उ कयाइ ॥ १४३० ॥ दारं ॥ प्रथमेलुकसंहननाः-वज्रऋषभनाराचसंहनना इत्यर्थः धृत्या पुनर्वज्र कुड्य समानाः, प्रधानवृत्तय इति भावः, प्रतिपद्यन्ते एनं खलु कल्पम्-अधिकृतं जिनकल्पं, शेषा न तु कदाचित्, तदन्यसंहननिन इति गाथार्थः ॥ ३० ॥ उपसर्गद्वारविधिमाह -
दिवाई उवसग्गा भइआ एअस्स जइ पुण हवंति ।
तो अहिओ विसes णिच्चलचित्तो महासत्तो ॥ १४३१ ॥ दारं ॥ दिव्यादय उपसर्गा भाज्याः 'अस्य' जिनकल्पिकस्य, भवन्ति वा न वा, यदि पुनर्भवन्ति कथञ्चित्ततोऽव्यथितः सन् विसहते तानुपसर्गान् निश्चलचित्तो 'महासत्त्वः' स्वभ्यस्तभावन इति गाथार्थः ॥ ३१ ॥ आतङ्कद्वारविधिमाहआर्यको जरमाई सोऽवि हु भइओ इमस्स जइ होइ ।
णिप्पडिकम्मरीरो अहिआसइ तंपि एमेव ॥ १४३२ ॥ दारं ॥
आतङ्को-ज्वरादिः सद्योघाती रोगः असावपि भाज्योऽस्य, भवति वा न वा, यदि भवति कथञ्चित्ततः निष्प्रतिकर्म्मशरीरः सन्नधिसहते तमप्यातङ्कमेवमेव- निश्चलचित्ततयेति गाथार्थः ॥ ३२ ॥ वेदनाद्वारविधिमाह
For Private & Personal Use Only
श्रुतसंहनोपसर्गातंकद्वारा
णि
॥ २०४ ॥
Jainelibrary.org