SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्वपरि ज्ञायां ॥ २०४ ॥ Jain Education पढसिंघणा धिऍ पुण वज्जकुड्डुसामाणा । पडिवज्जति इमं खलु कप्पं सेसा ण उ कयाइ ॥ १४३० ॥ दारं ॥ प्रथमेलुकसंहननाः-वज्रऋषभनाराचसंहनना इत्यर्थः धृत्या पुनर्वज्र कुड्य समानाः, प्रधानवृत्तय इति भावः, प्रतिपद्यन्ते एनं खलु कल्पम्-अधिकृतं जिनकल्पं, शेषा न तु कदाचित्, तदन्यसंहननिन इति गाथार्थः ॥ ३० ॥ उपसर्गद्वारविधिमाह - दिवाई उवसग्गा भइआ एअस्स जइ पुण हवंति । तो अहिओ विसes णिच्चलचित्तो महासत्तो ॥ १४३१ ॥ दारं ॥ दिव्यादय उपसर्गा भाज्याः 'अस्य' जिनकल्पिकस्य, भवन्ति वा न वा, यदि पुनर्भवन्ति कथञ्चित्ततोऽव्यथितः सन् विसहते तानुपसर्गान् निश्चलचित्तो 'महासत्त्वः' स्वभ्यस्तभावन इति गाथार्थः ॥ ३१ ॥ आतङ्कद्वारविधिमाहआर्यको जरमाई सोऽवि हु भइओ इमस्स जइ होइ । णिप्पडिकम्मरीरो अहिआसइ तंपि एमेव ॥ १४३२ ॥ दारं ॥ आतङ्को-ज्वरादिः सद्योघाती रोगः असावपि भाज्योऽस्य, भवति वा न वा, यदि भवति कथञ्चित्ततः निष्प्रतिकर्म्मशरीरः सन्नधिसहते तमप्यातङ्कमेवमेव- निश्चलचित्ततयेति गाथार्थः ॥ ३२ ॥ वेदनाद्वारविधिमाह For Private & Personal Use Only श्रुतसंहनोपसर्गातंकद्वारा णि ॥ २०४ ॥ Jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy