________________
अब्भुवगमिआ उवकमा य तस्स वेअणा भवे दुविहा। धुवलोआई पढमा जराविवागाइआ बीआ १४३३/3 ___ अभ्युपगमिकी औपक्रमिकी च 'तस्य ' जिनकल्पिकस्य वेदना भवति द्विविधा, ध्रुवलोचाद्या प्रथमा वेदना, ज्वरविपाकादिका द्वितीया वेदनेति गाथार्थः॥ ३३ ॥ कियन्तो जना इति द्वारविधिमाहएगोअ एसभयवं णिरवेक्खे सबहेव सवत्थाभावेण होइ निअमावसहीओदवओभइओ॥१४३४॥ दारं, | एक एवैष भगवान् जिनकल्पिकः निरपेक्षः सर्वथैव सर्वत्र वस्तुनि भावेन-अनभिष्वङ्गेन भवति नियमात् वसत्यादौ, द्रव्यतो भाज्य-एको वाऽनेको वेति गाथार्थः ॥ ३४॥ स्थाण्डिल्यद्वारविधिमाहउच्चारे पासवणे उस्सग्गं कुणइ थंडिले पढमे। तत्थेव य परिजुपणे कयकिच्चो उज्झई वत्थे॥१४३५॥ दारं। . उच्चारे प्रश्रवणे, एतद्विषयमित्यर्थः, व्युत्सर्ग करोति स्थाण्डिल्ये प्रथमे-अनवपातादिगुणवति, तत्रैव च परिजीर्णानि सन्ति कृतकृत्यः सन्नुज्झति वस्त्राणीति गाथार्थः ॥ ३५ ॥ वसतिद्वारविधिमाह
अममत्ताऽपरिकम्मा दारबिलब्भंगजोगपरिहीणा ।
जिणवसही थेराणवि मोत्तूण पमजणमकजे ॥ १४३६ ॥ दारं ॥ अममत्वा ममेयमित्यभिष्वङ्गरहिता अपरिकर्मा-साधुनिमित्तमालेपनादिपरिकर्मवर्जिता, 'द्वारबिलभग्नयोगपरि
Join Education International
For Private
Personel Use Only