SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ अब्भुवगमिआ उवकमा य तस्स वेअणा भवे दुविहा। धुवलोआई पढमा जराविवागाइआ बीआ १४३३/3 ___ अभ्युपगमिकी औपक्रमिकी च 'तस्य ' जिनकल्पिकस्य वेदना भवति द्विविधा, ध्रुवलोचाद्या प्रथमा वेदना, ज्वरविपाकादिका द्वितीया वेदनेति गाथार्थः॥ ३३ ॥ कियन्तो जना इति द्वारविधिमाहएगोअ एसभयवं णिरवेक्खे सबहेव सवत्थाभावेण होइ निअमावसहीओदवओभइओ॥१४३४॥ दारं, | एक एवैष भगवान् जिनकल्पिकः निरपेक्षः सर्वथैव सर्वत्र वस्तुनि भावेन-अनभिष्वङ्गेन भवति नियमात् वसत्यादौ, द्रव्यतो भाज्य-एको वाऽनेको वेति गाथार्थः ॥ ३४॥ स्थाण्डिल्यद्वारविधिमाहउच्चारे पासवणे उस्सग्गं कुणइ थंडिले पढमे। तत्थेव य परिजुपणे कयकिच्चो उज्झई वत्थे॥१४३५॥ दारं। . उच्चारे प्रश्रवणे, एतद्विषयमित्यर्थः, व्युत्सर्ग करोति स्थाण्डिल्ये प्रथमे-अनवपातादिगुणवति, तत्रैव च परिजीर्णानि सन्ति कृतकृत्यः सन्नुज्झति वस्त्राणीति गाथार्थः ॥ ३५ ॥ वसतिद्वारविधिमाह अममत्ताऽपरिकम्मा दारबिलब्भंगजोगपरिहीणा । जिणवसही थेराणवि मोत्तूण पमजणमकजे ॥ १४३६ ॥ दारं ॥ अममत्वा ममेयमित्यभिष्वङ्गरहिता अपरिकर्मा-साधुनिमित्तमालेपनादिपरिकर्मवर्जिता, 'द्वारबिलभग्नयोगपरि Join Education International For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy