________________
नुज्ञा ४
श्रीपञ्चव.
एत्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाउ।भासंतजिट्ठगस्त उ कायवं होइ किइकम्मं ॥१०१७॥|भाषकस्य अनुयोगा| व्याख्यानसमाप्तौ सत्यां, किमित्याह-योगं कृत्वा कायिकादीनाम् , आदिशब्दाद् गुरुविश्रामणादिपरिग्रहः, वन्दन्ते
ज्येष्ठता तितो ज्येष्ठं-प्रत्युच्चारकं श्रवणाय, अन्ये पूर्वमेव भणन्ति-यदुतादावेव ज्येष्ठं वन्दंत इति गाथार्थः ॥९॥ चोदयति कश्चिद्
वन्द्यता च ॥१५२॥ यदि तु ' ज्येष्ठः' पर्यायवृद्धः कथञ्चित् सूत्रार्थधारणाविकलो जडतया कर्मदोषात् , ततश्च व्याख्यानलब्धिहीनोऽसौ
१००९-१७ वर्त्तते , एवं च निरर्थकं वन्दनं तस्मिन्निति गाथार्थः॥१०॥ अथ वयःपर्यायाभ्यां लघुरपि कश्चिद् भाषक इह ज्येष्ठो गृह्यते , रत्नाधिकवन्दने पुनस्तस्यापि लघोः आशातना भदन्त ! भवतीति गाथार्थः ॥ ११॥ अत्राह-यद्यपि 'वयआदिभिः' वयसा पर्यायेण च लघुकः सन् ' सूत्रार्थधारणापटुः' दक्षः व्याख्यानलब्धिमान् यः कश्चित् स एवेह प्रक्रमे गृह्यते ज्येष्ठः, न तु वयसा पर्यायेणै(ण)वेति गाथार्थः ॥ १२ ॥ आशातनापि नैवं भवति प्रतीत्य जिनवचन भाषकं, यस्माद् वन्दनकं तद्रत्नाधिकस्तेन गुणेनापि-भाषणलक्षणेन स एवेति गाथार्थः॥१३॥ एतदेव भावयतिन वयोऽत्र-प्रक्रमे सामान्यगुणचिन्तायां वा प्रमाणं, न च ' पर्यायोऽपि' प्रव्रज्यालक्षणः निश्चयनयेन , व्यवहारतस्तु
॥१५२॥ युज्यते वयः पर्यायश्च, उभयनयमतं पुनः प्रमाणं सर्वत्रैवेति गाथार्थः ॥ १४ ॥ यतः-निश्चयतो दुर्विज्ञेयमेतत्-को भावे कस्मिन् शुभाशुभतरादौ वर्तते श्रमणः, ततश्चाकर्त्तव्यमेवैतत्प्रामोति, व्यवहारतस्तु क्रियत एवैतद् यः पूर्वम्-आदौ स्थित-18. चारित्रे, आदी प्रव्रजित इति गाथार्थः ॥१५॥ युक्तं चैतदित्याह-व्यवहारोऽपि बलवान् वत्तते, यत् छद्मस्थमपि सन्तं
ACCASSAMACACANCIES
Jan Educati
on
For Private Personal Use Only
K
rainelibrary.org