SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तु. ॥ २८ ॥ Jain Educa सच्चखु जिणाए सो विरईपरिणामसो (मो) उपवज्जा । एसो उ तस्सुवाओ पायं ता कीरइ इमं तु ॥१६८॥ सत्यमेव जनादेशो - जिनवचनमित्थंभूतमेव यदुत विरतिपरिणाम एव प्रव्रज्या, नात्रान्यथाभावः, तथाऽप्यधिकृत वि धानमवन्ध्यमेवेति एतदेवाह - एष पुनः - चैत्यवन्दनादिविधिना सामायिकारोपणव्यतिकरः तस्य - विरतिपरिणामस्यो पायोहेतुः प्रायो - बाहुल्येन यद्यस्मात् तत् तस्मात् क्रियत एवेदं चैत्यवन्दनादि प्रव्रज्याविधानमिति गाथार्थः ॥ ६८ ॥ उपायतामाह - जिणपण्णत्तं लिंगं एसो उ विही इमस्स गहणंमि । पत्तो मएत्ति सम्मं चिंतें तस्सा तओ होइ ॥ १६९ ॥ जिनप्रज्ञप्तं लिङ्गं - तीर्थकरप्रणीतमेतत् साधुचिह्नं रजोहरणमिति, एष च - चैत्यवन्दनादिलक्षणो विधिरस्य - लिङ्गस्य ग्रहणेअङ्गीकरणे प्राप्तो मयाऽत्यन्तदुराप इत्येवं चिन्तयतः सतः शुभभावत्वादसौ - विरतिपरिणामो भवतीति गाथार्थः ॥ ६९ ॥ कथं गम्यत इति चेत् ?, उच्यते लक्खिज्जइ कज्जेणं जहा तं पाविऊण सप्पुरिसा । नो सेवंति अकजं दीसइ थेपि पाएणं ॥ १७० ॥ लक्ष्यते - गम्यते कार्येणासौ विरतिपरिणामः कथमित्याह यस्मात् तं चैत्यवन्दनपुरस्सरं सामायिकारोपणविधिं सम्प्राप्य सत्पुरुषाः - महासत्त्वाः प्रब्रजिता वयमिति न सेवन्ते अकार्य - परलोकविरुद्धं किञ्चित् दृश्यते एतत् - प्रत्यक्षेणै emational For Private & Personal Use Only विधेरावश्यकता ।। २८ ।। jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy