SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीपश्चवस्तु के. || 28 || Jain Educati 'अर्थ' अनन्तरं वन्दित्वा पुनरसौ-शिष्यकः भणति गुरुम् - आचार्य परमभक्तिसंयुक्तः सन् किमित्याह- इच्छाकारेणास्मान् मुण्डयतेति सप्रणामं भणतीति गाथार्थः ॥ ३८ ॥ | इच्छामोत्ति भणित्ता मंगलगं कड्डिऊण तिक्खुत्तो । गिण्हइ गुरु उवउत्तो अट्ठा से तिन्नि अच्छिन्ना । १३९ | दारं । इच्छाम इति भणित्वा गुरुः मङ्गलकमाकृष्य - पठित्वा 'त्रिकृत्वे 'ति तिम्रो वारा इत्यर्थः, गृह्णाति गुरुरुपयुक्तः अष्टाः| स्तोक केशग्रहणस्वरूपाः तिस्रः अच्छिन्नाः - अस्खलिता इति गाथार्थः ॥ ३९ ॥ अष्टा इति व्याख्यातम्, अधुना सामायिकस्योत्सर्ग इति व्याख्यानयन्नाह - वंदित्त पुणो सेहो इच्छाकारेण समइअं मित्ति । आरोवेहत्ति भणइ संविग्गो नवरमायरियं ॥ १४० ॥ वन्दित्वा पुनस्तदुत्तरकालं शिष्यकः - इच्छाकारेण सामायिकं नमेत्यारोपयतेति भणति संविग्नः सन् नवरमाचार्य - मिति गाथार्थः ॥ ४० ॥ इच्छामोत्ति भणित्ता सोऽवि अ सामइअरोवणनिमित्तं । सेहेण समं सुत्तं कड्डित्ता कुणइ उस्सग्गं ॥१४९॥ इच्छाम इति भणित्वा सोऽपि च-गुरुः सामायिकारोपणनिमित्तं शिष्यकेण सार्द्धं सूत्रं - सामायिकारोपणनिमित्तं करेमि काउस्सग्गं अन्नत्थ ऊससिएणमित्यादि पठित्वा करोति कायोत्सर्गमिति गाथार्थः ॥ ४१ ॥ पुनश्च - लोगस्सुज्जोअगरं चिन्तिय उस्सारए असंभन्ते । नवकारेणं तप्पुवगं च वारे तओ तिष्णि ॥ १४२ ॥ ational For Private & Personal Use Only अष्टाग्रह णमुत्सर्गश्च गा. १३९-४२ ॥ २४ ॥ w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy