________________
-56754
श्रीपञ्चव. प्रतिदिनक्रिया २
॥८९॥
'कृतप्रत्याख्यानोऽपि च गृहीतप्रत्याख्यानोऽपि चेत्यर्थः, आचार्यग्लानबालवृद्धेभ्यो दद्यादशनादि सति लाभे कृतवी- दानोपदेर्याचार इति गाथार्थः॥ ३७॥
शविधिः संविग्गअण्णसंभोडआण दंसिज्ज सढगकुलाणि । अतरंतो वा संभोइआण जह वा समाहीए ॥ ५३८॥ ___ संविग्नान्यसम्भोगिकानां तु दर्शयेत् श्रावककुलानि, 'अतरन् वा' अशक्नुवन् सम्भोगिकानामपि दर्शयेत् यथासामर्थ्यमिति गाथार्थः ॥ ३८॥ एत्थ पुण सामायारी-सयं अभुंजंतो साहूणमाणित्ता भत्तपाणं देजा, संतं वीरियं न विगूहियवं, अप्पणो संते वीरिए अण्णो नाणावेयवो जहा-अज्जो ! अमुकगस्स आणेउं देहि, तम्हा अप्पणो संते वीरिए आयरियगि-18 लाणवालवुड्डपाहुणगादीण गच्छरस वा सन्नायकुलेहिंतो वा असण्णाएहिं वा लद्धिसंपण्णो आणित्ता दिजा वा दवाविजा वा परिचिएसु वा संवुड्डीएव(खडीए)वा दवाविज्जा, उवदिसिज्ज वावि संविग्गअण्णसंभोइयाणं जहा एयाणि दाणकुलाणि सड्ढगकुलाणि वा, अतरंतो संभोइयाणवि देसिज, न दोसो, अह पाणगस्स सण्णाभूमि वा गएणं संखडी सुया दिट्टा वा होज्जा ताहे साहूणममुगत्थ संखडित्ति एवमुवइसिजा, जहा समाही णाम दाणे उवएसे वा जहा सामत्थं, जइ तरति आणेउं तो देइ अह ण तरइ तो दवावेज वा उवदिसिज्ज वा, जहा जहा साहूणं अप्पणो वा समाही तहा तहा पय
Panc॥ त्तियो"ति, कृतं विस्तरेण ॥ किमिति यथासमाधिनेत्याहभाविअजिणवयणाणं ममत्तरहिआण नथि उविसेसो।अप्पाणमि परम्मि अतो वजे पीडमुभओऽवि५३९
in Education
m
ana
For Private & Personel Use Only
wwjainelibrary.org