________________
DI
श्रीपञ्चव.. अनुयोगा- स्तवपरिज्ञायां
३१७६॥
SSSSSSSSSSS
तथापि न भवति तत् सुवर्ण, शेपैगुणैः-विषघातित्वादिभिरसद्भिरिति गाथार्थः ॥ ९९ ॥ प्रस्तुतमधिकृत्याह-य इह
जिनबिम्बशास्त्रे भणिता मूलगुणादयः साधुगुणास्तैर्भवत्यसौ साधुः वर्णेन सता जात्यसुवर्णवत् सति 'गुणनिधौ' विषघातित्वादि
फलम् गारूप इति गाथार्थः ॥ १२०० ॥ दार्टान्तिकमधिकृत्याह-यः साधुर्गुणरहितः सन् भिक्षामटति न भवत्यसौ साधुः, एता
|१२०५-८ वता वर्णेन सता केवलेन, युक्तिसुवर्णवद्, असति गुणनिधौ-विषघातित्वादिरूप इति गाथार्थः॥१॥ उद्दिश्य कृतं भुड़े, आकुट्टिकया, पट्कायप्रमईनो निरपेक्षतया, गृहं करोति देवव्याजेन, प्रत्यक्षं च जलगतान् प्राणिनो यः पिबत्याकुट्टिकया एव, कथं न्वसौ साधुर्भवति ?, नैवेति गाथार्थः ॥२॥ अन्ये त्वाचार्याः इत्थमभिदधति-कषादयः प्रागुक्ताः किल एते| उद्दिष्टभोक्तृत्वादयः 'अत्र' साध्वधिकारे भवन्ति ज्ञातव्या यथाक्रम, किमुक्तं भवतिः-ताभिः परीक्षाभिः भावसाराभिः | साधुपरीक्षा 'इह' प्रक्रमे कर्त्तव्येति गाथार्थः॥ ३ ॥ निगमयन्नाह-तस्माद् य इह शास्त्रे भणिताः साधुगुणाः-प्रतिदिनक्रियादयस्तैः करणभूतैर्भवत्यसौ भावसाधुः, नान्यथा, अत्यन्तसुपरिशुद्धैः, तैरपि न द्रव्यमात्ररूपैः, मोक्षसिद्धिरितिकृत्वा, भावमन्तरेण तदनुपपत्तेरिति गाथार्थः॥४॥ प्रकृतयोजनामाहअलमित्थ पसंगेणं एवं खलु होइ भावचरणं तु।पडिबुज्झिस्संतऽपणे भावज्जिअकम्मजोएणं॥१२०५॥
॥१७६॥ अपरिवडिअसुहचिंताभावज्जियकम्मपरिणईओ उ। एअस्स जाइ अंतं तओ स आराहणं लहइ॥१२०६॥ है। निच्छयणया जमेसा चरणपडिवत्तिसमयओ पभिई।आमरणंतमजस्सं संजमपरिपालणं विहिणा १२०७
Jain Educatio
n
al
For Private Personal Use Only
A
jainelibrary.org