________________
श्रीपञ्चव.
उपस्थापनावस्तु ३
॥ १२५ ॥
Jain Education
मानं तु 'रजस्त्राणे ' रजस्त्राणविषयं भाजनप्रमाणेन भवति निष्पन्नं, तच्चैवं वेदितव्यमित्याह - प्रादक्षिण्यं कुर्वत् पुष्पकादारभ्य पात्रस्य ' मध्ये चतुरङ्गुलमिति मुखे चत्वार्यङ्गुलानि यावत् क्रमति, अधिकं तिष्ठतीति गाथार्थः ॥ ८ ॥ एतत्प्रयोजनमभिधत्ते
मूसगरयउकेरे वासे सिन्हा रए अ रक्खट्टा । होंति गुणा रयताणे एवं भणिआ जिणिदेहिं ॥ ८०९ ॥
'मूषकर उत्कर' इति षष्ठ्यर्थे सप्तमी, मूषकरजउत्करस्य ग्रीष्मादिषु वर्षायां 'सिन्हायाः' अवश्यायस्य रजसश्च रक्षार्थं ध्रियमाणे भवन्ति 'गुणाः' चारित्रवृद्ध्यादयो रजस्त्राणे, एवं भणितं जिनेन्द्रैरिति गाथार्थः ॥ ९ ॥ इत्थं प्रयोजनवक्तव्यतावसानं पात्रनिर्योगमभिधाय पात्रप्रयोजनमाह
छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे अ गुणा संभोगे हवंति ते पायगहणेऽवि ॥ ८१० ॥ | अतरंतबालबुड्ढा सेहाऽऽएसा गुरू असहुवग्गो । साहारणोग्गहालद्धिकारणा पायगहणं तु ॥ ८११ ॥ षट्कारक्षणार्थं पात्रग्रहणं जिनैः प्रज्ञप्तं, रक्षणं चाधाकर्म्मपरिशातनादिपरिहारेण, ये च गुणाः 'सम्भोगे' | मण्डल्यां भवन्ति ते पात्रग्रहणेऽपि गुणा इति गाथार्थः ॥ १० ॥ तानेवाह - 'अशक्नुवद्व ालवृद्धाः ' ग्लानबालवृद्धा इत्यर्थः, तथा 'शिक्षकादेशौ' अभिनवप्रव्रजितप्राघूर्णकौ, तथा 'गुरुः' आचार्यादिः, तथा 'असहिष्णुवर्गः' क्षुत्पिपासाद्य
For Private & Personal Use Only
रजस्त्राणादिमानं
॥ १२५ ॥
painelibrary.org