Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
Catalog link: https://jainqq.org/explore/016111/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE NAMALINGANUŠASANA (AMARAKOSA ) OF AMARASIMHA With the Commentary (Vyākhyāsudhā or Rāmās'rami) OF BHANUJI DĪKŞIT (SON OF THE GRAMMARIAN BHATTOJI DIKSIT) AND FOOT-NOTES EDITED BY PANDIT S'IVADATTA, OF JAYPUR Sixth Edition REVISED BY NĀRĀYAŅ RĀM ĀCHĀRYA “KĀVYATIRTHA” PUBLISHED BY SATYABHĀMĀBĀI PANDURANG, FOR THE NIRŅAYA-SĀGAR PRESS BOMBAY 1944 Price 6 Rupees Page #2 -------------------------------------------------------------------------- ________________ [ All rights reserved by the publisher ] Publisher:-Satyabhamabai Pandurang, Printer:-Ramchandra Yesu Shedge, at the "Nirnaya Sagar" Press, $ 26-28, Kolbhat Street, Bombay Page #3 -------------------------------------------------------------------------- ________________ ॥ श्रीः॥ नामलिङ्गानुशासनं नाम अमरकोषः। पण्डितवरश्रीमदमरसिंहविरचितः । -000*3gEOSमहामहोपाध्यायश्रीभट्टोजिदीक्षितात्मजविद्वद्वरश्रीभानुजिदीक्षितकृतया - व्याख्यासुधा(रामाश्रमी )व्याख्यया टिप्पण्यादिभिश्च सहितः। जयपुरराजधानीवास्तव्येन पाठशालाध्यापकेन दाधिमथवंशभूषणसुमतिश्रीबदरीनाथात्मजश्रीशिवदत्तकोविदेन पूर्वसंस्कृतस्येदं षष्ठं संस्करणम् श्रीमदिन्दिराकान्तचरणान्तेवासिना नारायण राम आचार्य "काव्यतीर्थ" इत्यनेन संशोधितम् मुम्बय्यां सत्यभामाबाई पाण्डुरङ्ग इत्येताभिः, निर्णयसागरमुद्रणालयकृते तत्रैव च मुद्रयित्वा प्रकाशितम् । शाके १८६५ - सन १९४४ Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ भूमिका। श्रीगणेशाय नमः । धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयनिष्पत्तिर्हि सर्वाभीप्सिता। सा च श्रुतिस्मृतिपुराणेतिहासादितत्तच्छास्त्रार्थज्ञानाधीना। तत्तदर्थज्ञानं च तत्तदवान्तरवाक्यार्थज्ञानाधीनम् । तत्तद्वाक्यार्थज्ञानं च तचपदार्थज्ञानाधीनम् । तत्तत्पदार्थज्ञानं च तत्तत्पदशक्तिग्रहाधीनम् । तत्तत्पदशक्तिग्रहे च 'शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याव्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥' - - इति शिष्टोक्तिदर्शिते शक्तिग्रहोपायेषु कोषस्यैव मुख्यकारणत्वम् । व्याकरणस्य यौगिकशब्दशक्तिमाहकत्वेऽपि रूढयोगरूढयोः शक्तिग्राहकत्वाभावात् । उपमानादीनां स्वतःशक्तिग्राहकत्वाभावात् ॥ कोषेषु च केवलनामानुशासनभूतानां केवललिङ्गानुशासनभूतानां च लाघवेनोपकारकत्वाभावेन नामलिङ्गोभयानुशासनत्वेनामरसिंहविरचितस्यास्यैव कोषस्य सर्वोपकारकत्वम् । 'अयममरसिंहः किंजातीयः कदा कुत्रत्यं महीमण्डलं मण्डयांचकार' इति न निश्चितम् । परंतु देवसामान्यनामान्युक्त्वा देवविशेषनामप्रारम्भे बुद्धनाम्नां लेखनेन बौद्धत्वमस्यावसीयते ॥ . केचित्तु 'धन्वन्तरिः क्षपणकोऽमरसिंहशङ्क वेतालभट्टधटखर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥' इति वैक्रमनवरत्नख्यापकश्लोकतो विक्रमसमकालिकत्वममरसिंहस्य वदन्ति ॥ परे तु 'इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ च शाब्दिकाः ॥' इति पद्यानुरोधेन पाणिनि-समन्तभद्रयोरन्तरालभवत्वं ब्रुवते ॥ अत्रेदं बोध्यम्-इदं न क्रमबोधकम् , पाणिनिमहाभाष्यप्रवृत्तिसमकालनिष्पत्तिकचान्द्रव्याकरणकर्तृचन्द्राचार्यस्य पाणिनितः प्राग्लेखनात् ॥ अस्य वैयाकरणत्वं तु ___ 'अमरसिंहो हि पापीयान्सर्वं भाष्यमचूचुरत् ।' इति पद्यात्सकलभाष्यतत्त्वज्ञत्वस्य प्रतीतेः प्रतीतमेव ॥ इत्थं भङ्यन्तरेणोक्तिस्तु बौद्धत्वेन सकलवैदिकविरुद्धत्वात् ॥ अस्य सर्वोपकारकत्वादेव बहुभिरस्य व्याख्याः कृताः । तासु मद्दष्टास्तु१-अमरकोशोद्घाटनम् भट्टक्षीरस्वाम्युत्प्रेक्षितम् ॥ तत्र च श्रीभोज-राजशेखर-भट्टि-माघ-प्रभृतीनां नामानि सन्ति । २-पदचन्द्रिका रायमुकुटेन १३५३ शकाब्दे निर्मिता ॥ तत्रत्यग्रन्थादीनां नामानि डॉक्टर. श्रीयुतभाण्डारकरैः प्रकाशितानि ।। Page #6 -------------------------------------------------------------------------- ________________ ३-बुधमनोहरा स्वयंप्रकाशशिष्यवेदान्तिमहादेवविरचिता ।। तत्र मुकुटनाम वर्तते ॥ ४-पीयूषव्याख्या रामकृष्णदीक्षितकृता । अत्रापि मुकुटनाम वर्तते ॥ ५-अमरचन्द्रिका परमानन्दमैथिलकृता मुकुटसारभूता ।। ६-पदविवृतिः .लिङ्गसूरिविरचिता ॥ ७-व्याख्यासुधा भानुजिदीक्षितकृता । । ___अत्रत्यग्रन्थादिनामानि पत्रान्तरे मुद्रितानि ॥ ८-अमरविवेकः महेश्वरकृतः॥ आभ्यो व्याख्याभ्यो भिन्ना व्याख्या राधाकान्तबहादुरप्रकाशितास्तदीयशब्दकल्पद्रुमप्रस्तावनातो ज्ञेयाः॥ अधुनैतद्देशे प्रचुरप्रचाराया व्याख्यासुधाया मुद्रणं वाराणस्यां जातम् । तथापि प्रायो दुर्लभतामवेक्ष्य पुनर्मुद्रणं मुम्बईस्थनिर्णयसागराध्यक्षश्रीयुतजावजीदादाजीभिर्वाञ्छितम् । तैः प्रेरितेन मया उक्तव्याख्यानां द्वित्रपुस्तकसंपादनपूर्वकं व्याख्यासुधोपस्कारो यथाबुद्धि समस्कारि ॥ यैर्महात्मभिरत्रावसरे पुस्तकं दत्तं तेषां नामान्यपि धन्यवादपूर्वकं प्रकाश्यन्तेअमरकोषोद्घाटनस्य पुस्तकम् जयपुरराजगुरुपुरोहितश्रीबलदेवचन्द्रशर्मणाम् ॥ वचूणग्रामवास्तव्यदाधीचकाशीनाथशर्मणाम् ॥ पदचन्द्रिकापुस्तकम् तैलङ्गान्वयरामकृष्णशर्मणाम् ॥ पण्डितवरसरयूप्रसादशर्मणाम् ।। दाधीचरामप्रतापशर्मणाम् ॥ .. बुधमनोहरा दाधीचव्यासबालावकसशर्मणाम् ॥ पीयूषम् जयपुरराजगुरुभट्टश्रीलक्ष्मीदत्तसुतश्रीदत्तशर्मणाम् ॥ व्याख्यासुधा काव्यमालानिष्पादकपण्डितवरदुर्गाप्रसादशर्मणाम् ॥ पण्डितवरनारायणशास्त्रिणाम् ॥ ज्योतिर्विद्वरबालचन्द्रशर्मणाम् ॥ अनेकार्थकैरवाकरकौमुदी (हेमनानार्थव्याख्या)) जयपुरराजगुरुपर्वणीकरोपाहश्रीयुतत्रिकाण्डशेषः नारायणभट्टानाम् ॥ हारावली अभिधानचिन्तामणिः (सटीकहैमनाममाला) प्रागुक्तश्रीदत्तशर्मणाम् ॥ तत्र टीकाभागे प्रमापकनामानि तुअमरः १४ पृष्ठे ३४ पसौ. अमरटीका १२।२०. अमरशेषः ९६।१७. अलंकारकृताम् २७।३७. उत्पलः ८०७. कात्यः १८।१३. कामन्दकिः ११४।१६. कालिदासः ८६।१२. कौटल्यः १७१३४. कौशिकः ३८।१५. क्षीरस्वामी ७५।१२. गौडः १०।२९. चाणक्यः " Page #7 -------------------------------------------------------------------------- ________________ ८३॥३-१. चान्द्रः ३६।३६. त्रिषष्टिशलाकापुरुषचरिते (स्वकृते) ४।२९. दुर्गः १५।१४. द्रमिलाः ३५।१२. धनपालः १९।१४. धनुर्वेदः ६६।३८. धन्वन्तरिः ५६।१६. नारदः ७६।२६. निघण्टुः (स्वकृतः) १०११३४. नैरुक्ताः ४२।२. पालकाप्यः १०३।२९. पुराणम् १७४३८. प्रमाणमीमांसा (स्वकृता) १५।२२. प्राच्याः ११५।१४. बौद्धाः २५।१४. भट्टतोतः ७।२८. भट्टिः १२२।३२. भरतः ३०।१५. भागुरिः १७।२८. भोजः ३६।२५. मङ्गः ६८।३०. मनुः १६।१६. मनु (कोषः) ३९।११. महाभारते २०११५. माघः २३।५. माला १७।३२. मुनिः ५५।१८. याज्ञवल्क्यः १०१।२२. वाचस्पतिः ८।२५. वामनपुराणे १२॥३५. विश्वदन्तः १३।१७. विष्णुपुराणे १७।२८. वेदे १०।१६. वैजयन्ती २७।१५. वैद्याः ५५।१०. व्याडिः १०७. शाब्दिकाः ८१॥३८. शाश्वतः १६।२३. श्रीहर्षः २८॥३८. श्रुतेः १५।१२. स्मृतिः १०।१८. हलायुधः ३३।३८. ॥ इत्यमुपलभ्यन्ते ॥ ४ जयपुरराजवैद्यश्रीयुतश्रीकृष्णरामकविवर्याणाम् ।। इत्यं कोशव्याख्यापुस्तकान्येकीकृत्य यथाबुद्धिविभवं विचार्य व्याख्यासुधायाः शोधनं टिप्पणीदानं पाचर्यम् । तदत्र शोधने क्वचिन्मम प्रमादो जातः स क्षन्तव्य एव । तथा चोक्तम् 'गच्छतः स्खलनं कापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥' इति विज्ञापयति जयपुरसंस्कृतपाठशालाध्यापकः शिवदत्तशर्मा। Page #8 -------------------------------------------------------------------------- ________________ चतुर्थावृत्तिप्रस्तावना। 30000 नामलिङ्गानुशासनीयानेकव्याख्यास्वप्रेसरत्वेन वरीवर्ति रामाश्रम्यपरपर्यायेयं व्याख्यासुधाख्या व्याख्या। अस्याः पूर्वसंस्करणं विद्वल्ललामायमानैर्जयपुरसंस्कृतपाठशालामुख्याध्यापकैर्दाधिमथकुलावतंसैः पण्डितवरशिवदत्तशर्मभिरसाधारणायासादनेकविद्वद्भ्योऽनेकविधटीकापुस्तकसंपादनयोजनेनेतरविद्वकर्तृकपुनःसंस्करणनिरपेक्षं शोधनमकारीति निर्विचिकित्सं पूर्वावृत्तिमुद्रितपुस्तकादवगम्यत एव । एतावतास्यान्येन पुनःसंस्करणकरणं पिष्टपेषणायितं स्यादिति न कल्पनीयं संख्यावद्भिः। प्रतिमुद्रणावृत्ति पूर्वावशेषदोषापाकरणकं संस्करणमावश्यकमेव । तदपि प्राथमिकशोधकद्वारैवापेक्षितमिति निर्विवादम् । तथापि पुनरङ्कनकालेऽनवसरतया शोधकस्य च दविष्ठत्वेन कालातिक्रमभिया चास्या द्वितीयावृत्तेः शोधनाय श्रीमद्भिः तुकाराम जावजीश्रेष्ठिभिनियुक्तोऽस्मि । उररीकृत्य च सादरं तन्निदेशं केवलं पूर्वतनसंस्कारकालीनमानुषशेमुषीनैसर्गिकदृगादिदोषकारणकानामुपरि निर्दिष्टपण्डितवरैः शोधनपत्रकेषूद्घाटितानामनुद्घाटितानां च मदृष्टिसरणिमापतितानां स्खलितानां यावद्बुद्धिबलं मार्जनमकारि । विशेषतश्चामरस्थस्य कस्यचिद्वस्तुनो यथासंभवं नाम्नां नानोर्नामश्च व्याख्यावसरेऽमुकस्य वस्तुन इमानीमे इदं वा नामेति व्यवस्था व्याख्यासुधायां कुत्रचनासीद्वहुत्र च नासीत्सापि व्युत्पित्सूनामनायासतोऽवगमाय तत्र तत्रेमानीयन्त्यमुकस्य वस्तुनो नामानीति स्थूलाक्षरविन्यासेन कृता ॥ __ अभ्यर्थये च नामनाममत्रापि स्खलितं क्षमध्वमिति करुणावरुणालयेभ्यो विद्वद्भ्योऽहं सविनयं .. पणशीकरोपाह्वलक्ष्मणशर्मसूनुः वासुदेवशर्मा। ४६ पृष्ठव्याख्यासुधाटिप्पणीशेषपूर्तिः___सा दृष्टेन्दुः सिनीवाली" इति मूलं 'सा अमावास्या दृष्टेन्दुः चतुर्दशीयोगात् दृष्टचन्द्रा चेत् सिनीवालीपदवाच्या भवति' इत्येवं फलितार्थकत्वेन व्याख्यातुर्व्याख्यासुधाकारस्याशयस्तु 'तिथिक्षये सिनीवाली तिथिवृद्धौ कुहूः स्मृता ।' इति प्रचेतोवाक्यानुसारेण अमावास्याक्षयदिने सूर्योदयतःप्राक् चन्द्रोदयकाले अमावास्याया असत्वाचतुर्दश्या एव सत्त्वेन तद्दिन एवागत्या अमावास्याकार्यस्यापि करणीयत्वेनामात्वव्यवहारश्चतुर्दशीदिन एवेत्येवं बोधनीयः ॥ परं त्विदं न सार्वदिकम् । व्यर्कचन्द्रस्य (चन्द्रसूर्योभयान्तरस्य) द्वादशभ्योऽशेभ्योऽनधिकत्वे चन्द्रादर्शनस्य अनल्पत्वे चन्द्रदर्शनस्य नियमनं 'दोन्दवः १२' इति वाक्येन यद्यपि तिथ्याद्यानयनेऽनुपयुक्ततया शरसंस्काररहितस्यैव कृतमिति प्रतीयते तथापि शृङ्गोन्नतिचन्द्रदर्शनशौक्ल्यमानानयनप्रकरणे शरसंस्कारस्यापि दानात् चन्द्रदर्शने शरसंस्कारदानस्यात्यावश्यकत्वमिति व्यक्तीकृतम् ॥ तथा चोपपश्चाशकस्य चन्द्रशरस्योत्तरदिक्कत्वे अमावास्याप्रथमतुर्यांशेऽपि शुक्लप्रतिपच्चरमतुर्याशेऽपि चन्द्रदर्शनं भवत्येव । एवं चन्द्रशरस्य दक्षिणदिक्कत्वे कृष्णचतुर्दशीचरमतुर्याशे शुक्लद्वितीयाप्रथमतुर्यांशेऽपि चन्द्रदर्शनं नैव भवति । दक्षिणोत्तरशरतारतम्यमेवात्र प्रधानं बीजमिति व्यञ्जयितुमेव 'अमाक्षये सिनीवाली' इत्यनुक्त्वा 'सा दृष्टेन्दुः सिनीवाली' इत्येवोक्तं सर्वविदा कोषकारेणेति निवेदयति टिप्पणीकर्ता दाधिमथः॥ Page #9 -------------------------------------------------------------------------- ________________ ॥ श्रीः॥ श्रीमदमरसिंहविरचितः ___ अमरकोषः। व्याख्यासुधाख्यया व्याख्यया समेतः। प्रथमं काण्डम् । बालवीवल्लभं नत्वा गुरुं (गिरं) भट्टोजिदीक्षितम् । दयावत्त्वमुक्तम् । 'दयालोरसमर्थस्य दुःखायैव दयालुता' - आ(अ)मरे विदधे व्याख्यां मुनित्रयमतानुगाम् ॥ "मतानुगाम्॥ इत्यतो ज्ञानवत्त्वमुक्तम् । कीदृशस्य-अगाधस्य । न गाधस्त- प्रारिप्सितप्रत्यूहापनुत्तये कृतं मङ्गलं शिष्यशिक्षार्थमादौ लस्पर्शो यस्य गम्भीरस्य । विषयानाकृष्टस्येति यावत् । यद्वा, निबबन्ध अगं शैलं वृक्षं वा आप्नोति । 'अन्येभ्योऽपि दृश्यते' (वा० ३।२।१०१) इति आप्नोतेः 'आप्ल व्याप्तौ' । (खा०प०अ०) यस्य शानदयासिन्धोरगाधस्यानघा गुणाः। डः। टिलोपः (६।४।१४३) । सवर्णदीर्घः (६।१।१०१) सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥१॥ तमगं दधाति मनसेत्यगाधः, तस्य । परमेश्वरभक्तस्येति यस्येति ॥ हे अनघाः, भवद्भिः स धीराः सेव्यताम् । यावत् । कीदृशो धीराः-अक्षयः । अः वासुदेवः, तस्मिन् न अघं पापं येषां तेऽनघा निष्पापाः । सुकृतिन इति यावत् । क्षयो ज्ञानं निवासो वाऽस्य सोऽक्षयः । अनेन ब्रह्मनिष्ठतारूपं सुकृतिन एव तं सेवितुं प्रभवन्तीति त एव संबोध्यन्ते । 'धर्मेण द्वितीयं विशेषणमुक्तम् । यद्वा,-न क्षयो हिंसा यस्य । 'क्षीष पापमपनुदति' इति श्रुतेः । धियं राति ददाति । 'रा दाने' | हिंसायाम्' (क्या०प० अ०) 'एरच्' ( ३।३।५६) पूर्वत्र (अ०प० अ०) अस्मात् 'विप् च' (३।२१७६) इति तु ‘क्षि निवासगत्योः ' (तु. प. अ.)। परपीडापहाविप् । धीरा ज्ञानप्रदो गुरुः । अनेन 'तद्विज्ञानार्थ स गुरु- | रकः । 'यस्मान्नोद्विजते लोकः' इति गीता । अथवा स मेवाभिगच्छेत्' इति श्रुत्यर्थ उपदिष्टः । 'प्रयोजनमनुद्दिश्य न | धीराः मया सेव्यताम् । स कः-यस्य गुणा अनघाः । न अघं मन्दोऽपि प्रवर्तते' इति गुरुसेवायाः फलमाह-श्रिये चामृ- | येभ्यस्तेऽनघाः । पापनिवर्तका इति यावत् । 'यशः कलिताय चेति । चद्वयमुभयोः प्राधान्यद्योतनाय । भुक्तिमुक्ति- | मलापहम्' इति भागवतात् । शेषं समानम् । 'आशिषि प्राप्तिर्गुरुसेवातो भवति । 'क्रियार्थोपपदस्य- (२।३।१४)। लिङ्लोटौ' ( ३।३।१७३) इति कर्मणि लोट् । इत्थं हि गुरुइति चतुर्थी । तादर्थे (वा० २।३।१३) वा । तदुक्तं भाग- | सेवापरान् प्रति कर्तव्यत्वेनोपदिश्यते वयं वा प्रार्थ्यते। वते-'योगर्द्धिमापुरुभयीं यदुहैहयाद्याः' इति । ननु गुरोः | गुरुसेवामाहात्म्यं च ब्रह्मवैवर्तादौ प्रसिद्धम् । भागवतेऽपिश्रियोऽभावात्ततः कथं सा प्रार्थ्य(प्य)त इत्याशङ्याह- 'यथाऽहं ज्ञानदो गुरुः' इति, 'तुष्येयं सर्वभूतात्मा गुरुशुश्रूयस्येति । अस्य गुरोरी लक्ष्मीरस्ति, गुणाश्च सन्ति । तदुक्तं षया यथा' इति च । एवं 'लक्ष्मीवान् , कल्याण( निर्मल) भागवते-'ऋते भवत्पादपरायणान्न मां विन्दन्त्यहं त्वद्ध- गुणः, शास्त्रसंपन्नो, दयापूर्णी, विषयानाकृष्टो, · विष्णुभक्को, दया यतोऽजित' इति, 'सत्यं शौचं दया क्षान्तिस्त्यागः विष्णुसाक्षात्कारवान् , ज्ञानदो, गुरुः संपत्प्राप्त्यर्थं मोक्षसंतोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ प्राप्त्यर्थं च निष्पापैरधिकारिभिः, मया वा सेव्यताम्' इति परेभ्यो मानं विरक्तिरैश्वर्यं शौर्य तेजो बलं स्मृतिः । खातन्त्र्यं कौशलं हितमुपदिशन्, खहितमाशंसमानो वा ग्रन्थकृदाशीर्वादलकान्तिधैर्य मार्दवमेव च ॥' इत्यादयो गुणाः । कीदृशस्यास्य- | क्षणम् (इति) लक्ष्मीस्मरणलक्षणं च मङ्गलमाचचार । यत्तु ज्ञानदयासिन्धोः । ज्ञायतेऽनेनेति ज्ञानं शास्त्रम् , दया निष्का- मुकुटः-'खेष्टदेवतासंकीर्तनाद्विशिष्टमुत्पिपादयिषुः' इत्यरंणपरदुःखप्रहाणेच्छा, तयोः सिन्धोरिव । शास्त्रसंपन्नस्य, | वोचत् । तन्न । देवतावाचकपदस्यात्रादर्शनात्, आशीदयापूर्णस्य च । अनेन ‘श्रोत्रियं ब्रह्मनिष्ठम्' इति विशेषणयो- र्लोटो दर्शनाच्च । खामी तु-जिनमनुस्मृत्य' इति स्मरणमध्ये श्रोत्रियत्वमुक्तम् । स ज्ञानवानपि किमर्थ दास्यतीत्यतो लक्षणं मङ्गलमाह । तन्न । जिनवाचकपदस्यात्रादर्शनात्, Page #10 -------------------------------------------------------------------------- ________________ २ . अमरकोषः। [प्रथम काण्डम् सामान्यशब्दानां जिनलक्षणविशेषपरत्वेन व्याख्यानस्य वैदि- प्रत्येक क्रमकथनेन कृतोत्कर्षैः । यद्वा,-असारांशरहितैः कानामनुचितत्वात् , अमरकर्तुजैनत्वे प्रमाणाभावाच्च । प्राञ्च- शब्दरचनाविशेषवद्भिः । त्रिकाण्डोत्पलिन्यादीनि नाममात्रस्तु-'हे धीराः, स भगवान् सेव्यतामाराध्यताम् । धैर्य- प्रतिपादकानि । वररुच्यादिकृतानि तु लिङ्गमात्रप्रतिपादकानि । शालिन एव सेवितुं शक्नुवन्तीति तानेव संबोधयति । प्रकृत- अत्र तूभयार्थसंग्रहादिदमेव सर्वैः पाठ्यमिति भावः ॥ त्वायुष्माभिहितेच्छुभिः । स कः-यस्य गुणा मैत्रीमर्यादा लिङ्गज्ञानोपायं परिभाषतेदयोऽणिमादयो वा अनघा निष्पापाः । रागाद्यसंवलिता इति यावत् । यद्वा, हृद्याः । तथा च धरणिः-'अन- प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ।। घोऽपापहृद्ययोः' इति । किंभूतस्य-ज्ञानदयासिन्धोः । स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ३॥ ज्ञानं समस्तविद्या(षया)वबोधः । दृष्टं खार्थमनपेक्ष्य परदुःख मेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः। प्रहाणेच्छा दया । तयोरम्बुतुल्ययोः सिन्धोरिव सिन्धोर्वि कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥४॥ पुलाधारस्य, अगाधस्य अनवच्छिन्नमहिम्नः । अन्यैरनधिगतज्ञानपारत्वादपरिच्छेद्य(चं गाम्भीर्य य गाम्भीर्यस्य वा । स| त्रिलिङ्गयों त्रिष्विति पदं मिथुने तु द्वयोरिति । किंभूतः-परहितापादनेषु नास्ति क्षयो विरामो यस्य, मर- निषिद्धलिङ्गं शेषार्थ त्वन्ताथादि न पूर्वभाक् ॥५॥ णादिराहित्याद्वा । फलाधीनैव प्रेक्षावतां प्रवृत्तिरत आह–श्रिये प्रायश इति ॥ 'बह्वल्पार्थाच्छस्-' (५।४।४२) इति चेत्यादि । श्रीरत्र त्रिवर्गसंपत्तिः, तां प्राप्तम्, अमृताय शस्, प्रायशो बाहुल्येन, रूपभेदेन ख्याब्विसर्गबिन्दुरूपेण मोक्षाय च । यद्वा,-स सिन्धुः सेव्यताम् । स कः-'यस्य स्त्रीपुंनपुंसकं बोध्यम् । यथा-'पद्मालया पद्मा', 'पिनाकोऽजअगाधस्यातलस्पर्शस्य, अक्षयस्य सदा परिपूर्णस्य, अस्य विष्णोः । | गवं धनुः' । क्वचिद्विशेषणपदस्थेन 'सर्वनामपदस्थेनापि रूपक्षयस्य निवासस्य वा गुणाः अनघा रत्नादिमत्त्वान्नैर्मल्यादयः, भेदेन स्त्रीपुंनपुंसकं ज्ञेयम् । यथा-'तत्परो हनुः' । अत्र तत्पर श्रिये लक्ष्म्यै, अमृताय च पीयूषाय च' इत्याहुः । अत्र | इति विशेषणाद्धनोः पुंस्त्वम् । (कुतूः कृत्तेः स्नेहपात्रम् ) सैवाल्पा समुद्रपक्षस्तु न सम्यगिव । ज्ञानेत्यस्यानन्वयात् । ‘अक्षयः' कुतुपः पुमान् । (अत्र) 'सा' इत्युक्त्या कुत्वाः स्त्रीत्वम् । निश्चितइत्यस्य प्रथमान्तस्य षष्ठयन्तत्वेन व्याख्यानस्यानुचितत्वात् । लिङ्गेनानन्तर्य साहचर्यम् । रूपभेदाभावेऽपि क्वचित्तेनापि लिझं 'अभीष्टदेवतानमस्काराद्युपनीतमदृष्टं हि- इत्यादिखग्रन्थ ज्ञेयम्। यथा-'अश्वयुगश्विनी', 'भानुः करः', 'वियद्विष्णुपदम्। विरोधाच्च । आशीर्नमस्क्रियावस्तुनिर्देशेष्वनन्तर्भावात् । 'ज्ञान अत्राश्वयुग्भानुवियन्ति साहचर्यास्त्रीपुंनपुंसकानि ज्ञेयानि दययोः स्यन्दते प्रवर्तते देवतारूपत्वात्' इति वा, 'ज्ञानदये क्वचित् तस्य स्त्रीपुंनपुंसकस्य विशेषोपादानात्तज्ज्ञेयम् । यथास्यन्देते प्रवर्तेते देवतारूपेऽस्मिन्' इति वा समाधेयम् । । वा समाधयम् । 'मेरी स्त्री दुन्दुभिः पुमान्', 'रोचिः शोचिरुमे क्लीबे ॥३॥ अत्र षष्ठ्यर्थोऽप्यार्थिकार्थत्वेन समाधातुं शक्यः । 'स्यन्दतेः संप्रसारणं धश्च' (उ० १११) इत्युः । यत्तु मुकुट:-'ताभ्यां | १-'प्रत्येक परिपाटीस्थापनादिना कृतोत्कर्षः' इति पाठान्तरम् । सिन्धुरिवेति प्रकृत्यादित्वात् (वा० २।३।१८) तृतीया । २-अत्रामरकोषे भिन्नलिङ्गानां प्रातिपद्येनानुक्तानां भेदमा'तृतीया' (२।१।३०) इति 'योगविभागात्समासः' इति ख्यातुं द्वन्द्वो न कृतः। परचल्लिङ्गं हि स्यात् । नावयवलिङ्गम् । यथा सर्वधरादयः' इति । तदपि न सम्यक् । अर्थासंगतेः । प्राति- 'कुलिशं भिदुरं पविः,' नतु 'कुलिशभिदुरपवयः' इति । तथा एकपदिकार्थे हि सा, तस्य न भेदेनाभेदेन वात्रान्वयः संभवति। शेषो न कृतः । शिष्यमाणलिङ्गस्यैव हि प्रतीतिः स्यात् । यथा अभेदे हि तृतीया व्यर्था । प्रथमाया एवौचित्यात् ॥ 'नभः खं श्रावणो नभा' न तु 'खश्रावणौ तु नभसी' इति । तथा संकरो व्यामिश्रतापि न कृता । साहचर्यात्तलिङ्गत्वं हि स्यात् । यथा अभिधेयप्रयोजने दर्शयति-- 'स्तवः स्तोत्रं स्तुतिर्नुति', नतु 'स्तुतिः स्तोत्रं स्तवो नुतिः' इति । एतच्च क्रमादृते यत्र संग्रहकोकादौ क्रममा विवक्षितम्, तत्रानुसमाहृत्यान्यतन्त्राणि संक्षिप्तः प्रतिसंस्कृतैः।। क्तानां भिन्नलिङ्गानां द्वन्द्वादयः कृता एव । यथा 'वर्गाः पृथ्वीपुरसंपूर्णमुच्यते वगैर्नामलिङ्गानुशासनम् ॥२॥ क्ष्माभृद्वनौषधिमृगादिभिः । नृब्रह्मक्षत्रविट्शूदैः साङ्गोपाङ्गैरिहोदिता' समेति ॥ मया, अन्येषां व्याड्यादीनां तन्त्राणि नाम इत्यत्र द्वन्द्वसंकरौ । भ्रात्रादावेकशेषश्च कृतः । उपाध्यायश्च 'क्रमालिङ्गानुशासनानि, सिद्धान्तान्वा । समाहृत्यैकीकृत्य, संगृह्य दृते' इत्यन्तर्गईं मन्वानः ‘क्रमेणादृते परिपाट्योपादेये ग्रन्थे' इति व्यददरत् । गौडोऽपीत्थमबुद्धा यथात्रायं संकरः क्रमादृते अनुक्रम वा । नामान्याख्याः, लिङ्गानि च स्त्रीपुंनपुंसकानि, अनुशि विना भिन्नलिङ्गानां न कृतः । अभिधानानुक्रमेणैवाभिधातुं तु कृत प्यन्ते विविच्य बोध्यन्तेऽस्मिन्ननेन वेति नामलिङ्गानुशासनम् , एव । यथा 'कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः । प्रथमाः 'करणाधिकरणयोश्च' (३।३।११७) इति ल्युट् । संपूर्ण स्युः पारिषदा' इति । मालाकारो हि स्त्रीलिङ्गादीन्प्रकरणैर्निरदिन्यनत्वदोषरहितम् । उच्यते । कीदृशम्-वर्गः प्रकरणेयुक्तम् । क्षत् । श्रीभोजस्त्वन्यथा व्याख्यत् । 'यथैते इन्दैकशेषसंकराः, क्रयाकीदृशैः-संक्षिप्तैः खल्पशब्दैः । पुनः कीदृशैः-प्रतिसंस्कृतैः दृते पर्यायनिर्देशं विना भिन्नलिका ययुक्ता न स्युः तदा न कृताः। Page #11 -------------------------------------------------------------------------- ________________ स्वर्गवर्ग: १] व्याख्यासुधाख्यव्याख्यासमेतः । 3 कोशे, अनुकानां पर्यायेष्वपठितानाम्, भिनं दिनं येषां | 'नुतिः स्तुतिः' इति खोलाको न तु 'स्तुतिः स्तोत्रं स्तवो तेषाम् विभेदमाख्यातुम् इन्द्र एकशेषथ न कृतः । यथा— नुतिः' इति कृतम् एवं 'जनुर्जननजन्मानि इति नपुंसकलि। 'देवतादेवतामराः' इति न कृतम् । परमविज्ञता स्यात् यथा शान्निरूप्य 'जनिरुत्पत्तिः' इति स्त्रीलिङ्गत्वा उद्भव शब्दः वा' नभः श्रावणो नभाः' इत्यत्र 'खधावणी तु नभसी' इति पुंडिन उक्तः । यतु स्वामिनोकम् – 'एतच कमाते । यत्र न कृतम् । शिष्यमाणलिङ्गतैव स्यात् । समानलिङ्गानां तु तौ संग्रहश्लोकादौ क्रममात्रं विवक्षितम्, तत्र अनुक्तानां भिन्नकृताचेव । यथा— 'खर्गनात्रिदिवत्रिदशालयाः', 'पादा रश्म्य विज्ञानां द्वन्द्वादयः कृता एव । यथा 'वर्गाः पृथ्वीपुर मानब्रितुर्याशाः'। स्थानान्तरनिर्दिष्टानां तु भिन्नलिङ्गानामपि तो इनीषधि इत्यादी इन्द्रसंकरी 'आनादावेकशेषथ कृतः ' कृतावेव । यथा - ' अप्सरोयक्षरक्षोगन्धर्वकिंनराः', 'माता इति तन्न । इत्थं हि 'पृथ्वीपुर इत्यादिनिर्वाहेऽपि भ्रात्रापितरी पितरी । एते खखपर्यावता एव तथा तेषां दायनिर्वाह एवं रात्र कममात्रस्याप्रतिपिपादयिषितत्वात् । फमारते फर्म विना संकरो न कृतः स्त्रीपुंनपुंसानि क्रमेण अत एव 'अप्सरोयक्षरक्षोगन्धर्वकिंनराः' इत्यादावप्यनिर्वाहः । पठितानि तेषु क्रमेण पठ्यमानेषु नान्तरीयकस्तु संकरो न यदपि ' उपाध्यायश्च ' क्रमादृते' इत्यन्तर्गडुं मन्वानः ‘क्रमेदोष इति भावः । संकरो नाम भिन्नलिङ्गानां मिश्रतारूपः । नाटते परिपाठ्योपादेये अन्धे' इति व्याख्यत्' इति खानी । यथा - 'स्तवः' इति पुंलिङ्गमुक्त्वा, 'स्तोत्रं' नपुंसकमुक्त्वा तदपि न । अन्तर्गडुमानस्य निर्बीजत्वात् । अस्मदुक्तरीत्या स्वस्वपर्यायेषूक्ता । । । पर्यायनिर्देशं विना तूक्तानां कृता एव । यथा 'विद्याधराप्सरोयक्ष रयोगन्धर्वशिराः तथा 'पुत्री पुत्र दुहिता च' तथा नानायें 'संज्ञा स्याच्चेतना नाम हस्ताद्यैश्वार्थसूचना' इति ॥ ४ ॥ इति क्षीरस्वाम्युत्प्रेक्षितममरकोशोद्घाटनम् ॥ - इन्द्वैकशेषयो रूपमेभेकृतलिङ्गनिर्णयाभावालिङ्गज्ञानोपायं संकर दोषपरिहार चाह भेदेति । अत्रामरको भिन्नविज्ञानां मैदमाख्यातुं बन्द एकशेषका न कृतः इन्द्रो वथा देवतादेवता मराः' इति न कृतम् । एकशेषो यथा - 'खं नभः श्रावणो नभाः इत्यत्र 'खश्रावणौ तु नभसी' इति न कृतम् । एकलिङ्गानां तु कृतावेव । यथा' - स्वर्गनाक त्रिदिवत्रिदशालयाः','अजा विष्णुहरच्छागाः' इतु मित्रज्ञानामपि तो कृतो । वथा अप्सरोयश्वरक्षोगन्धर्वकिंनराः' इति, ‘मातापितरौ पितरौ' इत्यत आहअनुक्तानामिति । खानान्तरेऽनिर्दिधानां न कृती निर्दिधानां तु कृतावेवरह तु स्थानान्तर निर्देशो वा खियां नहुष्वप्सरसः" 'नैर्ऋतो यातुरक्षसी', 'जनयित्री प्रसूमीता', 'तातस्तु जनकः पिता ' इति । ननु रत्नकोषादिवत्स्त्रीपुंनपुंसककाण्डविधानेनैव कथनमुचितम् । तथासति रूपभेदसाहचर्यादिप्रतिपत्तिगौरवमपि न स्यात् । तत्किमिति लिङ्गसंकरः क्रियते, इत्यत आह-क्रमादृते इति । क्रमं दिवा संकरो न कृतः क्रमानुरोधात कृत इति तात्पर्यम्। संक रतु' भिन्नलिङ्गानां मिश्रस्वरूपः । क्रमः प्रक्रमः । प्रस्ताव इति बाद वथा वर्गप्रमेयोदिनी भिन्न अध्यवस्यवाष्यत्वात् ते विष्णुप्रस्तावे व लक्ष्मीनाम, इति यद्वा कर्म विना भिन्न सिक्कानां संकरो व्यामिश्रभावो न कृतः क्रमेण तु कृत एवं । । दवा 'लोक' इत्यन्तेन पुंलिङ्गसन्दान्निरूप्य 'थोदिनी' इति स्त्री निशब्दानुक्त्वा कीबे 'त्रिविष्टपम्' इत्युक्तम् । एवं 'जनुर्जनन' जन्मानि इति क्कीबलिङ्गान्निरूप्य ' जनिरुत्पत्तिः' इति स्त्रीलिङ्गावुक्त्वा 'उन्नव’शब्दः पुंलिङ्ग उक्तः। इह तु क्षीरस्वामिकृतव्याख्याविशेषो ग्रन्थगौरवमात्रशतिः ॥ ४ ॥ इति रायमुकुटकृतपदचन्द्रिका ॥ - -भेदेति । अत्र अन्ये भिन्नलिङ्गानां मेदाख्यानाय लिङ्गभेद माख्यातुं द्वन्दो न कृतः । यथा 'देवतादेवतामराः शति इन्द्रो ३ न कृतः । एवं कृते ' - दैवतानि पुंसि वा देवता स्त्रियाम्' इति लिङ्गमानं न स्यात् । तथा 'समावणी तु नभसी' इत्येकशेषों न कृतः" 'खं नभः श्रावणो नभाः' इति पुंनपुंसकलिङ्गज्ञानाय । समानलिङ्गानां तु तौ कृतावेव । यथा - 'स्वर्गनाक त्रिदिवत्रिदशालयाः', 'अजा विष्णुहरच्छागाः । किंभूतानां विलिङ्गानाम् - अनुक्तानाम् । रूपभेदसाहचर्यविशेषविधिभिरज्ञा पितलिङ्गानाम् । ज्ञापितलिङ्गानां तु द्वन्द्वैकशेषी तावेव यथा- 'खियां बहुष्पप्सरसः', 'यक्षैकपिल विल' इति वातुरक्ष्णी' इति शापितलिङ्गानाम् 'अप्सरोयक्षरक्षोग न्धर्वकिंनराः' इति द्वन्द्रः कृतः । यथा - 'जनयित्री प्रसूर्माता', 'तातस्तु जनकः पिता' इति 'मातापितरी पितरों' इत्येकशेषः कृतः, तथा भिन्नलिङ्गानां क्रमादृते क्रमेण विना संकरोऽपि न कृतः । क्रमः प्रस्तावः । संकरो मिश्रत्वम् । अत्र तु वज्रप्रस्तावे 'कुलिशं भिदुरं पविः' इति पुंनपुंसकयोः संकरो न कृतः । स्वर्गप्रस्थाने 'सुरलोको घोदिनी देखियाम्' इति श्रीपुंसयोः स्तुति प्रस्ताने 'स्वः स्तोत्रं नुतिः स्तुतिः' इति स्त्रीपुंनपुंसकानाम् ॥ ४ ॥ इति दीक्षितरामकृष्णविरचितपीयूषाव्यव्याख्या ॥ अत्रेयं विचारणा एकशेषाभावोदाहरणं 'खं नमः आवणो नभाः" इत्यन 'खावणौ तु नभसी' इति व्याख्यासु व्यक्तम् । तन्न संगच्छते । 'नभोऽन्तरिक्षं गगनम्', 'नभाः आवणिक सः इति स्वपर्याचे लिङ्गमे शापि तत्वेन 'मातापितरी' पितरी' इत्यतो वैलक्षण्याभावादेवलेऽपि दोषाभावात् तस्माद् 'ओकः समाश्रयचौकाः" इत्युदाहर्तव्यम् । यो- 'समानलिङ्गानां तु कृतावेव' इति तदपि न समजसम् । 'पयः क्षीरं पयोऽम्बु च' इत्यत्र समानलिङ्गत्वेऽप्येकशेषाकरणात् । तस्मादियं परिभाषा न सार्वत्रिकी । किंतु 'समानलिङ्गानामेव, स्वपर्यायेषूक्तानामेव वा कृतः' इति परिसंख्यारूपेण व्याख्योचिता । तथा च 'समे यजेत' इत्यत्र यागकरणाकरणयोरिवात्राप्येकशेषादिकरणाकरणयोश्रेष्ठेय नियामिका-इति गम प्रतिभाति ( समाधाना न्तरं सुधीभिर्जेयम् ॥ इति शिवदत्तः ॥ ) Page #12 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् तस्य सामञ्जस्यात् ॥ ४ ॥ त्रयाणां लिङ्गानां समाहारस्त्रिलिङ्गी, वेऽम्बरे ॥(३)॥॥ तिसृष्वप्यवस्थासु त्रयो ब्रह्मविष्णुरुद्रा तत्र 'त्रिषु' इति पदं ज्ञेयम् । इति परिभाष्यते । यथा- वा दीव्यन्त्यत्रेति त्रिदिवः । 'घनर्थे कविधानम्' (वा० ३।'त्रिषु स्फुलिङ्गोऽग्निकणः'। न्यायसिद्धं चैतत् । त्रिलिङ्यतिरि-३८) इति कः-इत्याहुः । तन्न । 'स्थानापाव्यधिहनियुध्यतस्यार्थर्थान्तर]स्यासंभवात् । अयोगाच्च । स्त्रीपुंसौ मिथु- र्थम्' ( उक्तवार्तिकशेषे) इति परिगणनात् । उदाहरणत्वेन नम् , तत्र 'द्वयोः' इति पदं ज्ञेयम् । यथा-'द्वयोर्खाल- | व्याख्यानस्य निर्मूलत्वात् । यदपि-मूलविभुजादित्वात् (वा० कीलौ' । 'द्वयोः' इति 'द्वि'शब्दप्रयोगोपलक्षणम् । तेन 'द्विहीनं ३।२।५) कप्रत्ययः-इति । तदपि न । अधिकरणव्युत्पत्तिप्रप्रसवे सर्वम्', 'द्वयहीने कुकुन्दरे' इत्याद्युपपद्यते । तथा निषिद्धं | दर्शनस्यासंगतत्वात् । तत्र 'कर्तरि कृत्' (३।४।६७) इति लिङ्गं यस्य तन्निषिद्धलिङ्गं पदं, शेषार्थं शेषलिङ्गकं ज्ञेयम् । वाक्यशेषात् । तस्मात्-'हलश्च' (३।३।१२१) इति घञ् । इदमपि न्यायसिद्धम् । विशेषनिषेधे शेषाभ्यनुज्ञानात् ।। संज्ञापूर्वकत्वात् न गुणः-इति व्याख्येयम् । यद्वा, ब्राह्मवैष्णयथा-'वज्रमस्त्री' इति । तुरन्ते यस्य तत्त्वन्तम् , अथ आदि वरौद्रभेदेन सात्त्विकराजसतामसभेदेन वा त्रिविधो दीव्यति र्यस्य तदथादि, त्वन्तं च अथादि च नामपदं लिङ्गपदं सर्वनाम व्यवहरति प्रकाशते वा ('दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुपदं अव्ययपदं च पूर्वान्वयि न भवति, किं तूत्तरान्वयि । तिमोदमदखनकान्तिगतिषु' । (दि. प० से.) 'इगुपधत्वात्' 'नगरी त्वमरावती', 'जवोऽथ शीघ्रं त्वरितम्' इति च नाम (३।१।१३५) कः । 'त्रिदिवं तु खे । खर्गे च त्रिदिवा पदम् । 'पुंसि त्वन्तर्धिः', 'शस्तं चाथ त्रिषु द्रव्ये' इति लिङ्ग नद्याम्' इति मेदिनीदर्शनात् क्लीबेऽपि ॥ (४) ॥ ॥ त्रिदशापदम् । 'तस्य तु प्रिया' इति सर्वनामपदम् । 'वा तु पुंसि' नामालयः ॥ (५) वर्गसुरादयः शब्दाः खरूपपराः । लक्षणया इत्यव्ययपदम् । 'अथ'शब्दः 'अथो'शब्दस्याप्युपलक्षणम्। यथा'अनुक्रोशोऽप्यथो हसः' । न्यायसिद्धमिदम् । तुना पूर्वस्मा त्वर्थपराः। अतः समानार्थत्वाभावादेकशेषो न ॥॥ सुराणां द्विशेषद्योतनात् । 'अथ' शब्देन चार्थान्तरारम्भात् । भ्रमविषयं लोकः ॥ (६) सुरसमादीनामप्युपलक्षकमेतत् । एवं यौगिकेषु चैतत् । 'उदपानं तु पुंसि वा' इत्यादौ तु न दोषः । उत्तर सर्वत्रोन्नेयम् ॥*॥ द्योतन्तेऽस्यां द्यौः गोवत् । बाहुलकात् स्यानामत्वात् । लिङ्गवाचिनाऽन्वयेऽपि दोषाभावात् । वस्तु (३।३।१) धुतेः ('द्युत दीप्तौ') (भ्वा० आ० से.) डोः । तस्तु अत्र पादपूरणाय चकारायेव पठितुं युक्तम् ॥ ५॥ द्यौति 'धु अभिगमने' (आ०प० अ०)। विच् (३।२।७५) स्वरव्ययं स्वर्ग-नाक-त्रिदिव-त्रिदशालयाः। वा । ('द्यौस्तु खर्गविहायसोः')॥ (७) ॥*॥ दीव्यन्त्यस्यासुरलोको द्यो-दिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥६॥ मिति बाहुलकात् (३।३।१) दिवेः ('दिवु क्रीडादिषु' ।दि०प० से०) दिविः । द्यौः, दिवौ, दिवः, धुभ्याम् । ('द्यौः खर्गन- स्वरिति ॥ यद्यपि 'चतुष्टयी शब्दानां प्रवृत्तिः' इति पक्षे भसोः')॥ (८) यत्तु-'दिवेर्योः' इति ज्योप्रत्ययः-इत्याह संज्ञाशब्देषु व्युत्पत्तिर्नावश्यकी, तथापि शाकटायनाद्यभिमत मुकुटः । तन्न । उक्तसूत्रस्यादर्शनात् । खामी तु–'द्यो'शब्दोत्रयीपक्षे व्युत्पत्तिः प्रदर्यते ॥*॥ स्वर्यते स्तूयते इति खः। ऽप्योकारान्तोऽस्ति । भाष्ये (६।११९३) 'गोतो णित्' (1१1। 'स्तु शब्दोपतापयोः' (भ्वा० प० अ०)। 'अन्येभ्योऽपि ९.) इत्यत्र 'ओतो णित्' इति पाठान्तराम्नानात्' इत्याह । दृश्यन्ते' (३।२।७५) इति विच् । बाहुलकात्कर्मणि गुणः तदपि न । स्मृत उर्येन स स्मृतौरित्यत्र वृद्धिविधानेन पाठ(७३१८४) रपरत्वम् (१।१।५१) इत्याहुः । तन्न। नि: स्योपक्षीणत्वात् । यदपि-दिवेः क्विप् (३।२।७६) इत्युजबाहुलकाश्रयणस्यायुक्तत्वात् । 'खरति शब्दायते' इति ध्युत्पत्तिरप्ययुक्ता । उक्तार्थस्य तत्रासंभवात् । खरत्य तम् । तदपि न । दिवौ दिव इत्यादौ 'च्छ्वोः शुड्-' ६।४।प्राप्त्या उपतापयति । 'नैनं कृताकृते तपतः' इति श्रुतेः। १९) इत्यूठः प्रसङ्गात् । सुभूतिस्तु–'धु अभिगमने' द्यूयते खरादि (११११३७) पाठादव्ययत्वम् । 'अव्ययोऽस्त्री शब्दभेदे अभिगम्यते बाहुलकात्कर्मणि डोप्रत्ययः-इत्याह । 'द्यौः स्त्री नाविष्णौ निर्व्यये त्रिषु' । 'स्वः'शब्दस्य मङ्गलार्थमादौ प्रयोगः खर्गे च गगने दिवं क्लीबं तयोः स्मृतम् । यत्तु-खामिना ('स्वः प्रेत्य व्योम्नि नाके च')(१)*॥ सुष्ठ अय॑ते स्वर्गः। 'दिव-शब्दो वृत्तिविषयः' इत्युक्तम् , तदेतेन परास्तम् । उक्त'अर्ज अर्जने' (भ्वा०प० से.) कर्मणि (३।३।१९ ) घन् । मेदिन्यां वृत्तिविषयत्वानभिधानात् । 'मन्दरः सैरिभः शक्रऋज्यतेऽस्मिन्निति वा । 'ऋज गतिस्थानार्जनोपार्जनेषु' (भ्वा० भव(सद)नं खं दिवं नभः' इति त्रिकाण्डशेषाच्च ॥ ॥ विशआ० से.) 'हलश्च' (३।३।१२१) इति घञ् । न्यक्कादि-न्त्यस्मिन् सुकृतिन इति विशेः ('विश प्रवेशने' तु. प. त्वात् (१३५३) कुत्वम् । यत्तु मुकुटः-'चजोः'-७३१५२/ अ०) काययः, तस्य च तुट । 'वश्च- (८२।३६) इति इति कुत्वमाह । तन्न । 'निष्ठायामनिटः कुत्वम्' (७३।५९) षत्वम् । 'यत्र ब्रध्नस्य विष्टपम्' इति वैदिकः प्रयोगः । तृतीयं इति वार्तिकात् ॥(२)॥*॥ 'कं सुखं तद्विरुद्धम् अकं दुःखम् , | विष्टपं त्रिविष्टपम् ॥ (९)॥ पूरणप्रत्ययस्तु वृत्तौ गतार्थत्वान्न नास्त्यकमत्र' इति नाकः । 'नभ्राण्नपात्-' (६३७५) इति नलोपोन को ब्रह्मा, तदभावो नात्रेति वा।'नाकस्तु त्रिदि- १-अयं पाठस्तु हैम उपलभ्यते। . . Page #13 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः। प्रयुज्यते। (रूपभेदेनैव क्लीबत्वे लब्धे रूपभेदलब्धलिङ्गविशेष- द्रोत्था सुरास्त्येषाम् । अर्शआद्यच् (५।२।१२७)। यद्वा,-शोभनं स्यानित्यत्वज्ञापनार्थ क्लीव इत्युक्तम् । तस्य फलं 'कर्म क्रिया राजते । 'राजू दीप्तौ' (भ्वा० उ० से.) 'अन्येभ्योऽपि-' तत्सातत्ये गम्ये स्युरपरस्पराः' इत्यत्र नपुंसकत्व उक्तेऽपि (३।२।१०१ वा०) इति डः । 'सुरा चषकमद्ययोः । पुंलिङ्गपुंलिङ्गत्वं सिद्धम् । अतः 'कर्म व्याप्ये क्रियायां च पुनपुंसक- स्त्रिदिवेशे स्यात् ॥ (६) ॥ ॥ सुष्ठु पर्व अमावास्यादिचरितम् , योर्मतम्' इति रुद्रकोशेन सह न विरोधः शङ्कनीयः) । केचि- | अमुल्यादिग्रन्थिः, उत्सवो वा येषां सुपर्वाणः । 'सुपर्वा ना तु-पिष्टप' इति सूत्रं पठित्वा विशतेरादेः पो निपात्यते- शरे वंशे पर्वधूमसुरेषु च ॥' (७)॥४॥ शोभनं मनो येषां ते इत्याहुः । अयं पुंस्यपि । तथा चामरमाला-'पिष्टपो विष्टपो- | सुमनसः । 'सुमनाः पुष्पमालत्योः स्त्रियां, ना धीरदेवयोः ॥' ऽप्यस्त्री भुवनं च नपुंसकम्' इति । 'नभो विष्टपं वृषो गौर्ना (८)॥*॥ त्रिदिवस्येशाः ॥ (९) ॥॥ दिवमोको येषां ते पृश्निश्चापि सुरालयः' इति रत्नमाला । एवं शकभवनफलोदया- दिवौकसः। 'दिव'शब्दोऽदन्तः। 'मन्दरः सैरिभः शक्रभव(सद)वरोहोर्ध्वलोकादयोऽप्यूह्याः । नव 'स्वर्गस्य॥ . नं खं दिवं नभः' इति त्रिकाण्डशेषात् । द्यौरोको येषामिति विग्रहे 'दिवोकसः' अपि । 'स्याहिवौका दिवोकाश्च देवे अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः।। चापीह पक्षिणि' इति रन्तिदेवः । 'दिवोकाश्च दिवौकाश्च सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥७॥ पुंसि देवे च चातके' । शब्दपरविप्रतिषेधात् परस्य यणादेशः । आदितेया दिविषदो लेखा अदितिनन्दनाः। स्थानिवत्त्वेन पूर्वस्य न यण् 'सकृद्गतौ' (१।४।२ प०) इति आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥८॥ न्यायात् ॥ (१०)॥*॥ 'नो दामो डितिः' इति शाकटाबर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः। यनः । यद्वा,-द्यति । 'दो अवखण्डने' (दि० प० अ०)। वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥९॥ 'क्तिच् क्तो च-' (३।३।१७४) इति क्तिच् । 'द्यतिस्यति-' अमरा इति ॥ न म्रियन्ते 'मृङ् प्राणत्यागे' (तु० आ० (७।४।४०) इति इत्त्वम् । दितिभिन्ना अदितिः। अदित्या अ०)। पचाद्यच् ( ३।१११३४ )। 'अमरस्त्रिदशेऽप्यस्थिसंहारे अपत्यानि । 'कृदिकारादक्तिनः' (४।१।४५ ग०) इति ङीषन्तात् कुलिशद्रुमे । स्त्री गुडूच्यमरावत्योः स्थूणादूर्वाजरायुषु' । (१) 'स्त्रीभ्यो ढक्' (४।१।१२०)॥ (११)॥ ॥ दिवि सीदन्ति ॥४॥ जराया निष्क्रान्ताः । 'निर्जरः स्यात्पुमान्देवे जरात्यक्ते वर्तन्ते 'षट् विशरणगत्यवसादनेषु' (भ्वा० प० अ०, तु.. च वाच्यवत् । निर्जरा तु गुडूच्यां च तालपामपि प० अ०)। 'सत्सूद्विष-' (३।२।६१) इति क्विप् । 'हृद्युभ्यां स्त्रियाम् ॥ (२)॥ॐ॥ दीव्यन्तीति देवाः । पचादिषु (३।१। च' (६।३।९ वा.) इति डेरलक् । 'सुषामादिषु च' (८।३।१३४) पाठादच् । 'देवः सुरे घने राज्ञि देवमाख्यातमि ९८) इति षत्वम् ॥*॥ 'तत्पुरुषे कृति बहुलम्' (६।३।१४) न्द्रिये । देवी कृताभिषेकायां तेजनीस्पृकयोरपि' ॥ (३) ॥॥ इति डेर्लुकि 'द्युसदः' अपि । 'मनःसु येन द्युसदां न्यधीयत' तृतीया यौवनाख्या दशा सदा येषाम् । 'त्रि'शब्दस्य तृतीया इति माघः ॥ (१२) ॥४॥ चित्रादौ लिख्यन्ते । 'लिख अक्षथता त्रिभागवत् । त्रिर्दश वा । 'संख्ययाऽव्यया-' (२।२।२५) रविन्यासे' (तु. प० से.)। 'अकर्तरि- (३।३।१९) इति इति बहुव्रीहिः । 'बहुव्रीहौ संख्येये-' (५।४।७३) इति डच् । कर्मणि घञ् । ग्रीवाहस्तपादेषु तिस्रो लेखाः सन्त्येषामिति वा । जन्मसत्ताविनाशाख्यास्तिस्रो दशा येषामिति वा । “त्रीन् 'अर्श आद्यच् (५।२।१२७) । 'लेखो लेख्ये सुरे लेखा सापान दशन्ति 'दंश दशने' (भ्वा०प० अ०) पचाद्यचि लिपिराजिकयोर्मता' ॥ (१३) ॥*॥अदितेर्नन्दनाः॥(१४)॥*॥ पृषोदरादित्वात् (६।३।१०९) न लोपः" इति राजदेवः । तन्न। अदितेरपत्यानि । 'दित्यदित्या-' (४/१९८५) इति ण्यः । उक्तविग्रहे कर्मण्यणः (३।२।१) प्रसङ्गेनाचोऽप्राप्तेः। मूलवि लिङ्गविशिष्ट (४।११) परिभाषाया अनित्यत्वान्ड्यन्ताण्ण्यो न। 'आदित्यो भास्करे देवे' ॥ (१५) ॥*॥ 'ऋ'शब्दवाच्यः भुजादित्वादित्येके (३।२।५ वा०) वा समाधेयम् ॥(४)॥॥ | विशिष्टो बुधो येषाम् । त्रिकालज्ञजीव-शिष्यत्वात् । विशेषेण | स्वर्गः, अदितिर्वा । खरादि (१।१।३७) पाठादव्ययत्वम् । बुध्यन्ते वा । 'बुध अवगमने' (भ्वा०प० से०, दि० आ० तत्र ततो वा भवन्ति । "मितद्वादित्वात्' (वा० ३।२।१८०) अ०) 'इगुपध-' (३।१।१३५) इति कः । 'विबुधो ज्ञे ड्डः ॥*॥ क्विपि ( ३।२।७६) 'ऋभुवः' अपि-इत्यन्ये ॥ (१६) सुरे। (५)॥*॥ सुरन्तीति सुराः । 'पुर प्रसवैश्वर्ययोः' (तु० ॥ॐ॥ अविद्यमानः खप्नो येषाम् ॥ (१७)॥*॥ नियन्ते१० से.)। 'इगुपध-' (३।१।१३५) इति कः । यद्वा,-समु ऽस्मिन्निति मर्तो भूलोकः । 'हसिमृग्रिण्वामिदमिलूपूधुर्विभ्य स्तन्' (उ०३।८६)। तत्र भवा अप्युपचारान्मर्ताः । ततश्च .१-अयं पाठो बहुत्र नोपलब्धः। २-अस्थिसंहारे गङ्गादि- 'नवसूरमर्तयविष्ठेभ्यो यत्' (वा० ५।४।३६) इति खार्थे यत् । प्रक्षेप्याणामस्थामेकत्र मीलने-इत्यनेकार्थकैरवाकरकौमुदी। ३-दश | तद्भिन्नाः ॥ (१८)॥*॥ अमृतमन्धोऽन्नं येषां ते ॥ (१९)॥॥ दशद्वर्गाः। श्रियं विन्दति सौमित्रे पञ्चविंशति वर्षवत्' इति रामायणवाक्येन सदा देवानां पञ्चविंशवर्षात्मकत्वेन तृतीये दशेत्येव १-इदं च 'दिव उत्' (६।१।१३१) इति वकारस्योत्त्वे कृते बर्तमानत्वमिति भावः-1 .. बोध्यम् । Page #14 -------------------------------------------------------------------------- ________________ ६ अमरकोषः । ) बर्हिरग्निर्मुखं येषां ते ॥ (२०) ॥ ॥ क्रतून् क्रतुषु वा भुञ्जते । 'भुज पालनाभ्यवहारयोः' (रु० आ० अ० ) क्विप् ( ३।२।७६ ) ॥ (२१) ॥*॥ गीरेव निग्रहानुग्रहसमर्था बाणोऽस्त्रं येषाम् ॥*॥ दन्तोष्ठ्यपाठे गिरं वन्वते स्तुतिप्रियत्वात् । 'वनु याचने' ( त० आ० से० ) 'कर्मण्यण्' ( ३।२1१ ) । 'पूर्वपदात् -' ( ८४।३) इति णत्वम् ॥ (२२) ॥*॥ दानवानामरयः ॥ ( २३ ॥*॥ प्रशस्तं वृन्दं येषाम् । 'शृङ्गवृन्दाभ्यामारकन् ' ( ५/२११२० वा० ) । ( 'वृन्दारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिषु') ॥ (२४) ॥*॥ 'देव' शब्दात् खार्थे तल् ( ५।४।२७) । ततः खार्थे प्रज्ञाद्यण् ( ५।४।३८ ) । विशेषविधेः पुंस्त्वम् । रूपभेदात्क्लीबत्वम् ॥ (२५) ॥*॥ देवताः ॥ ( २६ ) ॥ स्त्रियाम् । रूपभेदादेव स्त्रीत्वे सिद्धे बहुवचनान्तपुंलिङ्गशङ्कावारणार्थं 'स्त्रियाम्' इति-मुकुटः । तन्न । रूपभेदेनैव वारणाद्विसर्गे विना पुंलिङ्गकोटेरनुत्थानात् । अन्यथा 'पद्मा गदा' इत्यादौ तस्या अनिवा - रणात् । अतो 'देवपर्यायाः पुंसि' इति वक्ष्यति । तद्बाधनार्थमिदम् । षड्विंशतिः 'देवानाम्' ॥ आदित्य- विश्व - वसवस्तुषिताभाखरानिलाः । महाराजिक - साध्याश्च रुद्राश्च गणदेवताः ॥ १० ॥ आदित्यादयः प्रत्येकं गणदेवताः समुदायचारिण्यो देवताः । एकत्वं तु समुदायवृत्तानामवयववृत्तेरप्यभ्युपगमात् । ' आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्चाष्ट संख्याताः षट्त्रिंशत्तुषिता मताः । आभाखराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा । साध्या द्वादश विख्याता रुद्राचैकादश स्मृताः ॥' ॥१॥ ॥ विशन्ति कर्मखिति विश्वे। ‘विश प्रवेशने ' ( तु० प० अ० ) । 'अषि-ल-क-कट-विशिभ्यः क्कन् ' ( उ० १।१५१ ) । सर्वनामसंज्ञोऽयम् । आधुनिकसंज्ञास्वेव सर्वनामत्वपर्युदासात् । मुकुटस्तु—सर्वेषां विश्वे(षां) देवानां नाम इति कृत्वा सर्वनामसंज्ञः— इत्याह । तन्न । 'एक' शब्दस्य बहुषु संकेतितस्य संज्ञात्वौचित्यात् । यथा प्राचीनवर्हिषः पुत्रेषु संकेतितस्य ‘प्रचेतः’शब्दस्य । ‘यथा पूर्वजवृत्तिः पूर्व-शब्दः' इति तदीयदृष्टान्तोऽपि चिन्त्यः । पूर्वजवृत्तेः 'पूर्व' शब्दस्य व्यवस्थायां सत्त्वात्संज्ञात्वोक्तिसंभवाभावात् ( 'विश्वा त्वतिविषायां स्त्री जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदेष्वखिले त्रिषु' ) ॥ ( २ ) ॥*॥ वसन्तीति वसवः । ' वस निवासे' 'शृ-स्त्र - स्त्रि हि त्रप्यसि - वसि हनि - क्लिदि-बन्धि-मनिभ्यश्च' ( उ० १।१० ) इति उः । ‘विश्वस्य वसुराटो:' ( ६ | ३|१२८ ) इति दीर्घो न । असंज्ञात्वात् । ( 'वसुस्त्वमौ देवभेदे नृपे रुचौ । योक्त्रे शुष्के वसु खादौ रत्ने वृद्ध्यौषधे धने' ) ॥ (३) ॥*॥ तुष्यन्ति । 'तुष तुष्ट' । 'रुचिकुटिरुषिभ्यः कितच्' ( उ० [ प्रथमं काण्डम् ( ४।१८६ ) इति बाहुलकात् कितच् । यद्वा, -तोषणं तुट् । संपदादिः ( वा० ३ | ३ | १०८ ) । ततः 'तारकादित्वादितच्' (५/२/३६ ) ॥ (४) ॥*॥ आ समन्ताद्भासनशीलाः । ' भासृ दीप्तौ' (भ्वा० आ० से० ) । 'स्थेशभासपिसकसो वरच्' (३।२।१७५) ॥ (५) ॥॥ अनन्त्यनेन । 'अन प्राणने ' ( आ० प० से० ) 'सलिकल्यनिमहिभण्डिमण्डिशण्डिपिण्डितुण्डिकुकीभूभ्य इलच्' (उ० ११५४) 'अनिलो वसुवातयोः ' ॥ ( ६ ) ॥*॥ महती राजिः पङ्क्तिर्येषाम् । 'शेषाद्विभाषा' (५।४।१५४ ) इति कप् ॥*॥ 'माहाराजिक' इति पाठे महाराजो देवता येषाम् । 'महाराजप्रोष्ठपदाट्ठञ् (४/२/३५ ) इति ठञ् । यद्यपि — सूक्तहविर्भागिन एव देवतात्वम्, तथापि ‘आग्नेयो वै ब्राह्मणः’ इतिवदुपचारो बोध्यः ॥ ( ७ ) ॥*॥ साध्यं सिद्धिः । ‘साध संसिद्धौ ' ( वा० प० अ० ) । 'ऋहलोर्ण्यत् ' ( ३।१।१२४ ) इति भावे ण्यत् । साऽस्त्येषाम् । अर्शआयच् ( ५।२।१२७ ) । 'साध्यो योगान्तरे सुरे । गणदेवविशेषे च साधनीये च वाच्यवत्' ॥ (८) ॥*॥ रोदयन्त्यसुरान् । 'रुदिर् अश्रुविमो - चने' (अ० प० से० ) ॥ 'रोदेर्णिलुकू च' ( उ० २३२२ ) इति रक् णेश्च लुक् ॥ ( ९ ) ॥ नव 'गणदेवानाम्' ॥ विद्याधरोऽप्सरो-यक्ष- रक्षो - गन्धर्व - किंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥११॥ १- सूत्रं 'रुचिवचिकुचिकुटिभ्यः कितच' इत्येवमुणादिषूपलभ्यते । विद्येति ॥ 'विद्याधरोऽप्सरो -' इति पाठः । भिन्नलिङ्गत्वादग्रेऽनभिधानादसमासः । विद्याया गुटिकाञ्जनादिविषयिण्या धरो धारकः । यत्तु — 'विद्यां धरति' इति मुकुट आह । तन्न । पचाद्यचः ( ३।१।१३४ ) अपवादत्वादणः ( ३।२1१ ) प्रसङ्गात् ॥ (१) ॥ * ॥ अद्भ्यः सरन्ति । 'सररसुन्' ( उ० ४।२३७ ) ॥ ( २ ) ॥ ॥ यक्ष्यते पूज्यते 'यक्ष पूजायाम् ' ( चु० आ० से० ) । 'अकर्तरि च कारके संज्ञायाम्' ( ३।३।१९ ) इति कर्मणि घञ् । 'यक्षो गुह्यकमात्रे च गुह्य|काधीश्वरेऽपि च' । इः कामः, तस्येवाक्षिणी अस्येति वा, इरक्षिषु यस्येति वा । 'बहुव्रीहौ सक्थ्यक्ष्णोः - ( ५।४।४३ ) इति षच् ॥ (३) ॥*॥ रक्ष्यन्त्येभ्यो रक्षांसि । 'रक्ष पालने ' ( भ्वा० प० से ० ) । 'सर्वधातुभ्योऽसुन्' (उ० ४।१८९) ॥ (४) ॥*॥ गन्धं सौरभमवैति गन्धर्वः । 'अर्व गतौ' ( भ्वा० प० से० ) । 'कर्मण्यण्' ( ३।२1१ ) शकन्ध्वादिः ( वा० ६।१।९४ ) ॥ ( ५ ) ॥ ॥ अश्वमुखत्वात्कुत्सिता नराः । ‘किं क्षेपे' (२|१|६४ ) इति समासः ॥ ( ५ ) ॥ ॥ पिशितमश्नाति । 'अश भोजने' ( क्या० प० से० ) । 'कर्मण्यण् ' ( ३।२।१ ) ( पृषोदरादिः ' ( ६ | ३|१०९ ) । मध्यतालव्यः ॥ ( ७ ) ॥*॥ गूहति निधिं रक्षति । 'गुहू संवरणे' (भ्वा० उ० से० ) । 'ण्वुल् ' ( ३।१।१३३ ) । पृषोदरादित्वाद्यः । तथा च व्याडि ः— 'निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः' इति । यद्वा-गुह्यं कुत्सितं कायति । 'कै शब्दे' ( भ्वा० प० अ० ) ‘आतोऽनुपसर्गे कः' ( ३।२।३) गुह्यं गोपनीयं Page #15 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः १] कं सुखं यस्येति वा । अनयोः पक्षयोः 'शंसिदुहिगुहिभ्यो वा ( वा० ३।१।१०९ ) इति काशिकाकारवचनाद्गुहेः क्यप् । तत्र दुहि-योहणं निर्मूलमिति भट्टोजिदीक्षिताः । तन्मते ण्यति संज्ञापूर्वकत्वान्न गुणः ॥ ( ८ ) ॥*॥ असेधीदिति सिद्धः । 'षिधु हिंसासंराज्यो:' ( दि० प० से० ) । 'गत्यर्थाकर्मक- ' (३।४।७२ ) इति कर्तरि क्तः । सिद्धिरस्यास्तीति वा । अर्शआयच् (५।२।१२७) । (‘सिद्धो व्यासादिके देवयोनौ निष्पनमुक्तयोः। नित्ये प्रसिद्धे') ॥ (९) ॥*॥ भूतिरस्यास्ति । अर्शआयच् (५।२।१२७)। भूतः । ( 'भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीबं त्रिषूचिते । प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरेषु ना' । भवति इष्टं प्राप्नोति । 'भू प्राप्तौ' ( चु० आ० से ० ) । ‘गत्यर्थाकर्मक-' ( ३।४।७२ ) इति क्तः - इति मुकुटः । तन्न । प्राप्त्यर्थस्यागत्यर्थाकर्मकत्वात् · वर्तमानविग्रहायोगाच्च ॥ (१०) ॥*॥ अमी विद्याधरादयो दश देवा योनिरेषां ते देवयोनयः । देवांशका इत्यर्थः । यत्तु— 'देवानामिव योनिरुत्पत्तिकारणमविभाव्यमेषाम्' इति मुकुटो व्याख्यत् । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् । श्लोकोपक्रमस्थग्रन्थ विरोधाच I दश 'देवयोनयः' ॥ असुर दैत्य दैतेय - दनुजेन्द्रारि- दानवाः । शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥ | व्याख्यासुधाख्यव्याख्यासमेतः । असुरा इति ॥ अस्यन्ति क्षिपन्ति देवान् असुराः । 'असु क्षेपणे' ( दि० प० से ० ) । 'असेरुरन्' ( उ० १/४२ ) इत्युरन् । सुरविरुद्धत्वाद्वा । 'नज्' (२२२२६ ) इति तत्पुरुषः । प्रज्ञाद्यणि (५।४।३८) 'आसुराश्च' । असुषु रमन्ते वा । 'अन्येभ्योऽपि-' ( वा० ३।२।१०१ ) इति डः । ( असुरः सूर्यदैत्ययोः । असुरा रजनीवास्योः ' ) ॥ (१) ॥*॥ दितेरपत्यानि । ‘दित्यदित्या-’ (४।१।८५ ) इति ण्यः । 'दैत्योसुरे मुरायां तु दैत्या चण्डौषधावपि ' ) ॥ ( २ ) ॥ ॥ बीषन्तात् । 'स्त्रीभ्यो ढक्' ( ४।१।१२० ) ॥ (३) ॥ ॥ दनोर्दनौ वा जाताः । ' सप्तम्यां जनेर्ड : ', ' पञ्चम्यामजातौ' ( ३२ ९७, ९८ ) (४) ॥*॥ इन्द्रस्यारयः ॥ ( ५ ) ॥* ॥ दनोरपत्यानि ॥ (६) ॥*॥ शुक्रस्य शिष्याः ॥ ( ७ ) ॥*॥ दितेः सुताः ॥ (८) ॥*॥ पूर्वे च ते देवाश्च । 'पूर्वापरप्रथम - ( २।१।५८ ) इत्यादिना समासः । यद्वा - पूर्वं देवाः । अन्यायाद्धि देवत्वाद्भष्टाः । ‘सुप्सुपा' ( २।१।४ ) इति समासः । पूर्वे देवा येभ्यो वा । 'अनेकमन्यपदार्थे' (२।२।२४ ) इति बहुव्रीहिः ॥ (९) ॥*॥ सुरान् द्विषन्ति । 'द्विष अप्रीतौ' ( ० उ० अ० ) 'सत्सूद्विष - ( ३।२।६१ ) इति क्विप् ॥ ( १० ) ॥५॥ यद्यपि पातालवासित्वेन पातालवर्गे वक्तुं युक्ताः, तथापि देवविरोधित्वेन बुद्ध्युपारोहादिहैवोक्ताः । दश नामानि 'असुराणाम् ॥ | | १ - वासी तोपकरणम् । सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान्मारजिल्लोक जिजिनः ॥ १३ ॥ षडभिज्ञो दशबलोऽद्वयवादी विनायकः । मुनीन्द्रः श्रीघनः शास्ता मुनिः सर्वज्ञ इत्यादि ॥ सर्वं जानाति । 'ज्ञा . अवबोधने' ( क्रया० प० अ० ) । 'आतोऽनुपसर्गे कः' ( ३।२।३ ) यद्वासर्वे ज्ञा यस्य । खात्मनः सर्वस्यापरोक्षत्वात् । 'यः साक्षादपरोक्षात्' इति श्रुतेः । यद्वा, सर्वे ज्ञा यस्मात् । 'यथाः विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति' इति श्रुतेः । यद्वा - सर्वे ज्ञा येन । 'तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । 'सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च ' ) ॥ (१) ॥*॥ शोभनं गतं ज्ञानमस्य ॥ ( २ ) ॥* ॥ प्रशस्ता बुद्धिरस्य । अर्शआद्यच् (५।२।१२७ ) । यद्वा-बुध्यते । 'मति - बुद्धि-' ( ३।२।१८८ ) इति तः ॥*॥ 'इगुपध-' ( ३|१| १३५ ) इति के 'बुधः' अपि । 'सर्वज्ञः सुगतो बुधः' इति व्याडिः ॥ (३) ॥॥ धर्मेण राजते । पचाद्यच् ( ३।१।१३४ ) । धर्मस्य राजेति वा । 'राजाहः सखिभ्यष्टच्' (४|४|११ ) । ( 'धर्मराजो यमे बुद्धे युधिष्ठिरनृपे पुमान्')॥ (४) ॥*॥ तथा सत्यं गतं ज्ञानं यस्य ॥ ( ५ ) ॥ ॥ समन्तं भद्रमस्य सः । समन्ताद्भद्रमस्येति तु व्यधिकरणत्वादनुचितम् ॥ ( ६ ) ॥*॥ भगं माहात्म्यमस्यास्ति । मतुप् ( ५।२।९४ ) ॥ (७) ॥*॥ मारं कामं जयति । 'सत्सूद्विष - ' ( ३।२।६१ ) इति क्विप ॥ (८) ॥*॥ लोकं जयति ॥ ( ९ ) ॥* ॥ जयति जिनः । 'इषिजिदी डुष्यविभ्यो नक्' ( उ० ३।२ ) 'जिनाति' इति स्वामिमुकुटौ । तन्न । 'अङ्गस्य' 'हल:' ( ६ |४|१, २ ) इति दीर्घप्रसङ्गात् । ( 'जिनोऽर्हति च बुद्धे च पुंसि स्याज्जित्वरे त्रिषु ॥ (१०) ॥*॥ दिव्यं चक्षुः श्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम्, वियद्गमनम् कायव्यूहसिद्धिश्चेति षट् अभितो ज्ञायमानानि यस्य सः । षट्सु दानशीलक्षान्तिवीर्यध्यानप्रज्ञासु अभिज्ञा आद्यं ज्ञानमस्येति वा ॥ (११) ॥*॥ दश बलान्यस्य । यदाहुः - 'दानं शीलं क्षमा वीर्यं ध्यानप्रज्ञाबलानि च । उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि वै' इति ॥ ( १२ ) ॥ ॥ अद्वयमद्वैतं वदत्यवश्यम् । आवश्यके ( ३।३।१७० ) णिनिः ॥ (१३) ॥*॥ विनयत्यनुशास्ति । ' णीञ् प्रापणे' ( भ्वा० उ० अ० ) । ण्वुल् ( ३। १।१३३ ) ( 'विनायकस्तु हेरम्बे तायें विघ्ने जिने गुरौ (१४) ॥ ॥ मुनिषु इन्द्र: ॥ ( १५ ) ॥*॥ श्रिया घनः पूर्णः । क्षुनादित्वात् ( ८।४।३९ ) न णत्वम् ॥ (१६) ॥ १ – बृहदारण्यकोपनिषत्सु 'यत्' इति श्रूयते व्याख्यायते च शंकरभगवत्पादैः - 'यत् ब्रह्म साक्षादव्यवहितं केनचित् द्रटुरपरोक्षादगौणम्' इति । Page #16 -------------------------------------------------------------------------- ________________ ८ अमरकोषः । ॥* ॥ शास्तीति शास्ता । 'तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटी' (उ० २९४ ) इति तृन् तृज्वा । पितृवच्छास्तृशब्दः । नप्त्रादिग्रहणस्य ( ६ | ४|११ ) नियमार्थ - त्वात् । चान्द्रे शासेः किचि शिष्टिरित्यत्र 'शास्ता' इति प्रत्युदाहरणेऽनौणादिकतृच एव रत्नमतिना दर्शितत्वाद्बुद्ध - वाचिनोऽपि दीर्घः - इति सुभूतिः । तन्न । तृचस्तस्येट्स - ङ्गात् । अनौणादिकतृच एवेत्यत्र प्रमाणाभावाच्च । ( ' शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' ) ॥ ( १७ ) ॥ ॥ मन्यते मुनिः । ‘मनेरुच्च’ (उ० ४।१२३ ) इतीन् । ( 'मुनिर्वाचंयमे - ऽर्हति । प्रियालागस्तिपालाशे' ) ॥ ( १८ ) ॥*॥ अष्टादश 'बुद्धस्य' ॥ शाक्यमुनिस्तु यः ॥ १४॥ . स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमश्चार्कबन्धुश्च मायादेवी सुतश्च सः ॥ १५ ॥ शाक्येत्यादि ॥ (यः) । शकोऽभिजनोऽस्य । 'शण्डिकादिभ्यो ञ्यः' (४।३।९२)। यद्वा 'शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते शाक्या इति भुवि स्मृताः' इत्यागमात् शाके भवाः शाक्याः । दिगादित्वाद्यत् (४।३।५४) प्रत्ययः । तद्वंशावतीर्णो मुनिः । शाक्यश्चासौ मुनिश्चति ॥ (१) ॥*॥ ( स ) । शाक्यः सिंह इव । उपमितं व्याघ्रा—— (२।१।५६ ) इति समासः ॥॥ भीमवत् ‘शाक्यः’ अपि ॥ (२) ॥*॥ सर्वार्थेषु सिद्धो निष्पन्नः । ‘सिद्धशुष्क—' (२।१।४१) इति समासः । सर्वोऽर्थः सिद्धो ऽस्येति वा ॥*॥ ‘लिद्धार्थः’ अपि । 'सिद्धार्थो बुद्धसर्षपौ' इति शाश्वतः ॥ (३) ॥*॥ शुद्ध औदनोऽस्येति । शकन्ध्वादिः ( वा० ६।१।९४ ) । शुद्धोदनस्यापत्यम् । 'अत इज़' (४ | १९५) ॥ (४) ॥*॥ गोतमस्यायं शिष्यः । ' तस्येदम्' (४।३।१२० ) इत्यण् 'तगोत्रावतारात्' इति खामी । ('गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्याम्' ) ॥ (५) ॥*॥ अर्कस्य बन्धुः । सूर्यवंशजत्वात् ॥ (६) ॥*॥ माया चासौ देवी च । तस्याः सुतः ॥ ( ७ ) ॥*॥ यद्यपि वेदविरुद्धार्थानुष्ठातृत्वाजिनशाक्यौ नरकवर्गे वक्तुमुचितौ । तथापि देवविरोधित्वेन बुद्ध्युपारोहादत्रैवोक्तौ । सप्त 'शाक्यस्य' ॥ ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयंभूञ्चतुराननः ॥ १६॥ धाता योनिर्दुहिणो विरिञ्चिः कमलासनः । स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृविधिः ॥१७॥ १ - कचित्पुस्तके इत उत्तरम् 'सर्वज्ञो वीतरागोऽर्हन्केवली तीर्थंकृज्जिनः । जिनदेवतानामानि षट् । इत्यधिकम् ॥ [ प्रथमं काण्डम् ब्रह्मेत्यादि ॥ बृंहति वर्धयति प्रजा इति ब्रह्मा । 'बृहि वृद्धौ' (भ्वा० प० से ० ) । अन्तर्भावितण्यर्थः । 'गृहेर्नोऽच' ( उ० ४।१४६ ) इति मनिन् । धातोर्नस्यादादेशः । बृंहति वर्धत इति वा । यत्तु - व्योमादित्व ( उ० ४।१५१ ) कल्पनमस्य मुकुटेन कृतम्, तत्तूक्तसूत्रास्मरणमूलकम् । ( 'ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगभिदोर्वित्रे चाध्यात्मज्ञानयोस्तथा ' ) ॥ (१) ॥॥ आत्मनो विष्णोः सकाशात्, आत्मना स्वयमेव वा भवति । 'भुवः संज्ञान्तरयो:' ( ३।२।१७९ ) इति क्विप् । ( ('आत्मभूर्ना कामे ' ) ॥ ( २ ) ॥*॥ सुरेषु ज्येष्ठः ॥ (३) ॥*॥ परमे व्योमनि, चिदाकाशे, ब्रह्मपदे, वा तिष्ठति । 'परमे स्थः कित्' ( उ० ४।१० ) इतीनिः । ' तत्पुरुषे कृति - ' ( ६।३।१४ ) इत्यलुक्, 'स्थास्थिनस्थूणाम् ' ( वा० ८।३।९७ ) इति षत्वम् ॥ (४) ॥*॥ लोकपितॄणां मरीच्यादीनामर्यमादीनां वा पिता पितामहः । 'पितृव्यमातुल' (४/२/३६ ) इति साधुः । ('पितामहः पद्मयोनौ जनके जनकस्य च') ॥ (५) ॥*॥ हिरण्यं हिरण्मयमण्डं तस्य गर्भ इव । 'तदण्डमभवद्धैमं सहलोकानामीशः ॥ (७) ॥*॥ स्वयमेव भवति । ‘भुवः-’ स्रांशुसमप्रभम्' इति मनूक्तेः । तद्वा गर्भेऽस्य ॥ ( ६ ) ॥#॥ ( ३।२।१७९ ) इति किप् ॥ (८) ॥*॥ चत्वार्याननान्यस्य ॥ (९) ॥*॥ दधाति । 'डुधाञ् धारणपोषणयो:' ( जु० उ० अ० ) । तृच् ( ३।१।१३३) । ( 'धाता वेधसि पालके' ) ॥ (१०) ॥*॥ अब्जं योनिरस्य ॥ ( ११ ) ॥ ॥ दु दुष्टेभ्यः । 'द्रुह जिघांसायाम् ' ( दि० प० से० ) - 'दुहक्षिभ्यामिनन्' (उ० २।५० ) इतीनन्–इति मुकुटः । तन्न । 'प्रदक्षिभ्याम्' इति तत्र पाठात् । 'द्रविणं दक्षिणा' इत्युदाहरणात् । अतः 'बहुलमन्यत्रापि' ( उ० २।४९ ) इतीनच् । बाहुलकाद्गुणाभावः ॥*॥ ' दुघणाः' अपि । ' ब्रह्मात्मभूः याद्दु पितामहः' इति भागुरेः । ' करणेऽयोविद्रुघणश्च तू ( ८|४|३ ) इति णत्वम् । द्रुः संसारवृक्षो हन्यतेऽनेनेद्रुषु' ( ३।३।८२) इति हन्तेः करणेऽप् घनादेशश्च । पूर्वपदात्यर्थः । ( 'दुघणो मुद्गरेऽपि स्याद्रुहिणे च परश्वधे') ॥(१२) ॥*॥ विरचयतीति विरिञ्चिः । 'रच प्रतियत्ने' (चु० उ० से०) । स्वार्थण्यन्तात् 'अच इ:' ( उ० ४।१३९) । पृषोदरादित्वात् ( ६।३।१०९ ) अकारस्येत्वं नुमागमश्च । ( केचिदित्वाभावे 'विरञ्चिः' अपि । 'चिरं विरञ्चिनं चिरं विरञ्चिः' इत्यादौ प्रयोगदर्शनात् ) ॥*॥ पचाद्यचि ( ३।१।१३४ ) 'विरिञ्चः' अपि । ('विरिञ्च द्रुहिणः शिजो विरिञ्चिदुघणो मतः ' ) इति शब्दार्णवात् । यत्तु — 'रिच वियोजनसंयमनयोः ' चुरादिः । ‘अच इः' (उ० ४।१३९ ) । पृषोदरादित्वात् ( ६ | ३|१०९ ) नुम् कुञ्जरवदुपधाहस्वत्वं च - इति मुकुटः । तन्न । 'च १- अयं पाठः सर्वत्र नोपलभ्यते ॥ ३ – उक्तप्रयोगे परसवर्णस्य ( ८|४|५३) नित्यत्वेन विलोमस्यासाधुत्वान्न सर्वसंमतत्वम् ॥ Page #17 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः १] वियोजनसंपर्चनयो:' इति चुरादौ पाठदर्शनाद्धस्वविधानस्या - नुपयोगात् । कुञ्जरवदिति दृष्टान्तोऽप्ययुक्तः । तत्र हखवि धानाभावात् ॥ (१३) ॥*॥ कमलमासनं यस्य ॥ (१४) ॥ ॥ सृजति । तृच् (३।१।१३३ ) । 'सृजिदृशो : ' - ( ६।१।५८ ) इत्यम् ॥ ( १५ ) ॥*॥ प्रजानां पतिः । 'प्रजापतिर्ना दक्षादौ महीपाले विधातरि' । ( ' प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे । वह्नौ त्वष्टरि दक्षादौ ) ॥ ( १६ ) ॥ ॥ विदधाति । ‘बिधाञो वेध च’ (उ०४।२२५) इति वेधादेशो ऽसिप्रत्ययश्च । मुकुटस्तु—असुन्-इत्याह । तन्न । ( ६।१।१९७ ) आद्युदात्तत्वापत्तेः। ‘मिथुनेऽसिः’ (उ०४।२२३) इत्युपक्रमाच्च । ( 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि ' ) ॥ ( १७ ) ॥ ॥ विशेषेण दधाति । विरन्योपसर्गनिरृत्त्यर्थः । ( ' विधाता द्रुहिणे काये' ) ॥ (१८) ॥*॥ विश्वं सृजति । 'क्विप्' ( ३।२।७६) 'क्विन्प्रत्य - यस्य -' (८।२।६२) इति कुत्वं तु न । 'रज्जुसृड्भ्याम्' इति (७।२।११४) भाष्यप्रयोगात् । यद्वा, सृजियज्योः पदान्ते षत्वविधेः कुत्वापवादत्वात् । यत्तु मुकुटेनोक्तम् — 'क्विन्प्रत्यय' इति तद्गुणसंविज्ञानपक्षे क्विन्नन्तस्य कुत्वम्, 'न क्किबन्तस्य-' इति । तन्न । प्रत्ययग्रहणवैयर्थ्यात् दृक् स्पृगित्याद्य - सिद्धिप्रसङ्गाच्च, तत्पक्षस्यात्राग्रहणात् । यद्यपि - 'अतद्गुणसंविज्ञानपक्षे तु क्विन उपलक्षणत्वात्तदभावे क्किबन्तस्यापि कु`त्वम्' इत्युक्तम् । तदप्यस्मदुक्तप्रकारद्वयेन प्रत्युक्तम् ॥ ( १९ ) ॥*॥ विधत्ते इति विधिः । ‘उपसर्गे घोः कि:' ( ३३३३९२) बाहुलकात् (३।३।११३) कर्तरि । यद्वा, - 'विध विधाने' (तु० प० से०) । इन् ‘इगुपधात्कित्’ (उ० ४।१२० ) इति कित्त्वान्न गुणः। (‘विधिर्ब्रह्मविधानयोः । विधिर्वाक्ये च दैवे च प्रकारे कालकल्पयोः ' ) ॥ ( २० ) ॥*॥ विंशतिः 'ब्रह्मणः ' ॥ विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८॥ दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः । पीताम्बरो ऽच्युतः शार्ङ्ग विष्वक्सेनो जनार्दनः १९ उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः । पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥ देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः । वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥ विश्वंभरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः । व्याख्यासुधाख्यव्याख्यासमेतः । ९ विष्णुरूर्ध्वकर्मा नरायणः' इति शब्दार्णवः । 'वासुन - रायण - पुनर्वसु- विश्वरूपाः' इति त्रिकाण्डशेषश्च । नरस्यापत्यम् ‘नडादिभ्यः फक्' ( ४।१।९९ ) इति वा । संज्ञापूर्वकत्वाद्वृद्ध्यभावो वा । नराज्जाताः नारा औपः तत्त्वानि वा अयनं (यस्य ) नारम् अयते जानाति वा, आययति प्रवर्तयति वा 'अय गतौ' ( वा० आ० से०) णिजन्तोऽपि । ' कृत्यल्युट:-' ( ३।३।११३) इति ल्युट् । ( ' नारायणस्तु केशवे नारायणी शतावर्युमा श्रीः) ॥ ( २ ) ॥ ॥ कृष्णो वर्णोऽस्यास्तीति 'कृषेर्वर्णे' ( उ० ३।४) इति नगन्तात् 'गुणवचनेभ्यो मतुपो लुक् ' ( वा० ५। २ । ९४ ) इति लुक् । कर्षत्यनिति वा बाहुलकाद्वर्णं विनापि कृषेः 'कृष विलेखने' (भ्वा० प० अ०) नक् । ( 'कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने । कृष्णा स्याद्रौपदी नीली पिप्पलीद्राक्षयोरपि । मेचके वाच्यलिङ्गः स्याक्कीबे मरिचलोहयोः ' ) ॥ ( ३ ) ॥*॥ विकुण्ठाया अपत्यम् । शिवादित्वात् ( ४।१।११२ ) अण् । विगता कुण्ठा नाशोऽस्य, विकुण्ठं ज्ञानं स्थानं वास्ति स्वरूपत्वेनाश्रयत्वेन वास्य । ज्योत्स्नादित्वात् ( वा० ५।२।१०३ ) अण् । यद्वा - विकु - ण्ठानां जीवानामयं नियन्ता ज्ञानदो वा । ‘तस्येदम्' (४|३।१२० ) इति, 'शेषे' (४/२/९२ ) इति वाण् । वि यस्मात् । प्रज्ञाद्यण् (५।४।३८) वा । ( 'वैकुण्ठ वास विष्णौ ' ) ॥४॥ ॥ विष्टरे श्रूयते । असुन् (उ० ४।१८९)। बिष्टरो वृक्षः । 'पलाशी विष्टरः स्थिरः' इति त्रिकाण्डशेषः । तस्थात्राश्वत्थोऽभिमतः । ‘अश्वत्थः सर्ववृक्षाणाम्’ इत्युक्तेः । विष्टरो दर्भमुष्टिरिव श्रवसी कर्णावस्येति वा ॥. (५) ॥*॥ दाम उदरे यस्य । सप्तम्यन्तस्य वैयधिकरण्येऽपि समासः । ‘सप्तमीविशेषणे बहुव्रीहौ' ( २/२/३५ ) इति लिङ्गात् । गमकत्वादिति मुकुटोक्को हेतुस्त्वप्रयोजकः ॥ (६) ॥*॥ हृषीकाणामिन्द्रियाणामीशः ॥ (७) ॥*॥ प्रशस्ताः केशाः सन्त्यस्य । कश्च ईशश्च केशौ पुत्रपौत्रौ स्तोऽस्य । 'केशाद्वः - ' ( ५।२।१०९) इति वः । केशव वा । 'वा गतौ' (अ० प० अ० ) । ' आतः - ( ३१२१३ ) इति कः । 'शंभोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः' इति पाद्मोक्तेः । (यत्तु ) -- हन्त्यर्थाद्वधेः केशिनं हैतवान् । 'अन्ये • भ्योऽपि दृश्यते' ( वा० ३।२।१०१ ) इति डः । पृषोदरादित्वात् ( ६।३।१०९ ) केशिशब्दस्येकारस्याकारे नलोपे च विष्णुरित्यादि ॥ वेवेष्टि । 'विष्ऌ व्याप्तौ' (जु० उ० अ०) । 'विषेः किच्च' ( उ० ३।३९) इति नुः ॥ (१) ॥*॥ नराणां समूहो नारम् । ‘तस्य समूह : ' (४/२/३७ ) इत्यण् । तदनं यस्य । 'पूर्वपदात्- ' ( ८१४१३) इति णत्वम् ॥ ॥ नरा अयनं यस्येति विग्रहे ' नरायणः' अपि । 'पृषोदरादित्वात्' (६।३।१०९) इति मुकुटस्तु चिन्त्यः । 'अथ नारायणो | अमर० २ १ - 'आपो वै नरसूनवः' इति मनूक्तेः इति मुकुटः ॥ २'राज्जातानि तत्त्वानि' इति मन्त्रवर्णादिति मुकुटः ॥ ३- मुकु टस्तु 'कृषिरुत्कृष्टवचनो नश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते' इति त्वौपनिषदाः । उत्कृष्टा निर्वृतिरस्मादिति व्युत्पत्तिरित्यप्याह ॥ ४ – 'यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन । तस्मात्केशवनामा त्वं लोके ख्यातो भविष्यसि' इति हरिवंशोक्तेः इति मुकुटः ॥ Page #18 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् केशवः-इति मुकुटः । तन्न । वैधधातोरभावात् । वध इत्या- | मध्योऽपि । 'तालव्या मूर्धन्याश्चैते शब्दाः शटी च परिवेषः । दौ वधादेश विधानात् । ('केशवोऽजे च पुंनागे पुंसि केश- 'विश्वक्सेनो भ्रषः प्रतिष्कशः कोशविशदौ च' इत्यूष्मविवेवति त्रिषु') ॥ (८)*॥ माया लक्ष्म्या धवः । यद्वा,- काच्च । 'विष्वक्सेना फलिन्यां स्यात् विष्वक्सेनो जनामैधोरपत्यम् । तद्वंश्यत्वात् (मधोर्हन्तेति वा ।) 'शेषे' र्दने' । मुकुटस्तु-'पूर्वपदात्संज्ञायामगः' (८४।३) इति (४।२।९२) इत्यण् । मा नास्ति धवोऽस्य वा। ('माधवोऽजे न णत्वम् । विष्वक्शब्दस्य गकारान्तत्वात् । गकारान्तत्वं च मधौ राधे माधवे ना स्त्रियां मिसौ । मधु शर्करावासन्तीकुट्टनी- णत्वे कर्तव्ये परस्य 'खरि च' (८१४५५, भा० ६१) इति मदिरासु च')॥ (९)॥*॥खतो भवति। 'भुवः- (३।२।१७९)| चर्वस्यासिद्धत्वात्-इत्याह । तन्न । 'अट्कुप्वाङ्-' (८।४।२) इति विप् । ('वभूर्ना ब्रह्मणि हरौ') ॥ (१०) ॥॥ इत्यधिकारात्सकारव्यवाये प्राप्तेरेवाभावात् ॥ (१८) ॥४॥ दैत्यानामरिः ('दैत्यारिः पुंसि सामान्यदेवे च गरुडध्वजे')| जननं जनः । भावे घञ् (३।३।१८) । 'जनिवध्योश्च' ॥ (११) ॥४॥ पुण्डरीकमिवाक्षिणी यस्य । 'बहुव्रीहौ (५३३५) इति न वृद्धिः । जनो जन्म । तमर्दयति जनासक्थ्यक्ष्णोः खाङ्गात्षच्' (५।४।७३) । पुण्डरीकेष्वक्षि यस्य र्दनः । 'अर्द हिंसायाम्' (चु० उ० से.) नन्द्यादित्वात् वा । एतच्च 'हरिस्ते साहलं कमलबलिमादाय' इत्यत्र व्यक्तम् । (३।१।१३४) ल्युः । जनाः समुद्रस्थदैत्यभेदाः, तेषामर्दन यद्वा,-पुण्डरीकं लोकात्मकम् अक्षति । 'अक्षु व्याप्तौ' (भ्वा० इति वा [ जनैरर्यत इति वा । 'अर्द गती याचने च'। 'कृत्य५० वे०) । 'कर्मण्यण' (३।२।१) तत् क्षायति वा । 'क्षै ल्युटः- (३।३।१३३) इति कर्मणि ल्युट् ॥] ॥ (१९) क्षये' (भ्वा० प० अ०) 'आतोऽनुप-' (३।२।३) इति | ॥*॥ इन्द्रमुपगतोऽनुजत्वात् । उपेन्द्रः । 'कुगति-' (२।२।१८) कः । 'अन्येषामपि-' (६।३।१३५) इति दीर्घः । आप्र- इति समासः । यत्तु-उपगत इन्द्रोऽस्य-इति। तन्न। 'कुश्लेषो वा । तत्र 'सुपि' (३।२।४) इति (योगविभा- गति-' (२।२।१८) इत्युपन्यासविरोधात् ॥ (२०) ॥*॥ गात् ) 'मूलविभुजादि' (वा० ३।२।५) इति कः ॥ (१२) इन्द्रस्यावरं जातः । 'अन्येष्वपि-' (३।२।१०१) इति डः । ॥*॥ गां भुवं धेनुं स्वर्ग वेदं वा अविदत् (विन्दति)।[इन्द्रः अवरजोऽस्य वा ॥] (२१)॥*॥ चक्रं पाणी यस्य । 'विद्ल लामे' (तु. उ० प्र०)। 'गवादिषु विन्देः संज्ञायाम्' | 'प्रहरणार्थेभ्यः- (वा० २।२।३६) इति सप्तम्याः परत्वम् ॥ (वा० ३।१।१३८) इति शः । वराहरूपेणोद्धरणात् । काम- | (२२)॥४॥ चत्वारो भुजा यस्य । यद्वा,-'भुक्ते भुनक्ति' इति धेनोरैश्वर्यप्राप्तेः। इन्द्रेण वर्गस्य निवेदनात् । मत्स्यादिरूपेण भुजः । चतुर्णा धर्मार्थकाममोक्षाणां भुजः ॥ (२३) ॥१॥ वेदाहरणाद्वा । ('गोविन्दो वासुदेवे स्याद्गवाध्यक्षे बृहस्पती') पद्मं नाभौ यस्य । (गड्वादित्वात् (वा० २।२।३५) सप्तम्याः ॥ (१३) ॥॥ गरुडो ध्वजश्चिह्नमस्य ॥ (१४) ॥*॥ | परनिपातः)। 'अच् प्रत्यन्वव-' (५।४।७५) इत्यत्र 'अच्' पीतमम्बरं यस्य । ('पीताम्बरस्तु शैलूषे पुंसि कैटभसूदने') इति योगविभागादच् ॥ (२४) ॥॥ मधोरसुरस्य रिपुः ॥ ॥ (१५) ॥४॥ नास्ति च्युतं स्खलनं खपदाद्यस्य । नाच्योष्ट (२५) ॥ ॥ वसुदेवस्यापत्यम् । 'ऋष्यन्धक-' (४।१।११४) इति वा । 'च्युङ् गतौ' (भ्वा० आ० अ०) । 'गत्या -' इत्यण् । यद्वा,-वसतीति वासुः । 'बाहुलकादुण' । वासुश्चासौ (३।४।७२) इति क्तः । ('अच्युतस्तु हरौ पुंसि त्रिषु देवश्च । 'सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततोऽसौ स्थिरे') ॥ (१६) ॥॥ शृङ्गस्य विकारः शाहं धनुः । वासुदेवेति विद्वद्भिः परिगीयते' इति विष्णुपुराणात् । वसुदेवे 'अनुदात्तादेश्व-' (४।३।१४०) इत्यञ् । तदस्यास्ति । 'अत शुद्धान्तःकरणे प्रकाशते इति वा । 'शेषे' (४।२।९२) इनिठनौ' (५।२।११५) इति इनिः ॥ (१७) ॥*॥ विषु- इत्यण् ॥॥ वासुरपि । 'वासुर्नरायणपुनर्वसुविश्वरूपाः' इति शब्दो नानार्थो निपातः । विषु नाना अश्चति । 'ऋत्विग्-' त्रिकाण्डशेषात् ॥ (२६) ॥॥ त्रिषु लोकेषु गुणेषु वा, त्रयो (३३२१५९) इति किन् । 'उगितच' (४।१।६) इति ङीपू। वा विक्रमाः पादविन्यासा यस्य ॥ (२७) ॥॥ देवक्या विषची सेना यस्य । गैकारपरत्वात् 'एति संज्ञायामगात्' | नन्दनः । देवकशब्दस्य तदपत्ये लक्षणया वृत्ती 'पुंयोगात्-' (८३९९) इति न षत्वम् । विष्वक्सेनः । 'विष्वग् विश्वक् | (१४) इति लीष । नटि तत्र दांपत्य | (४/११४८) इति ङीष् । 'नहि तत्र दांपत्यलक्षण एव स्मृतो विज्ञैर्विषुवं विशुवं तथा' इति द्विरूपकोशात् तालव्य- पुंयोगः, किं तु जन्यत्वाद्यपि' इति हरदत्तादयः । अत एव 'प्राक् केकयीतो भरतस्ततोऽभूत्' इति भट्टिः । एवं रेवती१-इदं च-वध हिसायाम् । वधकः' इति कृदन्त- | रमणोऽपि ॥*॥ अणि तु दैवकी । 'दैवकी देवकी च' सिद्धान्तकौमुदीविस्मरणमूलकम् । नहि तत्र वधादेशप्राप्तिरस्ति । किंच इति द्विरूपकोषः ॥॥ देवकानाचष्टे इति णिजन्तात् 'अच वधादेशस्यादन्तत्वेन वृद्धेरप्राप्तौ 'जनिवध्योश्च' (७।३।३५) इति | इः' (उ० ४।१३९)। 'ततो ङीष्' (वा० ४।१।४५) इति, सूत्रं व्यर्थमेव स्यात् । तस्मान्मुकुटोक्तिः सम्यगेव । 'हतवान्' इत्युक्तिस्तु हरिवंशस्थोक्तिसानुकूला ॥ २-यदोज्येष्ठः पुत्रो मधुः १-मुकुटस्तु योगविभागस्य हि पूर्वाचार्येष्टमात्रसाधकत्वम् । तद्वंश्याः सर्वेऽपि माधवाः । अत एव 'प्रहित: प्रधनाय माधवान् नतु नाभ्यन्तस्य सर्वत्रैवाच् समासान्त इति नियमः । तेन 'प्रजा इति माषः, इति मुकुटः ॥ ३-चर्वस्यासिद्धत्वादिति मुकुटः ॥ । इवाङ्गादरविन्दनाभेः' इति माषः-इत्यप्याह ॥ Page #19 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ११ देवकस्यापत्यं वा । 'अत इञ्' (४।१९५) संज्ञापूर्वकत्वाद्- देवैरानकदुन्दुभिवादनात् । हरौ जाते, कृष्णे जाते, इति ध्यभावः । 'इतो मनुष्यजातेः' (४।१।६५) इति ङीष्- | स्वामिमुकुटोक्तिस्तु भागवताद्यश्रवणमूलिका । 'आनकदुन्दुभो इति च मुकुटः ॥ (२८)॥॥ शूरस्यापत्यम् , तद्वंशजत्वात् । वसुदेवपिता' इत्यपि निर्मूलम् ॥ (२) ॥॥ विष्णुनामसु, वृष्णित्वेऽपि बाह्वादित्वात् (४।१।९६) इञ् ॥॥ 'सूरो कृष्णनामोपगमात्कृष्णस्यैव विष्णुत्वमभिप्रेति ग्रन्थकृत् । अवयादवे दन्त्यवान्' इति माधवी । 'सौरिः' अपि ॥ (२९)| तारान्तराणां तु तदंशत्वात्तन्नामानि नोक्तानि । 'अन्ये ॥ ॥ श्रियः पतिः ('श्रीपतिर्विष्णुभूपयोः')॥ (३०) त्वंशकलाः पुंसः कृष्णस्तु भगवान्खयम्' इति वदतो व्यास॥*॥ पुरुषेषूत्तमः, पुरुषाणां पुरुषेभ्यो वोत्तमः ॥ (३१)| स्याप्ययमाशयो लभ्यते । अत एव कृष्णजनकस्यात्र नामोक्तम् , ॥॥ 'आपादपद्मं या माला वनमालेति सा मता' इति न तु जमदग्निदशरथादेः । द्वे 'कृष्णपितुः ॥ कलिङ्गः । साऽस्यास्ति । व्रीह्यादित्वात् (५।२।११६) इनिः। बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः। वनं मलितुं शीलमस्य इति वा । 'मल धारणे' (भ्वा० आ० रेवतीरमणो रामः कामपालो हलायुधः॥२३॥ से.)। 'सुपि-' (३।२।७८) इति णिनिः । ('वनमाली नीलाम्वरो रोहिणेयस्तालाको मुसली हली। तु गोविन्दे वाराह्यां वनमालिनी') (३२) ॥॥ बलि- संकर्षणः सीरपाणिः कालिन्दीभेदनो वलः ॥२४॥ मसुरं ध्वंसितुं शीलमस्य । ताच्छील्ये (३।२।७८) णिनिः। बलभद्र इत्यादि ॥ बलं भद्रं श्रेष्ठमस्य, बलेन भद्र इति बलिना पूजादिना विद्यां ध्वंसितुं शीलमस्येति वा (३३)| वा। 'बलभद्रा त्रायमाणाकुमार्योः, पुंसि सीरिणि,' ('बल॥॥ कंसस्यारातिः ॥ (३४) ॥॥ अधः कृतम् अक्षज भद्रस्त्वनन्ते बलशालिनि')॥ (१) ॥॥ प्रलम्ब हतवान् । मैन्द्रियकं ज्ञानं येन, अधोक्षाणां जितेन्द्रियाणां जायते प्रत्य मूलविभुजादित्वात् (वा० ३।२।५) कः ॥ (२) ॥॥ बलेन क्षो भवति वा, अधः अक्षणं ज्ञानं यस्येति वा ॥ (३५) दीव्यति। ('बलदेवो बले वाते त्रायमाणौषधी स्त्रियाम्') ॥ ॥ विश्वं बिभर्ति । 'संज्ञायां भृतृवृजि-' (३।२।४६) इति ॥ (३)॥*॥ अच्युतस्याग्रजः ॥ (४)॥*॥ रेवत्या रमणः । खच् । 'अरुर्द्विषद्-' (६।३।६७) इति मुम् । 'विश्वंभरो नन्द्यादित्वात् (३।१।१३४) ल्युः ॥ (५) ॥*॥ रमते । ऽच्युते शके पुंसि, विश्वंभरा भुवि' ॥ (३६)॥४॥ कैटभ | 'ज्वलितिकसन्तेभ्यः-'(३।१।१४०) इति णः । रमन्तेऽस्मिन मजैषीत् । 'सत्सूद्विष-' (३।२।६१) इति क्विप् ॥ (३७) | योगिनः, इति वा । 'हलश्च' (३।३।१२१) इति घन । ॥॥ विध्यत्यसुरान् । 'पृभिदिव्यधिगृधिधृषिभ्यः' (उणा० यत्तु-रमयति मोदयति प्रजा रूपमस्य-इति मुकुटेनोक्तम् । १।२३) इति कुः ('विधुश्चन्द्रेऽच्युते')॥ (३८) ॥॥ | तन्न । णिजन्तस्य ज्वलादित्वाभावात् । प्रत्ययान्तानां धात्ववदति महत्त्वम् । 'बृ-तृ-वदि-वचि-वसि-हनि-कमि-कषिभ्यः न्तरत्वात् । ('रामा योषा हिडनद्योः क्लीबं वास्तुककुष्ठयोः । सः' (उ० ३।६२) वत्सः । श्रीयुक्तो वत्सः । श्रीवत्सो मह ना राघवे च वरुणे रेणुकेये हलायुधे । हये च पशुभेदे च त्वलक्षणं श्वेतरोमावर्तविशेषो लाञ्छनं यस्य ॥*॥ 'शौरिश्रीव त्रिषु चारौ सितेऽसिते') ॥ (६) ॥*॥ कामान् पालयति । त्सदैत्यारिविष्वक्सेनजनार्दनाः' इति शब्दार्णवात् । 'श्रीवत्सः' 'पाल रक्षणे' (चु० प० से.)। 'कर्मण्यण् (३।२।१) यत्तुअपि ॥ (३९) ॥१॥ ऊनचत्वारिंशत् 'विष्णोः ॥ 'पृ पालनपूरणयोः' (जु० प० से.)। इत्युक्तं मुकुटेन । वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥२२॥ तच्चिन्त्यम् ॥ (७) ॥*॥ हलमायुधं यस्य ॥ (८)॥॥ नील मम्बरं यस्य । ('नीलाम्बरो रौहिणेये कौणपे च शनैश्चरे') - वसुदेव इत्यादि ॥ वसुषु दीव्यति । "दिवु क्रीडादौ (दि. ५० से.)। पचाद्यच् (३।१।१३४) । यत्तु-'वसु. ॥ (९) ॥ ॥ रोहिण्या अपत्यम् । शुभ्रादित्वात् (४।१।१२३) 'भिर्दीव्यति' इति विगृह्य पचाद्यच् (३।१।१३४) इत्याह | ढक् । ('रोहिणेयोऽन्यवद्वत्से ना बुधे च हलायुधे' )॥ | (१०)॥*॥ तालोऽङ्को ध्वजो यस्य । ('तालाङ्कः करपत्रे 'मुकुटः । तन्न । 'कर्मण्यण' (३।२।१) इत्यपवादस्य सत्त्वा स्याच्छाकभेदेऽच्युताग्रजे । महालक्षणसंपन्नपुरुषे पुस्तके हरे') त् । 'दिवः कर्म च' (१।४।४३) इति कर्मकरणसंज्ञयोः समावेशस्य सत्त्वात् । वसूनि दीव्यतीति विग्रहस्य वैयर्थ्याच्च ॥ (११)॥॥ 'मुस खण्डने' (दि० प० से.)। वृषादि(१)॥॥ आनकैर्दुन्दुभिभिश्चोपलक्षितः । वसुदेवजन्मनि | त्वात् (उ० १।१०६) कलच् । मुसलमस्त्यस्य ॥ ॥ मूर्धन्यमध्योऽपीत्येके। तत्र 'मुष स्तेये' (त्रया० प० से.) ॥ (१२) ॥ ॥ हलमस्त्यस्य । ('हली कृषकसीरिणोः') ॥ (१-'शर्वः शिवे केशव एव शौरिः' इति शकारभेदात्तालव्या- | (१३) ॥४॥ संकर्षति, सम्यक् कृष्यते वा । आये नन्द्यादिदिस इत्यपि मुकुटः॥ २-मुकुटस्तु-अधो न क्षीयते जात्विति । त्वात् (३।१११३४) ल्युः। द्वितीये कर्मणि (३।३।११३) पृषोदरादित्वात् (६।३।१०९) अधोक्षजः । तथा चोद्योगपर्वणि'अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः' इति । इत्यप्याह ॥ ल्युट् ॥ (१४) ॥*॥ सीरः पाणौ यस्य । 'अजगरसऐं शीर३ कुदस्य दुवोससा पदाघातरूपो रेखाविशेषः श्रीवत्स इति तालव्यादः कावाभराख्यातः । लागलवचना नित्यं दन्त्यापजिका-इति मुकुटः॥ J दिदृश्यते शास्त्रे' इत्यूष्मविवेकः ॥ (१५)॥ कालिन्द्या भेदनः । Page #20 -------------------------------------------------------------------------- ________________ १२ अमरकोषः। [प्रथमं काण्डम् marrammawaranamannnwwwrananwarnANAAMAmarrammarANainarauranamamAAI ल्युः (३।१११३४)॥ (१६)॥॥ बलमस्यास्ति । अर्शआद्य शृङ्गाररूपेण मनसि जायते स्म । 'सप्तम्यां जनेर्डः' (३।२।(५।२।१२७)। ('बलं गन्धरसे रूपे स्थामनि स्थौल्यसै- ९७) । 'तत्पुरुषे कृति' (६।३।१४ ) इत्यलुक् ॥ॐ॥. लुकि तु न्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वायसेऽपि च') ॥ (१७) 'मनोज' ॥ (१३)॥४॥ कुसुमानीषवो यस्य ॥ (१४) ॥*॥ सप्तदश 'बलभद्रस्य॥ ॥॥ नास्त्यन्यद्यस्मादनन्यो विष्णुः । ततो जातः। मनसोमदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। ऽन्यस्मान्न जायते इति वा ॥ (१५) ॥ पुष्पं 'धनुरस्य । कंदो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥२५॥ 'वा संज्ञायाम्' (५।४।१३३) इत्यनङ् ॥॥ तदभावे सान्तः संबरारिर्मनसिजः कुसुमेषुरनन्यजः। (पुष्पधनुः) अपि ॥ (१६) ॥४॥ रतेः पतिः ॥ (१७) पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥२६॥ ॥४॥ मकरो ध्वजोऽस्य ॥ (१८) ॥१॥ आत्मना भवति । ब्रह्मसूर्विश्वकेतुः स्यात् 'भुवः' (३।२।१७९) इति क्विप् ॥ (१९) *॥ ब्रह्म तपः, मदन इत्यादि ॥ मदयति । 'मदी हर्षग्लेपनयोः'। ब्रह्माणं वा सुवति चालयति । 'धू प्रेरणे' (तु. प० से.)। (भ्वा० प० से.) घटादिः । ल्युः (३।१।१३४ ) ('मदनः 'अन्येभ्योऽपि-' (३१२१७६) इति क्विप् ॥ (२०)॥ ॥ विश्वसिक्थके स्मरे । राढे वसन्ते धत्तूरे') ॥ (१) ॥ ॥ मननं स्मिन् केतुरस्य । 'पताकायां द्युतौ केतुर्ग्रहोत्पातादिलक्ष्मसु' मत्-चेतना । संपदादि क्विप् (वा० ३।३।१०८)। 'गमा इति रभसः ॥ ॥ 'खड्गायुधोऽनिरुद्धः स्यात्तथा चैवर्यकेतनः' दीनां क्वौ' (वा० ६।४।४०) इति नलोपः। 'हखस्य' (६।१। इति साम्बपुराणात् 'ऋश्यकेतुः अपि । ऋश्यो मृगविशेषः । ७१) इति तुक् । मथतीति मथः । 'मथे विलोडने' (भ्वा० 'एणः कुरङ्गमो रिश्यः स्यादृश्यश्चारुलोचनः' इति पुरुप० से.)। अच् (३।२।१३४)। मतो मथः मन्मथः । षोत्तमात् ॥ (२१)॥*॥ 'आत्मभूब्रह्मसूः कामः' इत्यमरमाला'मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे' । यत्तु दर्शनादिदं द्वयं कामस्य । 'अनिरुद्धों विश्वकेतुर्ब्रह्मसूरप्युषा'अनुदात्तोपदेश- (६।४।३७) इत्यनुनासिकलोपः, इति पतिः' इति, 'ब्रह्मसूस्त्वनिरुद्धः स्यात्' इति च बृहदमरखामिमुकुटावूचतुः । तन्न । क्विपो झलादित्वाभावात् ॥ (२) शब्दार्णवाभ्याम्, 'ब्रह्मसूर्विश्वकेतुश्च विश्वक्सेनात्मजा॥४॥ नियन्तेऽनेन । करणे घञ् (३।३।१९)। मारयति वा । त्मजः' इति भागुरेश्च ब्रह्मवादिचतुष्टयमनिरुद्धस्येत्यन्ये ॥॥ अच् (३।१।१३४) ('मारोऽनङ्गे मृतौ विघ्ने मारी चण्ड्यां एकविंशतिः 'कामस्य ॥ जनक्षये')॥ (३)॥*॥ प्रकृष्टं द्युम्नं बलमस्य ॥ (४) ॥॥ अनिरुद्ध उषापतिः। मीनशब्दो जलचरोपलक्षणार्थः । मीनो मकरः केतनं ध्वजो | अनिरुद्ध इत्यादि ॥ न निरुद्धः ॥ (१)॥॥ उषायाः यस्य ॥ (५) ॥* 'कम्' इत्यव्यये कुत्सायाम् । कुत्सितो | पतिः ॥*॥ 'ऊषा बाणस्य पुत्री स्यादनिरुद्धगृहिण्युषा' दर्पोऽस्य कंदर्पः । यद्वा,-कं सुखम् तत्र तेन वा दृप्यति । इत्यजयात् (उषापतिः ) दीर्घादिरपि ॥ (२) ॥॥ द्वे 'दृप हर्षमोहनयोः' (दि०प० अ०)। पचाद्यच् (३।१।१३४) 'अनिरुद्धस्य' ॥ ॥ (६)*॥ दर्पयति ॥ ण्वुल (५।१।१३३)॥ (७) ॥*॥ लक्ष्मी पद्मालया पद्मा कमला श्रीहरिप्रिया ॥२७॥ नास्त्यङ्गमस्य । न अझं ज्ञानमस्मादिति वा । 'अनङ्गो .लक्ष्मीरित्यादि ॥ लक्षयति पश्यति नीतिज्ञम् । 'लक्ष मदनेऽनङ्गमाकाशमनसोरपि' ॥ (८) ॥४॥ काम्यतेऽ- | दर्शनाङ्कनयोः' (चु०प० से०)। 'लक्षेमुट् च' (उणा० ३.. नेन । 'पुंसि संज्ञायाम्-' (३।३।११८) इति घः । ('कामः १६०) इति ईप्रत्ययः, तस्य च मुट् । 'लक्ष्मीः संपत्तिशोस्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि स्यान्न- भयोः । ऋयौषधौ च पद्मायां वृद्धिनामौषधेऽपि च ॥ (१) पुंसकम्') ॥ (९) ॥*॥ पञ्च शरा अस्य । 'उन्मादनस्तापनश्च ॥॥ पद्ममालयोऽस्याः ॥ (२) ॥*॥ पद्ममस्त्यस्याः। अर्शशोषणः स्तम्भनस्तथा । संमोहनश्च कामस्य पञ्च बाणाः आद्यच्॥ (५।२।१२७)। 'पद्मोऽस्त्री पद्मके व्यूहे निधिसंख्याप्रकीर्तिताः' ॥ (१०) ॥४॥ स्मरयत्युत्कण्ठयति 'स्मृ आ- न्तरेऽम्बुजे । ना नागे स्त्री फजिकाश्रीचारटीपन्नगीषु च ॥ ध्याने' (भ्वा०प० अ०) पचाद्यच् (३।१।१३४)। स्मये- (३) ॥*॥ कमलैवम् । 'कमलं सलिले ताने जलजे क्लोतेऽनेनेति वा । 'पुंसि संज्ञायाम्-' (३।३।११८) इति | (व्यो)म्नि भूषणे। मृगभेदे तु कमला, कमला श्रीवरस्त्रियोः' घः॥ (११)॥॥ संबेरस्यारिः । 'क्लीबं तु संबरं नीवी बौद्ध-॥ (४)॥॥ श्रयति हरिम् । 'किब्वचि-' (वा० ३।२।१७८) व्रतविशेषयोः । विशेषे पुंसि देत्यस्य मत्स्यस्य हरिणस्य च' इति इति किबदीर्थो । यत्त मकटेन 'संप्रसारणनिषेधच' इत्यदन्त्यादी रभसः ॥*॥ शवर सालल पुास मृगदत्यावशषयाः क्तम् तचिन्त्यम् । श्रयतेस्तदविधानात् । यत्तु-श्रीयते इति तालव्यादी मेदिनीकारात् तालव्यादिरपि ॥ (१२) ॥ॐ॥| सर्वैः-इति विगृहीतम् । तन्न । किपः कृत्त्वेन कर्तरि विधा नेन कर्मण्यसंभवात् । बाहुलकस्य त्वगतिकगतित्वात् । १-संवरणं संवरः, इति मुकुटः॥ २-दैत्यानां शं कल्याणं वृणोति । शमि धातोः' (२२।१४) इत्यादिनाऽच् इत्यपि मुकुटः॥ | १त्रिकाण्डशेषात् ॥ Page #21 -------------------------------------------------------------------------- ________________ खर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । 'लक्ष्मीसरखतीधात्रिवर्गसंपद्विभूतिशोभासु । उपकरणवेश खङ्गो नन्दकः रचनाविधानेषु च श्रीरिति प्रथिता' इति व्याडिः ॥ (५)॥॥ खड्ग इति ॥ नन्दयति देवान् ण्वुल् । (३।१।१३३)। श्री-लक्ष्मीशब्दौ 'कृदिकारात्-' (ग० ४।१।४५) इति कीर्ष- 'नन्दको हरिखङ्गे च हर्षके कुलपालके' ॥ (१) ॥॥ एकम् न्ताविति मैत्रेयः । तन्न । कारग्रहणस्य तपरत्वार्थस्य वैयर्थ्य- 'विष्णोः खङ्गस्य' ॥ प्रसङ्गात् । अन्यथा 'कृदिवर्णात्-' 'कृदेः' इति वा वदेत् ।। कौस्तुभो मणिः ॥२८॥ 'कारग्रहणान्न' इति मनोरमायां उणादौ दीक्षिताः ॥*॥ हरेः कौस्तुभ इति ॥ कुं भुवं स्तुन्नाति व्याप्नोति कुस्तुप्रिया ॥ (६)॥॥ षड् 'लक्ष्म्याः ' ॥ भोऽब्धिः, तत्र भवः । कुं स्तोभते कुस्तुभो विष्णुः । 'ष्टुभ स्तम्भे' (भ्वा० आ० से.)। मूलविभुजादित्वात् (वा०३।२।शङ्खो लक्ष्मीपतेः पाञ्चजन्यः ५) कः । तस्यायमिति वा ॥ (१) ॥॥ 'लक्ष्मीपतेः' इति शङ्ख इति ॥ पञ्चजने दैत्यभेदे भवः । 'पञ्चजनात्' एतत्पर्यन्तं संबध्यते । एकम् 'विष्णोर्मणेः'॥ (वा० ४।३।५८) इति यम् । यत्तु मुकुटः 'बहिर्देवपञ्चज गरुत्मान् गरुडस्तायों वैनतेयः खगेश्वरः। नेभ्यः' इत्युपसंख्यानाञ्यः इति । तन्न । एतादृशवार्ति नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥२९॥ काभावात् । पञ्चजने पाताले भव इति खामी। ('पाश्च गरुत्मानिति ॥ गरुतः पक्षाः सन्त्यस्य । मतुप् (५।२।जन्यः पोटगले विष्णुशले हुताशने') ॥ (१) ॥॥ एकम् | ९४) यवादित्वात् (८।२।९) 'झयः' (८।२।१०) इति वत्वं 'विष्णुशङ्खस्य॥ | न ॥ (१) ॥*॥ गरुद्भिर्डयते । 'डीङ् विहायसा गतौ' __ चक्रं सुदर्शनः। । (भ्वा० आ० से.)। 'अन्येभ्योऽपि' (वा० ३।२।१०१) चक्रमिति ॥ शोभनं, दर्शनमस्य । सुखेन दृश्यत इति इति डः। पृषोदरादित्वात् (६।३।१०९) तलोपः ॥ (२)॥॥ वा । 'भाषायां शासियुधिदृशिमुषिभ्यो युच्' (वा० ३।३।१३०)। तार्श्वस्य कश्यपस्यापत्यम् । ऋष्यण (४।१।११४)। बहुत्वे 'सुदर्शनो हरेश्चके मेरुजम्बुद्रुमे पुमान् । न हूँयोः शक्रनगरे | तााः । तृक्षस्यापत्यम् गर्गादित्वात् (४।१।१०५) यज्वा । आ(प्रा)ज्ञौषधिभिदोः स्त्रियाम्' । 'सुदर्शनोऽस्त्रियां चक्रे' | बहुत्वे तृक्षाः इत्यन्ये । ('ताय॑स्तु स्यन्दने वाहे गरुडे गरुइति नामनिधानात् क्लीबेऽपि ॥ (१) ॥॥ एकम् 'विष्णु- डाग्रजे। अश्वकर्णाह्वयतरौ स्यात्तायं तु रसाअने। अही चक्रस्य॥ च')॥ (३) ॥*॥ विनताया अपत्यम् । 'स्त्रीभ्यो ढक्' कौमोदकी गदा (४।१।१२०)। ('वैनतेयस्तु गरुडे स्यात्प्रभाकरसारथी') ॥ (४) ॥*॥ खगानामीश्वरः ॥ (५) ॥॥ नागानामन्तकः कौमोदकीति ॥ पालकत्वात् कोः पृथिव्या मोदकः । दकः ॥ (६)॥॥ विष्णो रथ इव । यद्वा,-'रथः पौरुषदेहयोः' कुमोदको विष्णुः । 'विष्णुः कुमोदकः शौरिः' इति दुर्गः । इति त्रिकाण्डशेषः । विष्णो रथः पौरुषं देहो वा । 'वैनतेयश्च तस्येयम् ॥॥ कूपोदकाजातत्वात् कोपोदकी इति तु पक्षिणाम्' इति गीता ॥ (७) ॥॥ कनकमयत्वात्कनकवर्णखामी ॥ (१) ॥॥ गदति । पचाद्यच् (३।१।१३४)। 'गदो त्वाद्वा शोभने पर्णे पक्षावस्म । ('सुपर्णः वर्णचूडे च गरुडे भ्रातरि विष्णोश्च आमये नायुधे गदा' । एकम् "विष्णु- कृतमालके । सुपर्णा कमलिन्यां च वैनतेयस्य मातरि')॥ 'गदायाः॥ (८)॥*॥ पन्नगानश्नाति। 'अश भोजने' (आ० प० से.)। ल्युः (३।१।१३४)। पन्नगा अशनं यस्येति वा ॥ (९) ॥४॥ १-'तां दृष्ट्वा श्रीमिवायतीम्' इति प्रयोगः-इति मुकुटः ॥| नव 'गरुडस्य॥ २-कारग्रहणस्य तपरार्थत्वे 'तथेकारोकारौ । ऋकारस्त्रिंशतः' | शंभुरीशः पशुपतिः शिवः शूली महेश्वरः। इति सिद्धान्तकौमुद्यामेव लिखितत्वान्न मानम् । अत एव 'नहि कारग्रहणे केवलग्रहणम्' इति मुनित्रयेण परिभाषितमिति रक्षित ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः॥३०॥ ग्रन्थानबाटो मनोरमोणादावेव कतः ॥ ३-'अन्तः पर्वपदा भूतेशः खण्डपरशगिरीशो गिरिशोमा (४।३।६०) इति सूत्रे 'बायो दैव्यः पाञ्चजन्योऽथ गम्भीराय | मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः॥३१॥ इष्यते' इति वदता भाष्यकृता ध्वनितस्य 'गम्भीराळ्यः ' (४।३।- | उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् । ५८) इति सूत्रे 'बहिर्देवपञ्चजनेभ्यः' इति वार्तिकस्य काशिकायां वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥३२॥ दृश्यमानत्वेन बाह्यदैव्ययोः 'बहिषष्टिलोपो यञ्च' 'देवाधाऔ' इति | कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः। वार्तिकान्तरेण सिद्धौ पाञ्चजन्यस्य साधनाय केवलं 'पञ्चजनाद्' | हरः स्मरहरो भर्गरूयम्बकस्त्रिपुरान्तकः ॥ ३३॥ इत्यस्यैवावश्यकत्वमित्यभिमन्तृदीक्षितेन कौमुद्यामलेखनेनैव वार्तिकाभावादित्युक्तिश्चिन्त्यैवेति शम् ॥ ४-'अमरावत्यां ड्यन्तः । गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः। लिङ्गानुशासनकाराभिप्रायेण तु पुंसि । गौडमतेन तु क्लीबे' इत्यने व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः॥३४॥ कार्थकैरवाकरकौमुदी । शंभूरित्यादि ॥ शं सुखं भवति । अन्तर्भावितण्यर्थात् Page #22 -------------------------------------------------------------------------- ________________ १४ अमरकोषः। [प्रथमं काण्डम् मितद्वादित्वात् (वा० ३।२।१८०) डुः । यत्तु 'शं भवत्यस्माद् (६।३।६७)॥ (१७) ॥१॥ कृत्तिश्चर्म वासोऽस्य ॥ (१८) इति खामिमुकुटौ । तन्न । कर्तरि कृतो विधानादपादाने डु-॥*॥ पिनाकोऽस्यास्ति । इनिः (५।२।१९५) ॥ (१९)॥॥ प्रत्ययाभावात् । ('शंभुब्रह्माहतोः शिवे')॥ (१) ॥*॥ ईष्टे। प्रमथानामधिपः ॥ (२०)॥*॥ उच्यति कुधा संबध्यते-उग्रः । 'ईश ऐश्वर्ये' (अ० आ० से.)। इगुपधत्वात् कः । (३।१।- 'उच समवाये' (दि० प० से.) ऋज्र'-(उ० २।२८) इत्या१३५)। ('ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके')॥ दिना रन् गश्चान्तादेशः । ( 'उग्रः क्षत्रियतः शयां सूनावु(२)॥॥ पशूनां जीवानां पतिः। 'तिर्यग्जातौ पशुः प्रोक्तः कटरुद्रयोः । उग्रा वचाछिक्किकयोः')॥ (२१)॥* ॥ कपसर्वप्राणिषु पुंस्ययम्' । प्रमथानामिति वा । 'पशुप॑गादौ छगले र्दोऽस्यास्ति । इनिः (५।२।११५)॥ (२२) ॥*॥ श्रीः प्रमथे च पुमानयम्' इति तालव्यान्ते रभसात् । ('पशुपतिः शोभा कण्ठेऽस्य । ('श्रीकण्ठः कुरुजाङ्गले। शंकरे च')॥ पिनाकिनि हुताशने') (३) ॥ शिवमस्यास्ति । अर्शआ | (२३) ॥॥ शितिः कालः कण्ठोऽस्य ॥ (२४) ॥१॥ कपालं द्यच (५।२।१२७) ॥ शिवयतीति वा । 'तत्करोति-' (वा०३- ति ( non वासयति टानां मटमिति वाम: १२) इति ण्यन्तात्पचाद्यच् (३।१।१३४)। (शिवो मोक्षे | 'टवम उदिरणे (भ्वा०प० से.)। णिच ( 31१।२६) पचामहादेवे कीलकग्रहयोगयोः । बालके गुग्गुलौ वेदे पुंडरीकद्रु द्यच् (३।१११३४)। वामश्चासौ देवश्च । लोकविपरीतत्वाद्वा मेऽपि च। सुखे क्षेमे जले क्लीबम्')॥(४)॥ ॥ शूलमस्यास्ति। वामः। ('वामं धने, हरे पुंसि कामदेवे पयोधरे') यत्तु इनिः (५।२।११५)॥ (५) ॥*॥ महांश्चासावीश्वरश्च । 'स | घञि (३।३।१८,१९) 'नोदात्तोपदेश-' (७३।३४) इत्यान्महत्-' (२।११६१) इति समासः । ('महेश्वरो महादेवे दिना वृद्धिनिषेधे प्राप्ते 'अनाचमेः' (७॥३॥३४) इति 'कम्यकथितोऽधीश्वरेऽपि च')॥ (६)॥*॥ ईशितुं शीलमस्य । मिवमि'-इत्यादिना निषेधः, इति मुकुटेनोक्तम् । तन्न । कर्तरि 'स्थेशभास-' (३।२।१७५) इति वरच् । ('ईश्वरो मन्मथे घओऽसंभवात् । भवादौ संभवेऽपि देवेन सामानाधिकरण्याशंभौ नाव्ये खामिनि वाच्यवत् । ईश्वरी चेश्वरोमायाम्') ॥ संभवात् । लोकाचारविपरीतत्वाद्वामो देवः क्रीडा यस्येति वा (७)॥॥ शृणाति 'शू हिंसायाम्' (क्या. प० से.)। 'कृगृ समाधेयम् । वामेषु श्रेष्ठेषु देवो द्योतो यस्येति वा ॥ (२६) शृदृभ्यो वः' (उणा० १।१५५) ॥॥'पर्व गतौ' (भ्वा०प० ॥४॥ मेहांश्चासौ देवश्च । महान् देवो नृत्यादिरूपा क्रीडा से०)। इत्यतः 'पर्व हिंसायाम्' (भ्वा० प० से.)। इत्यतो वा यस्येति वा ॥ (२७) ॥*॥ विविधानि रविचन्द्राग्निरूपाण्यक्षीवबयोरभेदात् पचाद्यचि (३।१।१३४)। 'सर्वः' अपि । ण्यस्य । 'बहुव्रीही सक्थ्यक्ष्णोः स्वाहात्षच्' (५।४।११३)। 'सर्वस्तु शो भगवान शंभुः कालंजरः शिवः' इति नामनिधानात् । ('कालंजरो योगिचके मेलके भैरवे गिरौं') | विरूपेष्वपि अक्षि कृपादृष्टिर्यस्येति वा। विविधरूपाणि विवि॥(८)॥*॥ ईष्टे तच्छीलः । 'ताच्छील्य-' (३।२।१२९) | धरूपेषु वा अक्षाणीन्द्रियाण्यस्येति वा ॥ (२८) ॥॥ त्रीणि इति चानश् । ('ईशानं ज्योतिषि क्लीबं पुंलिङ्गः स्यात्रिलो लोचनानि यस्य । त्रिषु कालेषु लोकेषु गुणेषु वेदेषु लोचनं चने')॥ (९)*॥ शं करोति । 'शमि धातोः संज्ञायाम्' ज्ञानं यस्येति वा । त्रयो वेदा वर्णा अकारोकारमकारा वा (३।२।१४) इत्यच् । यत्तु 'कृञो हेतु-' (३।२।२०) इति ट: लोचनानि यस्मिन् वा ॥ (२९) ॥*॥ कृशानौ रेतो यस्य कृइति खामी । तन्न । अस्यैव टापवादत्वात् ॥ (१०) ॥*॥ | शानुः सूतरूपो रेतोऽस्येति वा ॥ (३०) ॥॥ सर्व जानाति । चन्द्रः शेखरो यस्य ॥ (११) ॥॥ भूतानामीशः॥ (१२) 'आतोऽनुपसर्गे' (३॥२॥३) इति कः ॥ (३१)॥॥ धूर्भार॥*॥ खण्डयतीति खण्डः परशुरस्य ॥ * ॥ 'खण्डपशुः' भूता जटिर्यस्य। 'जट, झट, संघाते' (भ्वा० प० से.)। 'सअपि। 'खण्डपशुः पशुरामे शंकरे चूर्णलेपिनि। (खण्डाम बंधातुभ्यः' (उणा० ४।११८) इतीन् । 'जटिर्जटा' इति लकभैषज्ये सिंहिकातनयेऽपि च) इति विश्वात्॥(१३)॥*॥ द्विरूपकोशः। 'धूर्गङ्गा जटावस्य' इति खामी । तन्न । जटिगिरेरीशः। ('गिरीशोऽद्रिपतौ वाचस्पतिशंकरयोः पुमान्')। ध्वस्यति वक्तुमुचितत्वात् ॥ (३२) ॥ * ॥ नीलॅश्चासौ ॥ (१४)॥॥ गिरिराश्रयत्वेनास्यास्ति । लोमादित्वात् (५। लोहितश्च कण्ठे जटासु च ॥ (३३) ॥*॥ हरति । पचा२।१००) शः । खामी तु 'गिरि श्यति उपभोगेन तनूकरोति, द्यच् (३।१।१३४)। ('हरो नाशकरुद्रयोः । वैश्वानरेऽपि गिरौ शेते वा। गिरौ डश्छन्दसि (वा० ३।२।१५)। लोके तु'आशुशुक्षणिवत्' इत्याह ॥ (१५)॥*॥ मृडति। 'मृड सुखने' | १-'धृतं कण्ठे विषं घोरं ततः श्रीकण्ठतामगात्' इति नीलक(तु०प० से.) इगुपधत्वात्कः (३।१।१३५) मृड्णाति वा । | ण्ठस्तवः इत्यपि मुकुटः॥ २-'पूज्यते यत्सुरैः सर्वैर्महांश्चैव प्रमा'मृड च' चात्क्षोदे (श्या० प० से.)॥ (१६) ॥*॥ मृत्यु णतः । धातुर्महेति पूजायां महादेवस्ततः स्मृतः' इति शिवपुराणे जयति ॥ 'संज्ञायां भृतृवृजि' (३।२।४६) इति खच् । मुम् इति मुकुटः ॥ ३-पृषोदरादित्वात् (६।३।१०९) आकारस्येकार इति स्वामी भ्रान्तः । उक्तरूपेण जटिसाधनात् इति मुकुटः ॥ १-तथा च स्कान्दे-'शं करोमि सदा ध्यानात्परमं यन्निराम-४-स्कान्दे 'नीलं येन ममागं तु रसातं. लोहितं त्विषा । नीलयम् । भूतानामसकृष्णस्मात्तेनाएं शंकरः स्मृतः' इत्यपि मुकुटः॥ | लोहित इत्येव ततोऽहं परिकीर्तितः' इति वा-इत्यपि मुकुटः॥ Page #23 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः ] व्याख्यासुधाख्यव्याख्यासमेतः । च' ) ॥ ॥ हीरः अपि । 'हीरः कपर्दी शमिरः' इति | कपर्दोऽस्य जटाजूट: संसारावर्तात् । ('हीरो वज्रे हरे सर्प हीरा पिपीलिका कपर्द इति ॥ 'पर्व पूरणे' (भ्वा०प० से.)। संपदादिश्रियोः' ) ॥ (३४)॥॥ स्मरं हरति । 'हरतेरनुद्यमनेऽच्' त्वात् (वा० ३।३।१०८) भावे क्विप् । 'राल्लोपः' (६।४।२१) ( ३।२।९) ॥ (३५) ॥॥ भजेते । 'भृजी भजने' (भ्वा० | केन सुखेन जलेन वा पर पूर्ति ददाति । 'सुपि' (३।२।४) आ० से०) । पचाद्यच् (३।१।१३४) न्यक्वादित्वात् इति योगविभागात् कः । कस्य जलस्य परा पूरणेन दायतीति (३५३) कुत्वम् । भृज्यन्ते कामादयोऽनेनेति वा । वा। 'दैप शोधने' (भ्वा०प० अ०)। ('कपर्दः पार्वती'हलश्च' ( ३।३।१२१) इति घञ् ॥*॥ "भग्यः ' इति पाठे | भर्तुर्जटाजूटे वराटके')। अर्शआद्यजन्तः शिवेऽपि॥ (१) ॥॥ ण्यत् (३।१।१२४) ॥ (३६) ॥ * ॥ त्रीण्यम्बकान्यस्य । जटानां जूटो बन्धः । एकम् 'जटाबन्धस्य॥ त्रिष्वम्बकमस्येति वा । 'अम्बकं नयनं दृष्टिः' इति हला पिनाकोऽजगवं धनुः। युधः । त्रयाणां लोकानामम्बकः पिता इति वा । त्रीन्वेदानम्बते शब्दायते वा। 'अबि शब्दे' (भ्वा० आ० से०)। पिनाक इति ॥ पाति । 'पिनाकादयश्च' (उ० ४।१५) इति पातेराक इत्वं नुम् च । ('पिनाकः शिवकोदण्डे पांशु'कर्मण्यण' (३।२।१) । 'संज्ञायाम्' (५।३।८७) इति वृष्टित्रिशूलयोः')॥ (१) ॥॥ अजेन ब्रह्मणा गम्यते । इति कः(न) । त्रिषु लोकेषु कालेषु वा अम्बः शब्दो वेदलक्षणो 'अन्येष्वपि दृश्यते' (वा० ३।२।४८) इति डः। अजं छागं यस्येति वा। त्रयः अकारोकारमकारा. अम्बाः शब्दा वाचका गच्छति यज्ञत्वेन प्रविशतीति वा । अजगो विष्णुरस्ति शरत्वेयस्येति वा। तिस्रोऽम्बाः द्यौर्भूम्यापो यस्यति तु भारतम् ॥ नास्मिन्निति । 'गाण्ड्यजगात्संज्ञायाम्' (५।२।११०) इति वः (३७) ॥॥ त्रयाणां धातूनां पुराणि, तेषामन्तकः । व्यव ॥*॥ प्रज्ञादित्वात् (५।४।३८) अणि "आजगवम् अपि । यवं पुरं त्रिपुरम् , तस्यान्तक इति वा । त्रयाणां पुराणां समा 'आजगवमजस्य वा पिनाकं वा' इति बोपालितः । 'स्थाणोहारः। 'पात्रादिः' (वा० २।४।३०) इति प्राञ्चः । तन्न । धनुराजगवम्' इत्यमरमाला च ॥॥ अजो विष्णुः, को तथा सति ‘पञ्चपात्री' इतिवत् 'त्रिपुरी' इति प्रयोगभाव ब्रह्मा, ताववतीति 'अजकावम्' अपि 'धनुस्त्वजगवं युग्यप्रसङ्गात् ॥ (३८)॥॥ धरतीति धरः। पचाद्यच् (३।१।१३४)। मजकावमजीजकम्' इति शब्दार्णवात् ॥॥ अजको गङ्गाया धरः ॥ (३९) ॥॥ अन्धकस्य दैत्यस्य रिपुः ॥ विष्णुब्रह्माणौ वातीति 'अजकवम् अपि । 'सुपि' (३।२।४) (४०)॥*॥ क्रतुं ध्वंसयति । 'सुपि-' (३।२।७८) इति इति (योगविभागात् ) 'आतोऽनुपसर्गे- (३।२।३) इति वा णिनिः ॥ (४१) ॥ ॥ वृषो ध्वजश्चिह्नमस्य ॥ (४२)॥॥ कः ॥ (२) ॥*॥ द्वे 'शिवधनुषः ॥ व्योम्नि केशा यस्य ॥ (४३)॥*॥ भवति भवते वा सर्वम् । 'भूप्राप्तौ' (चु० आ० से.) । पचाद्यच् (३।१।१३४)। प्रमथाः स्युः पारिषदाः यत्तु भवत्यस्माद्विश्वम् । बाहुलकाद् (३।३।११३) अप् । प्रमथा इति ॥ दुष्टान् प्रमनन्ति । 'मथे विलोडने' विश्वमस्त्यस्मिन् इति वा । अस्त्यादेशाद्भुवः (२।४।५२) (भ्वा०प०से०)। पचाद्यच् (३।१।१३४)। प्रमथ्यन्ते मन्त्राअप् (३।३।५७) । 'थ्रिणीभुवः-' (३।३।२४) इत्यत्र दिना । 'खनो घ च' (३।३।१२५) इति घो वा ॥ (१)॥*॥ श्रिणीसाहचर्याद्ववो भौवादिकादेव घञ्-इति मुकुटः। तन्न । परिषदि साधवः । 'परिषदोण्यः' (४।४।१०१) इत्यत्र 'परिषदः' बाहुलकस्यागतिकगतित्वात् । अत्र चोक्तरीत्या गतिसंभवात् । इति योगविभागात् 'णः' । 'अण्' इति तु मुकुटस्य प्रमादः । अधिकरणे ल्युटो बाधकसत्त्वादपोऽसंभवात् । 'अजब्भ्यां 'भक्ताण्णः' (४।४।१००) इत्यनुवृत्तेः॥*॥ण्ये तु पारिषद्याः । स्त्रीखलनाः' (३।३।१२६) इति वार्तिकोक्तेः साहचर्याभ्युप 'पर्षदो ण्यः' (४।४।१०१) इति पाठे पार्षद-पार्षद्यागमोऽप्यनुचितः । 'गातिस्था-' (२।४।७७) इत्यत्रापि वपि । 'भूताः शिवस्य पार्षद्या पार्षदाः' इति संसारावर्तात् ॥ पासाहचर्यादस्त्यादेशस्याग्रहणप्रसङ्गात् । ('भवः क्षेमेशसंसारे | (२)॥*॥ द्वे 'शिवानुचराणाम् ॥ सत्तायां प्राप्तिजन्मनोः') ॥ (४४) ॥* बिभेत्यस्मात् । ब्राह्मीत्याद्यास्तु मातरः॥३५॥ 'भीमादयोऽपादाने' (३।४।७४) । 'भियः षुक् वा' (उ० | ब्राह्मीति ॥'मान पूजायाम्' (भ्वा०प०से०, चु०उ०से.)। १।१४८ ) इति मक् । 'भीमोऽम्लवेतसे घोरे शंभौ मध्य-मान्यन्ते पूज्यन्ते लोकमातृत्वात् इति मातरः। 'नप्तनेष्ट्रमपाण्डवे ॥ (४५)॥*॥ तिष्ठति । 'स्थाणुः' (उ०३१३७) (उ० २।९५) इति सूत्रेण निपातितः। मान्ति शिवपरिवार('स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे')॥ (४६) ॥*॥ त्वेन समाविशन्तीति वा ॥ (१)॥ * ॥ ब्रह्मण इयं ब्राह्मी । रोदयति । 'रोदेर्णिलुक् च' (उ० २।२२) इति रक् ॥ (४७) 'तस्येदम्' (४।३।१२०) इत्यणि 'ब्राह्मो जातौ' (६।४।१७१) ॥*॥ उमायाः पतिः॥ (४८)॥॥ अष्टचत्वारिंशत् 'शंभो'॥ इति टिलोपः । ('ब्राह्मी तु भारती। शाकमेदः पङ्कगण्डी १-'स पार्षदैरम्बरमापुपूरे' इति जाम्बवत्यां पाणिनिः-इति ..१-पुपोदरादित्वात् (६।३१०९) ईकार इति मुकुटः।। मुकुटः॥ Page #24 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् हजिका सोमवल्लरी । ब्रह्मशक्तिः')॥*॥ 'ब्राह्मी माहेश्वरी (४।११४२) इत्यादिना ङीष् । ('काली गौर्या क्षीरकीटे चैन्द्री वाराही वैष्णवी तथा । कौमारीत्यपि चामुण्डा कालिकामातृभेदयोः । नव्यमेघौघपरिवादयोः')॥*॥ वर्णचर्चिकेत्यष्ट मातरः' । 'ब्राहयाद्या मातरः स्मृताः' इति | स्याविवक्षायां काला। 'उमा कात्यायनी दुर्गा काली हैमभागुरिः। ब्रह्माण्याद्यास्तु' इति पाठे ब्रह्माणमणति कीर्त- वतीश्वरी। काला कालंजरी गौरा' इति वाचस्पतिः ॥ यति । 'अण शब्दे' (भ्वा०प० से.)। 'कर्मण्यण' ( ३।२।१) (४) ॥॥ हिमवतोऽपत्यम् । 'तस्यापत्यम्' (४।१।९२) 'टिड्डा-' (४।१।१५) इति ङीप् । 'ब्रह्माण्याद्याः स्मृताः सप्त देवता | इत्यण् । 'हैमवत्यभयास्वर्णक्षीर्योः श्वेतवचोमयोः' । (५) मातरो बुधैः' इति हलायुधः । स हि 'कौबेरीत्यपि कौमारी ॥*॥ ईष्टे । 'ईश ऐश्वर्ये' (अ० आ० से.)। 'स्थेशभास-' सप्तैव मातरः स्मृताः' इति पठति ॥ 'ब्रह्मादिशक्तिदेव- (३।२।१७५) इति वरच् । टाप् (४।१।४)॥ * ॥ वनिपि तानाम्' एकैकम् ॥ (३।२।६५) 'वनो र च' (४.१७) इति ठीब्रौ। अत 'ईविभूतिभूतिरैश्वर्यमणिमादिकमष्टधा। |श्वरी' अपि । यद्वा,-अश्नुते । 'अशूङ् व्याप्ती' (खा. आ० विभूतिरित्यादि ॥ भवनं भूतिः । 'स्त्रियां तिन्' से०) 'अश्नोतेराशुकर्मणि वरट ई चोपधायाः' (उ० ५।५७)। (३।३।९४) 'भूतिर्भस्मनि संपत्तौ हस्तिशृङ्गारयोः स्त्रियाम्'। टित्त्वात् (४।१।१५) टीप् । 'ईश्वरः शंकरेऽधीशे तत्पत्नया(मांसपाकविशेषोत्पातयोरपि ॥)॥ (२)॥* ॥ विभूतिरिति मीश्वरीश्वरा' इति बोपालितः ॥ (६)॥*॥ शिवयति । कथनमन्यप्राप्तिनिवृत्त्यर्थम् ॥ (१)॥॥ ईश्वरस्य भावः । शिवमस्त्यस्याः । शिवो वास्ति भर्तृत्वेन यस्या इति वा । 'गुणवचन-' (५।१।१२४) इति ध्यञ् ॥ (३)*॥ 'अणि- 'शिवं भद्रं शिवः शंभुः शिवा गौरी शिवाभया' इति मा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशिता शाश्वतः ॥*॥ पुंयोगे तु शिवी ॥ (७) ॥॥ भवस्य वशिता चैव तथा कामावशायिता'। तत्र, अणोर्भावः स्त्री। 'इन्द्रवरुण-' (१।४९) इंति ङीषानुको ॥ (८) 'इमनिच्' (५।१।११२)॥॥ लघोर्भावः ॥ * ॥ प्राप्तिरङ्गु- *॥ एवं रुद्राण्यादयः ॥ (8)॥ (१०)॥ (११)॥*॥ ल्यग्रेण चन्द्रादेः ॥ * ॥ प्रकामस्य भावः इच्छानभिघातः | सर्वेभ्यः सर्वेषां वा मङ्गला । सर्वाणि मङ्गलान्यस्याः, इति ॥* ॥ महतो भावः । येन ब्रह्माण्डेऽपि न माति ॥ * ॥ ईशो- वा ॥ॐ॥ 'मङ्गला' इत्यपि । 'मङ्गलाऽसितदूर्वायामुमायां ऽस्यास्ति । 'अतः- (५।२।११५) इतीनिः । ईशिनो भावः । पुंसि भूमिजे । नपुंसकं तु कल्याणे पुंसि सर्वार्थदक्षिणे' ॥ तल् (५।१।११९)। प्रभुत्वम् । येन स्थावरा • अप्याज्ञाका- (१२) ॥॥ न पर्णान्यस्याः । तपस्यन्त्या पर्णानामपि रिणः ॥ * ॥ वशोऽस्यास्ति । इनिः (५।२।११५) वशिनो | त्यागात् ॥ (१३) ॥१॥ पर्वतस्येयम् । पार्वती । 'तस्येभावो वशिता। यया भूमावप्युन्मज्जननिमजने ॥ * ॥ कामा- | दम्' (४।३।१२०) इत्यण् । अपत्यार्थे त्वपवादत्वादि नवशेते। शीङः (अ० आ० से.) णिनिः (३।२।७८)। (४।१।९५) स्यात् । 'इतो मनुष्य- (४।१।६५) इति न कामावशायिनो भावः सत्यसंकल्पता। स्यतेः (दि. प० अ०) ङीष् । मनुष्यजातिवाचित्वाभावात् । 'क्वचिदपवादविषयेणिनिना ( ३।२।७८) दन्त्यमध्यं (कामावसायिता) कश्चि- ऽप्युत्सर्गोऽभिनिविशते' इति वा समाधेयम् ॥ (१४)॥*॥ न्मन्यते ॥४॥ नामत्रयम् (अणताद्यविधप्रभावस्य) दुःखेन गम्यते ज्ञायतेऽस्याम् 'सुदुरोरधिकरणे' (वा० ३।२।उमा कात्यायनी गौरी काली हैमवतीश्वरा ॥ ३६॥ ४८) इति डः । दुःखेन दुष्टैर्वा गीयते स्तूयते । 'गै शब्दे' शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला । (भ्वा० प० अ०)। 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् । अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका॥३७॥ | 'दुर्ग कोटे दुर्गमे स्यादुर्गा तु नीलिकोभयोः' इति हेमचन्द्रः॥ उमेत्यादि ॥ ओर्महेशस्य मा लक्ष्मीः । 'उमा' इति (१५)॥॥ चण्डते। 'चडि कोपे' (भ्वा० आ० से०)। मात्रा तपसे निषिद्धत्वाद्वा। आकारान्तादपि टाप् । (४।१।४)। | ण्वुल् (३।१।१३३)॥*॥ पचाद्यच् (वा० ३।१।१३४) 'बह्वादिभ्यश्च' (४।१।४५) इति डीषि 'चण्डी ' इत्यपि । 'टायाम्' (२।४।३२) इति भाष्यप्रयोगात् । अजादित्वात् | 'चण्डी कात्यायनी देव्यां हिंस्रकोपनयोषितोः' ॥ (१६) (४।१।४) वा। ('उमा गौर्या हरिद्रायां कीर्तिकान्त्यतसीषु च')॥ (१) ॥ॐ॥ कतस्यापत्यम् । गर्गादित्वात् (४।१। ॥*॥ अम्बैवाम्बिका । जगन्मातृत्वात् 'अम्बिका पार्वती मात्रोधूतराष्ट्रस्य मातरि' ॥ (१७)॥*॥ सप्तदश 'उमाया' ॥ १०५) यञ् । 'सर्वत्र लोहितादिकतन्तेभ्यः ' (४।१।१८) इति ष्फः । पित्वान्छीष् ( ४।१।४१) ('कात्यायनो वररुचौ | विनायको विघ्नराजद्वैमातुरगणाधिपाः। कात्यायनी तु पार्वती । कषायवस्त्रविधवार्धवृद्धमहिलापि | अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥३८॥ च')॥ (२)॥॥ गौरो वर्णोऽस्त्यस्याः । गौरादित्वात् (४- विनायकेत्यादि ॥ विनयति । ण्वुल् (३।१।१३३)। ११४१) लीष् । ('गौरी त्वसंजातरजःकन्याशंकरभार्ययोः। विशिष्टो नायक इति वा। विगतो नायको नियन्ताऽस्य इति रोचनीरजनीपिङ्गाप्रियङ्गुवसुधासु च । आपगाया विशेषेऽपि वा। 'विनायकस्तु हेरम्बे तायें विने जिने गुरौं' ॥ (१) यादसांपतियोषिति') ॥ (३)॥॥ एवं काली । 'जानपद- *॥ विघ्नानां राजा। 'राजाहःसखिभ्यष्टच' (५।४।९१) ॥ म कोटे दुर्गम 'उमा' Page #25 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः १] ( २ ) ॥*॥ द्वयोर्मांत्रोरपत्यम् । 'मातुरुत्संख्या संभद्रपूर्वायाः (४।१।११५ ) इत्यणि उत्वं रपरत्वं च । दुर्गाचामुण्डाभ्यां पालितत्वात् । गजमुखतया हस्तिन्या अपत्यत्वात् । गङ्गाया अपत्यत्वाद्वा । 'द्वैमातुरो जरासंधवारणाननयोः पुमान्' ॥ (३) ॥*॥ गणानां प्रमथानामधिपः ॥ (४) ॥*॥ एको दन्तोऽस्य । स्कन्देनोत्पाटितदन्तत्वात् ॥ ( ५ ) ॥॥ हे रम्बते । 'हः शंकरे हरौ हंसे रणरोमाञ्चवाजिषु' इति नानार्थरत्नमाला। ‘अबि रबि शब्दे' पचाद्यच् ( ३।१।१३४ ) । 'तत्पुरुषे कृति-' ( ६।३।१४ ) इत्यलुक् । हे उषसि रम्बते इति खामी । (‘हेरम्बः शौर्यगर्विते । महिषे विघ्नराजे च' ) ॥ (६) ॥*॥ लम्बमुदरमस्य । ( ' लम्बोदरः स्यादुद्ध्माने प्रमथानां च नायके' ) ( ७ ) ॥ ॥ गज आननमस्य । 'समुदायशब्दा अवयवेऽपि वर्तन्ते' इति गजमुखपरो गजशब्दः ॥ (८) ॥॥ (नैन्वत्र द्वन्द्वो न प्राप्नोति । 'विरूपाणा - मपि समानार्थानाम्' ( वा० १/२/६४ ) इत्येकशेषविधानात् । मैवम् । स्वरूपपदार्थकानामेषां द्वन्द्वविधानात् । स्वरूपस्य च प्रतिशब्दं भिन्नत्वेन समानार्थताया एवाभावात् । अर्थपरता तु लक्षणया ज्ञेया । तारतम्यशब्दवत् । सर्वत्रैवं बोध्यम् ) ॥ अष्टौ 'गणेशस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । । कार्तिकेयो महासेनः शरजन्मा षडाननः । 'पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥ बाहुले यस्तारकजिद्विशाखः शिखिवाहनः । षाण्मातुरः शक्तिधरः कुमारः कौञ्चदारणः ॥ ४० ॥ कार्तिकेय इत्यादि ॥ कृत्तिकानामपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०)॥ (१) ॥*॥ महती सेना यस्य । ( 'महासेनो महासैन्ये स्कन्देऽपि ' ) ॥ ( २ ) ॥ ॥ शरेषु जन्मास्य ॥ (३) ॥*॥ षड् आननान्यस्य ॥ ( ४ ) ॥ * ॥ पार्वत्या नन्दनः ॥ (५) ॥*॥ स्कन्दति । पचाद्यच् ( ३।१।१३४ ) ॥ (६) '॥*॥ सेनां नयति । 'सत्सूद्विष - ' ( ३।२।६१ ) इति क्विप् 'सेनानी स्यात्पुमान्कार्तिकेये सेनापतौ पुमान् ॥ ( ७ ) ॥*॥ अग्नेर्भवति । ‘भुवः–’ ( ३।२।१७९ ) इति क्विप् ॥ ( ८ ॥*॥ गूहति रक्षति सेनाम् । 'गुहू संवरणे' (स्वा० उ० से ० ) । 'इगुपध-' ( ३।१।१३५ ) इति कः । 'गुहः षाण्मातुरे गुहा । सिंहपुच्छ्यां च गर्ते च पर्वतादेव कंदरे ' ॥ ( ९ ) ॥॥ बहुलानां कृत्तिकानामपत्यम् । ‘स्त्रीभ्यो ढक्' ( ४।१।१२० ) ॥ (१०)॥*॥ तारकं जयति ॥ ( ११ ) ॥ * ॥ विशाखति ‘श्वासृ श्वाखृ व्याप्तौ’ (भ्वा॰प॰से॰) । पचाद्यच् ( ३।१।१३४) विवास्वायां जात इति वा । ‘संधिवेलादि-' (४।३।१६) इत्यचः ‘श्रविष्ठाफल्गुनी–’(४।३।३४ ) इत्यादिना लुकि 'लुक्तद्धितलुकि’ (१।२।४९)। (‘विशाखो याचके स्कन्दे वि ) । । १-अयं पाठो न सर्वत्रोपलभ्यते । कचिदुपलब्धोऽपि पुन: रुक्तप्रायः । अमर० ३ १७ शाखा भे कठिल्ल' ) ॥ ( १२ ) ॥*॥ शिखी मयूरो वाहनमस्य ॥ (१३) ॥ ॥ षण्णां मातृणामपत्यम् । 'मातुरुत्संख्यासं-' (४।१।११५) । (१४) ॥*॥ शक्तेर्धरः ॥ (१५) ॥*॥ कुमारयति क्रीडति । 'कुमार क्रीडायाम्' (चु० उ० से०) । पचाद्यच् ( ३।१।१३४ ) कुत्सितो मारोऽस्येति वा । 'कुः पापेषदर्थयो:' । कौ मारयति दुष्टान् । पचाद्यच् (३।१।१३४)। यत्तु ब्रह्मचारित्वात्कुमारः - इति स्वामिनोक्तम् । तन्न । ' शतक्रतो रूपवती देवसेनेति या सुता । सा महेन्द्रेण रत्यर्थं भार्या - त्वेनोपपादिता ॥ उदीर्णसेनापतये महासेनाय सुव्रत' इति वायुपुराणात् । ' कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । बालके वरुणद्रौ ना न द्वयोर्जात्यकाञ्चने ) | ( १६ ) ॥*॥ क्रुश्चेः ( भ्वा० प० से ० ) क्विन ( ३|१|५९ ) । प्रज्ञायण् ( ५।४।३८ ) । क्रौञ्चस्य पर्वतस्य दारण: । 'दृ विदारणे' ( वा०प० से०) ण्यन्तात् ( ३।१।२६ ) ल्युः ( ३|१|१३४ ) ॥ ॥ कैलासे धनदावासे कौञ्चः क्रौञ्चोऽभिधीयते' इति बृहद्धारावली | अतः 'कौञ्चदारणः' अपि ॥ ( १७ ) ॥*॥ सप्तदश ' कार्ति - केयस्य' ॥ इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः । वृद्धश्रवाः सुनासीरः पुरुहूतः पुरंदरः ॥४१॥ जिष्णुलैखर्षभः शक्रः शतमन्युर्दिवस्पतिः । सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥ जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः । संक्रन्दनो दुश्यवनस्तुराषाण्मेघवाहनः । आखण्डलः सहस्राक्ष ऋभुक्षाः इन्द्र इत्यादि ॥ इन्दति । ' इदि परमैश्वर्ये ' भ्वा० प० से० ) । 'ऋजेन्द्र -' ( उ० २।२८ ) इत्यादिना रन् । 'रग्' इति तन्न । अन्तोदात्तत्वापत्तेः । मुकुटः । 'इन्द्रः शक्रा - दित्यभेदयोगभेदान्तरात्मसु' । 'इन्द्रः फणिज्जकेऽस्त्री स्यात्’॥ मतुप् ( ५।२।९४)। ( १ ) ॥ॐ॥ मरुतः सन्त्यस्य । ‘झयः' ( ८।२।१०) इति वत्वम् । 'तसौ मत्वर्थे' (१।४।१९) इति भत्वाज्जश्त्वाभावः ॥ ( २ ) ॥ ॥ मह्यते पूज्यते । 'मह पूजायाम्' (भ्वा०प०से०, चु० उ० से ० ) । 'श्वन्नुक्षन्-' ( उ० १।१५९) इत्यादिना 'मघवन्' इति निपातितम् ॥*॥ 'मघवा बहुलम् ' ( ६ |४|१२८ ) इति त्रादेशपक्षे तु 'मघवान्' इत्यपि बोध्यम् । यत्तु 'त्रादेशे दीर्घाभावात् मघवन्' इि स्वामिनोक्तम् । तन्न । 'सर्वनामस्थाने चासंबुद्धौ ' ( ६।४।८ ) । इति दीर्घसंभवात् । नच संयोगान्तलोपस्य ( ८/२/२३ ) असिद्धत्वम् । 'मघवा बहुलम्' ( ६।४।१२८ ) इति बहुलग्रहन तद्बाधनात् । अत एव मतुपा ( ५/२/९३ ) त्रन्तादेशप्रत्याख्यानपरं वार्तिकं तद्भाष्यं च ( ६|४|१२८ ) संगच्छते । 'हनिर्जक्षिति निःशङ्को मखेषु मघवानसौ' इति भट्टिः । एतेन Page #26 -------------------------------------------------------------------------- ________________ १८ अमरकोषः । मघवा मघवन् मघवान् इति त्रैरूप्यं प्रत्युक्तः 1 भाष्यवार्तिकैकमत्यानुरोधेन सूत्रकारमतेऽपि 'मघवान्' इत्यस्यैवाभ्युपगमात् । मतभेदे हि प्रत्याख्याना - संभवात् । भवतु वा मतभेदः, तथापि 'होतृ लकारः' इत्यत्र सूत्ररीत्या यणादेशः प्राप्तो वार्तिकरीत्या दीर्घेण बाध्यते यथा, एवं सूत्ररीत्या ‘मघवन्' इति प्रयोगः प्राप्तो भाष्यवार्तिककृतप्रत्याख्यानरीत्या 'मघवान्' इति प्रयोगेण बाध्यते ॥ (३) ॥*॥ विडति । ‘विड भेदने' (तु०प० से ० ) । 'इगुपध-' ( ३।१।१३५) इति कः । विडं भेदकमोजोऽस्य । सान्तः ॥ ॥ विट्सु प्रजासु मनुष्येषु वा ओजोऽस्येति विडोजाः' इति केचित् ॥ (४) ॥*॥ पाकस्य दैत्येभेदस्य शासनः । शासयति । 'शासु अनुशिष्टौ ' ( अ० प० से० ) । णिजन्तात् ( ३।१।२६ ) नन्द्यादित्वात् ( ३|१|१३४ ) ल्युः ॥ (५) ॥*॥ वृद्धेभ्यः शृणोति । ‘श्रु श्रवणे' (भ्वा० प० अ० ) । असुन ( उ० ४।१६९ ) वृद्धे श्रवसी यस्येति वा । वृद्धेषु पण्डितेषु श्रवो यशो यस्येति वा ॥ ( ६ ) ॥*॥ 'णास शब्दे' ( भ्वा० आ० से० ) बाहुलकादीरन् ( उ० ४।३० ) सुष्ठु नासीरं सेनामुखम्, नासीरा अग्रेसरा वा यस्य द्विदन्त्यः ॥*॥ शु इत्यव्ययस्य पूजार्थकत्वात् ( शुनासीरः ) तालव्यादिरपि ॥*॥ ‘शुनाशीरशीतशिवशङ्खाः' इति तालव्यादावूष्मविवेकः । शुनो वायुः, शीरः सूर्यः, तावस्य स्तः इति अर्शआद्यचि (५।२।१२७) ‘अन्येषामपि - ' ( ६।३।१३७ ) इति दीर्घः इति व्युत्पत्त्या (शुनाशीरः ) द्वितालव्योऽपि ॥ ( ७) ॥*॥ पुरु प्रचुरं हूतमाह्वानं यज्ञेष्वस्य । पुरूणि हूतानि नामान्यस्येति वा ॥ ( ८ ) ॥*॥ पुरोऽरीणां दारयति । 'पूः सर्वयोर्दारिसहो:' (३।२।४१) इति खच् । 'वाचंयमपुरंदरौ च' (६।३।६९ ) इति निपातितः ॥ (९) ॥*॥ जयति । 'जिजये, अभिभव वा' (भ्वा० प० अ० ) । ‘ग्लाजिस्थश्व -' ( ३।२।१३९) इति नः । ' जिष्णुर्ना वासवेऽर्जुने । जित्वरे वाच्यवत्प्रोक्तो विष्णावर्के वसुष्वपि' ॥ (१०) ॥*॥ लेखेषु ऋषभः । 'सप्तमी' (२।१।४०) इति योगविभागात्समासः । लेख ऋषभ इवेति वा। ‘उपमितं व्याघ्रा- (२।१।५६ ) इति समासः ॥ (११) ॥*॥ शक्नोति । 'शक्ॣ शतौ' ( वा० प० अ० ) । 'स्फाय - तश्चि-' (उ० २।१३) इत्यादिना रक् । ' शक्रः पुमान्देवराजे कुटजार्जुनभूरुहोः' ॥ ( १२ ) ॥ * ॥ शतं मन्यवो यागा अस्य । शते दैत्येषु मन्युः क्रोधोऽस्येति वा । शतं मन्यवो दैन्यान्यस्येति वा दैत्यैः पराजितत्वात् ॥ ( १३ ) ॥*॥ दिवः पतिः । ‘तत्पुरुषे कृति-' ( ६।३।१४ ) इत्यत्र बहुलग्रहणादकृत्यप्यलुग् इति मुकुटः । तन्न । 'पातेर्डति:' ( ४|५७ ) इत्युणादि - सूत्रसत्त्वात् । वस्तुतस्तु ‘षष्ठ्याः पतिपुत्र -' ( ८|३ | ५३ ) इति १- मृत्रभ्रातुरिति मुकुटः । [प्रथमं काण्डम् 'वृद्धकुमारीवर' न्याये 1 ' नालुक् ज्ञापितः । कस्कादित्वात् ( ८|४|४८ ) सः । यत्तु - ' षष्ठ्याः पतिपुत्र - ' ( ८|३|५३ ) इति सत्वम् - इति मुकुटेनोतम् । तन्न । तत्र छन्दोऽधिकारात् ॥ (१४) ॥ * ॥ सुष्ठु त्रायते । 'त्रैङ् पालने' ( भ्वा० आ० से० ) । 'आतो मनिन्-' ( ३।२।७४) ॥*॥ सु उद् इत्युपसर्गद्वयप्रयोगे तु 'सूत्रामा' दीर्घादिरपि । एतेन 'अन्येषामपि - ' ( ६ । ३।१३७) इति दीर्घत्वे सूत्रामा' इति वदन् मुकुटः प्रत्युक्तः ॥ (१५) ॥* ॥ गोत्रान् गिरीन् भिनत्ति । 'सत्सूद्विष - ' ( ३।२।६१ ) इति भिदेः क्विप् ॥ (१६) ॥*॥ वज्रोऽस्यास्ति । 'अत इनि-' ( ५।२।११५ ) ('वज्री तु बुद्धे देवाधिपे पुमान् ) ॥ ( १७ ) ॥*॥ वसवो देवाः, वसूनि रत्नान्यस्य वा सन्ति । ज्योत्स्नादित्वात् ( वा० ५/२/१०३) अणू । वसोरपत्यमिति वा । दैत्यानां वासं वाति वा । 'वा गतिगन्धनयो:' ( अ० प० अ० ) । कः ( ३।२।३) ॥ (१८ ) ॥*॥ वृत्रं हतवान् । 'ब्रह्मभ्रूणवृत्रेषु - ' ( ३।२।८७) इति क्विप् ॥ ( १९ ) ॥*॥ वर्षति । 'वृषु सेचने' ( भ्वा०प० से० ) । 'कनिन् युवृषि - ' ( उ० १।१५६ ) इति कनिन् । 'वृषा तु वासवे | वृषभे तुरगे पुंसि ॥ ( २० ) ॥*॥ वास्तोगृहक्षेत्रस्य पतिरधिष्ठाता । ' वास्तोष्पतिगृहमेधाच्छ च' (४२। ३२ ) इति निपातनादलुक् षत्वं चेत्येके । इणः परत्वात् 'कस्कादिषु च' ( ८।३।४८ ) इति षत्वम् । यत्तु मुकुटः षष्ठ्याः पतिपुत्र - ' ( ८|३ | ५३ ) इति सत्वे इणः परत्वान्मूर्धन्यः इति । तन्न । तत्र छन्दोऽधिकारात् । 'अपदान्तस्य' ( ८1३1५५ ) इत्यधिकारात् ॥ (२१) ॥*॥ सुराणां पतिः ॥ (२२) ॥*॥ बलस्यासुरस्यारातिः ॥ (२३) ॥*॥ शच्याः पतिः ॥ (२४) ॥*॥ जम्भमसुरं मेत्तुं शीलमस्य । 'सुप्यजातौ -' ( ३।२२७८ ) इति णिनिः ॥ (२५) ॥*॥ हरिर्हयो यस्य । 'त्वकेशवालकौशेयसप्रभः' इति शालिहोत्रम् ॥ (२६) ॥*॥ खः खर्गे रोमाणि सुवर्णाभानि यस्य तु । हरिः स वर्णतोऽश्वस्तु पीतराजते । स्वेषु देवेषु, खेन धनेन वा, आ राजते वा । 'सत्सू -' 'लोपे - ( ६।३।१११ ) इति दीर्घः । जान्तः ॥ (२७) ॥*॥ (३।२।६१) इति क्विप् । 'रो रि' ( ८|३|१४ ) इति लोपे 'क्ष' (तु०उ०अ०) । ‘इगुपधाइति न प्रकृत्या । नमुचेर्दैत्यस्य सूदनः। ‘थूद क्षरणे' (भ्वा० त्कित्-' ( उ० ४।१२० ) इतीन् । 'नभ्राण्नपाद् -' ( ६।३।७५) आ० से०, चु० उ० से० ) । नन्द्यादित्वात् ( ३।१।१३४) ल्युः ॥ (२८) ॥*॥ संक्रन्दयति । 'ऋदि आरोच' वदन्मुकुटोऽपि सत्वविधानसामर्थ्यालोकवेदसाधारण्येन १ - अयं न्यायश्च ' न मु ने' (८२३) इति सूत्रे भाष्यकृता एवमुपन्यस्तः - 'वृद्धकुमारी इन्द्रेणोक्ता - वरं वृणीष्व' इति । सा वरमवृणीत - "पुत्रा मे बहुक्षीरष्टतमोदनं कांस्यपात्र्यां भुञ्जीरन्' इति । न च तावदस्याः पतिर्भवति, कुतः पुत्राः । कुतो गावः । कुतो धान्यम् । तत्रानया एकेन वाक्येन '-'पतिः पुत्राः, गावः, धान्यम्' इति सर्व संगृहीतं भवति' इति ॥ Page #27 -------------------------------------------------------------------------- ________________ खर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । शिवाः (भ्वा०प० से.)। ल्युः (३।१।१३४) ॥ (२९) ॥॥ | ४९) इति ङीषानुको । ('इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीदुःखेन दुष्टं दुष्टेषु वा च्यवनमस्य । दुःसहश्चयवनो मुनिरस्येति करणेऽपि' )॥ यत्तु-अनुकि कर्तव्ये दीर्घाकारमानुकं शास्ति, वा ॥ (३०) ॥*॥ तुतोर्ति-तुरः। 'तुर त्वरणे' (जु० प० तज्ज्ञापयति 'यतो विहितस्ततोऽन्यत्रापि भवति' । तेन किर्याणी से.)। 'इगुपध-' (३।११३५) इति कः । तुरं वेगवन्तं गिर्याणी इत्यादि सिद्धं भवति-इति धातुपारायणम् । अत एव साहयत्यभिभवति । 'अधेः प्रसहने' (१।३।३३) इति सूत्रे 'शक्राणी' इति मुकुटश्च । तन्न। अनुकि कृते 'अतो गुणे' 'प्रसहनमभिभवः' इति वृत्तेः । ण्यन्तात् (३।१।२६) सहेः (६।११९७) इति पररूपप्रसङ्गात् । नन्वकारोच्चारणसामर्थ्या(भ्वा० आ० से.) विप् (३।२।७६)। 'सहेः साडः सः' ही! भविष्यति । अन्यथा हि नुकमेव कुर्यात्-इति चेत् । न । (१३५६) इति षत्वम् । 'अन्येषामपि-' (६।३।१३७) इति 'अल्लोपोऽनः' (६।४।१३४) इत्यस्य बाधेन चरितार्थत्वात् पूर्वपदस्य दीर्घः । आप्रश्लेषो वा । नहिवृतिवृषि- (६३- 'पत्युनः' (४।१।३३ ) इति वदादेशे कर्तव्ये आगमलिङ्गकका११६) इति वा दीर्घः । एकदेशविकृतस्यानन्यत्वात् । 'दीर्घ- रोच्चारणसामर्थ्यादेव अल्लोपो न भविष्यति-इति चेत् । न । विधी' (१।१।५८) इति, 'क्विलुग-' (वा. १।१।५८) इति शर्वशब्दे ककारस्य चारितार्थ्यात् । न हि तत्र लोपोऽस्ति । वा (णिलोपस्य) स्थानिवत्त्वनिषेधात्विप्परत्वानपायात् । 'न संयोगात्-' (६।४।१३७) इति निषेधात् । तस्मात् यतु-तुरं सहते इति विगृह्य 'छन्दसि सहः' (३।२।६३)| ककाराकारयोः सामर्थ्य विरहे पररूपबाधनार्थ दीर्घोचारणमाइति ण्विः-इति स्वामी । तन्न। छान्दसस्य लोके प्रयोगा- वश्यकम् । प्रयोगनिर्वाहस्तूक्त एव ॥ (३)॥॥ त्रीणि भावात् । यदपि-'नहिवृतिवृषि-' (६३।११६) इति पूर्व- 'इन्द्रपल्याः ॥ पदस्य दीर्घः-' इत्युक्तम् । तदपि न । क्विबन्तेषु नह्यादिष्वस्य नगरी त्वमरावती। प्रवृत्तर्ण्यन्तेऽस्योपन्यासस्यान्याय्यत्वात् । एतेन–'तुरं' वेगवन्तं सहते इति वा, 'तुरस्त्ववरितः सन् परबलानि सहते इति (नगरी त्विति ॥) अमराः सन्त्यस्याम् । मतुप् (५।२।था' इति विगृह्य 'छन्दसि सहः' (३।२।६३) इति ण्विः ९४)। 'मती बह्वचोऽनजिरादीनाम्' (६।३।११९) इति इत्युपन्यस्यन् मुकुटोऽपि प्रत्युक्तः ॥ (३१) ॥ मेघा वाहन- दीघः ॥ (१) ॥*॥ एकम् 'इन्द्रपुरस्य'। मस्य । मेघान् वाहयतीति वा । ल्युः (३।१।१३४)॥ (३२) ॥* आखण्डयति । 'खडि भेदने' (चु० प० से.)। 'वृषा हय इति ॥) उच्चैः श्रवसी यस्य । उच्चैः शृणोतीति दिभ्यः कलच्' (उ० १।१०६) ॥ (३३)॥*॥ सहस्रमक्षी | वा । असुन् (उ० ४।१८९) उच्चैर्महत् श्रवो यशो यस्येति ज्यस्य । 'बहुव्रीही सक्थ्यक्ष्णोः ' (५।४।७३) इति षच् ॥ वा ॥ (१)॥*॥ एकम् 'इन्द्राश्वस्य ॥ (३४) ॥१॥ ऋभवः क्षियन्त्यत्र । 'क्षि निवासगत्योः' (तु. प०अ०)। डः (वा० ३।२।१०१)'ऋभुक्षः खर्गवज्रयोः' सूतो मातलिः इति विश्वः । सोऽस्यास्तीति ऋभुक्षाः। इनिः (५।२।११५)। (सूत इति ॥) मतं लाति । 'आतोऽनुप-' (३।२।३) पथिवत् । यद्वा,-ऋच्छति इयर्तीति वा । अर्ते क्षिनक् प्रत्ययः॥ इति कः । मतलस्यापत्यम् । 'अत इञ्' (४।१।९५)॥ (१) (३५) ॥॥ पञ्चत्रिंशत् 'इन्द्रस्य ॥ | ॥*॥ एकम् 'इन्द्रसारथेः ॥ __ तस्य तु प्रिया ॥४४॥ नन्दनं वनम् ॥ ४५॥ पुलोमजा शचीन्द्राणी (नन्दन मिति ॥) नन्दयति । 'टुनदि समृद्धौ' (भ्वा० (तस्येन्द्रस्य प्रिया तु॥) पुलोमजेत्यादि । पुलोम्नो मुने-प० से.)। ल्युः। (३।१११३४)। 'अथ नन्दनम् । र्जाता। 'पञ्चम्यामजाती' (३।२।९८) इति डः ॥४॥ अत | इन्द्रोद्याने, नन्दनस्तु तनये हर्षकारिणि' इति हैमः॥ (१) एव 'पौलोमी' अपि । 'तस्यापत्यम्' (४।१।९२) इत्यण । | ॥*॥ एकम् 'इन्द्रवनस्य' ॥ गोत्रत्वेन जातित्वान्ङीष् (४।१।६३) ॥ (१)॥*॥ शचते। स्यात्प्रासादो वैजयन्तः काया वााच (भ्वा० आ० स०)। इन् (उ०४।- स्यादिति ॥ वैजयन्त्यः पताकाः सन्त्यस्य । अर्शआद्यच ११८)। 'कृदिकाराद्-' (ग० सू० ४।१।४५) इति कीष् । (५२।१२७) । 'वैजयन्तो महेन्द्रस्य ध्वजप्रासादयोः ('शचीन्द्राण्यां शतावर्या तथा स्त्रीकरणान्तरे') । 'अथ पुमान् । वैजयन्ती पताकायां जयन्तीपादपे स्त्रियाम् ॥ (१) शची स्यादिन्द्राणी शतावरी। चारुधारा महेन्द्राणी एकम् 'इन्द्रगृहस्य॥ शकाणी जयवादिनी' इति रभसः । शक्रमणति आनयति जीवयतीति वा शकाणी ॥*॥ सर्वेन्द्रियेषु सचते । 'षच जयन्तः पाकशासनिः। समवाये (भ्वा० आ० से.)। इन् (उ० ४।११८)। सची | (जयन्त इति ॥) जयति। 'तृभूवहि-' (उ० ३।१२८) दन्त्यादिरपि ॥ (३)*॥ इन्द्रस्य स्त्री । 'इन्द्रवरुण-' (191-1 इत्यादिना झन् । 'झोऽन्तः' (१२)। (जयन्ता Page #28 -------------------------------------------------------------------------- ________________ २० अमरकोषः । चैन्द्रिगिरिशौ जयन्त्युमापताकयोः । जीवन्त्यां सिंहपुच्छयां च इन्द्रपुत्र्यां च ' ) ॥ (१) ॥*॥ पाकशासनस्यापत्यम् । 'अत इज् ' (४|१|९५) ॥ (२) ॥*॥ द्वे 'इन्द्रपुत्रस्य' ॥ ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ ४६ ॥ ( ऐरावत इति ॥ ) इरा उदकानि सन्त्यस्मिन् । मतुप् ( ५/२१९४ ) ईरावत्यब्धौ भवः । ' तत्र भवः' ( ४ | ३ | ५३ ) इत्यण् । ( 'ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रुमे । नागभेदे च पुंसि स्याद्विद्युत्तद्भेदयोः स्त्रियाम् । नपुंसकं महेन्द्रस्य ऋजु दीर्घशरासने' ) ॥ (१) ॥*॥ अभ्रं मेघः, तदात्मको मातङ्गः । शाकपार्थिवादिः ( २।१।६९) । अभ्र आकाशे मेघे वा विद्यमानो मातङ्ग इति वा ॥ ( २ ) ॥*॥ इरया उदकेन वणति 'वण शब्दे' ( भ्वा० प० से० ) पचाद्यच् ( ३।१।१३४ ) । इरावणः । ततः प्रज्ञाद्यण् ( ५।४।३८ ) । इरा सुरा वनमुदकं यस्मिन् । 'पूर्वपदात्- ' ( ८|४ | ३ ) इति णत्वम् । इरावणे भवः । ‘तत्र भवः' ( ४।३।५३ ) इत्यण् । स्वामी तु — इरावणे भवः । ' तत्र भवः' (४।३।५३ ) इत्यण् । 'विभाषैौषधि - ' ( ८|४|६ ) इति वा णत्वम् - इति । तन्न । 'ऐरावन' इत्यस्यापि प्राप्तेः ॥ (३) ॥*॥ अभ्रे खे माति, न भ्राम्यति वा, मन्थर गामिनीत्वात् । बाहुलकादुः । अभ्रमोर्वल्लभः ॥ (४) ॥*॥ चत्वारि 'इन्द्रहस्तिनः ॥ हादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥४७॥ हादिनीत्यादि ॥ ह्रादतेऽवश्यम् । 'हाद अव्यक्ते शब्दे' ( भ्वा० आ० से० ) । आवश्यके णिनिः ( ३।२।७८) | हादो - secयस्य इति वा । इनि: ( ५ | २|११५ ) 'हादिनी वज्रविद्युतोः' ॥ (१) ॥*॥ वजति । 'वज गतौ ' ( भ्वा० प० से० ) । 'ऋजेन्द्र - ' ( उ० २।२८ ) इति रन् ॥*॥ अस्त्री इति पूर्वोत्तराभ्यामन्वेति । संनिधानाविशेषात् । ' अस्त्रियो वज्रकुलिशौ' इति संसारावर्ताच्च । 'वज्रोऽस्त्री' इति वक्ष्यमाणं तस्यैवानुवादः । (‘वज्रं स्याद्वालके धात्र्यां क्लीबं योगान्तरे पुमान्। वज्रा स्रुह्यां गुडूच्यां च वज्री सुह्यन्तरे स्मृता दम्भोलौ हीरकेऽप्यस्त्री' ) ॥ (२) ॥*॥ 'कुलिर्हस्तो भुजादल:' इति त्रिकाण्डशेषः । कुलौ शेते । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति डः । कुलिनः पर्वतान् श्यति वा । ' शो तनूकरणे' ( दि० प० अ० ) । 'आतोऽनुपसर्गे -' ( ३।२।३ ) इति कः । कुत्सितमीषद्वा लिशति । 'लिश अल्पीभावे' (तु० प० से० ) । 'इगुपध - ' ( ३।१।१३५ ) इति कः । 'कुलिशो न स्त्रियां प्रोक्तो दम्भोलौ, ना झषान्तरे' ॥ (३) । १ - इरावती कश्यपजानपत्या पुलहप्रिया, तया संभृतत्वाद्वातथा चागमः - 'इरावत्या भृतः पुत्रस्यार्थे ऐरावतस्ततः' इति । इत्यपि मुकुटः ॥ २- मितद्वादित्वम् ( वा० ३।२।१८० ) तु युक्तम् ॥ [ प्रथमं काण्डम् ॥*॥ भिनति । 'विदिभिदिच्छिदेः कुरच्' ( ३।२।१६२ ) । यत्तु - 'कर्मकर्तरि चायमिष्यते, इत्यत्र चकारः कर्तरीत्यनुकर्षणार्थः ' तेनाकर्मकर्तर्यपि भवति, इति वामनः - इति मुकुटेनोक्तम् । तन्न । भाष्येऽस्यार्थस्यादर्शनात् । निष्फलत्वाच्च । 'भिदिरम्' इति पाठे तु 'इषिमदि - ' ( उ० १।५१ ) इत्यादिना किरच् ॥ (४) ॥*॥ पुनाति । 'अच इ: ' ( उ० ४१३९ ) ॥ ( ५ ) ॥*॥ शतं कोटयो धारा अस्य ॥ (६) usu स्वरति । 'स्ट शब्दोपतापयोः ' ( भ्वा० प० अ० ) । ' शस्त्रस्निहि' ( उ० १1१० ) इति उः । ( ' स्वरुः पुमान् यूपखण्डे भिदुरेऽप्यध्वरे शरे ) ॥*॥ शोभनान्यरूंषि धारा अस्येति ( स्वरुसू) सान्तोऽपि ॥ ( ७ ) ॥*॥ शाम्यत्यरीन् । अन्तर्भावितण्यर्थाच्छमेर्वन् । ( उ० ४।९४ ) । शं शुभमस्यास्त्य - भेदत्वात् इति वा । 'कंशंभ्याम् ' ( ५/२/१३८ ) इति वः । पक्षद्वयेऽपि दन्त्योष्ठ्यः ॥*॥ ' शम्ब संबन्धने' चुरादिः (प० से ० ) । ' शम्बयति संबध्नाति शत्रून्' इति विग्रहे तु ( शम्बः ) पवर्गतृतीयान्तः । ' शम्बः स्यान्मुसलाग्रस्थ लोहमण्डलके पवौ । शुभान्विते त्रिषु ॥*॥ सम्बयतेः ( चु० प० से ० ). विग्रहे तु ( सम्बः ) दन्त्यादिरपि । ' तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः' इत्यूष्मविवेकः ॥ ( ८ ) ॥*॥ ' दम्भु रोधने' ( वा० प० से० ) । असुन ( उ० ४।१८९ ) दम्भसि रोधने अलिः समर्थः । 'अलं भूषणपर्याप्तिवारणेषु' ( भ्वा० प० से ० ) । इन् ( ४। १९८ ) । दनोति खेदयति । वा ॥ (९) ॥*॥ अश्नाति, अश्यतेऽनेनेति वा ‘अर्तिसृधृधम्य' दम्भु दम्भने ' ( वा० प० से० ) । औणादिक ओलिरिति म्यस्यतिहृभ्यो निः' ( २।१०२ ) ॥*॥ इह 'वज्राशनिः ' इति समुदितमपि बोध्यम् । 'वज्राशनिं विदुर्वज्रम्' इति त्रिकाण्डशेषात् । 'अथ वज्राशनिर्द्वयोः' इति नामनिधानाच्च ॥ (१०) ॥*॥ दश 'वज्रस्य' ॥ व्योमयानं विमानोऽस्त्री व्योमयानमित्यादि ॥ व्योम्नि यान्त्यनेन । करणे ल्युट् ( ३।३।११७ ) । व्योम याति । 'कृत्यल्युट :-' ( ३।३।११४) इति कर्तरि ल्युट् इति वा ॥ (१) ॥ ॥ विशिष्टं मानयन्त्यनेन । 'पुंसि संज्ञायाम् ' ( ३ | ३|११८ ) इति करणे घः । 'घञ्' इति मुकुटः । तन्न । परत्वाहयुदप्रसङ्गात् । घस्तु करणाधिकरणयोर्विहितः । विशेषेण मान्त्यस्मिन्निति वा । अधिकरणे ल्युट् (६।३।११७) । विगतं मानमुपमाऽस्येति वा । 'विमानो व्योमयाने च सप्तभूमिगृहेऽपि च । घोटके यानमात्रे च पुंनपुंसकयोर्मतः ॥' (२ ) ॥*॥ द्वे 'देवरथस्य' ॥ नारदाद्याः सुरर्षयः । ( नारदाद्या इति ॥ ) नरस्य धर्म्यम् । ' नराचेति वक्तव्यम्' ( वा० ४।४।४९ ) इत्यण् (ञ्) । नारं ददाति । ' आतोऽनुप-' ( ३।२। ३ ) इति कः । यद्वा, - 'नारं पानीयमित्युकं तत् Page #29 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः:१] व्याख्यासुधाख्यव्याख्यासमेतः । २१ - पितृभ्यः सदा भवान् । ददाति तेन ते नाम नारदेति भवि-पणे' (खा० उ० अ०)। "मिपीभ्यां रुः' (उ० ४।१०१)। प्यति' इत्यागमः । नारं नरसमूहं द्यति कलहेनेति वा । 'मापो रुरिच' इति मुकुटः । तन्न । उज्वलदत्तादावस्य नुरिदं नारमज्ञानम् , तक्ष्यति ज्ञानोपदेशेनेति वा । 'दो अव- सूत्रस्यानुपलब्धेः ॥ (१) ॥॥ सुमेरुरित्युपसर्गान्तरनिवृत्त्यखण्डने' (दि. ५० अ०)। कः ( ३।२।३ ) ॥ (१)॥॥ र्थमुक्तम् ॥ (२) ॥१॥ हेनोऽद्रिः ॥ (३) ॥*॥ रत्नानि आद्येन तुम्बुरुभरतपर्वतदेवलादयः । सुराश्च ते ब्रह्मा- सानावस्य ॥ (४) ॥*॥ सुराणामालयः ॥ (५) ॥॥ पञ्च दिपुत्रत्वादृषयश्च । षष्ठीसमासो वा ॥ एकम् 'देवर्षेः' ॥ 'मेरोः॥ स्यात्सुधर्मा देवसभा पञ्चैते देवतरवो मन्दारः पारिजातकः। (स्यादिति ॥) शोभनो धर्मोऽस्याम् । 'धर्मादनिच् केव- संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥५०॥ लात्' (५।४।१२४)। 'डाबुभाभ्याम्' (४।१।१३) इति पक्षे पञ्चेति ॥ (एते पञ्च देववृक्षाः) मन्दयते मोदयति । डाप । 'अनो बहुव्रीहेः' (४।१।१२) इति डीप् (४।१।१५) 'मदि स्तुतिमोदमदखानकान्तिगतिषु' (भ्वा० प० से०) । न॥ (१) ॥*॥ सह भान्त्यस्याम् । 'सभा राजामनुष्यपूर्वा' 'अगिमदिमन्दिभ्य आरन' (उ० ३।१३४)। मन्दा आरा (२।४।२३ ) इति निपातनादङ् । देवानां सभा आस्थानगृहम् धारा अस्य, सरलत्वादिति वा । ('मन्दारः स्यात्सुरद्रुमे । ॥(२) ॥ * ॥ द्वे 'देवसभायाः ॥ पारिभद्रेऽर्कपणे च मन्दारो हस्तिधूर्तयोः')॥ (१) ॥॥ पीयूषममृतं सुधा ॥४८॥ पारिणोऽब्धेर्जातः । ततः खार्थे कन् (५।३।८७)। यत्तु- (पीयूषमिति ॥) पीय्यते। 'पीय' इति सौत्रो धातुः। पारिजातो जन्यत्वेनास्यास्ति । अर्शआद्यच् (५।२।१२७)। 'पीयेरूषन्' (उ० ४।७६)। बहुलवचनात्पक्षे गुणः। 'स्या- पारिजातः समुद्रः । 'तत्र भवः' (४।३।५३) इत्यणि पारिजास्पेयुषं च पीयूषं नवक्षीरेऽमृतेऽपि च' इति हारावली। तः-इति मुकुटः । तन्न । वृद्धाच्छस्य (४।२।११४) अपवा'पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते' । (१)॥*॥ न म्रि- दस्य सत्त्वादणोऽप्रसङ्गात् । वैयर्थ्यात् जन्यस्यैव नामनिर्ययन्तेऽनेन । 'तनिमृभ्यां किच्च' (उ० ३.८८) इति तन् । चनासिद्धेश्च । ('पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे')॥ 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च (१) ॥*॥ सम्यक् तनोति पुष्णाति । 'ज्वलिति-' (३।१।मोक्षे च ना. धन्वन्तरिदेवयोः ॥ (२)॥*॥ सुखेन धीयते। १४०) इति सूत्रे तनोतेरुपसंख्यानात् णः । सम्यक्तन्यन्ते 'धेट पाने' (भ्वा० प० अ०) । 'आतश्चोपसर्गे' (३।३।- पुष्पाण्यस्मिन्नित्यधिकरणे 'हलश्च' (३।३।१२१) इति घञ् १०६) इति कर्मण्यङ्। यत्तु-अविधौ (३।३।१०४,५, वा । ('संतान: संततौ गोत्रे स्यादपत्ये सुरद्रुमे' ॥ (१) ६) कारकाधिकारः (३।३।१९,९३) निवृत्तः-इति मुकुटः। ॥*॥ कल्पः संकल्पितोऽर्थः, तस्य वृक्षः। जन्यजनकभावसंबन्धे तदाकरविरुद्धम् । द्वितीयभावग्रहणस्य (३।३।९५) कारका- षष्टी ॥ (१)॥॥ चन्दयति । 'चदि आहादने' (भ्वा०प० धिकारनिवृत्त्यर्थत्वात्'-इति हेतुरपि खरूपासिद्धः । 'अभि- से०) ण्यन्तः (३।१।२६) ल्युः (३।१।१३४) । हरेश्चन्दनः। विधौ भावे-' (३।३।३४) इत्यस्याग्रेऽनुवर्तनात् । यदपि- 'हरिचन्दनमस्त्री स्यात्रिदशानां महीरहे । नपुंसकं तु गोसुष्ठ दधाति पुष्णाति शरीरमिति पचाद्यजन्तात् (३।१।१३४) शीर्षे ज्योत्स्नाकुङमयोरपि ॥ (१) ॥*॥ पञ्चानां 'देववृटाप् (४।१।४) इति-तदपि न । नित्यत्वादन्तरङ्गत्वाच्चैकादेशे क्षाणाम्' एकैकम् ॥ ऽदन्तत्वाभावेन टाबयोगात् । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्स- सनत्कुमारो वैधात्रः स्यालोपप्रसङ्गाच्च । 'आतश्चोपसर्गे' (३।१।१३६ ) कप्रत्ययो सनत्कुमार इत्यादि ॥ सनत् नित्यं कुमारः ॥ॐ॥ वक्तुमुचितः। ('सुधा गङ्गेष्टिकास्नुह्योर्मूलेपामृतेषु च')॥ | "सनात्कुमारः' अपि । यद्वा,-'हंसगो गृहिणः स(३) ॥॥ त्रीणि 'अमृतस्य ॥ नत्' इति ब्रह्मपर्याये रभसः। तस्य कुमारोऽपत्यम् । दमन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका। न्त्यादिः ॥ (१)॥*॥ विधातुरपत्यम् । अण् (४।१।९२)॥ मन्दाकिनीत्यादि ॥ मन्दमकितुं शीलमस्याः । 'अक| (२)॥*॥ वैद्यसंहिताप्रणेतृत्वात् स्ववैद्यपर्यायसंनिधौ कथनम् । कुटिलायां गतौ' (भ्वा० प० से.)। 'सुपि- (३१२१७८) द्वे 'ब्रह्मपुत्रस्य' ॥ इति णिनिः ॥ (१) ॥*॥ वियति वियतो वा गङ्गा ॥ (२) स्ववैद्यावश्विनीसुतौ । ॥४॥ खः वर्गस्य नदी । पूर्वपदात्संज्ञायाम्-(८।४।३) इति नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५१॥ णत्वम् ॥ (३) ॥*॥ सुराणां दीर्घिकेव ॥ (४) ॥॥ चत्वारि स्वर्वेद्यावित्यादि ॥ स्वः स्वर्गस्य वैद्यौ। (१) ॥*॥ 'देवगङ्गायाः' ॥ अश्विन्याः सुतौ ॥ (२) ॥ ॥ न सत्यं ययोस्तावसत्यौ, न मेरुः सुमेरुहेमाद्री रत्नसानुः सुरालयः॥४९॥ असत्यौ। 'नभ्रानपाद्-' (६।३।७४) इति नञः प्रकृतिमेरुरित्यादि ॥ मिनोत्युच्चत्वाज्योतींषि । 'डुमिञ् प्रक्षे- भावः ॥ (३)॥॥ प्रशस्ता अश्वाः सन्ति ययोः । इनिः Page #30 -------------------------------------------------------------------------- ________________ २२ अमरकोषः। [प्रथमं काण्डम् (५।२।११५)। यद्वा,-अश्विन्यां जातौ । 'संधिवेला-' (४।- नौ विख्यातौ च हहाहुहू' इति व्यासोक्तेश्च ॥॥ गन्धं ३१६) इत्यणः 'नक्षत्रेभ्यो बहुलम्' (४।३।३७) इति लुकि सौरभमर्वति । 'अर्व गतौ' (भ्वा० ५० से. पवर्गीयान्तः) 'लुक् तद्धितलुकि' (१।२।४९) इति डीपो लुक् । अश्वोऽस्ति 'कर्मण्यण' (३।२।१)। शकन्ध्वादिः (वा. ६।१।९४)। जनकत्वेन ययोर्वा । इन् (५।२।११५) ॥ (४) ॥*॥ दस्यतः ('गन्धर्वस्तु नभश्चरे। पुंस्कोकिले गायने च मृगभेदे तुरंक्षिपतो रोगान् । 'दसु उपक्षये' (दि० प० से.)। 'स्फायि- | गमे। अन्तराभवदेहे च') ॥॥ प्रज्ञाद्यणि (५।४।३०) तञ्चि-(उ० २।१३) इति रक् । ('दरः खरेऽश्विनीसुते')॥ (गान्धर्वः) दीर्घादिरप्ययम् । अपि गन्धर्वगान्धर्वदिव्य(५)॥*॥ अश्विन्या अपत्ये । 'स्त्रीभ्यो ढक्' (४।१।१२०)॥ गायनगातवः' इति शब्दार्णवात् ॥ (१) ॥*॥ आयेन (६)*॥ 'तावुभाविति द्वित्वादिष्टत्वादेकवचनाभावः-' इति तुम्बुरु-विश्वावसु-चित्ररथादीनां संग्रहः ॥ 'देवगायकानाम् खामी। अयं च प्रायोवादः । 'देव्यां तस्यामजायेतां नासत्यो | एकम् ॥ दस एव च' इति मार्कण्डेयात् । 'नासत्यौ' इति ‘दस्रौ' | अग्निर्वैश्वानरो वह्नि:तिहोत्रो धनंजयः । चैकवाचकस्योभयोः प्रयोगो गौणः ॥ षट् 'अश्विनो'॥ । कृपीटयोनिज्वलनो जातवेदास्तनूनपात् ॥ ५३॥ स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। बर्हिः शुष्मा कृष्णवर्मा शोचिषकेश उषर्बुधः। स्त्रियामिति ॥ अयः सरन्ति । 'सरतेरसुन्' ( उ० ४।- आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥५४॥ २३७) ॥ (१)॥*॥ 'बहुषु' इति प्रायोवादः । 'अनचि च' लोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः। (४|४७) इति सूत्रे 'अप्सराः' इति भाष्यप्रयोगात् । हिरण्यरेता हुतभुग दहनो हव्यवाहनः ॥५५॥ 'स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्ण- | सप्ताचिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः । वाच्च-अस्य शुभंयाशब्दवद्रूपम्-इति मुकुटोक्तं चिन्त्यम् । शुचिरप्पित्तम् अप्सरःशब्दस्य सान्तत्वात् ॥*॥ खः खर्गस्य वेश्याः ॥ (२) अग्निरित्यादि॥ अङ्गति । 'अगि गतौ (भ्वा०प० *॥ उरून्महतोऽनते व्याप्नोति वशीकरोतीति यावत् । से.)। अङ्गेलोपश्च' (उ०. ४५०) इति निनेलोपश्च । 'कर्मण्यण' (३।२।१) संज्ञापूर्वकस्य विधेरनित्यत्वान्न वृद्धिः । ('अग्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान्') ॥ (१) मूलविभुजादित्वात् (वा० ३।२।५) को वा। उरु अश्नातीति ॥॥ विश्वे नरा अस्य । 'नरे संज्ञायाम्' (६।३।१२९) इति वा (३)॥*॥ मुखशब्देनाद्यर्थेन रम्भा-मेनका-घृताची-तिलोत्तमा- | विश्वशब्दस्य दीर्घः । विश्वानरस्यापत्यम् । ऋष्यण (४।१।दीनां ग्रहणम् ॥ ऐकम् 'उर्वश्यादे' ॥ ११४) । यत्तु-बिदादित्वात् (४।१।१०४) अञ् । बहाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥५२॥ हुत्वे च 'योश्च' (२।४।६४) इति लुक् । विश्वा(हाहेति ॥) अव्युत्पत्तिपक्षे 'आतो धातोः' (६।४।- | नराः-इति मुकुटः । तन्न । 'विश्वे वैश्वानरा उत' इत्यत्र १४०) इत्यस्याप्राप्तेः शसि हाहान् , 'ओः सुपि' (६।४।८३) लुकोऽदर्शनात् । 'वैश्वानराय मीढुषे' इत्यादावन्तोदात्तदर्शइत्यस्याप्राप्तेहूहून् , इत्यादि । यत्तु-'आतो धातोः' (६।४। नाच्च । ऋषिभ्यो गोत्रापत्येऽओ विहितत्वेनानन्तरापत्ये प्रस१४०) इति योगविभागादाकारलोपः-इति मुकुटेनोक्तम् । त्यभावाच । एतेन बिदादित्वात् (४।१।१०४) अञ्-इति तच्चिन्त्यम् । निर्णीतरूपस्य योगविभागेन निर्वाहस्यौचित्यात् ।। वदन् खाम्यपि प्रत्युक्तः ॥ (२)॥*॥ वहति हव्यम् । 'वहिअप्रयुक्तस्य तेन साधनस्यानुचितत्वात् । हा इति शोकव्यन्जक- श्रिश्रुयुद्रुम्लाहात्वरिभ्यो नित्' (उ० ४१५१) इति निः। निश्च । शब्दं जहाति । 'ओहाक् त्यागे' (जु० प० अ०)। विच ('वह्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधे पुमान्') ॥ (३) (३।२।७२) शसि हाहः। हू इति हयति । हेअः (भ्वा० ॥*॥ 'वी गतिप्रजनकान्त्यसनखादनेषु' (अ० प० अ०) । उ० अ०) क्विप् (३।२।१७८)। 'वचिखपि-' (६।१।१५) कर्मणि क्तिन् (३।३।९४) वीतिर्भक्ष्यं पुरोडाशादिर्हयतेऽस्मिन् । इति संप्रसारणम् । 'हलः' (६।४।२) इति दीर्घः । बाहुलका- 'हु दानादनयोः' (जु० प० से.)। 'हुयामा-' (उ० ड्डाप्रत्यये तु (हाहाः) व्युत्पन्नोऽधातुश्च । एवं डूप्रत्यये हूहू- ४।१६८) इति त्रन् । वीतिरश्वो होत्रं हवनमस्येति वा । रपि बोध्यः। हाहाः सान्तोऽपि। 'गन्धर्वो वीतिहाहसोः' er: मान्तोऽपि। 'गों वीतिहाइसोः ('बीतिहोत्रोऽनलेऽके च') ॥ (४) ॥ धनं जयति । इति संसारावर्तात् । 'गन्धर्वो हाहसि प्रोक्तः' इति रत्न- १-'योश्च' (२।४।६४) इत्यनेन गोत्रविहितयञञोर्तुग्विकोषाच्च । भोजस्तु हहाहुहुशब्दयोरव्ययत्वमाह। 'हहा' इत्या- | धायकन लुको दर्शितत्वेनानानन्तरापत्येऽचिकीर्षितत्वेन, गोत्रादिह्रखः। 'हुहुः' इत्युभयह्रखश्च । 'हंसो हहाहुहू च द्वौ पत्ये एव चिकीर्षितत्वेन, लौकिके लुगभावस्य 'छन्दोवत्कवयः कुवृषणश्वश्च तुम्बुरुः' इति शब्दार्णवात् । 'गीतमाधुर्यसंप- | वन्ति न ह्येषा इष्टिरस्ति' (१।४।३) इति भाष्येणासाधुताध्वननात् वैदिके 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति परिभाषया, अन्तोदा१-उज्ज्वलदत्तादौ तु 'अप्सरा' इत्येव सूत्रं दृश्यते ॥त्तित्वस्य 'सुप्तिङपग्रह-' (१९८५) इति-भाष्योक्त्या, स्वरव्यत्य२-ढे उर्वश्यादेरिति मुकुटः॥ | येन सिद्धौ बिदादिगणे तत्पाठवैयापत्तेश्चिन्त्यमेतत् ॥ Page #31 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । २३ ऽस्येति ॥ (१६) ॥*॥ ' कृश तनूकरणे' ( दि० प० से० ) । कृश्यति । 'ऋतन्यञ्जि - ' ( उ० ४।२ ) इत्यानुक् ॥ (१७) ॥*॥ पुनाति । 'पूज् पवने' (क्रया० उ० से० ) । ण्वुल् ( ३।१1१३३ ) । ' पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्र । भल्लातके विडङ्गे च शोधयितृनरेऽपि च ' ) ॥ (१८) ॥*॥ अनित्यनेन । वृषादित्वात् ( उ० १।१०६ ) कलच् । 'अनलो वसुमेदेऽमौ' । ( 'अनलोऽनिले । वसुदेवे वसौ वहौ' ) ॥ (१९) ॥ * ॥ लोहिता अश्वा यस्य । ' वरुणस्त्वसितानश्वान्कुबेरः कुमुदोपमान् । हुताशनः किंशुकाभान्वायुर्बश्रूंस्तथावृणोत्' इति शालिहोत्रात् । रोहितो मृगोऽश्वो वाहनमस्येति वा । ( ' रोहिताश्वश्चित्रभानौ हरिश्चन्द्रनृपात्मजे ' ) ॥ ( २० ) ॥*॥ वायोः सखा । 'राजाहः सखिभ्यष्टच्' (५/४१९१ ) ॥*॥ वायुः सखाऽस्येति ( वायुसखा ) वा । अस्मिन्पक्षे टजभावात् 'अनड् सौ' ( ७।१।९३ ) इत्यनङ् ॥ (२१) ॥*॥ शिखाः सन्त्यस्य । मतुप् ( ५/२/९४ ) ॥*॥ व्रीह्यादित्वात् (५/२/११६ ) इनिप्रत्यये 'शिखी' अपि । 'शिखी वहाँ बलीवर्दे शरे केतुग्रहे दुमे । मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गकः ॥ (२२) ॥ ॥ (आशोष्टुमिच्छति ) आङ्पूर्वाच्छुष्यतेः ( दि० प० अ० ) सन्नन्तात् 'अङि शुषः सनश्छन्दसि' ( उ० २।१०६ ) इत्यनिः । छान्दसानामपि क्वचिद्भाषायां प्रयोगः । 'अध्वर्यु - क्रतुः - ( २।४।४ ) इति ज्ञापकात् । आशु शीघ्रं आशुं वा शु क्षणोति । 'क्षणु हिंसायाम्' (त० उ० से ० ) । इन् ( उ० ४।११८ ) । शु इति पूजार्थमव्ययम् ॥ ( २३ ) ॥ हिरण्यं रेतोऽस्य । सान्तः । 'हिरण्यरेताः पुंसि स्याद्दिवाकरहविर्भुजोः’॥ (२४) ॥ ॥ हुतं भुङ्क्ते । क्विप् ( ३।२।१७८ ) । जान्तः ॥ (२५) ॥*॥ दहति । ल्युः (३।१।१३४ ) ( 'दहनचित्र के भल्लातके मौ दुष्टचेष्टिते' ) ॥ ( २६ ) ॥ * ॥ हव्यं वाहयति । ण्यन्ताद्वहेः ( भ्वा० उ० अ० ) ल्युः ( ३|१|१३४ ) यत्तु स्वामी - हव्यं वाहयति' इति विगृह्य 'हव्यपुरीषपुरीष्येषु ज्युद्' ( ३।२१६५ ) - इत्याह । तन्न । उदाहृतपाठस्यानुपलम्भात् । ' कव्यपुरीषपुरीष्येषु -' इति पाठस्योपलम्भात् । 'वहेश्व' ( ३।२।६४ ) इत्यनुवृत्तेर्ण्यन्तादसंभवाच्च । मुकुटोsपि - ' वाहयति' इति विगृह्य 'हव्येऽनन्तः पादम् ' ( ३।२।६६ ) इति वहेर्य्युट्इत्याह । तदपि न । ञ्युटरछान्दसत्वात् । 'वहेश्च' ( ३।२।६४ ) इत्यनुवृत्तेर्ण्यन्तादसंभवाच ॥ ( २७ ) ॥*॥ सप्तार्चिषो यस्य । काली - कराली - मनोजवा सुलोहिता- सुधूम्रवर्णा- स्फुलिङ्गिनी - विश्व - दासाख्याः सप्त वहेर्जिह्वाः । ( 'सप्तार्चिः पावके पुंसि क्रूरचक्षुषि च त्रिषु' ) ॥ ( २८ ) ॥*॥ 'दमु उपशमे' (दि० प० से०) । अन्तर्भावितण्यर्थाद् 'दमेरुनसिः' (उ० ४।२।३५) । दाम्यति । दमुनाः, दमुनसौ ॥*॥ दीर्घमध्योऽपि । 'दमूना दमुनाः प्राचीनवर्हिः शुचिबर्हिषौ' इति नामनिधानात् ॥ (२९) ॥*॥ शोचयति । 'ऋजेन्द्र - ' ( उ० २।२८) इति निपा १ - सप्तार्चयो यस्येति । इदन्तोऽपि ॥ ‘संज्ञायां भृतॄ’– ( ३शं२।४६ ) इति खच् । ( 'धनंजयः सर्प - दे मारुते । पार्थेऽनौ' ) ॥ ( ५ ) ॥ *॥ कृपीटस्य जलस्य योनिः । 'कृपीठमुदरे जले' इति रत्नकोषात् । 'अग्ने रापः' इति श्रुतेः । कृपीटं योनिरस्येति वा । अद्भ्योऽग्निर्ब्रह्मतः क्षत्रम्' इति मनुः ॥ (६) ॥*॥ ज्वलति । 'जुचङ्क्रम्य - ' ( ३।२।१५० ) इति युच् ॥ ( ७ ) ॥*॥ विद्यते लभ्यते । 'वि लामे' (तु० उ० अ० ) । असुन ( उ० ४।१८९ ) जातं वेदो धनं यस्मात् । जाते जाते विद्यते इति वा । 'विद सत्तायाम्' (दि० आ० अ० ) । जातं वेत्ति वेदयते वा । ‘विद चेतनादौ’ (अ० प० से०, रु० आ० अ०, ण्यन्तः, चु० आ० से० ) । असुन् ( उ० ४।१८९ ) ॥ ( ८ ) ॥* ॥ तनूं शरीरं न पातयति । 'नभ्राप्नपात्- ' ( ६।३।७५ ) इति निपातितः । तनूनपातौ । ' तनूनपातमुषसस्य निंसाते' इति मन्त्रः ॥ॐ॥ तनूं स्वं स्वरूपं न पाति न रक्षति आशुविनाशित्वाद् इति 'तनूनपात्' शत्रन्तः । ' उगिदचाम् - ' ( ७|१|७० ) इति नुमि तनूनपात्, तनूनपान्तौ तनूनपान्तः इति वा ॥*॥ तन्वा ऊनं कृशं पाति । तनूनपं घृतादि, तदत्ति । ‘अदोऽनन्ने’ ( ३।२।६८ ) इति विट् । तनूनपादौ, तनूनपादः इति वा ॥ (९) ॥ ॥ बृंहति । 'बृहि | 'वृद्धौ' (भ्वा० प० से० ) । 'बृंहेर्नलोपश्च ' ( उ० २।१०९ ) इति इस् । पुंलिङ्गोऽयम् । “बर्हिरुको बृहद्भानुः' इत्यमरमालापुंस्काण्डे पाठात् ॥ (१०) ॥* ॥ 'शुक्रो वैश्वानरो वह्निर्बर्हिः शुष्मा तनूनपात्' इति शब्दार्णवात् 'वर्हिः शुष्मा' इति व्यस्तं समस्तं नाम इति कश्चित् । तत्र समस्त - पक्षे बर्हिः कुशः शुष्म बलमस्येति विग्रहः । बर्हिः सान्तः ( ' बर्हिः पुंसि हुताशने । न स्त्री कुशे' ) । बर्हिरिदन्तः । 'शुष्मा' इति नान्तः पृथग्-इत्यन्यः ॥*॥ शुष्यत्यनेनेति शुष्मा । 'शुष शोषणे' ( दि० प० अ० ) । 'अन्येभ्योऽपि - ' ( ३।२।७५ ) इति मनिन् । संज्ञापूर्वकत्वान्न गुणः ॥ ॥ शुष्यति जलम् । शुषेरन्तर्भावितप्यर्थात् 'अविसिविसिशुषिभ्यः कित्' (उ० १।१४५) इति मनिप्रत्यये 'शुष्मः' अदन्तोऽपि ॥ (११) ॥३॥ कृष्णो धूमो वर्त्मास्य । नान्तः । ( 'कृष्णवर्त्मा विधुंतुदे। दुराचारे हुताशे च ) ॥ ( १२ ) ॥*॥ शोचींषि ज्वालाः केशा इवास्य । ‘नित्यं समासेऽनुत्तरपदस्थस्य' ( ८२/४५) इति षत्वम् ॥ (१३) ॥ ॥ 'उषः प्रभाते संध्यायाम्' इतिविश्वः । उषः संध्यायां बुध्यते प्रकाशते । इगुपधत्वात् ( ३।१।१३५) कः । ' अहरादीनां पत्यादिषु वा रेफः -' ( वा० ८|२|७० ) । स च व्यवस्थितविभाषयेह नित्यम् ॥ (१४) ॥*॥ आश्रयमाधारमश्नाति । ‘कर्मण्यण्' (३।२।१) । ( 'आश्रयाशः पुमान्वहौ त्रिषु चाश्रयनाशके ' ) ॥*॥ 'आशग्राशः' इति पाठान्तरम् । आशेरतेऽत्रेत्याशयः । ' एरच्' ( ३।३।५६) । तमश्नाति ॥ (१५) ॥*॥ बृहन्तो भानवो १ - इन्धनाभावे इति मुकुटः ॥ Page #32 -------------------------------------------------------------------------- ________________ अमरकोषः । [प्रथमं काण्डम् तितः । शुक्रं रेतोऽस्यास्तीति वा । अर्शआद्यच् (५।२।१२७)। श्रुतेः ॥ ॥ 'स्त्रियाम्' इति अर्चिरादिभिः संबध्यते । तत्राशुक्लवर्णत्वादिति वा। रलयोरेकत्वम् । ('शुक्रः स्याद्भार्गवे चिषः 'ज्वालाभासोनपुंस्यर्चिः' इति क्लीबत्वमपि वक्ष्यते । ज्येष्ठमासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबम्')॥ ('अर्चिर्मयूखशिखयोः' ) ॥ (३) ॥॥ हिनोति, हन्ति वा। (३०) ॥॥ चित्रा भानवोऽस्य । क्षुम्नादिः (८४३९)। 'हि गतौ' (खा०प० अ०)। 'ऊतियूति- (३।३।९७) ('चित्रभानुः पुमान्वैश्वानरे चाहस्करेऽपि च')॥ (३१) इत्यादिना क्तिन्नन्तो निपातितः । ('हेतिालास्त्रसूर्यांशुषु')॥ ॥॥ विभा प्रभा वसु धनं यस्य । ("विभावसुस्तु भास्करे। (४) ॥*॥ शेते। 'शीठः किद्भखश्च' (उ० ५।२४) इति हुताशने हारभेदे चन्द्रे')॥ (३२)॥॥ शुचिं पवित्रं करोति खः । 'शिखा ज्वालाबर्हिचूडालाङ्गलक्यग्रमात्रके' ॥ (५) शुचयति। 'तत्करोति- (वा० ३.१।२६) इति ण्यन्ताद् ॥॥ पञ्च 'ज्वालायाः॥ 'अच इ:' (उ० ४।१३९)। यद्वा,-शोचति । अन्तर्भावितण्य- त्रिषु स्फुलिङ्गोऽग्निकणः र्थाच्छुचेः (भ्वा०प० से.) 'इगुपधात्-' (उ० ४।१२०) | (त्रिष्विति ॥) 'स्फु' इत्यनुकरणशब्दः । स्फुना फूत्काइतीन् । ('शुचिष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे | रेण लिङ्गति । 'लिगि गतौ' (भ्वा०प० से.)। पचाद्यच् च पुंसि धवले शुद्धेऽनुपहते त्रिषु')॥ (३३) ॥१॥ अपां | (३।१।१३४ ) ॥॥ स्फुलिङ्गा जातावपि । अजादित्वाट्टाप् ॥ पित्तमिव । दाहकत्वात् ॥ (३४)*॥ चतुस्त्रिंशत् 'अग्नेः' ॥ (१) ॥१॥ अग्नेः कणः ॥ (२) ॥ ॥ द्वे 'अग्निकणस्य ॥ और्वस्तु वाडवो वडवानलः ॥५६॥ संतापःसंज्वरः समौ ॥५७॥ (और्व इति ॥) उर्वस्य मुनेरपत्यम् । यत्तु बिदाद्यञ् (संताप इत्यादि ॥) संतापयति । 'तप संतापे' (भ्वा० (४।१११०४) बहुत्वे 'योश्च' (२।४।६४) इति लुकि प० अ०)॥ (१) 'ज्वर रोगे' (भ्वा० प. से.) उर्वाः-इति मुकुटः । तन्न । अनन्तरापत्येऽओऽसंभवात् । । अनन्तरापत्यऽआऽसभवात् । ण्यन्तौ। संज्वरयति । पचाद्यच् (३।१।१३४) ॥ (२)॥ॐ॥ तस्मादृष्यण् (४।१।११४) ॥ (१) ॥ ॥ वडवायां भवः ।। | यत्तु-संतापनं संतापः । घञ् (३।३।१८)। संज्वरयति 'तत्र भवः' (४।३।५३) इत्यण् । 'वाडवं करणे स्त्रीणां संज्वरः। अच् (३।१११३४.)-इति मुकुटेनोक्तम् । तन्न । घोटकौघे नपुंसकम् । पाताले न स्त्रियां पुंसि ब्राह्मणे वड वैषम्ये प्रमाणाभावात् । भावकत्रभिधायिनोः समानार्थकत्वावानले' )॥ (२) ॥ ॥ वडवाया अनलः । आधाराधेयभाव | भावात् । समौ समानार्थको समलिङ्गौ ॥ द्वे 'संतापस्य'॥ एव संबन्धत्वेन षष्ठ्यर्थः ॥ (३) ॥४॥ त्रीणि 'वाडवाग्नेः'। धर्मराजः पितृपतिः समवर्ती परेतराट् । वर्द्धयोर्खालकीलावर्चिहेंतिः शिखा स्त्रियाम् ।। कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ॥ ५८॥ (वढेरिति ॥) 'वहेः' इति प्रायोवादः । 'हेतिः स्यादा- | कालो दण्डधरः श्राद्धदेको वैवस्वतोऽन्तकः। युधज्वालासूर्यतेजःसु योषिति' इति दर्शनात् । ज्वलति । 'ज्वलितिकसन्तेभ्यो णः' (३११११४०) * स्त्रियां टाप् | धर्मराज इत्यादि ॥ धर्मस्य राजा। 'राजाहः-' (५।४। धमराज इत्याद ।। धमर (४।१।४) ॥ (१) 'कील बन्धे' (भ्वा०प० से.)।। ९१) इति टच् ॥ (१) ॥*॥ पितृणां पतिः ॥ (२) ॥॥ कोलति । 'गध, (११३५ दति क वियां समं वर्तितुं शीलमस्य । 'सुप्यजातौ-' (३।२।७८) इति टाप् (४।१।४) ('कीलोऽग्नितेजसि । कूर्परस्तम्भयोः शकौ णिनिः॥ (३) ॥॥ परेतेषु मृतेषु राजते । 'सत्सूद्विष-' कीला रतहतावपि')॥ (२) ॥*॥ अर्च्यते। 'अर्च पूजायाम्' | (३।२।६१) इति विप् । जान्तः ॥ (४) ॥॥ कृतोऽन्तो (भ्वा० प० से०, चु० उ० अ०)। 'अर्चिशुचिहुसृपिच्छादि | विनाशो येन । ('कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु') च्छर्दिभ्य इसिः' (उ० २।१०८) अर्चिः सान्तः ॥ ॥ इनि | (५) ॥॥ यमुनाया भ्राता ॥ (६) ॥॥ शमयति । (उ० ४।११८) त्विदन्तोऽपि। 'अग्नेजन्ते अर्चयः' इति ल्युः (३।१।१२४)। ('शमनं शान्तिवधयोः । शमनः श्राद्धदैवते') ॥ (७) ॥॥ यमेन संयमेन राजते । १-बाहुलकात्कचिदलुगपि 'सोझिपांसैरपां पित्तमिन्धानः विप् (३।२।६१) जान्तः ॥ (6) ॥॥ यमयति । अच् शर्वरी नयेत्' इति प्रयोगात् इत्यपि मुकुटः ॥ २-'उर्वेण (1711 )। यमा दण्डधर वाझ सयम यमजाप किलायोनिजपुत्रार्थिना ऊरुर्मथितः, तत्र ज्वालामयः पुरुषो च' इति विश्वः ॥ (९) ॥॥-कलयल्यायुः। 'कल संख्याने जातः, तस्य च समुद्र आधार आसीत्' इति श्रुतिः-इति (चु० उ० से.) पचाद्यजन्तात् (३।१।१३४) प्रज्ञाद्यण् (५/मुकुटः ॥ ३-बिदादिगणे उर्वशब्दपाठचयापत्त्या वैश्वानर- | ४.३८)-इति मुकुटः । तन्न कलेर्मित्त्वाभावात् । प्रज्ञाद्यणि शब्दव्याख्यानोक्तदिशा चिन्त्यमिति शम् ॥ ४-वयं तु ब्रूमः रूपदयप्रसङ्गाच । एतेन खाम्यपि परास्तः। तस्मात् 'कालपञ्चैव वाचकान्यर्चिषः । वहेरिति तु 'तेजोमात्रवाचिकाप्यर्चिविशेषणाग्निद्युतौ वर्तते धातुरिव गैरिके' इत्येतत्सूचनार्थम्- १-मित्त्वाभावेऽपि अदम्तत्वादेव वृद्धरप्राप्त्या 'कलयति' इति इति मुकुटः ॥ मुकुटोक्तमेव समञ्जसम् ।। Page #33 -------------------------------------------------------------------------- ________________ वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । २५ arrernaIAnnnnwarRAANUKAAAAAAAAAAAAAAAA यति' इति विग्रह उचितः । कालवर्णत्वाद्वा । ('कालो मृत्यौ | हेनि कर्बुरः पापरक्षसोः। कर्बुरा कृष्णवृन्तायां शबले महाकाले समये यमकृष्णयोः' ) ॥ (१०) ॥॥ दण्डस्य | पुनरन्यवत्') ॥४॥ 'कर्वरः' इति पाठान्तरम् । 'नैर्ऋतः धरः। दण्डं धरतीति विग्रह 'कर्मण्यण' (३।२।१) इत्यणि कर्वरः क्रव्यात् कर्वरो यातुरक्षसी' इति शब्दार्णवः । 'कृ हिं'दण्डधार' अपि । ('दण्डधारो यमे राज्ञि')। (११)॥॥ सायाम्' (त्र्या० उ० से.)। कृणाति । 'कृगशवृञ्चतिभ्यः प्वश्राद्धस्य देवः अंशभाक्त्वात् , पितृपतित्वाद्वा ॥ (१२) ॥*॥ रच' (उ० २।१२१) ॥ (९) ॥*॥ निकषाया आत्मजः । विवस्वतोऽपत्यम् । 'तस्यापत्यम्' (४।१।९२) इत्यण ॥ (१३) मूर्धन्यः षः ॥ (१०)॥*॥ यातूनि रक्षांसि दधाति पुष्णाति ॥॥ अन्तं करोति अन्तयति। 'तत्करोति-' (था० ३।१।- खजातिपोषकत्वात् । धाो 'बहुलमन्यत्रापि' (उ० २१७८) २६) इति ण्यन्ताद् ण्वुल् (३।१।१३३) ॥ (१४) ॥ॐ॥ इति युच् । 'कृत्यल्युटः- (३।३।११३) इति ल्युट वा । या'यमस्य चतुर्दश ॥ तूनि यातनाः धीयन्तेऽस्मिन्निति वा । ल्युट् (३।३।११७)। राक्षसः कौणपः ऋव्यात्ऋब्यादोऽस्रप आशरः॥५९॥ अन्तस्थादिः ॥॥ जातु कदाचित् धानं संनिधानमस्येति रात्रिचरो रात्रिचरः कर्वरो निकषात्मजः। (जातुधानः) चवर्गादिरपि ॥ (११) ॥*॥ विरुद्धलक्षणया पुण्यश्चासौ जनश्च । ('अथ पुण्यजमो यक्षे राक्षसे सजनेऽपि यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६०॥ च')॥ (१२) ॥*॥ निक्रतेरपत्यम् ॥ (१३) ॥ॐ॥ याति । (राक्षस इत्यादि ॥) रक्षत्यस्मात् । 'रक्ष पालने' (भ्वा० 'कमिमनिजनिगाभायाहिभ्यश्च' (उ० १।७२) इति तुः। अर्ध५० से.) असुन् (उ० ४।१८९) प्रज्ञाद्यणि (५।४।३८) रा र्चादिः (ग० २।४।३१) ॥ (१४) ॥ ॥ रक्षन्त्यस्मात् । असुन् क्षसः 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि' (प० (उ० ४।१८९) 'भीमादयोऽपादाने (३।४।७४ ) ॥ (१५) ५।३।६८) इति पुंस्त्वम् । ('राक्षसो यातुधाने स्याच्यण्डायां ॥॥ पञ्चदश 'राक्षसस्य ॥ राक्षसी स्मृता')॥ (१) ॥॥ कुणपं शवं भक्षयितुं शीलमस्य । 'शीलम्' (४।४।६१) इत्यण् । कोणं पाति । 'आतः प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। (३।२।३) इति कः। कोणपस्य निर्जतेरयम्-कोणपः । प्रचेता इत्यादि प्रचेतयति। प्रकृष्ट चेतोऽस्येति वा । 'तस्येदम्' (४।३।१२०) इत्यण् ॥ (२)॥*॥ क्रव्यमाम- 'चिती संज्ञाने' (भ्वा० प० से.)। असुन (उ० ४।१८९)। मांसमत्ति । 'क्रव्ये च' (३।२।६९) इति विट् । 'अदोऽनन्ने' | 'प्रचेताः पाशिनि मुनी ना प्रकृष्टहृदि त्रिषु' ॥ (१) ॥*॥ ( ६८) इत्येव सिद्धेऽण् (३।२।१) बाधनार्थमिदम् । वियते वृणोति वा । 'वृज वरणे' (खा० उ० से.) । 'कृवृतेनाममांसभक्षके 'क्रव्यादः' इति न भवत्येव । ('क्रव्या- दारिभ्य उनन्' (उ० ३०५३)। 'वरुणस्तरुभेदेऽप्सु प्रतीचीन्मांसाशिरक्षसोः')॥ (३) ॥*॥ कृतं छिन्नं तदेव पुनर्विशे- | पतिसूर्ययोः' ॥४॥ युचि (उ० २१७४) 'वरणः' अपि । 'वरं षतः कृतं पक्कं व भुते इति क्रव्यादः। 'कृत्तविकृतपक्कशब्दस्य वृणन्ति तं देवा वरदश्च वरार्थिनाम् । धातुर्वै वरणे प्रोक्तस्तपूषोदरादित्वात् (६।३।१०९) क्रव्यादेशः' (३।२।६९) इति स्मात्स वरणः स्मृतः' इति साम्बपुराणम् ॥ (२) ॥॥ पाकाशिका । शब्दार्णवेऽपि कृदध्याये-'सदान्नादकणादौ च शोऽस्यास्ति । इनिः (५।२।११५)। 'पाशी पाशधरेऽप्पतो' स्यात्कन्यादाममांसभुक् । क्रव्यादः कृत्तविकृतपक्कमांसभुगु- इति विश्वः ॥ (३) ॥ यादसां पतिः। 'तत्पुरुषे कृतिच्यते' इत्युक्तेः । तस्माद्योगार्थस्य व्यवस्थितत्वेऽपि गोण्या (६।३।१४) इत्यलुक् । ('यादसांपतिरम्भोधौ पश्चिमाशाउभयोः सामान्येन प्रयोगः ॥ (४)॥*॥ अस्रं रक्तं पिबति । पतावपि')॥*॥ लुकि तु 'यादापतिः ' अपि ॥ (४) ॥ॐ॥ 'आतोऽनुप-' (३१२३) इति कः । न तु टक् (३।२।८) अपां पतिः ॥*॥ लुकि 'अप्पतिः ' अपि ॥ (५) ॥*॥ पञ्च 'पिबतेः सुराशीध्वोः' (वा० ३।२।८) इति वचनात् । दन्त्य- | 'वरुणस्य॥ सवान् । ('अस्रपा तु जलौकायां डाकिन्यां राक्षसे तु ना') श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥११॥ ॥॥ न श्रपयति क्रव्यात्त्वात् अश्रपः। पचाद्यच् (३।१।१३४) तालव्यशवान् ॥ (५)॥४॥ आशृणाति। 'शु हिंसा- | पृषदश्वो गन्धवही गन्धवाहानिलाशुगाः। याम्' (श्या० ५० से०) पचाद्यच् (३।१।१३४) ॥ 'आ- समीरमारुतमरुजगत्प्राणसमीरणाः॥६२॥ शिरः' इति पाठे 'अशेणिय' (उ० ११५२) इति किरच् । नभवद्वातपवनपवमानप्रभञ्जनाः। "पाशिरो धनुषः शङ्कः क्रव्यादोऽस्रप आशरः' इति संसा- श्वसन इत्यादि ॥ श्वसित्यनेन । 'श्वस प्राणने' (अ. रावतः । ('आशिरोऽके राक्षसेऽनौ') ॥ (६) ॥*॥ रात्रौ चरति । 'चरेष्टः' (३।२।१६)। 'रात्रेः कृति विभाषा १-'पाशिनिपुणे पुंसि कृष्णे च वाच्यवत्' इति पुस्तकान्तरे । (६॥३७२) इति पक्षे मुम् ॥ (७) ॥१॥ (6) ॥१॥ कुर्वरो | २-अलुकि 'अपांपतिः' इत्यपि-मुकुटोक्तमेव युक्तम् । लुकि तु वर्णन । यद्वा.-कवेति । 'कवे हिसायाम् (भ्वा०प० से.) [ यादम्पतिरपीत्यत्रापिना यादसांपतिरित्यस्य मूलकत्संमतत्वेन अपांभद्रादयश्च' (उ० १४१) इति कुरच् । ('कर्परं सलिले । पतिरिस्थस्य मूले छन्दोनुरोथादपाठात् ॥ असर० ४ Page #34 -------------------------------------------------------------------------- ________________ २६ अमरकोषः। [प्रथमं काण्डम् प० से.) ल्युट (३।३।११७)। (श्वसनं श्वसिते पुंसि मा- जगन्तौ ॥*॥ यत्तु-मुकुटः 'यदा वर्तमाने पृषगृहन्महजस्ते मदनद्रुमे') ॥ (१)॥॥ स्पृशति । 'स्पृश 'स्पर्शने' (तु. गच्छतृवद् इत्येतन्नास्ति'-इत्यवोचत् । तन्न । उणादिसूत्रस्या५० अ०)। 'बहुलमन्यत्रापि' (उ० २।७८) इति युच् । सत्त्वे मानाभावात् । उगित्कार्यार्थत्वाच्च ॥*॥ एकत्वे तु ज'स्पर्शनो मारुते स्पर्शदानयोः स्पर्शनं मतम्' इति विश्वः॥ गतां प्राणः ॥ (१४) ॥॥ नभोऽस्याश्रयत्वेनास्ति । मतुप (२) ॥॥ वाति । 'वा गतिगन्धनयोः' (अ० प० अ०)। (५।२।९४ ) 'तसौ मत्वर्थे' (१।४।१९) इति भत्वाद्वत्वाभावः॥ 'कृवापाजि- (उ० १११) इत्युण । 'आतो युक्' (१३।३३) (१६) ॥*॥ वाति । 'हसिमृग्रिण- (उ. ३.८६) इति तन् इति युक् ॥ (३) ॥*॥ 'मातरि' इति सप्तम्यन्तप्रतिरूपकम् । ॥ ॥ 'क्तिच्क्तौ च संज्ञायाम्' (३३।१७४) इति तिचि मातरि अन्तरिक्षे श्वयति संचरति । 'टुओश्वि गतिवृद्ध्योः' 'वातिः' अपि । 'वायुर्मरुत्वाश्वसनः पवनो मरुतोऽनिलः । (भ्वा०प० से.)। यद्वा,-मातरि जनन्यां श्वयति वर्धते सप्त- नभखान् क्षिपणुतिः शुषिणो नघटो वहः' इति सासप्तकरूपत्वात् । 'श्वनक्षन्-' (उ० ११५७) इति निपातना- हसाङ्कः ॥ (१७) ॥ पुनाति। 'बहुलमन्यत्रापि' (उ. त्सप्तम्या अलुक् ॥ (४) ॥ ॥ सदा गतिरस्य ('सदागति- २१७८) इति युच् ('पवनं कुम्भकारस्य पाकस्थाने नपुंसकम् । किवातनिर्वाणेषु सदीश्वरे')॥ (५)॥॥ पृषद् मृगभेदोऽश्वो निष्पावमरुतोः पुंसि') ॥ (१८) ॥४॥ पवते। 'पूड्यजोः वाहनमस्य । पृषतामम्बुकणानामश्व इवेति वा। यत्तु-पृष- शानन्' (३।२।१२८)। 'आने मुक्' (१२।८२)॥ (१९) न्त्यम्बुकणा अश्वोऽस्य-इति मुकुटः। तन्न। वाह्यवाहकभाव-॥*॥ प्रकृष्टं भनक्ति। 'भञ्जो आमर्दने (खा. प० अ०) स्य विपरीतत्वात् ॥(६)॥ ॥ वहति । पचाद्यच् (३।१।१३४) युच् (उ० २।७८)॥ (२०)॥*॥ विंशतिः 'वातस्य ॥ गन्धस्य वहः । यत्तु-गन्धस्य वहः-इति विगृह्य 'अकाराद- प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥६॥ नुपपदात्सोफ्पदो भवति विप्रतिषेधेन' (वा० ३।२।१) इत्यस्य | शरीरस्था इमे प्रायिकत्वात् पचाद्यच् (३।१।१३४)-इति मुकुटः। तन्न । प्रायिकत्वकल्पनाया निर्मूलत्वात् । उपपदाविवक्षायामचः (प्राण इति ॥) प्रसरणेन, अपसरणेन, समन्तात्, ऊ(३।१।१३४) सिद्धत्वाच ॥ (७) ॥१॥ गन्धं वहति । 'कर्म न व्याप्त्या च अनित्यनेन । 'हलश्च' (३।३।१२१) इति ण्यण' (३।२।१) ('गन्धवाहो मृगेऽनिले। गन्धवाहा | घञ्-इति मुकुटः । अन्ये तु-प्राणयति, अपानयति, समतु नासायाम्')॥ (6) ॥*॥ अनित्यनेन । 'सलिकल्यनि-न्तादानयति । आनयतेः। (ण्यन्तात् 'अन प्राणने (अ० प० (उ० ११५४) इति इलच् । ('अनिलो वसुवातयोः')॥ से.) इत्यस्मात् ) डः (वा० ३।२।१०१) अच् (३।१।१३४) (९) *॥ आशु गच्छति । 'अन्यत्रापि-' (वा० ३।२।४८) वा-इत्याहुः। इमे प्राणादयः शरीरस्था वायवः । तत्र 'हृदि इति डः । ('आशुगोऽर्के शरे वायौ')॥ (१०) ॥॥ प्राणो, गुदेऽपानः, समानो नाभिसंस्थितः। उदानः कण्ठदेशे सम्यग ईर्ते गच्छति. ईरयति प्रेरयति वा । 'ईर गतौ' (अ. स्याद्, व्यानः सर्वशरीरगः । अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नआ० से.)। अच् (३।१११३४) ॥ (११) ॥॥ युचि विपाचनम् । भाषणादिनिमेषादि तद्यापाराः क्रमादमी ।' प्राणः (३।२।१४८) तु समीरणः। ('समीरणः स्यात्पवने पथिके इत्यत्र 'अनितेः' ( ८।४।१९) इति णत्वम् । 'प्राणो हृन्मारुते च फणिजके') ॥ (१५) ॥*॥ म्रियन्तेऽनेन वृद्धेन विना वा । बोले काव्यजीवेऽनिले बले । पुंलिङ्गः, पूरिते वाच्यलिङ्गः, 'भूम्नि चासुषु'। ('अपानं तु गुदे क्लीबं, पुंसि स्यात्तस्य माप्रन्थिपणे नपुंसकम्')॥(१३) ॥*॥ ततः प्रज्ञाद्यण (५।४।३८) रुते'। 'उदानोऽप्युदरावर्ते वायुमेदे भुजंगमे। 'समानं ॥*॥ मरुतशब्दोऽपि बोध्यः । 'मरुतः स्पर्शनः प्राणः सत्समैकेषु त्रिषु, ना नाभिमारुते')॥ प्रत्येक 'देहस्थपञ्चसमीरो मारुतो मरुत्' इति विक्रमादित्यकोशात् । 'मारुतः वायूनाम्॥ श्वसनः प्राणः समीरो मारुतो मरुत्' इति संसारावर्ताच्च । रंहस्तरसी तु रयः स्यदः। ॥ (१२) ॥ अत एव जगत्प्राणौ पृथगपि । 'जगत् स्याद्विष्टपे | जव: क्लीबं वायो ना जङ्गमे त्रिषु' इति रुद्रकोषः । 'जगदाख्या (रंह इत्यादि ॥) रमतेऽनेन । 'रमेहुंक्च' (उ०४।२१४) स्मृता वाते विष्टपे जङ्गमेऽपि च। जगती भुवने ख्याता | इत्यसुन् हुगागमश्च । रंहत्यनेन वा । 'रहि गतौ' (भ्वा०प० छन्दोभेदे जलेऽपि च' इति विश्वः। तत्र 'द्युतिगमिजुहोतीनां | से.) । असुन् (उ० ४।१८९) (१) ॥॥ तरन्त्यनेन । द्वे च' (वा० ३।२।१७८) इति क्विपि द्वित्वे 'गमः क्वौ' 'तृ प्लवनतरणयोः' (भ्वा०प० से.) असुन् (उ० ४।१८९) (६।४।४०) इति मलोपे तुकि जगत् , जगतौ ॥ ॥ यदा तु 'वर्तमाने पृषद्वहन्महजगच्छतृवच' (उ० २१८४) इति व्यु- । १-वायुर्हि नभस्वामी । तथा च वायुपुराणम्-'शब्दाकाशत्पाद्यते, तदा 'उगिदचाम्-' (१९७०) इति नुम् । जगत् , बलानां च वायुरीशस्तथा कृतः' इति मुकुटः ॥ २–'नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः' इति कोशतः नान् वृक्षान् १-भाष्ये तु कर्मोपपद इति माठो दृश्यते ॥ घटयति चेष्टयते नघटः। Page #35 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । TARAM.NPATWARIWOO R ॥ (२) ॥४॥ रिणात्यनेन । 'री गतिरेषणयोः' (क्या० प० भावे क्तः-इति मुकुटेनोक्तम् । तन्न । त्वरितमित्यादावपि अ०)। ‘एरच्' (३।३।५६)। रयः-इति खामि-मुकुटौ । तन्न । तथात्वप्रसङ्गात् । वैषम्ये बीजाभावात् । एतेन 'लङ्घयते' करणे ल्युटो बाधकस्य सत्त्वात् । तस्मात् 'पुंसि- (३।३।११८) इति कर्मव्युत्पत्तिरपि परास्ता ॥ (६) ॥*॥ सह त्वरया इति घः । रयतेऽनेन वा । 'रय गतौ' (भ्वा० आ० से.) वर्तते ॥ (७) ॥*॥ चोपति । 'चुप मन्दायां गतौ' (भ्वा० 'सि-' (३।३।११८) इति घः। 'हलश्च' (३।३।१२१) इति प० से.)। 'चुपेरच्चोपधायाः' (उ० १।१११) इति कल: घञि तु संज्ञापूर्वकत्वादृद्ध्यभावः ॥ (३) ॥॥ स्यन्दतेऽनेन । प्रत्ययः । ('चपलः पारदे मीने चोरके प्रस्तरान्तरे। चपला 'स्यदो जवे' (६।४।२८) इति घन्तो निपातितः॥ (४)॥*॥ कमला विद्युत्पुंश्चलीपिप्पलीषु च ॥ नपुंसकं तु शीघ्र स्याद्वा'जु' इति सौत्रो (३।२।५०) धातुः। जवनम् । 'ऋदोरप्' | च्यवत्तरले चले') ॥ (८) ॥*॥ विलम्बते स्म । 'लबि (३।३।५७)। चवर्गादिः । ('जवो वेगवति त्रिषु । पुंलिङ्गस्तु | अवलंसने' (भ्वा० आ० से.)। अकर्मकत्वात् (३।४।७२) भवेद्वेगे चौण्ड्रपुष्पे जवा स्मृता' ) ॥ (५) ॥ ॥ इति मुकुटः । | कर्तरि क्तः। नसमासः ।-भावे क्तः-इति मुकुटस्तु पूर्ववस्तुतस्तु रहआदिष्वपि भावव्युत्पत्तिरेव न्याय्या ॥ पञ्च | वत् ॥ (१०)*॥ अश्नुते। 'अशू व्याप्तौ' (खा० आ० से.)। 'वेगस्य ॥ 'कृवापाजि-' (उ० ११) इत्युण । 'आशुस्तु व्रीहिशीघ्रयोः' __ अथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥ | ॥ (११) ॥*॥ एकादश 'शीघ्रस्य' ॥ सत्वरं चपलं तूर्णमविलम्बितमाशु च। सततानारताश्रान्तसंतताविरतानिशम् ॥६५॥ (अथेति ॥) रहआदयः सवेगगतिवचनाः । शीघ्रादयस्तु नित्यानवरताजस्रमपि धर्मवचना एव । अत एव 'शीघ्रं पचति' इति प्रयोगः, न तु (सततेत्यादि) संतन्यते स्म । 'तनु विस्तारे' (त. 'जवं पचति' इति-इति वदन्ति । वस्तुतस्तु रहःप्रभृतयो वेगा- उ० से.)। क्तः (३।४।७२)। 'अनुदात्तोपदेश-' (६।४।ख्यगुणपराः, शीघ्रादयस्तु कालाल्पत्वपराः-इति । शिवति | ३७) इति नलोपः । 'समो वा हितततयोः' (वा. ६।१।१४४) व्याप्नोति । 'शिघि आघ्राणे' (भ्वा०प०से.)। 'शीघ्रादयश्च' (2) इति वा समो मलोपः ॥ (१) ॥*॥ पक्षे संततम् ॥ (४)॥॥ इति रगन्तो निपातितः । ('शीघ्रं नलदे चक्राङ्गे क्लीबं द्रुतगतौ | आयूर्वो रमिविरामे । अविद्यमानमारतं यस्मिन् ॥ (२) ॥४॥ त्रिषु)।(१)॥४॥ त्वरते स्म । 'जित्वरा संभ्रमे' (भ्वा०प०से.)। 'श्रमु तपसि खेदे च' (दि. ५० से.)। भावे क्तः (३।३।'गत्यर्थाकर्मक-' (३।४।७२) इति कर्तरि क्तः। 'रुष्यमत्वरसंघु- ११४) 'अनुनासिकस्य-' (६।४।१५) इति दीर्घः । अविद्यमानं षास्वनाम्' (१२।२८) इति वेट । ('त्वरितं वेगतद्वतोः')॥ श्रान्तमत्र ॥ (३) ॥॥ नास्ति विरतमस्य ॥ (५) ॥*॥ (२)॥॥ इडभावे तूर्णम् । 'ज्वरत्वर-' (६।४।२०) इत्यूत् । निशाव्यापारराहित्यमुपचारात् । नास्ति निशाऽस्मिन् ॥ (६) 'रदाभ्याम्-' (८।२।४२) इति नत्वम् । 'रषाभ्याम्-' (८।४1- *॥ नियमेन भवम् । 'ल्यब् ने(वे' (वा० ४।२।१०४)('नित्यं १) इति णत्वम् ॥ (९) ॥*॥ 'लघि गतौ' (भ्वा० आ० स्यात्संततेऽपि च । शाश्वते त्रिषु') ॥ (७) ॥*॥ नास्त्यवरतं से.) लखते। 'लबियोनलोपश्च' (उ० १।२९) इति कुः, | यत्र ॥ (८)॥॥ न जस्यति । 'जसु मोक्षणे' (दि. ५० से०)। नलोपश्च । 'लघि शोषणे' (भ्वा० प० से.)-इति तु मुकु- | 'नमिकम्पि-' (३।२।१५७) इति रः ॥*॥ सततम् , अजटस्य प्रमादः। ('लघुरगुरौ च मनोझे निःसारे वाच्यवल्ली- | स्रम् , शब्दावव्ययावपि नित्यपर्यायौ स्तः । 'शश्वदभीक्ष्णं बम् । शीघ्र च कृष्णागुरुणि स्पृकानामौषधौ तु स्त्री') ॥*॥ नित्यं सदा सततमजस्रमिति सातत्ये' इत्यव्ययप्रकरणे आपि. (वालमूललध्वलमङ्गुलीनां वा लो रमापद्यते' ) (वा० ८।२।- शलेः ॥ (९)॥ ॥ नव 'निरन्तरस्य' ॥ १८) इति रत्वपक्षे 'रघु' इत्यपि। 'वरुणस्य रघुस्यदः' इति अथातिशयो भरः। प्रयोगात ॥ (३) ॥॥ क्षिपति । 'क्षिप प्रेरणे' (तु० उ. अतिवेल-भूशात्यर्थातिमात्रोद्गाढ-निर्भरम् ॥६६॥ अ०) । 'स्फायितञ्चि-' (उ० २।१३) इति रक् ॥ (४)॥*॥ तीत्रैकान्त-नितान्तानि गाढ-बाढ-दृढानि च । ऋच्छति, इयर्ति वा। 'ऋ गतौ' (भ्वा०, जु० प० अ०)। (अथेति ॥) सततं क्रियान्तरैरव्यवधानम् , अतिशयस्तु पचाद्यच् (३।१।१३४)। "अरमले रथाङ्गस्य शीघ्रशीघ्रगयो पौनःपुन्यम् , इति भेदः । अतिशेते । पचाद्यच् ( ३।१।१३४) रपि' इति शाश्वतः । 'अलम्' इत्यव्ययस्य 'वालमूल-' (वा. यद्वा,-अतिशयनम् । 'एरच् (३।३१५६) भावे ।-अति८।२।१८) इत्यादिना रेफपक्षे तु 'अरम्' इत्यव्ययमपि । शेतेऽभिभवत्यनेन । अतिपूर्वाच्छीङः “एर' (३।३।५६) अप् (३।३।५७) बाहुलकात् क्लीबत्वम्-इति मुकुटस्य प्रमादः । इति मुकुटः । तन्न । ल्युट्रप्रसङ्गात् । 'भरः पूर्णता' इति बाहुलकस्यागतिकगतित्वात् । अत्र तूक्तगतेः सत्त्वात् । खव्याख्यानविरोधाच ॥ (१) ॥ॐ॥-'भृ भर्सने (ऋया. एतेन खाम्युक्तिरपि परास्ता ॥ (५) ॥*॥ द्रवति स्म । 'दु गतौ भ्वा०प०अ०)। 'गत्यथो- (३।४।७२) इति कतार १-भावे क्तः (३२३२११४) इति मुकुटः ॥ २-निरन्तरतः। ('अथ दूतं त्रिषु । शीघ्र विलीने विद्राणे')। यत्तु-क्रियाकरणस्येति मुकुटः ॥ Page #36 -------------------------------------------------------------------------- ________________ २८ अमरकोषः। [प्रथमं काण्डम् wwwwwwwwwwwwwwwwwwwwrane प. से.)। करणे 'ऋदोरप्' (३१३१५७)-इति खामि- | तु नियतलिङ्गानाम् । क्वचिद् 'मेघगामि' इति पाठः, तस्य मुकुटौ। तन्न । ल्युटा बाधप्रसङ्गात् । भरति । 'भृ भरणे | विशेष्यगामीत्यर्थः॥ (भ्वा० उ० अ०)। पचाद्यच् (३।१।१३४)। यद्वा,-भर- कबेरख्यम्बकसखो यक्षराङ्गाकेश्वरः। णम् । 'पुंसि- (३।३।११८) इति घः, अप (३।३।५७) वा ॥ ३।५७) वा ॥ मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ६८॥ (२) ॥॥ उपसर्गान्तरनिवृत्त्यर्थ 'निर्भरः' इत्युक्तम् ॥॥ अतिक्रान्तं वेलां मर्यादाम् । 'अत्यादयः क्रान्ताद्यर्थे द्विती. किंनरेशो वैश्रवणः पौलस्त्यो नरवाहनः। यया' (वा० २।२।१८) इति समासः ॥ (३) अंशते। यक्षेकपिङ्गैडविडश्रीदपुण्यजनेश्वराः॥६९॥ 'भृशु भ्रंशु अधःपतने' () अन्तर्भावितण्यर्थात् 'इगुपध-' | कुबेर इत्यादि ॥ कुत्सितं बेरं शरीरमस्य । कुष्ठित्वात् । (३।१।१३५) इति कः । मृशम् ॥ (४)॥॥ अर्थो निवृत्ति- 'कुत्सायां क्विति शब्दोऽयं शरीरं बेरमुच्यते। कुबेरः कुशरीरविषयो वा, तमतिकान्तम् अत्यर्थम् ॥ (५) ॥ ॥ मात्रा त्वान्नाम्ना तेनैव सोऽङ्कितः' इति वायुपुराणम् । यद्वा,स्तोकम् , तामतिक्रान्तम् । 'गोत्रियोः- (१॥२॥४८) इति कुम्बति धनम् । 'कुबि आच्छादने' (भ्वा० प० से.)। ह्रखः ॥ (६)॥*॥ उद्गाहते स्म । 'गाहू विलोडने' (भ्वा० 'कुम्बेर्नलोपश्च' ( उ० १।५९) इत्येरक् ॥ (१)॥॥ त्र्यम्बआ० से.)। क्तः (३।४।७२) ॥ (७) *॥ निःशेषेण | कस्य सखा । 'राजा-' (५।४।९१) इति टच ॥ (२) ॥॥ भरोऽत्र ॥ (८)॥॥ तीवति । 'तीव स्थौल्ये' (भ्वा०प०से । यक्षेषु राजते। 'सत्सू-' (३।२।६१) इति क्विप् ॥ (३) ॥४॥ दन्त्योष्ठ्यान्तः) । बाहुलकाद् रक् ( उ०)॥ (९)॥॥ एको- गुह्यं कायति । 'आतोऽनुप-' (३॥२॥३) इति कः । गुह्यऽन्तो निश्चयोऽत्रेति ॥ (१०) ॥॥ निताम्यति स्म । 'तमु कानामीश्वरः ॥ (४) ॥॥ मनुष्यस्येव धर्म आचारः श्मश्रुकाङ्क्षायाम्' (दि. प० से.)। अकर्मकत्वात् कर्तरि कः लत्वादिर्वाऽस्य । 'धर्मादनिच् केवलात्' (५।४।१२४).॥ (५) (३।४।७२)। 'अनुनासिकस्य-' (६।४।१५) इति दीर्घः ॥॥॥ धनं दयते। 'देङ् पालने' (भ्वा० आ० अ०) 'आतः' (११) ॥ ॥ गाढमुद्गाढवत् ॥ (१२) ॥*॥ 'बाहृ प्रयत्ने (३।२।४) इति कः ॥ (६) ॥॥ राज्ञां यक्षाणां राजा । (भ्वा० आ० से.)। 'क्षुब्धखान्त-' (७।२।१८) इति 'राजा-' (५।४।९१) इति टच् । 'यक्षे चन्द्रे च राजा निपातितम् । ('बाढं भृशप्रतिज्ञयोः')॥ (१३) ॥१॥ दृह स्यात्' इति त्रिकाण्डशेषः ॥ (७) ॥१॥ धनानामधिपः ॥ दृहि वृद्धौ' (भ्वा०प० से.)। 'दृढः स्थूलबलयोः' (१२-(८) ॥॥ किंनराणामीशः (९) * विश्रबसोऽपत्यम् । २७) निपातितम् । ('दृढः स्थूले भृशे शक्ते') ॥ (१४) शिवादिषु (४।१।११२) विश्रवसो विश्रवणरवणावादेशौ निपा॥*॥ चतुर्दश 'अतिशयस्य॥ तितौ अण् च ॥ (१०) ॥॥ पुलस्तेर्गोत्रापत्यम् । गर्गाक्रीबे शीघ्राद्यसत्त्वे स्यात्रिप्वेषां सत्त्वगामि यत् ६७ वा-इति मकुटः । तन्न । अनन्तरापत्ये योऽसंभवात् ॥ | दिभ्यो यञ्' (४।१।१०५) बहुत्वे पुलस्तयः ।-अपत्यं गोत्रं (क्लीव इति ॥) शीघ्रादिदृढपर्यन्तं क्रियाविशेषणत्वाद- (११) *॥ नरो वाहनमस्य । क्षुम्नादित्वात् (८।४।३९) न द्रव्ये वर्तमानं क्लीबे स्यात् । यथा शीघ्रं जुहोति, सततं भुड़े। णत्वम् ॥ (१२) ॥॥ ई लक्ष्मीमक्ष्णोति व्याप्नोति । 'अक्षु एषां मध्ये यत् सत्त्वगामि द्रव्यगामि तत् त्रिषु वाच्यलिङ्गम् | व्याप्तौ' (भ्वा० प० से.) 'कर्मण्यण' (३।२।१)। यक्ष्यते। इत्यर्थः। शीघ्रा जरा, शीघ्रो मृत्युः, शीघ्रं वयः, इत्यादि । 'यक्ष पूजायाम्' (चु० आ० से.)। 'अकर्तरि-' (३।३।१९) अतिशयभरयोरसत्त्ववचनत्वेऽपि पुंस्त्वमेव । पुंलिङ्गेन निर्दे- इति घञ्, 'पुंसि- (३।३।११८) इति घो वा। यजति शिवम् । शात् । 'गालैकान्तनितान्तानि पुमानतिशयो भरः' इति | इज्यते लोकेन वा। बाहुलकात्सो वा ॥ (१३) ॥ सासूयं रभसाच्च । 'अतिशयं पचति' इति प्रयोगस्तु क्रियाविशेषण- | गौरीनिरीक्षणे वामे चक्षुषि रुद्रानुनयात्पिड़तामगात् । अत त्वात्कर्मत्वेन द्वितीयया। क्लीबता तु न, नियतलिङ्गत्वात् । एकं पिङ्गमस्य ॥ (१४) ॥ ॥ इडविडोऽपत्यम् । 'तस्यापत्यम्' शीघ्रादीनामनियतलिङ्गानां हि क्रियाविशेषणत्वे क्लीबता, न (४।१।९२) इत्यण् ॥*॥ डलयोरेकत्वस्मरणाद् 'एलबिलः' | अपि । इलविलाया अपत्यमिति वा विग्रहः । तत्र 'अवृद्धाभ्यो १-भृश्यतीति युक्तम्, अस्य दिवादिष्वेवोपलभ्यमानत्वात् ॥ नदीमानुषी-' (४।१।११३) इत्यण् । इडविलास्ति मातृत्वे२-जवादीनां शीघ्रादीनां चापरं भेदमाह-छीब इत्यादि । नास्य । ज्योत्स्नादित्वात् (वा० ५।२।१०३) अण् इति वा ॥ कलिङ्गस्त्वाह-तत्र सत्त्वगामिनः शीघ्रपर्याया आशुशब्दरहिताः (१५)॥*॥ श्रियं दयते, ददाति, वा ॥ (१६)*॥ पुण्यसततपर्याया अनिशाजस्ररहिताः, अतिशयपर्याया अतिशयभर- जनानामीश्वरः ॥ (१७) ॥*॥ सप्तदश 'कुबेरस्य' । रहिताः, इति ॥ तत्राशुशब्दवर्जनमसम्यक् । तथा च कालि- अस्योद्यानं चैत्ररथम् दासः-'मेरमेत्य मरुदाशुवाहनः' इति । अत आशुशब्दोऽपि (अस्येति॥) उद्यान्ति अस्मिन् । 'या प्रापणे (अ. प. विश्वित्यन्ये । एवम् अनिशशब्दस्यापि त्रिलिहितां कोऽपि मन्यते इति सर्वधरः-इत्यपि मुकुटः॥ १-'इसपिला पुलस्तिभार्था' इति मुकुटः ।। Page #37 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । २९ से.)। ल्युट ( ३।३।११७) ॥ ॥ चित्ररथेन निवृत्तम् 'तेन | किः (३।३।९२)। नितरां दधाति पोषयत्यनेन । निधीयते निर्वृत्तम्-' (४।२।६८)॥ इत्यण् ॥ (१) ॥*॥ एकम् | वा। 'धि धारणे' (तु. प० अ०)। संपदादिः (वा० ३।३।'कुबेराक्रीडस्य'॥ १०८)। आगमशासनस्यानित्यत्वान्न तुकू ॥ (१) ॥॥ शे पुत्रस्तु नलकूवरः। कल्याणे मोहे वावधिः । 'तत्पुरुषे- (६।३।१४) इत्यलक् । (पुत्रस्त्विति ॥) नलः कूवरो युगंधरो यस्य । त्रिकाण्ड यद्वा,-शेतेऽनेन शेवं सुखम् । 'इणशीभ्यां वण' (उ० १।१५२)। शेषे तु-'पुत्रौ तु नलकूवरौ' इत्युक्तम् । तत्तु 'नासत्यौ' इति शेवं धीयतेऽस्मिन् । धानः (जु० उ० अ०) 'कर्मण्यधिकरणे वदौपचारिकं बोध्यम् । नलकूवर-मणिग्रीवयोस्तत्पुत्रयोः पुराण | च' (३।३।९३) इति किः॥ (२)॥॥ द्वे 'सामान्यनिधेः॥ प्रसिद्धत्वात् । 'नलकूवरमणिग्रीवाविति ख्याती श्रियान्वितौ' मेदाः पद्मशङ्कादयो निधेः॥७॥ इति भागवतम् ॥ (१)॥॥ एकम् 'कुबेरपुत्रस्य' ॥ (भेदा इति ॥) पद्मा लक्ष्मीरस्मिन्नस्ति । अर्शआद्यच् कैलासः स्थानम् (५।२।१२७) ॥ (१) ॥॥ शाम्यत्यम्बु दुःखं वा मातेना(कैलास इति ॥) के जले लासो लसनमस्य । केलासः नेन । 'शमेः खः' (उ० ११०२) ('शङ्क: कम्बो निधेर्भेदे स्फटिकः । 'हलदन्तात्-' (६३९) इत्यलुक । तस्यायं कैलासः।। स्यान्नख्यामलिकास्थनि । वलने दिनभागे च नागमेदे') ॥ यदा,-केलीनां समूहः कैलम् । 'तस्य समूहः' (४॥२॥३७) (१) ॥*॥ 'पनोऽस्त्रियां महापद्मः शङ्खो मकर-कच्छइत्यण तेन आस्यतेऽत्र । 'आस उपवेशने' (अ. आ० पौ । मुकुन्द-कुन्द-नीलाश्च खर्वश्च निधयो नव' इति से.) । 'हलश्च' (३।३।१२१) इति घञ् ॥ (१) ॥ ॥ एकम् | शब्दार्णवः ॥ 'निधिविशेषस्य' प्रत्येकम् ॥ 'कुबेरस्थानस्य ॥ इति वर्गवर्गविवरणम् ॥ अलका पूः (अलकेति ॥) अलति भूषयति । 'अल भूषणादिषु (भ्वा०प० से.)। 'कुन् शिल्पिसंज्ञयोरपूर्वस्यापि' (उ० २। | घोदियौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । ३२) इति कुन् । क्षिपकादित्वात् (वा० ७॥३॥४५) नेत्वम् । नभोऽन्तरीक्षं गगनमनन्तं सुरवर्त्म खम् ॥१॥ 'अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले' ॥ (१) ॥ ॥ एकम् | वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। 'कुबेरपुर्याः'। (द्योदिवाविति ॥) न बिभर्ति किंचित् । मूलविभुजादि. विमानं तु पुष्पकम् ॥७०॥ त्वात् (वा० ३।२।५) कः । यद्वा,-'आपो भ्रश्यन्त्यस्मात् । (विमानमिति ) पुष्प्यति । 'पुष्प विकसने (दि०प० । अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । यद्वा,-अभ्रति से०) । कुन् (उ० २।३२)। पुष्पमिव वा। 'इवे प्रतिकृतौ' स्थैर्य गच्छति। अच् (३।१।१३४)। 'अभ्र वभ्र मभ्र चर (५।३।९६) इति कन् । 'विमानं तु पुष्पकोऽस्त्री नगरी त्वलका गत्यर्थाः' (भ्वा० ५० से.)। यद्वा,-न भ्राजते। 'भ्रातृ दीप्तौ' प्रभा' इति शब्दार्णवात् पुंस्त्वमपि । ('पुष्पक रीतिपुष्पे च (भ्वा० प० से.) 'अन्येभ्योऽपि-' (३।२।१०१) इति डः । विमाने धनदस्य च । नेत्ररोगे तथा रत्नकङ्कणे च रसाउने । 'अनं मेघे च गगने धातुभेदे च काञ्चने' ॥ (३) ॥४॥ लोहकांस्ये मृदङ्गारशकव्यां च नपुंसकम्') ॥ (१) ॥*॥ व्ययति । 'व्ये संवरणे । 'नामन्सीमन्-' (उ० ४।१५१) एकम् 'कुबेरविमानस्य'॥ इत्यादिना मन्नन्तं निपातितम् । यद्वा,-व्यवति । विपूर्वादवते मनिन् (३।२।७५)। 'ज्वरत्वर- (६।४।२०) इत्यूठौ । स्थात्किनरः किंपुरुषस्तुरंगवदनो मयुः। सवर्णदीर्घः (६।१।१०१)। 'सार्वधातुका- (१३.८४) इति (स्यादिति ॥) किंचित् कुत्सितो वा नरः 'किं क्षेपे' (२।१।- गुणः । ('व्योम वारिणि चाकाशे भास्करस्यार्चनाश्रये') ॥ १४) इति समासः ॥ (१) ॥ * ॥ एवं किंपुरुषः । कुत्सा च (४)॥*॥ पुष्यति। 'पुष पुष्टी' (दि. ५० अ०) । 'पुषः कस्यचिन्नरमुखाश्वकायत्वात् , कस्यचिदश्वमुखनरशरीरत्वात् । कित्' (उ० ४।४) इति करच कित्त्वं च । पुष्कं वारि राति'अथ किंपुरुषो लोकभेदकिंनरयोः पुमान्' ॥ (२) ॥*॥ इति खामी। 'पुष्करं गगनपद्मवारिषु'। ('पुष्करं द्वीपतीतुरंगस्येव वदनमस्य ॥ (३) ॥*॥ मिनोति । 'डमिञ् प्रक्षेपणे' हिखगरागौषधान्तरे। तूर्यास्येऽसिफले काण्डे शुण्डाग्रे')॥ (खा. उ० अ०) । 'भृमृशीतृ-' (उ० १७) इत्युः ।। (५)॥*॥ 'अवि शब्दे' (भ्वा० आ० से.)। भावे घम् 'मीनाति-' (६।१।५०) इत्यात्वं तु बाहुलकान्न । ('मयुमेगा- (३।३।१८) अम्बः शब्दः तं राति । अम्बरम । ('अम्बरं श्वमुखयोः') ॥ (४) ॥*॥ चत्वारि 'किंनरस्य ॥ न द्वयोयोनि सुगन्ध्यन्तरवस्त्रयोः') ॥ (६) ॥*॥ नह्यते निधिळ शेवधिः (निधिरिति ॥) नितरां धीयते। धानः (जु० उ० अ०) १-अत्र पक्षे अभ्रशब्दे बसंयुक्तो भकार इति मुकुटः । Page #38 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् winnarrowwwarwww मेधैः । ‘णह बन्धने' (दि० उ० अ०)। 'नहेर्दिवि भश्च' व्योम पक्षिणश्च विहायसः' इति शाश्वतः । 'विहायाः शकु(उ० ४।२११) इत्यसुन् भश्चान्तादेशः। न बभस्तीति वा | नौ पुंसि गगने पुनपुंसकम् ॥ षोडश 'आकाशस्य' ॥ क्विप् (३।२।१७८)। नभते। 'णभ हिंसायाम्' (भ्वा० आ० इति व्योमवर्गविवरणम् ॥ से०)। असुन् (उ० ४।१८९)। सान्तम्। 'नभः क्लीबं व्योम्नि पुमान् घने । घ्राणश्रावणवर्षासु बिसतन्तौ पतद्वहे'। 'नभो व्योम्नि नभा मेघे श्रावणे च पतद्भहे। घ्राणे मृणाल- | दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। सूत्रे च वर्षासु च नभाः स्मृतः' इति विश्वः ॥*॥ 'अत्यवि- दिश इति ॥ दिशत्यवकाशम् । 'दिश अतिसर्जने' (तु० चमितमि-' (उ० ३।११७) इत्यसच्प्रत्यये तु नभसमदन्त- उ० अ०) क्विन् 'ऋत्विग्दधृक्-' (३।२।५९) इत्यादिना निपामपि । नभसः पुंसि-इत्युणादिवृत्तौ । ('नभसस्तु नदीपतौ । तनात् । यत्तु-मुकुटः कर्मण्येव विन्, कर्तरि तु विबेवगगने प्रावृषि') ॥ (७) ॥*॥ द्यावापृथिव्योरन्तरीक्ष्यते। इत्याह । तन्निर्मूलम् , आकरविरुद्धं च ॥*॥ भागुरिमतेन 'ईक्ष दर्शने' (भ्वा० आ० से.)। कर्मणि घञ् (३।३।१९)। टापि दिशा । 'दिक् तु स्त्रियां दिशा दान्ती ककुब् देववेदे तु छान्दसं ह्रखत्वम् । अन्तर् ऋक्षा(णि नक्षत्रा)ण्यस्य ।। वधूः पविः' इति शब्दार्णवः ॥ (१) ॥*॥ ककते। 'कक पृषोदरादित्वात् (६।३।१०९) इत्वम् । अस्मिन् पक्षे 'अन्त- | लौल्ये' (भ्वा०प० से.) बाहुलकादुभ् प्रत्ययः । यद्वा,-कं रिक्षम्' इति ह्रखमध्यः। अधिकरणव्युत्पत्तिस्तु नोचिता । वातं स्कुनाति विस्तारयति । 'स्कुभु' इति सौत्राद्धातोः क्विप् ल्युटा घजो बाधप्रसङ्गात् ॥ (८)॥॥ गच्छन्त्यनेनास्मिन्वा । (३।२।१७८)। पृषोदरादित्वात् (६।३।१०९) सलोपः । 'गमेर्गश्च' (उ० २१७७) इति युच् गश्चान्तादेशः ॥ (९)॥४॥ 'ककुयू स्त्रियां प्रवेणीदिक्शोभासु चम्पकस्रजि' ।-केनादिनास्त्यन्तो यस्य । ('अनन्तः केशवे शेषे पुमाननवधौ त्रिषु । त्येन जलेन वा कुत्सितानि भानि नक्षत्राण्यत्रेति टाबन्तोऽपि अनन्ता च विशल्यायां शारिवादूर्वयोरपि ॥ कणा दुरालभा इति कश्चित् । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् ॥ (२) ॥४॥ पथ्यापार्वत्यामलकीषु च । विश्वंभरागुडूच्योः स्यादनन्तं सुर काशते । 'काश दीप्तौ' (भ्वा० आ० से.)। 'हनिकुषि-' वर्त्मनि')॥ (१०) ॥*॥ सुराणां वर्त्म ॥ (११) ॥॥ (उ० २।२) इति क्थन् । ('काष्ठा दारुहरिद्रायां कालमान प्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्')॥ खन्यते । 'खनु अवदारणे' (भ्वा० उ० से.)। डः (वा० ३।२।१०१) 'खं खः संविदि व्योमनीन्द्रिये । शून्ये बिन्दौ मुखे (३) ॥॥ आ समन्ताद् अश्नुते व्याप्नोति । 'अशू व्याप्ती' (स्वा० आ० से.)। अच् (३।१।१३४)। ('आशा तृष्णादिशोः खस्तु सूर्ये' इति हैमः। खर्वत्यस्मिन् वा। 'खर्ब गतौ' स्त्रियाम्')॥ (४)॥*॥ हरन्ति नयन्त्यनया । 'हृसृरुहियुषि(भ्वा० प० से.)। डः (वा० ३।२।१०१)॥ (१२) ॥॥ भ्य इतिः' (उ० १।९७)। 'हरिद्दिशि स्त्रियां पुंसि हयवर्णविवि विश्वत इति व्याप्नोति । इणः (अ० प० अ०) शतृ (३।२। शेषयोः । अस्त्रियां स्यात्तृणे' ॥ (५) ॥ ॥ ता इत्यनेन स्त्रीत्वं १२४)। वियच्छति न विरमति वा । विपूर्वाद्यमेः (भ्वा० व्यनक्ति। दिशां बहुत्वाद्बहुवचनम् ॥ पञ्च 'दिशः' ॥ प० अ०) 'अन्येभ्योऽपि-' (३२।७५) इति क्विप् । 'क्वौ च गमादीनाम्' (वा. ६।४।४०) इति मलोपे तुक् (६।१।७१) प्राच्यपाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥१॥ ॥ (१३)॥॥ विष्णोः पदम् आस्पदम् स्वरूपं वा। विष्णोः उत्तरा दिगुदीची स्यात् पदं क्रमोऽत्र-इति खामी । तन्न । न्यधिकरणबहुव्रीहिप्रस प्राच्येति ॥ प्राथम्ये प्रशब्दोऽत्र । प्राञ्चति प्राप्नोति ङ्गात् । ('विष्णुपदं नभोऽब्जयोः । विष्णुपदस्तु क्षीरोदे सूर्यम् । 'अञ्च गतिपूजनयोः' (भ्वा० प० से.)। 'ऋत्विग्-' (३।२।५९) इत्यादिना क्विन् प्रत्ययः । प्राश्चति रविरस्याम् । विष्णुपदी सुरापगा । संक्रान्तिारिका चापि')॥ (१४) बाहुलकादधिकरणे क्विन्-इति मुकुटः । तन्न । बाहुलकस्या॥ॐ॥ आ समन्तात् काशन्ते सूर्योदयोऽत्र । 'काश दीप्तौ' | | गतिकगतित्वात् । एवमग्रेऽपि बोध्यम् ॥ (१) ॥*॥ अहो (भ्वा० आ० से.)। 'हलश्च' (३।३।१२१) इति घञ् ॥ मध्येऽश्चत्यस्याम् । अपाची । 'अप' इत्यव्ययं मध्यार्थेऽपदिश(१५)॥*॥ विशेषेण हाययति गमयति विमानादीन् । 'हय मितिवत् । अपाश्चति सूर्यम्-इत्युचितम् । कर्तरि कृद्विधागतौ' (भ्वा० प. से.)। ण्यन्ताद् असुन् (उ० ४।१८९)। नात् । 'अवाची'-इत्यपपाठ एव । अवपूर्वस्याञ्चतेरधोमुखी विजहाति भुवं वा 'वहिहाधाञ्भ्यश्छन्दसि' (उ० ४।२२१) भावे वृत्तेः । खामी त्ववशब्दस्य मध्यार्थतामाह ॥ (१) ॥१॥ इत्यसुन् । णिदित्यस्यानुवृत्तेर्युक् (१३।३३) ।-विपूर्वाजहा- प्रति पश्चाद दिनान्तेऽञ्चति सूर्यम् । सूर्योऽस्याम्-इति तु | तेर्बाहुलकादसुन्-इति मुकुटः । तन्न। असुनो धातुमात्रात् दुष्टम् ॥ (१) ॥*॥ पूर्वदक्षिणेत्यत्र 'सर्वनाम्नो वृत्तिमात्रे (उ० ४।१८९) विहितत्वेन बाहुलकस्यानुपयोगात् । यकार- पुंवद्भावः' (वा० ५।३।२८)। उद् ऊर्ध्वं तरन्त्यत्र । 'तृ स्याश्रवणप्रसङ्गाच्च ॥ (१६) ॥ ॥ 'वा तु पुंसि-' इति तु-प्लवनसंतरणयोः' (भ्वा०प० से.) "ऋदोरप्' (३।३।५७)। शब्दादुत्तरान्वयि । तेन आकाशः, विहायाश्च । 'विदुर्विहायसं ('उत्तरा दिग्विशेषे च स्नुषायामर्जुनस्य च') ॥॥ उत् Page #39 -------------------------------------------------------------------------- ________________ स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ३१ उत्तरमञ्चत्यर्कम् । उत्क्रान्तं दृष्टिपथमञ्चति सूर्य वा । अस्यामिति गामिनीत्यर्थ इति वा ॥ (१) ॥*॥ कपिलपिङ्गलवर्णत्वात्कतु न युक्तम् । 'उद ईत्' (६।४।१३९) इत्यञ्चतेरत ईकारः ॥ पिलापिङ्गले । ('कपिला रेणुकायां च शिंशपा गोविशेषयोः। (3) ॥ ॥ प्रत्येक द्वे द्वे 'चतसृणाम् ॥ पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् ॥ नानले वासुदेवे दिश्यं त त्रिषदिग्भवे। | च मुनिभेदे च कुकुरे')। ('पिङ्गलो नागभिद्रुद्रचण्डांशु पारिपार्श्वके । निधिमेदे कपावग्नौ पुंसि स्यात्कपिलेऽन्यवत् ॥ (दिश्यमिति ॥) दिशि भवं दिश्यम्। 'दिगादिभ्यो। यत्' (४।३।५४) ॥ (१) ॥ॐ॥ एक 'दिग्भवस्य' ॥ . स्त्रियां वेश्याविशेषे च करिण्यां कुमुदस्य च । नाडीभेदे कर्णिकायाम्')॥ (१)॥४॥ श्रेष्ठत्वान्नास्त्युपमाऽस्याः। ('अनुइन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् ॥ २॥ पमस्तु भवेदयम् । उपमारहितेऽनुपमेभ्याम्')॥(१)॥॥ कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् । ताम्रौ को यस्याः । 'पाककर्ण-' (४।१।६४) इत्यादिना (इन्द्र इति ॥) एवं च प्राच्यादीनामैन्द्रीत्यादिनामानि ।। ङीष् । 'नासिको-' (४।१।५५) इति वा ॥ (१)॥*॥ शुश्री इन्द्रादीनां प्राचीपतिरित्यादीनि नामानीति भावः॥ दन्तावस्याः । 'नासिकोदरौष्ठ- (४।१।५५) इति ङीष् । ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३॥ ('शुभ्रदन्ती सुदन्त्यां स्यात्पुष्पदन्तेभयोषिति') । शुभपुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः।। दन्ती इति वा पाठः । शुभौ दन्तावस्याः ॥ (१) ॥॥ अङ्गति । 'अगि गतौ' (भ्वा० प० से.) । युच् (उ० २।७८)। (ऐरावत इत्यादि ॥) पुण्डरीकवर्णयोगात् । अर्शआद्यच् | कल्याणान्यान्यस्याः इति वा । 'अङ्गात्कल्याणे' (ग० ५।२।(५।२।१२७)। ('पुण्डरीकं सिताम्बुजे। सितच्छत्रे भेषजे | १००) इति नः ॥ (१) ॥॥ अजनवर्णत्वादअनमस्त्यस्याः । च पुण्डरीकोऽग्निदिग्गजे ॥ सहकारे गणधरे राजिलाहौ | 'मतौ बह्वचः-' (६३।११९) इति दीर्घः ॥ (१)॥॥ क्रमेण गजज्वरे । कोषकारान्तरे व्याघ्र') (१) ॥*॥ खर्वत्वाद्वा- | तर व्याघ्र ) (१) ॥॥ खवत्वाद्वा- 'ऐरावतादीनां हस्तिनीनां' एकैकम् ॥ मनः । ('वामनोऽप्यतिखर्वे च त्रिषु पुंसि तु दिग्गजे। हरावकोटवृक्षे') ॥ (१) ॥॥ कुमुदं रक्तोत्पलं तत्तल्यवर्ण- क्लीवाव्ययं त्वपदिशं दिशोर्मध्ये विदिक स्त्रियाम् ॥५॥ त्वात् । 'कुमुदं कैरवे रक्तपद्मे स्त्री कुम्भिकोषधौ। गम्भार्यां | (क्लीवेति ॥) क्लीबाव्ययमिति कर्मधारयोऽव्ययीभावत्वपुंसि दियागे नागे शाखामृगान्तरे'। को मोदते वा। 'इगु- सूचनार्थः । अव्ययीभावश्च-' (१।१।४१,२।४।१८) इति पध-' (३।१।१३५) इति कः। 'मुद हर्षे' (भ्वा० आ० से.)।- सूत्राभ्यां क्लीबत्वाव्ययत्वयोर्विधानात् । तेन 'नाव्ययीभावा'मूलविभुज-' (वा० ३।२।५) इति कः-इति मुकुटः । तन्न। दतोऽम्त्वपञ्चम्याः ' (२।४।८३) इत्यादिप्रवृत्तिः । 'अप' इति अनुपयोगात् ॥ (१) ॥॥ अञ्जनवर्णत्वात् । अञ्जनः । मध्यवाची। शरदादित्वात् (५।४।१०७) टच् । आवन्तेन ('अञ्जनं. कजले चाक्तौ सौवीरे च रसाञ्जने । पुंसि ज्येष्ठा- समासे तु टज् नापेक्षितः।-दिशोरिदमपदिशम् , विभक्त्यर्थेदिग्गजयोरञ्जना वानरीभिदि । अञ्जनी लेप्यनार्या च')॥ ऽव्ययीभावः-इति खामी । तन्न । संबन्धमात्रस्य विभक्त्यर्थ(१) ॥ ॥ पुष्पमिव दन्ता यस्य । ('पुष्पदन्तस्तु दिनागभेदे | त्वेऽपि मध्यस्य तदर्थत्वाभावात् ॥ (१) ॥*॥ दिग्भ्यां विद्याधरान्तरे') ॥ (१) ॥*॥ सर्वस्यां भूमौ विदितः । 'तत्र विनिर्गता। विदिक् शान्ता ॥ॐ॥ सैव प्रदिक् । 'यान्याविदितः' (५।१।४३) इत्यण् । अनुशतिकादिः (७३।२०)। सामन्तरालानि प्रदिशो विदिशश्च ताः' इत्यमरमाला ॥ (२) ('सार्वभौमस्तु दिग्गजे चक्रवर्तिनि') ॥ (१) ॥॥॥॥ द्वे 'अग्न्यादिकोणस्य ॥ शोभनाः प्रतीका अवयवा यस्य । 'सुप्रतीको दिगीशेमे, शोभनावयवे त्रिषु' ॥ (१) ॥॥ दिक्षु विख्याता गजाः । दिगीशा गजा इति वा । 'शाकपार्थिवादिः' (२।१।६९) ॥ (अभ्यन्तरमिति ॥) अभिगतमन्तरम् ॥(१)॥*॥अन्तरं 'इन्द्रादिगजानाम्' एकैकम् ॥ लाति । 'आतोऽनुप-' (३॥२॥३) इति कः । 'अन्येषामपि-' (६।३।१३७) इति दीर्घः । आप्रश्लेषो वा। मूलविभुजादिकरिण्योऽभ्रम-कपिला-पिङ्गलानुपमाः क्रमात् ॥४॥ || त्वात् (वा० ३।२।५) कः ॥ (२) ॥४॥ द्वे 'मध्यमात्रस्य ॥ ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाअनावती। चक्रवालं तु मण्डलम् । (करिण्य इति ॥) अभ्र आकाश एव माति । 'मा (चक्रेति ॥) चक्राकारेण वलते । 'घल संवरणे' (भ्वा० माने (अ० प० अ०)। मित्रयवादित्वात् (उ० ११३७)| आ० से.)। अच् (३।१११३४)। 'अन्येषामपि- (६।३।कुन भ्राम्यति। 'भृमृशीतृचरि-(उ०१७) इत्युः । मन्थर १३७) दीर्घः । यद्वा,-भावे घजि वालः। चक्रमिव वालो १-ऋषभदेवे ॥ २-इक्षुविशेषे ॥ ३-'अञ्जनः' इत्युत्तरं यस्य । यद्वा,-चक्राकारेण वाडते। 'वाट्ट आप्लाव्ये' (भ्वा० अअनवद्वर्णोऽस्य । यद्वा,-अनक्ति 'अजू व्यक्त्यादौ । ल्युः 'युट् आ० से.) अच (३।१।१४) चक्रवाडम् । डलयोरेकत्ववालधिका पाठ पुस्तकान्तरे।। ! स्मरणाचक्रवालम् । ('चवालोऽदिभेदे स्याचवालं विनातिकादिः (१) यान्तरं त्वन्त अभिगतात कः । बालविभुजादि Page #40 -------------------------------------------------------------------------- ________________ ३२ अमरकोषः। [प्रथमं काण्डम् तु मण्डले' ॥ (१) ॥ ॥ मण्डयति । 'मडि भूषायाम्' (चु० | ज्यानं जीः। 'ज्या वयोहानी' (त्र्या० ५० अ०)। संपदादिप० से.)। वृषादित्वात् (उ० ११०६) कलच् । मण्डं | त्वात् (वा. ३।३।१०८)। विप् । जिया वयोहान्या मूतो भूषां लाति-इति वा। ('मण्डलं देशबिम्बयोः । भुजंगमेदे बद्ध इति वा। ('जीमूतो वासनेऽम्बुदे। घोषकेऽद्रौ भृतिपरिधौ शुनि द्वादशराजके। संघाते कुष्ठभेदे च') ॥ (२) करे') ॥ (१२) ॥ॐ॥ मोदन्तेऽनेन । 'मुद हर्षे' । (भ्वा० ॥*॥ द्वे 'मण्डलाकारेण परिणतसमूहस्य ॥ आ० से.)। 'इषिमदिमुदि-' (उ० ११५१) इति किरच् । अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥६॥ 'मुदिरः कामुके मेघे ॥ (१३) ॥४॥ जलं मुञ्चति । 'मुच्ल मोक्षणे (तु. उ० अ०)। क्विप् (३।२१७६)॥ (१४) ॥*॥ धाराधरो जलधरस्तडित्वाम्बारिदोऽम्बुभृत् । धूमो योनिरस्य ॥ (१५) ॥*॥ यद्यपि शब्दार्णवे 'मेघास्तु घन-जीमूत-मुदिर-जलमुग्धूमयोनयः॥७॥ त्रिविधास्तत्र वहिजा धूमयोनयः । निःश्वासजास्तु जीमूतास्ते (अभ्रमित्यादि ॥) अपो बिभर्ति । मूलविभुजादित्वात् ज्ञेया जीवरूपिणः । यज्ञजास्तु घना घोराः पुष्करावर्तकादयः' (३।२।५) कः । अभ्रति । 'अभ्र गतौ' (भ्वा० प० से.)। इति विशेषपरस्वमुक्तम् , तथाप्यन्यत्रापि वृत्तिन विरुद्धा ॥ अच् (३।१।१३४)। न भ्रश्यन्त्यापो यस्मात् । 'भ्रशु अधःकिन भयो | पञ्चदश 'मेघस्य' ॥ पतने । 'अन्येभ्योऽपि- (वा. ३।२।१०१) इति ड:-इति | कादम्बिनी मेघमाला वा । 'अभं मेघे च गगने धातुभेदे च काञ्चने ॥ (१) (कादम्बिनीति ॥) कादम्बाः कलहंसा बलाकावन्मेघ॥*॥ मेहति । 'मिह सेचने' (भ्वा०प० से०)। अच् (३॥ मनुधावन्ति । ते सन्त्यस्याः । इनिः (५।२।११५) यत्तु११३४)। न्यक्कादित्वात् (१३५३) कुत्वम् । 'मेघो ज्योत्स्नादित्वात् (वा० ५।२।१०३) अणि डीप (४।१।१५) मुस्ताजलदयोः पुमान्' । (२) ॥ ॥ वारि वहति । 'कर्म- | इति मुकुटः । तन्न । एवं हि 'कादम्बी' इति प्रयोगप्रसक्तः । ण्यण' ( ३१२११)॥ (३) ॥४॥ तनयति । 'स्तनगदी देव- | कदम्बस्य विकासः कादम्बोऽस्त्यस्याः कार्यत्वेनेति वा ॥ (१) शब्दे' (चु० उ० से.) चुरादावदन्तः । 'स्तनिहृषि- (उ० ॥॥ मेघानां माला ॥ (२) ॥*॥ द्वे 'मेघपतेः' ॥ ३।२९) इतीनुच् । 'अयामन्ता-' (६।४।५५) इति रय् ॥ त्रिषु मेघभवेऽभ्रियम् । (४)॥॥ वारिवाहकः। पृषोदरादिः (६।३।१०९)। बलाकाभिर्हायते गम्यते । 'ओहाल् गतौ' (जु. आ० अ०)। (त्रिष्धिति ॥) अभ्रे भवम् । 'समुद्रानाद्धः' (४।४।कर्मणि कुन् (उ० २॥३७)। पृषोदरादिः (६।३।१०९)। ११८)। छान्दसत्वं प्रायिकम् । स्त्रियामभ्रिया ॥ (१) ॥* बलेन हीयते आहायते वा । कुन् (उ० २।३७)। ('बला | एकम् 'मेघभवस्य॥ हको गिरौ मेघे दैत्यनागप्रभेदयोः') ॥ (५) ॥॥ धाराणां स्तनित गर्जितं मेघनिघोषो रसितादि च॥८॥ जलस्य च धरः । 'धाराधरोऽसिमेघयोः' ॥ (६) ॥॥ (स्तनितमिति ॥) 'स्तनगदी देवशब्दे' (चु.उ.से.)। (जलधरतोयधरादीनामप्युपलक्षणम् । 'तोयधरो मुस्ता- 'गर्ज शब्दे' (भ्वा०, चु०प० से.)। 'रस शब्दे' (भ्वा० सुनिषण्णौषधीघने' ) ॥ (७) ॥*॥ तडितः सन्त्यस्मिन् । प० से.)। 'एभ्यो भावे क्तः' (३।३।११४)॥ ॥ मेघस्य मतुप ( ५।२।९४)। 'झयः' (८।२।१०) इति वत्वम् ॥ (6) निर्घोषः ॥ (३) ॥॥ आदिना ध्वनित-हाद-रासादयः ॥ ॥ॐ॥ वारि ददाति । 'आतोऽनुप-' ( ३२॥३) इति कः । चत्वारि 'मेघध्वनेः' ॥ , (जलदतोयदादीनामप्युपलक्षणम् । 'जलदो मुस्तके मेघे ।. |शंपा शतहदाहादिन्यैरावत्यः क्षणप्रभा । 'तोयदो मुस्तके मेघे पुमानाज्ये नपुंसकम्')॥ (९) ॥१॥ तडित्सौदामनी विधुच्चञ्चला चपला अपि ॥९॥ अम्बु बिभर्ति । क्विप ( ३।२।७६ ) ॥ (१०) ॥*॥ हन्यते वायुना। 'मूर्ती घनः' (३३३३७७) इत्यप् कुत्वं च। ('घनं (शंपेति ॥) भयंकरत्वाच्छं सुखं पिबति । 'आतोऽनुप-' स्यात्कांस्यतालादिवाद्यमध्यममृत्ययोः । ना मुस्तान्दोघदार्थेषु (३।२।३) इति कः । टाप् (४।१।४)॥ (१)॥*॥ शतं हादा विस्तारे लोहमुद्गरे। त्रिषु सान्द्रे दृढे')॥ (११) ॥॥ जीवनं अव्यक्ताः शब्दा यस्याः । पृषोदरादित्वात् (६।३।१०९) हवः। जलं मूतं बद्धमनेन । 'मूल् बन्धने' (भ्वा० आ० से.) कर्मणि | शतं हृदा अर्चीषि, अगाधजलाशया षा । सन्त्यस्या इति वा तः ( ३।२।१०२, ३.४७०)। पृषोदरादिः (६३।१०९)। अच् । (५।२।१२७)। ('शतहदा स्त्रियां वज्रे सौदामिन्यां च कीर्तिता') ॥ (२) ॥*॥ हादते । आवश्यके णिनिः १-के अब्भ्रं बकारवदिति वैयाकरणाः-इति मुकुटः ।। (३।२।७८)। हादोऽस्ति यस्या वा । इनिः (५।२।११५)। २-इति पौराणिकाः । तदुक्तम् 'न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः' इतीति स्वामि-मुकुटौ । अत एव बकार- १-'शम्बा' इति प्राच्याः शम्बयति नायनं तेजः-इति रहितत्वेन 'समयावनौषनमदभ्रमराणि' इति षष्ठे माघे यमकितम्- व्याख्यन्-इति स्वामी ॥ २-बहुव्रीहिपैव रूपसिद्धौ मत्वथींयप्रत्यवइति मुट किरणस्य निष्प्रयोजनता ॥ Page #41 -------------------------------------------------------------------------- ________________ दिग्वर्गः ३] व्याख्यासुधाख्यव्या ३३ 'हादिनी वज्रतर्डितोः' ॥ (३) ॥*॥ इरा आपः सन्त्य- | इन्द्रायुधं शक्रधनुः स्य-इरावान् मेघः । तस्येयम् । 'तस्येदम्' (४।३।१२०) (इन्द्रेति ॥) इन्द्रस्यायुधम् ॥ (१)॥*॥ शक्रस्य धनुः॥ इत्यण् । ऐरावतेनैकदिक् । 'तेनैकदिक्' (४।३।११२) इत्यण् | (२)॥*॥ द्वे 'इन्द्रधनुषः ॥ इति वा ॥ (४) ॥ ॥क्षणं प्रभाऽस्याः ॥ (५) ॥*॥ ताडयति तदेव ऋजु रोहितम् ॥१०॥ 'तड आघाते' (चु० प० से.)। 'ताडेणिलुक्च' (उ० १।९८) इतीतिः । डलयोरेकत्वात् 'तलित्' अपि। 'दूरेचित्सं (तदिति ॥) तदिन्द्रधनुरुत्पातादिना ऋजु अवकं सद्रोतलिदिवातिरोचसे' इति मन्त्रः ॥ (६)॥॥'श्वेतद्विपः हितं स्यात् । 'रुहे रश्च लो वा' (उ० ३।९४) इतीतन् । सदामा' इति त्रिकाण्डशेषे ऐरावतपर्यायौ । तेनैक- 'रोहितं रुधिरे धीरऋजुशक्रशरासने । रोहितो मीनमृगदिक्' (४।३।११२) इत्यण् । 'अन्' (६।४।१६७) योर्भेदे रोहितकद्रुमे' इति विश्वः । यद्वा,-रोहणं रोहः संजाइति प्रकृतिभावाडिलोपालोपौ न भवतः । . 'सुदाम्नाद्रिणा-' तोऽस्येति । तारकादित्वात् (५।२।३६) इतच् ॥ (१) ॥४॥ इति वा । 'सुदामा तु पुमान्वारिधरपर्वतभेदयोः' । सुदाम्नि | एकम् 'ऋजोरिन्द्रधनुषः' ॥ मेथे भवा वा । 'सौदामिनी' इत्यपपाठः । सौदामन्यप्स- वृष्टिर्वर्षम् रोभेदे तडित्तद्भेदयोः स्त्रियाम् ॥ (७) ॥*॥ विशेषेण द्योतते। (वृष्टिरिति ॥) वर्षणम् । 'वृषु सेचने' (भ्वा०प०से०)। 'द्युत दीप्तौ' (भ्वा० आ० से.)। 'भ्राजभास-' (३। 'स्त्रियां तिन्' (३।३।९४) ॥ (१) ॥॥ 'अज्विधौ भया२११७७) इति क्विप् । ('विद्युत्तडिति संध्यायां स्त्रियां त्रिषु | दीनामुपसंख्यानम्' (वा० ३१३१५६) इत्यचि वर्षम् । ल्युटि तु निष्प्रमे) ॥ (८)*॥ 'चशु गतौ' (भ्वा० प० से.)। (३।३।११५) वर्षणमपि । नचाचा ('नपुंसके तादिनिवृत्त्यघञ् ( ३३३।१८)। चञ्चं लाति । 'कः' (३।२।३)। 'चञ्चला र्थम्' इति (३।३।५६) भाष्योक्त्या क्तस्येव) ल्युटो बाधः । तु तडिलक्ष्म्योश्चञ्चलश्चपलेऽनिले ॥ (९) ॥॥ चोपति । 'वृषभो वर्षणात्' (पस्पशायाम् ) इति भाष्यप्रयोगात् । 'अथ 'चुप मन्दायां गतौ' (भ्वा० प० से.)। 'चुपेरच्चोपधायाः' वृष्टिवर्षमस्त्री केचिदिच्छन्ति वर्षणम' इति शब्दार्णवः । (उ० १११११) इति कलच् । 'चपला कमलाविद्युत्पुंश्चली- 'वर्षस्त समाद्वीपांशवृष्टिषु । वर्षवरेऽपि वर्षास्तु प्रावृषि' पिप्पलीषु च । नपुंसकं तु शीघ्र स्याद्वाच्यवत्तरले चले' ॥ इति हैमः ॥२॥॥ द्वे 'वृष्टेः' ॥ (१०) ॥४॥ दश 'विद्युतः॥ तद्विघातेऽवग्राहावग्रहौ समौ । स्फूर्जथुर्वज्रनि?षे (तद्विघात इति ॥) तस्या वृष्टेर्विघाते द्वौ । 'अवे ग्रहो (स्फूर्जथुरिति ॥) स्फूर्जनं स्फूर्जथुः । 'टुओस्फूर्जा | वर्षप्रतिबन्धे' ( ३।३।५१) इति अवपूर्वाद्र्वा घञ् ॥ (१) बजनिषे ( भ्वा०प० से.)। 'टितोऽथुच' (३३३१८९)॥॥॥ 'ग्रहवृदृनिश्चिगमश्च' (३।३।५८) इत्यपि अवग्रहः । (१) ॥ ॥ वज्रनिर्घोषोऽशनिशब्दः । "वज्रनिष्पेषे' इति ('अवग्रहस्तु ज्ञानभेदे गजालिके। प्रतिबन्धे वृष्टिरोधे)। पाठे 'पिषु संचूर्णने (रु०प० अ०) घञ् (३।३।१८)। ॥ (२) ॥*॥ द्वे "वृष्टिविघातस्य'॥ 'इदुदुपधस्य-' (८।३।४१) इति षः । निष्पेषशब्दस्तदुत्थ- धारासंपात आसारः शब्दपरः। संघट्टमात्रपरः-इत्यन्ये॥(२)*॥द्वे 'वज्रध्वनेः॥ (धारेति ॥) धाराणां संपातः संभूय पतनम् । पतेर्भावे मेघज्योतिरिरंमदः। घञ् ( ३।३।१८)॥ (१)॥*॥ 'मृ गतौ' (भ्वा०प० अ०)। आसरणम् । घञ् (३।३।१८)। "आसारः स्यात्प्रसरणे वेग(मेघेति ॥) अन्योन्यस्य संघटेन मेघान्निःसृत्य वृक्षादौ | वर्षे सुहृद्धले विश्वः ॥ (२)॥॥ द्वे 'महावृष्टः' ॥ ज्योतिः पतति स इरंमदः । इरया जलेन माद्यति दीप्यते। अबिन्धनत्वात् । 'उग्रंपश्येरंमद- (३।२।३७) इति साधुः । शीकरोऽम्बुकणाः स्मृताः॥११॥ मेघेत्युपलक्षणम् । तेन वाडवोऽपि । अत एव 'मेघाम्या- | (शीकर इति ॥) सूता वायुना इतस्ततः प्रेरिता अम्बुदिरिरंमदः' इति शब्दार्णवः ॥ द्वे 'वज्राग्नेः' ॥ कणाः शीकराः तालव्यादिः । 'शम्बशीकरपांशवः' इति ताल व्यप्रकरणे ऊष्मविवेकात् । 'शीक सेचने' (भ्वा० आ० से.)। १-तथा च हरिप्रबोधे-'खेऽभ्रं जगाम काञ्चनसरसमसौदाम 'ऋच्छेररन्' (उ० ३।१३१) इति बाहुलकादरन् । ('शीकरं नीलता धामास्तम् । कुवलयमिव हि सरजसं सरसमसौदामनी सरले वातसृताम्बुकणयोः पुमान्') ॥ * ॥ (सीकरः) लताधामास्तम् । इति यमकितम्' इति मुकुटः ॥ २-केचित्त 'दन्त्यादिरयम्' इति धनपालादयः ॥ (१)॥॥ एकम् 'वात(स्फूर्जः) इति दीर्घ नेच्छन्ति । तेषां 'सिपि धातो रुर्वा' (८।२।७४) प्रक्षिप्तजलकणस्य॥ इत्यतो 'हलि च' (८।२७७) वाग्रहणानुवृत्तौ व्यवस्थितविभाषाविज्ञानान्न भवतीति मैत्रेयः-इति मुकुटः। १-कुङ्कमे ॥ २--'वर्षवरः घण्टः' इत्यनेकार्थकैरवाकरकौमुदी ॥ अमर०५ Page #42 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् aaaaaaani वर्षांपलस्तु करका सुधांशौ कर्पूरे काम्पिल्ये मेचेकेऽपि च' इति हैमः ॥॥ अचि (वर्षोंपल इति) कृणोति 'कृज हिंसायाम' (खा. (३।३।१३४) रेफशून्योऽपि । 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी उ० अ०)। 'कृञादिभ्यः संज्ञायां वुन्' (उ० ५।३५) । चन्द्रो हिमद्युतिः' इति शब्दार्णवात् ॥ (३) ॥*॥ उनत्ति। क्षिपकादित्वात् (वा० ३४५) इत्वाभावः । पुंस्यपि। 'वर्षों- 'उन्दी क्लेदने' (रु०प० से.) 'उन्नेरिच्चादेः' (उ० १।१२) पलस्तु करका करकोऽपि च दृश्यते'। ('करकस्तु पुमा- इत्युः। यत्तु खामि-मुकुटौ-उन्दते, उन्दति-इत्याहतुः । तच्चिन्पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके च न्त्यम् । उन्दे रौधादिकत्वात् ॥ (४) ॥ ॥ कुमुदानां बान्धवः कमण्डलो')॥१॥*॥ एक 'वर्षोपलस्य॥ ॥ (५) ॥*॥ विशेषेण धयन्त्येनं सुराः। 'धेट पाने' । बाहुलमेघच्छन्नेऽह्नि दुर्दिनम कात् कुः (उ० १।२२)। 'विधुः शशाङ्के कर्पूरे हृषीकेशे च | राक्षसे' इति विश्वः ॥ (६) ॥ ॥ सुधायुक्ता अंशवो यस्य ॥ (मेघेति ॥) मेघच्छन्ने मेघान्धकारिते। अहीति रात्रे (७)॥ ॥ शुभ्रा अंशवो यस्य ॥ (८) ॥॥ ओषधीनामीशः रप्युपलक्षणम् । रात्रावपि दुर्दिनम् । 'दुर्दिनं जलदध्वा | ॥ (९)॥॥ निशायाः पतिः ॥ (१०) ॥*॥ अझ्यो जातः । न्तम्' इति रत्नकोषः। दुर्निन्दितं दिनम् । 'बादलं दुर्दिने । मेघे इति ॥१॥॥ एकं 'मेघान्धकारितस्य॥ | 'पञ्चम्यामजातो' (३।२।९८) इति डः। 'अब्जोऽस्त्री शङ्के | ना निचुले धन्वन्तरौ च हिमकिरणे । क्लीबं पद्मे' इति विश्वः ॥ अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२॥ (११) ॥॥ जीवयति । अन्तर्भावितण्यर्थः । 'जीवेः' इत्यनुअपिधान-तिरोधान-पिधानाच्छादनानि च । वृत्तौ 'आतृकन् वृद्धिश्च' (उ० १।७९) इति साधुः। 'जैवा (अन्तर्धेति ॥) अन्तर्धानम् । व्यवधानम् । डुधाजः | तृकः पुमान् सोमे कृषकायुष्मतोस्त्रिषु' ॥ (१२)॥*॥ अमृतं (जु० उ० अ०) अन्तःशब्दस्याकिविधिणत्वेषूपसर्गत्वात् | सूते-सोमः। 'अर्तिस्तुसु-' (उ० ११३७) इत्यादिना मन् । (घा. १।४।६५) 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् | 'सोमस्त्वोषधीतद्रसेन्दुषु । दिव्योषध्यां घनसारे समीरे पितृ॥ (१) ॥ (२) ॥ ॥ 'उपसर्गे घोः-' (३।३।९२) इति किप्र- दैवते ॥ वसुप्रभेदे सलिले वानरे किंनरेश्वरे' इति हैमः ॥*॥ त्ययेऽन्तर्धिः (३)॥*॥ 'वृञ् आच्छादने (चु० उ० सोमा नकारान्तोऽपि । 'नामन्सीमन्सोमन्-' ( उ० ४।१५०) से०) चुरादिण्यन्ताद्भावे ल्युट (३।३।११५)॥ (४) ॥*॥ इत्यादिना दशपाद्यां निपातनात् । यत्तु-मुकुटेनोक्तम्-सूयते 'वष्टि भागुरि:- इति वाल्लोपः॥ (५) ॥ (६) ॥*॥ जायते 'नवो नवो भवति जायमानः' इति श्रुतेः, सूयते यज्ञाङ्ग'तिरोऽन्तधौं' (१।४।७१) इति गतित्वे 'कुगति-' (२।२।- स्थानं वा करोति, सूतेऽमृतं वा सोम इति 'घुञ् अभिषवे'। १८) इति समासः ॥ (७) ॥॥ 'छद अपवारणे' | 'घू प्रेरणे' वा-इति । तन्न। सूयतेः सकर्मकत्वेन जायते इति (चु.उ.से.)। ण्यन्ताल्ल्युट (३।३।११५)*॥ अण्यन्ता- प्रतिपदासंभवात् । श्रुत्युपन्यासोऽप्यसंबद्धः । जायमान इति ल्युटि तु छदनम् । यत्तु-छदनमिति 'छादेर्पा (६४९६) जनेरकर्मकस्य ग्रहणात् । एतेनैव खाम्युक्तिरपि प्रत्युक्ता । सूयत योगविभागाद् हस्खत्वम्-इति मुकुटेनोक्तम् । तञ्चिन्त्यम् । | इत्यस्य यज्ञाङ्गस्थानं पा करोति-इत्यर्थकथनमप्यसंगतम् । उक्तरीत्या प्रयोगद्वयनिर्वाहे योगविभागस्य निष्प्रयोजनत्वात् प्राणिगर्भविमोचमार्थकस्य तदसंभवात् । सुनोतेः सुवतेश्चोप॥ (6)॥ ॥ अष्टौ 'अन्तर्धानस्य॥ न्यासः पूर्वान्वयी खतन्त्रो वा ? नाद्यः,-धूडा विगृह्य तदुपहिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदवान्धवः ॥ १३॥ न्यासस्यासंगतत्वात् । द्वितीयेऽपि 'अर्तिस्तु-' इति ह्रखस्य विधुः सुधांशुःशुभ्रांशुरोषधीशा निशापतिः। ग्रहणे सुवतेरुपन्यासोऽसंगतः । दीर्घग्रहणे सुनोतेरुपन्यासो अब्जो जैवातृकः सोमो ग्लौर्मुगाङ्कः कलानिधिः१४ ऽसंगतः ॥ (१३) ॥ ॥ ग्लायति । 'ग्लै हर्षक्षये' (भ्वा० ५० द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः। अ.)। 'ग्लानुदिभ्यां डौः' (उ० २।६४) ॥ (१४)॥*॥ (हिमांशुरित्यादि ॥) हिमा अंशवो थस्य ॥ (१)॥*॥ | मृगोऽकोऽस्य ॥ (१५) ॥*॥ कला निधीयन्तेऽत्र । डुधाञः चन्द्रं कर्पूरं सादृश्येन माति तुलयति । 'चन्द्रे मो डिच्च' (उ० 'कर्मण्यधिकरणे च' (३।३।९३) इति किः॥ (१६) ॥॥ ४।२२८) इत्यसुन् । चन्द्रमालादं मिमीते निर्मिमीते इति वा । द्विजानां राजा। 'राजा-' (५।४।९१) इति टच । 'द्विजराजः बाहुलकात्केवलादप्यसिः "मिमीते आनन्दम्' इति माः चन्द्रः । शशधरे सुपर्णेऽनन्तभोगिनि' इति विश्वः ॥ (१७) ॥४॥ 'मास्शब्दः केवलोऽपीह संमतो बहुदृश्वनाम्'-इत्युत्पलिनी। शशस्य धरः॥ (१८) ॥ ॥ नक्षत्राणामीशः ॥ (१९) ॥१॥ ('माश्चन्द्रमासयोः पुमान्') कालं मिमीते। माश्चासौ चन्द्रश्च= चन्द्रमाः-इति वा । राजदन्तादिः (२।२।३१)॥ (२)॥ * ॥ १-ओषधीविशेषे ॥ २-मयूरपिच्छस्थरेखात्रये ॥ ३-स्वामिचन्दति । 'चदि आहादने' (भ्वा०प० से.) स्फायितश्चि- ग्रन्थे तु तुनत्तीति पाठ एव दृश्यते ॥४-मेदिन्यामेवैतादृशः (उ०२।१३) इति रक् । 'चन्द्रोऽम्बुकाम्ययोः । वर्णे | पाठो दृश्यते । विश्वकोषे तु नोपलभ्यते ।। Page #43 -------------------------------------------------------------------------- ________________ दिग्बर्गः ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । क्षपां करोति । ‘कृञो हेतु–’ (३।२।२० ) इति टः ॥ ( २० ) चन्द्रं कायति वा - इति मुकुटः । तन्न । इत्वाभावप्रसङ्गात् । ॥*॥ विंशतिः 'चन्द्रस्य' ॥ कला तु षोडशो भागो (कलेति ॥) चन्द्रस्य षोडशो भागः । कलयति । 'कल संख्याने' (चु० उ० से० ) पचाद्यच् ( ३।१।१३४) । कल्यते वा। ‘पुंसि-' (३।३।११८) इति घः । ( 'कलं त्वजीर्णरेतसोः। अव्यक्तमधुरध्वाने ) कला स्यदंशशिल्पयोः । ( कलने मूलरैवृद्धौ षोडशांशे विधोरपि' ) इति हैमः ॥ (१) ॥*॥ एकम् 'चन्द्रषोडशांशस्य' ॥ चन्द्रयति । ' तत्करोति - ' ( वा० ३।१।२६ ) इति ण्यन्तात् वुल् ( ३।१।१३३ ) इति वा । 'चन्द्रिका चन्द्रमा चार्वी ' इति शब्दार्णवः ॥ (१) ॥*॥ कुमुदानामियम् । 'तस्येदम्' ( ४।३।१२० ) इत्यण् । ( 'कौमुदः स्यात्कार्तिकके चन्द्रिकायां तु कौमुदी' ) ॥ ( २ ) ॥*॥ ज्योतिरस्त्यस्याम् । ' ज्योत्स्नातपेऽपि स्याज्योत्स्नायुक्तनिश स्मृता ॥ (३) ॥॥ त्रीणि तमिस्रा-' ( ५।२।११४) इति निपात्यते । 'ज्योत्स्ना चन्द्रा'ज्योत्स्नायाः' ॥ | faralsस्त्री मण्डलं त्रिषु ॥ १५ ॥ ( बिम्ब इति ॥ ) वेति शोभते । 'वी गतौ ' ( अ० प० से०) । 'उल्वादयश्च' (उ० ४।९५ ) इति बन्नुमागमहखत्वानि । 'बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले' इति ( पवर्गमध्ये) हैमः ॥ (१) ॥*॥ मण्डयति, मण्ड्यते वा । 'मडि भूषायाम्' (चु० प० से० ) । वृषादित्वात् ( उ० १।१०६ ) कलच् । गौरादित्वात् ( ४।१।४१ ) ङीष् । मण्डली । 'स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च । कुष्ठप्रभेदेऽप्युपसूर्यकेऽपि भुजंगभेदे शुनि मण्डलः स्यात्' इति विश्वः ॥ (२) ॥*॥ द्वे 'रविचन्द्रमण्डलस्य' ॥ भित्तं शकलखण्डे वा पुंस्यर्धः ३५ प्रसादस्तु प्रसन्नता ॥ १६ ॥ ( प्रसाद इति ॥ ) ' षट्ट विशरणादौ' ( वा०, तु०प० अ० ) । भावे घञ् ( ३।३।१८ ) । ' प्रसादोऽनुग्रहस्वास्थ्यप्रसत्तिषु । काव्यगुणे' इति हैमः ॥ (१) ॥ ॥ प्रसीदति स्म । 'गत्यर्थ - ' ( ३।४।७२ ) इति कः । प्रसन्नस्य भावः । तल् ( ५।१।११९ ) ॥ ( २ ) ॥ ॥ द्वयं 'नैर्मल्यस्य' ॥ कलङ्काङ्को लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् । ( ( कलङ्केति ॥ ) कं ब्रह्माणं लङ्कयति हीनतां गमयति, ज्ञापयति, वा । ‘लकि गतौ' (चुरादिः) । 'कर्मण्यण्' (३।२।१) । ('कलङ्कोssपवादे च कालायसमलेऽपि च ' ) ॥ (१) ॥*॥ अयतेऽनेन । 'अकि लक्षणे' ( भ्वा० प० से० ) । 'हलश्व' ३।३।१२१) इति घञ्। ('अङ्को भूषारूपकलक्ष्मसु । चित्राजौ नाटकाद्यंशे स्थाने कोडेऽन्तिकागसोः ' ) ॥ ( २ ) ॥*॥ 'लच्छ, लाच्छि, लक्षणे' ( भ्वा० प० से० ) । लाञ्छयतेऽनेन । ल्युट् ३।३।११५ ) । 'लाच्छनं लक्ष्मसंज्ञयोः' इति द्वैमः ॥*॥ लच्छ्यतेऽनेन इति विग्रहे ल्युटि 'लच्छनम्' अपि ज्ञेयम् ॥ (३) ॥ॐ॥ चाहयति, चह्यतेऽनेन वा । 'चह परिकल्कने' 'भ्वा० प० से० ) । बाहुलकान्नक् उपधाया इत्वं च । 'चिह्नं लक्ष्मपताकयोः' इति मेदिनी ॥ (४) ॥*॥ लक्षयति । 'लक्ष दर्शनाङ्कनयो:' ( चु० प० से० ) मनिन् ( ३।३।७५ ) । ('लक्ष्म प्रधानचिह्नयोः) ॥ ( ५ ) ॥*॥ ल्युटि लक्षणम् । 'लक्षेरद् च' (उ० ३।७ ) इति नः । ( 'लक्षणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित्') ॥*॥ मुड्डा (?) ( उ० ३।७ ) इति लक्ष्मणमपि । 'ज्योतिष्मत्यां च सारस्यां स्त्री, क्लीबे नामचिह्नयोः । स्यायक्षे लक्षणः पुंसि सौमित्रों, श्रीमति त्रिषु' इति रभसात् । लक्ष्मीवति तुपामादित्वात् ( ५/२/१०० ) नः | 'लक्ष्म्या अच्च' इति गणसूत्रेणात्वं बोध्यम् ॥ ( ६ ) ॥* ॥ षट् 'चिह्नस्य' ॥ ( (भित्तमिति ॥) भिद्यते स्म । 'भित्तं शकलम्' (८/२/५९) इति निपातितम् ॥ (१) ॥ ॥ शक्नोति, शक्यते वा । ‘शक्ल शक्तौ’ (खा० प० अ० ) । 'शकिशम्योर्नित' ( उ० ११११२ ) इति फलच् । ‘शकलं त्वचि खण्डे च रागवस्तुनि वल्कले' इति विश्वः ॥ (२) ॥ ॥ 'खडि भेदने' ( चु०प० से० )। खण्ड्यते । कर्मणि घञ् ( ३।३।१९ ) । – भावे घञ् ( ३/३/१८ ) इति मुकुटोक्तिरसंगता । खण्डनक्रियाया एव ग्रहणप्रसङ्गात्। खण्ड्यमानस्याग्रहणप्रसङ्गात् । 'खनु अवदारणे' ( भ्वा० उ० से ० ) । 'जमन्ताड्डः ' ( उ० १।११४ ) इति वा । 'खण्डोऽर्ध ऐक्षवे । मणिदोषे च' इति हैमः । ( 'खण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः । खण्डः पानान्तरे भेदे') वा पुंसि - इति पूर्वोत्तराभ्यां संबध्यते ॥ ( ३ ) ॥॥ 'ऋधु वृद्धौ' (खा० प० से०)। ऋनोत्यनेन । 'हलच' ( ३३३ १२१ ) इति घञ् । विशेष्यनिघ्नः ॥ (४) ॥*॥ चत्वारि 'खण्डमात्रस्य' ॥ 1 । - अर्ध समेंsa | सुषमा परमा शोभा ( अर्धमिति ॥ ) समप्रविभागेऽर्धशब्दः क्लीबमेव ॥ (१) ॥*॥ तुल्यस्य खण्डद्वयस्य मध्ये 'एकखण्डस्य' एकम् ॥ चन्द्रिका कौमुदी ज्योत्स्ना ( सुषमेति ॥ ) शोभनं समं सर्वमनया । 'सुविनिर्दुर्भ्यः (चन्द्रिकेति ॥) चन्द्रोऽस्त्यस्याः । ठन् (५।२1११५) । सुपिसूतिसमाः' ( ८३८८ ) इति षत्वम् । एतेन सुषामादित्वात् ( ८।३।९८ ) षत्वम् — इति स्वाम्युक्तिः परास्ता । उक्तरीत्या निर्वाहे सुषामादित्वकल्पनस्य निर्बीजत्वात् । ( 'सुषमं १ - हैमेऽपि 'स्यात्कालशिल्पयो:' इत्येव दृश्यते ॥ Page #44 -------------------------------------------------------------------------- ________________ अमरकोषः। काण्डम् " रुचिरे समे। सुषमा तु स्यात्परमशोभायां कालभिद्यपि')॥ अर्दने' (भ्वा० प० से.) । 'वेपितुह्योर्हखश्च' (उ० २।५२) (१)॥*॥ 'उत्कृष्टशोभायाः' एकम् ॥ इतीनन् ॥ (४)॥*॥ हन्ति 'हन्तेहि च' (उ० १११४७) शोभा कान्तिीतिश्छविः ॥१७॥ इति मक् । हिनोति वर्धते । “हि गतौ वृद्धौ च' (खा०प० (शोभेति ॥) शोभयति 'शुभ शुम्भ शोभायाम्' (तु० अ०)। मन् ( उ० १।१४१ बाहुलकेन) इति वा । संज्ञापूर्वप० से.)। पचाद्यच् (३।१।१३६)। यत्तु मुकुटेनोक्तम् कत्वान्न गुणः । “हिमं तुषारमलयोद्भवयोः स्यान्नपुंसकम् । शोभतेऽनया । 'शुभ शुम्भ शोभाौँ' इति निर्देशात् शीतले वाच्यलिङ्गं स्यात् ॥ (५) ॥१॥ प्रलीयन्ते पदार्था 'गुरोश्च हलः' (३।३।१०३) इत्यकारः-इति। तन्न । अर्थ अत्रेति हिमाद्रिः प्रलयः। तत आगतम् । अण् । (४।३।७४) निर्देशस्यानार्षत्वात् । यदपि—'गुरोश्च हलः' इति चकाराद-| 'केकय-' (७३।२) इत्यादिना यादेरियः ॥ (६) ॥१॥ प्रत्ययः इति तु वयम्-इति। तदपि न । आकरे तथानुक्केः । मह्यते । 'मह पूजायाम्' (भ्वा० प० से०)। कुन् शिल्पिउक्तरीत्या निर्वाहाच्च । ('शोभा कान्तीच्छयोर्मता' ) ॥ ॥ | संज्ञयोः-' (उ० २।३२)॥॥ 'मिहिका' इति पाठे 'मिह शुम्भयतीति शुम्भापि बोध्या ॥ (१) ॥ ॥ काम्यते । क्तिन् । सेचने' (भ्वा० प० अ०)। कुन् (उ० २।३२)॥ (७)॥॥ (३।३।९४)। 'अनुनासिकस्य-' (६।४।१५) इति दीर्घः-इति | | धूमिका धूममहिषी च बोध्या ॥ सप्त 'हिमस्य' ॥ मुकुटेनोक्तम् । तन्न । 'काम्यते' इति विगृहीतत्वात्तत्रान्तरङ्ग अथ हिमानी हिमसंहतिः ॥१८॥ त्वाणिनिमित्तवृद्धः संभवात् । 'आयादयः-' (३।१।३१) (अथेति ॥) हिमानां संहतिः॥ (२)॥ ॥ महद्धिमम् । इति णिङभावे वा बोध्यम् । ('कान्तिः शोभेच्छयोः | "हिमारण्ययोर्महत्त्वे' (वा० ४११।४९) इति लीषानुकौ ॥ (१) स्त्रियाम्')॥ (२) ॥ ॥ 'द्युत दीप्तौ' (भ्वा० आ० से.)। ॥*॥ द्वे 'हिमसमूहस्य ॥ .. द्योततेऽनया ।-'इगुपधात्किः' इति-मुकुटः। तन्न । 'इगु-शीतं गणे पधात्कित्' (उ० ४।१२०) इत्यनेन इन्विधानात्तस्य कित्त्वातिदेशात् । ('द्युतिस्तु शोभादीधित्योः' ) ॥*॥ लीषि (ग. (शीतमिति ॥) गुणे स्पर्शविशेषे शीतम् । 'शीतं हिम४।१।४५) धुती च द्यूयते वा । 'धु अभिगमने' क्तिन् ॥॥ गुणे क्लीबं शीतलालसयोस्त्रिषु । वानीरे बहुवारे ना'। 'श्यैङ् क्तिनि ( ३।३।९४ ) द्युत्तिः ॥ (३) ॥१॥ छ्यति। छिनत्त्य- | गतौ' (भ्वा०प० अ०) भावे क्तः (३।३।११४)। 'द्रवसारमिति वा। 'छो छेदने' (दि. प० अ०) । 'छिदिर द्वैधी मूर्तिस्पर्शयोः श्यः' (६।१।२४) इति संप्रसारणम् । 'श्योकरणे' (रु. उ० अ०)। 'कृविघृष्विच्छवि-' (उ० ४।५६) ऽस्पर्श' (८।२।४७) इति पर्युदासान्न निष्ठानत्वम् ॥ (१) ॥१॥ इति क्विन्नन्तो निपातितः। ('छविस्तु रुचिशोभयोः' )॥ एकं 'शीतगुणस्य॥ (४) ऐषु भावे वा प्रत्ययाः। शोभेत्यत्र ‘खनो घ च' तद्वदर्थाः सुषीमः शिशिरो जडः। (३।३।१२५) इति घः । द्युतिरित्यत्र 'इक् कृष्यादिभ्यः' (वा. तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥१९॥ ३।३।१०८) इति दिक् ॥ चत्वारि 'शोभायाः ॥ (तद्वदिति ॥) सुषीमादयः सप्त तु तद्वान्शीतगुणवाअवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । नर्थो येषां ते तद्वदर्थाः। ते च अन्यलिङ्गका विशेष्यलिङ्गाः । प्रालेयं महिका च सुष्ट सीमा मर्यादा यस्य । 'सुषामादिषु च' (८।३।९८) इति (अवश्याय इति ॥) अवश्यायते शैत्यमापाद्यते । षत्वम् । खामी तु–'सुष्टु श्यायते' इति विगृह्य (सुशीमः 'श्यैङ् गतौ' (भ्वा० आ० अ०)। 'श्यायध-' (३।१।१४१) तालव्यमध्यमाह। तत्र बाहुलकान्मक् संप्रसारणं च । मुकु | टस्तु-तदयुक्तम् । 'सुषीमश्च सुषेणश्च सुषन्धिः सर्षपोऽपि इति णः। ('अवश्यायो हिमे दर्प')॥ (१) ॥॥ निह्रि च' इति दन्त्यमूर्धन्य ऊष्मविवेकाद्'-इत्याह । ('सुषीमः यते। 'हृञ् हरणे' (भ्वा० उ० अ०)। घञ् ( ३।३।१९)। 'उपसर्गस्य घञि- (६३।१२२) इति दीर्घः। यत्तु-'अध्या शीतले चारौ त्रिषु, ना पन्नगान्तरे') ॥ (१)॥*॥ 'शश प्लुतगतौ' (भ्वा० प० से.)। 'अजिरशिशिर-' (उ० ११५३) यन्याय-' (३।३।१२२) इत्यत्र चकाराद्धञ्-इति मुकुटेनो इति किरच , उपधाया इत्वं च निपात्यते। 'शश्वच्छशाङ्कशिशिक्तम् । तन्न । 'अकर्तरि च-' (३३३१९) इति घनः सिद्ध-| त्वात् ॥ (२) ॥*॥ तोषयति । तुषेः (दि० प० अ०) राण्यपि शूकशिम्बिस्तालव्यशद्वययुताः कथिताः कियन्तः' इति अन्तर्भावितण्यर्थात् 'कमेः कित्' इत्यनुवृत्तौ 'तुषारादयश्च' शभेदः । ('शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु')॥ (२)॥*॥ जलति घनीभवति। 'जल घातने' (भ्वा० (उ० ३।१३९) इत्यारन् किच्च। ('तुषारो हिमदेशयोः । प० से.)। अच् (३।१।१३४)। डलयोरेकत्वस्मरणात् शीकरे हिमभेदे च') ॥ (३) ॥१॥ तोहति । 'तुहिर दुहिर 'जडः' । ('जडो मूर्खे हिमाघाते जडा स्याच्छूकशिम्बिका')॥ १-'इति तेन' इत्यपि पाठः ॥ २-'दिगन्तः पाठः कुत्र (३) ॥॥ [तुषारः (४)] शीतं गुणोऽस्यास्ति । सिध्मादित्वात् नास्त्यपि ॥ । (५।२।९७) लच् । शीतं लाति । कः (३।२।३) वा ('शीतलं Page #45 -------------------------------------------------------------------------- ________________ दिग्वर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। पुष्पकाशीसे शैलजे मलयोद्भवे । पुमानासनपा स्याच्छिशिरे | यम् ॥ (१) ॥॥ समानो धर्मोऽस्त्यस्याः । इनिः (५।२।वाच्यलिङ्गकम्') ॥ (५) ॥*॥ अर्शआद्यचि (५।२।१२७) ११५)। 'समानस्य-' (६।३१८४) इति सः॥ एकम् “अगशीतः ॥ (६) ॥॥ [हिमः (७)] सप्त 'शीतलद्रव्यस्य'॥ स्त्यपन्याः॥ भुव औत्तानपादिः स्याद् नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् । (भुव इति ॥) ध्रुवति स्थिरो भवति । 'ध्रु गतिस्थैर्ययोः' (नक्षत्रमिति ॥) न क्षदते हिनस्ति । 'क्षद' इति सौत्रो (तु. प० अ०)। अच् ( ३।१।१३४) । कुटादित्वात् (१। धातुहिँसार्थ आत्मनेपदी। ष्ट्रन् (उ० ४।१५९)। 'नभ्रान२१) ठित्वम् । यत्तु मुकुटेन-(उकारान्तधातुमुपन्यस्य ) | पाद-(६३७५) इति नञः प्रकृतिभावः। यत्तु क्षदतीति इगुपधत्वात् (३।१।१३५) कः-इत्युक्तम् । तद्रभसात् । विग्रहप्रदर्शनं मुकुटेन कृतम् । तच्चिन्त्यम् । यद्वा,-'णक्ष गतो' वकारान्तधातौ वा तद्बोध्यम् । 'ध्रुवः शङ्के हरे विष्णौ वटे (भ्वा०प० से.)। नक्षति । 'अमिनक्षियजिवधिपतिभ्योऽत्रन्' चोत्तानपादजे । वसुयोगभिदोः पुंसि ध्रुवं खेऽजसतर्कयोः । (उ० ३।१०५)। न क्षणोति वा । 'क्षणु हिंसायाम्' (त० उ० स्त्री मूर्वाड्योः शालपा गीतियुग्मेदयोस्त्रिषु । स्थिरे नित्ये से०)। ष्ट्रन् (उ०४।१५९) । बाहुलकाण्णलोपः । न क्षत्रं वा । निश्चिते च ध्रुवं क्लीवं प्रकीर्तितम् ॥ (१) ॥॥ उत्तानपाद देवत्वात्क्षत्रभिन्नत्वात् ॥ (१) ॥॥ ऋषति । 'ऋषी गतौ' स्यापत्यम् । 'अत इञ्' (४।१।९५) । मुकुटस्तु-ऋषित्वात् | (तु० प० से.)। 'नुव्रश्चिकृत्यृषिभ्यः कित्' (उ० ३१६६) 'ऋष्यन्धक-' (४।१।११४) इत्यणि प्राप्ते बाह्लादित्वात् (४/ इति सः। षढोः-' (८२।४१) इति कः । 'ऋक्षस्तु स्यान्नक्ष१।९६) इञ्-इत्याह । तन्न । उत्तानपादस्य ऋषित्वे माना | त्राच्छभल्लयोः । महीधरविशेषे च शोणके लक्ष्यवेधने' इति भावात् ॥ (२) ॥॥ द्वे 'ध्रुवस्य' ॥ हैमः ॥ (२)॥॥ भाति । 'अन्येष्वपि-' (३।१११०१) इति अगस्त्यः कुम्भसंभवः । डः। “भं नक्षत्रे गभस्तौ स्त्री पुंसि स्याशगुनन्दने। (भवने मैत्रावरुणिः च तथा भः स्यात् ) भ्रमरो भः प्रकीर्तितः' इत्येकाक्षरः॥ (अगस्त्य इति ॥) अगं विन्ध्यं स्त्यायति स्तनोति ।। (३)॥॥ तरन्त्यनया। भिदादित्वात् (३।३।१०४) अङ् । 'आतोऽनुपसर्गे कः' (२।२।३)। 'अगस्त्यः स्यात्कुम्भयोनौ । गुणः (७४।१६)। निपातनाद्दीर्घः ॥॥ तारयतेः पचावासेनतरावपि' ॥॥-अगमस्यतीत्यप्यगस्तिः । 'वसेस्तिः ' द्यचि (३।१।१३४)। तारोऽपि 'नक्षत्रे नेत्रमध्ये च तारा (उ० ४।१८०) बाहुलकादस्यतेरपि-इति मुकुटः । वस्तुतस्तु | स्यात्तार इत्यपि' इति व्याडिः। ('तारो वानरभिन्मुक्तावि'तिच्क्तौ च-' (३।३।१७४) इति तिजुचितः । बाहुलका- शुद्ध्योः शुद्धमौक्तिके । ना, नक्षत्रेऽक्षिमध्ये च न ना, श्रयस्यागतिकगतित्वात् । शकन्ध्वादिः (वा०६।१९४) ।। रूप्ये नपुंसकम् । स्त्री बुद्धदेवताभेदे वालिगीपतिभार्ययोः । 'अथांगस्त्यः कुम्भयोनिरगस्तिःकलशीसुतः' इति शब्दा- त्रिलिङ्गोऽत्युच्चशब्दे च')॥ (४) ॥*॥ ण्वुलि (३।१।१३३) र्णवः ॥ (१) ॥ * ॥ कुम्भः संभव उत्पत्तिस्थानमस्य ॥ तारका। 'तारका ज्योतिषि' (वा० ३।४५) इतीत्वाभावः। (२) ॥॥ मित्रावरुणो देवर्षी । 'देवताद्वन्द्वे च' (६।३।२५) अपिशब्दात्तारकापि वा स्त्रियाम् । स्त्रीत्वाभावे क्लीबत्वमुडुइत्यानङ् ।-ऋषिसमुदायस्यानृषित्वादपले 'अत इञ्' (४।- साहचर्यात् । 'नक्षत्रे चाक्षिमध्ये च तारकं तारकापि च' १९५)-इति मुकुटः । तन्न । एतयोः ऋषित्वे मानाभा- | इति शाश्वतः। ('तारको दैत्यभित्कर्णधारयोर्न द्वयोईशि। वात् ॥॥ वारुणिरपि । 'मित्रावरुणयोः सूनुरोर्वशेयश्च कनीनिकायामृक्षे च न पुमांस्त्रातरि त्रिषु') ॥ (५) ॥ * ॥ वारुणिः' इति व्याडिः । अणपि दृश्यते । 'और्वशेयागस्त्य अवतीति-ऊः। विप् (३।२।१७८)। 'ज्वरत्वर-' (६।४।२०) मैत्रावरुणास्त्वाग्निमारुताः' इति नामनिधानात् ॥ (३) इत्यूठौ। 'हखो नपुंसके-' (१।२।४७) इति हखः। समासोत्तरम् ॥॥ त्रीणि 'अगस्त्यस्य' ॥ 'इको हस्खोऽड्यः-' (६।३।६१) इति वा ह्रखः । डयतेईः अस्यैव लोपामुद्रा सधर्मिणी ॥ २०॥ डीडो मितद्वादित्वात् (वा० ३।२।१८०) डुः । 'उ च तड्ड च' ( अस्यैवेति ॥) अस्यैव पत्नी लोपामुद्रा । न मुदं राति ।। इति विग्रहः । स्त्रियां तु 'ऊश्चासौ डुश्च' इति ज्ञेयः। उडुः, 'आतोऽनुप-' (३।२।३) इति कः । लोपे धर्मलोपे अमुद्रा उडू, उडवः, इत्यादि धेनुवत् । यद्वा,-'उ संबुद्धौ रुषोक्तो हर्ष न लभते इत्यर्थः । स्वाम्युक्तेऽस्य पृषोदरादित्वे (६।३। च शिववाची त्वनव्ययम् । उ प्रश्ने च' इति हैमः। उ क्रोधं १०९) फलं चिन्त्यम् । यत्तु-लोपयति योषितां रूपाभिमा- डयते, उना शंभुना डीयते वा । 'मितद्वादिभ्यः' (३।२।१८०) नम् । पचाद्यच् (३।१।१३४)। टाप् (४।१।४)। लोपा। इति डुः ॥ (६)॥*॥ षड् 'नक्षत्रसामान्यस्य'॥ मुद्रयति स्रष्टुः सृष्टिमिति मुद्रा । ततः कर्मधारयः (२।१।५७)-इति मुकुटेनोक्तम् । तच्चिन्त्यम् । लोपाशब्दस्यैव | १-एतत्पक्षद्वये तकारैक्यम् । पूर्वत्र तु तद्वयम् ॥ २-'अभाषितपुंस्कत्वात्पुंवद्भावप्रसङ्गात् । आप्रश्लेषेण वा तत्समाधे-न्येभ्योऽपि-' (वा० ३।२।१०१) इत्युचितम् ।। मकुटः। वस्तुतस्तोः शुद्धमौक्तिक । नाभेदे वालिगीपार Page #46 -------------------------------------------------------------------------- ________________ ३८ अमरकोषः। [प्रथमं काण्डम् दाक्षायण्योऽश्विनीत्यादितारा: द्विष- (३१२१६१) इति विप् । यत्तु-'ऋत्विग्-'(३२। ५९) इत्यादिना क्विन्-इति मुकुटः । तन्न । युजेः केवलाक्वि(दाक्षायण्य इति ॥) दक्षस्यापत्यानि। 'वा नामधेयस्य वयस्य विधानात् ॥ (१) ॥॥ अश्वः अश्वरूपमस्त्यस्याः। इनिः (वा० १११।७३) इति वृद्धसंज्ञायाम् 'उदीचां वृद्धादगोत्रात्' । गाजात (५।२।११५)॥ (२)॥॥द्वे 'अश्विन्या :॥ (४।१।१५७) इति फिञ् । गौरादित्वात् (४।१।४१) ङीष् । यत्तु-'आसुरेरुपसंख्यानम्' (वा० ४।१।१९) इत्यत्र केचिद्, राधा विशाखा 'आसुरिदाक्ष्योः' इति-इति मुकुट आह । तन्न । भाष्ये (राधेति ॥) रानोति कार्यमनया। 'राध संसिद्धौ (खा. दाक्षेरदर्शनात् । यदपि-गोत्रत्वमुपचर्य ‘गोत्रे कुञ्जादिभ्य प० अ०)। 'गुरोश्च हलः' (३।३।१०३) इत्यकारः। राधश्चफ (४।१।९८) इति फजि 'जातेरस्त्रीविषयादयोपधात्' यति। अच् (३।१।१३४) इति वा। 'राधा विद्युद्विशाखयोः। (४।१।६३) इति ङीष्-इत्याह । तदपि न। कुलादिगणेऽस्य विष्णुकान्तामलक्योश्च गोपीवेध्यविशेषयोः' इति हैमः ॥ पाठाभावात् । उक्तरीत्योपचारं विना निर्वाहाच्च । यत्तु-'अत (१)॥॥ विशाखति । 'शाख व्याप्तौ' (भ्वा०प० से.)। इन् (४।१।९५)। अनन्तरापत्येऽपि द्वैपायनवत् 'यजिजोश्च' अच् (३।१।१३४)। 'विशाखो याचके स्कन्दे विशा(४।१।१०१) इति फक्-इति खाम्याह । तदपि न । अन खामे कठिल्लके' इति हैमः ॥ (२)॥॥ द्वे "विशाखायाः॥ न्तरापत्ये फकोऽदर्शनात् । द्वीपमयनमस्य द्वीपायनः। द्वीपा पुष्ये तु सिध्यतिष्यौ यनस्यापत्यं द्वैपायनः। ऋष्यण (४।१।११४ ) इति द्वैपायन- (पुष्ये त्विति ॥) पुष्णाति कार्याणि । 'पुष्यः कलियुगे शब्दव्युत्पत्तेदृष्टान्तासंभवाच्च । यदपि-'इतो मनुष्यजातेः' स्मृतः। मासनक्षत्रयोर्भेदे' ॥ (१) ॥॥ सिध्यन्त्यस्मिन् । (४।१।६५) इत्यत्र 'इञः' उपसंख्यानान्कीए । 'कौरव्यमाण्ड- 'पुष्यसिध्यौ नक्षत्रे' (३।१।११६) इति क्यपि निपातितः॥ काभ्यां च' (४।११९ ) इति चकारादासुरायणीवत् फा-इति।। (२)॥*॥ (तुष तुष्टौ) तुष्यन्त्यस्मिन् । 'सूर्यतिष्य-' (६।४।तदपि न । त्वदुक्तोपसंख्यानाप्रसिद्धेः । चकारस्यानुक्तसमुच्च- १४९) इति निपातनाक्यप् उपधेत्वं च । 'तिष्यो नक्षत्रयार्थत्वे मानाभावाच । यदपि-दक्षमयते । ल्युः (३।१।- भेदे स्यात्कलो धान्यां च योषिति' ॥ (३) ॥*॥ त्रीणि १३४)। प्रज्ञाद्यण् (५।४।३८)-इत्याह मुकुटः । तदपि न । | 'पुष्यस्य ॥ प्रज्ञप्राज्ञवद्रूपद्वयप्रसङ्गात् । अश्विन्याद्याः सप्तविंशतितारका श्रविष्ठया। दाक्षायण्य उच्यन्ते। ('दाक्षायणी त्वपर्णायामश्विन्याधुडुषु| समा धनिष्ठा स्त्रियाम्')॥ (१)॥*॥ एकम् “अश्विन्यादिभानाम्॥ (श्रविष्ठयेति ॥) श्रवणं श्रवः । 'ऋदोरप्' (३।३।५७)। अश्वयुगश्विनी ॥२१॥ प्रसिद्धिः। श्रवोऽस्त्यस्याः ।,मतुप् (५।२।९४)। अतिशयेन श्रववती। इष्ठन् (५।३।५५)। 'विन्मतोलृक्' (५।३१६५) अश्वयुगिति ॥ अश्वं युनक्ति रूपेणानुकरोति । 'सत्सू- इति मतुपो लुक ॥ (१) ॥॥ एवमतिशयेन धनवती ॥ (२)॥*॥ सा श्रविष्ठया समेत्यन्वयः ॥ द्वे "धनिष्ठायाः॥ १-लिङ्गशानं तेषामन्यतोऽवधार्यम् । तथा च तत्रान्तरे स्युः प्रोष्ठपदा भद्रपदाः स्त्रियः ॥ २२॥ 'हस्तस्वातिश्रवणा अक्लीबे, मृगशिरो न पुंसि स्यात् । पुंसि पुन | (स्युरिति ॥) प्रोष्ठो गौः, तस्येव पादा यासाम् । 'सुप्रापानुसारेण । तथा हि-'आग्नेयायेऽथ सांधे विशाखाये तथैव च । तसुश्व- (५।४।१२०) इत्यादिना बहुव्रीहावच् पद्भावश्च आषाढाये धनिष्ठाचे अश्विन्याये तथैव च ॥ द्वन्द्वान्येतानि बहुव- | निपातितः । प्रोष्ठपदयोर्द्वित्वेऽपि 'फल्गुनीप्रोष्टपदानाम्-' दृक्षाणां जुहुयात्सदा । द्वन्द्वद्वयं द्विवच्छेषमवशिष्टान्यथैकवत् ॥' (१२।६०) इति नक्षत्रात्पाक्षिकं बहुत्वम् ॥ (१) ॥॥ भद्रं इति। एवं चाद्याश्चतस्रः स्त्रियां बहुत्वे, मृगशिराः स्त्रीकीबयोरेकत्वे, पदं यासां ताः । अत्रारोपाद्बहुत्वम् । यत्तु-'सुप्रात-' (५. आर्द्रा स्येकत्वे, पुनर्वसुपुष्यौ पुंस्येकत्वे, आश्लेषाद्ये स्त्रीबहुत्वे, फल्गुन्यौ ४।१२०) इति प्रोष्ठपदा भद्रपदाश्च निपातिताः-इति मुकुटः । स्त्रीद्वित्वे, हस्तो मिथुनैकत्वे, चित्रा रूयेकत्वे, स्वातिमिथुनैकत्वे, तन्न । भद्रपदाशब्दस्य तत्राग्रहणात् । एतेन-अर्थग्रहणाविशाखाये स्त्रीबहुत्वे, ज्येष्ठा स्येकत्वे, मूलमस्त्रियामेकत्वे, आषा द्भद्रपदा-इति खाम्युक्तिरपि परास्ता ॥ (२) ॥ ॥ द्वे 'पूर्व ढाद्वये स्त्रीबहुत्वे, श्रवणो मिथुनैकत्वे, धनिष्ठाये स्त्रीबहुत्वे, भाद्रपदाद्वयं स्त्रीद्वित्वे, रेवती ख्येकत्वे इति निष्कर्षः । मुकुटस्तु अश्विनीभ- | भद्रपदोत्तरभद्रपदानाम्॥ रणीरोहिणीमृगशिरआर्द्रापुष्याश्लेषाहस्तचित्रास्वात्यनुराधाज्येष्ठामूला- मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी। पाढाश्रवणधनिष्ठाशतभिषग्रेवतीनामेकवचनान्तत्वम् , पुनर्वसुफल्गुनी । मृगेति॥ आकृत्या मृगस्य शीर्षमिव शीर्ष शिरो यस्य ॥ (१ विशाखाभाद्रपदानां द्विवचनान्तत्वम् , कृत्तिकामघयोर्बहुवचनान्तत्वमाह । तत्रोक्तार्षवाक्यविरोधः स्पष्ट एव । अस्य कात्यायनवाक्यस्य १-हस्वादिरेवायम् । 'ग्रहपतिरिव भद्रपदानुगतः' इति होममात्रविषयत्वं जुहुयात्पदोपासनात् कल्पनीयम् ॥ । श्लेषात्-इति मुकुटः॥ पा, मूलं त्वत्री, स्त्रियः शेषाय विशाखाये तथैव च। ततः । प्रोष्ठपदयोद्वित्व Page #47 -------------------------------------------------------------------------- ________________ दिग्वर्गः३] व्याख्यासुधाख्यव्याख्यासमेतः । - ॥॥ मृगः शिरोऽस्य । रूपभेदात्क्लीबम् । 'सौम्या मृगशिरः 'गुरुमहत्याङ्गिरसे पित्रादौ धर्मदेशके। अलघौ दुर्जरे चापि' स्युर्मृगशिराः' इति बोपालितः स्त्रीत्वमप्याह ॥*॥ मृगोऽपि। इति हैमः ॥ (५)॥*॥ जीवयति । अच् (३।१।१३४ )। 'मृगशीर्षे हस्तिजाती मृगः पशुकुरङ्गयोः' इति व्याडिः ॥ मृतसंजीवनमन्त्रज्ञत्वात् । 'जीवः स्यात्रिदशाचार्ये द्रुमभेदे (२) ॥१॥ अग्रे हायनमस्याः । मार्गशीर्षमारभ्य वर्षप्रवृत्तेः । शरीरिणि' इति हैमः ॥ (६)॥*॥ 'अगि गतौ' (भ्वा०प० प्रज्ञाद्यण् (५।४।३८) । 'पूर्वपदात्-' (८।४।३) इति णत्वम्। से०) 'अङ्गिराः' (उ० ४।२३६) इत्यसुन्नन्तो निपातितः । आग्रहायणी पौर्णमासी । तद्योगानक्षत्रमपि तथा । यत्तु- अङ्गिरसोऽपत्यम् । 'ऋप्यन्धक-' (४।१।११४) इत्यण् । 'आग्रहायण्यश्वत्थाक' (४।२।२२) इति निर्देशात्स्वार्थेऽण् । बहुत्वे 'अत्रिभृगु-' (२।४।६५) इति लुक् । आशिरसः, गौरादित्वात् (४।१।४१) ङीष् । अणन्तत्वादेव डीपि सिद्धे आङ्गिरसौ, अङ्गिरसः ॥ (७)॥*॥ वाचस्पतिरित्यत्र 'षष्ठ्याः गौरादिषु पाठोऽस्य पुंवद्भावनिषेधार्थः । तेनाग्रहायणीभार्य पतिपुत्र-' (८।३।५३) इति सत्वविधानात्षष्ट्या अलुक् ॥१॥ इति सिध्यति-इति मुकुटः। तन्न । अपसिद्धान्तात् । नहि लुक्पक्षे 'वाक्पतिः ' अपि ॥ (८) ॥॥ 'ऋषयः सप्त गौरादित्वं पुंवद्भावप्रतिषेधार्थम् , किं तु डीविधानार्थम् । | धीमद्भिः स्मृताश्चित्रशिखण्डिनः' इति हारावली। तदन्तर्गन च पाठसामर्थ्यम् । तस्य खरभेदार्थत्वात् । न चोदात्तनिवृत्ति- तादङ्गिरसो जातत्वाच्चित्रशिखण्डिनो जातः । ‘पञ्चम्याम्-' खरेण तदभावः । पाठसामर्थ्यादुदात्तनिवृत्तिखरस्यैव बाधसंभ- | (३।२।९८) इति डः ॥ (९) ॥*॥ नव 'बृहस्पते ॥ पात् । अस्य गौरादिकत्वमप्रामाणिकमिति सुवचत्वाच ॥ (३) शक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। ॥१॥ त्रीणि 'मृगशिरसः ॥ (शुक्र इति ॥) माहेश्वरशुक्रद्वारा निर्गतत्वाच्छुक्रः । इन्वकास्तच्छिरोदेशे तारका निवसन्ति याः॥२३॥ शोचति । 'शुच शोके' (भ्वा०प० से.) 'ऋजेन्द्र-' (उ० २। (इन्वका इति ॥) इन्दन्ति प्रीणयन्ति । 'इवि व्याप्तौ २८) इति रक् इति वा ॥ (१)॥॥ दैत्यानां गुरुः ॥ (२) प्रीणने च' (भ्वा० प० से.) इदित्वात् (७।१।५८) नुम् । ॥॥ 'कुङ् शब्दे' (भ्वा० आ० अ०)। कोतुमवश्यमाख्यातुसंज्ञायां कुन (उ० २।३२)। क्षिपकादित्वात् (वा० ७३।४५) महत्वात् काव्यः। 'ओरावश्यके' (३।१।१२५) इति ण्यत् । इत्वाभावः ॥ ॥ 'इल्वलाः ' इति पाठे तु 'इल खप्ने क्षेपणे | कवेरपत्यम् । 'कुर्वादिभ्यो ण्यः' (४।१।१५१) इति वा । च' (तु. ५० से.)। 'सानसिवर्ण सि-' (उ० ४।१०७) इति ('काव्यं ग्रन्थे पुमाञ् शुक्रे काव्या स्यात्पूतनाधियोः')॥ (३) बलच् गुणाभावश्च निपात्यते । ('इल्वलास्तारकामेदेऽपी-॥* 'वश कान्तौ' (अ०प० से.)। वष्टि । 'वशेः कनसिः' स्वलो मत्स्यदेत्ययोः' ) ॥ (१) ॥ॐ॥ मृगशीर्षशिरोदेशस्थानां | (उ० ४।२३९) । ग्रह्यादित्वात्संप्रसारणम् (६।१।१६)। पश्चानां 'स्वल्पतारकाणां' एकम् ॥ 'ऋदुशनस्-' (११९४) इत्यनङ् ॥ (४) ॥ ॥ भृगोरपत्यम् । ऋष्यण् (४।१।११४)। बहुत्वे तु लुक् (२।४।६५)। भृगवः । बृहस्पतिः सुराचार्यों गीर्पतिर्धिषणो गुरुः।। ('भार्गवः परशुरामे सुधन्वनि मतङ्गजे। दैत्याचार्ये भार्गवी जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥२४॥ तु कृष्णदूर्वामयोः स्त्रियाम्' ) ॥ (५) ॥*॥ कवते । 'कुङ् (बृहस्पतिरित्यादि ॥) बृहतां पतिः। 'तद्वहतो:-' शब्दे' (भ्वा० आ० अ०)। 'अच इः' (उ० ४।२३९)। (वा० ६।१।१५७) इति सुट्तलोपौ ॥१॥ अलुकि 'वृहतां कोतीति वा। ('कविर्वाल्मीकिशुक्रयोः । सूरौ काव्यकरे पुंसि पतिः' इत्यपि ॥ (१) ॥४॥ सुराणामाचार्यः ॥ (२) ॥*॥ खलीने स्यात्तु योषिति') ॥ (६) ॥४॥ षट् 'शुक्रस्य' ॥ गिरा पतिः । 'अहरादीनां-' (वा० ८।२।७०) इति वा रेफः अङ्गारका कुजो भौमो लोहिताङ्गो महीसुतः॥२५॥ ॥ ॥ (पक्षे विसर्गोपध्मानीयौ)। कस्कादित्वात् ( ८।३।४८) (अङ्गारक इति॥) अशानि इयर्ति पीनत्वात् 'ऋ गतौ' प:-इति केचित् ॥ (३) ॥॥ प्रशस्ता धिषणाऽस्य । अर्श (जु० प० अ०)। 'कर्मण्यण' (३।२।१) अङ्गति वा । आद्यच् (५।२।१२७) । यद्वा,-कृष्णोति । 'जिधृषा प्रागल्भ्ये' | 'अगि गतौ' (भ्वा० प० से०) 'अङ्गिमदि-' (उ० ३।१३४) खा. प० से.)। 'धृषेर्धिष् च-' (उ० २।८२) इति क्युः । इत्यारन् । संज्ञायां कन् (५।३।९७)। अङ्गार इव । कन् ('धिषणस्त्रिदशाचार्ये धिषणा तु धियां मता') ॥ (४) (५।३।९६) रक्तवर्णत्वादिति वा । 'अङ्गारकः कुजेऽपि ॥ गृणाति उपदिशति । 'गृ शब्दे' (त्रया० प० से.)। स्यादुल्मकांशे कुरुण्टके । भवेदङ्गारिका चेक्षुकाण्डे किंशुक'अयोरुब' (उ० १।२४) इति कु: उश्चान्तादेशः (रपरः)। कोरके' ॥ (१) ॥ ॥ कोः पृथिव्या जातः। 'पञ्चम्याम्-' ................... (३।२।९८) इति डः। ('कुजा भवान्यां वृक्षे तु कुजो १-इन्वका नक्षत्रम्' इति श्रुतेः-शति खामी ॥२-केचिदि- नरकभौमयोः')" (२) ) भूमेरपत्यम् । शिवादित्वात् त्यनेन स्वामिचान्द्रोक्तेऽरचिः सूचिता । गीष्पतिरित्यसाधुरिति मुकुटः। अत एव भाष्ये गोप॑तिः, जी पतिः, गीपतिः, इति रूपत्रयमेवोदा- १-तथा च रामायणे 'अनात्तान्नष्टसंशांश्च आहतासून्बृहस्पतिः। हृतम् । एतेन कस्कादियु पाठकल्पनमपि निरस्तम् ।। दिव्याभिर्मत्रयुक्ताभिरोषधीभिरजीवयत्' इति मुकुटः॥ Page #48 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् (४।११११२) अण् । 'भौमो मङ्गलदैत्ययोः' इति हैमः॥ अत्रिः पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्चेति सप्तैते ज्ञेयाश्चित्र(३) ॥*॥ लोहितान्यङ्गान्यस्य ॥ (४)॥*॥ मह्याः सुतः ॥ शिखण्डिनः ॥ (१) ॥॥ एकम् 'सप्तर्षीणाम् ॥. (५) ॥१॥ पञ्च 'मङ्गलस्य ॥ राशीनामुदयो लग्नं रौहिणेयो बुधः सौम्यः | (राशीनामिति ॥) अनुवते व्याप्नुवन्ति । 'अशु व्याप्ती' रोहिणेय इति ॥ रोहिण्या अपत्यम् । 'स्त्रीभ्यो ढक' (खा० आ० से०)। 'अशिपणाय्यो रुडायलुको च' (उ० (४।१।१२०)। 'रोहिणेयो भवेद्वत्से रेवतीरमणे बुधे' इति । ४।१३३) इति रुडागम इण्प्रत्ययश्च ॥ (१)॥*॥ लगति विश्वः ॥ (१)॥*॥ बुध्यते। 'बुध अवगमने' (दि. आ. फले । 'लगे सङ्गे' (भ्वा०प० से.) 'क्षुब्धस्वान्त-' (७२।अ०)। कः (३।१।१३५) ('बधः सौम्ये कवौं )(२) १८) इति तस्येडभावः, तस्य नश्च निपात्यते। यत्तसमोसमोस्य शाखायो यसपा लगति साध्ये निजे, इति विग्रहं प्रदर्श्य 'ओलजी ओलस्जी ततः प्रज्ञाद्यण् (५।४।३८)। ('सौम्यः सोमात्मजेऽनुग्रे वीडे' (तु. आ० से.)-इति धातोरुपन्यसनं मुकुटेन कृतम् । मनोज्ञे सोमदैवते । सौम्याः पुनर्मुगशिरः शिरःस्थाः पञ्च तन्न । उक्तधातोर्लगतिरूपाभावात् । प्रकृतेऽर्थासंगतेश्च । तारकाः')॥ (३)॥*॥ त्रीणि 'बुधस्य॥ अतः 'श्वीदितो निष्ठायाम्' (७।२।१४) 'ओदितश्च' ( ८।२। | ४५) इति सूत्रयोरुपन्यासो व्यर्थः । 'लग्नं राश्युदये क्लीबं समौ सौरिशनैश्चरौ। सक्तलजितयोस्त्रिषु' ॥ एकम् 'राश्युदयस्य' ॥ (समाविति ॥) सूरस्यार्कस्यापत्यम् । 'अत इञ्' (४।१। ते तु मेषवृषादयः॥२७॥ ९५) ॥ ॥ 'तस्येदम्' (४।३।१२०) इत्यणि 'सौरः' अपि ॥ (ते विति ॥ ते राशयः। मेषवषौ आदी येषां ते॥ (१)॥*॥ शनैश्चरति पङ्गुत्वात् । अच् (३।१।१३४)॥॥ प्रत्येकं एकम् ॥ 'शनिसौरिशनैश्चराः' इति रभसाच्छनिरपि ॥*॥ शनैश्चरे | 'मन्दः' इति वाचस्पतिः ॥ (२) ॥ ॥ द्वे 'शने ॥ सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः । भास्कराहस्करबध्नप्रभाकरविभाकराः॥२८॥ तमस्तु राहुः स्वर्भानुः लैहिकेयो विधुतुदः ॥ २६ ॥ भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः। (तम इति ॥) ताम्यति । 'तमु ग्लानौं' (दि. प० विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥२९॥ से.)। असुन् (उ० ४।१८९)। 'तमु काङ्क्षायाम्' (दि. प. शमणिस्तरणिमित्रश्चित्रभानुर्विरोचनः। से०) इति मुकुटस्य प्रमादः । ताम्यतीति विगृहीतत्वात् । | विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३०॥ 'तमांसि गुणतिमिरसैहिकेयाः' इति त्रिकाण्डशेषः ॥ ॥ पचाद्यचि (३।१।१३४) अदन्तः पुंलिङ्गोऽपि । 'खर्भानुस्तु तमो भानुहंसः सहस्रांशुस्तपनः सविता रविः । राहुः' इति पुंस्काण्डे रत्नकोषामरमालयोर्दर्शनात् ॥ (१) (सूरेति ॥) सुवति प्रेरयति कर्मणि लोकम् । 'धू प्रेरणे' ॥॥ रहति गृहीत्वा त्यजति चन्द्रा। 'रह त्यागे' (भ्वा० (तु० प० से.)। 'सुसूधागृधिभ्यः कन्' (उ० २।२४)। प० से.) भ्वादिः । बाहुलकादुण ।-'रहश्च' इत्युण-इति| दैन्त्यादिः ॥*॥ शवति । 'शु गौ' (सौत्रः) 'शुसिचिमीनां मुकुटस्य प्रमादः । एतादृशसूत्रादर्शनात् ॥ (२)॥*॥ खरा दीर्घश्च' (उ० २।२५) इति ऋनि शूरश्च । 'शूरश्चारुभटे सूर्ये' काशे विपरीतलक्षणया भाति । 'दाभाभ्यां नुः' (उ० ३३२)। इति विश्वः। 'सुभटे शूरः सूर्ये च दन्त्योऽपि' इत्यूष्मविक्षुम्नादिः (८।४।३९) ॥ (३) ॥*॥ सिंहिकाया अपत्यम् । वकः । शरयत व वेकः। शूरयते वा। 'शूर विक्रान्ती' (चु० आ० से.)। 'स्त्रीभ्यो ढक्' (४।१।१२०)॥ (४)॥*॥ विधुं तुदति । | अच् (३।१।१३४) यत्तु-सूते प्रेरयत्यन्धकारम्, इति विग्रहं 'विध्वरुषोस्तुदः' (३।२।३५) इति खश् । 'अरुर्- (६।३। प्रदर्य 'धू प्रेरणे' (तु. प० से.) इति धातोरुपन्यसनं मुकु६७) इति मुम् ॥ (५)॥*॥ पञ्च 'राहो' ॥ टेन कृतम् । तन्न । उक्तधातोस्तादृशरूपाभावात् ॥ (१)॥॥ केतुः ॥ ('केतुर्ना रुक्पताकाविग्रहोत्पातेषु लक्ष्मणि') सरति । 'सृ गतौ' (भ्वा० प० अ०) सुवति प्रेरयति ॥ (१) ॥*॥ शिखी। ('शिखी वह्नौ बलीवर्दे शरे केतुग्रहे | | कर्मणि लोकान् , इति वा । 'पू प्रेरणे' (तु. प० से.)। द्रुमे । मयूरे कुक्कुटे चाश्वे, शिखावत्यन्यलिङ्गकः' ) इति स्वामी 'राजसूयसूर्य-' (३।१।११४) इति निपातितः। 'सूर्योऽर्कपणे ॥ (२)॥॥ द्वे 'केतो' । १-'पंक्लीबलिङ्गम्' इति हैमेन व्याख्यातम् । दृश्यन्ते च प्रयोगा सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः। अपि ॥ २–ते राशयः 'मेषो वृषोऽथ मिथुनं कर्कटः सिंहकन्यके। सप्तेति ॥ सप्त च ते ऋषयश्च । 'दिक्संख्ये-' (२।१। तुलाथ वृश्चिको धन्वी मकरः कुम्भमीनको' इति स्वाम्युक्ता ज्ञेयाः। ३–'वारुणी वारुणीभूतसौरभा सौरभास्पदम्' इति दण्डियमकात्, ५०) इति द्विगुः । 'चित्रः शिखण्डश्चूडाविशेषोऽस्त्येषाम्' 'कुमुदाकरा श्वासोढशूरभासः' इति वासवदत्ताश्लेषात्तालव्यादिरपिइति व्युत्पत्त्या प्रत्येकं सप्तापि चित्रशिखण्डिनः । 'मरीचिरगिरा इति मुकुटः॥ Page #49 -------------------------------------------------------------------------- ________________ दिग्वर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । ४१ तपने स्त्री तद्भायौंषधीमितोः' ॥ (२) ॥ ॥ इयति । 'श्वन्नुक्ष- (२३) ॥*॥ तरन्यनेन संसारम् । तरणिः । 'अर्तिमृधृ-' न्पूषन्-' (उ० १११५९) इति निपातितः । ('अर्यमा (उ० २११०२) इत्यादिना तरतेरनिः । 'तरणिषुमणों पुंसि पितृदैवते । तरणौ सूर्यभक्तायाम्')॥ (३) ॥॥ अदितेर- कुमारीनौकयोः स्त्रियाम् ॥ (२४) ॥*॥ मेद्यति । 'जिमिदा पत्यम् । 'दित्यदिया-' (४।११८५) इति ण्यः । ('आदित्य- स्नेहने' (दि० प० से.)। 'अमिचिमिदिशसिभ्यः क्त्रः' त्रिदशार्कयोः') ॥ (४) ॥*॥ द्वादश आत्मानो मूर्तयो यस्य (उ० ४।१६४) इति क्त्रः । ('मित्रं सुहृदि न द्वयोः । सूर्य ॥ (५) दिवा दिनं करोति । 'दिवाविभा-' (३।२।२१) पुंसि')॥ (२५) ॥*॥ चित्रा भानवोऽस्य । 'चित्रभानुः इति टः ॥ (६) ॥॥ एवं भास्करादिषु। (कस्कादित्वात् पुमान्वैश्वानरे चाहस्करेऽपि च' ॥ (२६) ॥*॥ विरोचते । (८।३।४८) भास्कराहस्करौ-इति खामी)। ('भास्करो 'रुच दीप्तौ' (भ्वा० आ० से.)। 'अनुदात्तेतश्च-' (३।२।वह्निसूर्ययोः')॥ (७) ॥॥ (८) ॥॥ तिमिरं बध्नाति । १४९) इति युच् । “विरोचनः प्रहादस्य तनयेऽऽग्नि'बन्धेधिबुधी च' (उ० ३।५) इति नक् ॥ (९) ॥॥ (१०) चन्द्रयोः ॥ (२७) ॥*॥ विभैव वसु यस्य । 'विभावसुः ॥६॥ (११) ॥॥ भासः सन्त्यस्य । मतुप् (५।२।९४)। पुमान्सूर्ये हारभेदे च पावके' ॥ (२८) ॥*॥ ग्रहाणां ('भास्वान्दीप्ते रवी') ॥ (१२) ॥*॥ विविधं वस्ते आच्छा - | पतिः ॥ (२९) ॥॥ विषां पतिः । अलुक् ॥ (३०) दयति । 'वस आच्छादने' (अ० आ० अ०)। विप् (३।२।-॥ * ॥ अह्नः पतिः। अहर्पतिः ॥ (३१)॥॥ भाति । ७६)। विवो रश्मिः । विवोऽस्यास्ति । मतुप् (५।२।१४)। 'दाभाभ्यां नुः' (उ०३।३२)। ("भानुरंशो रवौ दिने')॥ 'तसो मन्वये ( १।४।१९) इति भत्वाद्रुत्वाभावः । ('विव- (३२) ॥॥ हन्ति । 'वृतृवदिहनि-' (उ० ३।६२) इति स्वान्विबुधे सूर्ये तन्नगर्यां विवस्वती') ॥ (१३) ॥ॐ॥| सः । 'हंसः स्यान्मानसौकसि । निर्लोभनृपविष्ण्वर्कपरमासप्ताश्वा यस्य ।। (१४) ॥॥ हरितोऽश्वा यस्य ॥ (१५) ॥*॥ त्मनि मेत्सरे ॥ योगिभेदे मत्रभेदे शारीरमरुदन्तरे । तुरंउष्णा रश्मयोऽस्य ॥ (१६) ॥॥ विशेषेण कर्तनं यस्य । गमप्रभेदे च' ॥ (३३) ॥ ॥ सहस्रमंशवो यस्य ॥ (३४) विश्वकर्मणा यन्त्रोहीदत्वात् । विकर्तयति भक्तरोगान् इति ॥॥ तपति । ल्युः (३।१।१३४) तपनोऽरुष्करेऽपि स्याद्भावा । 'कृती छेदन' (रु. प० से.)। णिजन्तालयुट (३।३।- स्करे निरयान्तरे' । प्रज्ञाद्यणि (५।४।३८) तापनोऽपि । ११३) ॥ (१७)॥॥ अर्च्यते। 'अर्च पूजायाम्' (भ्वा० तापयति वा । ल्युः (३।१।१३४) । 'तपनस्तापनो रविः' प० से.)। कर्मणि घन (३।३।१८)'चजोः- (१३।५२) इति संसारावर्तात् ॥ (३५) ॥*॥ सुवति । 'पू प्रेरणे' (तु० इति कुत्वम् । यद्बा,-'कृदाधारा।चकलिभ्यः कः' (उ०३।४०)। | प.से.)। तुच (३।१।१३३)। यत्तु-सूयते, सूते-इति 'चोः कु:' ( ८२।३०)। ('झरो झरि' (८।४।६५) क- स्वामि-मुकुटाभ्यामुक्तम् । तन्न । 'स्वरतिसूतिसूयति- (७२।लोपः)। यद्वा,--'अर्क स्तवने' (चु० प० से.) चुरादिः । ४४) इतीविकल्पात् पक्षे 'सोता' इति रूपप्रसङ्गात् । उक्तअर्यते । 'एरच' (३।३।५६) 'एरजण्यन्तानाम्' इति | धात्वोरर्थासंगतेश्च ॥ (३६) ॥*॥ रूयते, स्तूयते, रवते, मैते घञ् । (अर्को दुभेदे स्फटिके ताने सूर्ये बिडोजसि') | वा । रविः 'रु शब्दे' (अ० प० से.) । 'रुङ् गतौं' (१८) ॥॥ मृतेऽण्डे भवः । शकन्ध्वादिः (वा० ६।१।- (भ्वा० आ० अ०) वा । 'अच इ.' (उ० ४।१३९)॥ ९४)। 'परा मार्ताण्डमास्यत्' । 'पुनमार्ताण्डमाभरत्' इत्या- (३७)॥॥ चण्डांशः, अपि । 'चण्डांशोः पारिपार्श्विकाः' दिमन्त्राद्दीर्घोऽपि 'अथ मार्तण्डमार्ताण्डौं' इति नामनिधाना- इति वक्ष्यमाणत्वात् ॥ ॥ सप्तत्रिंशत् 'सूर्यस्य' ॥ च्छब्दार्णवाच । 'मार्तण्डः कोडसूर्ययोः' ॥ (१९) ॥॥ माठरःपिङ्गलो दण्डचण्डांशोः पारिपार्श्विकाः॥३२॥ मेहति । 'मिह सेचने' (भ्वा०प० अ०) । 'इषिमदि-' (उ० ११५१) इति किरच् । 'मिहिरः सूर्यबुद्धयोः' ॥॥ (माठर इति ॥) मनुते मठरः। स एव माठरः । महेः किरचि महिरोऽपि । 'महिरमिहिरगीथाः कालक 'जनेररष्ठ च' (उ० ५।३८) इत्यनुवर्तमाने 'वचिमनिभ्यां त्पद्मपाणिः' इति त्रिकाण्डशेषात् ॥ (२०)॥॥ ऋच्छति । चिच' (उ० ५।३९) इत्यरप्रत्ययः ठश्चान्तादेशः । ततः 'अर्तेश्च' (उ० ३१६०) इत्युनन् । ( 'अरुणोऽव्यक्तरागेऽर्के प्रज्ञाद्यण् (५।४।३८) । मठति । 'मठ मदनिवासयोः' संध्यारागेऽर्कसारथौ। निःशब्दे कपिले कुष्ठमेदे ना गुणिनि (भ्वा० प० से.) बाहुलकादरच् । मठरस्यापत्यमिति वा । त्रिषु ॥ अरुणातिविषायामामजिष्ठानिवृतासु च') ॥ (२१) ऋष्यण् (४।१।११४)। मठन्त्यनेन मठः। 'पुंसि- (३॥५॥ पुष्णाति । पूषति वा । 'पुष पुष्टी' (ज्या० प० से.)। ३।११८) इति घः । मठं राति । 'रा दाने' (अ० प. 'पूष वृद्धौ' (भ्वा०प० से.) वा 'श्वन्नक्षन्- ( उ० ११- | से०)। कः ( ३।२।३) ('माठरो व्यासविप्रयोः । सूर्या१५९) इति निपातितः ॥ (२२) ॥ दिवो मणिरिव ॥ | नुगे')॥ (१) ॥*॥ पिङ्गलो वर्णोऽस्यास्ति । अर्शआद्यच १-'त्री तु नाषिधी' इति पाठः॥ २-मते इत्यनेन 'एरजण्य- १-मत्सरो द्वेषः। तत्र यथा 'मुनौ विहंसे सरसीव शुष्के' इत्यनेकान्तानामिति वचनमनार्षम्' इति कैयटबोधितारुचिः सूचिता ॥ | कैरवाकरकौमुदी । अमर०६ Page #50 -------------------------------------------------------------------------- ________________ ४२ अमरकोषः। प्रथमं काण्डम् vurvwww (५।२।१२७)। पिङ्गं वर्ण लातीति वा । कः (३॥२॥३)॥॥॥ मिमीते। 'माङ ऊखो मय च' (उ० ५।२५) इत्यू(१)॥॥ दण्डोऽस्यास्ति । अच् । (५।२।१२७) दण्डय- खप्रत्ययो मयादेशश्च । एतेन मापयन् प्रमापयन् गगनमोतीति वा। ('दण्डः सैन्ये दमे यमे। मानव्यूहप्रभेदेष्व- खति गच्छति । 'मा माने (अ.प. अ.)। 'उखउखिश्वेऽर्कानुचरे मथि ॥ प्रकाप्डे लगुडे कोणे चतुर्थोपायवर्गयोः' (भ्वा० ५० से.) इति दण्डकोक्तो गत्यर्थः। अच् (३।११. (१) ॥*॥ पार्श्वे इति परिपार्श्वम् । विभक्त्यर्थेऽव्ययीभावः १३४)। पृषोदरादिः (६।३।१०९) इति मुकुटः परास्तः । (२१११६)। परिपार्श्व वर्तते, इत्यर्थे 'परिमुखं च' (४।४।- धातुसमुदायात्प्रत्ययानामविधानात् । पृषोदरादित्वाश्रयणस्य २९) इति चकाराद्वक् । सूर्यपार्श्वस्थानां 'माठरादित्रयाणां' निर्मूलत्वाच्च । ('मयूखः किरणेऽपि च । ज्वालायामपि एकैकम् ॥ शोभायाम्') ॥ (३) ॥*॥ अंशयति । 'अंश विभाजने' सूर्यसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः।। चुरादिः। मृगय्वादित्वात् (उ० १।३७) कुः । 'अंशुलेशे रवौ रश्मौ' इति विश्वः । 'अंशुः सूत्रादिसूक्ष्मांशे किरणे सूर्येति ॥ सूर्यस्य सूतः ॥ (१) ॥४॥ अरुणो वर्णो | चण्डदीधितो' ॥ (४)॥*॥ गम्यते । 'अन्यत्रापि' (वा. ऽस्यास्ति । अच् (५।२।१२७)। 'गुण-' (वा० ५।२।९४)। ३।२।४८) इति डः। गो ज्ञेयवर्गः । तं बभस्ति दीपयति ॥ इति मतुपो लुग्वा ॥ (२) ॥ ॥ अविद्यमानावूरू यस्य ॥ गभस्तिः । 'भस भर्त्सनदीयोः' (जु०प० से.)। जुहो(३) * कश्यपस्यापत्यम् । बाह्वादित्वात् (४।१।९६) त्यादिः । 'क्तिच्क्तौ च-' (३।३।१७४) इति तिच् । एवं इञ् ॥ (४) ॥॥ गरुडस्याग्रजः ॥ (५) ॥*॥ पञ्च च-गगने भसति दीप्यते। 'भस भर्त्सनदीप्योः ' । 'वसेस्तिः ' 'सूर्यसारथेः ॥ | (उ० ४।१८०) इति बाहुलकात्तिप्रत्ययः । पृषोदरादित्वात् परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३२॥ (६।३।१०९) गनभागलोपः-इति मुकुटकृतं क्लिष्टकल्पन परिवेष इति ॥ परितो विष्यतेऽनेन । 'विष्ल व्याप्तौ' मनुपादेयम् । भसतीति विगृह्योक्तधातोरुपन्यसनं प्रामादिकम् । (जु० उ० अ०)। घञ् (३।३।१८)। 'परिवेषः स्यात्प- | ('गभस्तिः किरणे सूर्ये ना खाहायां तु योषिति') ॥ (५) रिधौ परिवेषणे' इति मूर्धन्यान्ते रुद्रः ॥*॥ 'विश प्रवेशने' | ॥॥ जिघर्ति । 'घृ क्षरणदीप्त्योः ' (जु०प० अ०) जुहो(तु०प० अ०) अस्माद्धजि तु तालव्यान्तः । 'वेष्टने परि- त्यादिः । छान्दसस्यापि भाषायां प्रयोगः-इति प्राञ्चः । वस्तुवेशः स्याद्भानोः सविधमण्डले' इति तालव्यान्ते रभसः ॥ तस्तु-घरति। 'घृ सेचने' (भ्वा०प० अ०) भ्वादिः । (१) ॥ ॥ परितो धीयतेऽनेन । 'उप-' (३।३।९२) 'घृणिपृश्नि- (उ० ४५२) इति निप्रत्ययो गुणाभावश्च निपाइति किः । ('परिधिर्यज्ञियतरोः शाखायामुपसूर्यके') ॥ तितः। ('घृणिः पुनः । अंशुज्वालातरजेषु') ॥ (६)॥॥ (२) ॥॥ उपगतं सूर्यमुपसूर्यम् । प्रादिसमासः (२।२।- धृष्णोति । 'निधृषा प्रागल्भ्ये' (स्वा० ५० से.) । 'वृषि१८)। ततः खार्थे कन् (५।३।९७)॥ (३) ॥४॥ 'मडि धृषिभ्यां कित्' इति निः किच्च-इति मुकुटः । तन्न । तादृशभूषायाम्' (भ्वा० प० से.) मन्दति । वृषादित्वात् (उ० सूत्राभावात् । अतो बाहुलकानिः, गुणाभावश्च ॥ * ॥ ११०६) कलच् ॥ (४) ॥॥ 'मण्डलं परिवेशश्च परिधि- 'वृष्णिः ' इति पाठान्तरम् । 'वृषु सेचने' (भ्वा०प० से.)। श्वोपसूर्यकम्' इति भागुरिः ॥ चत्वारि 'चन्द्रसूर्ययोरुत्पा- 'सृवृषिभ्यां कित्' (उ० ४।४९) इति निः पिच ॥॥ तादिजातमण्डलस्य' ॥ 'पृश्निः ' इत्येके पेठुः। 'स्पृश संस्पर्शने' (तु. प० अ०)। किरणोत्रमयूखांशुगभस्तिघृणिधृष्णयः। अस्य सलोपो गुणाभावाश्च 'घृणिपृश्नि-' (उ० ४.५२) इति भानुः करोमरीचिःस्त्रीपुंसयोर्दीधितिः स्त्रियां॥३३॥ निपातितः । पर्शति । 'पृशु सेचने' (भ्वा० ५० से.) वा ॥ (७)॥॥ भाति । भानुः ॥ (6)॥॥ कीर्यते । 'कृ विक्षेपे' (किरण इति ॥) कीर्यते । 'कृ विक्षेपे' (तु० प० से.)। (तु०प० से.) 'ऋदोरप्' (३।३।५७)। ('करो वर्षोपले रश्मौ 'कृपवृजि- (उ० २१८१) इति क्युः ॥ (१) ॥*॥ वसन्ति पाणौ प्रत्यायशुण्डयोः')॥ (९) ॥ॐ॥ म्रियते तमोऽस्मिन् । रसा अस्मिन् । 'वस निवासे' (भ्वा०प० अ०)। 'स्फायि 'मृकणिभ्यामीचिः' (उ० ४।७०) स्त्रीपुंसाधिकारे-'त्रुटितश्चि-(उ० २।१३) इति रक् । यजादित्वात् । (६।१।१५) मसिमरीचयः' इति लिङ्गानुशासनम् । 'द्वयोमरीचिः किरणो संप्रसारणम् । 'न रपर-' (८।३।११०) इति न षत्वम् । ('उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः') ॥ (२) भानुरुस्रः करः पदम्' इति शब्दार्णवः । 'मरीचिर्मुनि भेदे ना गभस्तावनपुंसकम् ॥ (१०) ॥॥ दीधीते दीप्यते। १-इन्द्रादयो ह्यष्टादश नामान्तरेणार्कपरिचारकाः । यत्सौरम् । 'दीधीङ् दीप्तिदेवनयोः' (अ० आ० से.) क्तिच् (३।३।१७४)। 'तत्र शको वामपाचे दण्डाख्यो दण्डनायकः। वह्निस्तु दक्षिणे पार्थे 'तितुत्र- (१२९) इतीनिषेधस्तु न । 'अग्रहादीनाम्' पिङ्गलो वामनश्च सः॥ यमोऽपि दक्षिणे पाश्र्थे भवेन्माठरसंशया । एवमन्ये गुहहरराहुकितु)स्वरादयः। तेषु प्राधान्यात्रय एवोक्ताः' इति | १-तालव्यान्तः 'अथोडुबन्धुश्च भयंकरे- करे महौषधीनष्टकरांशुमे खामि-मुकुटौ। । शुभे' इति जानकीहरणे यमकादिति मुकुटः॥ Page #51 -------------------------------------------------------------------------- ________________ कालवर्गः ४ ] इति वार्तिकात् । `‘यीवर्णयोः - ' ( ७१४/५३ ) इतीकारलोपः । अयं स्त्रियामेव । ' दीधितिः स्त्रियाम्' इति लिङ्गानुशासनात् । काकाक्षिगोलकन्यायेन 'दीधितिः' इत्यत्र स्त्रियामिति संबध्यते । उत्तरत्रापि ॥ (११) ॥*॥ एकादश 'किरणानाम्' ॥ प्रभारुचिस्त्विड्भाभाइछ विद्युतिदीप्तयः । चिः शोचिरुभे ) स्युरिति ॥ प्रभाति । ‘आतश्चोपसर्गे' ( ३।१।१३६ इति कः ॥ (१) ॥*॥ रोचते । 'रुच दीप्तौ ' ( भ्वा० आ० से० ) । क्विप् ( ३।२।१७८ ) (‘रुक् शोभाकिरणेच्छासु') ॥ (२) ॥॥ ‘इगुपधात्कित्' ( उ० ४।१२० ) इतीन् । 'रुचिदीप्तीच शोभायामभिष्वङ्गाभिलाषयोः ॥ ( ३ ) ॥ ॥ त्वेषति । 'विष दीप्तौ' (भ्वा० उ० से० ) क्विप् ( ३।२।१७८ ) । ( 'विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि' ) ॥ (४) ॥ ॥ 'भा दीप्तौ ' ( अ० प० से० ) । दृशिग्रहणात् (वा० ३।२।१०१ )डः। टाप् (४।१।४) । 'भा भुव्यलंकृतौ दीप्ती स्त्रियां भाः किरणे द्युतौ' इति नानार्थरत्नमाला । यद्वाक्विप् ( ३।२।१७८)। आबन्तत्वाभावान्न सुलोपादिः । भाः । 'विश्वपावत् ॥ (५) ॥*॥ ‘भास दीप्तौ ' ( वा० आ० से ० ) । - क्विप् ( ३१२।१७७ ) भाः, भासौ । ( 'भाः प्रभावे मयूखे च') ॥ (६) ॥॥ छ्यति छिनत्ति वा तमः । 'कृविष्टष्वि - च्छवि-' ( उ० ४।५६ ) इति क्विन्नन्तो निपातितः ॥ ( ७ ) ॥*॥ 'द्युत दीप्तौ ' ( वा० आ० से० ) द्योततेऽनया । 'इगु पघात्कित्' (उ० ४।१२० ) इतीन् ॥ ( ८ ) ॥ * ॥ दीप्यते - ऽनया । 'दीपी दीप्तौ ' ( दि० आ० से० ) । 'क्तिन्नाबादिभ्यः (बा० ३।३।९४) ॥ (९) ॥*॥ 'रुच दीप्तौ' (भ्वा० आ० से०) । रोबतेऽनेन। ‘अर्चिशुचि-’ ( उ० २।१०८ ) इति इसिः ॥ ( १० ) ॥ * ॥ 'ईशुचिर् पूतीभावे' । ( दि० उ० से ० ) । शुच्यति पूतीभवत्यनेन । इसि ॥ ( ११ ) ॥ ॥ एकादश 'प्रभायाः' ॥ । व्याख्यासुधाख्यव्याख्यासमेतः । प्रकाशो द्योत आतपः ॥ ३४ ॥ ( प्रकाश इति ॥ ) प्रकाशद्योताविति भावे ( ३।३।१८ ) करणे ( ३।३।१९ ) वा घञन्तौ । ( 'प्रकाशः स्फुटहासयोः । उ॑लोवेऽतिप्रसिद्धे च’) ॥ (१) ॥*॥ ( २ ) ॥*॥ आतपस्तु पचायेजन्तः ॥ (३) ॥*॥ त्रीणि 'आतपस्य ' ॥ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । | कोष्णमिति ॥ ईषदुष्णं कोष्णम् । 'ईषदर्थे' ( ६ |३।१०५) इति कादेशः ॥ (१) ॥*॥ 'कवं चोष्णे' ( ६ |३|१०७) इति कोः कवादेशः ॥ (२) ॥*॥ कदादेशश्च ॥ (४) ॥*॥ मन्दं च तदुष्णं च ॥ (३) ॥*॥ एते गुणे क्लीबाः । १ - पचायजन्त इत्युत्तरं 'खनो व च' इति घो वा इत्यपि पाठः ॥ गुणिनि विशेष्यनिघ्नाः ॥ चत्वारि 'ईषदुष्णस्य' ॥ तिग्मं तीक्ष्णं खरं तद्वत् ४३ ( तिग्ममिति ॥ ) तेजयति । 'तिज निशाने' ( चु० प० से० ) । 'युजिरुचितिजां कुश्च' ( उ० १।१४६ ) इति मक् कवर्गश्चान्तादेशः ॥ (१) ॥॥ 'तिजेदीर्घश्च' (उ० ३।१८ ) इति नक्प्रत्यये तीक्ष्णम् । 'तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं यवायके पुंसि तिग्मार्थत्यागिनोस्त्रिषु ॥ ( २ ) ॥*॥ खमिन्द्रियं रात्यभिभवति । 'रा दाने' (अ० प० अ० ) । कः ( ३।२।३ ) । 'खरं स्यात्तीक्ष्णघर्मयोः । गर्दभेऽस्त्री देवताडे' ॥ (३) ॥ ॥ तद्वत् - गुणे क्लीबम्, तद्वति त्रिपु इत्यर्थः । त्रीणि 'अत्युष्णस्य' । तीक्ष्णोऽसि: इत्यादावुपचारात्प्रयोगः ॥ मृगतृष्णा मरीचिका ॥ ३५ ॥ ( मृगेति ॥ ) मृगाणां तृष्णास्त्यस्याम् । अर्शआद्यच् ॥ (१) ॥*॥ मरीचिरिव । 'इवे प्रतिकृतौ ' (५/२/१२७ (५।३।९६ ) इति कन् ॥ ( २ ) ॥ ॥ द्वे 'मृगतृष्णायाः ॥ इति दिग्वर्गविवरणम् ॥ कालो दिष्टोऽप्यनेहापि समयोऽपि काल इति ॥ कल्यते । 'कल संख्याने शब्दे च' (भ्वा० आ० से० ) । कर्मणि घञ् ( ३।३।१९ ) कालयति सर्वम्, इति वा । ण्यन्तात्पचाद्यच् ( ३।१।१३४) 'कालो मृत्यौ महाकाले समये यमकृष्णयोः ॥ (१) ॥*॥ दिशति । 'दिश अतिसर्जने' ( तु० उ० अ० ) । 'क्तिच्क्तौ च संज्ञायाम्' (३१३।१७४ ) इति क्तः । 'दिष्टं दैवे पुमान्काले' ॥ (२) ॥ * ॥ नाहन्ति नागच्छति, नाहन्यते इति वा । ' नञ्याहन एह च' ( उ० ४।२२४ ) इत्यसुन्, एहादेशश्च । सौ 'ऋदुशनस्- ' ( ७|१|९४ ) इत्यनङ् | 'तस्मान्नुडचि' (६।३।७४ ) इति नुट् । सान्तः ॥ (३) ॥*॥ सम्यग् एति । 'इण् गतौ' ( अ० प० अ० ) पचाद्यच् ( ३।१।१३४ ) | ( ' समयः शपथे भाषासंपदोः कालसंविदोः । सिद्धान्ताचारसंकेतनियमावसरेषु च ॥ क्रियाकारे निदेशे च ' ) ॥ (४) ॥ ॥ चत्वारि 'सामान्यकालस्य' ॥ अथ पक्षतिः । प्रतिपद् द्वे इमे स्त्रीत्वे (अथेति ॥ ) पक्षस्य मूलम् । ' पक्षात्तिः ' ( ५/२/२५ ) ‘सर्वतोऽक्तिन्नर्थात्-' ( वा० ४।१।४५ ) इति ङीषि तु पक्षती । 'पक्षतिस्तु भवेत्पक्षमूले च प्रतिपत्तिथौ ॥ (१) ॥॥ प्रतिपद्यते उपक्रम्यतेऽनया मासादिः । संपदादित्वात् ( वा० ३।३।१०८ ) क्विप् । दान्ता । 'प्रतिपत्स्त्री तिथौ मतौ ' ॥ (२) ॥*॥ द्वे 'प्रतिपत्तिथेः' ॥ तदाद्यास्तिथयो द्वयोः ॥ १ ॥ ( तदाद्या इति ॥ ) सा प्रतिपद् आद्या यासां ताः । Page #52 -------------------------------------------------------------------------- ________________ ४४ अमरकोषः। [प्रथमं काण्डम् 'अत सातत्यगमने' (भ्वा० प० से.) 'ऋतन्यजि- (उ० मव्ययं त्वव्ययवर्गे वक्ष्यति ॥ (१) ॥॥ एकम् 'दिना४१२) इत्यतेरिथिन् । पृषोदरादित्वात् (६।३।१०९) अल्लोपः न्तस्य ॥ ॥ (१)॥*॥ द्वयोरित्यत्र श्रुतत्वात्तिथिशब्द एव संबध्यते ॥ संध्या पितृप्रसूः। एकं 'सामान्यतिथेः॥ (संध्येति ॥) सम्यग् ध्यायन्त्यस्याम् । 'ध्यै चिन्तायाम्' घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ। (भ्वा० ५० अ०)। 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् । घस्र इति ॥ घसत्यन्धकारम् । 'घस्ल अदने' (भ्वा० । 'संध्या पितृप्रसूनद्यन्तरयोर्युगसंधिषु' ॥॥ निर्यकारोऽपि। प० अ०) 'स्फायितञ्चि-' (उ० २।१३) इति रक् । 'घस्रस्तु संधीयतेऽनुसंधीयतेऽस्याम् । डुधाजः (जु० उ० अ०) अङ् दिवसे हिंसे ॥ (१) ॥॥ दीयते क्षीणं भवति । 'दीङ् (३।३।१०६) । 'संध्या पितृप्रसूः संधा' इति शब्दार्णवः ॥ क्षये (दि. आ. अ.) दिवादिः। 'इणसिजजिदी- (उ० (१) ॥*॥ पितॄन् प्रसूते । क्विप् (३।२।७६ ) ॥ (२)॥॥ ३॥२) इति नक । बाहुलकाद्भवः । द्यति तमो. निर्व्यापार- = 'सध्यायाः ॥ स्थितिं चेति वा । द्यतेः किनन् ( उ० २०४९)॥ (२)॥*॥ प्राणापरामध्याह्नास्त्रिसंध्यम् न जहाति । 'नजि जहातेः' (उ० १।१५८) इति कनिन् । प्राहेति ॥ अहःशब्दस्तदवयवे । प्रथमं च तदहश्च 'रोऽसुपि' (८।२।६९) इति रः । यत्तु-'अहन' (८।२।६८) प्रातः । 'राजाहः- (५।४।९१) इति टच । 'अहोऽह्नःइति रुत्वम्-इति मुकुटेनोक्तम् । तन्न । रत्वस्य रुत्वापवाद-(५।४।८८) इत्यहादेशः । 'अहोऽदन्तात्' (८४७) इति त्वात् ॥ (३) ॥॥ दीव्यन्त्यत्र । 'दिवादिभ्यः कित्' (उ० णत्वम् ॥ (१)॥॥ अहोऽपरम्-अपराह्नः । 'पूर्वापर- (२।३।१२१) इत्यसच् ॥ (४) ॥*॥ वासयति । वसतेय॑न्तात् २॥१) इत्येकदेशिसमासः ॥ (१)॥*॥ अहो मध्यम् 'संख्या'अर्तिकमिभ्रमि-' (उ० ३।१३२) इत्यरप्रत्ययः । 'वास- विसाय-' (६।३।११०) इति ज्ञापकात्समासः । 'रात्राहाहाः रस्तु पुमान्नागप्रमेददिनयोरपि' ॥ (५)॥*॥ पञ्च “दिनस्य'॥ पुंसि' (२०४।२९) मध्यं च तदहश्चेति वा ॥॥ तिसृणां. प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ॥२॥ संध्यानां समाहारः। 'आबन्तो वा' (वा० २।४।३०) इति पाक्षिकी क्लीबता, पक्षे त्रिसंध्यी॥ (१)॥॥ एकं 'दिनाप्रभातं च द्यन्तमध्यानाम्॥ प्रत्यूष इति ॥ प्रत्यूषति रुजति कामुकान् । 'ऊष अथ शर्वरी ॥३॥ रुजायाम्' (भ्वा० प० से.) 'इगुपध-' (३।१।१३५) इति निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। कः । 'प्रत्यूषोऽहर्मुखे वसौ' ॥ (१)॥*॥ अहो मुखम् ॥ विभावरीतमविन्यौ रजनी यामिनी तमी॥४॥ (२) ॥ ॥ कलयति चेष्टाम् । 'अन्यादयश्च' (उ० ४।११२) इति कलेर्यक् । ततः प्रज्ञाद्यणि (५।४।३८) काल्यम् , अपि। (अथेति ॥) शृणाति चेष्टाः । 'शू हिंसायाम्' (त्या० 'कल्यं प्रभाते क्लीबं स्यात्कल्यो वाक्श्रुतिवर्जिते । सज्ज प० से.)। 'कृशृगृवृञ्चतिभ्यः ष्वरच्' (उ० २।१२१) 'षि. नीरोगदक्षेषु कल्याणवचनेऽपि च ॥ उपायवचनेऽपि स्या गौरा- (४।१।४१) इति ङीष् । 'शर्वरी यामिनीस्त्रियोः' त्रिषु मद्ये तु योषिति' ॥ (३) ॥*॥ ओषत्यन्धकारम् । 'उष ॥॥ प्रज्ञायणि शार्वर्यपि । 'शर्वरी शार्वरी शर्या' इति दाहे' (भ्वा०प० से.)। 'उषः किच्च' (उ० ४१२३४) शब्दार्णवः ॥ (१)*॥ नितरां श्यति तनूकरोति व्यापारान् । इत्यसिः । अन्योपसर्गनिवृत्तये प्रति । 'उषः प्रत्युषसि क्लीब 'शो तनूकरणे' (दि. ५० से.)। 'आतश्चोपसर्गे' (३।१।१३६) पितृप्रखां च योषिति' ॥ (४)॥*॥ (५) ॥॥ भातुं प्रवृत्तम् । इति कः । 'निशा दारुहरिदायां स्यात्रियामाहरिद्रयोः' इति प्रभातम् । आदिकर्मणि (३।४७१) क्तः ॥ (६) ॥॥ षटू विश्वः ॥॥ 'निशीथिनी निशा निटू च श्यामा तुङ्गी 'प्रभातस्य॥ तमा तमी' इति नामनिधानात् 'निट्' पृषोदरादित्वात् (६। ३।१०९) शान्तापि ॥ (२)॥॥ निशीथोऽस्त्यस्याम् । इनिः दिनान्ते तु सायः (५।२।११५)॥ (३) ॥ ॥ राति सुखम् । 'रा दाने (अ. (दिनेति ॥) दिनस्यान्तः । स्यति समापयति दिनम्। प० से.) 'राशदिभ्यां त्रिप' ( उ० ४।६७) ॥* 'कृदिका'षोऽन्तकर्मणि' (दि. प. अ.)। 'शाद्यधा-' (३।१। रात्-' (ग० ४।१।४५) इति ङीषि रात्रीत्यपि। 'रात्री १४१) इति णः । 'सायः काण्डे दिनान्ते च ॥॥ मान्त रात्रिस्तमखिनी' इति शब्दार्णवः ॥ (४)॥॥ त्रयो यामा यस्याः । आद्यन्तयोरर्धयामयोश्चेष्टाकालत्वेन दिनप्रायत्वात् । १-दन्त्यमध्यः रविर्मनाग्दर्शितवासरःसरः' इति जानकीहरणम्। | यद्वा,-त्रीन्धर्मादीन् यापयति निरवकाशीकरोति कामप्रधान'बद्धो वासरसङ्गः' इति भटिभाषासमावेशः इति मुकुटः॥ २दीर्घमध्यः 'प्रत्यूषस्फुटितकमलामोदमैत्रीकषायः' इति माघः-इति । १-'संधोज्वलितः' इति वासवदत्ता इति मुकुटः॥ २-'गुणमुकुटः॥३-कल्यं प्रधाने इति पाठः॥ J संधी पुंसि इति पाठोऽपि दृश्यते॥ Page #53 -------------------------------------------------------------------------- ________________ कालवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । ४५ त्वात् । अन्तर्भावितण्याद्याते: 'अर्तिस्तुसु-' (उ० १।१४०) गणरात्रं निशा बयः इति मन् ॥ (५) ॥॥ क्षणम् उत्सवं निव्यापारस्थिति वा | गणेति ॥ गणानां बहीनां रात्रीणां समाहारः । गणददाति । कः ( ३।२।३)। 'क्षणदो गणके, रात्रौ क्षणदा, शब्दस्य संख्यात्वात् (१।१।२३) 'तद्धितार्थ-' (२।१।५१) इति क्षणदं जले' ॥ (६) ॥*॥ क्षपयति चेष्टाम् । ': क्षये' द्विगुः । 'अहःसबैकदेश-' (५।४।८७) इत्यच् । 'रात्रालाहाः (खा. प० से.) अस्माष्ण्यन्तान्मितः पचाद्यच् ॥ (५) ॥*॥ पुंसि' (२।४।२९) इति पुंस्त्वं तु न । 'संख्यापूर्वा रात्रिः' विभाति नक्षत्रादिभिः। क्वनिप् (३।२।७४ )। 'वनो र च' इति लिङ्गानुशासनसूत्रेण क्लीबत्वविधानात् । 'भवति नपुंसक(४।१।७) इति ठीब्रौ । 'विभावरी निशाराव्योः कुट्टन्यां योगः संख्यापूर्वस्य रात्रशब्दस्य' इति वररुचिवचनाच्च । 'रात्रं चक्रयोषिति । विवादे वस्त्रकुट्यां च ॥ (८) ॥॥ तमोऽस्त्य- प्राक संख्ययान्वितम्' इति वक्ष्यमाणत्वाच्च । एतेन खामिस्याम् । 'अल्माया-' (५।२।१२१) इति विनिः ॥ (९)॥॥ मुकुटयोर्नपुंसकत्वसमर्थनसंभ्रमः परास्तः ॥ (१) ॥॥ एकम् रजन्त्यनुरक्ता भवन्ति रागिणोऽस्याम् । 'क्षिपेः किच' (उ० त्रिसमहस्य॥ २।१०७) इति चकारादनिः । कित्त्वान्नलोपः (६।२।२४)। प्रदोषो रजनीमुखम् । बीष (ग० ४।१।४५)। 'रजनी नीलिनीरात्रिहरिद्वाजतुकासु च'। डीषभावे रजनिरपि ॥ (१०)॥॥ भीतिहेतुत्वान्नि प्रदोष इति ॥ दुष्यति । 'दुष वैकृत्ये' (दि०प० अ०)। न्दिता यामा यस्याः । निन्दायामिनिः (५।२।११५) ॥ पचाद्यच् ( ३।१।१३४) । टाप् (४।१।४)। ('दोषा रात्री भुजेऽपि च')। प्रारम्भो दोषायाः। प्रादिसमासः (२।२।१८)। (११) ॥॥ ताम्यन्त्यस्याम् । 'तमु ग्लानौ' (दि. ५० से०)। प्रारब्धा दोषा यस्मिन्निति वा । 'गोस्त्रियोः- (१।२।४८) इन् (उ० ४।११८)। 'कृदिकाराद्-' (ग० ४।१।४५) इति इति हवः ॥*॥ 'दोषा' इत्यव्ययमप्यस्ति । 'नक्तं दोषा च कोष ॥ ॥ पक्षे तमिः ॥॥ पचाद्यचि 'तैमा' आपि ॥ (१२) रजनौ' इति वक्ष्यते। ('प्रदोषः कालदोषयोः' ) ॥ (१) ॥ ॥ द्वादश 'रात्रे' ॥ ॥*॥ रजन्या मुखमिव ॥ (२)॥॥ द्वे 'रात्रिप्रारम्भस्य ॥ तमिस्रा तामसी रात्रिर् अर्धरात्रनिशीथौ द्वौ तमिस्रति ॥ तमो बहुलमस्त्यस्याम् । 'ज्योत्स्नातमिस्रा-' __ (अर्धति ॥) अर्ध रात्रेः । 'अहःसर्वैकदेश-' (५।४।८७) (५।२।११४ ) इति निपातिता। 'तमिस्रं तिमिरे कोपे पुंसि इत्यच् ॥ (१) ॥॥ निशेरतेऽस्मिन् । 'शील् स्वप्ने' (अ. स्त्री तु तमस्ततौ । कृष्णपक्षनिशायां च' ॥ (१) ॥॥ ज्योत्स्ना आ० से.)। 'निशीथगोपीथावगथाः' (उ० २।९) इति थक् । दिभ्य उपसंख्यानात् (वा० ५।२।१०३ ) मत्वर्थेऽण् । 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके'। (२)॥४॥ द्वाविति। 'तामसी निशि दुर्गायां तामसो भुजगे खले' ॥ (२)॥*॥ समावित्याकृष्यते ॥ द्वे 'रात्रिमध्यस्य' ॥ द्वे 'अत्यन्धकाररात्रेः॥ द्वौ यामप्रहरौ समौ ॥६॥ ज्योत्स्नी चन्द्रिकयान्विता। (द्वाविति ॥) याति । 'अर्तिस्तुसु-' ( उ० १११४०) ज्योत्स्नीति ) ज्योत्स्नास्त्यस्याम् । प्राग्वदण् ( वा० ५)- इति मन् । यत्तु–यातेर्मग' इति मग-इति मुकुटेनोक्तम् । ११०३) ('ज्योत्स्नी पटोलिकायां स्याज्योत्स्नायुक्तनिशि तन्न । उक्तसूत्रस्योत्प्रेक्षितत्वेन निर्मूलत्वात् । 'यामस्तु पुंसि लियाम्')॥ (१) एकम् 'ज्योत्स्नावद्रात्रे'॥ प्रहरे संयमेऽपि प्रकीर्तितः॥ (१) ॥॥ प्रह्रियते ढक्कादिआगामिवर्तमानाहयुक्तायां निशि पक्षिणी ॥५॥ | रस्मिन् । 'पुंसि संज्ञायाम्-' ( ३।३।११८) इति घः ॥ (२) (आगामीति ॥) आगामिवर्तमाने च ते अहनी च। ॥*॥ द्वे 'प्रहरस्य' ॥ इति कर्मधारये टच् ( ५।३।९१)। सरेफपाठे तु समासान्त- | स पर्व-संधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । विधेरनित्यताश्रयणीया। आगामिवतेमाने अहनी युक्त यस्या- (स इति ॥) प्रतिपत्पञ्चदश्योर्यदन्तरम् स संधिः । स एव मिति बहुव्रीहिर्वा । पूर्वापरदिने पक्षाविव स्तो यस्याम् । 'अत | पर्व अपि । 'प्रतिपत्पञ्चदश्योस्तु संधिः पर्व प्रदिक ककुप्' इति इनि- (५।२।११५) ॥*॥ निशीत्युपलक्षणम् । तेन पूर्वोत्तर- दुर्गः। 'संधिमभितो यजेत्' इत्यादौ प्रसिद्धः स एव । 'पर्व रात्रियुक्तदिनमपि पक्षिणीति हरदत्तादयः । 'पक्षिणी पूर्णि क्ली महे ग्रन्थौ प्रस्तावे लक्षणान्तरे। दर्शप्रतिपदोः संधी मायां स्याद्विहग्यां शाकिनीभिदि। आगामिवर्तमानायुक्तरात्रा विषुवत्प्रभृतिष्वपि ॥ (१)॥*॥ 'पर्वसंधिः' इत्येकं नाम, इति वपि स्त्रियाम्' (१) ॥ ॥ एकं 'दिनद्वयमध्यगतरात्रेः' ॥ प्राश्चः ॥ एकम् 'पर्वसंधेः' ॥ १-'सतमी तमोभिरभिगम्य ताम्' इति माघदर्शनात्-इति मुकुटम्॥ १-तथा च भट्टिः 'ततः कथाभिः समतीत्य दोषामारुह्य सैन्यैः २-'हा राम हा देवर तात मातः' इति विदग्धमुखमण्डनम्-इति सह पुष्पकं ते' इति-इति मुकुटः॥ २-अव्ययस्य स्त्रीलिङ्गाभावेन मुकुटः॥३-खगे इति पाठान्तरम् ॥ ४-'स्या द्वितूण्यां' इति पाठः॥ -हस्वाप्राप्त्या न रूपसिद्धिः॥ Page #54 -------------------------------------------------------------------------- ________________ ४६ अमरकोषः। [प्रथमं काण्डम् 00000000000000000 पक्षान्तौ पञ्चदश्यौ द्वे वाली। एन विष्णुना सह वर्तते सा लक्ष्मीः । तद्योगात् । (पक्षेति ॥) द्वे पश्चदश्यौ पूर्णिमामावास्ये पक्षस्यान्तौ ॥ सिनी चन्द्रकला । व्रीह्यादित्वात् (५।२।११६) इनिः । सिनी (१) ॥*॥ एकम् 'पक्षान्तस्य॥ वलति धारयति । 'कर्मण्यण' (३।२।१) यत्तु-'स्त्रियाः पौर्णमासी तु पूर्णिमा ॥७॥ पुंवत्-' (६।३।३४) इति न पुंवत्त्वम् । 'संज्ञापूरण्योश्च' (६।३।३८) इति निषेधात्-इति मुकुटः । तन्न । सिनीवालीपौणेति ॥ पूर्णो मासोऽस्याम् । बहुव्रीही कृते खार्थेऽण् ।। त्यत्र सामानाधिकरण्याभावात् , असंज्ञात्वात् , अभाषितपुंस्कप्रज्ञादेः (५।४।३८) आकृतिगणत्वात् । 'सास्मिन्पौर्णमासी' त्वाच्च । यदपि-सिनी चन्द्रकला सा बालाल्पात्र-इति तेन (४।२।२१) इति निर्देशाद्वा । यद्वा,-माश्चन्द्रः। पूर्णो माः विगृहीतम् । तदपि न। बालेल्यस्य विशेषणत्वेन पूर्वनिपातपूर्णमाः । तस्येयम् । यद्वा,-'महाराजप्रोष्ठपदाह' (४।२।३५) प्रसङ्गात् । खामी तु-सिनी सिता बालास्त्यस्याम्-इत्याह । इति सूत्रे 'तदस्मिन्वर्तते' इत्यर्थे 'पूर्णमासादणः' उपसंख्या तन्न । पुंवद्भावप्रसङ्गात् । ('सिनीवाली तु दृष्टेन्दुकलामानादण् । ('पौर्णमासः पुमान्यज्ञभेदे स्त्री पूर्णिमातिथी')॥| (१)॥*॥ 'पूरी आप्यायने' (दि. आ० से.)। भावे क्तः दुर्गयोः स्त्रियाम्' ) ॥ (१) ॥ ॥ एकम् 'सिनीवाल्याः ' ॥ (३।३।११४) पूर्णं चन्द्रस्य पूरणम् । तेन निर्वृत्ता पूर्णिमा । सा नष्टेन्दुकला कुहूः। भावप्रत्ययान्तात् 'तेन निर्वृत्तम्' इत्यर्थे इमप् (वा० ४।४।२०) (सेति ॥) उदये अमायोगान्नष्टचन्द्रकला सा अमा कुहूः । टाप् (४।१।४)॥ (२) ॥॥ द्वे 'पूर्णिमायाः ॥ कुहयति । 'कुह विस्मापने' (चु० उ० से० ) चुरादिः । 'नृति शृध्योः कूः' (उ० १।९१) इति कूप्रत्ययो बाहुलकादिहापि कलाहीने सानुमतिः ॥*॥ मृगय्वादित्वाद्धखोऽपीत्यन्ये । 'धेनूरुरज्जुकुहुसरयुतनुकलेति ॥ सा पूर्णिमा उदयकाले प्रतिपद्योगात्कलाहीने | करेणवः स्त्रियाम्' इति विन्ध्यवासी ॥*॥ 'कुहूः स्त्री कोकिचन्द्रे । अनुमन्यते-अनुमतिः। क्तिच् (३।३।१७४) । अथा- लालापनष्टेन्दुकलदर्शयोः ॥ (१)॥*॥ एकम् 'कुह्वाः॥ नमतिरुनेन्दुपूर्णिमानुज्ञयोरपि' ॥ (१) ॥*॥ एक "सानु-| उपरागो ग्रहः मत्याः ॥ उपराग इति ॥ उपरज्यतेऽनेन । 'रज रागे' (भ्वा० पूर्णे राका निशाकरे। उ० अ०)। 'हलश्च' (३।३।१३१) इति घञ् । 'घनि च पूर्ण इति ॥ चन्द्रे पूर्णे तु। राति शुभम् । 'रा दाने भावकरणयोः' (६।४।२७) इति नलोपः । भावे वा घञ्। (अ० प० अ०)। 'कृदाधारा-' (उ० ३।४०) इति कः। (३।३।१८)। 'उपरागस्तु पुंसि स्याद्राहुग्रासेऽर्कचन्द्रयोः । दुर्नये ग्रहकल्लोले व्यसनेऽपि निगद्यते ॥ (१) ॥ ॥ ग्रहणं संपूर्णेन्दुतिथौ' ॥ (१)॥॥ एकम् 'राकायाः॥ ग्रहः 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'ग्रहो निग्रेहनिर्बन्ध ग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः' अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः ॥ ८॥ | ॥ (२) ॥१॥ द्वे 'ग्रहणस्य ॥ (अमेति ॥) अमा सह वसतोऽस्यां चन्द्रार्को। 'अमा राहुग्रस्ते विन्दौ च पूष्णि च ॥९॥ वस्यदन्यतरस्याम्' (३।१।१२२) इति ण्यत् , पक्षे वृद्ध्यभावश्च निपात्यते ॥॥ नामैकदेशे नामग्रहणात् 'अमा' अपि सोपप्लवोपरक्तौ द्वौ ॥॥ वसतेरिन्प्रत्यये (उ० ४।११८) ततो डीषि (ग. ४ (राह्विति ॥) 'उपप्लव सैहिकेये विप्लवोत्पातयोरपि । १४५) अमावसी ॥॥ 'इणजादिभ्यः' (वा० ३।३।१०८) सहोपप्लवेन । 'वोपसर्जनस्य' ( ६।३।८२) इति सभावः ॥ इतीणि अमावासी ॥* 'मसी परिणामे' (दि. ५० से.)। (१)॥*॥ उपरज्यते स्म । कर्मणि क्तः (३।२।१०२।४।७०)। अमा चन्द्रसूर्यो साहचर्येण मस्यतः परिच्छिन्तोऽस्यां मासम् । 'उपरक्तो व्यसनार्ते राहुग्रस्तेन्दुसूर्ययोः ॥' (२) ॥॥ इमौ अमामासी । इण (वा० ३।३।१०८)॥ ॥ अमामसी । इन् द्वौ 'राहुणा अस्ते सूर्ये च ॥ (उ० ४।११८) ॥*॥ 'दर्शोमाऽमावसी च स्यात्' इति अग्न्युत्पात उपाहितः। रभसः । 'अप्यमावस्यमावासी चामामस्यप्यमामसी' (अग्न्युत्पात इति ॥) अग्नरुत्पतनम् उत्पातो वैकृतम् ॥ इति शब्दार्णवः ॥ (१) ॥ ॥ (२) ॥*॥ दृश्यते शास्त्रेण । | (१)॥॥ उप आसन्नम् आहितं फलं यस्य । 'उपाहितो'पुंसि संज्ञायाम्' (३३।११८) इति घः । 'पक्षान्तेऽन्धौ | ऽनलोत्पाते पुमानारोपिते त्रिषु' ॥ (२) ॥॥ द्वे 'आकादर्शने च दर्शः सूर्येन्दुसंगमे ॥ (३)॥*॥ सूर्येन्दू संगच्छ- | शादिष्वग्निविकारस्य ॥ तोऽस्मिन् । घः (३।३।११८)॥ (४)॥॥ चत्वारि 'दर्शस्य'॥ सा दृष्टेन्दुः सिनीवाली १-हैम-मेदिन्योरपि–'अनुग्रह' इति पाठो दृश्यते । व्याख्यातं चानेकार्थकैरवाकरकौमुद्याम्-'अनुग्रहे प्रसाद ग्रहशब्दः सत्यभामायां सेति ॥ चतुर्दशीयोगादृष्टचन्द्रा सती सा अमा सिनी-| भामाशब्दवत्' इति ॥ Page #55 -------------------------------------------------------------------------- ________________ वर्ग: ४ ] । एकयोक्त्या पुष्पवन्तौ दिवाकर निशाकरौ ॥ १० ॥ ( एकयेति ॥ ) 'पुष्प विकसने' (दि० प० से० ) । भावे घन् ( ३।३।१८ ) । पुष्पो विकासः प्रकाशश्च । तद्वन्तौ । मतुप् (५।२।९४)। एकयोक्त्या साधारणवचनेन । प्रत्येकं ‘पुष्पवान्' इति न प्रयोक्तव्यमिति भावः । अकारान्तोऽपि • पुष्पवन्तशब्दः । ‘अव रक्षणे' ( भ्वा० प० से० ) । 'जवि - शिभ्यां झच्' (उ० ३।१२६ ) इति बाहुलकादवतेरपि झच् ‘झोऽन्तः’ (७।१।३ ) । पुष्पस्यावन्तौ इति विग्रहे शकन्ध्वादिः (बा० ६।१।९४) । ‘रविशशिनौ पुष्पवन्ताख्यौ' इति नाममाला । 'पुष्पैवन्ताभ्याम्, पुष्पवन्तयोः' इत्यादि । ( ' पुष्प'दन्तौ पुष्पवन्तावेको त्या शशिभास्करौ' । 'पुष्पदन्तौ च चन्द्रार्कावेोक्त्या' इति हैमतः 'पुष्पदन्तौ' अपि बोध्यौ ) ॥ (१) ॥ ॥ एकम् 'समुच्चितसूर्यचन्द्रयोः' ॥ अष्टादश निमेषास्तु काष्ठा व्याख्यासुधाख्यव्याख्यासमेतः । अष्टादशेति || ' क्षणद्वयं लवः प्रोक्तो निमेषस्तु लवद्वयम्' इत्यादिशास्त्रसिद्धा निमेषाः । तेऽष्टादश काष्ठा । काशते । ‘हनिकुषि–’ (उ० २।२ ) इति क्थन् । 'काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः । स्याद्दिशि स्थानमात्रे च काष्ठमाख्यातमिन्द्रिये' इति विश्वः ॥ (१) ॥*॥ एकम् 'काष्ठायाः' ॥ त्रिंशत्तु ताः कला | (त्रिंशदिति ॥ ) ताः काष्ठाः त्रिंशत् कला ॥ कलयति । 'कल संख्याने' (चु० उ० से० ) । पचाद्यच् ( ३|१|१३४ ) । ( 'कला स्यात्कालशिल्पयो: ' ) ॥ (१) ॥ ॥ एकम् 'कलायाः ॥ तास्तु त्रिंशत्क्षणः ( ता इति ॥ ) ताः कलाः । क्षणोति । 'क्षणु हिंसायाम् ' (त० उ० से० ) । अच् ( ३।१।१३४ ) । 'क्षणा : पर्वो - सवेऽपि स्यात्तथा मानेऽप्यनेहसः ' ॥ (१) ॥*॥ एकम् 'क्षणस्य' ॥ ते तु मुहूर्ती द्वादशास्त्रियाम् ॥ ११ ॥ ते त्विति॒ ॥ ते तु क्षणाः ( द्वादश) 'हुर्छा कौटिल्ये' ( वा० प० से ० ) । बाहुलकात् 'अञ्जिघसि -' ( उ० ३।८९ ) १- 'देवताद्वन्द्वे च' (६३।२६) इति नानङ् | तत्र 'आनङ्कृतो द्वन्द्वे ' (६।३।२५) इत्यतो द्वन्द्वग्रहणेऽनुवर्तमाने पुनर्द्वन्द्वग्रहणेन वेदलोकसह - बरितद्वन्द्वस्य ग्रहणात् । यस्य तु द्वन्द्वस्यातथात्वात् । अत एव 'रवि चन्द्रावपि नोपलक्षितौ' इति घटखर्परः - इति मुकुटः ॥ २ - प्राक्प्रत्यकू धरणीधरशिखरस्थितपुष्पवन्ताभ्याम्' इत्याश्चर्यमञ्जर्यामदन्तत्वदर्शनात् - इति मुकुटः ॥ ३- अनेकार्थकैरवाकर कौमुद्यां व्याख्यातं च-पुष्पे इव पुष्पे, दन्ताविव दन्तौ, पुष्पे च ते दन्तौ च पुष्पदन्तौ । यथा च । 'विश्वस्यास्य विलोचने निरयतो यत्पुष्पदन्तौ तमः' इति ॥ ४७ इति तो मुडागमश्च । 'राल्लोपः ' ( ६।४।२१ ) इति छलोपः । 'हलि च' ( ८|२|७७ ) इति दीर्घः । 'लिङ् चोर्ध्वमौहूर्तिके’ ( ३।३।१६४ ) इति निर्देशाद्वा मुहूर्त: ॥ (१) ॥*॥ एकम् 'मुहूर्तस्य' ॥ ते तु त्रिंशदहोरात्रः विति ॥ ते तु मुहूर्ताः । अहश्च रात्रिश्च तयोः समाहारः । 'अहः सर्वैकदेश - ' ( ५/४१८७ ) इत्यच् । 'रात्राह्वाहाः पुंसि ' (२।४।२९ ) । यत्तु - ' अहा सहिता रात्रिः' इति वि ग्रहं प्रदर्य 'अहोरात्र :-' इत्युपन्यस्तं मुकुटेन । तन्न सत्यजभावप्रसङ्गात् । अहः पूर्वाद्वात्रिशब्दाद्वैन्द्व एवाज्विधानातू । 'गणरात्रवदज्' इति दृष्टान्तोऽप्यसंमतः । चकारात्संख्याव्ययादेरप्यज्विधानात् । अत्र तदादित्वाभावात् । यदपि - समाहारे क्लीबमप्यहोरात्रम् - इत्युक्तम् । तदपि न । समाहारेऽपि ' रात्राहाहाः पुंसि' ( २।४।२९ ) इत्यनेन परत्वात्पुंस्त्वविधानात् । यदपि —- वामनलिङ्गानुशासने 'द्विगुरपि पात्रा - यदन्तः' इति नपुंसकत्वेन 'अहोरात्रं द्विरात्रम्' इत्युदाहृतम् - इति संमतिप्रदर्शनं कृतम् । तदपि न । 'रात्रं प्राक्संतदयोगात् ॥ (१) ॥॥ एकम् 'अहोरात्रस्य' ॥ ख्ययान्वितम्' इति द्विरात्रस्य नपुंसकत्वेऽपि अहोरात्रस्य पक्षस्ते दश पञ्च च । ( पक्ष इति ॥ ) तेऽहोरात्राः । पक्ष्यते । 'पक्ष परिग्रहे' (भ्वा०, चु० प० से० ) | कर्मणि घञ् ( ३।३।१९ ) ' पक्षो मासार्थके गेहे पार्श्व साध्यविशेषयोः । केशादेः परतो वृन्दे बले सखिसहाययोः ॥ चुल्लरन्ध्रे पतत्रे च राजकुञ्जरपार्श्वयोः ' ॥ (१) ॥*॥ एकम् 'पक्षस्य ' ॥ पक्षी पूर्वापरौ शुक्लकृष्णौ ( पक्षाविति ॥ ) शुक्लपक्षः पूर्वसंज्ञः ॥ (१) ॥ ॥ कृष्णपक्षोऽपरसंज्ञः॥(१) ॥*॥ क्रमेणैकैकम् ‘शुक्लकृष्णपक्षयोः’॥ मासस्तु तावुभौ ॥१२॥ ( मास इति ॥ ) तौ पक्षौ । मस्यते परिमीयतेऽयम्, अनेन वा । ' मसी परिमाणे ' ( दि० प० से० ) । ( ३ ३ १९ ) । 'हलश्च' ( ३।३।१२१ ) इति वा ॥ (१) ॥॥ एकम् 'मासस्य' ॥ द्वौ मार्गादिमासौ स्यादृतुः द्वाविति ॥ इयर्ति ऋच्छति वा । 'अर्तेश्व - ' ( उ० ११० ७२ ) इति तुः । चात् कित्त्वम् । ( 'ऋतुः स्त्रीकुसुमे मा वसन्तादीषुधारयोः ' ) ॥ ॥ मार्गादीनां युगैर्हेमन्तादीन् वक्ष्यति । तदेकदेशमयनपरिच्छेदार्थमनुवदति — द्वौ द्वाविति ॥ (१) ॥ * ॥ एकम् 'ऋतोः ' ॥ १ - अत एव भाष्ये 'अहर्ग्रहणं द्वन्द्वार्थ द्रष्टव्यम्' इत्युक्तम् ॥ २ - तेऽहोरात्रा इत्युत्तरं 'दश पञ्च' इत्यपि दृश्यते ॥ Page #56 -------------------------------------------------------------------------- ________________ ४८ अमरकोषः। [प्रथमं काण्डम् तैरयनं त्रिभिः। | हायण्या युक्ता पौर्णमास्यस्मिन् । 'आग्रहाण्यश्वत्था' (४(तैरिति ॥) तैऋतुभिः । अयतेऽर्कोऽनेन । ल्युट् (३।३।- | २।२२) ॥॥ ज्योत्स्नादित्वात् (वा० ५।२।१०३) अणि ११७)। यत्तु-'अयतेऽर्कोऽनेन' इति विगृह्य 'इण् गतौ' | 'आग्रहायणः' अपीति पुरुषोत्तमः ॥ (४) ॥॥ चत्वारि (अ० प० अ०) इति धातोरुपन्यसनं-मुकुटेन कृतम् । तद- | 'मार्गशीर्षस्य ॥ संगतम् । इति स्पष्टमेव । 'अयनं पथि भानोरप्युदग्दक्षि- पौषे तैषसहस्यौ द्वौ णतो गतौ' ॥ (१)॥*॥ एकम् 'अयनस्य' ॥ पौष इति ॥ पुष्येण तिष्येण च युक्ता पौर्णमास्यस्मिन् । अयने द्वे गतिरुदग्दक्षिणार्कस्य 'नक्षत्रेण-' (४।२।३) इत्यण् । 'तिष्यपुष्ययोर्नक्षत्राणि (अयने इति ॥) अयने तु द्वे । अर्कस्योत्तरा गतिः, यलोपः' (वा० ६।४।१४९) डीप (1१1१५) ततः 'सास्मिन्' दक्षिणा च उत्तरदक्षिणाख्ये द्वे अयने तु वत्सरः-इति वक्तव्ये (४।२।२१) इत्यण् । 'पौषो मासप्रभेदे स्यात्पोषं तु मह'अर्कस्य' इति ग्रहणं चान्द्रत्वव्यावृत्त्यर्थम् । पक्षादिकं तु चान्द्र युद्धयोः')॥ (१) ॥ॐ॥ (२) ॥ सहसि बले साधुः । मुक्तम् । अयनं तु न चान्द्रं किं तु सौरमेव ॥ (१)॥॥ 'तत्र साधुः' (४।४।९८) इति यत् ॥ (३) ॥॥ त्रीणि 'अयनद्वयस्य' एकैकम् ॥ 'पौषस्य॥ तपा माघे वत्सरः॥१३॥ (तपा इति॥) तपन्यस्मिन् । असुन् । (उ० ४।१८९) (वत्सर इति ॥) वसन्त्यस्मिन् । 'वसेश्च' (उ० ३।७१) सान्तः । 'तपो लोकान्तरेऽपि च। चान्द्रायणादौ घर्मे च इति सरप्रत्ययः । 'सः स्यार्धधातुके' (७४।४९) इति | पुमाञ् शिशिरमाघयोः'(१) ॥* मघया युक्ता पौर्णमास्यसस्य तः॥ स्मिन् ॥ (२)॥*॥ द्वे 'माघमासस्य ॥ ... समरात्रिन्दिवे काले विषुषद्विषुवं च तत् । अथ फाल्गुने । समेति ॥ रात्रिश्च दिवा च रात्रिन्दिवम्। 'अचतुर- स्यात्तपस्यः फाल्गुनिक: (५।४।७७) इत्यादिना साधु । तत् समं यस्मिन् तादृशे काले | | (अथेति ॥) फलति निष्पादयति । 'फल निष्पत्ती' तुलामेषावच्छिन्ने। विषु साम्येऽव्ययम् । ततो मतुप (५।२। (भ्वा०प० से.) 'फलेरॅक्च' (उ० ३।५६ ) इत्युनन् गुगा९४)। 'संज्ञायाम्' (८।२।११) इति वत्वम् ॥ (१)॥॥ गमश्च । 'फल्गुनस्त्वर्जुने मासे नक्षत्रे फल्गुनी स्मृता' इति 'वप्रकरणेऽन्यत्रापि' (५।२।१०९) इत्युक्तेर्वः । तेन विषुवम् । 'विषुवान् समरात्रिवासरः' इति पुंस्काण्डे बोपालितः गोवर्धनानन्दः ॥*॥ प्रज्ञाद्यणि (५।४।३८)। वृद्धिः (४॥२॥ ११७) 'फाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा' ॥ॐ॥ विषुणोऽपि । विषु नानारूपं गमनं विष्वकू । तदस्या इति धरणिः ॥ॐ॥ फल्गुनीभिर्युक्ता पौर्णमासी फाल्गुनी । स्तीति विग्रहे 'विष्वगित्युत्तरपदलोपश्चाकृतसंधेः' (ग०५।२।१००) सास्मिन्नस्ति फाल्गुनः फाल्गुनिकश्च । 'फाल्गुनस्तु गुडाकेशे इति पामाद्यन्तर्गणसूत्रेण नप्रत्ययः। णत्वम् ( ८।४।२)॥ (२) ॥*॥ द्वे 'समरात्रिन्दिवकालस्य ॥ नदीजार्जुनभूरुहे। तपस्यसंज्ञमासे तत्पूर्णिमायां तु फाल्गुनी' । 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' (४।२।२३) इति मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥ १४॥ ठक् । पक्षेऽण् ॥ (१) ॥ॐ॥ (३) ॥*॥ तपति साधुः । (मार्गेति॥) मृगशिरसा युक्ता पौर्णमासी। 'नक्षत्रेण | 'तत्र साधुः' (४।४।९८) इति यत् । ('तपस्यः युक्तः कालः' (४।२।३) इत्यण् । 'अचि शीर्षः' (६।१।६२)। फाल्गुने मासे तपस्या नियमस्थितौ')॥ (२)॥*॥ त्रीणि मार्गशीर्षी पौर्णमास्यस्मिन्मासे । 'सास्मिन्पौर्णमासी' (४।२।- 'फाल्गुनमासस्य॥ २१) इत्यण् । एतेन 'पुष्ययुक्ता पौर्णमासी पौषी मासे तु स्थाच्चैत्रे चैत्रिको मधुः ॥१५॥ यत्र सा । नाना स पोषो माघाद्याश्चैवमेकादशापरे' इति (स्यादिति ॥) चित्रया युक्ता पौर्णमास्यस्मिन् । अणक्वचित्पठ्यमानं व्याख्यातम् ॥ (१) ॥ ॥ सहते 'षह मर्षणे' ठको (४।२।२३)। ('चैत्रं मृते देवकुले ना भूभृन्मास (भ्वा० उ० अ०) असुन् (उ० ४.१८९) सान्तः । ('सहो भेदयोः') (१)॥*॥ (२)॥॥ मन्यते एतं मधुः । 'मन बले ज्योतिषि च सहा हेमन्तमार्गयोः')॥*॥ पचाद्यज ज्ञाने' (दि. आ० अ०)। 'फलिपाटि-' (उ० ११८) इत्यु न्तोऽपि । 'मार्गे सहः सहाः' इति शब्दार्णवः ॥ (२) *॥ धश्चान्तादेशः। 'मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुट्ठमे एकदेशप्रयोगात् मृगोऽपि । 'मृगशिरा मृगः' इति रुद्र वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति' ॥ (३) ॥ कोषः। तद्युक्ता पौर्णमासी मार्गी। सास्मिन्नस्ति । ( "मार्गो त्रीणि 'चैत्रस्य॥ मृगमदे मासे सौम्यःऽन्वेषणे पथि') (३) ॥४॥ आग्र-| वैशाखे माधवो राधा . १-भाष्ये तु 'अन्येभ्योऽपि' इति दृश्यते ।। । (वैशाख इति ॥) विशाखया युक्ता पौर्णमास्यस्मि Page #57 -------------------------------------------------------------------------- ________________ कालवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । नस्ति । ('वैशाखः स्थानके मासे मन्थानेऽपि')॥ (१) मात्रम्' इत्यभिप्रेत्य 'भस दीप्तौ (जु० प० से.) इति जुहो॥॥ मधु मकरन्दः । सोऽस्मिन्नस्ति । 'मधोर्ज च' (४- त्यादेः 'न बभस्ति' इति व्युत्पत्त्याश्रयणे तु 'अत्वसन्तस्य-' ४१२९) इति जः (२) ॥॥ राधा विशाखा । तद्वती (६।४।१४) इति दी? न स्यात् । 'धनुर्धरे त्रिषु नभाः क्लीब पौर्णमासी राधी । सास्मिन्नस्ति ॥ (३) ॥॥ त्रीणि 'वैशा- व्योम्नि पुमान्घने । घ्राणश्रावणवर्षासु बिसतन्तौ पतगृहे' खस्य' ॥ ॥ (२) ॥*॥ 'विभाषा फाल्गुनी-' (४।२।२३) इति ठकि ज्यैष्ठे शुक्रः श्रावणिकः ॥ (३)॥*॥ त्रीणि 'श्रावणमासस्य'॥ ज्येष्ठ इति ॥ पूर्ववदण्द्वयेन ज्येष्ठः ॥॥ संज्ञापूर्वकस्य स्युर्नभस्यप्रौष्ठपभाद्रभाद्रपदाः समाः। विधेरनित्यत्वाद्वृद्ध्यभावे ज्येष्टोऽपि। 'ज्येष्ठो मासि च वृद्धे स्युरिति ॥ नभा अभ्रम् । तत्र साधुर्नभस्यः॥ (१) च ज्येष्ठा च गृहगोधिका' इति त्रिकाण्डशेषः । ('ज्येष्ठः ॥*॥ प्रोष्टपदाभिर्युक्ता प्रौष्ठपदी । भद्रा भद्रपदा। ताभिर्युक्ता स्यादप्रजे श्रेष्ठे मासमेदातिवृद्धयोः। ज्येष्ठा भे गृहगोधिका भाद्री भाद्रपदी च पौर्णमासी । ततः 'सास्मिन्- (४।२।२१) याम') ॥ (१) ॥॥ विरहिणः शोचन्त्यस्मिन् । 'शुच इत्यण् ॥ (२) ॥॥ (३) ॥* (४)॥*॥ चत्वारि 'भाद्रशोके' (भ्वा०प० से.) 'ऋजेन्द्र (उ० २।२८) इति । रक्, चकारस्य ककारश्च । 'शुक्रः स्याद्भार्गवे ज्येष्टमासे पदमासस्य' ॥ वेश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबम् ॥ (२) ॥*॥| स्यादाश्विन इषोऽप्याश्वयुजोऽपि दे 'ज्येष्ठमासस्य॥ (स्यादिति ॥) अश्विन्या युक्ता पौर्णमास्यस्मिन्नस्ति ॥ शुचिस्त्वयम् । (१) ॥*॥ 'इष गती' (दि. प० से.) एषणमिद यात्रा। आषाढे क्विप् (३।२।१७८) सास्मिन्मासे जिगीषूणामस्ति । अर्श(शुचिरिति ॥) अयमिति शुचेः पुंस्त्वाभिव्यक्त्यर्थम् । आद्यच् (५।२।१२७)॥ (२)॥*॥ अश्वयुजा युक्ता पौर्णमास्यशोचन्ति विरहिणोऽस्मिन् । 'इगुपधात्कित्' (उ० ४।१२०) स्मिन् । अणद्वयम् (४।२।३,२१)॥*॥ संज्ञापूर्वकत्वादृयभावे इतीन किश्च ॥ (१) ॥॥ अषाढया युक्ता पौर्णमास्यस्मिन् । अश्वयुजोऽपि । 'आश्विनोऽश्वयुजश्चेषः' इत्यमरमाला ॥ (३)॥॥ 'आषाढो बतिनां दण्डे मासे मलयपर्वते। स्त्री पूर्णिमायाम्।। त्रीणि 'आश्विनमासस्य ॥ आषाढाभिराख्यातः, इति विग्रहे तु 'अषाढकः' अपि । स्यात्तु कार्तिके॥१७॥ आख्यानण्यन्तात् (वा० ३।१।२६) 'कुन शिल्पिसंज्ञयोः' (उ० | बाहुलोर्जी कार्तिकिकः । २२३२) । 'स्यादाषाढे त्वषाढकः' इति शब्दार्णवः ॥ (२)। _(स्यादिति ॥) कृत्तिकाभिर्युक्ता पौर्णमास्यस्मिन् ॥ (१) ॥॥ द्वे 'आषाढस्य ॥ ॥ॐ॥ बहुलाः कृत्तिकाः। अणद्वयम् (४।२।३, २१)॥ (२) श्रावणे तु स्थानभाःश्रावणिकश्च सः॥१६॥ ॥ॐ॥ ऊर्जयति उत्साहयति जिगीषून् । 'ऊर्ज बलप्राणनयोः' (श्रावण इति ॥) 'स्त्रीपुंसयोक्षभेदे श्रवणं श्रुति- | (चु०प० से.) ण्यन्तात् । (३।१।२६) पचाद्यच् (३.११कर्णयोः' इति रभसः । श्रवणेन युक्ता पौर्णमासी श्रवणा। १३४)। 'ऊर्जः कार्तिके बले' इति हैमः ॥ (३) ॥॥ 'लुबविशेषे' (४।२।४) इति प्राप्तो लुब् यद्यपि 'पौर्णमास्यां 'विभाषा फाल्गुनी- (४।२।२३) इति ठकि कार्तिकिकः ॥ नेष्यते' इत्यत्सर्गः, “विभाषा फाल्गुनी- (४।२।२३) इति (४)॥॥ चत्वारि 'कार्तिकमासस्य ॥ लिङ्गात् , तथापि श्रवणशब्दादिष्यत एव । तत्रैव (४।२। हेमन्तः २३) सूत्रे 'श्रवणा' इति निर्देशात् । 'अबाधकान्यपि निपा (हेमन्त इति ॥) हन्ति । 'हन्तेर्मुद हि च' (उ० ३।तनानि' इति 'श्रावणी' इत्यपि । ततः 'सास्मिन् (४।२। १२९) इति झन् हिरादेशो मुडागमः। गुणः (७।३।८४) ११) इत्यणि श्रावणः । 'श्रावणो मासि पाखण्डे दध्याल्यां ॥*॥ 'हेमा' अपि । 'सर्वत्राण च-(४।३।२२) इति सूत्रे भावणा मता' इति हैमः ॥ (१) ॥*॥ विरहिणो नभ्यति, यद्भाष्यम् 'हेमन्तस्य तलोपवचनानर्थक्यं हेम्नः प्रकृत्यन्यममाति, नभते, वा नभाः । 'णभ हिंसायाम्' (भ्वा० प० तरस्य सत्त्वात्' इति । हिनोति वर्धयति बलम् । 'हि गतौ से, दि. ५० से०, क्या० आ० से.)। असुन् (उ० ४। | वृद्धी च' (खा०प० अ०)। अन्तर्भावितण्यर्थात् 'अन्येस्वामी तन भासते मेघच्छन्नत्वात् इत्याह । भ्योऽपि-(३।२।७५) इति मनिन् ॥ (१) ॥*॥ माग तम । नभासौ, नभासः, नभाभ्याम् , नभाभिः, नभाःसु, | पौषाभ्यां निष्पन्नस्य ऋतोः' एकम् ॥ इत्यादिरूपप्रसङ्गात् । 'नभः खं श्रावणो नभाः' इत्यनुपपतेश्च । हखदीर्घोपधयोः शब्दभेदात् । 'भासते इत्यर्थकथन १-मूर्धन्यान्तः 'ध्वनिमिषे निमिषे क्षणमग्रतः' इति माघ१-मेदिन्यामेवायं पाठः॥ | यमकात्-इति मुकुटः॥ अमर. ७ Page #58 -------------------------------------------------------------------------- ________________ ५० अमरकोषः। [प्रथमं काण्डम् शिशिरोऽस्त्रियाम्। १४)। भूम्नि, बहुत्वे । तेन नित्यबहुवचनान्तः ॥ (२) ॥४॥ (शिशिर इति ॥) 'शश प्लुतगतो' (भ्वा०प० से.) वर्षोंढे 'श्रावणभाद्राभ्यामृतोः॥ 'अजिरशिशिर-' (उ० ११५३) इति किरजन्तो निपातितः। अथ शरत्स्त्रियाम् ॥१९॥ शशन्ति धावन्ति यस्मिन्पथिकाः। "शिशिरः स्यादृतोर्मेंदे तुषारे शीतलेऽन्यवत्' इति विश्वः ॥ (१) ॥॥ एकम् अथेति ॥ शीर्यन्तेऽस्यां पाकेनौषधयः । 'शू हिंसायाम्' 'माघफाल्गुनाभ्यामृतोः ॥ (क्या०प० से.) 'शुभसोऽदिः' (उ० १।१३०)। ('शरत् स्त्री वत्सरेऽप्यतो')॥* भागुरिमते टापि शरदा च । 'शरवसन्ते पुष्पसमयः सुरभिः द्भवेच्छरदया प्रावृद् प्रावृषया सह' इति विश्वः ॥ (१) (वसन्त इति ॥) वसन्त्यत्र मदनोत्सवाः । 'तृभूवहि- | ॥४॥ एकम् 'आश्विनकार्तिकाभ्यामृतोः' ॥ वसि-' (उ० ३।१२८) इति झच् ॥ (१) ॥ ॥ पुष्पाणां समयः ॥ (२) ॥*॥ सुष्ठु रभन्ते रभसयुक्ता भवन्त्यत्र । | षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् । 'रभ राभस्ये' (भ्वा० आ० अ०)। इन् (उ०४।११८) | षडिति ॥ अमी हेमन्तादयः। 'ऋगतौ' 'अर्तेश्च' (उ० 'सुरभिर्हेम्नि चम्पके। जातीफले मातृभेदे रम्ये चैत्रवस | ११७२) इति तुः, चात्कित् । यत्तु मुकुटेनोक्तम्-केत्वादय न्तयोः ॥ सुगन्धौ गवि शल्लक्याम्' इति हैमः ॥ (३)॥ इति तुन्-इति । तन्न। गुणप्रसङ्गात् , अपाणिनीयत्वाच्च । (१) त्रीणि 'चैत्रवैशाखाभ्यामृतो॥ ॥ॐ॥'हेमन्तादीनां षण्णाम् एकम् ॥ ग्रीष्म ऊष्मकः ॥१८॥ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः । संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः २० ग्रीष्म इति ॥ ग्रसते रसान् । 'ग्रसु अदने (भ्वा० | संवत्सर इति ॥ संवसन्त्य॒तवोऽत्र । 'वसेश्च' (३।७१) आ० अ०) आतो मक्, धातोीभावः, पुगागमश्च 'ग्रीष्मः' 'संपूर्वाचित्' (उ० ३।७२) इति सरप्रत्ययः। 'सः स्यार्धधा(उ० १।१४९) इत्युणादिसूत्रेण निपातितः । 'ग्रीष्म ऊष्मर्तु- तुके' (७४।४९) इति तः ॥ (१)॥*॥ एवं वत्सरोऽपि ॥ भेदयोः' ॥ (१) ॥॥ ऊषति रुजति । 'ऊष रुजा- (२) ॥॥ आप्यते 'आप्ट व्याप्तौ' (खा० प० अ०)। याम्' (भ्वा० प० से.)। 'अन्येभ्यः-' (३।२।७५) इति 'अब्दादयश्च' (उ० ४।९८) इति दन् ह्रखत्वं च । 'अब्द: मनिन् । ('ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि')। संवत्सरे वारिवाहमुस्तकयोः पुमान् ॥ (३) ॥॥ भावाजयावादित्वात् (५।४।२९) कन् ॥*॥ मकि (बाहुलकात्) हाति, जिहीते वा। 'हश्च व्रीहिकालयोः'। (३।११४८) इति अदन्तोऽपि । 'ऊष्मो धर्मेऽश्रुणि तथा ज्येष्ठे, ऊष्मा स्त्रियां ण्युट । 'हायनः स्त्री' इति पाठे शरदा संबन्धः । 'हायनो विषि' इति बोपालितः ॥ (२) ॥ नितरां दह्यतेऽत्र । न स्त्रियां वर्षे पुंस्यर्चिव्रीहिमेदयोः' ॥ (४) ॥*॥ शृणाति । 'दह भस्मीकरणे' (भ्वा० प. अ.)। 'हलश्च' (३।३।१२१) 'शु हिंसायाम्' (क्या० प० से.) 'शृदृभसोऽदिः' (उ० ११. इति घञ् । न्यवादित्वात् (७३।५३) कुत्वम् । 'निदाघो १३०) इत्यादिः ॥४॥ प्रज्ञाद्यणि (५।४।३८) शारदोऽपि । ग्रीष्मकाले स्यादुष्णखेदाम्बुनोरपि ॥ (३) ॥*॥ उष्णमुप- | 'समायोषिति, शारदः' इति रत्नकोषः ॥ (५) ॥*॥ 'षम गममत्र ॥ (४) ॥॥ ओषति। 'उष दाहे' (भ्वा०प० ष्टम वैक्लव्ये' (भ्वा०प० से.)। समन्ति विक्लवं कुर्वन्ति से.)। 'इणसिजिदीकुष्यविभ्यो नक्' (उ० ३।२)। 'ऊष्णो सर्वम् । पचाद्यचि (३।११३४) टाप (४।१।४)। 'बहुग्रीष्मे पुमान् , दक्षाशीतयोरन्यलिङ्गकः' ॥ (५) ॥॥ 'ऊष वचननिर्देशात्प्रायेणायं बहुवचनान्तः' इति ध्वनयति । क्वचिरुजायाम्' (भ्वा० प० से.)। मनिन् (३।२।७५) आग- द्वचनान्तरमपि । 'समां समां विजायते' (५।२।१२) इति च्छति । पचाद्यच् (३।१।१३४) ऊष्मा तप आगमोऽत्र ॥॥ सूत्रात् । 'समायां समायाम्' इति तत्र भाष्याच्च । संमान्ति 'ऊष्मा' अपि। "ऊष्मातपनिदाघयोः' इति नान्ते बोपालितः॥ सह वर्तन्ते ऋतवोऽस्यामिति वा । 'मा माने (अ. प. (६) ॥॥ तपति । पचाद्यच् (३।१।१३४)॥ (७) ॥॥ सप्त अ.)। 'आतश्चोपसर्गे (३।३।१०६) इत्यङ् । 'समां 'ज्येष्ठाषाढाभ्यामृतोः॥ समाम्' (५।२।१२) इति निर्देशान्मलोपः । 'समाः संवत्सरे स्त्रियां प्रावृट् स्त्रियां भूग्नि वर्षाः १-ननु द्वे अयने वत्सरः' इत्युक्तम् । तत्रैव वस्सरपर्याया (स्त्रियामिति ॥) वर्षणं वृट् । 'वृषु सेचने' (भ्वा० ५०, वक्तुमुचिताः । सत्यम् । पूर्वमयनद्वयपुरस्कारेणोक्तम् । तेन माघादिः से.)। संपदादित्वात् (वा० ३।३।१०८) क्विप्। प्रकृष्टा सौरो वत्सरः, अत्र तु हेमन्तादिपुरस्कारेण मार्गादिश्चान्द्रः संवत्सरः, वृडत्र । 'नहिवृति-' (६।३।११६) इति दीर्घः ॥ (१)॥*/ | इति न पौनरुक्त्यम् । लोकैस्तु द्वादशमासाः संवत्सर' इति मासवर्ष वर्षणमत्रास्ति । अर्शआद्यच् (५।२।१२७)। टाप् (४- । पुरस्कारेणैव प्रयुज्यते-' इति पीयूषव्याख्या । Page #59 -------------------------------------------------------------------------- ________________ कालवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । स्त्रियाम् । सर्वसाधुसमानेषु समं स्यादभिधेयवत्' ॥ (६) मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः। ॥॥ षट् 'संवत्सरस्य'॥ मन्वन्तरमिति ॥ 'मनोरन्तरमवकाशः' इति विग्रहः मासेन स्यादहोरात्रः पैत्रः ॥*॥ एकाधिका सप्ततिः। सा च किंचिदधिकेति बोध्यम् । एकम् 'मन्वन्तरस्य' ॥ मासेनेति ॥ नृणां मासेन । पितुणामयं पैत्रोऽहोरात्रः तत्र कृष्णपक्षो दिनम् । शुक्लपक्षो रात्रिः॥ संवर्तःप्रलयः कल्पःक्षयः कल्पान्त इत्यपि ॥ २२॥ वर्षेण दैवतः। संवर्त इति ॥ संवर्तते जगदत्र । 'हलश्च' (३।३।१२१) | इति घञ् । 'संवर्तः प्रलयेऽक्षद्रौ' इति हैमः ॥ (१) ॥१॥ (वर्षेणेति ॥) नृणां वर्षेण । देवतानामयं दैवतोऽहो- प्रलीयतेऽत्र 'लील श्लेषणे' (दि. आ० अ०) 'एरच्' (३।३।रात्रः । तत्रोत्तरायणं दिनम् । दक्षिणायनं रात्रिः ॥ ५६) 'प्रलयो मृतौ । संहारे नष्टचेष्टत्वे' इति हैमः ॥ (२) ॥*॥ ‘कृपू सामर्थे' (भ्वा० आ० से.) कल्प्यन्ते विरुद्धदेवे युगसहने द्वे ब्राह्मः . लक्षणया क्षीयन्तेऽत्र । 'पुंसि-' (३।३।११८) इति घः । देव इति ॥) देवानां युगसहस्रद्वयेन ब्रह्मणोऽयम् 'ब्राह्मो 'कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे। शास्त्रे न्याये ऽजातो' (६।४।१७१) ब्राह्मोऽहोरात्रः । देवैः षष्ट्यधिकैस्त्रिभिर विधौ' इति हेमचन्द्रः ॥ (३) ॥४॥ क्षीयन्ते प्राणिनोऽत्र । होरात्रशतैदिव्यं वर्षम् । तैदशभिः सहस्रर्मानुषं चतुर्युगम् । 'क्षि क्षये' (भ्वा० प० से.)। 'एरच्' (३।३।५६) 'पुंसि' तच देवानामेकं युगम् । तत्सहस्रं ब्रह्मणो दिनं भूतानां स्थिति (३।३।११८) इति घो वा। 'क्षयो गेहे च कल्पान्तेऽपचये कालः । तावत्येव रात्रिः प्रलयकालः ॥ रुजि' इति हैमः ॥ (४) ॥॥ कल्पस्यान्तोऽवधिः । 'कल्प: शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने' इति शाश्वतः ॥ (५) कल्पौ तु तौ नृणाम् ॥२१॥ ॥*॥ पञ्च 'प्रलयस्य' ॥ कल्पाविति ॥ ये देवे युगसहस्र तौ । कल्पयतः स्थितिं | अस्त्री पत पुमान्पाप्मा पापं किल्विषकल्मषम् । प्रलयं च । “कृपू सामथ्र्य (भ्वा० आ० सं० । । ण्यन्तात् / कलुष वृजिननाघमहोदुरितदुष्कृतम् ।। २३ ।। (३।१।१२) पचाद्यच् (३।१।१३४)। 'कल्पः शास्त्रे विधौ | न्याये संवते ब्रह्मणो दिने' ॥ (१) ॥* | (अस्त्रीति ॥) पच्यते दुःखमनेन । 'पचि व्यक्तीकरणे, एकम् 'ब्रह्मणो दिनस्य'। विस्तारे वा' (भ्वा० आ० से.)। करणे घञ् (३।३।१९) कुत्वम् (७॥३॥५२)। यद्वा,-पञ्चनं पङ्को व्यक्तीकरणम् , विस्तारो वा । तं करोति। 'तत्करोति-' (वा० ३।१।२६) १-'सर्वधातु' इति पाठः । २-इदं च मनूक्तमपि निशी इति णिच् । ततः पचाद्यच् (३।१।१३४)। 'पङ्कोऽधे कर्दमे' बतो दिनान्तरप्रवृत्तिमते । वस्तुतस्तु कृष्णाष्टम्यर्थे सूर्योदयः । इति हैमः ॥ (१) ॥*॥ आप्नोति व्याप्नोति लोकान् । 'आप अमान्ते मध्याह्नः, शुक्लाष्टम्यर्धे सूर्यास्तः, पूर्णिमान्ते निशीथः व्याप्तौ' (खा. प० अ०) 'नामन्सीमन्-' (उ० ४।१५१) पितृणां भवति ॥ ३-इदमपि तथैव । देवानां सूर्योदयो मेषविषुवे, | इति सूत्रेण निपातितः ॥ (२) ॥*॥ पान्त्यस्मादात्मानम् । मध्याह्नो मिथुनान्ते, सूर्यास्तस्तुलाविषुवे, निशीथो धनुरन्ते भवति ॥ 'पा रक्षणे' (अ० प० अ०)। 'पानीविषिभ्यः पः' (उ० 1-'कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । प्रोच्यते तत्सहस्रं | ३।२३)। भीमादित्वात् (३।४।७४) अपादाने । यद्वा,-पिबति तुब्रह्मणो दिनमुच्यते ॥ इति विष्णुपुराणतो युगानां नामानि ज्ञेयानि । तन्मानं च मनुनेत्थमभिहितम्-'चत्वार्याहुः सहस्राणि वर्षाणां तुकृतं युगम् । तस्य तावच्छती संख्या संध्यांशश्च तथाविधः । इतरेषु __१-मनवो ब्रह्मसुताश्चतुर्दशैव । तथा च विष्णुपुराणे-'मनुः सुसंध्येषु ससंध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि | स्वायंभुवो नाम मनुः स्वारोचिषस्तथा । औत्तमिस्तामसिश्चैव रैव२॥ एतद्वादशसाहस्रं देवानां युगमुच्यते । दैविकानां युगानां तु | तश्चाक्षुषस्तथा ॥ एते तु मनवोऽतीताः सप्तमस्तु रवेः सुतः। वैवस्वसहवं परिसंख्यया । ब्राह्ममेकमहज्ञेयं तावतीं रात्रिमेव च ॥ इति । तोऽयं यस्यैतत् सप्तमो वर्तते युगम् ॥ सावर्णिर्दक्षसावर्णो ब्रह्मसावर्ण अख निष्कृष्टोऽर्थस्तु 'कृतयुगमानं दैववर्षेः ४८००, वर्षदिनाः ३६० | इत्यपि । धर्मसावर्णरुद्रस्तु सावर्णो रौच्यभौत्यवत् ॥' इति मन्वन्तरमागुणितं जातं मानुषवर्षमानम् १७२८०००। त्रेता दिव्यैर्वः ३६००, | नानयनम् । नामनिधाने सर्वज्ञश्रीनारायणचरणाः-'दैविकानां युगानां मानुषैः १२९६००० । द्वापरं दिव्यैः २४००, मानुषैः ८६४००० ।। | तु सहस्रं ब्रह्मणो दिनम् । मन्वन्तरं तथैवैकं तस्य भागाश्चतुर्दश ।' फलिदिन्यैः १२००, मानुषैः ४३२००० । चतुर्युगं दिव्यैः १२०००, इत्यनेन स्फुटमेवोक्तवन्तः। तथा चैकस्य मन्वन्तरस्य ३०८५७१४२८ मानुषैः ४३२०००० । ब्रह्मादिनं दिव्यैः १२००००००, मानुषैः । वर्षाणि, ६ मासाः, २५ दिनानि, ४२ घटिकाः, साग्राण्येकपञ्चाशत् ४३२००००००० इत्थमवसेयः ॥ पलानि भवन्तीति-मुकुटाशयः॥ २-'क्षुद्रे' इति पाठः॥ Page #60 -------------------------------------------------------------------------- ________________ अमरकोषः । [ प्रथमं काण्डम् भक्षयति कर्तारम् । ‘पा पाने' ( स्वा० प० अ० ) ॥ (३) मुत्प्रीतिः प्रमदो हर्षप्रमोदामोदसंमदाः ॥ २४ ॥ ॥*॥ केलयति क्रीडयति विषयेषु । 'किल वैत्यक्रीडनयोः' स्यादानन्दथुरानन्दशर्मशातसुखानि च । ५२ ( तु० प० से० ) । 'किलेर्बुक्च' ( उ० १।५० ) इति टिषच् युगागमश्च । ('किल्बिषं पापरोगयोः । अपराधेऽपि ) ॥ (४) ॥*॥ शुभं कर्म स्यति समाप्तं करोति । ' षोऽन्तकर्मणि' ( दि० प० अ० ) । ' आतोऽनुप - ' ( ३|२| ३ ) इति कः । पृषोदरादित्वात् ( ६।४।१०९ ) लत्वषत्वे । 'कल्मषं कि ल्बिषे क्लीबं पुंसि स्यान्नरकान्तरे ॥ ( ५ ) ॥॥ कलयति वशीकरोति । ‘कल गतौ, संख्याने ' ( चु० उ० से ० ) । 'नहिकलिभ्य उषच्' (उ० ४।७५) । 'कलुषं त्वाविले पापें ॥ (६) ॥*॥ वृज्यते । 'वृजी वर्जने' (अ० आ० से० ) । ' बृजेः किच्च' ( उ० २।४७) इतीनच् । 'वृजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिषु' ॥ (७) ॥*॥ यन्त्यधोऽनेन । एति गच्छति प्रायश्चित्तेनेति वा । ‘इण् गतौ' (अ० प० से० ) । 'इण आगसि' (उ० ४।१९८) इत्यसुन्, नुडागमश्च । ( 'एनः पापापरा - धयोः' ) ॥ ( ८ ) ॥*॥ अङ्घते गच्छति दानादिना । 'अधि 'गती' (भ्वा० आ० अ० ) । पचाद्यच् ( ३।१।१३४ ) आगमशास्त्रस्यानित्यत्वान्न नुम् । 'अघं दुःखे व्यसनैनसोः' इति हैमः ॥ (९) ॥*॥ अमति गच्छति । 'अम गत्यादिषु' (भ्वा० प० से० ) । ‘अमेर्हुक्च' ( उ० ४।२१३ ) इत्यसुन्, हुगागमश्च । यद्वा, -अंहति । 'अहि गतौ' ( भ्वा० प० से० ) । असुन् ( उ० ४।१८९) 'अङ्घः' इति केचित्पठन्ति । तत्र ‘अघि गतौ' ( भ्वा० आ० से० ) धातुर्बोध्यः ॥ (१०) ॥*॥ इणो भावे क्तः (३।३।११४ ) । दुष्टमितं गमनमनेन ॥ (११) ॥*॥ दुष्टं कृतं करणमनेन। 'इदुदुपधस्य - ' ( ८|३|४१ ) इति षः ॥ (१२) ॥*॥ द्वादश 'पापस्य ' ॥ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः । । स्यादिति ॥ धरति विश्वम् । 'धृञ् धारणे' (भ्वा० उ० से० ) । ‘अर्तिस्तुसु-’ (उ० १।१४० ) इत्यादिना मन् 'धर्मोsat you आचारे स्वभावोपमयोः क्रतौ । अहिंसो - पनिषन्याये ना धनुर्यमसोमपे ' ॥ (१) ॥*॥ पुनाति । 'पूजो यण् णुग्हखश्च' (उ० ५।१५ ) इति यत् क् हस्वश्च । यद्वा, - पुणति । 'पुण कर्मणि शुभे' ( तु० प० से० ) । 'इगु - पध-' ( ३।१।१३५) इति कः । पुणमर्हति । तत्र साधुर्वा । यत् ( ) ( पुण्यं तु सुन्दरे । सुकृते पावने धर्मे ॥ (२) ॥*॥ अतिशयेन प्रशस्यम् । 'द्विवचन-' ( ५।३।५७) इतीयसुन् । ‘प्रशस्यस्य श्रः’ (५/३/६० ) । 'श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्यवत् ॥ (३) ॥*॥ सुष्ठु कृतम् प्रादिसमासः (२।२।१८) (‘सुकृतं तु शुमे पुण्ये क्लीबं सुविहिते त्रिषु' ) ॥ (४) ॥*॥ वर्षति फलम् । 'वृषु सेचने' ( भ्वा० प० से०) । इगुपधलक्षणः (३।१।१३५) कः । 'वृषो गव्याखुधर्मयोः पुंराशिमेदयोः शृभ्यां वासके शुक्रलेऽपि च ॥ श्रेष्ठे स्यादुत्तरस्थश्व' इति हैमः (५) ॥*॥ पञ्च 'धर्मस्य ॥ । । ( मुदिति ॥ मोदनम् । मुद् । 'मुद् हर्षे' ( भ्वा० आ० से० ) । संपदादि ( वा० ३।३।१०८ ) ॥ (१) ॥॥ 'प्रीज् तर्पणे' ( क्या० उ० से० ) । भावे क्तिन् ( ३ | ३|९४ ) | ( 'प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीमुदोः स्त्रियाम् ' ) ॥ (२) ॥*॥ 'मदी हर्षे' ( दि० प० से ० ) । 'प्रमदसंमदौ हर्षे' (३|३।६८ ) इत्यप् । 'प्रमदः संमदे मत्ते स्त्रियामुन्मदयोषिति ॥ (३) ॥॥ ( ७ ) ॥॥ 'हृष तुष्टौ ' ( दि० १० से० ) । घञ् । ३।३।१८ ) ॥ (४) ॥ ॥ प्रमोदामोदौ घञन्तौ । ' आमोदो गन्धहर्षयोः ' ॥ ( ५ ) ॥ ॥ ( ६ ) ॥*॥ 'टुनदि समृद्धौ' ( भ्वा० प० से ० ) । 'द्वितोऽथुच्' ( ३।३।८९) ॥ (८)॥॥ आनन्दो घञन्तः ॥ ( ९ ) ॥ ॥ शृणात्यशुभम् । 'शु हिंसा - याम्' ( क्या० प० से० ) । ' सर्वधातुभ्यो मनिन् ' ( उ० ४११४५ ) । भावे वा ॥ ( १० ) ॥ ॥ श्यति दुःखम् । 'शो तनूकरणे' (दि० प० अ० ) । बाहुलकात्तन् ( उ० ३।८५ ) भावे वा । यत्तु — श्यतेः सौत्रात् - इत्युक्तं मुकुटेन । तन्न । तस्य गणपठितत्वात् । सौत्रस्य तस्यादर्शनात् ॥ ' अनुपसर्गाल्लिम्प-' ( ३।१।१३८ ) इति सूत्रपठितात् 'सातेः ' पचायचि ( ३।१।१३४ ) 'सातम्' देन्त्यादि । यत्तु — सिनो - त्यशुभम् । सातम् । 'षै क्षये' (भ्वा० प० अ० ) - इत्युक्तं मुकुटेन । तन्न । सिनोतीति विगृह्येोक्तधातूपन्यासस्य विरुद्धत्वात् । यदपि स्यति दुःखम् । सातम् । 'षोऽन्तकर्मणि' ( दि० प० अ० ) - इति स्वामिनोक्तम् । तदपि न । स्यतेः क्ते 'द्यतिस्यति' ( ७१४।४० ) इतीत्वप्रसङ्गात् । तत्वधानात् । बाहुलकस्य त्वगतिकगतित्वात् । अत्र तूक्तगतेः सत्त्वात् ॥ (११) ॥*॥ शोभनानि खान्यनेन । 'सुख, दुःख, तत्क्रियायाम्' (चु० उ० से ० ) । भावेऽच् (३।३।५६ ) वा । ('सुखं शर्मणि नांके च सुखा पुर्यां प्रचेतसः' ) ॥ (१२) ॥*॥ द्वादश 'आनन्दस्य' ॥ श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं च ( श्वःश्रेयसमिति ॥ ) श्व आगामि श्रेयोऽत्र । श्वः श्रेयसम् । ‘श्वसो वसीयः श्रेयसः' (५/४/८० ) इत्यच् समा सान्तः । ' श्वःश्रेयसं तु कल्याणे परमात्मनि शर्मणि ॥*॥ श्वोवसीयसमपि बोध्यम् ॥ (१) ॥*॥ शेतेऽनेन । शिवम् । 'शीङ् स्वप्ने' (अ० आ० से० ) । 'सर्वनीघृष्व-' ( उ० १।१५३ ) इति वन्, हखश्च निपातितः । ' शिवं तु मोक्षे क्षेमे सुखे जले । शिवो योगान्तरे वेदे गुग्गुलौ १–तथा च देवीशतके अनुलोमप्रतिलोमयमकम् 'सातं वर्मान - स्थारहसिहरिहर स्थाननर्मावतंसा' इति - मुकुटः ॥ Page #61 -------------------------------------------------------------------------- ________________ कालवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । ५३ बालके हरे । पुण्डरीकद्रुमे कीले' ॥ (२) ॥॥ भन्दते | जातं द्रव्ये वर्तमानं त्रिषु बोध्यम् । तत्र स्त्रियां कल्याणी। 'भदि कल्याणे' (भ्वा० आ० से.)। 'ऋजेन्द्र-' (उ० २।- अन्ये टाबन्ताः॥ २८) इति रनि निपात्यते। 'भद्रः शिवे खञ्जरीटे वृषभे च | मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः ॥ काञ्चने प्रशस्तवाचकान्यमूनि च स्त्रियां रास्नाकृष्णाव्योमनदीषु च । तिथिभेदे प्रसारिण्यां मतल्लिकेति ॥ मतल्लिकादयो नियतलिङ्गाः, अव्युत्पकट्फलानन्तयोरपि ॥ त्रिषु श्रेष्ठे च साधौ च न पुंसि करणा नाश्चेति प्राञ्चः । व्युत्पत्तिरपि संभवति । मतं मतिमलति । न्तरे ॥४॥ पचाद्यचि (३।१।१३४) भन्दम् । 'भन्दं भद्रं 'अल भूषणादौ' (भ्वा०प० से.) ण्वुल (३।१।१३३), शिवं तथा' इति त्रिकाण्डशेषः । ('भन्दं कल्याणे सौख्ये कुन् (उ० २।३२) वा । पृषोदरादित्वात् (६।३।१०९) अस्य च') ॥ (३) ॥॥ कल्यं नीरुजत्वमाणयति । 'कर्मण्यण्' लः ॥ (१) ॥*॥ मं शंभुं चर्चति । 'चर्च अध्ययने' (चु० ( ३।२।१) । कल्ये प्रातःकाले अण्यते । 'अण शब्दे' (भ्वा० उ० से.)। ण्वुल् ( ३।१११३३) कुन् (उ० २।२८) वा। प० से.)। 'अकर्तरि-' (३।३।१९) इति धञ्वा । "कल्याणं "मः पुनः शम्भौ' इति हैमः ॥ (२) ॥॥ प्रकृष्टं काण्डमवहेनि मङ्गले' ॥ (४)॥॥ 'मगि सर्पणे' (भ्वा० प० से.)। बा०प० स० ) ! सरो, रसो वास्य.। प्रगतः काण्डो धर्मोऽस्मादिति वा । 'प्रमाति. मझ्यते वा 'मझेरलच्' (उ० ५।७०)। "मङ्गलं काण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः' इति विश्वः । पुनः । कल्याणे, मङ्गलो भौमे मङ्गला श्वेतदूर्विका' ॥ ला भाम मङ्गला श्वतदूविका' ॥ (३) ॥ ॥ उद्धशब्दस्तु 'संघोद्धौ गणप्रशंसयोः' (३।३।८६) (५) ॥॥ शोभते । 'शुभ शोभायाम्' (भ्वा० आ० से.)। निपातितः उपर्यात हटेप लोप प निपा'इगुपध-' (३।१।१३५) इति कः ॥*॥ शु पूजितं भाति । यतेजनो हस्तपटे वहोलापायों देखजागिले इति मः 'आतः- (३।२।३) इति को वा । 'अन्येभ्योऽपि-' (वा० । ' (वा० (४) ॥॥ प्रशस्तः पुरुषः-पुरुषमतल्लिका । ब्राह्मणमचर्चिका । ३।२।१०१) इति डो वा । 'शुभो योगे शुभं भद्रे' ॥ (६) गोप्रकाण्डम् । मनुष्योद्धः॥*॥ लजतीति लजः । 'लज कान्ती' ॥॥ भवनशीलम् । 'भू प्राप्तौ' (चु० आ० से०)। 'लष- (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। तद्वलजः तल्लजः। पतपद-' (३।२।१५४ ) इत्युकञ् ॥ (७) ॥*॥ "भवो भद्रा- कुमारीतल्लजः॥ (५) ॥ प्रकाण्डः पुंस्यपि। 'अस्त्री प्रप्तिसत्तयोः' इत्यजयः । भवो भद्राप्तिरत्रास्ति । 'अत इनि- काण्डो विटपे तरुस्कन्धप्रशस्तयोः' । मतल्लिकादीनां रूढिशब्दठनों' (५।२।११५) ॥ (८) ॥॥ भवति । 'भव्यगेय-' (३-त्वात 'प्रशंसावचनैश्च (१६) इति समासः । कृष्णसर्पवा४॥६८) इति साधुः । ('भव्य शुभे च सत्ये च योग्ये भा- प्यश्वादिवदेते नित्यसमासाः । उद्धस्त्वसमस्तोऽपीति स्वाम्याविनि तु त्रिषु। कर्मरगतरी पुंसि स्त्रियां करिकणोमयोः ॥दयः॥पञ्च 'प्रशस्तस्य॥ क्लीबमस्थनि') ॥ (९)॥॥ कुत्सितं शलते संवृणोति । 'शल अयः शुभावहो विधिः॥२७॥ चलने संवरणे च' (भ्वा० आ० से.)। पचाद्यच् (३।१।। | अय इति ॥ इत्यनेन सुखम् । 'इण् गतौ-' (अ० प० १३४ ) 'कुशलं क्षेमपुण्ययोः। पर्याप्तो कुशलोऽभिजे ॥ (१०) ॥१॥ क्षयत्यशुभम् । 'क्षि क्षये' (भ्वा०प० अ०)। से०) 'पुंसि संज्ञायाम्' (३।३।११८) इति घः ॥ (१) ॥१॥ मन् (उ० १।१४०)। अस्त्रियामिति क्षेममात्रान्वयि । | एकम् 'शुभावहविधेः॥ यत्तु-क्षिणोत्यशुभमिति विगृह्य 'क्षि क्षये' इति धातोरुप | दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः।। न्यसनं मुकुटेन कृतम् । तदसंगतम् । 'क्षेमस्तु मङ्गले । दैवमिति ॥ देवादागतम् । 'तत आगतः' (४।३।७४) लब्धसंरक्षणे मोक्षे क्षेमोमाधनहर्यपि ॥ (११) *॥ 'शंसु इत्यण् ॥ (१) ॥॥ दिश्यते उपदिश्यते स्म। 'दिश अतिस्तुतौ' (भ्वा०प० से.) शस्यते स्म । क्तः (३।२।१०२)।- सर्जने' (तु० उ० अ०)। कः ( ३।२।१०२) ॥॥ 'भाग्यैशस्यते । भावे क्तः (३।३।११४)--इति मुकुटः । 'शस्तं कदेशयोर्भागः' इति रुद्रः । भाग एव । 'भागरूपनामभ्यो क्षेमे प्रशस्ते च ॥ (१२)॥*॥ द्वादश 'कल्याणमात्रस्य' ॥ धेयः' (वा० ५।४।३५)। ('भागधेयं मतं भाग्ये भाग- अथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च॥२६॥ प्रत्यययोः पुमान्' ॥ (३) ॥१॥ भज्यते। 'भज सेवायाम्' अथेति ॥ पापपुण्यशब्दो सुखादि च शस्तान्तं शब्द (भ्वा० उ० अ०)। 'ऋहलोर्ण्यत्' (३।१११२४)। 'चजोः (७३।५२) इति कुत्वम् ।-'भागाद्यच्च' (५।१।४९) इति १-पचायच् इत्युत्तरं 'यद्वा-कुश्यति । कुश संश्लेषणे वृथा खामी। 'भाग्यं कर्म शुभाशुभम् ॥ (४) ॥॥ नियम्यतेदित्वात् किलच्' इत्यपि पाठः ॥२-कुशलं तालव्यमध्यम् । 'कुशल ऽनया । क्तिन् (३।३।९४)। नियच्छति। ‘क्तिच्क्तौ च-' वर्धितः' इति विदग्धमुखमण्डनम् । 'कुशलवयो रूपोच्छ्रायः' इति (३।३।१७४) इति क्ति वा । अत एव 'स्त्री' इति विधानं वासवदत्ताश्लेषः। 'कुष निष्कर्षे' इत्यतो मूर्धन्यमध्योऽपि, इत्यलंका- | सार्थकम् । 'नियतिर्नियमे दैवे' इति विश्वः ॥ (५) ॥*॥ रोऽमूलः-इति मुकुटः । पीयूषकृता तु कुषलं मूर्धन्यमध्यमपि १-इत्युत्तरं 'नतु विशेष्यनिघ्नाः' इति पुस्तकान्तरे पाठः॥ Page #62 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् विधीयतेऽनेन । डुधाञः 'उपसर्गे घोः किः' (३।३।९२)। 'पुरुषस्त्वात्मनि नरे पुंनागे च' इति हैमः ॥ (३) ॥॥ विधिब्रह्मविधानयोः । विधिवाक्ये च दैवे च प्रकारे काल- त्रीणि 'आत्मनः॥ कल्पयोः' ॥ (६) ॥॥ षट् 'प्राक्तनशुभाशुभकर्मणः ॥ प्रधानं प्रकृतिः स्त्रियाम् । हेतुर्ना कारणं बीजम् प्रधानमिति ॥ प्रधत्तेऽत्र सर्वम् । ल्युट (३।३।११७), हेतुरिति ॥ हिनोति व्याप्नोति कार्यम् । 'हि गतौ' (खा. प्रधत्ते सर्वमात्मनीति वा। 'बहुलमन्यत्रापि' (उ० २।७८) प० अ०)। 'कमिमनि-' (उ० १।७२) इति तुन् ॥ (१) इति युच् । प्रकृष्टं धानमनेन वा । 'प्रधानं प्रकृतौ बुद्धा॥ॐ॥ कार्यतेऽनेन । ण्यन्ताहयुट (३।३।११७) ॥-करोतीति वुत्तमे परमात्मनि । महामात्रे' इति हैमः ॥ (१) ॥॥ प्र'ल्युट च' (३।३।११५) इति चकाराल्युट्-इति मुकुटस्त्वसं-कृष्टा कृतिः कार्य यस्याः, प्रकरोतीति वा। क्तिच् (३।३।गतः । 'कारणं घातने हेतौ करणे, कारणा पुनः। यातना | १७४)। 'प्रकृतिगुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ कार्मणं मन्त्रादियोगे कर्मकारके' इति हैमः ॥ (२)॥॥ विशे- लिङ्गे पौरवर्गे ॥ (२)॥॥ द्वे 'मायायाः ॥ षेण जायतेऽनेन। 'उपसर्गे च संज्ञायाम्' (३।२।९९) इति | विशेषः कालिकोऽवस्था डः। 'अन्येषामपि-' (६३।१३७) इति दीर्घः । यद्वा, वीयते । 'व्येञ् संवरणे' (भ्वा० उ. अ.)। संपदादि विप विशेष इति ॥ कालकृतो धर्मो यौवनादिर्विशेषोऽवस्था । (वा० ३।३।१०८)। वियं संवृतं जायते जनयति । अन्तर्भा- कालेन निर्वृत्तः । निवृत्तेऽक्षयूतादिभ्यः' (४।४।१९) इति वितण्यर्थः । 'अन्येष्वपि- (३।१।१०१) इति डः। विशे- ठक् । अवपूर्वात्तिष्ठतेरङ् (३।३।१०६)। 'व्यवस्थायाम्' (१1. षेण एः कामात् , इना वा जायते । विशिष्टा ई लक्ष्मीर्जायते- | १३४) इति ज्ञापकात् ॥(१)॥*॥ एकम् 'कालावस्थायाः॥ ऽस्मादिति वा । वजति कार्य गच्छति । 'वज गतौ'। गुणाः सत्त्वं रजस्तमः ॥२९॥ (भ्वा०प० से.)। अच् (३।११३४)। पृषोदरादित्वात् गुणा इति ॥ सतो भावः सत्त्वम् । सीदन्त्यस्मिन् गुणा(६३।१०९) ईत्वम् । बवयोरमेदारीजम् । 'बीजं तु रेतसि । | दय इति वा। सदेस्त्वन् (उ० ४।१०५) 'सत्त्वं द्रव्ये गुणे स्यादाधाने च तत्त्वे च हेतावङ्करकारणे' इति हैमः ॥ (३) चित्ते व्यवसायखभावयोः । पिशाचादावात्मभावे बले प्राणेषु ॥*॥ त्रीणि "कारणस्य॥ जन्तुषु' ॥ (१) ॥॥ रजयति । 'भूरजिभ्यां कित्' (उ० ४।निदानं त्वादिकारणम् ॥२८॥ २१७) इत्यसुन् । ('रजो रेणुपरागयोः । स्त्रीपुष्पे गुणमेदे निदानमिति ॥ नितरां दीयतेऽसाधारणतया जन्यते- | च')॥ (१) ॥॥ ताम्यत्यनेन । 'तमु ग्लानौ' (दि. ५० ऽनेन । 'दाम' (जु० उ. अ.)। 'करणा-(३१३।११७) | से०)। असुन् ॥*॥ कप्रत्यये 'रजतमी' अदन्तपुंलिङ्गावपि । इति ल्युट् । 'निदानं कारणे शुद्धौ तपसः फलयाचने। वत्स- 'पुष्पे वेशे गुणे चैव रजोऽयं रजसा सह' इत्युत्पलिनी । दाम्यवसाने च' ॥ (१) *॥ आदिमुख्य कारणम् ॥ (२) | 'रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु' इत्यजयः ॥ (१) ॥ॐ॥ द्वे 'मुख्यकारणस्य ॥ ॥४॥ 'त्रयाणां गुणानामपि' एकैकम् ॥ क्षेत्रज्ञ आत्मा पुरुषः जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। क्षेत्रज्ञ इति ॥ क्षीयते इति क्षेत्र शरीरम् । तज्जानाति। जनुरिति ॥ जननम् । 'जनी प्रादुर्भावे' (दि.आसे.) 'ज्ञा अवबोधने' (ज्या० प० अ०)। 'आतोऽनुप-' (३।२।- 'जनेरुसिः' (उ० २।११५)॥ (१) ॥ ॥ ल्युटि (३।३।११५) ३) इति कः। यत्तु-क्षेत्रे जानाति-इति मुकुटः। तन्न । जननम् । यत्तु-'जन जनने' (जु० प० से.)-इति मुकु'एतद्यो वेत्ति-' इति प्रागुपन्यस्तगीताविरोधात् । 'क्षेत्रज्ञा- टेनोक्तम् । तन्न। तस्य छान्दसत्वात् । ('जननी तु दयावात्मनिपुणौ' इति हैमः ॥ (१) ॥ ॥ अतति । 'अत सातत्य- मात्रोर्जननं वंशजन्मनोः')॥ (२) ॥*॥ मनिनि (उ० ४. गमने' (भ्वा० प० से.)। 'सातिभ्यां मनिन्मनिणौ' | १४५) जन्म ॥*॥ 'इषियुधीन्धि- (उ० १११४५) इति (उ० ४.१५३ ) इति मनिण । ('आत्मा चित्ते धृतौ यत्ने मकि जन्मशब्दोऽदन्तः पुंलिङ्गः । 'क्लीबोऽपि' इत्युज्वलधिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः॥ दत्तः ॥ (३) ॥॥ 'जनिघसिभ्यामिण' (उ० ४.१३०)। खभावे') ॥ (२) ॥४॥ पुरति । 'पुर अग्रगमने' (तु. प० । 'जनिवध्योश्च' (॥३॥३५) इति वृद्धिनिषेधः । उत्पत्तिसाहचसे.)। 'पुरः कुषन्' (उ० ४।७४)। 'अन्येषामपि-' (६- जिनेः स्त्रीत्वैम् ॥ (४) ॥*॥ उत्पदनम् । ‘पद गतौ' (दि. ३।१३७) इति दीर्घत्वे 'पुरुष' अपि। पूरयति । 'पूरी आप्यायने (दि. आ० से.) । बाहुलकात्कुषन् । १-'सत्यं वदन्ति ते कस्मादसत्यं नीरजस्तमाः॥ इति प्रयोगा त्-िइति मुकुटबुधमनोहरे ॥ २-'किमर्थ जनिना जन्तोः' इत्यादि१-इदं तु न प्रकृतोपयोगि ॥ प्रयोगदर्शनात्पुंस्त्वमपि-इति मुकुट-पीयूषौ । Page #63 -------------------------------------------------------------------------- ________________ धीवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । ५५ आ० अ० )। क्तिन् (३।३।९४) । (५) ॥*॥ उद्भवनम् । १७४)। तुक् (६।१।७१)। व्यत्ययेन तस्य द इत्यन्ये। 'ऋदोरम्' ( ३।३१५७) ॥ (६) ॥॥ षट् 'जननस्य' ॥ ('हृत् क्लीबं बुक्कचित्तयोः')॥ (५) ॥*॥ मन्यतेऽनेन । प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः॥ ३०॥ असुन् ( उ० ४।१८९)। प्रज्ञाद्यणि (५।४।३८) मानसम् । ('मानसं वान्तसरसोः')॥ (६) ॥॥ तदभावे मनः। प्राणीति ॥ प्राणाः सन्त्यस्य । 'अत इनि-' (५।२।११५) (मनश्चित्ते मनीषायाम्' ) । अर्धर्चादिः (२॥४॥३१) अयम्इतीनिः ॥ (१)॥*॥ चेतयते, चेतति वा । नन्द्यादिः (३। इत्येके । तदा 'मनाः' इत्यपि ॥ (७) सप्त 'मनसः'॥ १११३४)। ('चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः') इति कालवर्गविवरणम् ॥ ॥ (२)॥॥ जन्मास्यास्ति । 'अत इनि- (५।२।११५)। नान्तात्तु व्रीह्यादित्वात् (५।२।११६)॥ (३) ॥॥ जायते । 'कमिगमिजनि-' (उ० ११७३) इति तुन् ॥ (४) 'यजि-बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमषी मतिः। मनि-' (उ० ३।२०) इति युच् । ('जन्यः स्याजन्तुमात्रे | प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः॥१॥ च पावके परमेष्ठिनि') ॥ (५) ॥॥ जन्यु शरीरमस्यास्ति । | बुद्धिरिति ॥ बुध्यतेऽनया । बोधनं वा । क्तिन् (३।इनिः (५।२।११५)॥ (६)॥*॥ षट् 'प्राणिनः' ॥ ३।९४)॥ (१) ॥ॐ॥ 'ईष गतिहिंसादर्शनेषु' (भ्वा० आ० जातिर्जातं च सामान्यम् से०) । 'गुरोश्च हलः' (३।३।१०३) इत्यप्रत्ययः । मनस ईषा । जातिरिति ॥ जायते 'जनी प्रादुर्भावे' (दि. आ० शकन्ध्वादित्वात् (वा. ६।१।९४) टेः पररूपम् ॥ (२) ॥४॥ से०)। तिचक्तौ च-' ( ३।३।१७४) इति क्तिच् । 'जन धृष्णुवन्त्यनया। 'जिधृषा प्रागल्भ्ये' (स्वा० प० से.) 'धृषेसन-' (६।४।४२) इत्यादिनात्वम् । 'तितुत्र-' (१२।९) इति र्धिष् च संज्ञायाम्' (उ० २।८२) इति युच् ॥ (३)॥*॥ नेद । 'जातिः सामान्यगोत्रयोः । मालत्यामामलक्यां च ध्यायत्यनया। ध्यानं वा । 'ध्यायतेः संप्रसारणं च' (वा० चुन्या कम्पिल्लजन्मनोः ॥ जातीफले छन्दसि च' इति हैमः॥ ३।२।१७८) इति विप् । 'हलः' (६।४।२) इति दीर्घः । (5) ॥ ॥क्त (३।३।१७४ ) जातम् । 'जातं व्यक्तौघ | ('धीर्ज्ञाने ज्ञानमेदेऽपि') ॥ (४) ॥॥ प्रज्ञायतेऽनया । जन्मसु । क्लीबं, त्रिलिङ्गमुत्पन्ने' ॥ (२)॥*॥ समानानां भावः । प्रज्ञानं वा। 'ज्ञाऽवबोधने (क्या० ५० अ०)। 'आतश्चोप'गुणवचन-' (५।१।१२४) इति ष्यञ् ॥ (३)॥॥ त्रीणि सर्गे' ( ३।३।१०६) इत्यङ् । ('प्रज्ञस्तु पण्डिते वाच्यलिङ्गो, 'घटत्वादिजाते॥ बुद्धौ तु योषिति') ॥॥ श्रद्धापि । 'प्रज्ञा श्रद्धा धरा ज्ञप्तिः पण्डा संवेदनं विदा' इति शब्दार्णवात् ॥ (५) ॥२॥ __व्यक्तिस्तु पृथगात्मता। शेते। शेः विच् (३।२।७५)। मोहः । तं मुष्णाति । शेमुषी। (व्यक्तिरिति ॥) व्यज्यतेऽनया । 'अजू व्यक्त्यादौ' | 'मुष स्तेये' (क्या०प० से.) मूलविभुजादित्वात् (वा० ३।(रु०प० से०) 'स्त्रियां क्तिन्' (३।३।९४)। व्यनक्ति वा। २।५) कः गौरादित्वात् (४।१।४१) जीष् ॥ (६) ॥॥ क्तिच् (३।३।१७४) ॥ (१) ॥॥ पृथगात्मा यस्य तस्य | मन्यतेऽनया। मननं वा। 'मन ज्ञाने' (दि. आ० अ०)। भावः। तल् (५।१।११०)॥ (२) ॥*॥ द्वे 'घटादि- क्तिन् (३।३।९४)। ('मतिर्बुद्धीच्छयोः') ॥ (७) ॥ॐ॥ व्यक्ते'॥ प्रकृष्टमीक्षणम् । अनया 'गुरोश्च-' (३।३।१०३) इत्यः । टाप् चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥३१॥ (४।१।४)। 'प्रेक्षा धीरीक्षणं नृत्तम्' इति हैमः॥ (८)*॥ चित्तमिति ॥ 'चिती संज्ञाने' (भ्वा० प० से.)। उपलम्भनम् । उपलभ्यतेऽनया वा। 'डुलभष् प्राप्तौ' (भ्वा० भावे क्तः (३।३।११४)। 'श्वीदितः-' (७।२।१४) इतीण आ० अ०)। षित्त्वात् (३।३।१०४) अङि प्राप्ते आबादिनिषेधः ॥ (१) ॥ ॥ असुनि (उ० ४।१८९) चेतः॥ (२) | त्वात् (वा० ३।३।९४ ) बाहुलकाद्वा तिन् । ('उपलब्धि॥५॥ ह्रियते विषयैः 'बृहोः पुग्दुको च' (उ० ४।१००) इति र्मती प्राप्ती') ॥ (९)*॥ 'चिती संज्ञाने' (भ्वा०प० से.) जयन् दुगागमश्च । हरति आहरति विषयानिति वा । ('हृदयं संपदादित्वात् (३।३।१०८) क्विप। चित् तान्ता ॥ (१०)॥*॥ वक्षसि खान्ते वुक्कायाम्')॥ (३)॥*॥ 'खन शब्दे' (भ्वा० संवेदनम् । 'विद ज्ञाने' (अ० प० से.) । ('संवित् ५० से० ) । खन्यते स्म । 'क्षुब्धखान्त-' (७।२।१८) इति संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे । क्रियाकारे प्रतिज्ञायां मनमि निपातितम् । ('स्वान्तं चेतसि गहरे')॥ (४)॥॥ संकेताचारयोरपि') (११) ॥ॐ॥ प्रतिपदनम् । ‘पद गतौ' हृदयस्य 'पदन्नस्-' (६।१।६३) इति हृदादेशः। प्रभृति (दि. आ० से.)। संपदादित्वात् (वा० ३।३।१०८)। किम् । ग्रहणा प्रकारार्थत्वात्वचित्वादावपि । हरतेः क्विप् (३।२। करणे वा ॥ (१२) ॥*॥ 'ज्ञप 'मिच्च' (चु. प० से.) | चुरादिः । ण्यन्तत्वाधुचि (३।३।१०७) प्राप्ते आवादित्वात् १-हैमे तु 'जात्योध' इति पठितम् । जातिः सामान्यम् । तत्र (वा० ३।३।९४) बाहुलकाद्वा क्तिन् । यदा तु चुरादीनां यथा 'रत्नं सुजातं कनकावदातम्' इत्यनेकार्थकैरवाकरकौमुदी॥ | णिजभावे सामान्यापेक्षं ज्ञापकम् । तदा क्तिन् न्याय्य Page #64 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् 5 एव । 'तितुत्र-' (२९) इति नेट् ॥ (१३)॥*॥'चित विचिकित्सा तु संशयः। संचेतने' (चु० आ० से.) चुरादिः । ‘ण्यासश्रन्थः-' (३।- संदेहद्वापरौ च ३।१०७) इति युच् । 'चेतना संविदि स्त्रियाम् । वाच्यवत्प्राण- विचिकित्सेति ॥ 'कित संशये' (भ्वा०प० से०)। युक्ते' ॥ (१४)॥*॥ चतुर्दश 'बुद्धः ॥ 'गुप्तिकिझ्यः सन्' (३।१।५)। 'अ प्रत्ययात्' (३।३।धीर्धारणावती मेधा १०२)। विचिकित्सा ॥ (१) ॥॥ 'शीङ्' (अ० आ० धीरिति ॥ धारणाशक्तियुक्ता धीः। 'मेधृ संगमे' (भ्वा० स०)। एरच्' ( ३।३१५६) । संशयः ।। (२) ।। से०)। 'एरच्' (३।३।५६)। संशयः ॥ (२)॥*॥ 'दिह उ० से.) मेधते संगच्छते सर्वमस्याम् । 'गुरोश्च- (३।३।- | उपचय (अ० उ० अ०)। सदा उपचये' (अ० उ० अ०)। संदेहनम् । घञ् (३।३।१८) १०३) इत्यकारः। ('मेधा बुद्धौ, ऋतौ पुमान्) । (१) ॥ (३)॥*॥ द्वौ परौ प्रकारौ यस्य ।। 'सर्वनामसंख्ययो:-' ॥॥ एकम् 'धारणावबुद्धः॥ (वा० २।२।३५) इति द्विशब्दस्य पूर्वनिपातः । पृषोदरादिसंकल्पः कर्म मानसम् । त्वात् (६।३।१०९) आत्वम् । ('द्वापरं संशये युगे')॥ ॥*॥ चत्वारि 'एकधर्मिणि विरुद्धानेककोट्यावगाहिसंकल्प इति ॥ इदमिदं कुर्यामिति मनसः कर्म ज्ञानस्य'॥ व्यापारः । संकल्पनम् । 'कृपू सामर्थ्य' (भ्वा० आ० से.)। अथ समौ निर्णयनिश्चयो ॥३॥ भावे घञ् (३।२।१८) ॥ (१) ॥॥ एकम् 'मनोव्यापारस्य॥ ___ अथेति ॥ ‘णी प्रापणे' (भ्वा० उ० अ०) । निर्णय नम् । 'एरच्' (३।३।५६)। 'उपसर्गादसमासेऽपि- (01. चित्ताभोगो मनस्कारः ४।१४) इति णत्वम् ॥ (१)॥* 'चिञ् चयने (खा० उ० चित्तेति ॥ चित्तस्य मनस आभोगस्तदेकप्रवणता पूर्णता अ०) निश्चयनम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् ॥ (२) ॥*॥ वा "आभोगो वारुणच्छत्रे पूर्णतायत्नयोरपि' । 'भुज पाल- द्वे 'निश्चयस्या . नाभ्यवहारयोः' (रु. प० अ०)। भावे घञ् (३।३।१८)॥ मिथ्यादृष्टिर्नास्तिकता (१)॥*॥ मनसः कारो व्यापारविशेषः । 'डुकृञ् (त० उ० मिथ्येति ॥ 'मिथ्या' इत्यपहवे। तद्विषयिणी दृष्टिः॥ अ०)। भावे धञ् (३।३।१८)। 'अतः कृकमि-' (८ (१)॥*॥ नास्ति परलोक इति मतिरस्य । 'अस्तिनास्तिदिष्टं४६) इति सत्वम् ॥ (२)॥*॥ द्वे 'मनसः सुखादा मतिः' (४४६०) इति ठक् । तस्य भावो नास्तिकता ॥ तत्परत्वस्य॥ (२)॥*॥ द्वे 'परलोको नास्तीत्यादिबुद्धेः'। चर्चा संख्या विचारणा ॥२॥ व्यापादो द्रोहचिन्तनम् । चचेति ॥ 'चर्च अध्ययने (चु० उ० से०) चुरादि- व्यापाद इति ॥ पद गतौ' (दि. आ. अ.) ण्यन्ताद्भावे 'चिन्तिपूजि-' (३।३।१०५) इत्यङ् । ('चचो व्याङपूर्वः । व्यापादनम् । ण्यन्तात् (३।१।२६) घञ् ( ३।३।। स्याचर्यमुण्डायां चिन्तास्थासकयोरपि')॥ (१) ॥ संख्या- MIR) दोहम्य चिन्तनम । 'ल्यट च ( 3131. नम् । 'चक्षिङः ख्याञ्' । (२।४।५४) । 'आतश्च-' (३।३। ११५)॥ बाहुलकाल्युट्-इति मुकुटः। तन्न । स्त्रीत्वविशिष्टे १०६) इत्यङ् । 'संख्यैकादौ विचारे च ॥ (२)॥॥'चर भने अहवा भावे अङः (३।३।१०५) विहितत्वेन नपुंसकत्वविशिष्टे भावे असंशये (चु० उ० से.) चुरादिः । 'ण्यास- (३।३।१०७) ल्युटो निरपवादत्वात् ॥ (२)॥॥ द्वे 'द्रोहचिन्तनस्य॥ इति युच् ॥ (३) ॥॥ त्रीणि 'विचारणस्य ॥ समौ सिद्धान्तराद्धान्तौ अध्याहारस्तर्क ऊहः समाविति ॥ सिद्धोऽन्तो निश्चयो यस्मिन् ॥ (१) __ अध्याहार इति ॥ अध्याहरणम् । अध्यापूर्वो हृञ् । ॥॥ राद्धः सिद्धोऽन्तो निश्चयोऽस्मिन् ॥ (२) ॥*॥ द्वे (भ्वा० उ० अ०) भावे घञ् (३।३।११८)॥ (१)॥*॥ | "सिद्धान्तस्य॥ अपूर्वोत्प्रेक्षणं तर्कणम् । 'तर्क भाषार्थः' चुरादौ 'पटपुट भ्रान्तिर्मिथ्यामतिभ्रमः॥४॥ इति दण्डके पठितः । भावे घञ् (३।३।१८) कृन्तति, | भ्रान्तिरिति ॥ 'भ्रमु चलने' (भ्वा० प० से.)। कृन्तते वा अच् (३।१।१३४) घी (३।३।१९)। पृषोदरा- भावे तिन् (३।३।९४) 'अनुनासिकस्य-' (६।४।१५) इति दित्वात् (६।३।१०९) वर्णविपर्ययः । 'तको वितर्के काङ्खाया-- दीर्घः । 'भ्रान्तिरनवस्थितौ । मिथ्यामतौ च भ्रमणे' ॥ (१ महकर्मविशेषयोः' इति हैमः ॥ (२) ॥*॥ ऊहनम् 'ऊह ॥॥ "मिथ्या' इत्यव्ययम् । तेन कर्मधारयः ॥ (२) ॥४॥ वितर्के' (भ्वा० आ० से.)। भावे घञ् (३।३।१८)॥ (३) भावे घजि (३३३।१८) भ्रमः। 'नोदात्तोपदेश- (७॥३॥३४) ॥*॥ त्रीणि 'तर्कस्य॥ इति न वृद्धिः । 'भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दभ्रमणयोरपि । १-वाच्यप्रमाणस्वर्गे ॥ (३) ॥४॥ त्रीणि 'अतमिस्तज्ज्ञानस्य'। Page #65 -------------------------------------------------------------------------- ________________ धीवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः। संविदागूः प्रतिज्ञानं नियमाश्रव-संश्रवाः । ( ३।३।११४) इति वा क्तः। 'निर्वाणोऽवाते-' ( ८।२।५०) अङ्गीकाराभ्युपगम-प्रतिश्रव-समाधयः॥५॥ | इति निष्ठानत्वम् । यद्वा,-अधिकरणे भावे वा ल्युट् । बन्धान्निसंविदिति ॥ संवेदनम् । 'विद ज्ञाने' (अ० ५० से.)। | र्गमनमित्यर्थः । “निर्वाणं मोक्षनिर्ऋत्योर्विधाने करिमजने' इति हैमः ॥ (३) ॥*॥ अतिशयेन प्रशस्यं श्रेयः । 'श्रेयो संपदादित्वात् (वा० ३।३।१०८) विप् ॥ (१) ॥*॥ आगमनम् । आगूः । 'गमेः' इत्यनुवर्तमाने 'भ्रमेश्च डू:' (उ० मुक्तौ शुभे धर्मेऽतिप्रशस्ते तु वाच्यवत् ॥ (४) ॥*॥ नितरां २०६८)। डित्त्वाहिलोपः (६।४।१४३) । वधूशब्दवत् । श्रेयः निःश्रेयसम् । 'अचतुर-' (५।४७७) इति निपायदा तु क्विपि (बा० ३।३।१०८) 'गमः क्वौं' (६।४।४०) तितम् । 'निःश्रेयसं तु कल्याणमोक्षयोः शंकरे पुमान् ॥ इत्यन्तलोपे 'ऊङ् च गमादीनाम्' (वा० ६।४।४०) इत्यू (५) ॥४॥ अविद्यमानं मृतं मरणमत्र । 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते। अयाचिते च मोक्षे च ना धन्वकारादेशः । तदा 'ओः सुपि' (६।४।८३) इति यणि अमि शसि च 'आग्वम् , आग्वः' इति विशेषः। 'गुरी उद्यमने' न्तरिदेवयोः' ॥ (६) ॥॥ 'मोक्ष अवसाने' (चु० उ० (तु. आ० से.)। अस्मात् क्विपि (वा० ३।३।१०८) तु से०) अवसानं क्षेपः । चुरादिः । ‘एरच्' (३।३।५६)। घञ् (३।३।१८) वा । 'मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृता' आगूः, आगुरौ, आगुरः, इति धूर्वत् ॥ (२)॥*॥ जाना | इति हैमः ॥ (७) ॥॥ अपवर्जनम् । 'वृजी वर्जने' (अ. तेल्युट (३।३।११५)॥ (३) ॥*॥ 'यमः समुपनिविषु च | आ. से०)। घञ् 'अपवर्गस्त्यागमोक्षयोः । क्रियावसाने (३।३।६३ ) इत्यप् । 'नियमो यन्त्रणायां च प्रतिज्ञानिश्चयव्रते' ॥ (४) ॥॥ आपूर्वाच्छृणोतेः 'ऋदोः- (३।३।५७) साकल्ये' इति हैमः ॥ (८) ॥ ॥ अष्टौ 'मोक्षस्य' ॥ इत्यप् । 'आश्रवोऽङ्गीकृतौ क्लेशे नान्यवद्वचनस्थिते' ॥ (५) अथाज्ञानमविद्याहंमतिः स्त्रियाम् । ॥॥ एवं संश्रव-(६)प्रतिश्रवौ (९) ॥ॐ॥ 'अङ्गी' इति (अथेति ॥) ज्ञानविरुद्धम् । ज्ञाननिवर्त्यत्वात् ॥ (१) व्यन्तमव्ययम् । तत्पूर्वात्कृजो भावे घञ् (३।३।१८)॥ (७) ॥*॥ 'विद ज्ञाने' (अ. प. से.)। वेदनम् 'संज्ञायां ॥॥ 'अभ्युप' इत्युपसर्गद्वयपूर्वाद्गमेः 'ग्रहवृदृ-' (३।३।५८) समज-' ( ३।३।९९) इति क्यप्। अविद्या विद्याविरुद्धा ॥ इत्यप् । 'अभ्युपगमस्तु पुंसि खीकारे निकटगमने च ॥ (२) ॥॥ अहमिति विभक्तिप्रतिरूपकमव्ययमहंकारार्थम् । (८) ॥॥ समाङ्पूर्वाद्धाओ भावे किः ( ३।३।९२)। 'समा- अहंप्रधाना मतिः ॥ (३) ॥ ॥ त्रीणि 'अज्ञानस्य' ॥ धिर्ना समर्थने। ध्याने वैरस्यनियमे काव्यस्य च गुणान्तरे' ॥ रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥७॥ (१०) ॥॥ दश 'अङ्गीकारस्य ॥ गोचरा इन्द्रियार्थाश्च मोक्षे धीझनम् रूपमिति ॥ रोपयति विमोहयति । 'रुपु विमोहने' मोक्षे इति॥ मोक्षफलिका धीमा॑नम् ॥ (१)* एकम् (दि. प० से.)। अच् (३।३।१३४)। 'अन्येषामपि-' 'मोक्षोपयोगिवुद्धेः॥ | ( ६।३।१३७) इति दीर्घः । यद्वा,-'रूप रूपकरणे' (चु. उ. अन्यत्र विज्ञानं शिल्पशास्त्रयोः। से०) इति चौरादिकस्यायमप्यर्थः । यद्वा,-रूयते स्तूयते । अन्यत्रेति ॥ अन्यफलिका शिल्पे शास्त्रे च या धीः सा | ‘रु शब्दे' (अ० प० अ०)। 'खष्पशिल्प-' (उ० ३।२८) विज्ञानम् । 'विज्ञानं कार्मणे ज्ञाने' इति हैमः। मुकुटस्तु-| इति पप्रत्ययो दीघश्च निपातितः। 'रूपं तु श्लोकशब्दयोः । 'मोक्ष इति निमित्तसप्तमी । मोक्षनिमित्तं शिल्पशास्त्रयोर्धी पशावाकाशे सौन्दर्ये, नाणके नाटकादिके ॥ ग्रन्थावृत्ती निमुच्यते । अन्यनिमित्तं या तयोः सा विज्ञानम्' इति खभावे च' इति हैमः ॥ (१) ॥*॥ शप्यते आक्रुश्यते । व्याख्यत् । ( तेन्न । शिल्पज्ञानस्य मोक्षेऽनुपयोगात् )॥ 'शप आक्रोशे' (भ्वा०, दि. उ० अ०) 'शाशपिभ्यां (१) एकम् 'शिल्पादिविषयकबुद्धेः' ॥ ददनौ' (उ० ४।९७) इति दन् । 'शब्दोऽक्षरे यशोगीयोमक्तिः कैवल्यनिर्वाण)योनिःश्रेयसामृतम् ॥६॥ र्वाक्ये खे श्रवणे ध्वनौ' इति हैमः ॥ (१) ॥*॥ गन्धयति । 'गन्ध अर्दने' (चु० आ० से.)। अच् (३।१।१३४)। मोक्षोऽपवर्गः 'गन्धः संबन्धलेशयोः । गन्धकामोदवर्गेषु' इति हैमः ॥ मुक्तिरिति ॥ मोचनम् । 'मुच्ल मोक्षणे' (तु० उ० | (१) ॥॥ रस्यते । 'रस आखादने' (चु० प० से.) अ०)। क्तिन् (३।३।९४)। "मुक्तिर्मोचनमोक्षयोः' इति | चुरादिः । ‘एरच्' (३।३।५६)। घञ् (३।३।१८) वा। हैमः ॥ (१) ॥॥ बन्धविरहात्केवलस्य भावः । 'गुण- 'रसो गन्धरसे जले। शृङ्गारादौ विषे वीर्य तिक्तादौ द्रववचन-' ( ५।१।१२४ ) इति ष्यञ् ॥ (२) ॥*॥ निर्वान्त्यत्र । रागयोः ॥ देहधातुप्रभेदे च पारदखादयोः पुमान्' इति भावे वा । 'त्तोऽधिकरणे च-' (३।४।७६) इति 'नपुंसके भावे हैमः ॥ (१) ॥* 'स्पृश संस्पर्शने' (तु. प० से०)। १-'मेदिन्यामेवोपलभ्यते ॥ १ अयं पाठः कुत्रचिन्नोपलभ्यते ।। अमर०८ Page #66 -------------------------------------------------------------------------- ________________ ५८ अमरकोषः। [प्रथमं काण्डम् 'अकर्तरि च-' (३।३।१९) इति घञ् । 'स्पर्शी वर्गाक्षरे दाने 'नापि कषायस्तुवरः' इति बोपालितः । 'पुंसि कषायस्तुवस्पर्शने स्पर्शके रुजि' इति हैमः ॥ (१)॥*॥ विसिन्वन्ति रम्' इति क्लीबकाण्डे रत्नकोषः ॥ (१) ॥*॥ कषति निबध्नन्तीन्द्रियाणि । 'षिञ् बन्धने' (खा० उ० अ०)। कण्ठम् । 'कष हिंसायाम्' (भ्वा०प० से.)। बाहुलकादायः । पचाद्यच् (३।३।१३४)। 'परिनिवि-(८।३।७०) इति 'कषायः सुरभौ रसे । रागवस्तुनि निर्यासे क्रोधादिषु षत्वम् । 'विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः । विलेपने' इति हैमः ॥ (२) ॥॥ अस्त्रीत्युभयान्वयि । शब्दादौ जनपदे च' इति हैमः ॥ (१) ॥*॥ गाव इन्द्रि- उक्तकोषाभ्याम् "कुवरस्तु कषायोऽस्त्री' इत्येके पठन्ति ॥ याणि चरन्त्येषु । 'करणाधिकरणयोः' इत्यधिकारे 'गोचर- द्वे 'कषायरसस्य॥ संचर-' (३।३।११९) इति निपातितः ॥ (२) ॥ ॥ इन्द्रियै मधुरो रर्थ्यन्ते । 'अर्थ याच्ञायाम्' (चु० आ० से.)। कर्मणि मधुर इति ॥ मधु माधुर्यमस्यास्ति । 'ऊषसुषि-' (५/घञ् (३।३।११९)॥ (३) ॥ पञ्चानामपि प्रत्येकं त्रीणि | २।१०७) इति रः । ('मधुरं विषे)। मधुरस्तु प्रिये खादौ 'विषयाणाम् ॥ रसे च रसवत्यपि। मधुरा मथुरापुर्या यष्टीमेदामधूलिषु। हृषीकं विषयीन्द्रियम् । मधुकुक्कुटिकायां च मिश्रेयाशतपुष्पयोः' इति हैमः॥ (१) ॥४॥ हृषीकमिति ॥ हृष्यन्त्यनेन । 'हृषु अलीके' (भ्वा० एकम् 'मधुरस्य'॥ प० से.)। 'अलिहृषिभ्यां कित्' (उ० ४।१७) इति करणे लवणः ईकन् ॥ (१) ॥॥ विषयोऽस्यास्ति । इनिः (५।२।११५)। (लवण इति॥) लुनाति जाज्यम् । 'लूञ् छेदने (त्या० ('विषयी विषयासक्ते वाच्यवत्, क्लीवमिन्द्रिये । पुंसि उ० से.)। नन्द्यादिल्युः (३।१।१३४) । 'लवणाल्लुक' (४।स्यान्नुपतौ कामदेवे वैषयिकेऽपि च') ॥ (२) ॥ ॥ इन्द्रस्या- ४२४) इति लिङ्गाण्णत्वम् । 'लवणो राक्षसे रसे। अस्थित्मनो लिङ्गम् । 'इन्द्रियमिन्द्रलिङ्गम्-' (५।२।९३) इत्यादिना मेदे लवणा विटू' इति हैमः ॥ (१) ॥*॥ एकम् घच् निपातितः। 'इन्द्रियं तु चक्षुरादिषु रेतसि' इति हैमः॥ 'लवणस्य॥ (३) ॥ ॥ त्रीणि 'इन्द्रियाणाम्॥ . कटुः। कर्मेन्द्रियं तु पाय्वादि (कटुरिति ॥) कटल्यावृणोति तीक्ष्णतया मुखम् । कर्मेति ॥ कर्मसाधकमिन्द्रियं कर्मेन्द्रियमुच्यते ॥ (१) 'कटे वर्षावरणयोः' (भ्वा० प० से.)। कटिवटिभ्यां च (उ० ११८) इत्युः । 'कट्टकार्ये मत्सरे च दूषणे च कद्र ॥॥ पायति शोषयति तैलमिति पायुः। 'पै शोषणे' (भ्वा० रसे । तिके प्रियङ्गुसुरभी कटका राजिकास्वपि' इति हैमः ॥ प० अ०) 'कृवापाजि-' (उ० १।१) इत्युण् । 'आतो युक्-' (१)॥*॥ एकम् 'कटो'। (७३।३३) 'पायूपस्थे पाणिपादौ वाक्चेतीन्द्रियसंग्रहः । उत्सर्गानन्दनादानगत्यालापाश्च तक्रियाः' इति कामन्दकीये ॥ तिक्तः एकम् 'गुह्यादीन्द्रियस्य ॥ तिक्त इति ॥ तेजयति स्म । 'तिज निशाने (चु. ५० से०)। सामान्यापेक्षज्ञापकाच्चुरादीनां णिजभावे 'गत्यर्थामनोनेत्रादि धीन्द्रियम् ॥८॥ कर्मक (३२४७२) इति.क्तः। पक्षान्तरे तु संज्ञापूर्वक मन इति ॥ धीसाधनमिन्द्रियं धीन्द्रियम् ॥ (१) ॥१॥ त्वाद्गुणाभावः । 'तिक्तस्तु सुरभौ रसे । तिक्ता तु कटु'मनः कौँ तथा नेत्रं रसना च त्वचा सह । नासिका रोहिण्यां तिक्तं पपेटकोषधे' इति हैमः॥ (१) एकम चेति षट् तानि धीन्द्रियाणि प्रचक्षते' ॥ एकम् 'ज्ञाने- “तिक्तस्य' ॥ न्द्रियस्य' ॥ अम्ब्लश्च तुवरस्तु कषायोऽस्त्री (अम्ब्ल इति ॥) अम्ब्यते शब्द्यते भोक्तृभिः । 'अबि शब्दे' (भ्वा०प० से.)। 'मूशक्यविभ्यः क्लः' (उ. ४तुवर इति ॥ 'तुः' सौत्रो धातुः। तवीति हिनस्ति ख १०८)। अम्ब्लः ॥* 'अम रोगे' (चु० उ० से.)। अमति रोगान् । 'छित्वरछत्वर--' (उ०३।१) इत्यादिना वरच् । रुजत्यरुचिम् । बाहुलकाले अम्लोऽपि । 'अम्लो रसेऽम्ल('तवरस्तु कषाये स्यात्काक्ष्याढक्योस्तुवर्यपि') ॥* वेतातीचार्या दाति हैमः ॥ वेतसे। (अम्ली चाङ्गेर्याम् ) इति हैमः ॥ (१) ॥१॥ दीर्घादिरपि। 'नरेऽश्मश्रुणि शृङ्गाभ्यां रहिते गवि तूवरः। एकम् 'अम्लस्य॥ काले प्राप्ते कषाये च रसे पुंव्यञ्जने च्युते' इत्युत्पलिनी । १-अत्र दीर्षे त्वार्याभङ्गः स्यात्-इति मुकुटः॥ २-अस्थिभेदो १-वर्गाक्षराणि कादयो मावसानाः पञ्चविंशतिः । ते वर्गाः पञ्च | भालकर्णान्तरास्थि । तत्र यथा प्रयोगः। शृणाति लवणाघात' इत्यने. पञ्च' इति कातनसूत्रात् ॥ कार्थकैरवाकरकौमुदी॥ Page #67 -------------------------------------------------------------------------- ________________ धीधर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । DAAAAAAA AAAAAPanewwwwwwwwwwwwws रसाः पुंसि आमोदी मुखवासनः ॥ ११ ॥ रसा इति ॥ 'रस आखादने' (चु० उ० से.) अ- आमोदीति ॥ आमोदयति । 'सुप्यजाती- ( ३।२।७८) दन्तः । रस्यन्ते आखाद्यन्ते । ‘एरच्' ( ३।३।५६) घञ् इति णिनिः ॥ (१) ॥॥ मुखं वासयति । नन्द्यादिल्युः (३।१।(३।३।१९) वा । तुवरादगः षट् रसशब्दवाच्याः । तत्र १३४)॥ (२)॥॥ द्वे "मुखवासनगुटिकादेः ॥ तुवरकषाययोरस्त्रीत्वस्थोक्तत्वादितरेषां लिङ्गनिर्णयमाह-'पुंसि' पूतिगन्धिस्तु दुर्गन्धः इति । 'गुणमात्रे वर्तमाना मधुरादयः पञ्च पुंसि' इत्यर्थः ॥ तद्वत्सु षडमी त्रिषु॥९॥ | पूतीति ॥ 'पूयी विशरणे दुर्गन्धे च' (भ्वा० आ. तद्वत्स्विति ॥ अमी षट् । षण्णामपि वाचकास्तुवरादयः से.)। पूय्यते। पूतिः । क्तिन् (३।३।९४) । पूतिर्दुष्टो सप्तापि गुणिनि त्रिलिङ्गा इत्यर्थः । कटुशब्दास्त्रियाम् 'वोतो गन्धोऽस्य 'गन्धस्येत्-' (५।४।१३५) इतीकारः ॥ (१) ॥॥ दुर्गन्धे विकारो नेति विशेषः ॥ (२) ॥*॥ द्वे गुण-(४।१।४४) इति वा ङीष् ॥ विमर्दोत्थे परिमलो गन्धे जनमनोहरे। 'दुर्गन्धस्य ॥ विमोत्थ इति ॥ सुरतादिविमर्दोत्थे माल्यादिगन्धे, वित्रं स्यादामगन्धि यत् । घर्षणसमुद्भवे चन्दनादिगन्धे, च जनानां मनोहरे, परिमलः। विसमिति ॥ विस्यति । 'विस प्रेरणे' (दि. ५० 'मल धारणे' (भ्वा० आ० से.)। मल्यते । कर्मणि घञ् से.) 'स्फायि-' (उ० २।१३) इति बाहुलकाद्रक् । 'विस (३।३।१९) । संज्ञापूर्वकत्वाद्ध्यभावः । 'खनो घ च' | उत्सर्गे' इति तु भट्टः । 'विनसते' इति वा 'अन्येभ्योऽपि(३।३।१२५) इति घो वा । पित्करणात् 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । 'बवयोरभेदः ॥ (१) ॥४॥ इत्यभ्यपगमात् । यद्वा,-मलते धारयति जनमनांसि पचाद्यच् आमोस्पो मलः । नव योग । (३३३१३४)। 'स्यात्परिमलो विमर्दातिमनोहरगन्धयो हरगन्धया- ४१३७) इति समासान्त इत् ॥ (२) ॥१॥ द्वे 'अपकमांश्चापि । सुरतोपमर्दविकसच्छरीरसङ्गादिसौरभे पुंसि' ॥ (१) सादिगन्धस्य' ॥ ॥ ॥ एकम् 'परिमलस्य' ॥ आमोदः सोऽतिनिर्हारी शब्दार्णवे तु 'कस्तृरिकायामामोदः कर्पूरे मुखवासनः । आमोद इति ॥ स परिमलोऽतिनिहर्हारी अत्यन्तमनोहर- बकु बकुले स्यात्परिमलश्चम्पके सुरभिस्तथा ॥' इति ॥ श्वेत। आसमन्तान्मोदयति, इत्यामोदः । 'मुद हर्षे' (भ्वा० शकशभ्रशचिश्वेतविशदश्येतपाण्डराः॥१२॥ आ० से.) ण्यन्तः। अच् (३।१।१३४)। 'आमोदो अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः । गन्धहर्षयोः' ॥ (१) *॥ एकम् 'सुगन्धस्य' ॥ शुक्लेति ॥ शोकति मनोऽस्मिन् । 'शुक गतौ' (भ्वा०प० __ वाच्यलिङ्गत्वमागुणात् ॥१०॥ से.)। 'ऋजेन्द्र- (उ० २।२८) इति निपातितः। 'शुक्लो वाच्येति ॥ आगुणात् 'गुणे शुक्लादयः पुंसि' इत्यतः योगान्तरे सिते। नपुंसकं तु रजते' ॥ (१) ॥॥ शोभते । प्राक् । अतः परं 'वाच्यलिङ्गता' इत्यधिक्रियते ॥ 'शुभ दीप्तौ, शोभायां वा' (भ्वा० आ० से.)। 'स्फायिसमाकर्षी तु निर्हारी उ० २।१३) इति रक् । 'शुभ्रं दीप्तेऽभ्रके सिते' इति हैमः समाकर्षीति ॥ समाकर्षत्यवश्यं मनः ‘आवश्यका ॥ (२)॥* 'शुच दीप्तौ' (*)। इक् (वा० ३।३।१०८) (३।३।१७१) इति णिनिः । यद्वा,-समाकर्षणशीलः। 'सुप्य ॥ (३)॥॥ 'निश्विता वर्णे' (भ्वा० आ० से.) भ्वादिः । जाती- (३।२।७८) इति णिनिः ॥ (१) ॥*॥ एवं निर्हारी श्वेतम् । घञ् (३।३।१८) 'श्वेतो द्वीपाद्रिभेदयोः । श्वेता ॥ (२)॥७॥ द्वे 'दूरगामिगन्धस्य॥ वराटिकाकाष्ठपाटलाशतिनीषु च । क्लीबं रूप्ये(ऽन्यवच्छुक्ले) सुरभिर्घाणतर्पणः। ॥ (४) ॥ ॥ विशीयते । 'शद शातने' (भ्वा०, तु. प. इष्टगन्धः सुगन्धिः स्यात् सुरभिरिति ॥ सुष्ठ रभन्तेऽत्र सुरभिः । इन् (उ० १-गन्धस्येत्-' (१।४।१३५) इति सूत्रे दुरोऽपाठात् । केचित्तु ४।११८)॥ (१) ॥॥ घ्राणं तर्पयति । नन्दादिल्युः (३।१।- मत्वर्थीयेत्यन्तं पठित्वा कर्मधारयादिनि व्याचक्षते । तन्न । 'कर्मधारय१३४) ॥ (२) ॥॥ इष्टो गन्धोऽस्य । 'इष्टगन्धः सुगन्धौ मत्वथींयाभ्यां बहुव्रीहिरेवेष्टो लाघवात्' इति कात्यायनोक्तेः । अपरे तु लाघवमनादृत्य मत्वर्थीयमिच्छन्ति । 'बिसकिसलयच्छेदपाथेयवन्तः' स्यात्रिषु क्लीबं तु वालुके' ॥ (३) ॥*॥ सुष्टु गन्धोऽस्य । इतिवत् । प्रयोगश्च 'यदुर्गन्धि मदाविलं मलशतैर्यत्पूतिनाडीमयम्' इति 'गन्धस्येत्-'(५।४।१३५) इति समासान्त इकारः। 'सुगन्धिः शृङ्गारप्रकाशे । इति बुधमनोहरायाम् ॥ २-विस्रं दन्त्योष्ठयादि । स्थादिष्टगन्धे त्रिषु क्षीरे नपुंसकम् ॥ (४) ॥१॥ चत्वारि 'विस्रजम्बालशेषम्' इति दमयन्तीलेषात् ॥ ३-तालव्यशः 'श्वेतो 'इष्टगन्धस्य ॥ धावति' इति महाभाग्यश्लेषात् ॥ Page #68 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् अ०)। अच् (३।१।१३४)। विशंदः पाण्डरे व्यक्ते' इति | हरिणः पाण्डुरः पाण्डुः हैमः ॥ (५) ॥॥ श्यायते। 'श्यङ् गतो' (भ्वा० आ० हरिण इति ॥ हरति मनः। 'श्यास्त्याहृजविभ्य इनच' अ०)। 'हृश्याभ्यामितन्' (उ० ३।९३) ॥ (६) ॥॥ (उ० २।४६) । 'हरिणी पाण्डुसारको हरिणी चारुपण्डते मनोऽस्मिन् । 'पडि गता' (भ्वा० आ० से०) बाहु- योषिति । सुवर्णप्रतिमायां च हरितावृत्तभेदयोः' इति हैमः॥ लकादरो दीर्घश्च ॥ (७) ॥॥ अवदायते स्म । 'दैप् शोधने (१) ॥ पाण्डत्वमस्यास्ति । नगपांसुपाण्डभ्यो । (भ्वा० प० अ०)। कर्मणि क्तः (३१०२) । 'अवदातं (३४०)। अवदात | 'पाण्डरो वर्णतद्वतोः। पाण्डरं तु मरुबके' इति हैमः ॥ तु विमले मनोज्ञे सितपीतयोः' इति हैमः ॥ (८) ॥४॥| (२)॥ पण्ज्यते ज्ञायते । 'पडि गती' (भ्वा० आ० से०) सिनोति मनः। 'षिञ् बन्धने (खा० उ० अ०)। 'अजि- मृगवादित्वात् ( उ० ११३७) कुः । पृषोदरादित्वात् (६।३।घृसिभ्यः क्तः' (उ० ३।८९)। 'सितस्त्ववसिते बद्धे वर्णे १०९) दीर्घः । 'पाण्डस्तु पीतभागार्धः केतकीधूलिसंनिभः' सिता तु शर्करा' इति हैमः ॥ (९)॥*॥ गुरते उद्युक्ते इति शब्दार्णवः । 'पाण्डः कुन्तीपतौ सिते' इति हैमः॥ मनोऽस्मिन् । 'गुरी उद्यमने' (तु. आ० से.)। 'ऋजेन्द्र- (३) ॥॥ त्रीणि 'पीतसंवलितशुक्लस्य' ॥ (उ० २।२८) इति निपातितः । 'गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि। विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे' ___ ईषत्पाण्डुस्तु धूसरः ॥१३॥ इति हैमः। यत्तु-'गोरते' इति खामी, 'गोरति' इति मुकुटश्च। ईषदिति ॥ धूनोति चेतः । 'घू विधूनने' (खा० आ० तन्न । 'गुरी उद्यमने' इति धातुमुपन्यस्योक्तरूपोपन्यासस्या- से.)। 'कृधूमदिभ्यः क्सरः' (उ० ३।७३) । बाहुलकादषसंभवात् ॥ (१०) ॥*॥ अवैलक्ष्यते। घञ् (३।३।१९)। त्वम् । यद्वा,-धूसनम् । 'धूस कान्तौ' (चु. प० से.) चु'वष्टि भागुरिः-' इत्यल्लोपः। यद्वा,-वलति 'वल चलने' रादिः । ‘एरच्' (३।३।५६)। धूसं राति । 'रा दाने' (अ. (भ्वा० प० से.)। विप् (३।२।१७८) । वल् । अक्ष- प. अ.)। 'आतोऽनुप-' (३।२।३) इति कः । 'धूसरी न्त्यस्मात् । 'अक्ष व्याप्ती संघाते च' (भ्वा० प० से.) किंनरीभेदे, ना खरे, त्रिषु पाण्डुरे'। 'धूसरस्तु सितः पीतघञ् (३।३।१९) वल् चासौ अक्षश्च । यद्वा,-वलं क्षायति । 'झै लेशवान्बकुलच्छविः' इति शब्दार्णवः ॥ (१) ॥॥ एक क्षये' (भ्वा० प० अ०)। 'आतोऽनुप-' (३।१।३) इति कः॥ 'धूसरवर्णस्य ॥ (११)॥*॥ धावति मनोऽत्र । 'धावु गतिशुद्ध्योः' (भ्वा० कृष्णे नीलासितश्यामकालश्यामलमेचकाः। उ० से.)। वृषादित्वात् (उ० १११०६) कलच् । बाहुल | कृष्ण इति ॥ कर्षति मनः। 'कृषेवणे' ( उ० ३।४) इति काद्भवः । यद्वा,-धवनं धवः। 'धूञ् कम्पने' (त्या० उ० | नक् । 'कृष्णः काके पिके वर्ण विष्णौ व्यासेऽर्जुने कलौ । से०) । 'ऋदोरप्- (३।३।५७) धवं लाति । 'ला दाने' कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि ॥ कृष्णं तु (अ० प० अ०) । 'आतोऽनुप-' (३।२।३) इति कः। 'अथ धवलो महोक्षे सुन्दरे सिते। धवली गौः' इति हैमः ॥ मरिचे लोहे' इति हैमः ॥ (१) ॥*॥ नीलति । ‘णील वर्णे' (भ्वा०प० से.) । 'इगुपध-' (३।१।१३५) इति कः । (१२) ॥ ॥ अय॑ते। 'अर्ज अर्जने' (भ्वा० प० से.)। 'नीलो वर्णे मणौ शैले निधिवानरभेदयोः । नील्योषध्या 'अर्जेर्णिलुक् च' (उ० ३।५१) इत्युनन् । 'अर्जुनः ककुभे लाञ्छने च' इति हैमः ॥ (२) ॥*॥ सितविरुद्धोऽसितः पार्थे कार्तवीर्यमयूरयोः। मातुरेकसुतेऽपि स्याद्धवले पुनरन्य (३) ॥४॥ इयायते मनोऽस्मात् । 'श्यैट् गतौ' (भ्वा० आ. वत् ॥ नपुंसकं तृणे नेत्ररोगे स्यादर्जुनी गवि' ॥ (१३) अ०)। 'ईषियुधीन्धि-' (उ० १११४५) इति मक् । ॥ॐ॥ त्रयोदश शुक्लवर्णस्य ॥ 'श्यामोऽम्बुदे शितौ । हरिते प्रयागवटे कोकिले वृद्धदारुके। शब्दार्णवे तु 'श्वेतस्तु समपीतोऽसौ रक्तरजपारुचिः। श्याम सैन्धवे मरिचे श्यामा सोमलतानिशोः' इति हैमः॥ वलक्षस्तु सितश्यावः कदलीकुसुमोपमः । अर्जनस्तु सितः । (४) ॥*॥ कल्यते कालः । 'कल संख्याने' (भ्वा० आ. कृष्णवेशवान्कुमुदच्छविः' इत्युक्तम् ॥ से०) घञ् (३।३।१९)। 'कोलः पुनः कृष्णवर्णे महाकाल कृतान्तयोः ॥ मरणानेहसोः काली कालिकाक्षीरकीटयोः । शुद्धशब्दोऽप्यत्र। तथा च धरणिः-'शुद्धः शुक्त च | मातृभेदोमयोर्नव्यमेघौघपरिवादयोः ॥ काला कृष्णत्रिवन्नीपूते च केवले च प्रयुज्यते' इति ॥ ल्योर्जुझ्याम्' इति हैमः ॥ (५) ॥॥ श्यामः श्यामत्वमस्यास्तीति । सिध्मादित्वात् (५।२।९७) लच् । 'श्यामल: पिप्पले श्यामे' इति हैमः ॥ (६) ॥*॥ मचति मिश्रीभवति १-तालव्यशः 'विशदाविशदामत्तसारसं शारसं जलं' इति दण्डियमकात् ॥ २-दन्त्यादिः 'विकसितं सितम्' इति कीचकवधयमकात्॥ १-व्याकरणान्तरोक्तमपीदमेकदेशानुमत्या 'नगाच' (वा० ५।२।३-कषसंयोगवान् 'अथ स वलक्षोभानां पतिरिव' इति वृन्दावनले- १०७) इति वार्तिकेनानुमतमेव प्रथमादिसंझाविधानादिवत् ॥ २पात् इति मुकुटः॥ ! 'कालः पादे' इति पाठ.. इति कः । 'अथ मरिचे लारा 'इगुपध Page #69 -------------------------------------------------------------------------- ________________ धीवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । वर्णान्तरेण । 'मच मुचि कल्कने' (भ्वा० आ० से.)। प्राचीनामलकेऽरुणे' इति हैमः ॥ (३) ॥४॥ त्रीणि 'रक्त'कृमादिभ्यः संज्ञायां वुन्' (उ० ५।३५)। 'पचिमच्योरिच्चोप- वर्णस्य ॥ धायाः' (उ० ५।३७) इतीत्वे लघूपधगुणः (७॥३॥८६)। शोणः कोकनदच्छविः। 'मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके' इति हैमः ॥ (७) शोण इति ॥ शोणयति । 'शोण वर्णे' (भ्वा०प० से.)। ॥ ॥ सप्त 'कृष्णस्य' । शब्दार्णवे तु 'मेचकः कृष्णनीलः पचाद्यच् (३।१।१३४ )। 'शोणः कृशानौ स्योनाके लोहिस्यादतसीपुष्पसंनिमः' इत्युक्तम् ॥ ताश्वे नदे पुमान । विपु कोकनदच्छाये' ॥ (१) ॥*॥ पीतो गोरो हरिद्रामः कोकनदं रक्तोत्पलमिव छविर्यस्य ॥ (२) ॥ ॥ वे 'शोणपीत इति ॥ पीयते पिवति वर्णान्तरम् । औणादिकः | वर्णस्य' ॥ तः (बाहुलकात् ३१८९)। 'पीतं पाने हरिद्रायां स्त्रियां, अव्यक्तरागस्त्वरुणः गौरेऽभिधेयवत्' । यत्तु-पीयते वर्णान् । पातेर्बाहुलकात् अव्यक्तेति ॥ अव्यक्तो रागो यस्य । किंचिल्लोहितः॥ 'अजिघृषिभ्यः क्तः' (उ० ३८९) 'घुमास्थागा-' (६।४।- (१)॥४॥ ऋच्छति । 'ऋ गतौ' (भ्वा० प० अ०) 'अर्ते६६) इत्यादिना ईत्वम्-इति मुकुटेनोक्तम् । तदसंबद्धमिति रुनन्' (उ. ३६०)। 'अरुणः कृष्णलोहितः' इत्यमरस्फुटमेव ॥ (१) ॥१॥ (२) ॥*॥ हरिद्रेवाभा दीप्तिरस्य ॥ (३) माला । 'अरुणोऽव्यक्तरागेऽके संध्यारागेऽर्कसारथौ । ॥ त्रीणि 'पीतवर्णस्य'॥ . निःशब्दे कपिले कुष्ठभेदे ना, गुणिनि त्रिषु ॥ 'अरुणाऽति विषाश्यामामजिष्टात्रिवृतासु च ॥ (२) ॥॥ द्वे 'अरुणपालाशो हरितो हरित् ॥ १४ ॥ वर्णस्य॥ पालाश इति ॥ पलाशस्य पत्रस्यायम् । 'तस्येदम्' श्वेतरक्तस्तु पाटलः ॥१५॥ (४।३।१२०) इत्यण् ॥*॥ 'पत्रं पलाशं ना रक्षःशठीहरित- | किंशुके' इति रुद्राभखादिरपि । तत्र संज्ञापूर्वकत्वादृट्य । श्वेतेति ॥ श्वेतरक्तः ॥ (१) ॥॥ पाटयति। 'पट भावः । यद्वा,-पलभश्नाति । 'अश भोजने' (श्या० प० से.)। गतौ' (भ्वा० प० से.) ण्यन्तादृषादित्वात् ( उ० १११०६) 'कर्मण्यण' (३।२।१)। ततः प्रज्ञाद्यण् (५।४।३८) । कलच् । पाटलाकुसुमाभः पाटलः । 'पाटलं तु कुङ्कुमश्वेत'पैलाशः किंशुके शट्यां' । 'हेरिद्वर्णो राक्षसश्च पलाशं छदने रक्तयोः। पाटलः स्यादाशुव्रीहौ पाटला पाटलिट्ठमे' इति स्मृतम्' इति हैमः ॥-'शेषे' (४।२।९२) इत्यस्य विधित्वा- हैमः ॥ (२) ॥॥ द्वे 'श्वेतरक्तवर्णस्य ॥ जीकारादण्-इत्याहुः। तन्न । 'तस्येदम्' इति सिद्धे शेषत्वा- | श्यावः स्यात्कपिशः भावात् ॥ (१) ॥*॥ हरति । 'हृश्याभ्यामितन्' ( उ० ३।- याव इति ॥ श्यायते । इयैठ गतौ' (भ्वा० आ. १३.)। 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' ॥ (२) अ.) बाहलकात् 'कृसृगृदृभ्यो वः' (उ० १।१५५)॥ (१) ॥॥ 'हृसुरुहिथुषिभ्य इतिः' (उ० १९७)। हरित् । | ॥१॥ कपिर्वर्णविशेषः । सोऽस्यास्ति । लोमादित्वात् (५।२।('हरिदिशि स्त्रियां पुंसि हयवर्णविशेषयोः। अस्त्रियां स्यात्तृणे १००) शः। कपिमर्कटः। तद्वर्णत्वादिति वा । 'कपिशच) ॥ (३) ॥१॥ त्रीणि 'हरितवर्णस्य'। स्त्रिषु श्यामे, स्त्री माधव्यां, सिढ़के पुमान् ॥ (२) ॥४॥ रोहितो लोहितो रक्तः 'कृष्णपीतस्य' द्वे॥ . रोहित इति ॥ रोहति । 'रुह बीजजन्मनि प्रादुर्भावे धूम्रधूमलौ कृष्णलोहिते। (भ्वा०प० अ०)। 'रुहे रश्च लो वा' (उ० ३।९४) धनेति ॥ धूमं राति । कः ( ३।२।३)। पृषोदरादिः इतीतन् ॥ (१) ॥॥ 'लोहितो मङ्गले नदे' । वर्णभेदे (६।३।१०९)॥ (१)॥॥ धूम लाति । 'रा, ला, आदाने' लोहितं तु कुङ्कमे रक्तचन्दने ॥ गोशीर्षे रुधिरे युद्धे इति (अ० प० अ०)। कः ( ३।२।३)॥ (२) ॥*॥ कृष्णमिश्रो हैमः ॥ (२) ॥॥ रजति स्म । 'रज रागे' (भ्वा० उ० अ०)। लोहितः ॥ (३) ॥४॥ त्रीणि 'कृष्णलोहितस्य'॥ कः ( ३।२।१०२) । यद्वा,-रच्यते स्म । 'रच प्रतियत्ने' कडारः कपिलः पिपिशङ्गौ कदापिङलौ॥१६॥ (चु० उ० से.)। 'अनित्यन्यन्ताथुरादयः' इति णिजभावे कडार इति ॥ गडति । 'गड सेचने' (भ्वा०प० से.) कः (३।२।१०२)। 'अतो लोपः' (६।४।४८)। 'चाः कुः 'गडेः कड च' (उ० ३।१३२) इत्यारन् । यद्वा,-कडनम् । ( ८।२।३०) । 'रक्तं नील्यादिरजिते । कुङ्कमेऽसृज्यनुरक्त -- १-तालव्यान्तः 'राजन्कपिशताकीर्णे' इति द्विसंधानश्लेषात् 'कपि१-विश्वकोषस्थोऽयं पाठः॥ २-हैमे त्वयं नोपलभ्यते ॥ ३- शतं पिशितं मदनाग्निना' इति माघात् ॥ २-तालव्यमध्यः। तथा मेदिन्यामयमुपलभ्यते ॥ ४-हैमे तु 'पलाशः किंशुकेऽस्रपे । हरितेच माघे 'परिपाकपिशङ्गलतार जसारोधश्चकास्ति कपिशं गलता' इतिपलाशं पत्रे' इत्येव पाठः॥ । इति मुकुटः॥ Page #70 -------------------------------------------------------------------------- ________________ ६२ अमरकोषः। [प्रथमं काण्डम् - wwwwwwwwwwwwwwwwww w www कडः । 'खनो घच' (३॥३॥१२५) इति घः। कडमृच्छति । 'हन्त्यर्थाश्च' इति चुरादौ पाठात् णिच् । कल् चासौ 'ऋ गतौ' (भ्वा० प० अ०) 'कर्मण्यण' (३।२।३)। माषश्च । 'कल्माषः कबुरे कृष्णे' इति मूर्धन्यान्ते रभसः। ('कडारः पिङ्गले दासे')॥ (१) ॥॥ 'कबृ वर्णे' (भ्वा० | 'कल्माषो राक्षसे कृष्णे शबलेऽपि' इति हैमः ॥ (३)॥॥ आ० से.) 'कबेः पश्च' (उ० ११५५) इति इलच्प्रत्ययः । शपत्याक्रोशति वर्णान् 'शप आक्रोशे' (भ्वा० उ० अ०)। पकारश्चान्तादेशः । कपि वर्ण लातीति वा । 'पुण्डरीक- 'शपेर्बश्च' (उ० १।१०५) इति कलः, बत्वं च ॥ (४) ॥॥ करिण्यां तु शिशिपागोविशेषयोः। स्त्री रेणुकायां कपिला वर्णे | एति वर्णान् । एतेवणे तन् (उ० ३१८६)। 'एतः कर्बुर ना कुक्कुरे मुनौ ॥ अनले वासुदेवे च कपिलः परिकीर्तितः' ॥ आगते' ॥ (५)॥*॥ 'कर्ब हिंसायाम्' (भ्वा० प० से.)। (२) ॥॥ पिञ्जयति । 'पिजि वर्णे' (अ० आ० से.)। अच् | 'मद्रादयश्च' (उ० १।४१) इति निपातनात्कुरच् । बवयो(३।१।१३४)। न्यक्वादिः (७।३।५३)। 'पिङ्गा गोरोचना- रभेदात्कव॒रः । 'कर्बुरं सलिले हेम्नि कव॒रः पापरक्षसोः । हिडनाडिकाचण्डिकासु च । पिङ्गी शम्यां पिशङ्गे ना वालके कर्बरा कृष्णवृन्तायां शबले पुनरन्यवत् ॥ (६) ॥॥ षड् तु नपुंसकम् ॥ (३)॥*॥ पेशति । 'पिश अवयवे' (तु. 'नानावर्णस्य॥ विडादिभ्यः कित्' (उ० १११२१) इत्याच ॥ गणे शक्रादयः पुसि (४) ॥॥ कन्दति । 'कदि आह्वाने रोदने च' (भ्वा०प० | गुण इति ॥ यद्यपि 'शुक्लं रूपम्' इत्यादी विशेष्यनिघ्नतैसे.)। मृगय्वादित्वात् (उ० ११३७) साधुः। 'कट्ठस्त्रिषु वेष्यते। तथापि विशेष्यानुपादाने प्राप्तस्य 'सामान्ये नपुंसकम्' वर्णपिङ्गे नागानां मातरि स्त्रियाम् ॥ (५) ॥*॥ पिञ्जति । इत्यस्यापवादोऽयम् । पटस्य शुक्ल इत्यादि बोध्यम् ॥ 'पिजि वर्णे (अ० आ० से.)। वृषादित्वात् ( उ० १११०६) कलच् । 'न्यवादीनां च' (७३।५३) इति कुत्वम् । पिङ्गं अपवादान्तरमाहलातीति वा। 'पिङ्गलः कपिले बभ्रौ रुद्रेऽर्कपारिपार्श्विके । गुणिलिङ्गास्तु तद्वति ॥१७॥ कपो मुनौ निधेर्मेंदे पिङ्गला कुमुदस्त्रियाम् ॥ (६)॥*॥षद (गुणीति ॥) विशेष्यस्यानुपादाने यदेव यल्लिङ्गं प्रतिपि'कपिलवर्णस्य' ॥ पादयिषितम् , तल्लिङ्गा इत्यर्थः । यथा शुक्लम् , शुक्लः, शुक्ला, शब्दार्णवे तु 'सितपीतहरिद्रक्तः कडारस्तृणवह्निवत् । इत्यादि अयं तूद्रिक्तपीताङ्गः कपिलो गोविभूषणः ॥ हरितांशेऽधि इति धीवर्गविवरणम् ॥ केऽसौ तु पिशङ्गः पद्मधूलिवत् । पिशङ्गस्त्वसितावेशात् पिङ्गो दीपशिखादिषु ॥ पिङ्गलस्तु परच्छायः पिङ्गे शुक्लाङ्ग- ब्राह्मी त भारती भाषा गीर्वाग्वाणी सरस्वती। खण्डवत्' इति ॥ ब्राह्मीत्यादि ॥ ब्रह्मणः इयम् । 'ब्राह्मोऽजातौ' (६।४।चित्रं किर्मीरकल्माषशवलैताश्च कर्बुरे । १७१) इति टिलोपे 'टिड्डा-' (४।१।१५) इति डीप् । चित्रमिति॥ चीयते। चित्र चयने (भ्वा० उ. अ.) 'ब्राह्मी तु भारती । शाकभेदः पङ्कगण्डी हञ्जिका सोम'अमिचिमिदि- (उ० ४.१६४) इति । चित्तं त्रायते | वलयपि । ब्रह्मशक्तिः' इति हैमः ॥ (१) ॥॥ बिभर्ति । वा। 'त्रै पालने' (भ्वा० आ० अ०)। कः ( ३१२३)। 'भृमृदृशि-' (उ० ३।११.) इत्यतच् । ततः प्रज्ञाद्यणि 'चित्रकिर्मीर-इति समासमकृत्वा पृथग्रपमेददर्शनं 'गुणे (५।४।३८) डीप् (४।१।१५) । भरतस्येयमिति वा शुक्लादयः पुंसि' इत्यस्य बाधनार्थम् । 'चित्राखुपर्णीगोड- 'अथ भारती । वचने च सरखत्यां पक्षिवृत्तिप्रभेदयोः म्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च ॥ (२) ॥॥ भाष्यते । 'भाष व्यक्तायां वाचि' (भ्वा० स्त्रियाम् । तिलकालेख्ययोः क्लीबं कर्बुराद्भतयोरपि । तद्युक्त- आ० से०)। गुरोश्च हलः' (३।३।१०३) इत्यप्रत्ययः॥ योस्त्वन्यलिङ्गम् । नामलिङ्गानुशासने तु नानार्थपुंस्काण्डेऽयं । (३) ॥*॥ गृणन्त्येताम् । 'गृ शब्दे' (ज्या० प० से.)। पठितः । तदनुरोधेनेहापि 'चित्रकिर्मीर- इति समस्तं संपदादित्वात् (वा० ३।३।१०८) क्विप् । ('गीः स्त्री भाषाकेचित्पठन्ति ॥ (१) ॥*॥ कीर्यते। 'कृ विक्षेपे' (तु०प० सरस्वत्योः' ) ॥*॥ भागुरिमते गिरापि । "ब्रह्माणी वचनं से०) । 'गम्भीरादयश्च' इति किरतेरीरन् , मुडागमः । वाचा जल्पितं गदितं गिरा' इति शब्दार्णवः (४) ॥४॥ 'किसरो ना नागरङ्गे (कर्बुरे राक्षसान्तरे) ॥ (२)॥॥ उच्यते । वाक् 'वच् परिभाषणे' (अ० प० अ०)। कलयति विप् (३।२।१७८)। कल् । माषयत्यभिभवति | 'क्विब्वचि-' (वा० ३।३।१७८) इत्यादिना क्विप, दीर्घोऽसं. वर्णान् । माषः । 'मष हिंसायाम्' (भ्वा० प० से.)। प्रसारणं च। ('वाग्वाचे भारत्यां वचने स्त्रियौ')॥ (५) ॥*॥ वण्यते 'वण शब्दे' (भ्वा०प० से.)। इञ् (वा० १-'एकं चेत्तत्कथं चित्रं चित्रं चेदेकता कुतः' इति धर्मकीर्तिप्रयोगश्चोपलभ्यते इति मुकुट-बुधमनोहरे॥ १-ब्राह्मी गौर्भारती' इति क्वचित्पाठः इति बुधमनोहरा ।। Page #71 -------------------------------------------------------------------------- ________________ शब्दादिवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । (३।३।१०८) ('वाणिरम्बुदे । व्यूतौ मूल्ये सरखत्याम्' | भाष्यकारमते आवश्यकत्वाभावात्स वाक्यम् । क्रियेइति हैमः । 'वाणिः स्यातिभारत्योर्वाणि मूल्ये बलाहके' विाण मूल्य बलाहक त्यादि । वाशब्दः समुच्चैये । 'कारकान्वितक्रियाबोधकं इति विश्वः) 'कृदिकारात्-' (ग० ४।१।४५) इति ङीये । घनि (३।३।१९) गौरादित्वात् (४।१।४१) वा ॥ (६) ॥१॥ 'घटमानय' इत्यादि तिङ्सुपचयात्मकमपि वाक्यम्' इत्यर्थः । सरोऽस्त्यस्याः । मतुप (५।२।९४ ) 'सरस्वती सरिद्भिदि । वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि' इति हैमः ॥ (७) ॥५॥ सप्त 'अधिष्ठातृदेवतायाः ॥ १-'इदं च 'अनभिहिते (२३११) इति सूत्रव्याख्यावसरे 'नील | मिदं, न तु रक्तम्' इत्यादौ विशेषणान्तरनिवृत्तितात्पर्यकेऽस्ति क्रियाया व्याहार उक्तिलपितं भाषितं वचनं वचः॥१॥ अनावश्यकत्वात्' इति मनोरमायां भाष्यभ्रान्त्या ॥ भाष्ये तु प्रत्युत 'तिङ्समानाधिकरणे प्रथमा' इत्युक्त्वा 'वृक्षः' इत्यादौ तिङोऽप्रयोगे व्याहार इति ॥ व्याहरणम् । व्यापूर्वाद्धो भावे धञ् प्रथमासिद्ध्यर्थम् 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति' (३।३।१८) ॥ (१) ॥*॥ 'वच परिभाषणे' (अ० प. अ०)। क्तिन् ( ३।३।९४) । संप्रसारणम् (६।१।१५)॥ इति वृक्षः प्लक्षः 'अस्ति' इति गम्यते' इत्येवोक्तम् ॥ अध्याहारं विना (२) ॥॥ 'लप व्यक्तायां वाचि' (भ्वा० प० से.)। भावे तत्र प्रथमैव न स्यात् ॥ 'शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरः तत्प्रकः (३।३।११४)॥ (३)॥*॥ 'भाष व्यक्तायां वाचि' (भ्वा० विभागसंयमात्सर्वभूतरुतशानम्' इति विभूतिपादीये योगसूत्रे भाष्यकआ० से.)। भाषणं भाषितम् । भावे क्तः (३।३।११४)॥ कछीवेदव्यासोऽपि सर्वपदेपु चास्ति वाक्यशक्तिः । 'वृक्षः' इत्युक्ते मावचेभीवे ल्यट1 131११५५)का असनि 'अस्ति' इति गम्यते । न सत्तां पदार्थों व्यभिचरति' इत्युक्तवान् ।। 'उ० ४।१९९) वचः ॥ (६)*॥ षट् 'भाषणस्य ॥ तस्मात् क्रियाध्याहार आवश्यक एव । 'त्रयः कालाः' इत्यत्रापि सन्ति इत्येवाध्याहार्यम् इति 'अतीतानागतं स्वरूपतोऽस्त्यध्वमेदाद्धर्माणाम्' केचित्तु 'बाहयाद्यास्त्रयोदश (वचनस्य) पर्यायाः' इत्याहुः॥ इति कैवल्यपादीययोगसूत्रभाष्ये व्यक्तम् ॥ अत एव बुधमनोहराख्य व्याख्यायामपि 'तिसुबन्तचयः' 'चैत्रः पचति' इत्यादिः ॥ ‘पाको अपभ्रंशोऽपशब्दः स्यात् भवति' इत्याद्यर्थक ‘पचति भवति' इत्यादावव्याप्तेराह-क्रिया वेति । अपभ्रंश इति ॥ संस्कृतादपभ्रश्यति । 'भ्रंशु अधः- 'कारकविशिष्टक्रियाबोधक शब्दजातं वाक्यम्' इत्यर्थः । विस्तरोऽन्यत्र । तने' (दि०प० से.)। पचाद्यच् (३।१।१३४)। ('अप- 'क्रियारहिते तदध्याहार आवश्यकः' इत्युक्तम् ।। २–'अत्र वाशब्दत्रंशस्तु पतने भाषाभेदापशब्दयोः') ॥ (१) ॥ ॥ अप श्चेदर्थे । बोध्य' इति शेषः । 'कारकान्वित क्रियाबोधकसुप्तिङन्तचयः' पष्टः शब्दोऽपशब्दः ॥ (२) ॥॥ द्वे "व्याकरणानिष्प इत्यर्थः । सुप् च तिङ् च सुप्तिङ् । सुब्विशिष्टं तिडू सुप्तिङ । तयोरेकनस्य गावीत्यादेः'। शेषेऽन्तशब्देन समासः। तेन सुबन्तचय-तिङन्तचय-सुप्तिङन्तचयानां प्रयाणामपि लाभः। तत्र सुबन्तचयः-'चैत्रेण शयितव्यम्' इति । तिङशास्त्रे शब्दस्तु वाचकः। न्तचयः-'पचति भवति' इत्यादिः । अन्त्यः-'चैत्रः पचति' इत्यादिः । शास्त्र इति ॥ शास्त्रे व्याकरणादौ यो वाचकः साधुः स | 'क्रिया वा' इत्यनेन निरर्थकपदसमुदायव्यावृत्तिः । सुप्तिङन्तचयपदेन शब्दः, स एव निरुपपदेन शब्दशब्देन व्यवह्रियते ॥ (१) केवलस्य 'पचति' इत्यादेावृत्तिः। तस्यापि 'कादिविशिष्टक्रियाबोध. ॥४॥ एकम् 'वाचकस्य ॥ कत्वात्' इति मन्जूषोक्तदिशा एकमेव वाक्यलक्षणमिदम् ॥ अत एवं तिसुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥२॥ | | समर्थ (२।२।१) सूत्रभाष्ये वार्तिककृतापि 'आख्यातं सविशेषणं वाक्यम्' इति वाक्यलक्षणमुक्तम् । असत्त्वभावप्रत्ययान्तानामप्याख्यातत्वमेव ॥ (तिङिति ॥) तिङन्तानां चयः 'पचति पश्य' 'पचति | अत एव हेमचन्द्रेणापि नाममालायाम् 'सविशेषणमाख्यातं वाक्यम्' भवति' पाको भवतीत्यर्थः। सुबन्तानां चयः । 'प्रकृतिसि- इत्येकमेव वाक्यलक्षणमुक्त्वा प्रयुज्यमानमप्रयुज्यमानं व्याख्यातं प्रयुदमिदं हि महात्मनाम्' इत्यादि । 'भवति' इत्यध्याहारस्य ज्यमानैरप्रयुज्यमानैर्वा कादिभिर्विशेषणैः सहितं वाक्यमुच्यते। तथा 'धर्मो वो रक्षतु' । अप्रयुज्यमानमाख्यातं यथा 'शीलं ते स्वम्' । अत्र -'मेण्ठे स्वर्दिरदाधिरोहिणि, वशं याते सुबन्धी विधेः शान्ते | 'अस्ति' इति गम्यते । अप्रयुज्यमानविशेषणं यथा-'प्रविश' । अत्र इन्स घ भारवौ विघटिते बाणे विषादस्पृशः। वाग्देव्या विरमन्तु | 'ग्रहम्' इति गम्यते। अनयोरर्थात्प्रकरणाद्वा आख्यातादेरवगमादप्रमन्तुविधुरा द्राग्दृष्टयश्चेष्टते शिष्टः कश्चन स प्रसादयति तां यद्वाणिस | योगः। 'आख्यातम्' इत्यत्र चैकत्वस्य विवक्षितत्वात् 'ओदनं पच तव द्वाणिनी । (२०५३) श्रीकण्ठचरिताभस्वान्तो वाणिशब्दः ॥२--'बलीगर्दपतिरिव समाधुर्या वाणी मनोहरति' इति दमयन्तीश्लेषाद्दीर्घान्तोऽपि भविष्यति' इत्यादौ वाक्यभेदः' इति स्वयमेवाभिधानचिन्तामणौ वाणीशब्दः॥ व्याख्यातम् इति दिकू ।। Page #72 -------------------------------------------------------------------------- ________________ ६४ अमरकोषः। [प्रथमं काण्डम नया' इति वा । सासनम् इति दृष्टान ॥ त्रीणि 'वेदवत तद्विधिः केचित्तु-भाष्यकारमतेन प्रथमः पक्षः 'एकतिङ् वाक्यम्' | क्वचित्रयीधर्मशब्दस्यापि प्रयोगे लब्धे षष्ठीसमासः कल्प्यते । (वा० २।१।१) इति वार्तिकाभिप्रायेणापरा-इत्याहुः । प्रतिपाद्यप्रतिपादकभावः संबन्धः षष्ठ्यर्थः । ' तान्त्रिकसौ. यत्तु-पूर्व शब्दात्मकस्य वाक्यस्य लक्षणम् । 'क्रिया- गतादिधर्मव्यावृत्त्यर्थमिदं धर्मस्य विशेषणं संगच्छते । “धइत्यादि त्वर्थात्मकस्य-इत्याहुः । तत्तु 'वचोऽशब्दसंज्ञायाम्' | मस्य च चतुर्दश' इति नियमात् । अतस्त्रय्यन्तानि चत्वारि (७॥३६७) 'इति कुत्वनिषेधकसूत्रस्याननुगुणम्' । 'उच्यते' | वेदस्य नामानि । न च 'वेदास्यत्रयी' इत्यनेन पौनरुक्त्यं इति वाक्यम् । वचेः (अ० प० अ०) ण्यत् (३।१।१२४)। शङ्यम् । सामान्यविशेषरूपेणोभयसंभवात् । 'ब्राह्मणक्षत्रिय 'चजो:- (१३।५२) इति कुत्वं शब्दसंज्ञायाम् । अन्यत्र | वैश्या द्विजाः, विप्रोऽपि द्विजः' इति यथा। न च 'धर्ममस्त्रियाम् तु वाच्यम् । ('वाक्यं तु कुत्सिते हीने वचनाहे च वाच्य- इत्यनेन पौनरुक्त्यम् । तत्र धर्मपर्यायाणामभिधानात् । इह वत्') ॥ (१) ॥*॥ एकम् 'वाक्यस्य' ॥ तु धर्मखरूपस्य धर्मप्रमाणस्य चाभिधानात् । यदपि-समासे श्रुतिः स्त्री वेद आम्नायत्रयी गुणीभूतस्यापि त्रयीशब्दस्य बहुविवक्षावशात्तच्छब्देन परा मर्शः-इत्युक्तम् । तदपि न । तन्मते त्रयीधर्मशब्दस श्रुतिरिति ॥ श्रूयते। 'श्रु श्रवणे' (भ्वा०प० अ०)। विधेयत्वात्तदेकदेशस्य त्रयीशब्दस्यानुवाद्यत्वासंभवात् । वेद कर्मणि तिन् (३।३।९४) । 'श्रूयते धर्मोऽनया' इति वा। स्यैव तच्छब्देम परामर्शसंभवाच। यदपि-यथा शब्दानु 'श्रूयजीषिस्तुभ्यः करणे' (वा० ३।३।९४) इति क्तिन् । शासनम्-इति दृष्टान्तप्रदर्शनम् । तदप्येतेन प्रत्युक्तम् । 'श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः स्त्रियाम् ॥ (१) वेदस्यैव परामर्शसंभवात् ॥ त्रीणि 'वेदस्य॥ ॥*॥ विदन्त्यनेन धर्मम् 'विद ज्ञाने' (अ० प० से.)। 'हलश्च' (३।३।२२१) इति घन् । 'वेदः श्रुतौ च वित्तौ (धर्म इति ॥) तेन वेदेन विधीयते यज्ञादिः । एतेन च' ॥ (२) ॥॥ आम्नायते अभ्यस्यते । 'ना अभ्यासे' वेदविहितत्वं धर्मत्वम् , वेदश्च धर्म प्रमाणम्-इत्युक्तम् । धरति (भ्वा० प० अ०)। कर्मणि घञ् (३।३।१९) 'आमनत्यु- | | लोकान् । ध्रियते वा जनैरिति धर्मः, 'अर्तिस्तुसु-' (उ. पदिश्यति धर्माधर्मों' इति वा । 'श्यायधा-' (३।१।१४१) इति णः। “आम्नायः कुल आगमे। उपदेशे च' इति १।१४०) इत्यादिना धृञो मन् ॥ (१) ॥*॥ (एकं 'वेद. हैमः॥ (३) ॥॥ (यत्तु)-त्रीणि वेदस्य। त्रयीति ।। विहितकर्मणः')॥ त्रय्या धर्मस्त्रयीधर्मः । तया त्रय्या विधिविधीयमानो यज्ञा स्त्रियामृक् सामयजुषी दिस्तद्विधिः । 'विधानमृग्यजुःसाम्नां त्रयीधर्म विदुर्बुधाः' । | (स्त्रियामिति ॥) ऋच्यन्ते स्तूयन्ते देवा अनया। 'ऋच एकम् । इति मुकुटः । तन्न । 'तानि धर्माणि' 'धर्मेण पाप-| स्तुती' (तु०प० से.)। क्विप् (वा० ३।३।१०८)॥ (१) मपनुदति', 'वेदोऽखिलो धर्ममूलं धर्ममूलमिदं स्मृतम्', | ॥*॥ स्यति पापम् । 'षोऽन्तकर्मणि' (दि० प० अ०) मनिन 'अथातो धर्मजिज्ञासा', 'चोदनालक्षणोऽर्थो धर्मः', 'श्रेया-| (उ० ४।१५३, ३।२।७४)। 'साम क्लीवमुपायस्य भेदे न्स्वधर्मः', 'धर्मक्षेत्रे कुरुक्षेत्रे', 'धर्मः प्रोज्झितकैतवः', 'धर्म वेदान्तरेऽपि च ॥ (१) ॥ ॥ इज्यतेऽनेन । 'अर्तिपृवपि-' स्य ह्यापवय॑स्य', 'धनं च धमैकफलम्', 'धर्मादर्थश्च', 'धर्मो | (उ० २।११७) इत्युस् ॥ (१) ॥* 'वेदानां' प्रत्येकमेरक्षति रक्षितः', 'धर्माधर्मों तद्विपाकाः', 'धर्म जिज्ञासमा केकम् ॥ नेन' इत्यादिषु बहुषु ग्रन्थेषु धर्मशब्दस्यैव प्रयोगदर्शनात् । इति वेदास्त्रयस्त्रयी ॥३॥ देवदत्तो दत्तः, इतिवदेते प्रयोगाः सन्त्विति चेत् । न। वैष- (इतीति ॥) इति एते त्रयो वेदास्त्रयी । त्रयोऽवयवा म्यात् । देवदत्तशब्दस्यानेकस्थले प्रयोगो दृष्टः । क्वचिद्दत्त- | यस्याः सा संहतिः । त्रिशब्दात् 'संख्याया अवयवे तयप्' शब्दस्यापि प्रयोगे दृष्टे पूर्वपदलोपादिकं कल्प्यते । प्रकृते तु (५।२।४२)। 'द्वित्रिभ्यां तयस्य- (५।२।४३) इत्ययच् । धर्मशब्दस्यैव प्रयोगो दृष्टः । “एवं त्रयीधर्मम्' इत्यादौ च | 'टिड्डा- (५।१।१५) इति ठीप् । 'त्रयी त्रिवेद्यां त्रितये | पुरंध्यां सुमतावपि' इति हैमः ॥ (१) ॥*॥ 'वेदत्रय१-कश्मीरलिखितपुस्तके तु एतदुत्तरम्-धर्मो रक्षतीत्यादौ तु संघातस्य' एकम् ॥ सत्यभामेतिवत्पूर्वपदलोपो द्रष्टव्यः। नव्यास्तु त्रयी, इत्यन्तं चतुष्टयं शिक्षेत्यादि श्रुतेरङ्गम् वेदसामान्यस्य नाम । त्रयीशब्दो वेदसामान्ये त्रिवेद्यां च वर्तते। (यथा) | (शिक्षेति॥) श्रुतेर्वेदस्य शिक्षेत्याधनम् । 'शिक्षा कल्पो द्विजशब्दो ब्राह्मणे त्रिवर्यां च । त्रयीधर्मः, इत्यादौ त्रय्या धर्मस्त्रयी- व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचितिरित्येतैः षडको धर्मः इति विग्रहो बोध्यः। त्रयीविशेषणं त्वागमादिव्यावृत्त्यर्थम् । आगमादिप्रोक्तस्य धर्मत्वाभावात्-इत्याहुः। एकम् । 'ऋच स्तुतौ' ऋच्यन्ते | १-स्मृत्युक्तोऽपि वैदिक एव, वेदमूलकत्वात्स्मृतीनाम् इति-क्षीरस्तूयन्ते देवा अनया-इति पाठ उपलब्धः॥ | स्वामी ॥ २-आथर्वणस्तु त्रय्यनुवाद एवेति-वामी ॥ Page #73 -------------------------------------------------------------------------- ________________ शब्दादिवर्गः ६ ] वेद उच्यते' । शिक्ष्यते ं स्थानादिकमनया । 'शिक्ष विद्योपादाने' (भ्वा० आ० से०) ‘गुरोश्च -' ( ३।३।१०३) इत्यप्रत्ययः ॥*॥ अयते ज्ञायतेऽनेन । 'अगि गतौ' (भ्वा० प० से० ) । घः ( ३।३।११८ ) घञ् ( ३।३।१२१ ) वा ॥ (१) ॥ ॥ एकं 'वेदाङ्गस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । ओंकारप्रणवौ समौ । ओंकारेति ॥ अवति । 'अवतेष्टिलोपश्च' ( उ० १।१४२ ) इति मन्प्रत्ययस्यैव टिलोपः 'ज्वरत्वर - ' ( ६।४।२० ) इत्यूठौ । गुणः ( ७।३।८४ )। ‘वषट्कारः ' (१।२।३५ ) इति लिङ्गात्समुदायादपि कारप्रत्ययः ( वा० ३ | ३|१०८ ) ॥ (१) ॥*॥ प्रणूयते स्तूयते । 'णु स्तुती' (अ० प० अ० ) । 'ऋदोरम्' (३।३।५७) ' उपसर्गात् -' ( ८|४|१४ ) इति णत्वम् ॥ ॥*॥ द्वे 'ॐकारस्य ' ॥ ( २ ) इतिहासः पुरावृत्तम् इतीति ॥ ' इतिह' इति पारम्पर्योपदेशेऽव्ययम् । तदा स्तेऽस्मिन् । ‘आस उपवेशने’ (अ० अ० से० ) । 'हलच' (३।३।१२१ ) इति घञ् ॥ (१) ॥ ॥ पुरावृत्तमाचष्टे पुरावृत्तम् । आख्यानण्यन्तात् ( वा० ३।१।२६ ) पचाद्यच् (३।१।१३४) ॥ (२) ॥ ॥ ' पूर्वाचरितप्रतिपादकग्रन्थस्य' द्वे ॥ उदात्ताद्यास्त्रयः स्वराः ॥ ४ ॥ उदात्तेति ॥ 'उदात्तचानुदात्तश्च स्वरितश्च खरास्त्रयः । चतुर्थः प्रचितो नोक्तो यतोऽसौ छान्दसः स्मृतः ' । स्वरन्ति शब्दायन्ते । ‘स्वृ शब्दोपतापयोः ' ( वा० प० अ० ) । पचाद्यच् ( ३।१।१३४) । यद्वा, – स्वर्यन्ते अर्था एभिः । 'पुंसि ' ( ३।३।११८ ) इति घः । यद्वा – खेन राजन्ते । 'राजू दीप्तौ' (भ्वा० उ० से०) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१) इति डः । खरा अचः । तद्धर्मत्वादुदात्तादयोऽपि । 'स्वरो नासा समीरे स्यान्मध्यमादित्रिकस्वरे । उदात्तादावादी षड्जादौ च ध्वनौ पुमान्' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ उत् उच्चैरादीयते उच्चार्यते स्म क्तः (३।२।१०२) । 'अच उपसर्गात्तः' ( ७।४।४७ ) । 'उदात्तो दातृमहतोर्हृद्ये च स्वर - भिद्यपि इति हैमः ॥ ॥ एकम् ' स्वराणाम् ' ॥ आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः । 'आन्वीक्षिकीति ॥ अनु श्रवणोत्तरमीक्षणं परीक्षणम्अन्वीक्षा । सा प्रयोजनमस्याः 'प्रयोजनम्' ( ५|१|१०९ ) इति ठक् ॥ (१) ॥॥ दम्यतेऽनेन । 'दमु उपशमे' ( दि० प० से०)। ‘जमन्ताङ्कुः’ (उ० १।१११ ) दण्डो नीयते बोध्य तेऽनया दण्डनीतिः । क्तिन् ( ३।३।९४ ) यद्वा - दण्डं लयति दण्ड्यान्प्रति प्रापयति । क्तिच् ( ३।३।१७४ ) आन्वीक्षिकीसाहचर्यात्स्त्रीत्वम् ॥ (१) ॥ ॥ एतौ द्वौ क्रमात्तर्कविद्यायां न्यायरूपायाम्, अर्थशास्त्रे च वर्तत । अर्थते गम्यते । 'ऋ अमर० ९ ६५ गतौ' (भ्वा० प० अ० ) । 'उषिकुषि - ' ( उ० २।३) इति थन् । अर्थस्य भूम्यादेः शास्त्रम् । एकैकम् ' दण्डनीतेः ॥ आख्यायिकोपलब्धार्था आख्येति ॥ आचष्टे । 'चक्षिङः ख्याञ्' ( २|४|५४ ) वुल् (३।१।१३३) ॥ (१) ॥ ॥ उपलब्धो ज्ञातोऽर्थो यस्याः सा । एकं 'ज्ञातसत्यार्थभूतायाः कथायाः' ॥ पुराणं पञ्चलक्षणम् ॥५॥ पुराणमिति ॥ पुरा भवम् । ' सायंचिरम् -' ( ४१३१२३ ) इति ट्युट्युलौ । 'पूर्वकालैक -' ( २|१|४९ ) इति सूत्रे निपातनात्तुङभावः । यद्वा - पुरापि नवं पुराणम् । 'पुराणप्रोक्तेषु' (४।३।१०५ ) इति सूत्रे निपातितम् । यद्वा, -पुरा अतीतानागतावर्थावणति । 'अण शब्दे' ( भ्वा० प० से० ) । पचायच् । 'पुराणं पञ्चलक्षणे । पेणे पुंसि, त्रिषु प्रने ' ॥ (१) ॥ ॥ पञ्च लक्षणान्यस्य । 'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । भूम्यादेश्चैव संस्थानं पुराणं पञ्चलक्षणम्' । क्वचिदिह 'वंशानुचरितं चैव' इति तृतीयपादे पाठान्तरम् ॥ (२) ॥*॥ द्वे ' व्यासादिप्रणीतमत्स्यपुराणादेः' ॥ प्रबन्धकल्पना कथा प्रबन्धेति ॥ प्रबन्धस्य कल्पना रचना स्तोकसत्या ॥ (१) ॥ * ॥ कथ वाक्यप्रबन्धे' ( चु० उ० से० ) । 'चिन्तिपूजिकथि -' ( ३।३।११५ ) इत्यङ् । कथा कादम्बर्यादिः ॥ (२) ॥*॥ द्वे 'कथायाः ' ॥ प्रवल्हिका प्रहेलिका । प्रवेति ॥ प्रवहते आच्छादयति । 'वर्ह वल्ह परिभाषण - हिंसाच्छादनेषु' (भ्वा० आ० से० ) । दन्त्योष्ट्यादिर्हान्तः 'कुन् शिल्पिसंज्ञयो:-' ( उ० २।३२ ) । वुल् ( ३।१।१३३ ) वा ॥ (१) ॥ ॥ प्रलयति अभिप्रायं सूचयति । 'हिल भावकरणे' ( तु० प० से० ) । ण्वुल् ( ३।१।१३३) । 'व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् । यत्र बाह्यार्थसंबन्धः कथ्यते सा प्रहेलिका ' ॥ ॥ यद्वा, - प्रवल्हतेरिनि ( उ० ४। - ११८ ) प्रवल्हिः, ततः 'कृदिकारात् ' ( ग० ४।१।४५ ) इति ङीष् । उभाभ्यां स्वार्थे कन् । 'प्रहेलिका प्रवल्ही च प्रश्नदूती विपादिका' इत्युत्पलिनी ॥ ( २ ) ॥*॥ द्वे 'दुर्वि - ज्ञानार्थस्य प्रश्नस्य' ॥ स्मृतिस्तु धर्मसंहिता स्मृतिरिति ॥ वेदार्थस्मरणपूर्वकं रचितत्वात्स्मृतिः । 'स्मृतिर्धर्मशास्त्रस्मरणयोः स्त्रियाम् ॥ (१) ॥३॥ धर्मबोधार्थं रचिता संहिता । संपूर्वाद्दधातेः कर्मणि के 'दधातेर्हिः’ (७१७४|४२ ) ॥ ( २ ) ॥*॥ द्वे ' मन्वादिस्मृतेः' ॥ १- हैमकोशे तु पोडशपणस्य पुराणसंज्ञाभिहिता । 'यदाह - पोड शपणः पुराणः पणो भवेत्काकिणीचतुष्केण -' इत्यनेकार्थकैरवा - ॥ Page #74 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् समाहृतिस्तु संग्रहः ॥६॥ अथाह्वयः॥७॥ समेति ॥ समाहरणम् । क्तिन् ( ३।३।९४ ) ॥ (१) | आख्याह्ने अभिधानं च नामधेयं च नाम च । ॥*॥ संग्रहणम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'विस्तरेणो- अथेति ॥ आह्वयन्त्याहाः । 'आतश्चोपसर्गे' (३।१।१३६) पदिष्टानामर्थानां सूत्रभाष्ययोः । 'निबन्धो यः समासेन संग्रहं | इति के प्राप्ते 'प्रसारणिभ्यो डो वक्तव्यः' (वा० ३।२।३) इति तं विदुर्बुधाः । संग्रहो बृहदुद्रङ्गे मुष्टिसंक्षेपयोरपि' इति | डः। तैर्यायते प्राप्यते । 'या प्रापणे' (अ० प० अ०)। मेदिनी' । (२)॥४॥ द्वे 'संग्रहस्य' ॥ घार्थे कः (वा० ३।३।५८)। 'अन्यत्रापि-' (वा० ३।२।४८) समस्या तु समासार्था इति डो वा। यद्वा,-आह्वानमाहूः। संपदादिः (वा० ३।३।१०८) | तस्या अयः ॥ (१) ॥*॥ आख्यानम् । 'आतश्चोपसर्गे' समेति ॥ समसनम् । 'असु क्षेपणे' (दि. ५० से.)।| | (३।३।१०६) इत्यङ् ॥ (२) ॥*॥ एवमाह्वा ॥ (३) ॥१॥ ण्यत् (३।१।१२४)। संज्ञापूर्वकत्वादृद्ध्यभावः । यद्वा,-समं | अभिधीयते। कर्मणि ल्युद (३।३।११३) ॥ (४) ॥॥ कृत्स्नम् । तद्विषयिणीच्छा समस्या। तत्प्रयोज्यत्वाच्छब्दोऽपि नायते । 'ना अभ्यासे' (भ्वा० प० से.)। यद्वा,-नम्यतेसा । समशब्दाक्यचि (३।१८) 'सर्वप्रातिपदिकेभ्यः' ऽभिधीयतेऽर्थोऽनेन । 'णम प्रहत्वे शब्दे च' (भ्वा०प० अ०)। (वा. १५१) इति सुगागमे 'अ प्रत्ययात्' (३।३।१०२) 'नामन्सीमन्-' (उ० ४।१५१) इति निपातितः । 'भागरूपइत्यः, टाप् (४।१।४)॥ (१)॥*॥ समसनं समासः । घञ्। नामभ्यो धेयः' (वा० ५।४।३५) इति खार्थे वा धेयः ॥ (५) (३।३।१८)। समासोऽर्थो यस्याः पूरणसाकाला । कविशक्ति ॥॥ (६)॥*॥ षट् 'नाम्नः '॥ परीक्षार्थमपूर्णतयैव पठ्यमाना । यथा 'शतचन्द्रं नभस्तलम्' इति । तत्र 'दामोदरकराघातविह्वलीकृतचेतसा। दृष्टं चाणूरमल्लेन हूतिराकारणाहानम् इत्यादिना सा पूर्यते ॥ (२)॥*॥ 'असमासार्था' इति पाठे | तिरिति ॥ ह्वानम् । ह्वेञः (भ्वा० उ० अ०)। तिन् तु अपरिपूरणार्था इत्यर्थः ॥ द्वे 'समस्यायाः॥ (३।३।९४) ॥ (१) ॥*॥ आकारणम् । कृजो ण्यन्तात् किंवदन्ती जनश्रुतिः।। (३।१।२६) युच् (३।३।१०७) ॥ (२) ॥॥ (द्वेजः) ल्युटि किंवदन्तीति ॥ कोऽपि वादः । किंपूर्वाद्वदेः 'भूतृवहि (३।३।११५) आह्वानम् ॥ (३) ॥*॥ त्रीणि 'आह्वानस्य' ॥ संहतिर्बहुभिः कृता ॥८॥ वसि-' (उ०३।१२८) इति झच् । 'झोऽन्तः' (७।१।३) गौरादित्वात् (४।१।४१) ङीष् । यद्वा,-'किंवदन्ति' इत्याख्या __सहूतिरिति ॥ बहुकर्तृका (हूतिः) चेत् संहूतिः ॥ (१) यमाना । अनुकरणशब्दादाख्यातण्यन्तात् (वा० ३।१।२६) ॥*॥ एकम् 'बहुकर्तृकाह्वानस्य ॥ 'अच इ:' (उ० ४.१३९)। 'कृदिकारात्-' (ग० ४।१।४५) विवादो व्यवहारः स्यात् इति छीष् ॥ (१) ॥॥ जनेभ्यः श्रूयते । क्तिन् (३।३।९४)॥ | विवाद इति ॥ विरुद्धो वादः॥ (१)॥*॥ "वि नानार्थेऽव(२) ॥ ॥ द्वे 'लोकप्रवादस्य' ॥ संदेहे हरणं हार उच्यते । नानासंदेहहरणाद्यवहार इति स्मृतः' वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात् इति कात्यायनः। 'व्यवहारः स्थितौ पणे। द्रुमेदे' इति हैमः ॥ (२) ॥*॥ द्वे 'ऋणादिन्यायस्य ॥ वार्तेति ॥ वृत्तिर्लोकवृत्तम् । तदस्त्यस्याम् । 'वृत्तेश्च' - उपन्यासस्तु वाङ्मुखम् । (वा. ५।२।१०१) इति वार्तिकेन णः । यत्तु-'प्रज्ञाश्रद्धा-' (५।२।१०१) इत्यादिना णः-इति मुकुटेनोक्तम् । तन्न । 'तत्र | उपेति ॥ उपन्यसनम् । 'असु क्षेपणे' (दि. ५० से.) वृत्तिशब्दस्य पाठोऽप्रामाणिकः' इत्युक्तवार्तिकेनैव ज्ञापितत्वात् । घञ् (३।३।१८)॥ (१) ॥ ॥ वाचो मुखमिव मुखमुपक्रमः । 'वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः। निःसारारोग्ययोः (२)॥*॥ द्वे 'वचनोपक्रमस्य॥ क्लीबम् ॥ (१) ॥*॥ प्रवर्तते व्याप्नोति वृत्तेः (भ्वा० आ० उपोद्धात उदाहारः से०) क्तिच् (३।३।१७४)। 'प्रवृत्तिवृत्तवृत्तान्तप्रवाहेषु उपोद्धात इति ॥ उप समीपे उद्धननं ज्ञापनम् । भावे प्रवर्तने' इति हैमः ॥ (२) ॥ ॥ वृत्तोऽनुवर्तनीयो गवेषणी- घञ् (३।३।१८) (१)॥*॥ उदाहरणम् । घञ् (३।३।१८)। योऽन्तः समाप्तिर्यस्य। 'वृत्तान्तस्तु प्रकरणे कात्स्न्ये वार्ता- (२)॥*॥ द्वे 'वक्ष्यमाणोपयोग्यर्थवर्णनस्य'। प्रकृतोपप्रकारयोः' इति हैमः॥ (३) ॥॥ उद्गतोऽन्तो यस्य । 'उदन्तः । पादकस्य दृष्टान्तादेरित्यन्ये ॥ साधुवार्तयोः' । (४) ॥४॥ चत्वारि 'वार्तायाः'॥ शपनं शपथः पुमान् ॥९॥ शपनमिति ॥ 'शप आक्रोशे' (दि० उ० अ०)। ल्युट् १-हैमे तु 'संग्रहो बृहदुद्धारे ग्रहसंक्षेपयोरपि' इत्युपलभ्यते । संचयेऽपीति मङ्गः-इत्यनेकार्थकैरवाकरकौमुदी ॥ २-हैमे तु | १--भाष्ये तु 'अन्येष्वपि-' इति दृश्यते ॥२-'शुभेदे व्यवहारेऽपि' 'प्रवृत्तिवृत्तौ वार्तायां प्रवाहे' इत्युपलभ्यते । इति पाठान्तरम् ॥ Page #75 -------------------------------------------------------------------------- ________________ शब्दादिवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । ६७ (३।३।११५) ॥ (१) ॥॥ 'शीशप-' (उ० ३।११३) स्तवः स्तोत्रं स्तुतिर्नुतिः॥११॥ इत्यर्थः । 'शपथः कार आक्रोशे शपने च सुतादिभिः' इति स्तव इत्यादि ॥ स्तूयतेऽनेन । 'ऋदोरप्' (३।३।५७)॥ हैमः ॥ (२)॥॥ द्वे 'सुतस्पादिना शपथकरणस्य'॥ (१) ॥॥ 'दानी-' (३।२।१८२) इति ष्ट्रनि स्तोत्रम् ॥ (२) प्रश्नोऽनुयोगः पृच्छा च | ॥॥ क्तिनि (३।३।९४) स्तुतिः ॥ (३) ॥॥ 'णु स्तुतौं' प्रश्न इति ॥ प्रच्छनम् । 'यजयाच-' (३।३।९०) इति । (अ०प० अ०)। नुतिः ॥ (४) ॥*॥ चत्वारि 'स्तुते ॥ नल् । 'प्रश्ने चा-' (३।२।११७) इति लिझान्न संप्रसारणम् ॥ | आडितं द्विस्विरुक्तम (१) ॥१॥ अनुयोजनम् । युजेर्घञ् (३।३।१८)॥ (२)॥४॥ प्रच्छन्नम्। 'गुरोश्च हलः' (३।३।१०३) इत्यत् । संप्रसारणम् आमेडितमिति ॥ आम्रड्यते आधिक्येनोच्यते स्म । 'मेड उन्मादे' (भ्वा०प० से.)। क्तः (३।२।१०२)। यथा (६।१।१६)॥ (३)॥॥ त्रीणि 'प्रश्नस्य॥ प्रतिवाक्योत्तरे समे। | 'सर्पः सर्पः' इति ॥ (१) ॥ ॥ एकम् 'द्विरुक्तेः' ॥ प्रतीति ॥ प्रतिवचनम् । ण्यत् (३।१।१२४ ) ॥ (१) __ उच्चैघुष्टं तु घोषणा। ॥७॥ उत्तरणम् । 'ऋदोरप्' (३।३।५७) । ('उत्तरं प्रवणौ- उच्चएमित्यादि॥ उच्चैर्धष्यते स्म । 'घषिर शब्दे' प्रयोः। उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे')॥ (२) ॥॥ | (चु० उ० से.)। क्तः (३।२।१०२)। 'घुषिरविशब्दने' द्वे 'उत्तरस्य॥ (७२।२३) इतीग्निषेधः । विशब्दनं खाभिप्रायप्रकाशनम् । मिथ्याभियोगोऽभ्याख्यानम् तच्च प्रकृते नाभिप्रेतम् ॥ (१) ॥॥ ‘ण्यास- (३।३।१०७) मिथ्येति ॥ मिथ्या चासावभियोगश्च ॥ (१) ॥॥ च- इति युच् ॥ (२)॥॥ 'उच्चैःशब्दनस्य' द्वे ॥ क्षिडः (अ० अ० से०) अभ्यापूर्वाद्भावे ल्युट (३।३।११५)॥ | | काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्वनेः । (२) ॥*॥ द्वे 'शतं मे धारयसि' इत्यादि 'मिथ्याविपादस्य॥ | काकुरिति ॥ आदिना कामक्रोधादेहः । कक्यते । अथ मिथ्याभिशंसनम् ॥१०॥ 'कक लौल्योपतापयोः ॥ (*) ॥ बाहुलकादुण् ॥ (१) ॥४॥ अभिशापः एकम् 'शोकादिना विकृतशब्दस्य' ॥ अथेति ॥ अभिशंसेः (भ्वा० ५० से.) भावे ल्युट् | अवर्णाक्षेपनिर्वादपरीवादापवादवत् । (३।३।११५) ॥ (१) ॥*॥ अभिशपनम् । घञ् (३।३।१८)॥ उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥१३॥ (२) ॥४॥ द्वे 'मिथ्यारोपस्य सुरापानादिविषयस्य' ॥ अवर्णत्यादि॥ यथा अवर्णादयो निन्दायाम् , तथोप - प्रणादस्तु शब्दः स्यादनुरागजः। क्रोशादयोऽपीत्यर्थः । वर्ण्यते । 'वर्ण वर्णने' (चु०प० से.) । प्रणाद इति ॥ प्रणदनम् घञ् (३।३।१८)। 'प्रणादस्तु घञ् (३।३।१८) वर्णः प्रशंसा । तद्विरुद्धोऽवर्णः । 'वर्णो पुमास्तारशब्दे च श्रवणामये। अनुरागकृते शब्दे प्रणादः द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां भेदसीत्कृतं नृणाम्' इति शब्दार्णवः ॥ (१)॥॥ एकं प्रीतिवि- रूपाक्षरविलेपने' ॥ (१) ॥*॥ ‘क्षिप प्रेरणे' (तु० उ० शेषजनितस्य 'मुखकण्ठादिशब्दस्य॥ से०)। घञ् (३।३।१८)। 'आक्षेपो भर्त्सनाकृष्टिकाव्यायशः कीर्तिः समज्ञा च | लंकृतिषु स्मृतः ॥ (२) ॥॥ निरादिपूर्वाद्वदेः (भ्वा०प० से०) घञ् (३।३।१८)। 'निर्वादः स्याल्लोकवादपरिनिष्टितयश इत्यादि ॥ अश्नुते व्याप्नोति । 'अशु व्याप्तौ' (खा. | वादयोः ॥ (३) ॥॥ 'उपसर्गस्य घनि' (६।३।१२२) आ० से.) अशेर्देवने युट् च' (उ० ४।१९१) इत्यसुन् ॥ इति (वा) दीर्घः । 'परिवादोऽपवादे स्याद्वीणावादन(१) ॥॥ कीर्त्यते । 'कृत संशब्दने' (चु०प० से०)। वस्तुनि' ॥ (४) ॥॥'अपवादस्तु निन्दायामाज्ञाविश्रम्भ'अतियूति-' (३।३।९७) इति निपातितः । 'कीर्तिः प्रसाद योरपि' ॥ (५) ॥॥ 'कुश आह्वाने' (भ्वा० प० से.)। यशसोर्विस्तारे कर्दमेऽपि च ॥ (२) ॥*॥ समैः सर्वैर्ज्ञायते । घञ् ( ३।३।१८)॥ (६) ॥*॥ 'गुप गोपनकुत्सनयोः' 'ज्ञा अवबोधने' (त्र्या० प० से.) घबर्थे कः (वा० ३।३।५८) (भ्वा० आ० से.)। गुपेनिन्दायां सन् (३।१।५)। 'अ (अन्यत्रापीति ) डो वा ॥ॐ॥ 'समाज्ञा' इति समापूर्वाज्ज्ञः प्रत्ययात्' (३।३।१०२) ॥ (५) ॥॥ 'कुत्स अवक्षेपणे' (क्या. प० से.)। 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् ॥॥ 'समज्या' इति पाठे (समाङ्पूर्वात् ) 'अज गतौ' १-लोकवादोऽपवादः । तत्र यथा-'खलनिर्वादकथायां वदिता (भ्वा०प० से.)। 'संज्ञायां समज-' (३।३।९९) इति यत्खलजनोऽपि स्यात् ॥ परिनिष्ठितवादस्त्यक्तवादः। तत्र यथाक्यए । 'क्यपि प्रतिषेधः' (वा० २।४।१५६) इति न वीत्वम् ॥ | 'निर्वादा वादिनः कृता' ॥ २-मेदिनी-हैमयोस्तु 'अववादः' इति (३) ॥॥ त्रीणि 'कीर्तः ॥ दृश्यते । व्याख्यातमुदाहृतं च तदेवानेकार्थकैरवाकरकौमुद्याम् ॥ कीर्तिः प्रसाद- | वस्तुनि ॥ च' ॥ (२) Page #76 -------------------------------------------------------------------------- ________________ अमरकोषः । ६८ (चु० आ० से० ) । 'गुरोश्च' ( ३।३।१०३ ) इत्यः ॥ ( ८ ) ॥*॥ ''णिदि कुत्सायाम् ' ( स्वा० प० से० ) । 'गुरोश्च' ( ३।३।१०३) इत्यः । ' निन्दा स्यादपवादेऽपि कुत्साया - मपि योषिति ॥ (९) ॥*॥ 'गर्ह गल्ह कुत्सायाम् ' ( भ्वा० आ० से० ) । ल्युट् ( ३।३।११५ ) ॥ (१०) ॥*॥ दश 'निन्दायाः' ॥ पारुष्यमतिवादः स्यात् | पारुष्यमित्यादि ॥ परुषो निष्ठुरभाषी । तस्य भावः पारुष्यम् । ब्राह्मणादित्वात् ( ५।१।१२४ ) व्यञ् । 'पारुष्यं परुषत्वे च दुर्वाक्ये पुंसि गीर्पतौ ॥ (१) ॥ ॥ अतिक्रम्योतिरतिवादः ॥ (२) ॥* ॥ द्वे 'अप्रियवचसः' ॥ भर्त्सनं त्वपकारगीः । भर्त्सनमित्यादि ॥ अपकारार्था गीः ॥ (१) ॥*॥ ‘भर्त्स तर्ज संतर्जने' ( चु० आ० से० ) । ल्युट् ( ३।३।११५) (२) ॥*॥ द्वे 'चौरोऽसि घातयिष्यामि त्वाम्' इत्यादि ' अपकारार्थ वाक्यस्य' ॥ अनुलापो मुहुर्भाषा अनुलाप इत्यादि ( ३।३।१८ ) ॥ (१) ॥ ॥ ॥ ( २ ) ॥ ॥ द्वे 'वारंवारं ॥ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १४ ॥ य इति ॥ उपालम्भो द्वेधा — गुणाविष्करणपूर्वको निन्दा - पूर्वकश्च । आयो यथा - 'महाकुलीनस्य तव किमुचितमिदम्' । द्वितीयस्तु — ' बन्धकीसुतस्य तवोचितमेवेदम्' इति । तत्र यो द्वितीयः स परिभाषणम् । 'भाष व्यक्तायां वाचि' ( भ्वा० आ० से० ) । ल्युट् ( ३।३।११५ ) ॥*॥ अप्रत्यये ( ३।३।१०२ ) ' परिभाषा' अपि । 'परिभाषाश्च ततो भवि ध्यन्ति' इति 'हेतुमति च' ( ३।१।२६ ) इति सूत्रे भाष्यात् । 'परिभाषणं सनिन्दोपालम्भे नियमेऽपि च ' ( १ ) ॥*॥ एकम् 'सनिन्द भाषणस्य' ॥ | तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति । तत्रेति ॥ ‘क्षर संचलने’ (भ्वा० प० से ० ) प्रयोजकण्यन्ताद्युच् (३।३।१०७)। ल्युटि ( ३।३।११५) 'आक्षारणम्' अपि । ' क्षरणाक्षारणाक्रोशाः साभिशापाभिमैथुनाः ' ( इति दुर्गः। ) क्लीबमपि। ‘नीचैमाक्षारणं यः स आक्रोशो मैथुनं प्रति' इति शब्दार्णवः ॥ (१) ॥*॥ परस्त्रीनिमित्तं पुंसः, परपुरुषनिमित्तं स्त्रियाश्च 'आक्रोशनस्य' एकम् ॥ स्यादाभाषणमालापः स्यादिति ॥ आभाषेः (भ्वा० आ० से० ) ल्युट् (३1३1११४) ॥ (१) ॥*॥ 'लप व्यक्तायां वाचि' ( भ्वा०प० से० ) । घञ् ( ३।३।१८ ) ॥ (२) ॥*॥ 'संभाषणस्य' द्वे ॥ प्रलापोऽनर्थकं वचः ॥ १५ ॥ प्रलाप इति ॥ प्रलपनम् । घञ् ( ३।३।१८ ) ॥ (१) ॥*॥ 'प्रयोजनशून्यस्योन्मत्तादिवचनस्य' एकम् ॥ १ - 'नीचम्' इति पुंविहीनस्य संज्ञा - इति मुकुटः ॥ [प्रथमं कण्ड घन् मुहुः पुनः पुनर्भाषणम् । अनुलपनम् । घञ् (३।३।१८) भाषणस्य' ॥ विलापः परिदेवनम् । विलाप इत्यादि ॥ विलपनम् । घञ् ( ३।३।१८ ) ॥ (१) ॥*॥ परिदेवनम् । 'दिवु परिदेवने' ( चु० आ० से ० ) चुरादिः । ल्युट् ( ३।३।११५ ) ॥ ॥ युचि ( ३।३।१०७) 'परिदेवना' अपि ॥ ( २ ) ॥* ॥ द्वे 'अनुशोचनोतेः' ॥ विप्रलापो विरोधोक्तिः विप्रलाप इत्यादि ॥ विरुद्धः प्रलापः । ' विप्रलापो विरुद्धोक्तावनर्थ कवचस्यपि ' इति हैमः ॥ (१) ॥ ॥ विरोधस्य उक्तिः ॥ (२) ॥*॥ द्वे 'अन्योन्यविरुद्धवचनस्य' ॥ संलापो भाषणं मिथः ॥१६॥ संलाप इति ॥ संलपनम् । घञ् ( ३।३।१८ ) ॥ (१) ॥*॥ मिथोऽन्योन्यं प्रति भाषणम् । आलापस्त्वेकेनापि क्रियते ॥ एकम् 'मिथो भाषणस्य' ॥ सुप्रलापः सुवचनम् सुप्रेत्यादि ॥ सुष्ठु प्रकृष्टं लपनम् । घञ् ( ३।३।१८ ) ॥ (१) ॥*॥ ( २ ) ॥*॥ द्वे 'शोभनवचनस्य' ॥ अपलापस्तु निह्नवः । अपलाप इति ॥ अपलपनम् । घञ् ( ३।३।१८ ) 'अपलापः प्रेम्ण्यपह्नवे' ॥ (१) ॥*॥ निहवनम् । 'हुङ् अपनयने ' (अ० आ० अ० ) 'ऋदोरप' ( ३।३।५७) । ( 'निह्नवः स्यादविश्वासेऽपलापे निकृतावपि ' ॥ ( २ ) ॥ ॥ द्वे धार्यमाणे 'न धारयामि' इत्यादि 'निह्नवोक्तेः' ॥ संदेशवाग्वाचिकं स्याद् संदेशेति ॥ संदिश्यते घञ् ( ३।३।१८ ) । संदेशोऽर्थः । तस्य वाक् ॥ (१) ॥*॥ संदिष्टोऽर्थो ययोच्यते सा वाचिकम् । 'वाचो व्याहृतार्थायाम् ' ( ५।४।३५ ) इति ठक् ॥ (२) ॥॥ द्वे 'संदेशवचनस्य' ॥ वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥ वाग्भेदा इति ॥ उत्तरे वक्ष्यमाणा वाग्भेदा रुशत्यादयः सम्यगन्ताः ॥ रुशती वागकल्याणी रुशतीति ॥ 'रुश हिंसायाम् ' ( तु० प० अ० ) ताल • व्यान्तस्तौदादिकः । शत्रन्तान्ङीप् । 'आच्छीनयोः-' ( ७|१| ८०) इति नुमो विकल्पः । रुशती हिंस्रा । रुशब् शब्दः । रुशद्वचनम् । मुकुटस्तु ( 'उपती' इति पाठे ) 'उब दाहे ' ( भ्वा० प० से ० ) इत्यस्य शत्रन्तस्य 'उषती' इति रूपमाह । Page #77 -------------------------------------------------------------------------- ________________ शब्दादिवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः। ६९ RecemARRArmaana तन्न । तस्माच्छपि (३।१।६८) 'पुगन्त-' (३८६) इति | साधु । यत् (४।४।९८)॥*॥ प्रियं यत्सत्यम् तस्मिन् । गुणस्य 'शप्श्यनोनित्यम्' (७।१।८१) इति नुमश्च प्रसङ्गात् ॥ सुष्ठ नृत्यन्त्यनेन । घर्थे कः (वा० ३।३।५८) यद्वा,-'हलश्च' (9)॥॥ एकम् 'अकल्याणवाचः॥ (३।३।१२१) इति घञ् । संज्ञापूर्वकत्वाद्गुणाभावः । 'अन्येस्यात्कल्या तु शुभात्मिका। षामपि-' (६।३।१३५) इति दीर्घः। यत्तु-मूलविभुजादिस्यादिति ॥ कलासु साधुः । 'तत्र साधुः' (४।४।९८) त्वात् (वा० ३।२।५) कः-इति मुकुटेनोक्तम् । तन्न । तस्य इति यत् ॥६॥ काल्या' अपि-इति स्वामी। तत्र काले साधुः ।। कर्तरि विधानात् । 'सुनृतं मङ्गलेऽपि स्यात्प्रियसत्ये वच(१) ॥॥ एकम् 'शुभवचनस्य' ॥ स्यपि' ॥ (१) ॥॥ एकम् 'सत्यस्य' ॥ अत्यर्थमधुरं सान्त्वम् अथ संकुलक्लिष्टे परस्परपराहते ॥१९॥ अत्यर्थेति ॥ सान्त्वयति । 'पान्त्व सामप्रयोगे' (च. ५० । अथेति ॥ संकुलति । 'कुल संस्त्याने' (भ्वा०प० से०) चुरादिः । पचायच् (३।१।१३४)। ('सान्त्वं सामनि से०)। कः (३।१।१३५) "संकुलं त्रिषु विस्पष्टवाचि दाक्षिण्ये') ॥ (१) ॥॥ एकम् 'सान्त्व वचनस्य॥ व्याप्ते ॥ (१) ॥॥ क्लिश्यते स्म । 'क्लिशू विबाधने (क्या० संगतं हृदयंगमम् ॥ १८॥ प० से.)। क्तः।-(३।२।१०२) 'यस्य विभाषा-' (१२।१५) । संगतमिति ॥ संगच्छते म्म । 'गत्यर्था-' (३।४।७२) इतीडभावः-इति मुकुटः । वस्तुतस्तु 'क्लिशः क्त्वानिष्ठयोः' (७।२।५०) इति वेद ॥ (२) ॥१॥ पराऽघानि । हन्तेः इति कर्तरि क्तः ॥ (१) ॥॥ हृदयं गच्छति । 'गमश्च' कर्मणि क्तः (३।२।१०२)। परस्परेण पराहतम् ॥ (३)॥॥ (३।२।४७) इति खच् ॥ (२) ॥॥ द्वे 'युक्त्या मिलितस्य | 'माता मे वन्ध्या' इतिवत् ॥'विरुद्धार्थस्य वचनस्य' त्रीणि।। वचनस्य ॥ लुप्तवर्णपदं अस्तम् निष्ठुरं परुषम् लप्तेति ॥ लुप्तो वर्णः पदं वा यत्र पदे वाक्ये वा ॥ (१) निष्ठुरमिति ॥ नितिष्ठति । 'मद्गुरादयश्च' ( उ० १।४१) ॥*॥ ग्रस्यते स्म। 'ग्रसु अदने' (भ्वा० आ० से.)। क्तः इति कुरच् । 'उपसर्गात्सुनोति-' (८।३।६५) इति षत्वम् ॥ (१) ॥॥ पिपर्ति पूरयति अलंबुद्धिं करोति । 'पृ पालन | (३।२।१०२)। 'ग्रस्तं ग्रासीकृतेऽपि स्यालुप्तवर्णपदोदिते' ॥ पूरणयोः' (जु०प० से.) 'पुनहि-' (उ० ४।७५) इत्यषच। (२) ॥*॥ 'अशक्त्यादिनाऽसंपूर्णोच्चारितस्य' द्वे॥ 'परुषं बुरे रूक्षे स्यान्निष्ठुरवचस्यपि' इति हैमः ।। (२) ॥१॥ निरस्तं त्वरितोदितम् । दे'कर्कशवचनस्य'॥ निरस्तमिति ॥ त्वरितमुदितम् ॥ (१) ॥*॥ निरग्राम्यमश्लीलम् स्यते स्म । 'असु क्षेपणे' (दि०प० से.)। क्तः (३।२।प्राम्यमिति ॥ ग्रामे भवम् । 'ग्रामाद्यखजौ' (४२१९४१०२)। 'निरस्तः प्रेषितशरे संत्यत त्वरितोदिते। निष्ठ्यते इति यत् । 'ग्राम्यं स्त्रीकरणे क्लीबेऽश्लीलप्राकृतयोस्त्रिषु' ॥ प्रतिहते च' इति हैमः ॥ (२)॥*॥ द्वे 'शीघ्रोच्चारितस्य (१) ॥॥ श्रियं लाति । 'आतोऽनुप-' (३।२।३) इति कः। वचसः॥ तद्भिन्नम् । कपिलकादित्वात् (वा० ८।२।१८) लत्वम् ॥ (२)| अम्बूकृतं सनिष्ठेवम् ॥१॥ द्वे 'भण्डादिवचनस्य' ॥ अम्बूकृतमिति ॥ निष्ठेवनम् । 'ष्टिवु निरसने' (भ्वा० । प० से.)। घञ् (३।३।१८)। लघूपधगुणः (७॥३८६)। सत्ये | "सनिष्ठीवम्' इति पाठे तु पृषोदरादित्वात् (६।३।१०९) सूनृतमिति ॥ प्रीणाति । 'प्रीञ् तर्पणे' (त्र्या० प० ईकारः । सह निष्ठेवेन श्लेष्मकणादिनिर्गमेनेति सनिष्ठेवम् ॥ १०) । 'इगुपध-' (३।१।१३५) इति कः ॥ॐ॥ सत्सु । (*) ॥ अम्बुशब्द उपचारात्तद्वति । अनम्बु अम्बु अकारि । विः (५।४।५०)'च्ची च' (६।३।१३८) इति दीर्घः । क्तः ५-गुणस्य 'संज्ञापूर्वकत्वेन नुम आगमशासनत्वेन, अनित्यत्वेन (३।२।१०२) ॥ (१) ॥*॥ एकं 'श्लेष्मनिर्गमसहितनैव वारितत्वेनाकिंचित्करमेतत् । पीयूषव्याख्यायामपि उपति' इति वचनस्य॥ गाउं प्रदर्य, 'रुशती' इत्येके-इत्युक्तम् ॥ २-'दिष्टया रमसे सामनि रमे वचसां त्वं सुजनो हि वदति मित्र परमेव च सान्त्वम्' इति शिव अबद्धं स्यादनर्थकम् ॥ २०॥ पदे यमकाद्दन्त्यादिः ॥ ३–'अपरुषो दायादा वाग्विभवश्च' इति अबद्ध मिति ॥ न बध्यते स्म । 'बन्ध बन्धने' (त्या. मयन्तीश्लेषात् , 'अपि सपत्नजनेन च तेन वागपरुषा परुषाक्षरमीरिता' प० अ०)। क्तः (३।२।१०२)॥ (१) ॥*॥ न अर्थो यस्य । ति यमकाच्च मूर्धन्यवान् ॥ ४-कर्बुरवणे यथा 'विरक्तसंध्यापरुपं रस्ताद्यथा रजः पार्थिवगुज्जिहीते' इत्यनेकार्थकैरवाकरकौमुदी । इह तु १-'असूनृतं दधदपि सूनृतभाषी' इति वासवदत्ताविरुद्धालंकारकठिने' इति लिखितमासीत् ॥ । दन्त्यश्लेषात् दीर्घान्त्यदन्त्यादि-इति मुकुटः ॥ Page #78 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् किन् (३।२७ गच्छते। ' बयां समीची 'अर्थानमः' इत्युरःप्रभृतिषु (५।४।१५१) पाठान्नित्यं कप् वितन्यते । बाहुलकात्क्थन् । 'अनुदात्तो-' (६।४।३७) इति समासान्तः। अनर्थकं जरद्वादिवाक्यम् । 'अवध्यं स्याद् नलोपः ॥ (१) ॥*॥ न ऋतम् । 'अनृतं कृषावसत्येऽपि ॥ इति पाठः-इति कौमुदी। 'अवध्यमवधाहे स्यादनर्थकवचस्यपि' | (२)॥॥ द्वे 'असत्यवचसः'॥ इति (हैम-मेदिन्योः) दर्शनात् ॥(२)*॥ द्वे 'समुदायार्थ -मादन्याः) दशनात् ।। (२)मा समुदायाय सत्य तथ्यमत सम्यग शून्यस्य वचनस्य ॥ सत्यमित्यादि ॥ सति साधु सत्यम् । 'सत्यं कृते च अनक्षरमवाच्यं स्याद् शपथे तथ्ये च त्रिषु तद्वति' ॥ (१) ॥॥ तथा सत्ये साधु __ अनक्षरमिति ॥ न प्रशस्तान्यक्षराणि यस्मिन् । अक्ष- तथ्यम् ॥ (२) ॥४॥ अर्यते स्म । 'ऋ गती' (भ्वा०प०अ०)। राणामप्राशस्त्यं चार्थद्वारकम् ॥ (१) ॥१॥ न वचनाहम् ।। रकम् ॥ (१) ॥*॥ न वचनाहम् । क्तः (३।२।१०२)। ('ऋतं शिलोच्छे पानीये पूजिते दीप्तण्यत् (३।१।१२४)। 'वचोऽशब्दसंज्ञायाम्' (७॥३॥६७) इति न सत्ययोः') ॥ (३) ॥४॥ समजति संगच्छते। 'अश्रु गतो' कुत्वम् ॥ (२) ॥॥ द्वे 'निन्दावचनस्य' ॥ (भ्वा० प० से.)। क्विन् (३।२।५९) सम्यक् । सम्यक् पुंसि आहतं तु मृषार्थकम् । स्त्रियां समीची ॥ (४) ॥ॐ॥ चत्वारि 'सत्यवचसः' ॥ आहतमिति ॥ आहन्यते स्म । क्तः (३।२।१०२)। अमूनि त्रिषु तद्वति। 'आहतं गुणिते चापि ताडिते च मृषार्थके। स्यात्पुरातन अमनीति ॥ अमूनि (सत्यादीनि) उपचारात्तद्वति वर्तवस्त्रेऽपि नववस्त्रे वितानके' ॥ (१) ॥ मृषाऽर्थों यस्य ॥४॥ |मानानि त्रिषु । 'त्रिघूत्तरे' (प्रागुक्तेन) इत्यनेन वाग्विशेष'एष वन्ध्यासुतो याति' इत्यादिवचनस्य 'मृषावचनस्य' ॥ पराणां त्रिलिङ्गत्वमुक्तम् । अनेन तु वक्तृपराणाम्-इति विशेषः॥ एकम् ॥ शब्दे निनादनिनवनिध्वानरवखनाः ॥२२॥ 'सोल्लुण्ठनं तु सोत्प्रासम् स्वाननिर्घोषनिहर्हादनादनिस्वाननिस्वनाः। सोलुण्ठनमिति ॥ 'लुठि आलस्ये प्रतीघाते च' (भ्वा० आरवारावसंरावविरावाः प० से.)। ल्युट (३।३।११५)। उल्लुण्ठनेन सहितम् ॥ (१) ॥*॥ उत्प्रासनम्। 'असु क्षेपणे' (दि०प० से.) । घन् शब्द इति ॥ शब्दनम् । 'शब्द शब्दकरणे' (चु० उ० (३।३।१८) उत्प्रास उपहासः । तत्सहितम् ॥ (२) ॥॥ द्वे | | से०)। ‘एरच्' (३।३।५६) । घञ् ( ३।३।१८) वा ॥ (१) 'सोपहासस्य ॥ ॥ ‘णद् अव्यक्ते शब्दे' (भ्वा० प० से.)। 'नौ गद नद-' (३।३।६४) इत्यप् ॥ (२) ॥*॥ पक्षे घज ( ३३॥ मणितं रतिकूजितम् ।' (इति क्वचित्पठ्यते॥) १८) ॥ (३) ॥॥ 'ध्वन शब्दे' (भ्वा० ५० से.)। मणितमिति ॥ 'मण कूजने' (भ्वा०प० से.)। भावे | 'खनिकषि-' (उ० ४।१४०) इति इः ॥ (४) ॥॥ घजि तः (३।३।११४)॥ (१) ॥*॥ रतौ कूजितम् ॥ (२) ॥४॥ ध्वानः (३।३।१८)॥ (५) ॥ ॥ रवणम् । 'रु शब्दे' (अ० द्वे 'रतिकृजितस्य ॥ प० से.)। 'ऋदोरप्' (३।३।५७) ॥ (६) ॥*॥ 'खनअथ म्लिष्टमविस्पष्टम् हसोर्वा' (३।३।६२) इत्यपघजौ ॥ (७) ॥॥ (८) ॥१॥ 'घुष घुष्टो' (भ्वा० उ० से.)। 'हाद अव्यक्ते शब्दे' (भ्वा० अथेति ॥ म्लेच्छयते स्म । 'म्लेच्छ अव्यक्ते शब्दे' | आ० से.)। घञ् (३।३।१८)॥ (९) ॥*॥ (१०) ॥४॥ (भ्वा०प० से.)। 'क्षुब्धखान्त- (७।२।१८) इति निपा | "विभाषा ढि रुप्लुवोः' (३।३।५०) इति घञ् ॥ (११) ॥॥ तितम् । 'म्लिष्टं त्रिष्वव्यक्तवाचि मैलाने' ॥ (१) ॥ ॥ न | (१२) *॥ (१३) ॥*॥ (१५) ॥ ॥ पक्षे अप् (३।३।५७) विस्पश्यते स्म । 'स्पश बाधनस्पर्शनयोः' (*) कर्मणि क्तः | ॥ (१४) ॥॥ 'उपसर्गे रुवः' (३।३।२२) इति घञ् ॥ (३।२।१०२)। 'अविस्पष्ट-' (१२।१८) इति निर्देशादिड (१६) ॥ ॥ (१७) ॥ॐ॥ सप्तदश 'शब्दस्य' ॥ भावः ॥ (२) ॥ ॥ द्वे 'अप्रकटवचनस्य' ॥ अथ ममरः॥२३॥ वितथं त्वनृतं वचः॥२१॥ स्वनिते वस्त्रपर्णानाम् वितथमिति ॥ विगतं तथा सत्यं यस्माद्वितथम् । अथेति ॥ वस्त्राणां पर्णानां च स्खनिते मर्मरः । शब्दा. 'अच्' (५।४।७५) इति योगविभागात्समासान्तोऽच् । यद्वा, नुकरणमितेि खामी । 'मृङ् प्राणत्यागे' (तु. आ० अ०)। १-'जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि । तं 'कृदरादयश्च' (उ० ५।४१) इत्यरन् मुगागमो गुणश्चब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्थः' इति । इत्यन्ये। मर्म राति वा । कः (३।२।३)। 'मर्मरो वस्त्रमुकुटः॥ २-ग्लाने विच्छाये यथा 'म्लिष्टं चित्रममित्रवासभवने वक्ति त्वदीयं यशः' इत्यनेकार्थकैरवाकरकौमुदी । १-'वाग्भेदास्तु त्रिषूत्तरे' इत्यस्यावधिदर्शितः इति मुकुटः॥ Page #79 -------------------------------------------------------------------------- ________________ नाट्यवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः । ७१ AAAAAA भेदे च शुष्कपर्णध्वनौ तथा। पुंसि स्त्रियां पुनः प्रोक्ता ममरी वोसितं सुरभीकृते । ज्ञानमात्रे खगारावे वासितं धनपीतदारुणि' ॥ (१) ॥१॥ एकं 'वस्त्रपर्णध्वनेः॥ वेष्टिते') इति विश्वकोषादिदर्शनेन तु दन्त्यवानपि ॥ (१) ॥१॥ भूषणानां च शिञ्जितम्। एकम् ‘पक्षिशब्दस्य॥ निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥२४॥ स्त्री प्रतिश्रुत्प्रतिध्वाने । स्त्रीति ॥ 'श्रु श्रवणे' (भ्वा०प० से.)। संपदादिभूषणानामिति ॥ भूषणानां ध्वनौ । 'शिजि अव्यक्ते त्वात् (वा० ३।३।१०८) क्विप् । प्रति प्रथमशब्दं लक्ष्यीशब्द (अ० आ० से.) तालव्यादिः। भावे क्तः ( ३।३। कृत्य श्रूयते प्रतिश्रुत् ॥ (१)॥*(२)॥ ॥ द्वे 'प्रतिध्वने ॥ ११४) ॥ ॥ 'गुरोश्च-' (३।३।१०३) इत्यप्रत्यये 'शिक्षा' गीतं गानमिमे समे। अपि-इति स्वामी ॥ (१) ॥ 'नो' (३।३।६४) इति | गीतमिति ॥ गीयते। भावे क्तः ( ३।३।११४)-ल्युटौ 'अनुपसर्गे' (३।३।६१) इति चानुवर्तमाने 'क्वणो वी-। (३३।११५)। 'गीतं शब्दितगानयोः' इति हैमः ॥ (१) णायां च' (३।३।६५) इत्यप् ॥ (३) ॥ॐ॥ (५) ॥४॥ ॥ॐ॥ (२)॥*॥ द्वे 'गानस्य' ॥ पक्षे घञ् (३।३।१८)॥ (२)॥॥ (४) ल्युट (३।३।११५) ॥ (६) ॥॥ (यत्तु-) पञ्च वीणाया अन्यस्य च इति शब्दादिवर्गविवरणम् ॥ किंनरादेः क्वणने-इति मुकुटः । तन्न । अपिशब्देन । पूर्वान्वयस्य बोधनात् । अतः पैडपि 'भूषणध्वनेः'॥ निषादर्षभगान्धारषड्जमध्यमधैवताः। वीणायाः क्वणिते प्रादेः प्रक्वाणप्रवणादयः। | पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥१॥ वीणाया इति॥ प्रादेरिति । उपसर्गात । 'वीणायां निषादेति ॥ निषीदति मनोऽस्मिन् । 'षद्ल विशरणच' (३।३।६५) इत्यंशेन सोपसर्गादपि विधानात् । आदि- गत्यवसादनेषु' (भ्वा०, तु० प० अ०)। 'हलच' (३१३शब्दादुपक्कणादयः ॥ॐ॥ 'वीणाकणनस्य' इमे॥ | १२१) इति घञ्। 'सदिरप्रतेः' (८।३।६६) इति षत्वम् । 'निषादः खरभेदेऽपि चण्डाले धीवरान्तरे' ॥ (१) कोलाहलः कलकलः ॥॥ ऋषति बलीवर्दखरसादृश्यं गच्छति । 'ऋषी गतौ' कोलाहल इति ॥ 'कुल संस्त्याने' (भ्वा०प० से.)। (तु०प० से.)। 'ऋषिवृषिभ्यां कित्' (उ० ३।१२३) कोलनम् । कोल एकीभावः । तमालति । 'हल विलेखने' इत्यभच । इत्यभच । 'ऋषभस्त्वौषधान्तरे । खरभिदृषयोः कर्ण(भ्वा०प० से.)। अच् (३।३।१३४) कः । (३।२।३) वा ॥ रन्ध्रकुम्भीरपुच्छयोः ॥ उत्तरस्थः स्मृतः श्रेष्ठे स्त्री नराकारयो(6) ॥ 'कल शब्दे' (भ्वा० आ० से.)। घञ् (३।३।- | षिति । शूकशिम्ब्यां सिरालायां विधवायां क्वचिन्मता' ('आ१८)। संज्ञापूर्वकत्वाद्ध्यभावः । कलादपि कलः । (यत्तु-) दिजिनेऽपि')॥ (१)॥॥ गन्धारदेशे भवः । अण् (४॥३. कोलान्सूकरानाहते त्रासयति-इति खाम्याह । तन्न । 'आणे ५३) । 'गान्धारो रागसिन्दूरखरेषु नीवृदन्तरे' इति यमहनः' (१।३।२८ ) इत्यकर्मकात्वाङ्गकर्मकाच हन्तेरात्मने-हैम: A हैमः ॥ (१) ॥॥ षड्भ्यो n परयो जातः । नया जातः। ‘पञ्चम्याम्-' (३।२।पदविधानात् । यदपि-आभीक्ष्ण्ये द्विभावः (८।१।४) ९८) इति डः। 'नासां कण्ठमरस्तालु जिहां दन्तांश्च संस्पृइति। तदपि न। तस्य तिङव्ययकृन्मात्रविषयत्वात् । 'कलकल शन। बडभ्यः संजायते यस्मात्तस्मात्पडज इति ममता उक्तः कोलाहले तथा सर्जनिर्यासे' ॥ (२) ॥॥ द्वे 'बहुभिः (१) ॥४॥ मध्ये भवः । 'मध्यान्मः' (४।३८)। 'तद्वदेकुतस्य महाध्वनेः'। वोत्थितो वायुरुरःकण्ठसमाहतः । नाभिं प्राप्तो महानादो तिरश्चां वाशितं रुतम् ॥ २५॥ मध्यस्थस्तेन मध्यमः' । 'मध्यमो मध्यजे खरे। देहमध्ये तिरश्चामिति ॥ तिरोऽञ्चन्ति ते तिर्यञ्चः । तेषां यद्रु मध्यदेशे (मध्यमा कर्णिकाङ्गुलिः । राकारजखला चापि) तम् तद्वाशितम् । 'वाश शब्दे' (दि. आ. से.) ताल इति हैमः । 'मध्यमो मध्यजेऽन्यवत् । पुमान्स्वरे मध्य-- ध्यान्तः । भावे क्तः (३।३।११४) । 'वाशिता करिणी देशेऽप्यवलग्ने तु न स्त्रियाम् ॥ स्त्रियां दृष्टरजोनार्या कर्णिकानार्योाशितं भाविते रुते' । ('वासिता करिणीनार्यो गुलिभेदयोः । त्र्यक्षरच्छन्दसि तथा' ॥ (१) ॥॥ धी मतामयं धैवतः, पृषोदरादिः (६।३।१०९) 'संज्ञायाम्' १-पीयूषविवेकयोरपि 'शिञ्जितम्' इत्येक भूपणध्वनेः । निक्काणा- (८।२।११) इति वा वत्वम् ॥ (१) ॥॥ 'वायुः समुद्गतो इयः पञ्च वीणाकिंनरादिस्खनितस्य इत्येव दृश्यते । अग्निपुराणान्तर्गत- नामेरुरोहृत्कण्ठमूर्धसु। विचरन्पञ्चमस्थानप्राप्या पञ्चम उच्यनामलिङ्गानुशासने 'भूषणानां च शिञ्जितम् । वीणाया निक्कणः क्वाण' ते'। तजन्यत्वात्स्वरः पञ्चमः । पञ्चानां पूरणः 'तस्य पूरणेइति पाठस्यैव दर्शनेनापि निकाणादीनां भूषणध्वनिवाचकत्याप्राप्तः॥ २-अयं च श्लोककमो मेदिनीस्थः। परंतु तत्रापि दन्त्यमध्य एबो- १-राका पूर्णिमा । तत्र यथा 'अमृतममृतराशिमध्यमामध्यरात्रे' पलभ्यते ॥ | इति ॥ २-अयं पाठः कुत्रचिदुपलभ्यते ॥ Page #80 -------------------------------------------------------------------------- ________________ - अमरकोषः। [प्रथमं काण्डम् navarappappppproanwwwwwwwwwwwaaaaaaaaaaaaaaawarmaraPawarananwwwwwwwwwwwwwwwwwwwww (५।२।४८) इति डट् । 'नान्तात्-' (५।२।४९) इति मट। समन्वितलयस्त्वे कताल: 'पञ्चमो रागभेदे स्यात्खरभेदे च पञ्चमी । पाण्डवानां च समन्वितेति ॥ सम्यगन्वितो लयो नृत्यगीतवाद्यानां पन्यां स्त्री पञ्चानां पूरणे त्रिषु' । 'पञ्चमो रुचिरे दक्षे॥ (१) साम्यं यत्र स एकः समस्तालो मानमस्येत्येकतालः ॥ (१) ॥*॥ अमी सप्त खरास्तत्रीतः कण्ठाचोचरन्ति । 'दारवी ॥*॥ एकम 'गीतवाद्यलयसाम्यस्य॥ गात्रवीणा च द्वे वीणे खरधारिके' इति वचनात् वंशमुरजादयस्तु अनुकरणमात्रोपयोगिन इति भावः । नारदः वीणा तु वल्लकी। 'षड्ज रौति मयूरस्तु गावो नर्दन्ति चर्षभम् । अजाविको च गान्धार क्रौञ्चो नदति मध्यमम् ॥ पुष्पसाधारणे काले वीणेति ॥ वेति जायते खरोऽस्याम् । 'वी गत्यादिषु' कोकिलो रौति पञ्चमम् । अश्वस्तु धैवतं रौति निषादं रौति (अ.प. अ.) 'रास्नासाना-' (उ० ३।१५) इत्यादिना कुञ्जरः' इति 'स्वराणां पृथक्पृथक् एकैकम् ॥ नप्रत्ययो णत्वं गुणाभावश्च निपातितः । 'वीणा विद्युति काकली तु कले सूक्ष्मे वल्लक्याम् ॥ (१)॥॥ वहते । 'वल वल्ल संवरणे' (भ्वा० आ० से.)। कुन् (उ० २।३२)। गौरादित्वात् (४।१।४२) __ काकलीति ॥ ईषत्कलः काकली। 'ईषदर्थे च' (६. ३।१०५) इति कोः कादेशः। गौरादित्वात् (४११४१) | डीष् ॥ (२) ॥॥ विपञ्चयति विस्तारयति शब्दम् । 'पचि ङीष् । अन्ये तु-कले: (भ्वा० आ० से०) इन् (उ० विस्तारे' (चु०प० से.) । ण्यन्तादच् (३।१।१३४)। गौ४।११८)। कलिः शब्द ईषदत्रेति काकलिः रादिः (४।१।४१)। 'विपञ्ची केलिवीणयोः' ॥ (३) ॥॥ । ततः 'कृदिकारात्-' (ग० ४।१।४५) इति ङीष् । अत एव 'साधू त्रीणि 'वीणायाः॥ दितं काकलिभिः कुलीनैः' इत्यभिनन्दप्रयोगः संगच्छते सा तु तत्रीभिः सप्तभिः परिवादिनी॥३॥ इत्याहुः ॥ (१) *॥ एकम् 'सूक्ष्मध्वने' ॥ सेति ॥ सैव सप्तभिस्तन्त्रीभिरुपलक्षिता परिवदति ख.. ___ध्वनौ तु मधुरास्फुटे। | रान् । 'सुपि' (३।२।७८) इति णिनिः ॥ (१) ॥॥ एकम् | 'सतार इति ख्यातस्य' ॥ ध्वनाविति ॥ मधुरः श्रुतिसुखः । स चासावस्फुटो- | ततं वीणादिकं वाद्यम् ऽव्यक्ताक्षरश्च । तादृशे ध्वनौ कलः । 'कड मदे' (भ्वा०प० ततमिति ॥ वीणादि यद्वायं वादनीयम् तत्ततम् । से०)। कडति माद्यत्यनेन । 'हलश्च' (३।३।१२१) इति आदिना सैरन्ध्रीरावणहस्तकिंनरादि तन्यते 'तनिमृङ्भ्यां घञ्। संज्ञापूर्वकत्वादृद्ध्यभावः । डलयोरेकत्वस्मरणम् । यद्वा, | किच्च' (उ० ३।८८) इति तन् । 'अथ ततं व्याप्ते विस्तृते च कलनम् । 'कल संख्याने' (भ्वा० आ० से.)। 'खनो त्रिलिङ्गकम् । क्लीबं वीणादिवाये स्यात्पुंलिङ्गस्तु सदागतौ ॥ घच' (३।३।१२५) इति घः । यद्वा,-कलते । पचाद्यच (१) ॥ॐ॥ एकम् 'वीणादिवाद्यस्य' ॥ (३।१।१३४)। 'कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके। षोडशांशे च चन्द्रस्य कलनाकालमानयोः ॥ कलं शुक्रे त्रि आनद्धं मुरजादिकम् । वजीर्णे नाव्यक्तमधुरध्वनौ ॥ (१) ॥*॥ एकम् 'अव्यक्त- आनद्धमिति ॥ आनह्यते स्म मुखे चर्मणा बध्यते स्म। मधुरध्वनेः॥ 'णह बन्धने (दि. उ० अ०)। क्तः (३।२।१०२)। 'नहो मन्द्रस्तु गम्भीरे धः' (८।२।३४)। आदिपदात्पटहादि । 'आनद्धं मुरजादौ मन्द्र इति ॥ गम्भीरे मेघादिध्वनौ। मन्दते । 'मदि च क्लीबं स्यात्संदिते त्रिषु' ॥ (१) ॥*॥ एकम् 'मुरजादिस्तुत्यादौ' (भ्वा० अ० से.) 'स्फायि-' (उ० २।१३) इति वाद्यस्य ॥ रक् ॥ (१)॥*॥ एकम् 'गम्भीरशब्दस्य ॥ वंशादिकं तु शुषिरम् तारोऽत्युच्चैः वंशेति ॥ वंशो वेणुः । आदिपदात्काहलादि । शुषितार इति ॥ तारयति अतिक्रामत्यन्याशब्दान् । 'बहुल- श्छिद्रमस्यास्ति । 'ऊषशुषि-' (५।२।१०७) इति रः । 'शुमेतन्निदर्शनम्' इति चुरादिगणसूत्रात्खार्थे णिच् । पचाद्यच् पिरं वंशादिवाये विवरेऽपि नपुंसकम्। शषिरोन स्त्रियां (३।१।१३४)॥ (१) *॥ एकम् 'उच्चशब्दस्य' ॥ गर्ते, वह्नौ, रन्ध्रान्विते त्रिषु'। 'सूयं सुषिरामिव' (पस्पशा | हिकभाष्यस्थश्रुतौ) इति प्रयोगात् (सुषिरम्) दन्त्याद्यपि। त्रय इति ॥ त्रयः कलमन्द्रताराः (त्रिषु विशेष्यनिघ्नाः)।। १-कचिन्मेदिनीपुस्तके तु 'मूषिके मा खियां नाल्पौषधौ रन्धा१-मद्रोऽपि इति स्वामी ॥ । न्विते त्रिषु' इति पाठ उपलभ्यते ॥ युचा Page #81 -------------------------------------------------------------------------- ________________ नाट्यवर्गः ७ ] व्याख्यासुधाख्यव्याख्यासमेतः। ७३ प्राच्यास्तु 'तालव्याद्येव' इत्याहुः ॥ (१) ॥ ॥ एकम् वंश- प० से. ) । 'आतोऽनुप-' ( ३।२।३) इति ‘सुपि-' ( ३।२।४ वाद्यस्य॥ | योगविभागात् ) इति वा कः ॥ (२) ॥*॥ द्वे 'यशापटकांस्यतालादिकं घनम् ॥४॥ हस्य' ॥ कांस्येति ॥ कांस्यमयस्ताल: कांस्यतालः । आदिना मेर्यामानकदुन्दुभी। घण्टादि घनं निबिडत्वात् । हन्यते। 'हन हिंसागत्योः' (अ० मेर्यामिति ॥ बिभेत्यस्य रवात् । 'जिभी भये' (जु० ५० ५० अ०)। 'मूतौ घनः' ( ३।३।७७) इत्यप् घनादेशश्च । से०)। 'ऋजेन्द्र-' (उ० २।२८) इति रन् । गौरादित्वात् 'घनः सान्द्रे दृढे दायें विस्तारे मुद्गरेऽम्बुदे । सङ्घ मुस्ते (४।१।४१) ङीष् ॥*॥ 'वऋयादयश्च' (उ० ४।६६) इति घनं मध्यनृत्तवाद्यप्रभेदयोः' इति हैमः ॥ (१) ॥*॥ एकम् रिप्रत्यये परिः' अपि ॥ (१) ॥*॥ आनित्यनेन वादितेन । 'कांस्यतालादेः॥ कुन् (उ० २।३२)। आनयति प्राणयति सोत्साहान् करोति चतुर्विधमिदं वाद्यवादित्रातोद्यनामकम् । योधान । ण्वुल् (३।१।१३३) वा। 'आनकः पटहे भेर्यां चतुरिति ॥ इदं ततादि चतुर्विधं वाद्यादित्रिकनामकम् । मृदङ्गे ध्वनदम्बुदे' ॥ (२) ॥*॥ 'दुन्दु' इति शब्देन भाति । वाद्यते ध्वन्यते। वदेः (भ्वा० ५० से.) ण्यन्तात् (३।१। | बाहुलकात्किः । यद्वा,-द्यामुभति शब्देन । 'उभ पूरणे' (तु. २६) अचो यत्' (३।१।९७) ॥ () ॥*॥ 'भूवादिगृभ्यो प० से.)। पृषोदरादिः (६।३।१०९)। यत्त्वौणादिक इ:णित्रन्' (उ० ४।१७१) ॥ (२) ॥*॥ आसमन्तात्तुद्यते इति कौमुदी । तन्न । आतो लोपस्याप्रसङ्गात् । ('दुन्दुभिस्तु गाड्यते। 'तुद व्यथने' (तु० उ० अ०)। ण्यत् (३।१।१२४)॥ भेर्यां दितिसुते विषे । अक्षबिन्दुत्रिकद्वन्द्वे') ॥ (३) ॥*॥ ३) ॥ ॥ त्रीणि 'ततादिचतुष्टयस्य॥ खामी तु 'मेरी स्त्री दुन्दुभिः पुमान्' इति पठति ॥'द्वे मृदङ्गा मुरजाः 'भेर्याः॥ मृदङ्गा इति ॥ मृद्यन्ते । 'मृद क्षोदे' (त्र्या० ५० से.)। आनकः पटहोऽस्त्री स्यात् विडादिभ्यः कित्' ( उ० १११२१) इत्यङ्गच् । मृत् अङ्गम | आनक इति ॥ (१) ॥*॥ पटेन हन्यते । डः (वा० येति वा । 'मृदङ्गो घोषवाद्ययोः' इति हैमः ॥ (१) ॥॥ ३।२।१०१) 'पट' इति शब्दं जहाति । 'आतोऽनुप-' (३. मुराद्वेष्टनाज्जातः । 'मुर संवेष्टने' (तु. प० से.) तुदादिः। २॥३) इति कः इति वा । 'पटहा ना समारम्भ आनक पञ्चम्याम्-' ( ३।२।९८ ) इति डः । मुरं वेष्टनं जातमस्येति पुनपुंसकम् । अस्त्रीति पूर्वान्वयि । 'उपवासं गृहं देहं लोहं गा॥ (२) ॥ ॥ द्वे 'मृदङ्गस्य॥ पटहमित्यपि' इति पुनपुंसकाधिकारे चन्द्रगोम्युक्तेः ॥ द्वे 'पटहस्य'॥ भेदास्त्वयालिङ्योलकास्त्रयः ॥५॥ मेदा इति ॥ तेषां मेदास्तु त्रयः। अङ्के उत्सङ्गे भवः । कोणो वीणादिवादनम् ॥६॥ शरीरावयवाद्यत् (४।३।५३) ॥ (१) ॥*॥ आलिङ्ग्यते । कोण इति ॥ वीणादि वाद्यते येन धनुराधाकृतिना स 'लिगि गतौ' (भ्वा० प० से.)। ण्यत् (३।१।१२४)॥ कोणः । कुण्यते। 'कुण शब्दोपकरणयोः' (तु. प० से.)। (6) ॥॥ ऊर्ध्वः कायति शब्दायते। 'कै शब्दे' (भ्वा० 'हलश्च' (३।३।१२१) इति घञ् । 'द्वयोस्तु कोणो वीणादेप.से.)। 'सुपि' (३।२।४ योगविभागेन) इति कः । तदु दिनं सारिका च सा' इति शब्दार्णवः। “कोणो वाद्यकम्-'हरीतक्याकृतिस्त्वयो यवमध्यस्तथोकः । आलि प्रमेदे स्याद्वीणादीनां च वादने । एकदेशे गृहादीनामस्रौ च आश्चैव गोपुच्छो मध्यदक्षिणवामगाः' इति ॥*॥ ऊर्ध्वशब्द लगुडेऽपि च' इति मेदिनी। 'कोणो वीणादिवादने । लगुबेकारमपि केचित्पठन्ति ॥ (१)॥॥ प्रत्येकमेकैकम् ॥ डेऽस्रौ लोहिताङ्गे' इति हैमः ॥ (१) ॥*॥ एकम् वीणादिसाधश पटहो ढक्का वादनस्य ॥ स्यादिति ॥ यशोऽर्थः पटहः । शाकपार्थिवादिः (२।१। वीणादण्डः प्रवालः स्यात् १)॥(9) ॥॥ 'ढक्' इति कायति । 'कै शब्दे' (भ्वा० वीणेति ॥ वीणाया दण्डः ॥ (१)॥॥ प्रकर्षेण वल्यते संवियते । 'वल संवरणे' (भ्वा० प० से.)। घञ् (३।३।१९) -शुषिरं शिष्यं शीर्ष तालव्यादयः' इति सभेदकोषदर्शनस्य प्रवालो विद्रमे वीणादण्डेऽभिनवपल्लवे' इति हैमः ॥ (२) मुटेन कारितत्वात् । परं त्वये पातालभोगिवर्गान्तर्गतशुषिपदव्याख्या |॥*॥ द्वे 'वीणादण्डस्य' ॥ याम् दन्त्यादिरप्ययं शब्दः । 'विवराभिधायिनि शुपिरादौ शास्त्रेषु दन्खतालव्यौ' इत्यूष्मविवेकार इति तेनैवोक्तेन विरोधादनुपादेयमि ककुभस्तु प्रसेवकः। दम् । न चोक्तसभेदकोषवैयमिति वाच्यम् । वस्य वहिवाचकशुषिर- ककुभ इति ॥ कं वातं स्कुन्नाति । स्कुभेः सौत्रान्मूलशब्द नियामकत्वादित्यरुचिराहुरित्यनेन सूचिता ॥ २-'कुर्वती सलैस्तु भुवनं नीचमूवंजः । तस्या वनालीरन्वेति चित्रा नागचमू- १-रवः प्रगल्भाहतभेरिसंभवः प्रकाशयामास समन्ततस्ततः' इति अंजे' इति कीचकवधयमकाद्वकारवानूवंशब्दः॥ कुमारदासः-इति मुकुटः। २-त्रीणीत्युचितम् ॥ अमर० १० Page #82 -------------------------------------------------------------------------- ________________ ७४ अमरकोषः। [प्रथमं काण्डम् विभुजादित्वात् ( ३।२।५) कः । पृषोदरादित्वात्सलोपः ( ६।३।- 'शिल्पिनि वुन्' (३।१।१४५)। पित्त्वात् (४।१।४१) छीष् । १०९)। यद्वा,-कश्च कुश्च ककू। ते भाति । 'भा दीप्तौ' (अ० | 'नर्तकः केवले पोटगलचारणयोर्नटे। नर्तकी लासिकायां प० अ०) अन्तर्भावितण्यर्थः । 'आतोऽनुप-' (३२३) इति च करेग्वामपि योषिति' ॥ (१) ॥*॥ लसति । 'लस श्लेषणकः। 'ककुभो रागमेदेऽपि वीणाङ्केऽर्जुनपादपे' ॥ (१)॥*॥ | क्रीडनयोः' (भ्वा० प० से.) ण्वुल (३।१।१३३) अनयोः प्रसेव्यते । 'षे सेवने' (भ्वा० आ० से.)। कुन् (उ० २।- क्रियोपाधिकतया वाच्यलिङ्गत्वात्पुंस्त्वनिर्देशस्यौत्सर्गिकत्वात् 'न३२)। अचि (३।१।१३४) प्रसेवः अपि । 'प्रसेवस्तु तको लासकः समौ' इति वक्तव्ये स्त्रीनिर्देशो ढीष्टापोर्विवीणाङ्गस्यूतयोइतौ' । (२) ॥*॥ द्वे 'वीणादण्डाधःस्थित- वेकार्थः। 'लासको केकिनर्तकौ' इति हैमः ॥ (२) ॥*॥ द्वे शब्दगाम्भीर्यार्थचर्मावनद्धदारुमयभाण्डस्य' । वीणा- 'नर्तक्या'॥ प्रान्तस्थवककाष्ठविशेषस्येत्यन्ये ॥ विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् । कोलम्बकस्तु कायोऽस्याः कोलम्बक इति ॥ अस्या वीणायाः कायः अलाबुदण्ड- विलम्बितमिति ॥ विलम्बन्ते करचरणादयोऽत्र । ककुभसमुदायस्तन्त्रीरहितः । 'कुल संस्त्याने' (भ्वा० प० 'लबि अवलंसने' (भ्वा० आ० से.) ॥ (१) ॥॥ से०)। बाहुलकादम्बच् । ततः कन् (५।३।९७)। यद्वा,-कुले- द्रवन्ति शीघ्रं गच्छन्त्यत्र। 'द्रु गतौ' (भ्वा०प० अ०)। विच् (३।२।७५)। अम्बते। अम्ब्यते वा । 'अबि शब्दे उभयत्रापि 'कोऽधिकरणे च' (३।४।१७६) इति कः। (भ्वा० आ० से.) । ण्वुल् (३।२।१३३)। कुन् (उ० ३- यत्तु-'-भावे कः' (३।३।११४)-इति मुकुटः । तन्न । ३२) वा कोल् चासावम्बकश्च ॥ (१) ॥॥ एकम् 'तन्त्री- अन्यपदार्थस्य नृत्यस्यालाभप्रसङ्गात् । 'द्रुतं त्रिषु । शीघ्र हीनवीणायाः॥ विलीने विद्राणे' ॥ (२) ॥*॥ तयोर्मध्ये भवत्वान्मध्यम् । उपनाहो निबन्धनम् ॥७॥ 'अ सांप्रतिके' (४।३।९) इत्यः । 'मध्यं चैलग्ने न स्त्री स्याच्याउपनाह इति ॥ उपनह्यतेऽनेनास्मिन् वा । 'णह य्येऽन्तरेऽधमे त्रिषु' ॥ (३) ॥॥ एषु यथाक्रमं तत्त्वादिबन्धने' (दि. उ० अ०) 'हलश्च' (३।३।१२१) इति घञ्।। त्रयम् । तननम् । तत् । संपदादित्वात् (वा० ३।३।१०८) 'उपनाहो व्रणालेपपिण्डे वीणानिबन्धने' ॥ (१) ॥॥ क्विप। तदस्यास्ति । 'वप्रकरणेऽन्यत्रापि' (वा० ५।२।१०९) निबध्यतेऽनेनास्मिन्वा । 'बन्ध बन्धने' (त्र्या० प० अ०)। इति वः । 'तसौ मत्वर्थे' (१।४।१९) इति भत्वान्न जश्त्वम् । 'करणाधिकरणयोश्च' (३१३१११७) इति ल्युट ॥ (२)॥॥| 'तत्त्वं परात्मनि । वाद्यभेदे खरूपे च' इति हैमः ॥ (१) द्वे 'यत्र तम्यो निबध्यन्ते तस्योर्वभागस्य' ॥ ॥*॥ ओचनम् । 'उच समवाये' (दि. ५० से.)। घञ् (३।३।१८)। पृषोदरादित्वात् (६।३।१०९) घः । 'ओघो वाद्यप्रभेदा डमरुमड्डडिण्डिमझर्झराः। वेगे जलस्य च । वृन्दे परम्परायां च द्वतनृत्योपदेशयोः'। मर्दलः पणवोऽन्ये च (२) ॥*॥ हननम् । 'हन हिंसागत्योः ' (अ० प० अ०)। वाद्येति ॥ 'डम्' इति शब्दमियति। मृगय्वादित्वात् 'मूर्ती घनः' (३३३।७७) इत्यप् घनादेशश्च । 'संघे मुस्ते (उ० ११३७) अर्तेः कुः । गणपाठादेव गुणः ॥ (१) ॥*॥ घनं मध्यनृत्तवाद्यप्रभेदयोः' इति हैमः ॥ (३) ॥*॥ "विल. स एव महान् मङ्कः। 'टुमस्जो शुद्धौ' (तु० प० अ०)। १०) म्बितद्रुतमध्यानां नृत्यगीतवाद्यानां' तत्त्वादिक्रमेणे'भृमृशी-' (उ० १७) इत्यादिना उः । पृषोदरादित्वात् | कैकम् ॥ (६।३।१०९) जस्य डः ॥ (१) ॥॥ 'डिण्डि' इति शब्द मिनोति प्रकाशयति । डः (वा० ३।२।१०१)॥ (१) ॥१॥ तालः कालक्रियामानम् झझशब्दं राति । 'आतः- (३।२।३) इति कः । यद्वा,-'झर्स · ताल इति ॥ तलनम् । 'तल प्रतिष्ठाकरणयोः' (चु. शब्दे' (भ्वा०, तु०प० से.)। अरन् (*)। 'झर्झरः स्यात्क प० से.)। घञ् (३।३।१८) 'तालः करतलेऽङ्गुष्ठमध्यलियुगे वाद्यभाण्डे नदान्तरे। झल्लरी झर्झरी च द्वे केश | माभ्यां च संमिते । गीताकालक्रियामाने करास्फाले द्रुमाचक्रे तु वाद्यके' ॥ (१) ॥॥ मर्दमुपमर्द लाति । 'आतः' न्तरे ॥ वाद्यभाण्डे च कांस्यस्य त्सरौ ताली जटौषधौ। (३।२।३) इति कः ॥ (१)॥॥ पणं व्यवहारं वाति गच्छति। क्लीबं तु हरिताले स्यात्' इति विश्व-मेदिन्यौ ॥ (१) ॥१॥ कः (३।२॥३) ॥ (१) ॥॥ अन्ये गोमुखहुडुकादयः । ('गोमुखं कुटिलागारे वाद्यभाण्डे च लेपने'। 'हुडुकं मद १-हैमे तु 'केलके' इत्युक्तम् । 'क्रीडके' इति व्याख्यातमनेकार्थ मत्त स्याहात्यूहे वाद्यभिद्यपि')। 'वाद्यविशेषाणां पृथक करवाकरमधाम ॥ कैरवाकरकौमुथाम् ॥ २-वलझे कायमध्यभागे यथा 'ननाम पृथक' एकैकम् ॥ मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम्' इत्यनेकार्थकैरवानर्तकीलासिके समे॥८॥ करकौमुदी । अत्र तु 'विलम्बे' इति लिखितमासीत् ॥ ३-भाध्ये नर्तकीति ॥ नृत्यति । 'नृती गात्रविक्षेपे' (दि. प० से.) तु 'अन्येभ्योऽपि-' इति दृश्यते ॥ नर्तकीलासिके सम्मे॥ ६." Page #83 -------------------------------------------------------------------------- ________________ नाट्यवर्गः ७ ] व्याख्यासुधास्यव्याख्यासमेतः । काल किया आवापलिष्कमादिक्रया मानं परिच्छेदनम् अकुंश्च भ्रकुंसश्च भ्रकुंश्चेति नर्तकः । ॥*॥ एकम् 'तालस्य' ॥ स्त्रीवेषधारी पुरुषा लयः साम्यम् लय इति ॥ गीतवाद्यपादादिन्यासानां कियाकालयोः साम्यं लयः । लयनम् । 'लीट लेषणे' ( दि० आ० अ० )। 'ए' (२३४५६) 'यती' 'ए' इति मुकुटेनोक्तम् । नन्न । लयधातोरिकारान्तत्वाभावात् । 'लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयो:' इति हैमः ॥ (१) ॥ ॥ एम'मानतन्त्रीयस्य ॥ अथास्त्रियाम् ॥ ९ ॥ ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने । अथेति ॥ अस्त्रियां ताण्डवम् इत्यन्वयः । तण्डुना प्रोक्तं राष्टकम् 'तेन प्रम्' (४३३०१ ) इण् । 'ताण्डवं पदयोः इति हैम-मेदिन्यी ॥ (१) ॥०॥ 'गड अवस्कन्दने' ( वा० प० से० ) । ल्युद ( ३।३।११५ ) ॥ ( २ ) ॥*॥ नटस्य कर्म । यञ् ( ५।१।१२४ ) । नटेर्ण्यत् (३/वा तौर्यत्रिके ११२४) । 'यंत्र' ॥ (३) ॥ ॥ श्रेणी: (भ्वा० प० से० ) यत् (३1१1१२४ ) । ' लास्यं तौर्यत्रिके मतम् । नृत्ये च' इति विश्वः ॥ (४) ॥* ॥ नृती ( दि० प० से० ) । 'ऋदुपधाच्च - ' ( ३।११११० ) इति क्यप् ॥ ( ५ ) ॥ भावे के ( ३।३।११४) 'नृत्तम्' अपि ॥ ४ ॥ स्युटि ( ३।३।११५ ) नर्तनम् ॥ ( ६ ) ३॥ स्यात्सतेऽपि न' | 'शाश्वते त्रिषु' पद 'नृत्यस्य ॥ * 'नृत्यं । । थापा कार्यकर बाकरकौमुदी । अत्र तु 'विनाशयोः' इति पाठ उपलभ्यते । २ - मेदि - तु नैवोपलभ्यते तदव वासंभवादिदं प्रकृतोपयोगि न इति ॥ ३–इदं च मुकुटानुरोधेन । दिवादिगणस्थदीर्योपधाङ्गीकारे तु नागतिकगतिकल्पना ॥ भ्रकुंस इति ॥ यः पुरुषः स्त्रीवेषधारी नृत्यति तस्मिन् भ्रकुंसादित्रयम् । 'पटपुट' इति दण्डकोक्त 'कुसि' धातोक्षुरादिष्यन्तात् 'एर' (२।३।५६) योर्भुवा वा कुंसो भाषणमस्य । ध्रुवा कुंसयति वा । अच् ( ३।१।१३४ ) 'इसे हवोऽची गाय' (६०३०६१) इति इसुभाविनां न' (वा० ) इति निषेधोत्तरं पठितस्य 'अनुकुंसादीनाम्' इति वार्तिकस्य ह्रस्वनिषेधपर्युदासपरतया, अकारादेशपरतया च व्याख्यानद्वयाद्रूपत्रयम् । पृषोदरादित्वात् ( ६।३।१०९ ) ऋवर्णवानपि । 'अकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्च भृकुंसवत्' इति शब्दार्णवः ॥ (३) ॥ ॥ त्रीणि 'स्त्रीवेषधारिणो नृत्यस्य' ॥ ७५ नाटयोक्ती नाट्यकाविति ॥ 'नाव्योक्तौ' इत्यधिकारः प्रागजहा रात् ॥ गणिकाका ॥ १२॥ गणिति ॥ गणिका अज्जुका ज्ञेया । 'गणिका यूथि॥ ॥ वैश्येभीतरी ना तु देव' || 'अर्ज अर्जने' (वा० प० से० ) | 'समि कसे ( स ) - ( ३० २१८७ ) इति बाहुलावुन, रस्य जः ॥ (१) ॥ एकम् 'अज्जुकायाः ॥ भगिनीपतिरायुक्तः । भगिनीति | आपनमाप् संपदादिकिए (दा० ३।३।१०८) आपमुत्तनोति । 'अन्येभ्योऽपि - ( वा० ३।२।१०१ ) । इति डः आत्तः ॥ (१) ॥०॥ भगिन्याः पतिः । एकम् 'भगिनीपतेः ॥ । तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १० ॥ सीति ॥ यगीतवासीत्रिकम् 'तुरि खरायाम्' । (३० प० से०) 'ऋतू (३।१।१२४) गुणं या धित्वा बाहुलकात 'हलि च' ( ८ २७७ ) इति दीर्घः । तूर्यं मुरजादिः । तत्र भवं तौर्थं शब्दः । त्रयोंऽशा यस्य त्रिकम् । अतिदन्तायाः कन्' (५०११११) 'संख्यायाः संज्ञासङ्घ -' ( ५।१।५८ ) इति वा । ' तौर्योपलक्षितं त्रिकम्' अथेति ॥ अवति । 'अव रक्षणे' इति विग्रहः ॥ । (१) ॥०॥ इदमेव खादित्र्यं नाज्यमपि याहुलकादुकण्वस्यादुपधावृद्धिः दम् 'छन्दोगीस्थिक' (४०३।१२९) इति यः ॥ (१) ॥*॥ द्वे 'नाट्यस्य' ॥ भावो विद्वान् । भाव इति ॥ भाववति परिभावयति । पचाय ॥ (३११।१३४) 'भावः सत्तास्वभावाभिप्रायात्मजन्मसु । पदार्थेषु पुचजन्तुविभूतिषु रत्यादी च ॥ (१) ॥*॥ एकम् 'विदुषः' ॥ अथावुकः । (भ्या० प० से० ) । ११६ ॥ (१) ) । ॥ ॥ ' जनकः पितृभूपयोः' । एकम् 'जनकस्य' ॥ युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥ युवराज इति ॥ युवा चासी राजा च 'राजा' (५)४९१ ) इति टच् ॥४॥ कुमारयति 'कुमार क्रीडायाम्' (चु० उ० से० ) अच् ( ३।१।१३४ ) । 'कुमारोऽधानुचारके। युवराजे शिशौ स्कन्दे शुके वरुणपादपे ॥ कुमारं जात्यकनके कुमारी त्वपराजिता । नदीभिद्रामतरुणी कन्यका जनकः Page #84 -------------------------------------------------------------------------- ________________ ७६ अमरकोषः। [प्रथमं काण्डम् नवमाल्युमा । जम्बूद्वीपविभागश्च' इति हैमः ॥ (१) ॥*॥ आ० से.) 'गुरोश्च हलः' (३।३।१०३ ) इत्यः ॥ (१) ॥॥ द्रियते । 'दृङ् आदरे' तुदादिः । ण्वुल् (३।१।१३३)। भर्तृ 'नाट्योतो' इत्यधिकारस्य प्रायिकत्वादम्बादीनां केषांचिराज्ञो दारकः ॥ (२)॥*॥ द्वे 'युवराजस्य ॥ दन्यत्रापि प्रयोगः ॥ एकम् 'मातुः॥ राजा भट्टारको देवः अथ बाला स्याद्वासूः राजेति ॥ भटति । 'भट परिभाषणे' (भ्वा०प० से.)। । अथेति ॥ बाला कुमारी वासूः वास्यते स्वगृहे । वसेः क्विप ( ३।२।१७८) भट् चासौ तारकश्च । पृषोदरादित्वात् | | (भ्वा० प० अ०) ण्यन्ताद्बाहुलकादूः ॥ (१) ॥१॥ एकम् (६।३।१०९) ष्टुत्वनिषेधो न । यद्वा,-टलति । 'टल विप्लवे' (भ्वा०प० से.)। प्वुल् (३।११३३)। रलयोरेकत्वस्मर 'कुमार्याः॥ णम् । भट् चासी टारकश्च । भट्ट खामित्वमृच्छति वा । 'ऋ ___ आर्यस्तु मारिषः ॥१४॥ गतौ' (भ्वा०प० से.)। 'कर्मण्यण' ( ३।२।१) ततः खार्थे आर्य इति॥ अर्तुं योग्यः। 'ऋ गतौ' (भ्वा० ५० अ०)। कन् (५।३।७७)। 'भट्टारको नृपे नाट्यवाचा, देवे तपो 'ऋहलोर्ण्यत्' (३।१।१२४)। 'कर्तव्यमाचरन्काममकर्तव्यमधने' इति मेदिनी ॥ (१) ॥*॥ दीव्यति । अच् (३।३। नाचरन् । तिष्ठति प्रकृताचारे स तु आर्य इति स्मृतः' १३४)। 'देवं हृषीके देवस्तु नृपतौ तोयदे सुरे' इति हैमः॥ इति वसिष्ठः। ('आर्यों सैजनसौविदौ') ॥*॥ मर्षणात्सह(२) ॥॥ द्वे 'राज्ञः॥ नात् मारिषः । पृषोदरादिः (६।३।१०९)। हिंसानिवारकतत्सुता भर्तृदारिका। त्वाद्वा । 'रिष हिंसायाम्' (भ्वा०प० से.)। 'इगुपध-' तत्सुतेति ॥ भर्तृ राज्ञो दारिका ॥ (१) ॥*॥ एकम् | | (३।१।१३५) इति कः । प्रतिषेधार्थकमाशब्देन समासः । 'राज्ञः सुतायाः॥ 'मारिषः शाकभिद्यार्ये नाट्योक्तौ पुंसि भाषितः' इति मूर्धदेवी कृताभिषेकायाम् न्यान्ते रभसः । मार्षश्च । 'आर्ये मारिषमार्षको' इति देवीति ॥ अच् (३।१।१३४) टित्त्वात् डीप (४।१।१५)। शब्दार्णवात् । 'मारिषः शाकभिद्यार्ये नाट्योक्त्या पुंसि, 'देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि' इति हेमचन्द्रः ॥ योषिति । दक्षाम्बायाम् ॥ (१) ॥*॥ एक 'मान्यस्य' ॥ (१)॥*॥ 'बद्धपट्टाया राश्याः ' एकम् ॥ __ इतरासु तु भट्टिनी ॥ १३॥ अत्तिका भगिनी ज्येष्ठा इतराखिति ॥ भटेः (भ्वा० प० से.) तनि (बाहुल- अत्तिकेति ॥ अत्ता माता । सैव । 'संज्ञायां कन्' (५/कात् ) भट्टः । सोऽस्त्यस्याः पतित्वेन । भट्टिनी । इनिः (५।२।- ३९७)। 'अत्तिका चान्तिका तथा' इति द्विरूपकोशाद११५)। 'भट्रिनी द्विजभार्यायां, नाट्योक्त्या राजयोषिति' ॥ न्तिकापि। 'अन्तिकं निकटे वाच्यलिङ्गं स्त्री सातलौषधौ । (१) ॥*॥ एकम् 'इतरराश्याः ' । अत्र विशेषः शब्दा- चुल्ल्यां ज्येष्ठभगिन्यां च नाट्योक्त्यां कीर्त्यतेऽन्तिका' ॥ (१) र्णवे-'गणिकानुचरैरजुकेति नाना नृपेण सा । युवराजस्तु ॥॥ एकम् 'ज्येष्ठभगिन्याः ॥ सर्वेण कुमारो भर्तृदारकः ॥ भट्टारको वा देवो वा वाच्यो भृत्य निष्ठा निर्वहणे समे। जनेन सः। ब्राह्मणेन तु नाम्नैव राजन्नित्यषिभिः स च ॥ वयस्य राजनिति वा विदूषक इमं वदेत् । अभिषिक्ता तु निष्ठेति ॥ नियतं स्थानम् । निष्ठा । 'आतश्चोपसर्गे राज्ञासौ देवीत्यन्या तु भोगिनी ॥ भट्टिनीत्यपरैरन्या नीचैर्गों- (३।३।१०६) इत्यङ् । 'उपसर्गात्सुनोति-' (८३६५) इति खामिनीति सा' इति ॥ | षः। 'निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्ती नाशेऽन्ते निअब्रह्मण्यमवध्योक्तौ हे याचने व्रते' ॥ (१) ॥*॥ निर्वाहो निर्वहणम् । मुखअब्रह्मण्यमिति ॥ वधं नार्हति, इत्युक्तौ । ब्रह्मणि प्रतिमुख-गर्व-विमर्श-निर्वहणाख्याः पञ्च नाटके संधयः । साधु । 'तत्र साधुः' (४।४।९८) इति यत् । 'ब्रह्मण्यं स्याब्रह्मसाधुब्रह्मदारुशनैश्चरे'। ततो नसमासः (२१२१६)॥ (१) १-'तातेनाम्ब! विहीनोऽस्मि', 'बालभावेऽहमम्बया' इत्यादावना॥॥ 'अवध याच्लायाम्' इत्येके । एकम् 'वध्यस्य ट्योक्तावप्यम्बाशब्दप्रयोगः । तत्र मातः! किमसदृशं करणं वचस्ते' ब्राह्मणादेर्दोषोक्तेः॥ इति वेणीसंहारादौ नाट्योक्तावपि मात्रादीनां प्रयोगः । तस्मादम्बादीनां ___ राजश्यालस्तु राष्ट्रियः। नाट्ये प्रायशः प्रयोगाद्विधिरयम् । अज्जुकादीनां त्वन्यत्राप्रयोगान्निराजेति ॥ राष्ट्रेऽधिकृतः। 'राष्ट्रावारपाराद्धखौ' (४।२। यमः। एतदेवाह शब्दार्णवकारः-'अथैषां रूपकाराणामुक्तीर्वक्ष्याम्य शेषतः । कासुचिन्नियमस्तत्र विधिरेव च कासुचित्' इति-इति मुकुटः॥ ९३) इति घः ॥ (१) ॥॥ एकम् 'राज्ञः श्यालस्य ॥२-सौविदे यथा 'अन्तःपुरं समर्यादमार्यैरेव हि कार्यते' इत्यनेकार्थअम्बा माता कैरवाकरकौमुदी ॥ ३–'दक्षस्य मुनेरैम्बा जननी' इत्यनेकार्थकैरवाअम्बेति ॥ अम्ब्यते शब्द्यते । 'अबि शब्दे' (भ्वा० । करकौमुदी ॥ ४-शोभनौषधेः' इति पाठः॥ Page #85 -------------------------------------------------------------------------- ________________ नाट्यवर्गः ७ ] ख्याख्यासुधाख्यव्याख्यासमेतः। ७७ तत्र पञ्चमस्य संधेद्वं । प्रस्तुतकथासमापनस्येत्यन्ये । 'निर्वहणं नवमः। वात्सल्यं दशमः। रस्यन्ते। 'रस आस्वादने' चुरातु निष्ठा स्त्री संहारश्च समापने' इति शब्दार्णवः । समे इति । द्यदन्तः । कर्मणि घञ् ( ३।३।१९)। 'रसो गन्धरसे जले। समानार्थे, न तु समानलिङ्गे। शब्दार्णवे लिङ्गभेददर्शनात् । शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः ॥ देहधातुप्रभेदे च निष्ठा निर्वहणे वर्तते, इति योजना ॥ (२)॥४॥ द्वे 'निर्व- पारदखादयोः पुमान् । स्त्रियां तु रसना पाटा शल्लकी कङ्गुहणस्य॥ भूमिषु' इति विश्व-मेदिन्यौ ॥॥ एकैकम् 'शङ्गारादिरसा. हण्डे हों हलाह्यानं नीचां चेटी सखी प्रति ॥१५॥ नाम्॥ हण्ड इति ॥ नीचां प्रत्याहानं हण्टे । चेटी प्रति हले। शृङ्गारः शुचिरुज्वलः ॥ १७॥ सखी प्रति हला। त्रीण्यव्ययानि। हिण्डते। 'हिडि गल्यनादरयोः' (भ्वा० आ० से.)। बाहुलकादेप्रत्ययः, इतोऽका शृङ्गार इति ॥ शृङ्गं प्राधान्यमियति । 'कर्मण्यण' (३।रश्च ॥ (१) ॥ ॥ हले इत्यत्र डस्य जोऽपि ॥ (२) ॥४॥ २।१) 'शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं हलति । 'हल विलेखने' (भ्वा०प० से.)। बाहलकादा- नागसंभवे । (चूर्णे लवङ्गपुष्पे च)' इति हैमः ॥ (१)॥४॥ प्रत्ययः ।। (३) ॥ ॥ हलाशब्दष्टावन्तोऽपि सखीपर्यायः। तत्र उत्तमयुवप्रकृतिकत्वेन जुगुप्सारहितत्वाच्छुचिः । शोचन्त्यनेन पचाद्यच (३।१।१३४) । 'बाला वासः सखी हला' इति | वा । 'इगुपधारिकत्' (उ० ४।१२०) इतीन् । 'शुचिः शुद्धे स्त्रीका डे बोपालितात् ॥ 'प्रत्येकमेकैकम् ॥ सितेऽनले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि । शृङ्गारे च' अङ्गहारोऽङ्गविक्षेपः इति हेमचन्द्रः ॥ (२) ॥४॥ उच्चैज्वलति प्रकाशते । अच् । अङ्गेति ॥ अङ्गस्य स्थानात् स्थानान्तरे नयनमङ्गहारः । (३।१११३४) । न तु 'ज्वलात- (३।१११४० ) इशत णः । अस्य हरणम् । 'हज हरणे' (भ्वा० उ० अ०)। घञ् (३। तत्र 'अनुपसर्गात्' इत्यनुवृत्तेः । 'उज्वलस्तु विकासिनी । ३३१८) अङ्गुल्यादिविन्यासः ॥ (१)॥*॥ अङ्गानां विक्षेपः । शृङ्गारे विशदे दीप्तेऽपि' इति हैमः ॥ (३) ॥॥ त्रीणि 'क्षिप प्रेरणे (१० उ० अ०)। घञ् (३।३।१८)। 'अङ्गहार 'शृङ्गारस्य ॥ स्वङ्गहारिदित्रादिमाम्बिकाम्बिका' इति शब्दार्णवः ॥ (२) उत्साहवर्धनो वीरः ॥॥ द्वे 'नृत्यविशेषस्य ॥ व्यञ्जकाभिनयौ समौ। उत्साहेति ॥ उत्साहेन वर्धते । 'वृधु वृद्धौ' (भ्वा० व्याकेति ॥ व्यनक्ति । 'अञ व्यक्त्यादी' (रु. प.से.)। आ० से.)। युच् ( ३।२।१४९)। उत्साह वर्धयतीति वा । जुल् ( ३।१।१३३ ) ॥ (१) ॥*॥ अभिनयत्यर्थम् । पचाद्यच् ल्युः (३।१।१३३) ॥ (१) ॥॥ वीरयति । 'शूर वीर ३।१।१३४ ) । वाचिकाशिकाहार्यसात्विकभेदाच्चतुर्विधः।। (२) विक्रान्तौ' चुरादिः । पचाद्यच् (३।१।१३४)। यद्वा,-विशेषेण ॥ द्वे 'मनोगतभावाभिव्यञ्जकस्य' ॥ ईते ईरयति वा । 'ईर गती' (अ० आ० से.) कः ( ३।१।नेवृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिवाङ्गिकसात्त्विके ॥१६॥ १३५)। अजति वा रक् ( उ० २।१३)। 'वीरो जिने भटे श्रेष्ठे वीरं शृङ्गयां नतेऽपि च । वीरा गम्भारिकारम्भातामनिवृत्ते इति ॥ अङ्गेन निवृत्तं भ्रूविक्षेपादि । सत्त्वेन मनो लक्येलवालुषु ॥ मदिराक्षीरकाकोलीकाष्टोदुम्बरिकासु च । तृत्त्या निवृत्तं स्तम्भादि । 'निर्वत्तेऽक्षयूतादिभ्यः' (४।४।१९) पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि' इति हेमचन्द्रः ॥ (२) इति प्रापवहतीयष्टक् ॥ (१)॥॥ (२)॥४॥ 'स्तम्भः खेदोऽथ साथ ॥॥ द्वे 'वीररसस्य' ॥ रोमाशः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका गुणाः' क्रमेणैकैकम् ॥ सकारवीरकरुणाद्भुतहास्यभयानकाः। प्रतीकारकरणदानाद्यनुभावितो हर्षावेशचिन्तादिसंचारितो वीरः (२), शोकस्थायिभावको मृताद्यालम्बनकस्तद्गुणायुद्दीपितो रोदनाद्यनुभावितो बीमत्सरौद्रौ च रसाः दैन्यादिसंचारितः करुणः (३), विस्मयस्थायिको विस्मयजनककर्मका शनारेति ॥ शृङ्गारादयोऽष्टौ रसाः। शब्दाच्छान्तोऽपि लम्बनको विस्मयकर्माद्यद्दीपितश्चकितताद्यनुभावितो हर्षादिसंचारि तोऽद्भुतः (४), हासस्थायिभावको विकृतकृदालम्बनको वैकृताधुद्दीपितो १-शान्तस्यालौकिकत्वेन, वत्सलस्य पुत्रादिनेहरूपत्वाद्रत्यात्म- गलफुल्लनाद्यनुभावितः श्रमादिसंचारितो हास्यः (५), भयस्थायिभावको कत्वेन, न निर्दिष्टी-इति स्वामि-मुकुटौ । रसा इति । तत्र 'विभावैरनु- विकटाद्यालम्बनकस्तद्विकटकर्माद्युद्दीपितः पलायनाद्यनुभावितो जडता. भावैश्व युक्तो वा व्यभिचारिभिः। आस्वाद्यत्वात्प्रधानत्वात्स्थाय्येव तु दिसंचारितो भयानका (६), जुगुप्सास्थायिभावको विण्मूत्राद्यालम्बरसो भवेत्' इत्युक्तः रत्यादिः स्थायीभाव एव सामाजिकैश्चर्व्यमाणो नको दुर्गन्धाधुद्दीपितो निष्ठीवनाद्यनुभावितो ग्लान्यादिसंचारितो रसपदव्यपदेश्यो भवति । तत्र रतिस्थायिभावकः कान्ताद्यालम्बनकः बीभत्सः (७), क्रोधस्थायिभावको द्विषदालम्बनकस्तदपकाराबुद्दीपितो सश्चन्दनायुद्दीपितः कटाक्षायनुभावितो ब्रीडादिसंचारितः शृङ्गार:(१), | विकत्थनाद्यनुभावितो गर्वादिसंचारितो रौद्रः (८), इति तत्तलक्षणं उसाहस्थायिभावको द्विषविजनादीनालम्भनकोऽपकारगुणादुद्दीपितः | बोध्यम् ॥ Page #86 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् noran कारुण्यं करुणा घृणा। साधु ॥ (३)॥ ॥ चित्रयति । 'चित्र चित्रकरणे' (चु० उ० कृपा दयानुकम्पा स्यादनुकोशोऽपि से०) ण्यन्तात् पचाद्यच् (३।१११३४)। ('चित्रं खे तिलके. कारुण्यमिति ॥ करुणः करुणावान् । तस्य भावः । ऽद्भुते। आलेख्ये कर्बुरे) चित्रा त्वाखुपर्णीसुभद्रयोः । गोडब्राह्मणादित्वात् (५।१।१२४) ष्यञ् ॥ (१) ॥ ॥ करणम् । म्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः।' इति हेमचन्द्रः ॥ (४) 'कृवृदारिभ्य उनन्' (उ० ३१५३)। 'करुणो रसवृक्षयोः। ॥४॥ चत्वारि 'अद्भुतस्य ॥ करुणा तु कृपायां स्यात्' इति हैमः ॥ (२) ॥॥ घ्रिय . अथ भैरवम् ॥ १९॥ न्तेऽनया । 'घृ सेचने' (भ्वा० प० अ०)। बाहुलकान्नक् । दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् । 'पणा तु स्याज्जुगुप्सायां करुणायाम्' इति हैमः ॥ (३) भयंकरं प्रतिभयम् ॥१॥ कपणम् । 'क्रप कृपायाम्' (भ्वा० आ० से.)। 'क्रपेः संप्रसारणं च' (ग. ३।३।१०४) इति भिदादि अथेति ॥ भीरोरिदम् 'तस्येदम्' (४।३।१२०) इत्यण् । पाठाद । 'कृपो द्रोणश्यालके स्याद्रोणपन्यां कृपी स्मृता। 'भैरवः पुंसि शंकरे, भीषणे त्रिषु। (रागभेदे च ) ॥ (१) कृपा दयायाम् ॥ (४)॥*॥ दयते रक्षत्यनया। 'दय दान | ॥*॥ दारयति चित्तम् । 'दृ भये' (भ्वा० प० से.)। गतिहिंसारक्षणेषु' । भिदाद्यङ् ( ३।३।१०४) ॥ (५) ॥ 'कृवृदारिभ्य उनन्' (उ० ३।५३)। 'दारुणो रसभेदे ना त्रिषु अनुकम्पनम् । 'कपि किंचिचलने' (भ्वा० आ० से.)।। तु स्याद्भयावहे' इति विश्व-मेदिन्यौ ॥ (२) ॥*॥ भीषयते। 'गुरोश्च-(३।३।१०३) इत्यः॥ (६)*॥ अनुक्रोशन्त्यनेन । ल्युः ( ३।१।१३४) युच् ( ३।३।१०७) वा। 'भीषणं रसे 'क्रुश आह्वाने रोदने च' (भ्वा० प० अ०) । 'हलश्च' शल्लक्यां, ना गाढे दारुणे निषु' ॥ (३)॥*॥ बिभेत्यस्मात् । (३।३।१२१) इति घञ् ॥ (७) ॥॥ सप्त 'करुण 'भियः पुग्वा' (उ० १११४८) इति मक् घुगागमश्च । रसस्य ॥ .. 'भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकरे' 'इति हैमः ॥ अथो हसः॥१८॥ (४) ॥॥ 'भीमादयोऽपादाने (३।४।७४)। मकि षुगहासो हास्यं च भावे । 'भीमो वृकोदरे घोरे शंकरेऽप्यम्लवेतसे' इति हैमः॥ अथविति ॥ हसनम् । 'हसे हसने' (भ्वा०प० से.) (५)॥*॥ घोरयति । 'घुर भीमार्थशब्दयोः' (तु. प० से.)। 'वनहसोर्वा' (३।३।६२) इत्यप् । हसः ॥ (१) ॥*॥ ण्यन्तात् (३।१।२६) अच् (३।१।१३४)। हन्ति वा। घमि (३।३।१८) हासः ॥ (२) ॥*॥ ण्यति (३।१।१२४) हन्तेघुरच (उ० ५।६४) इत्यच्प्रत्ययो घुरादेशश्च । 'घोरो हास्यम् ॥*॥ धात्वर्थनिर्देशे ण्वुलि (वा० ३।३।१०८) हसि हरे दारुणे च' इति हैमः ॥ (६) ॥॥ बिभेत्यस्मात् । काऽपि । 'तत्र हासो हसो हास्यं घर्घरं हासिका स्त्रियाम्' 'जिभी भये (जु० प० अ०)। 'आनकः शीभियः- (उ. इति शब्दार्णवः ॥ (३) ॥*॥ त्रीणि 'हास्यरसस्य' ॥ ३.८२)। 'भयानकः स्मृतो व्याने रसे राही भयंकरे ॥ (७) ॥*॥ भयं करोति । 'मेघर्तिभयेषु कृत्रः' (३।२।४३) .. बीभत्सं विकृतं त्रिविदं द्वयम ।। इति खच् ॥ (८) ॥॥ प्रतिगतं भयेन । प्रादिसमासः बीभत्समिति ॥ बधेर्निन्दायां सन् (३।११६) भावे (वा० २।२।१८)। प्रति गतं भयमस्मिन् । 'प्रादिभ्यो धातुघञ् (३।३।१८) यद्वा,-'अ प्रत्ययात्' (३।३।१०२) । जस्य- (वा० २।२।२४) इति वा । 'प्रतिभयं भये भीष्मे बीभत्साऽस्त्यत्र । अर्शआद्यच् (५।२।१२७)। 'बीभत्सो इति हैमः ॥ (९) ॥॥ नव 'भयानकरसस्य। भेदेन नार्जुने, क्रूरघृणात्मविकृते त्रिषु' ॥ (१) ॥*॥ विकरणम् कीर्तनं त्वेषां धर्ममात्रपरत्वात् । भैरवादयस्तु धर्मे धर्मिणि विकृतम् । जुगुप्साप्रभवत्वात् । 'विष्ठाकामज उद्वेगी क्षोभणो रुधिरादिजः । बीभत्सो द्विविधः' । बीभत्सादिद्वयं तद्वति त्रिलिङ्गम् । प्रज्ञाद्यणि (५।४।३८) वैकृतोऽपि । 'विकृतो रौद्रं तूग्रम् वैकृतोऽथाग्रहायण्यामग्रहायणम्' इति शब्दार्णवात् । 'विकृतं । रौद्र मिति ॥ रुद्रस्येदम् । अण् (४।३।१२० ) यत्तु-रुद्रो त्रिषु बीभत्से रोगितेऽसंस्कृतेऽपि च' इति विश्वः॥ (२) ॥ ॥ देवताऽस्य-इति मुकुटेनोक्तम् । तन्न । मन्त्रहविःस्वामिन्या एव द्वे 'बीभत्सस्य ॥ देवतात्वात् । 'रौद्रो भीष्मे रसे तीने रौद्री गौर्याम्' इति विस्मयोऽद्धतमाश्चर्य चित्रमपि हैमः ॥ (१) ॥* 'उच समवाये' (दि. प० से.)। विस्मय इति ॥ विस्मयनम् । 'स्मिङ् ईषद्धसने' (भ्वा० 'ऋजेन्द्र-' (उ० २।२८) इति रन् । 'उग्रः शूद्रासुते क्षत्राद्रे आ० अ०)। “एरच' (३।३१५६) 'विस्मयोऽद्भुतदर्पयोः' १-इतः पूर्व 'दूर्वायाम्' इति लिखितमासीत् । परंतु तत्र भार्गवीइति हैमः ॥ (१) ॥४॥ अत् आश्चर्यार्थेऽव्ययम् । तस्य भव | शब्दार्थकथनम्-इति न प्रकृतोपयोगि ॥ २-'शृङ्गारो विष्णुदेवः नम् । 'अदिभुवो डुतच्' (उ० ५.१) ॥ (२) ॥*॥ आ स्याद्धास्यः प्रथमदैवतः । करुणो यमदैवस्तु स्याद्रौद्रो रुद्रदैवतः' इति इति चर्यते अभिनीयते। 'आश्चर्यमनिये' (६।१।१४७ ) इति । भरतवाक्यात् ।। Page #87 -------------------------------------------------------------------------- ________________ नाट्यवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः। पुंसि, त्रिघूत्कटे । स्त्री वचाक्षुद्रयोः' ॥ (२) ॥६॥ द्वे 'उग्र- चित्तोत्कर्षप्रत्ययस्य')। गर्वादयः पञ्चापि पर्याया इति रसस्य' । महतः क्रोधस्य इति मुकुटः । तन्न । रसप्रकरणात् । तु युक्तम् ॥ क्रोधस्य वक्ष्यमाणत्वाच॥ अनादरः परिभवः परिभावस्तिरस्क्रिया ॥२२॥ अमी त्रिषु ॥ २०॥ रीढावमाननावशावहेलनमसूक्षणम् । चतुर्दश अनादर इति ॥ न आदरः॥ (१) ॥*॥ 'परौ भुवः-' अमीति ॥ अमी अद्भुताद्याश्चतुर्दश तद्वति त्रिषु। स्त्रियां (३।३।५५) इति घो वैकल्पिकत्वात् 'ऋदोरप्' (३।३।५७) रौद्री भैरवी ॥ |॥*॥ (परापूर्वकादपि भुवोऽपि पराभवः । 'पराभवस्तिरदरत्रासौ भीतिीः साध्वसं भयम् ।। स्कारे नाशे' इति हैमः । 'व्रजन्ति ते मूढधियः पराभवम् दरेति ॥ दीर्यतेऽस्मात् । 'द भये' (भ्वा०प० से.)। इति प्रयोगश्च) ॥ (२) ॥१॥ 'उपसर्गस्य घजि-' (६।३।१२२) अप् (३।३।५७) 'दरः स्याद्भयगर्तयोः । दरी तु कन्दरे' इति दीर्घः ॥ (३) ॥*॥ तिरस्करणम् । 'कृञः श च' (३।इति हैमः ॥ (१) ॥॥ 'त्रसी उद्वेगे' (दि०प० से.)। घम् ३३१००) इति शः । 'तिरसोऽन्यतरस्याम्' (८।३।४२) इति (३।३।१८)। 'त्रासो भये मणेर्दोषे' इति हैमः ॥ (२)॥ सत्त्वम् ॥ (४) ॥*॥ रेहणम् । 'रिह वधे' (तु०प० से.) 'जिभी भये' (जु० प० से.)। क्तिन् (३।३।९४)। 'भीति- | औणादिकः क्तः । स्त्रीत्वं लोकात् ॥ (५) ॥॥ अवमाननम् । भये स्त्रियाम् । भीतं भये भीतियुते त्रिषु' ॥ (३)॥*॥ संप- मनेर्ण्यन्ताद्युच् (३।३।१०७)॥ (६) ॥*॥ अवज्ञानम् 'आतदादित्वात् क्विपि (वा० ३।३।१०८) भीः ॥ (४) ॥॥ श्चोपसर्गे' (३।३।१०६) इत्यङ्॥ (७) ॥*॥ अवहेलनम् । (यत्तु-) साधूनस्यति। अच् (३।१।१३४)-इति मुकुटः । तन्न। 'हेड अनादरे' (भ्वा० आ० से.) । घञ् (३।३।१८)। अणः (३।२।१) प्रसङ्गात् । तस्मात् 'साधूनामसनम् ॥ डलयोरेकत्वम् । 'घजन्ताः पुंसि' इत्यस्य बाधनात् क्लीवत्वम् ॥ (५) ॥ * ॥ 'अज्विधौ भयादीनामुपसंख्यानम्' (वा० (4)॥*॥ 'सूक्ष आदरे' (भ्वा०प० से.) सेरेफः । 'नर्तु ३॥३॥५६) 'भयं भीती भयंकरे । कुब्जकपुष्पे' इति हैमः सूक्षैत्'। 'तत्तन्नसूर्यम्' इति (तैत्तिरीयब्राह्मणे) दर्शनात् । ॥॥ बाहुलकादङि भिया । 'स्यादर्तनमृतीया च गर्दा, तस्माल्युट ( ३।३।११५)। नञ्समासः । 'अत्र मुकुटस्य वृथाचाथ भयं भिया। (वासोत्रासौ दरो भीतमातङ्को भीश्च क्लेश उपेक्षणीयः ॥' (९) ॥॥ नव 'परिभवस्य ॥ साध्वसम् )' इति शब्दार्णवात् । 'आशङ्का साध्वसं दरः। मन्दाक्षं ह्रीस्त्रपा बीडा लज्जा भिया च' इति हैमाच्च ॥ (६) ॥४॥ षट् 'भयस्य॥ मन्दाक्षमिति ॥ मन्दमक्षं वागाद्यत्र ॥ (१) *॥ 'ही विकारो मानसो भावः लज्जायाम्' (जु०प० अ०)। संपदादि क्विप् ॥ (२) ॥४॥ विकार इति ॥ मनोविकारो रत्यादिर्भावः । भावयति | 'त्रपूष् लज्जायाम्' (भ्वा० आ० से.)। पित्त्वात् (३।३।करोति रसान् इति । 'भावोऽभिप्रायवस्तुनोः' इति हैमः॥ १०४) अङ्। 'त्रपा लज्जाकुलटयोः' इति हैमः॥ (३)॥*॥ (6) ॥॥ एकं 'मनोविकारस्य॥ 'ब्रीड लजायाम् (दि. प० से०)। 'गुरोश्च-(३३।१०३) अनुभावो भावबोधकः ॥२१॥ इत्यप्रत्यये व्रीडा ॥*॥ घञि (३।३।१८) 'व्रीडः' अपि । 'गण्डूषगर्जभुजजागरहारकीलज्वालाजटारभसवर्तकगर्धशृङ्गाः । अन्विति ॥ भावस्य सूचको गुणक्रियादिः । 'अनुभाव ब्रीडादयश्च वरटश्च वराटकश्च उत्कण्ठवाणकरकाश्च समामयाश्च' यति' इत्यनुभावः । अनुभावः प्रभावे स्यान्निश्चये भावसू इति स्त्रीपुंलिङ्गकथने रभसः। ('वीडोऽक्कीबे त्रपा लज्जा' इति चने' इति मेदिनी ॥ (१) ॥॥ एकं 'रत्यादिसूचकरोमा च तेनोक्तम् ) ॥ (४)॥*॥ लज्जनम् । 'ओलस्जी वीडने' (तु. वादेः॥ प.से.)। अप्रत्ययः ( ३।३।१०३)। 'झलां जश् झशि' (८1गोऽभिमानोऽहंकारः ४।५३)॥ (५) ॥*॥ पञ्च 'लजायाः ॥ गर्व इति ॥ 'गर्व माने' (चु० आ० से.)। घञ् (३। - सापत्रपान्यतः॥२३॥ ३।१८)॥ (१)॥॥ अभि सर्वतो मानः। 'अभिमानोऽर्था सेति ॥ सा लज्जा अन्यतश्चेत् सापत्रपा अयं हीमात्रेऽपि । दिदपे ज्ञाने प्रणयहिंसयोः ॥ (२)॥४॥ 'अहम्' इति करण- 'हीर्लज्जापत्रपा ब्रीडा' इति रत्नकोषात् ॥ (१) ॥॥ एकम् महंकारः ॥ (३)॥॥ त्रीणि 'अहंकारस्य' ॥ 'पित्रादेः पुरतो जातलजायाः॥ ___ मानश्चित्तसमुन्नतिः॥ १-असूक्षणमिति पाठे असूनामुक्षणं तापो यतः इति बोध्यम् । मान इति ॥ (मत्समो नास्ति, इति) मननम् । 'मनु अ- न विद्यते शोभन: क्षणो यस्मात् 'असुक्षणम्' हवमध्यमपीति वबोधने' (त. आ० से.)। घञ् ( ३।३।१८)। 'मानं प्र-कचित् । 'सूक्ष अनादरे' हस्खोकारकः। तस्मात्संपूर्वायुटि संसूक्षणम् । माणे प्रस्थादो मानश्चित्तोन्नती ग्रहे' इति हैमः ॥ (१)॥॥ 'संसुःणमनादरें' इति कोषान्तरेऽपीति धातुप्रदीपः। एवं चाकाराचित्तस्य समुन्नतिः॥ (२)॥॥ द्वे ('अतियोग्यमपि प्रति- ! दित्वमिह प्रामादिकमित्याहुः इत्यपि मुकुट-बुधमनोहरे ॥ Page #88 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् AAMAMMAnnaamannnnnnnnnnnnAmAAMAAAAAAAAAAAAAMRAPAamana ॥ क्षान्तिस्तितिक्षा पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥२५॥ क्षान्तिरिति ॥ क्षमणम् । 'क्षमू सहने' दिवादिः । अस्या पश्चादिति ॥ पश्चात्तपनम् । अनुतपनम् । 'तप संतापे' षित्त्वात्क्तिन् (३३३९४)। 'अनुनासिकस्य क्वि- (६।४।- (भ्वा०प० अ०) घञ् (३।३।१८)॥ (१) ॥*॥ (२) ॥॥ १५) इति दीर्घः ॥॥ भ्वादेस्तु षित्त्वात् अल् (३।३।१०४)। वितिप्रसरणम् । 'स गतौ' (भ्वा०प० अ०) घञ् (३।३।१८)। तदुक्तम् 'अषितः क्षाम्यतेः शान्तिः षितस्तु क्षमतेः क्षमा' | 'उपसर्गस्य घत्रि- (६३।१२२) इति वा दीर्घः । 'विप्रतीइति । ('क्षमः शक्के हिते युक्त क्षमावति । क्षमा क्षान्ती | सार उद्दिष्टः कौकृत्येऽनुशये रुषि इति मेदिनी ॥॥ (पक्षे क्षितौ' इति हैमः)॥ (१)॥*॥ तिजेः (भ्वा० आ० से.) हखतृतीयोऽपि। 'विप्रतिसारस्त्वनुशये रुषि । कोकृत्ये' क्षमायां सन् (३।१।१५) तदन्तादप्रत्यये (३।३।१०२) टाप् | इति हैमः) ॥ (३) ॥*॥ त्रीणि "किंचित्कृत्वा पश्चात्ता(४।१।४)॥ (२) ॥ ॥ द्वे 'क्षमायाः '॥ पस्य॥ अभिध्या तु परस्य विषये स्पृहा । कोपक्रोधामर्षरोषप्रतिघा रुधौ स्त्रियौ । अभिध्येति ॥ अभिध्यानम् । 'ध्यै आध्याने' (भ्वा० ___ कोपेति ॥ 'कुप क्रोधे' (दि. ५० से.)। 'क्रुध कोपे' आ० से.)। 'आतश्च-' (३।३।१०६) इत्यङ्॥ (१) ॥॥ (दि. ५० अ०) घञ् ( ३।३।१८) भावे ॥ (१) ॥ॐ॥ (२) परस्य विषये चौर्यादिना स्पृहा । 'परस्वविषयस्पृहा' इति ॥*॥ 'मृष तितिक्षायाम्' (दि० उ० से.)। घञ् (३।३।१८)। पाठे परखे विषयेण चौर्यादिना लिप्सा-इति मुकुटः । वस्तु नसमासः (२।२।६) ॥ (३) ॥*॥ 'रुष हिंसायाम्' (भ्वा० तस्तु-परखविषयविषयिणीच्छेत्यर्थः ॥ (१) ॥*॥ एकम् प० से.)। घञ् (३।३।१८)॥ (४)॥ॐ॥ (५) प्रतिहननम् । 'परद्रव्येच्छायाः॥ 'अन्यत्रापि-' (वा० ३।२।४८) इति डे न्यक्कादित्वात् (७अक्षान्तिरीका ३।५३) कुत्वम् । 'प्रतिघौ रुदप्रतीघातौ' इति हैमः ॥४॥ अशान्तिरिति॥न क्षमणम्। क्षाम्यतेः क्तिनि नस- रुटकधी संपदादी (वा० ३।३।१०८) टापि (भागुरिमासः ॥ (१) ॥*॥ ईर्ष्याणम् । 'ईर्ण्य ईर्ष्यायाम्' (भ्वा० | मतेन) 'क्रोधो भामः क्रुधा रुषा' इति शब्दार्णवः ॥ (६) १० से.)। 'गुरोश्च-' (३।३।१०३) इत्यः (२) ॥*॥ द्वे ॥॥ (७) ॥॥ ('भामः क्रोधे रवौ दीप्तौ') ॥ सप्त 'परोत्कर्षासहिष्णुत्वस्य॥ 'कोपस्य' ॥ ___असूया तु दोषारोपो गुणेष्वपि ॥२४॥ शुचौ तु चरिते शीलम् असूयेति ॥ असूयनम् । 'असूञ् असूयायाम्। कण्ड्वा । शुचाविति ॥ 'शुचौ' इति भाषितपुंस्कत्वात्पुंवद्भावः दित्वाद्यकि (३।१।२७) 'अ प्रत्ययात्' (३।३।२०२) इत्यः।। (७।१।७४)॥*॥ 'शील समाधाने' (भ्वा०प० से.)। ण्यन्तात् 'असूया त्वभ्यसूया च' इति शब्दार्णवः ॥ (१) ॥॥ (३।१।२६) ॥ घञ् (३।३।१८) । यद्वा,-'शीको धुक्लुक्वल'अर्थदानादिषु गुणेषु दम्भकत्वादिरूपदोषारोप ज्वालनः' (उ० ८।३८) इति लक् । अर्धर्चादिः (२।४।३१)। णस्य' एकम् ॥ 'शीलं खभावे सद्वृत्ते' इति विश्वः । चरित्रमात्रेऽपि शीलम् । वैरं विरोधो विद्वेषः 'निष्ठा च शीलं चारित्रं चरित्रं चरितं तथा' इति रत्नवैरमिति ॥ वीरस्य कर्म । '-वैरमैथुनिकयोः' (४।३।- कोषात् ॥ (१) *॥ एकम् 'सुखभावस्य ॥ १२५) इति निर्देशात् । युवादित्वात् (५।१।१३०) वाण ॥१॥ उन्मादश्चित्तविभ्रमः॥ २६ ॥ (१)॥॥ विरोधनम्। विद्वेषणम् । 'रुधिर आवरणे' (रु० उ० उन्माद इति ॥ उन्मदनम् 'मदी हर्षे' (दि. प० से.)। अ.)। द्विष अप्रीतौ' (अ० उ० से.)। घञ् (३।३।१८)॥ घञ् (३।३।१८)॥ (१)॥*॥ चित्तस्य विभ्रमोऽनवस्थानम् ॥ (२)॥*॥ (३)॥*॥ त्रीणि 'वैरस्य॥ (२)॥॥ द्वे "चित्तविभ्रमस्य ॥ मन्युशोकौ तु शुक् स्त्रियाम् । प्रेमा ना प्रियता हार्द प्रेम स्नेहः मन्विति ॥ 'मन ज्ञाने' (दि. आ० अ०)। 'मनिज- | प्रेमेति ॥ प्रीणाति प्रियः । 'प्रीज् तर्पणे' (ज्या० उ. निदसिभ्यो युः' (उ० ३।२०) 'मन्युदैन्ये ऋतौ कुधि' इति से०) 'इगुपध-' (३।१।१३५) इति कः । तस्य भावः । 'पृ. हैमः॥ (१) ॥॥ 'शुच शोके' (भ्वा०प० से.) । घञ् (३।३।१८)॥ (२)॥*॥ संपदादित्वात् क्विप् (वा० ३।३।। १-'प्रापि चेतसि सविप्रतिसारे' इति माघः ॥ २-अमर्षों १०८)॥ (३)॥*॥ त्रीणि 'शोकस्य ॥ हस्वादिः । 'किमयमर्षोऽनुनये भृशायते' इति भारविः । 'वधूरमर्षात्' इति माधः । 'अन्येषामपि, (६३।१३७) इति दीर्घत्वे 'दीर्घादिरपि'...१-दैन्ये यथा-'तीब्राभिषङ्गप्रभवेण मन्युना' । क्रोधे यथा- इति हट्टचन्द्रः। 'निरुद्योगं निरामर्ष निवार्वमरिनन्दनम्' इति विशाखः मन्युना तेन मन्येऽहं वने वसति केसरी' इत्यनेकार्थकैरवाकरकौमुदी ॥ इति मुकुट-बुधमनोहरे॥ Page #89 -------------------------------------------------------------------------- ________________ वर्ग: ७ ] भृशं लसनम्, इत्यर्थे यङन्तादः (३।३।१०२) टाप् (४।१।१०२) घञि तु लालसः । स्त्रीनिर्देश आवन्ततासूचनार्थः । 'लालसौतलू (५।१।११९) प्रियता ॥ (२) ॥*॥ हृदयस्य कर्म । युवादि - त्सुक्यतृष्णातिरेकयाच्यासु च द्वयोः' इति विश्व मेदिन्यौ ॥ (१) ध्वादिभ्य इमनिच्–' (५।१।१२२ ) । 'प्रियस्थिर - ' ( ६।४/१५६) इति प्रादेशः । ‘प्रेमाऽस्त्री स्नेहनेर्मणोः ॥ (१) ॥ ॥ | ॥*॥ एकम् 'अतिप्रीतेः ॥ उपाधिर्ना धर्मचिन्ता स्वात् (५।१।१३०) अण् । ‘हृदयस्य हृल्लेख-' ( ६ । ३ । ५० ) इति हृदादेशः ॥ (३) ॥*॥ प्रयणम् । ‘प्रीञ् तर्पणे' (क्र्या० उ० से० ) । मनिन् (३।२।७५) । प्रेम नान्तं क्लीबम् ॥ (४) ॥॥ मेहनम् । 'णिह प्रीतौं' (दि० प० से ० ) | घञ् ( ३।३।१८) । 'स्नेहः प्रेम्णि घृतादिके' ॥ (५) ॥ ॥ पच 'स्नेहस्य' ॥ अथ दोहदम् । इच्छाकाङ्क्षा स्पृहा वाञ्छा लिप्सा मनोरथः २७ कामोऽभिलाषस्तर्षश्च व्याख्यासुधाख्यव्याख्यासमेतः । ) अथेति ॥ दोहमाकर्षं ददाति । 'आतोऽनुप - ' ( ३।२१३ ) इति कः । अयमिच्छामात्रवाच्यपि विशेषेण गर्भिणीच्छायां प्रयुज्यते । ‘दोहदो गर्भलक्षणे । अभिलाषे तथा गर्भे' इति है मैः ॥ (१) ॥ ॥ एषणम् । इच्छा | 'इच्छा' ( ३।३।१०१ ) इति सूत्रेण इषेः शप्रत्यये निपातितः ॥ ( २ ॥*॥ ' काक्षि वाच्छि इच्छायाम्' (भ्वा० प० से० ) । ‘गुरोश्च-' (३।३।१०३) इत्यः ॥ (३) ॥*॥ ( ७ ) ॥*॥ स्पृह ईप्सायाम्' ( चु० उ० से० ) । मिदादेराकृतिगणत्वादङ् (३।३।१०६ ) ॥ (४) ॥॥ 'ईह चेष्टायाम्' (भ्वा० आ० ठे०)।‘गुरोश्च-' (३।३।१०३) इत्यः । ( 'ई होयमवाञ्छयोः) ॥ (५) ॥*॥ तर्पणम् । 'जितृष पिपासायाम् ' ( दि० प० से० ) । संपदादि क्विप् (वा० ३।३।१०८) । ( तृट् लिप्सायामुदन्यायां स्मरपुभ्यामपि स्त्रियाम् ' ) ॥ ॥ ( टावन्तापि भागुरिमते ) । ( 'तृषा लिप्सातृषोः स्त्रियाम् ' ) इति मेदिनी ॥ ( ६ ) ॥ ॥ धनि (३।३।१८)। 'तर्षो लिप्सोदन्ययोः ॥ ( १२ ) ॥*॥ उमेः सन्नन्तादः ( ३।३।१०२ ) ॥ ( ८ ) ॥ ॥ मन एव रथो - । मनोरथ इव वा ॥ ( ९ ) ॥*॥ कामनम् । 'कमु कान्ती' (भ्वा० आ० से० ) घञ् ( ३।३।१८ ) । 'कामः सरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि स्यान्नपुंसकम् ॥ (१०) ॥*॥ अभिलषणम् । 'लष कान्तौ ' ( भ्वा० उ० से० ) । घञ् ( ३।३।१८ ) ॥ ( ११ ) ॥ ॥ द्वादश 'इच्छायाः ' ॥ सोऽत्यर्थ लालसा द्वयोः । इति ॥ सतर्षो महांत् 'लल ईप्सायाम्' (चु० आ० से०)। औणादिकोऽसण्। यद्वा,–“लस कान्तौ ' ( चु० उ० से ० ) । | १--नर्मणि यथा—'विधत्ते मत्तेयं निधुवनविधौ प्रेमकलहम्' इत्यनेकार्थकैरवाकरकौमुदी । मेदिन्यां तु 'हर्षयोः' इत्युपलभ्यते । अत्र तु 'मर्मणोः' इति लिखितमासीत् ॥ २ - 'प्रेम पश्यति भयान्यपदेऽपि' इति भारविः इति मुकुट-बुधमनोहरे ।। ३ - हैमे तु नोपलभ्यते ॥ ४'तृषापि न कृशा मम' इति प्रयोग इति मुकुट-बुधमनोहरे ।। अमर० ११ ८१ उपाधिरिति ॥ समीप आधेः । उपपन्न आधिर्वा । 'उपाधिस्तु धर्मध्याने विशेषणे । कुटुम्बव्यापृते छद्मनि' इति हैमः ॥ (१) ॥* ॥ धर्मस्य चिन्ता ॥ ( २ ) ॥॥ द्वे 'धर्मविचारस्य' ॥ पुंस्याधिर्मानसी व्यथा ||२८|| पुंसीति ॥ आधीयते दुःखमनेन । 'डुधाञ्' (जु० उ० अ० ) 'उपसर्गे घोः किः' ( ३।३।९२ ) ( 'आधिर्मनोत व्यसनेऽधिष्ठाने बैन्धकाशयोः' ) ॥ (१) ॥ ॥ एकं 'मनःपीडायाः ॥ स्याच्चिन्ता स्मृतिराध्यानम् स्यादिति॥ चिन्तनम् । 'चिति स्मृत्याम् ' ( चु० प० से ० ) । 'चिन्तिपूजि - ' ( ३।३।१०५ ) इत्यङ् । यत्तु — अप्रय कार्ये 'चिन्तिपूजि -' इत्यविधानं गुणाभावार्थम्, तत्सामर्थ्याण्णिलोपाभावोऽपि इति 'चिन्तया' इत्यपि - इति मुकुटेनोक्तम् । तन्न । 'मिदा' इत्यादौ ङित्वस्य चरितार्थत्वेन 'व्यवधा' इत्यत्रातोलोपार्थत्वेनोत्तरार्थत्वेन सामर्थ्य - विरहात् ॥ (१) ॥ ॥ स्मरणम् । 'स्मृ आध्याने' ( वा०प० अ० )। क्तिन् ( ३।३।९४ ) 'स्मृतिः स्मरणधीच्छासु शास्त्रे' इति हैमः ॥ ( २ ) ॥*॥ उपधीयते ध्यै चिन्तायाम् ' ( भ्वा० प० अ० ) । ल्युट् ( ३।३।११५ ) ॥ (३) ॥*॥ त्रीणि 'स्मरणस्य' ॥ उत्कण्ठोत्कलिके समे । उत्कण्ठेति ॥ ' कठि शोके' (भ्वा० आ० से० ) । उत्क ण्ठनम् । ‘गुरोश्च-' (३।३।१०३) इत्यः ॥ (१) ॥ ॥ उत्कलेः १ - धर्मध्याने यथा - 'विनोपाधिं शास्त्रं तृणतुपसप्रख्यमधुना' ॥ विशेषणे यथा- न ह्युपाधेरुपाधिर्भवति' । कुटुम्बव्यापृते यथा - 'उपाधि बाधन्ते विविधविधिभिर्बान्धवजना:' । छद्मनि यथा- 'चिद्रूपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः" इत्यनेकार्थ करवाकर कौमुदी ॥ २-बन्धको यदधमर्णेनोत्तमर्णस्य भूम्याद्यायत्तं क्रियते । तत्र यथा-'न भोक्तव्यो बलादाधिः' । आशायां यथा - ' धनाधिना धावति जीवलोकः' इत्यनेकार्थकैरवाकर कौमुदी ॥ ३ - स्वस्मिन्नुत्तरत्र च चारितार्थेऽपि मध्ये 'चिन्तिपूजि -' इत्यत्र ङितोऽनुवृत्तिचारितार्थ्याभावात् 'इह किंचित्तपो' इतिवदत्रापि णिलोपाभावसाधकत्वकल्पने बाधकाभावमभिप्रेत्यैव पीयूषबुधमनोहरयोरपि 'चिन्तिया च' इत्युक्तम् । अत एव 'स्याच्चिन्ता चिन्तिया' इति त्रिकाण्डशेष उक्तम् ॥ Page #90 -------------------------------------------------------------------------- ________________ ८२ अमरकोषः। [प्रथमं काण्डम् कृञादिभ्यो वुन् (उ० ५।३५)। कुन् (उ० २।३२) से०) 'इक् कृष्यादिभ्यः' (वा० ३।३।१०८) इतीक् । वा। ('उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि')॥ (२) 'निकृतिर्भर्त्सने क्षेपे शठे शाठ्येऽपि च स्त्रियाम्' इति विश्व॥*॥ स्त्रीत्वेनापि साम्यम् । द्वे 'कामादिजस्मृतेः' । मेदिन्यौ ॥. (८) ॥* शठति । 'शठ कैतवे' (भ्वा०प० 'चिन्ता तु स्मृतिराध्यानं स्मरणं, सस्पृहे पुनः । उत्कण्ठोत्कलिके से.)। पचाद्यच् (३।१।१३४)। शठस्य कर्म । ब्राह्मणातस्मिन् , अभिध्या तूभयोरपि' इति शब्दार्णवः ॥ दित्वात् (५।१।१२४) ष्यञ् । यद्वा,-शठनम् । 'ऋहलोर्ण्यत्' उत्साहोऽध्यवसायः स्यात् (३।१।१२४) ॥ (९) ॥ ॥ नव 'कपटस्य' ॥ उत्साह इति ॥ उत्सहनम् । षह मर्षणे' (भ्वा० आ. प्रमादोऽनवधानता ॥३०॥ से०) घञ् (३।३।१८) "उत्साहस्तूद्यमे सूत्रे ॥ (१) प्रमाद इति ॥ 'मदी हर्षे' (दि. प० से.)। भावे ॥*॥ अध्यवसानम् । 'षोऽन्तकर्मणि' (दि. प. अ.)। घञ् ( ३।३।१८)। +प्रमादः संमदे मत्ते स्त्रियामुन्मदयोघञ् (३।३।१८) 'आतो युक्' (७॥३॥३३) ॥ (२)॥*॥ द्वे | षिति+ ॥ (१) ॥*॥ न अवधानमस्य । तस्य भावः ॥ (२) 'उत्साहस्य॥ ॥ॐ॥ द्वे 'अविमृष्टकृत्यस्य' ॥ स वीर्यमतिशक्तिभाक्॥२९॥ | कौतूहलं कौतुकं च कुतुकं च कुतूहलम् । स इति ॥ स उत्साहः अतिशक्तिभाक् । वीरे साधु । कौतूहलमिति ॥ कुतूं चर्मनिर्मितस्नेहपात्रं हलति । 'तत्र साधुः' (४।४।९८) इति यत् । ('वीर्य तेजःप्रभा | 'हल विलेखने' (भ्वा० प० से.) । मूलविभुजादित्वात् वयोः । शुक्र शक्ती च') 'अतिशयशक्तिवीर्या' इति त्वमर (वा० ३।२।५) कः । यद्वा,-हलति । पचाद्यच् (३।३।१३४)। मालायां स्त्रीत्वम् ॥ (१) ॥ * ॥ एकम् 'अतिशयिता कृत्वा हलम् । प्रज्ञाद्यणि (५।४।३८) कौतूहलम् ॥ (१) ॥*॥ (अणभावे) "कुतूहलं कौतुके स्यात्प्रशस्तेऽपि ध्यवसायस्य॥ च दृश्यते ॥ (४) ॥*॥ कुतूं कायति । 'कै शब्दे' (भ्वा० कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । प. अ.)। 'आतोऽनुप-' (३।२।३) इति कः। उपपदकुसृतिर्निकृतिः शाठ्यम् समासः (२।२।१९)। 'इको ह्रखोऽङ्ग्यः-' (६।३।६१) इति कपट इति ॥ के मूर्ध्नि पट इवाच्छादकः । यद्वा,-पट हखः । प्रज्ञाद्यण् (५।४।३८) वा । यद्वा,-कुत्वां भवम् । अध्यात्मादित्वात् (वा० ४।३।६०) ठञ् । 'इसुसुक्-' तीति पटः । 'पट गतौ' (भ्वा० प० से.)। पचाद्यच् (३। (७॥३॥५१) इति कः । 'केऽणः' (७४।१३) इति ह्रस्वः। १।१३५)। कस्य ब्रह्मणोऽपि पटो व्यापकः ॥ (१) ॥*॥ व्यजन्ति क्षिपन्त्यनेन । 'अज गतिक्षेपणयोः' (भ्वा० प. संज्ञापूर्वकत्वात्पक्षे वृद्ध्यभावः । यत्तु-'तुज हिंसायाम्' से०)। 'हलश्च' (३।३।१२१) इति घञ्। निष्ठायां सेट् | (भ्वा० प० से.)। कुं तुजति । 'मूलविभुज-' (वा० ३।. त्वान्न कुत्वम् । 'व्याजः शाठ्येऽपदेशे च' इति विश्वः ॥ (२) २५) इति कः । न्यक्कादित्वात् (१३५३) कुत्वम्-इति ॥*॥ दभ्यतेऽनेन । 'दम्भु दम्भने' (खा. प० से.)। मुकुटेनोक्तम् । तन्न । कुत्वे आन्तरतम्याजस्य गत्वप्रसङ्गात् । घञ् (३।३।१८)। 'दम्भः कल्के कैतवे च' इति हेमचन्द्रः ॥ ('कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि। पारम्पर्यागत(३) ॥*॥ उपधीयत आरोप्यतेऽनेन । 'उपसर्गे घोः किः' ख्यातमङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च')॥ (२) (३।३।९२)। 'उपधियोजचक्रयोः' ॥ (४) ॥*॥ छाद्य |॥*॥ (३) ॥*॥ चत्वारि 'कौतुकस्य ॥ तेऽनेन । 'छद अपवारणे' (चु० उ० से.) मनिन् (३।- स्त्रीणां विलासविचोकविभ्रमा ललितं तथा ॥३१॥ २।७५) । 'इस्मन्त्रक्विषु च' (६।४।९७) इति हस्खः । ('छद्म हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः। शाम्येऽपदेशे घातिकर्मणि' ) ॥ (५) ॥॥ कितवस्य कर्म । स्त्रीणामिति ॥ शृङ्गारादत्यादेः भावान्मनोविकाराच्च युवादित्वात् (५।१।१३०) अण् । 'कैतवं द्यूतदम्भयोः' जाताः (स्त्रीणाम् ) क्रियाश्चेष्टा अलंकाराख्या विलासादिका इति हैमः ॥ (६) ॥१॥ कुत्सिता मृतिः। 'सृ गतौ' (भ्वा० हावशब्दवाच्याः । हवनम् । 'हु दानादनयोः' (जु० प. प० से.)।क्तिच् (३।३।१७४)। 'कुगति-' (२।२।१८) अ०)। 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' इत्यइति समासः ॥ (७) ॥ॐ॥ निकृष्टा कृतिः क्रिया परप्रतारण- | विषये घञ् (३।३।१८)। यत्तु-मुकुट आह-शृङ्गाररूपा । यद्बा,-पराभीष्टस्य निकर्तनम् । 'कृती छेदने' (तु. ५० भावो रतिः । तज्जा-इति । तन्न । 'शृङ्गारभावः' इति समुदायस्य रतिवाचकत्वाभावात् । यदपि-हू हवने१-एतदने 'कैतवः कितवे शत्रौ' इत्यपि लिखितमासीत् । परंतु हैम मेदिन्योः कैरवशब्दस्यैव दर्शनात् अनेकार्थकैरवाकरकौमुद्यामपि १-प्रमदशब्दव्याख्यायामस्य कोशस्योपन्यस्तत्वेन, प्रमदाशब्द'त्वयि भास्वत्युदिते सर्वतेजोभिभाविनि । उन्मीलति धरानाथ ! किं, व्याख्यायामुपन्यसिष्यमाणत्वेन च तत्र मेदिन्यां च प्रमदशब्दस्यैवोकैरवकुलं क्वचित्' इत्येवोदाहृतम् । इति न प्रकृतोपयुक्तम् ॥ पादानेन नेदं प्रकृतोपयोगि ॥ Page #91 -------------------------------------------------------------------------- ________________ नाट्यवर्गः ७ ] | इत्युक्तम् । तदपि न । एतादृशस्य धातोरभावात् । यदपि - उक्तार्थे भरतस्य संमतिरुपन्यस्ता । ' अलंकारश्च नाट्यज्ञैज्ञेया परसाधवाः । वनेऽभ्यचिषाः श्रीणां विकास मात्रा इति । तथापि 'भायरसाश्रयाः' इत्यनेनास्मयुक्त एवार्थी लभ्यते नक्तः यत्तु यनेनेति हायः इति खामिनम्। तन । यो पनि प्रसरणाविधानात् ॥ (१) ॥ बिल नम्। ‘लस श्लेषणे’ (भ्वा० प० से० ) घञ् ( ३।३।१८ ) 'वासोऽविशेषः प्रियाशायासनादिषु' 'बिलासो हाबभेदे स्याल्लीलायामपि पुंस्यम् ॥ (१) ॥ ॥ विवानम् । 'प्रगती' (१०१००१०) विथुर्गतिविशेषः । ( यत्तु ) 'अपवादयः' इति इति सुतः। नादशादर्शनात् 'सुमध्या । 1 व्याख्यासुधाख्यव्याख्यासमेतः । । - ! (उ० ११३७ ) इति चितम् उच्यते समवेलन 'उच समवाये' (दि० प० से०) । ‘हलध' ( ३।३।१२१ ) इति घञर्थे यद्वा,–'कः' (वा० ३४३।५८) | ‘ओक उचः के' (७|३|६४ ) दृष्टि निपातितः । विलोरोकः स्थानम् विग्योकोऽभिमतप्राप्ता पि वदनादरः ॥ (१) ॥०॥ विभ्रमणम् 'अमु अनवस्थाने (दि० । (१० प० से०) चञ् (२।३।१८) । 'नोदात्तोपदेश' (७३) ३४) इति न वृद्धिः । ‘चित्तवृत्त्यनवस्थानं शृङ्गाराद्विभ्रमो मतः' । 'अथ विभ्रमः । शोभायां संशये हावे' इति हैमः । 'भ्रमन्तिदाययोः ॥ (१) ॥२॥ तल ईप्सायाम् ॥ (चु० आ० से ० ) । 'लड विलासे' (भ्वा० प० से०) वा । डलयोरभेदः, भावे : ( ३।३।११४) 'अनाचार्योपदिष्टं स्यार्कलितं रति विवसमीपगमने व स्थानासनगगनविलोकितेषु विकारोशताञ्च क्रोथस्मितचमत्कारमुखविक्लवनं स विलासः ॥ २- एतदग्रे | कोपाने मृगाणामले पक्षिणाम्। तेषामेव च विश्वासती प्रावरणेऽपि च' इत्यपि लिखितमस्ति । तन्तु वीतंसशब्दार्थवोधकतया प्रकृतानुपयुक्तम् ॥ ३----अभिमतप्राप्तावपि गर्वादनादर, सापराधस्य क्लृबन्दनादिना संयमनं ताडनं च विव्वोकः ॥ ४- मदरागहर्षजनमः यथा अनिमित्तमासनावस्थायान्यत्र गमनम् त्रिवारब्धकथा साक्षिप्य सालापनम् सुचैव रूपितमोभी, पुष्पादीनां याच्या सहसैव तत्परित्यागः, वस्त्राभरणमाल्यानामकारणतः मुण्डनम् मननं च इति । योषितां यौवनजो विकारो विभ्रमः इत्ये के ॥ ५ - एतदग्रे 'विभ्रमो रलवृक्षेऽपि प्रवालेऽपि पुमानयम्' इति मस्ति । परंतु दिवादिषु 'विदुमः' इत्यस्यैवोपसम्भेन न प्र योग ॥ ६-सुकुमारविधानेन भने वादिक्रियासचिवकरचरणा बृन्यासो ललितम् । यथा—चरणनिपातझणझणनूपुरमसृणसंचरणे रेखाविशेषस्थितत्रिवलिभङ्गसंस्थानसमुल्लसितभुजम्, उर: स्थलप्रसारसत्यास उहसित तम् प्रतिभाविष्कृतं ललितमित्यन्ये ॥ " ८३ 1 चेष्टितम्' ('ललितमीप्सिते । लडिते हावभेदे स्यात् ) ॥ (१) ॥ ॥ ' हिल भावकरणे' (तु० प० से ० ) । 'हेड अनादरे' (भ्वा० आ० से०) भावे पर ( ३।३।१८ ) । स्याद्भावसूचको हावो हलोऽस्यैवानुभावनम्' 'प्रदेच्छा सुरते हेला' इति या। ( 'हेला स्त्रियामवज्ञायां विलासे वारयोषिताम् ) ॥ (१) ॥॥ । । ‘लीड् लगनम् ली: 'खी लेपणे' (दि० आ० अ० ) । संपदादि( अ० प० अ० ) । 'आतोऽनुप-' ( ३।२।३ ) इति कः त्वात् ( वा० ३।३।१०८ ) क्विप् । लियं लाति । 'ला आदाने ' 'प्रियस्यानुतिष्ठाग्वेषचेडितैः' 'लीला केलिविलासश्च शृङ्गारभावजा क्रिया ॥ (१) ॥* ॥ इति शब्दार्णवा - प्रकारादन्येऽपि देवाः 'लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम्। मोशयितं कुमितं विबोधे ललितं तथा ॥ विहृतं चेति मन्तव्या दश स्त्रीणां सभावजाः' इति नाटकरलकोशः । विच्छेदनम् । 'च्छिदिर् द्वैधीकरणे' (रु० उ० अ० ) क्तिन् ( ३।३।९४ ) । ' मण्डनानादरन्यासो विच्छेित्ती रूपदर्पतः’। ('विच्छित्तिः स्यादङ्गरागे हावविच्छेदयोरपि ) ॥ (१) * किलकिचितमत्र हर्षादितगीतादिव्यामिश्रं किलकिञ्चितम्' खामी तु - फिलिकिमितम् इति पाठं मन्यते । यदाह 'किलीति कण्ठकूजितम् वा' । 'यथा - किलिकिलारावः' इति ॥ (१) ॥ मोडनम्। 'मुड प्रमर्दने' (तु० प० से० ) । पञ् (३।३।१८) | बाहुलकाद्वनस्तु भृशादि ( ३।१।१२ ) क्य न्ताद्भावे क्तः (३।३।११४ ) | 'मोहायितं प्रियं स्मृत्वा साङ्गभङ्गविजृम्भणम्' । यत्तु — मोट्टनम् । मोट्टः - इति मुकुटः । तन्न । मोट्टधातोरदर्शनात् । यदपि - लोहितादि ( ३|१|१३ ) क्यपन्ताद्भावे कः इति ॥ तदपि न 'लोहितादिडाभ्यः । । क्यष्वचनम्', 'भृशादिष्वितराणि' इति वार्तिकविरोधात् ॥ (१) ॥१॥ कुट्टनम् | 'कुछ छेदनादी' (चु० प० से०) घन् (३।३।१८) कुट्टेन निर्वृत्तम् । भावप्रत्ययान्तादिमप् ( वा० ४।४।२० ) । ततो ण्यन्तात् ( वा० ३।१।२६ ) । भावे क्तः ( ३।३।११४) ॥ तारकादित्वात् (५।२।३६) इतच् वा । ‘दुःखोपचारः सौख्येऽपि हर्षा कुट्टमितं मतम् ॥ (१) ॥०॥ विहरणम् भावे । क्तः १- मुरते प्रीडेच्छा हेला ।। २- अलब्धप्रियसमागमया खचित्तविनोदार्थं प्रियस्य या वेषगतिदृष्टिसित भणितैरनुकृतिः क्रियते सा लीला ॥ ३- आभरणविलेपनादीनां कुतश्चित्प्रियापराधादीर्ष्ययानादरेण त्यक्तानां सखीनां प्रयत्वाद्वारणं विच्छित्तिः ॥ त्रिवेण व प्रीति निबन्धनं स्वल्पमपि भूषणं विच्छित्तिरित्यन्ये ॥ ४ -- इष्टजनदर्शन - वशात् शुष्करुदित हसितत्रसितको श्रमाभिलापानां संकलीकरणं किलिकिजितम् ।। ५- प्रिक्कधासु साङ्गभङ्गम्भकर्णकण्डूयनं मोहा वितम् ॥ ६--सुरतेषु गाढपरिपीटने केशस्तनादिग्रहणे व वर्षात्खेऽपि दुःखाविक्रिया, दुःखेऽपि सुखाविक्रिया कुट्टमितम् ॥ Page #92 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् - (३।३।११४)। 'वक्तव्यभाषणं व्याजाद्विहृतं दर्शितेङ्गितम्॥ यत्तु—'स्फूर्ज' इति लिङ्गात् कुर्दादीनां न दीर्घः (इति धर्म(१) ॥*॥ इति ॥ दासः)। वोः' इति विधेरनित्यत्वम्-इति कश्चित् (पूर्णचन्द्रः) | आह । तन्न । 'स्फुर्ज' इति स्वरूपनिर्देशार्थ दीर्घानुच्चारणात् । द्रवकेलिपरीहासाः क्रीडा खेला च नर्म च ॥३२॥ दीर्घविधेः सत्त्वाच्च । यदि 'विधिप्राप्तं कृत्वैव निर्देष्टव्यम्' इति द्रवेति ॥ द्रवणम् । 'द्रु गतौ' (भ्वा०प० अ०)। 'ऋ- नियमः स्वीक्रियते तदा 'एशिरेचोरेत्वाभावस्याज्ञापकत्वं स्यात्' दोरप्' ( ३।३।५७)। "वो विद्रवनर्मणोः। प्राद्रवे रसगत्योश्च' | एत्वस्य लक्षणप्राप्तत्वात् । अत एव 'दीर्घाभावस्तु चिन्त्यः' इति इति हैमः ॥ (१) ॥ ॥ केलनम् । 'किल क्रीडायाम्' (तु. स्वामिग्रन्थोऽपि संगच्छते ॥ (३) ॥॥ त्रीणि 'कन्दुकादिप० से.)। 'केल चलने' (भ्वा०प० से.) वा । इन् (उ० | क्रीडनस्य' ॥ ४।११८)। (केली इति स्त्रियामपि । 'केलीषु तद्वानगुणान्नि- घो निदाघः खेदः स्यात् पीय' इति नैषधात्-इति मुकुटः) ॥ (२) ॥*॥ परिहसनम् धर्म इति ॥ जिघर्त्यङ्गमनेन । 'घृक्षरणदीप्त्योः' (जु० 'हसे हसने' (भ्वा०प० से.)। घञ् (३।३।१८)। 'उपसर्गस्य घमि-' (६।३।१२२) इति दीर्घः ॥ (३) ॥४॥ क्रीडनम् । | प० अ०)। 'धर्म-' (उ० १११४९) इति निपातितः। यत्तु | "घरति' इति विग्रहप्रदर्शनं मुकुटेन कृतम्। तत्तु 'घृ क्षरणे' 'क्री विहारे' (भ्वा०प० से.)। 'गुरोश्च-' (३।३।१०३) इति धातूपन्यसनेन विरुध्यते । घरत्यङ्गमनेन वा 'धृ सेके' इत्यः । 'क्रीडा केलिप्रकारे स्यात्खेलार्वज्ञानयोरपि' (इति विश्व (भ्वा०प० अ०)। ('धर्मः स्यादातपे ग्रीष्मेऽप्युष्णखेदाम्बुमेदिन्यौ) ॥ (४)॥॥ खेलनम् । 'खेल चलने' (भ्वा०प० से.)। 'गुरोश्च-' (३।३।१०३) इत्यः । मुकुटस्तु 'खेला' नोरपि') ॥ (१)॥*॥ निदह्यतेऽनेन । 'हलश्च' (३।३।१२१) इत्यस्य स्थाने 'लीला' इति पठति ॥ (५) ॥ ॥ नरणम् । 'नु | इति घञ् । न्यक्वादिः (७३५३) ॥ (२)॥*॥ खिद्यतेऽनेनये' (भ्वा०प० से.)। मनिन् ( ३।२।७५)॥ (६) ॥॥ | नाङ्गम् । घञ् ( ३।३।१२१)। 'खेदो घर्मे खेदने च' इति हैमः॥ (३) ॥ ॥ त्रीणि 'प्रखेदहेतोस्तापस्य'।-अङ्गषट् 'क्रीडाया॥ जलस्य-इति मुकुटः । तन्न । स्वकृतकरणविग्रहविरोधात् । न हि व्याजोऽपदेशो लक्ष्यं च जलेन प्रस्विद्यते। वस्तुतस्तु-भावकर्मव्युत्पत्त्या सोऽप्यर्थः ॥ व्याज इति ॥ (१)॥*॥ अपदेशनम् । 'दिश अतिसर्जने' प्रलयो नष्टचेष्टता ॥ ३३॥ (तु. उ. अ.)। घञ् (३।३।१८)। ('अपदेशः पुमाँल्लक्ष्ये प्रलय इति॥ प्रलयनम् । लीङ् (दि. आ० अ०)। २) ॥*॥ लक्षणम् । 'लक्ष आलाचन | ‘एर' (३।३।५६)। 'प्रलयो मृत्युकल्पान्तमूोपायेषु पुं(चु० आ० से.) । ण्यत् (३।३।१२४)। 'लक्ष्यं स्यादपदेशे | स्ययम् ॥ (१) ॥*॥ नष्टा चेष्टा यस्य । तस्य भावः । तल ऽपि शरव्येऽपि नपुंसकम्' इति मेदिनी ॥ ॥ घजन्तोऽपि । (५।१।११९) ॥ (२) ॥* द्वे 'सात्विकभावस्य' मूच्छों'संख्यायां च न ना लक्षं क्लीबं व्याजशरव्ययोः' इति मूर्धन्या- परपर्यायस्य । हर्षशोकादिभिः सकलचेष्टानाशस्येत्यर्थः ॥ न्ते रभसात् ॥ (३)॥॥ त्रीणि 'स्वरूपाच्छादनस्य' ॥ अवहित्थाकारगुप्तिः क्रीडा खेला च कूदनम्। भरना अवहिः स्थितिरवहित्था। 'सुपि स्थः' (३।क्रीडेति ॥ (१)॥॥ खेलनम्। 'गुरोश्च-' (३।३।१०३) ४) इत्यत्र 'स्थः' इति योगविभागात् कः । पृषोदरादिः (६।इत्यः ॥ (२) ॥*॥ 'कुर्द क्रीडायाम्' (भ्वा०प० से. ३।१०९)॥ (१)॥*॥ आकारस्य शोकादिजनितमुखम्लान्यादेल्युटू (३।३।११५)। 'र्वोरुपधायाः- (८।२।७६) इति दीर्घः। र्गोपनम् । क्तिन् (३।३।९४)॥ (२) ॥ ॥ द्वे "आकार गोपनस्य॥ १-'अवसरागतं वचनं व्याजादिना हृतं विहृतम्' इति मुकुटः॥ समौ संवेगसंभ्रमौ। २-विद्रवे पलायने यथा-'द्रवन् द्रविडराजोऽपि शिश्रिये त्वरया द्रुतम् । प्राद्रवे प्रस्रवणे यथा-'जात्येन चन्द्रमणिनैव महीधरस्य | समाविति ॥ संवेजनं संचलनम् । 'ओविजी भयचलसंचार्यते द्रवमयो मनसो विकारः' इत्यनेकार्थकैरवाकरकौमुदी ॥ नयोः' (तु. आ० से.)। घञ् (३।३।१८) ॥ (१) ॥॥ ३-'आसवे' इति पाठ- पुस्तकान्तरे॥४-अवज्ञाने अनादरे यथा- संभ्रमणम् । घञ् (३।३।१८) । 'संभ्रमः साध्वसेऽपि 'तस्यद्वयमपि क्रीडा क्रीडादलितदन्तिन' इत्यनेकार्थकैरवाकरकौमुदी। | स्यात्संवेगादरयोरपि' ॥ (२) ॥१॥ द्वे 'हर्षादिना कर्मसु ५-परीहासस्य-इति बुधमनोहरा ॥ ६-व्याजोऽत्र स्वरूपाच्छाद त्वरणस्य॥ नम् । यथा-'ध्यानव्याजमुपेत्य चिन्तयसि काम्' इति । पूर्वोक्तो व्याजः परद्रोहफलः । तथा च पञ्चिकायाम्-'कपटार्थो व्याजः परद्रोहफलः, अपदेशाधस्त्वन्यदुद्दिश्यान्यार्थमनुष्ठानम् । यथा जलक्रीडामपदिश्या- १-'अवहित्थमथोग्रता' इति भरतोक्तेः क्लीबमपि-इति मुकुटन्यार्थ याति' इति इति मुकुटः॥ पीयूष-बुधमनोहराः॥ Page #93 -------------------------------------------------------------------------- ________________ नाट्यवर्गः ७ ] व्याख्यासुधाख्यव्याख्यासमेतः । ८५ स्थादाच्छुरितकं हासः सोत्प्रासः जृम्भस्तु त्रिषु जृम्भणम् ॥३५॥ स्यादिति ॥ उत्प्रासनम् । 'असु क्षेपणे' (दि. ५० से.)। जम्भ इति ॥ 'जभि गात्रविनामे' (भ्वा० आ० से.)। 'अस गतिदीप्यादाने' (भ्वा० उ० से.)। वा घञ् (३१- घञ् (३।३।१८) 'गुरोश्च-'(३।३।१०३) इत्यः । 'जृम्भा ३।१८)। उत्प्रासेनाधिक्येन क्षेपणेन वा सहितः सोत्प्रासः । विकासजृम्भणयोस्त्रिषु' । घअन्तस्यैव क्लीबत्वमपि । लिङ्गआच्छुरणं परच्छेदनं । 'छुर छेदने' (तु. प० से.)। भावे | शेषविधिप्पी विशेषैर्यद्यबाधितः' इति वक्ष्यमाणत्वात् । तः (३।३।११४)। खार्थे कन् (५।३।७७) भावे 'स्यादा- यत्तु-जृम्भं तु, अज्विधौ भयादिपाठात्-इति मुकुटेनो छुरितकं हासनखराघातभेदयोः' ॥ (१) ॥*॥ एक 'पर- | क्तम् । तन्न। 'अज्विधौ' इत्युक्तत्वेन क्लीबत्वस्याविधानात् ॥ स्थामर्षजनकहासस्य॥ (१) ॥*॥ ल्युटि (३।३।११५) जृम्भणम् ॥ (२)॥*॥ द्वे स मनाक् स्मितम् ॥ ३४॥ | 'मुखादिविकासस्य' ॥ स इति ॥ स हासो मनागल्पः । 'स्मिक ईषद्धसने विप्रलम्भो विसंवाद: (भ्वा० आ० अ०)। भावे क्तः ( ३।३।११४) 'ईषद्विकसि । विप्रेति ॥ विशेषेण प्रलम्भनम् । 'डुलभष् प्राप्तौ (भ्वा० तैर्दन्तैः पटाक्षः सौष्ठवान्वितैः । अलक्षितद्विजद्वारमुत्तमानां | आ० अ०) विरुद्धं सम्यक् वदनम् । घञ् (३।३।१८) स्मितं भवेत् ॥ (१)॥॥ एकम् 'ईषद्धासस्य' ॥ (१) ॥ ॥ (२) ॥॥ द्वे 'अङ्गीकृतासंपादनस्य ॥ मध्यमः स्याद्विहसितम् रिङ्गणं स्खलनं समे। ' मध्यम इति ॥ स हासो मध्यमो महत्त्वाल्पत्वहीनः । ... रिङ्गणमिति ॥ 'रिगि गतौ' (भ्वा० प० से.)। 'स्खल होने वाली भारत संचलने' (भ्वा०प० से.)। भावे ल्युट ( ३।३।११५)॥ 'आकश्चितकपोलाक्षं सवनं निःखनं तथा। प्रस्तावोत्थं सान- (१) ॥*॥ (२) * "रिखि गता' (भ्वा० प० से.) रागमाहुर्विहसितं बुधाः' ॥ (१) ॥*॥ एकम् 'मध्यम- | इत्यके (तन्मते रिणम् )। द्वे 'धर्मादेश्चलनस्य-इति हासस्य॥ खामी, बालानां हस्तपादगमनस्य-इत्यन्ये, पिच्छिलादौ पतरोमाञ्चो रोमहर्षणम्। | नस्य इत्यपरे ॥ स्यान्निद्रा शयनं वापः स्वप्नः संवेश इत्यपि ॥३६॥ रोमाञ्च इति ॥ रोम्णामञ्चनं पूजनम् । घञ् (३।३।१८)। 'बजोः-' ( ७४।५२ ) इति सूत्रे 'निष्टायामनिटः' इति पूरि | स्यादिति ॥ निद्राणम् । 'द्रा कुत्सायां गतौ' (आ० प० तत्वादस्मात्तु 'अञ्चेः पूजायाम्' (२०५३) इति क्त्वानि अ.)। 'आतश्चोप-' (३।३।१०६) इत्यङ्। निन्दनम्, अयोरिविधानान्न कुत्वम् । यत्तु-'न वादेः' (७।३।५९) निन्द्यतेऽनया, इति वा । 'निन्देनलोपश्च' (उ० २।१७) इति इति योगविभागान कुत्वम्-इति भाषावृत्त्युपन्यसनं मुकु रग, इति वा ॥ (१) ॥॥ 'शी स्वप्ने' (अ० आ० से.)। टस्य । तन्न । तस्य वार्तिककृता ('निष्ठायामनिटः' इति भावे ल्युट (३।३।११५)। 'शयनं सुरते निद्राशय्ययोश्च पार्तिकेन) प्रत्याख्यानात् । यथोत्तरं मुनीनां प्रामाण्यात् ॥ नपुंसकम् ॥ (२) ॥*॥ 'जिष्वप् शये' (अ० प० अ०)। (6) ॥॥ रोम्णां हर्षणम् ॥ (२) ॥ ॥ पुलक-कण्टक-रोम घञ् ( ३।३।१८)। 'स्वापः शयननिद्रयोः । स्पर्शाज्ञतायानिक्रिया-रोमोद्गमाश्चात्रैव । ('पुलको गजान्नपिण्डे रोमाञ्चे मज्ञाने' ॥ (३) ॥*॥ 'स्वपो नन्' (३।३।९१)। 'स्वप्नः खापे प्रसारान्तरे। अनुराज्यां मणिदोषे चषके तालके कृमौ')। प्रसुप्तस्य विज्ञाने दर्शने पुमान् ॥ (४) ॥४॥ संवेशनम् । ('कण्टकः क्षुद्रवैरिणि । वेणौ द्रुमाके रोमाञ्चे' । 'पुलकः 'विश प्रवेशने' (तु० प० अ०)। घम् (३।३।१८)। 'संवेश: भः। रोमाञ्चकण्टको रोमविक्रिया रोमहर्षणम् । रोमोद्गम वापस्त्रीरतबन्धयोः ॥ (५)॥*॥ 'सुप्तिः' अप्यत्र । ('सुप्तिः वर्षणमुल्लासनकमित्यपि' । इति हैमात् ) । द्वे स्पर्शाज्ञतानिद्राविश्रम्भे शयने स्त्रियाम्' इति मेदिनीतः) ॥॥ 'रोमाञ्चस्य'॥ पञ्च 'निद्रायाः॥ तन्द्री प्रमीला इन्दितं रुदितं क्रुटम् तन्द्रीति ॥ तत्पूर्वाद्रातेः 'स्पृहिगृहि-' (३।२।१५८) ऋन्दितमिति ॥ 'ऋदि रोदने' (भ्वा० प० से.)। इत्यादिना 'तन्द्रा' इति निपात्यते । तन्द्रायाः करणम् । .: (३।३।११४) 'अथ ऋन्दितमाह्वाने रुदिते च नपुंस- 'तत्करोति- (ग. ३।१।२६) इति ण्यन्ताद् 'अच इ.' कम् ॥ (१)॥॥ 'रुदिर् अश्रुविमोचने (अ० प० से.)। (उ० ४।१३९)। तन्द्रिः । 'कृदिकारात्-' (ग० ४।१।भावे कः ( ३।३।११४) ॥ (२) ॥*॥ 'कुश रोदने' (भ्वा० ४५) इति ङीष् वा । 'तन्द्री निद्राप्रमीलयोः' । णिजभावे ५० से० )। क्तः ( ३।३।११४)। ('क्रुष्टं रोदनरावयोः' ॥'तन्द्रा' इत्यपि । मुकुटस्तु-इन्द्रियाणां तननं द्रात्यस्याम् । (३) ॥॥ त्रीणि 'रोदनस्य'॥ | तन्द्रधातोः सौत्रान्मूर्छार्थात् 'तन्द्रेरिदीतौ' इति हखेकार Page #94 -------------------------------------------------------------------------- ________________ अमरकोषः । ८६ प्रत्यये तन्द्रिः । ङीषि तन्द्री । दीर्घेकारप्रत्यये लक्ष्मीशब्दवच्च-इत्याह । तन्न । द्रातिना विगृह्य सौत्रधातोरुपन्यासस्य विरुद्धत्वात् । 'तैदो नान्तत्वनिपातनाभ्युपगमविरोधात्' । 'तन्द्रेरिदीतौ' इति सूत्रस्यादर्शनाच्च । ईप्रत्ययविधायकाभावाच्च । ( यदपि - ) ' तेंन्द्रिस्तन्द्री तन्द्रीस्तन्द्रा' - इति रूपचतुष्टयम् इत्युक्तम् । तदपि न । दीर्घविसर्गान्ते प्रमाणाभावात् ॥ (१) ॥*॥ प्रमीलनम् । 'मील निमेषणे' ( भ्वा० प० से० ) 'गुरोश्च -' ( ३।३।१०३ ) इत्यः ॥ ( २ ) ॥ ॥ द्वे 'अत्यन्त - श्रमादिना सर्वेन्द्रियासामर्थ्यस्य' ॥ । भ्रकुटिकुटिकुटिः स्त्रियाम् । । भ्रुकुटिरिति ॥ ‘कुट कौटिल्ये' ( तु० प० से० ) ‘इगुपधात्कित्’ ( उ० ४।१२० ) इतीन् । 'भ्रुवोः कुटि' कुंसवत्रैरूप्यम् । पृषोदरादित्वाट्टकारे 'भृकुटी' इत्यपि ॥ (३) ॥*॥ त्रीणि 'क्रोधादिना ललाटसंकोचनस्य' ॥ अदृष्टिः स्यादसौम्येऽक्षिण अदृष्टिरिति ॥ विरुद्धा दृष्टिः ॥ (१) ॥*॥ असौम्येसुन्दरे ॥ एकं 'क्रूराया दृष्टेः' ॥ संसिद्धिप्रकृती त्विमे ॥ ३७ ॥ स्वरूपं च स्वभावश्च निसर्गश्च संसिद्धीति ॥ संसेधनम् । 'षिध संराद्धौ' (दि० प० अ० )। क्तिन् ( ३।३।९४) । ( 'संसिद्धिः प्रकृतौ सिद्धौ मदोग्रायामपि स्त्रियाम्') ॥ (१) ॥ ॥ प्रकरणम् । 'डुकृञ्' (त० उ० अ०)। क्तिन् ( ३।३।९४) ॥ ( २ ) ॥*॥ इमे इति द्वयोः स्त्रीत्वबोधनार्थमुक्तम् । स्वं रूपम् ॥ (३) ॥*॥ स्वो भावः ॥ (४) ॥*॥ विसर्जनम् । 'सृज विसर्गे' ( तु० प० अ० ) । घञ् (३।३।१८) । 'निसर्गः सृष्टौ स्वभावे च' इति हैमः ॥ ( ५ ) ॥ ॥ पच 'स्वभावस्य' ॥ अथ वेपथुः । कम्पः अथेति ॥ वेपनम् | 'टुवेट कम्पने' (भ्वा० आ० से० ) । ‘द्वितोऽथुच्' ( ३।३।८९ ) ॥ (१) ॥*॥ 'कपि किंचिच्चलने' ( भ्वा० आ० से० ) । घञ् ( ३।३।१८ ) ॥ ( २ ) ॥*॥ द्वे 'कम्पस्य' ॥ अथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥३८॥ अथेति ॥ क्षणोति दुःखम् । 'क्षणु हिंसायाम् ' ( त० उ० से०) । पचाद्यच् (३।१।१३४ ) | ( ' क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे । व्यापार विकलत्वे च परतन्त्रत्वमध्ययोः ' [ प्रथमं काण्डम् इति हैमः ॥ (१) ॥ * ॥ उद्धर्षयति । 'हृषु अलीके' ( वा० प० से ० ) णिजन्तः । अच् ( ३।१।१३४ ) । उद्गतो हर्षोऽत्रेति वा ॥ ( २ ) ॥ ॥ महनम् 'मह पूजायाम् ' ( भ्वा०प० से० ) घञ् ( ३।३।१८ ) । संज्ञापूर्वकत्वादृद्ध्यभावः । घः ( ३।३।११८ ) वा । यद्वा, महति । अच् ( ३।१।१३४ ) । 'मही नयन्तरे भूमौ मह उद्ध ( त्स ) वतेजसोः ' । ( यत्तु - ) मह्यतेऽनेन 'पुंसि - ' ( ३।३।११८ ) इति घः - इति मुकुटः । तन्न । 'हलश्च' ( ३ | ३|१२१ ) इति घञ्प्रसङ्गात् ॥ (३) ॥*॥ उद्धुनोति । दुःखम् । 'धूज् कम्पने' (खा० उ० अ० ) । अच् (३।१।१३४) । 'उद्धवो यादवभिदि महे चक्रतुपावके' ॥ (४) ॥*॥ उत्सुवति । 'धू प्रेरणे' (तु० प० से० ) । अच् ( ३।१।१३४ ) । ' उत्सवो मह उत्से इच्छाप्रसरकोपयोः ' ॥ ( ५ ) ॥ पञ्च 'उत्सवस्य' ॥ | ॥ इति स्वर्गवर्गः ॥ १ - तदो नान्तत्वनिपातनाभ्युपगमपाठो मुकुटपुस्तकत्रये तु नोपलभ्यते ॥ २ - एतत्स्थाने - 'तन्द्रिस्तन्द्रीस्तन्द्रा' इति द्विरूपकोशाच्चइति लिखितमासीत् । परंतु मुकुटपुस्तकत्रयदृष्टं मया लिखितम् ॥ इतीति ॥ स्वर्ग प्रधानो वर्गः । एतत्पर्यन्तं स्वर्गसंगतार्थनिरूपणात् ॥ इति नाट्यवर्गविवरणम् ॥ अधोभुवनपातालबलि सद्मरसातलम् । नागलोकः 'अधोऽव्ययं स्यात्पाताले' इति त्रिकाण्डशेषात् ॥ (१) ॥*॥ अध इति ॥ अधश्च तद्भुवनं च ॥ * ॥ 'अधः अपि । पतन्त्यत्र पापात् । 'पतिचण्डिभ्यामालञ्' ( उ० १।११७) । 'पातालं वडवानले । 'रसातले च' इति हैमः ॥ (२) ॥*॥ बलेः सद्म ॥ (३) ॥*॥ रसायास्तलमधः ॥ (४) ॥* ॥ नागानां लोकः ॥ ( ५ ) ॥*॥ अधोलोक - फणिभुवनादयः अप्यत्र ॥ * ॥ पञ्च पातालस्य' ॥ अथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥ छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः । अथेति ॥ कुं हरति । 'हरतेरनुद्यमनेऽच्' ( ३।२।९ ) । यद्वा, - 'कुह विस्मापने' (चु० आ० से० ) । इगुपधत्वात् ( ३११३५ ) कः । कुहं राति । 'रा दाने' (अ० प० अ० ) । 'आतोऽनुप - ' ( ३।२।३ ) इति कः । 'कुहरं गहरे च्छिद्रे क्लीबं नागान्तरे पुमान्' ॥ (१) ॥ ॥ शोषणम् । शुष शोषणे' (दि० प० अ० ) । ' इगुपधात्कित्' ( उ० ४।१२० ) । शुषिरस्यास्ति । 'ऊषशुषि - ' ( ५। २ । १०७ ) इति रः । 'शुषिरं वंशादिवाद्ये विवरेऽपि नपुंसकम् । शुषिरो न स्त्रियां गर्ते वह्नौ रन्ध्रान्विते त्रिषु ॥ ( २ ) ॥*॥ विवृणोति । 'वृञ् वरणे' ( स्वा० उ० से ० ) । पचाद्यच् ( ३।१।१३४ ) । यद्वा - विि १ - ' मूषिके ना स्त्रियां नाल्पौषधौ, मूषिके ना स्त्रियां वर्गे' इत्येवं पाठो मूलमेदिन्यां दृश्यते ॥ Page #95 -------------------------------------------------------------------------- ________________ पातालभोगिवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । vvvvvvvvvwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmoranwww यते । 'ग्रहवृहनिश्चिगमश्च' (३।३।५८) इत्यप। विगतो, 'गर्तोऽवटे कुकुन्दरे । त्रिगर्ताशे' इति हैमः ॥ (१) ॥ ॥ अववरोऽस्माद्वा । वीनां पक्षिणां वरं वा । 'विवरं दूषणे | त्यस्मात् । 'अव रक्षणादौ' (भ्वा०प० से.)। 'शकादिभ्योगर्ते' ॥ (३) ॥॥ विलति भिनत्ति । 'विल भेदने' (तु. प० ऽटन्' (उ० ४८१) । इदन्तोऽपि। 'दर्भेऽपि पवित्रमवटिरवसे०)। 'इगुपध-' (३।१।१३५) इति कः। विल्यते वा। टेऽपि' इति हलायुधः। 'अवटः कूपबिलयोर्गर्ते कुहकजीविनि' 'कृत्यल्युटो बहुलम्' (३।३।११३) सूत्रे 'कृल्युटः' इति (वार्ति-| इति हैमः ॥ (२)॥*॥ द्वे 'रन्ध्रमात्रस्य' ॥ केन?) इति 'इगुपध-' (३।३।१३५) इति कः । घञर्थे कः सरन्ध्र शुषिरं त्रिषु ॥२॥ (वा० ३.३१५८) वा । 'खनो घ च' (३।३।१२५) इति घे| | सरन्ध्र इति ॥ शुषिरस्यास्ति 'ऊषशुषि-' (५।२।१०७) ne संज्ञापूर्वकत्वाद्गुणाभावो वा। 'बिलं छिद्रे गुहायां च पुमा- | इति रः ॥ (१) ॥ ॥ एकम् 'भूरन्ध्रस्य' ॥ नुच्चैःश्रवो हये'॥(४)॥॥ छियते । 'छिद्र मेदने' (चु० उ० से०)। घञ् ( ३।३।१८) यद्वा,-छिद्यते 'छिदिर द्वैधीकरणे अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः। (रु० उ० अ०)। 'स्फायि-' (उ०२।१३) इति रक । अन्धेति ॥ 'अन्ध दृष्ट्युपघाते' (चु० उ० से.) चुरादिः। 'छिद्रं विवररन्ध्रवत् । गर्ते दोषे इति हैमः ॥ (५) अन्धनम् घञ् (३।३।१८) । अन्धं करोति । 'कर्मण्यण' ॥॥ 'व्यथ भयचलनयोः' (भ्वा० आ० से.)। भावे (३।२।१) ॥ (१) ॥*॥ ध्वन्यते । 'ध्वन शब्दे' (भ्वा० ल्युट (३।३।११५)। निश्चयेन व्यथनं भयं चलनं वा यत्र । प० वे.)। 'क्षुब्धखान्त-' (७।२।१८) इति निपातितम् यत्तु-अधिकरणे ल्युट (३।३।११६)-इति मुकुट आह। ॥ (२) ॥*॥ तमोऽस्त्यत्र । भावप्रधानो निर्देशः । 'ज्यो । राशन मिति भावप ट णा तावात लातमिस्रा-' (५।२।११४) इति साधु ॥॥ तमिस्राऽस्त्या(६) ॥*॥ रोचतेऽत्र। 'रुच दीप्तौ' (भ्वा० आ० से.) श्रयत्वेनास्येति वा (अर्शआद्यच् ) (५।२।१२७)। 'तमित्रं 'हलश्च' (३।३।१२१) इति घन । निष्ठायां सेट्त्वान्यक्का- | तिमिरे कोपे, तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च' दित्वात् (७॥३॥५३) कुत्वम् । यत्तु मुकुट:-रोचते प्रका- इति विश्व-मेदिन्यौ ॥ (३) ॥*॥ तिम्यति । 'तिम आर्दीशते । घः (३।३।११८)-इत्याह । तन्न । कर्तरि घस्या भावे' (दि०प० से.)। किरच (बाहुलकात्)। 'तिमिरं विधानात् । 'रोकं क्रयणभेदे ना वि(वरेऽथा)विले चले। ध्वान्ते नेत्रामयान्तरे' ॥ (४) ॥*॥ ताम्यत्यनेन । 'तमु रोकोंऽशौ' इति हेमचन्द्रः ॥ (७) ॥*॥ रमणम् । संप ग्लानौ' (दि० प० से.)। असुन् (४।१८९)। ('तमो जापान दीर्घः । मं क्रीडा | ध्वान्ते गुणे शोके क्लीबं, वा ना विधुतुदे') इति मेदिनी धरति । मूलविभुजादिः (वा० ३।२।५)। रन्धयति । 'रध | ॥*॥ (उ० ३।११७ असचि) तमसमपि। 'तमसं तु निशाहिंसासंरराख्योः' (दि० प० से.) । बाहुलकाद्रक वा । 'रन्ध्र चर्म' इति त्रिकाण्डशेषात् । (स्त्रियां तु तमसा नदीविशेषे)॥ तु दूषणे च्छिद्रे' इति विश्व-मेदिन्यौ ॥ (0)*॥ श्वभ्रयति ।। (५)॥*॥ पञ्च 'अन्धकारस्य' ॥ 'श्वभ्र गतौ' (चु०प० से.) व्यन्तात्पचाद्यच् । शु शोभन- ध्वान्ते गाढेऽन्धतमसम् मदं व्योमात्र वा। तालव्यादि ॥ (९) ॥४॥ उप्यतेऽत्र । ध्वान्त इति ॥ अन्धयति । अन्धं च तत्तमश्च । 'अव'डुवप्' (भ्वा० उ० अ०) । भिदादिः (३।३।१०४) । समन्धेभ्यस्तमसः' (५।४।७९) इत्यच् ॥ (१) ॥*॥ एकं ('वपा विवरमेदसोः') ॥ (१०) ॥॥ शुष्यत्यत्र । 'शुष 'घनान्धकारस्य॥ शोषणे' (दि०प०अ०)। 'इगुपधात्कित्' (उ० ४.१२०)। क्षीणेऽवतमसम् 'शषिः शोषे बिलेऽस्त्री स्यात्' इति मेदिनी ॥॥ सुष्ठ स्थति। 'षोऽन्तकर्मणि' (दि. प० अ०)। बाहुलकात् किः । क्षीण इति ॥ क्षीणे तु ध्वान्ते। अव हीनं तमः अच् (सषिः)। 'विवराभिधायिनि शुषिरादौ शास्त्रेषु दन्त्यतालव्यो । (५।४।७९) ॥ (१) ॥*॥ एकम् 'क्षीणतमसः'॥ इत्यूष्मविवेकः ॥ (११) ॥ ॥ एकादश 'बिलस्य'। तमः॥३॥ गावटौ भुवि श्वभ्रे विष्वक्संतमसम् गर्तेति ॥ गिरति 'गृ निगरणे' (तु. प० से.)। 'हसि- तम इति ॥ विष्वक् सर्वतः तमः समन्तात्तमः । अच मृग-' (उ० ३१८६) इति तन् । स्त्रियां टाप् (४।१।५) (५।४७९)॥ (१)॥*॥ एकम् 'व्यापकतमस'॥ 'शरट-कृसर-गर्त-शृङ्गाः' इति स्त्रीपुंसप्रकरणे रभसात् । नागाः काद्रवेयाः नागा इति ॥ नगे भवाः। 'तत्र भवः' (४।३।५३) १-'विवराभिधायिनि-' इत्यूष्मविवेकतो दन्त्यादित्वे तु 'सुछु | इत्यण् । यद्वा,-न गच्छन्ति । अगाः। न अगाः । सुप्सुपा अभ्रम्' इति विग्रहः इति पञ्चिकाशयः-इति मुकुट-पीयूष-बुधमनो १-कुहकमिन्द्रजालम् ॥ हराशयः॥ Page #96 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम् - (२।१।४) इति समासः । अनञ्त्वान्न नलोपः। ('नागो | ३।३।१०८) इक् । तिलिं गतिं त्सरति । 'त्सर छद्मगतौ' मतगजे सर्प पुंनागे नागकेसरे । क्रूराचारे नागदन्ते मुस्तके | (भ्वा०प० से.)। 'अन्येभ्योऽपि-' (वा० ३।२।१०२)। वारिदेऽपि च ॥ देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः । इति डः ॥ (२) ॥॥ 'गोनसी मण्डली वोडः' इति तु मागं रङ्गे सीसपत्रे स्त्रीबन्धे कारणान्तरे' इति हैमः॥ (१)| विक्रमादित्यः॥ द्वे 'सर्पविशेषस्य ॥ ॥*॥ कद्वा अपत्यानि । 'स्त्रीभ्यो ढक्' (1१1१२०) 'ढे लो अजगरे शयुर्वाहस इत्युभो। पोऽकट्ठाः' (६।४।१४७) इति टिलोपाभावे 'ओर्गुणः' (६।४।१४६)। यत्तु-खामी-शुभ्रादित्वात् (४।१।१२३) ढक् । न अजेति॥ गिरति । 'गृ निगरणे' (तु०प० से.)। तु 'स्त्रीभ्यो ढक्'। कद्रुकमण्डल्योश्छन्दस्युनिषेधः-इत्याह । पचाद्यच् (३।१।१३४)। अजस्य गरः । अजो नित्यो गरो तन्न । 'संज्ञायाम् (४।१।७२) इति लोकेऽप्यङिधानात् ॥ | विषं यस्येति वा। यत्तु-अर्ज छागमपि गिरति। पचाद्यच(२)॥॥ सर्पेभ्योऽन्ये देवयोनयोऽमी ॥ द्वे 'फणालाङ्गल- इति मुकुटः । तन्न । कर्मण्यणः प्रसङ्गात् । “अजगरः स्मृतः वतो नराकारसर्पस्य॥ सर्पभेदेऽपि कवचे बुधैः' ॥ (१) ॥* शेते। 'शीङ् खप्ने' तदीश्वरः। (अ० आ० से.) 'भृमृदृशि-' (उ० ११७) इत्युः ॥ (२) ॥१॥ शेषोऽनम्तः वहति । 'वहियुभ्यां णित्' (उ० ३।११९) इत्यसच् । णित्वाइद्धिः। वाहं गतिं स्यति-इति वा। 'आतोऽनुप-' तदिति ॥ तेषामीश्वरः। शिष्यते। 'शिष्ल विशेषणे' (रु. प० अ०) घञ् ( ३।३।१८)। 'शेषोऽनन्ते वधे सी (३।२।३) इति कः । 'वाहसोऽजगरे वारिनिर्याणसुनि षण्णयोः' इति हैमः ॥ (३)॥॥त्रीणि 'अजगरस्य॥ निण्युपयुक्ततरेऽपि च । शेषा निर्माल्यदाने स्यात्' इति हैमः ॥ (१) ॥*॥ न अन्तोऽस्य । अनन्तः केशवे शेषे | अलग> जलव्याल: पुमान् , निरवधौ त्रिषु' ॥ (२) ॥*॥ द्वे 'नागानां ___ अलेति ॥ लगति 'लगे सङ्गे (भ्वा०प० से.)। विप स्वामिनः॥ (३।२।१७८) । अर्दयति । अच् (३।१।१३४) । लक् वासुकिस्तु सर्पराजः चासावर्दश्च । लग्नः सन् पीडक इत्यर्थः । निर्विषत्वात्तद्भिन्नोवासुकिरिति ॥ वसु रन के मूर्ध्नि यस्य । वसु कायतिलगर्दः । यद्वा,-अलति । 'अल गत्यादौ (भ्वा० प० से.)। था। कै शब्दे' (भ्वा०प० अ०)। कः (३।२।३)। वसुकः | गर्दति । 'गर्द शब्दे' (भ्वा०प० से.)। अच् (३।१।१३४)। तस्यापत्यम् । 'अत इञ्' (१९५)॥ (१) ॥॥ सर्पाणां | अलश्चासौ गर्दश्च ॥४॥ 'अलगर्धः' इति तु मुकुटः। अलं राजा। 'राजा-' (५।४।९१) इति टच ॥ (२) ॥॥'द्वे | गृध्यति । 'गृधु अभिकाङ्खायाम्' (दि. ५० से.)। पृषो'नागराजस्य॥ दरादिः (६।३।१०९) पत्राद्यच् (३।१।१३४) ॥ (१)॥॥ अथ गोनसे ॥४॥ जलस्थो व्यालः ॥ (२) ॥॥ द्वे 'जलव्यालस्य ॥ तिलित्सः स्यात् समौ राजिलडुण्डुभौ ॥५॥ __अथेति ॥ गोरिव नासिका यस्य । 'अञ्नासिकायाः' समाविति ॥ राजी रेखाऽस्यास्ति । सिध्मादित्वालच् (५।४।११८) इत्यच्, नसादेशः ॥*॥ गोनासोऽप्यत्र ।। (५।२।९७)। यद्वा, राजिं लाति । 'ला दाने' (अ० ५० 'गोनासगोनसौं' इति त्रिकाण्डशेषात् ॥ (१) ॥*॥ तेलति अ.)। 'आतोऽनुप-' (३।२।३) इति कः ॥ (१) ॥॥ 'तिल गतौ' (प.से.) भ्वादिः। तिलति । 'तिल स्नेहने' 'डुण्डु' इत्यनुकरणशब्दः । तं भणति, तेन भाति, इति वा ॥ (प.से.) तुदादिः । 'तिल इदुक् च' इति स इदुगागमश्च 'अन्येभ्योऽपि-' (वा० ३।२।१०२) इति डः। लण्ड्यते। इति मुकुटः । तन्न । उज्वलदत्तादिषूक्तसूत्राभावात् । तलनम्। 'ओ लडि उत्क्षेपणे' (चु० प० से.)। घञ् (३।३।१८)। तिल् । संपदादिक्विप् (वा० ३।३।१०८) तिलमेति । 'इण् उलयोरेकत्वम् । उभति 'उभ पूरणे' (तु०प० से.)। गतौ' (अ०प०अ०) क्विप् (३।२।१७८)। तुक् (६।१।७१)। 'इगुपध-' (३।१११३५) इति कः । डुण्डुश्वासावुभश्च । विलित् । तिलितं स्यति । 'षोऽन्तकर्मणि' (दि०प०अ०)। पृषोदरादिः (६।३।१०९)। यत्तु-'डुडि तुडि निमज्जने'। कः (३॥२॥३) यदा,-तेलनम् । तिलिः । कृष्यादित्वात् (वा. घञ् (३।३।१८)। डुण्डेन भाति । 'आतोऽनुप-' (३।२।३) इति कः । 'कर्तृकरणे कृता-' (२।१।३२) इति समासः। १-इह यद्यपि शेषवासुक्योर्मेदः। तथापि गतानुगतिकतया कवयो पृषोदरादिः (६।३।१०९)। तवर्गतृतीयादिरपि । अत एव इमेदेन प्रयुजते, यथा-'स्वमिव भुजंगविशेष व्युपधाय स्वपिति यो भुजंगनिशेषम्' इति वृन्दावने। 'बलयायितशेषशायिनः सखितामादित | 'दो डो दो लश्च' इति नरसिंहः-इति मुकुटः। 'दण्ड भापीतवासस' इति नैषधे । इति मुकुटः॥ २-गोनासाय नियोजिता Hोता | षणे'। 'दण्डभः' इत्येके-इति खामी। तन्न । 'उक्तधातूनागदरजाः' इति राजशेखरः-इति मुकुटः ॥ मदर्शनात् । 'आतोऽनुप-' (३॥२॥३) इति कस्य कर्मण्युपपदे (६।३।१०९)। रति नैषधे । इति मायतशेषशायिनः सखित Page #97 -------------------------------------------------------------------------- ________________ पातालभोगिवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । विधानात् । परत्वादुपपदसमासस्य ( २१२१९) न्याय्यत्वाच ॥ व्यापूर्वः । अच् (३।१११३४)। ('व्याडो हिंस्रपशौ सर्प') (२) ॥ ॥ द्वे 'निर्विषस्य द्विमुखस्य सर्पस्य॥ ॥ उलयोरेकत्वस्मरणात् व्यालोऽपि । 'व्यालो दुष्टगजे मालुधानो मातुलाहिः सर्प खले श्वापदसिंहयोः' इति विश्व-मेदिन्यौ ॥ (१०) ॥१॥ माल्विति ॥ मालुरोषधी । तत्र धानमस्य । 'माल- कुटिलं सपति । 'निलं कौटिल्ये गती' (३।१।२३) इति यङ्। धानश्चित्रस महापद्मे च दृश्यते' इत्युत्पलिनी । 'माल- पचाद्यच् (३।१।१३४) । 'योऽचि च' (२।४।७४) । धानो मातुलाही मालुधानी लतान्तरे' इति विश्वः ॥ (१) 'संसार-सारस-सरीसृप-सस्य-सानाः' इति द्विदन्ये ऊष्म॥*॥ मां तुलयति । कः । मूल विभुजादिः (वा० ३।२।५)। विवेकः ॥ (११) ॥॥ कुण्डलं कुण्डलाकारतास्यास्ति । इनिः मातुलश्चासायहिश्च ।। (२) ॥॥ "चित्रसर्पस्य' ॥ (५।२।११५)। यत्तु मुकुट:-वयं तु कुण्डलमनुकरोतीति ___ निर्मुक्तो मुक्तकञ्चकः। कुण्डलशब्दात् प्रातिपदिकाद्धात्वर्थणिजन्तात् घनर्थ के (वा. ३३१५८) कुण्डलं कुण्डलनं कुण्डलानुकरणम् । तद्योनिर्मुक्त इति ॥ अमोचि । मुक्तः-कञ्चकः । नास्ति गाद् इनिः (५।२।११५) 'कुण्डली' इति महे-इत्याह । मुक्तोऽस्य। 'निर्निश्चयनिषेधयोः'। 'निर्मुक्तस्त्यक्तसङ्गे स्यान्मुक्तकञ्चकभोगिनि' ॥ (१) ॥॥ मुक्तः कञ्चको तन्न । परिगणनात् काभावात. । प्राचामेव फलितार्थस्य येन ॥ (२) ॥*॥ द्वे 'मुक्तत्वचः सर्पस्य ॥ लाभात् । 'कुण्डली वरुणे सर्प मयूरे कुण्डलान्विते' ॥ (१२) ७ ॥४॥ गूढाः पादा अस्य । पृषोदरादिः (६.३११०९) 'पादासर्पः पृदाकुर्भुजगो भुजंगोऽहि जंगमः॥६॥ नामपि विज्ञेये द्वे शते द्वे च विंशती' इत्यागमः । यद्वा,-गूढं आशीविषो विषधरश्चक्री व्यालः सरीसृपः। पादयति । ‘पद गती' (दि. आ० अ०)। ण्यन्तात् (३।११कुण्डली गृढपाचक्षुःश्रवाः काकोदरः फणी ॥ ७॥ २६) क्विप् ( ३।२।१७८ ) ॥ (१३) ॥*॥ चक्षुः श्रवः कर्णोदर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः । ऽस्य । सान्तः ॥*॥ अत एव 'गोकर्णः' अपि । ('गोकर्णः उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८॥ प्रमथान्तरे । अङ्गुष्ठानामिकोन्माने मृगेऽश्तरसर्पयोः') ॥ सर्प इति ॥ सर्पति । 'मृप गतौ' (भ्वा०प० से.)। (१४) ॥४॥ काकस्येवोदरमस्य । यद्वा, ईषदकति । 'अक अच् (३।१।१३४) 'इगुपध-' (३।१।१३५) इति को वा। कुटिलायां गतो' (भ्वा० प० से.)। ईषदर्थे' (६३'नोक्तमनित्यम्' इति गुणः । यद्वा.-सर्पणम् । भावे घत्र । सर्पः। १०५) कोः कादेशः, काकम्-ईषत्कुटिलगतिमद्-उदरमस्य ॥ सोऽस्यास्ति । अर्शआयच । (५।२।१२७) स्त्रियां जातित्वा- (१५) ॥४॥ फणास्यास्ति । व्रीधादिः (५।२।११६) फणोन्छीष (४।१।६३)॥ (१) ॥॥ पर्दते । 'पर्द कुत्सिते शब्दे' ऽस्यास्ति वा । अत इनिः (५।२।११५) ॥ (१६) ॥४॥ (भ्वा० आ० से.)। 'पर्देर्नित्संप्रसारणमालोपश्च' (उ० ३८.) दयाकारः फण एव करो यस्य, प्रहारसाधनत्वात् । दर्वी 'फणं इति काकुः प्रत्ययः । पिपर्ति स्वम् । 'पिपर्तेर्दाकुर्हस्वश्च' करोति, इति वा । 'कृजओ हेतु-' (३।२।२०) इति टः ॥ (*) इति वा । 'पृदाकुवृश्चिके व्याघ्र सर्पचित्रकयोः पुमान् ॥ (१७)॥॥ दीर्घ पृष्टमस्य ॥ (१८) ॥*॥ गर्हितं दशति । (२) ॥॥ 'भुजो को दिल्ये' (तु. प० से..) इगुपधत्वात् 'लुपसद-' (३।१।२४) इति यङ् । 'जपजभ-' (१४।८६) (३।१।१३५) कः । भुजः सन् गच्छति । 'अन्यत्रापि- (वा० इति नुकि अनुस्वारः । 'यजजप-' ( ३।२।१६६ ) ३।२।४८ ) इति डः ॥ (३) ॥॥ 'भुजेन कौटिल्येन गच्छति' इत्यूकः । 'दन्दशूकस्तु पुंलिङ्गो राक्षसे च सरीसृपे' ॥ वा । 'गमेः सुपि' 'खच्च डिद्वा' (वा० ३।२।३८) इति खचि (१९) ॥॥ बिले शेते । 'अधिकरणे शेतेः' (३।२।१५) डित्त्वे टिलोपे भुजंगः । भुजंगः सर्पखिङ्गयोः' इति हैमः ॥ इत्यच् । 'शयवास-' (६।३।१८) इत्यलुक् । “विलेशयो (४) ॥॥ आहन्ति । 'आङि श्रिहनिभ्यां हखश्च' (उ. ४- मूषिकेऽहौं' इति हैमः ॥ (२०) ॥॥ उरसा गच्छति । १३८) इतीन डित् । “अहिर्वृत्रासुरे सपै पुंसि' ॥ (५)॥॥ 'उरसो लोपश्च' (वा० ३।२।४८) इति डः ॥ (२१)॥*॥ पन्नं खच्यडित्त्वे भुजंगमः ॥ (६) ॥॥ 'आशीस्तालगता दंष्ट्रा पतितं यथा तथा गच्छति । 'सर्वत्रपन्नयोः' (वा० ३।२।तया विद्धो न जीवति' । तत्र विषमस्य । पृषोदरादित्वात् ४८) इति डः । 'पन्नगश्चौषधीभेदे तथैव पवनाशने' ॥ (६।३।१०९) दीर्घसलोपौ । केचित्त्वीकारान्तमाशीशब्दमाहुः। (२२) ॥॥ भोगः फणो वक्रगतिर्वा स्यास्ति । इनिः (५।२।'आशीमिव कलामिन्दोः' इति राजशेखरः ॥ (७) ॥*॥ ११५)। 'भोगी भुजंगमेऽपि स्यादाममात्रे नृपे पुमान् । विषस्य धरः ॥ (८)॥॥ चक्रमस्यास्ति । 'अत इनिः' (५।२।- विहाय महिषीमन्यराजयोषिति भोगिनी' ॥ (२३) ॥४॥ ११५)। 'चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि' इति जिह्म कुटिलं गच्छति। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति हैमः ॥ (९)॥॥ व्याडति । 'अड उद्यमे' (भ्वा० प० से.) १-अत्र तु 'कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च । १-लक्ष्यं च । 'किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते' काञ्चनद्रुगुडूच्योः स्त्री केवलः कुहनेऽपि च' इत्युपलभ्यते ॥ तत्तु -इति स्वामी ॥ २-भाष्ये तु 'अन्येष्वपि' इति दृश्यते ॥ न सर्पपर्यायबोधकम् ॥ अमर० १२ Page #98 -------------------------------------------------------------------------- ________________ ९० अमरकोषः। [प्रथमं काण्डम् डः। 'जिह्मगोऽहौ च मन्दगे' इति विश्वः ॥ (२४) ॥॥ से०) अच् (३।१।१३४) । 'ईषदर्थे' (६।३।१०५) पवनोऽशनं यस्य ॥ (२५)॥*॥ पञ्चविंशतिः 'सर्पमात्रस्य'॥ इति कोः कादेशः। 'काकोलो नरकान्तरे, नाकुलाले द्रोणत्रिष्वाहेयं विषास्थ्यादि काके, विषभेदे च न स्त्रियाम् ॥ (१) ॥॥ कालमपि कूटत्रिष्विति ॥ अहौ भवम् । 'दृतिकुक्षि-' (४॥३१५६) यति । 'कूट परिदाहे' (उ० से.) चुरादिः । 'कर्मण्यम्' (३।इति ढञ् स्त्रियां 'टिड्ढा-' (४।१।१५) इति कीप् ॥ (१)/२।१)। कालस्य कर्मणो मृत्योर्वा कूटो राशिरिव-इति वा ॥ ॥*॥ आदिना कचुकादि ॥ एकम् 'सर्पविषास्थ्यादेः॥ (१) ॥ ॥ हलति जठरम् 'हल विलेखने' (भ्वा०प० से.)। स्फटायां तु फणा द्वयोः। न हलति आहलति वा अच् (३।१।१३४)। अहलम्स्फटायामिति ॥ स्फटति । 'स्फट विकसने' (चु० प० आहलम्, वा । ततः कर्मधारयः । हाला इव, हलतीति से०) चौरादिकः । णिजभावे पचाद्यच् (३।१।१३४)॥॥ वा। हलमिव हलति। अच् (३।१।१३४) प्रज्ञाद्यण् (५।३।'फटा' इति क्वचित्पाठः । पृषोदरादिः (६।३।१०९) ('फटा ३८)। 'हालाहलं हालहलं वदन्त्यपि हलाहलम्' तु कितवे फणे' ) ॥ (१) *॥ फणति । 'फण गतौ' (भ्वा० इति द्विरूपकोषः । 'गोनासगोनसौ, हालाहलं हालहलं विषम्' प० से०)। अच् (३।१।१३४)॥ (२) ॥*॥ 'द्वयोः' इत्य- इति त्रिकाण्डशेषः । 'हलाहलस्तु हयलालोरगे विषे । नेन 'स्फटा' अपि संबध्यते-इति खामी॥द्वे 'फणायाः॥ ज्येष्ट्यां च' इति हैमः ॥ (१) ॥ एते त्रयः क्लीबपुंसोः ॥*॥ समौ कञ्चकनिर्मोको | सौराष्ट्र देशभेदे भवः । अध्यात्मादित्वात् (वा० ४।३।६०) समाविति ॥ कञ्चते। 'कचि दीप्तिबन्धनयोः' (भ्वा० | ठञ् । 'सारोष्टिकः' इति पाठः-इति मुकुटः। सुराष्ट्रे भव आ० से.)। बाहुलकादुकन् । कञ्चको वारवाणे स्यान्नि- इति तु खामी ॥ (१) ॥*॥ शुक्लिके देशे भवः । 'दृतिकुक्षि-' मौके कवचेऽपि च । वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके। (४।३।५६) इति योगविभागाद्वञ् ॥ (१)॥॥ ब्रह्मणः पुत्रः । कञ्चक्यौषधिभेदे च' इति विश्व-मेदिन्यौ॥ (१)॥*॥ निश्च- (ब्रह्मपुत्रः श्वेडभेदे नदभेदे च पुंस्ययम्')॥ (१) ॥॥ येन मुच्यते ॥ कर्मणि घञ् (३।३।१९)। 'निर्मोको मोचने | प्रदीपयति णिच् (३।१।२६) नन्द्यादिल्युः (३।१।१३४)॥ व्योम्नि संनाहे सर्पकञ्चके' । (२)॥॥ द्वे 'सर्पत्वचः॥ (१) ॥*॥ दरदि देशे भवः । 'दारदो विषभेदे स्यात्पारदे क्ष्वेडस्तु गरलं विषम ॥९॥ हिङ्गुले पुमान्' ॥ (१) ॥*॥ वत्सान् नभ्नाति । 'णभ हिंसाक्ष्वेड इति ॥ श्वेडते मोहयति । अच् ( ३।१।१३४)। याम्' (त्रया० प० से.)। 'कर्मण्यण' (३।२।१) वत्सस्य क्ष्विद्यन्त्यनेन वा। 'विश्विदा स्नेहनमोचनयोः' । 'मोहनयोः' नाभिरिव नाभिरस्यति वा। 'अच् प्रत्यन्ववपूर्वात्-' (५।४।७५) इत्येके ( भ्वा०प० से०, दि०प० से.)। 'हलश्च' (३।३।१२१) इति योगविभागादच् ॥ (१) ॥॥ 'स्थावरविषभेदानां' इति घञ् । पृषोदरादिः (६३११०१)। 'क्ष्वेडो ध्वनौ । प्रत्येकम् ॥ कर्णामये विषे। श्वेडा वंशशलाकायां सिंहनादे च योषिति । विषवैद्यो जाङ्गलिकः । लाहताकपणफल घाषपुष्प नपुसकम् । दुरासद च कुाटल | विषेति ॥ विद्यामधीते वेत्ति वा । 'तदधीते तद्वेद' (४।वाच्यलिङ्गः प्रकीर्तितः ॥ (१) ॥ ॥ गिरति जीवम् ‘ग निग-1, न- २१५९) इत्यण् । विषस्य वैद्यः॥ (१) ॥१॥ जाङ्गुली विषरणे (तु०प० से.)। अच् (३।१।१३४)। गरं लाति। पीने वेट वा । वसन्तादित्वात ( 3) प्रक। 'ला दाने' (अ० प० अ०)। कः ( ३।२।३)। भावपरत्वं, | 'परीक्षितं समश्नीयाज्जाङ्गुलीभिभिषग्वृतः॥' जाङ्गुल्या दीव्यतीति गरशब्दस्य । गिरतेर्बाहुलकादलच् वा । 'गरलं पन्नगविषे प वा । 'तेन दीव्यति-' (४।४।२) इति ठक् ॥ (२) द्वे तृणपूलकमानयोः' इति हैमः ॥ (२) ॥* वेवेष्टि कायम्।। | 'गारुडिकस्य' ॥ 'विष्ल व्याप्तौ (जु० उ० अ०) 'विष विप्रयोगे' (ऋया. प० से०) वा। 'इगुपध-' (३।१।१३५) इति कः। 'गरले व्यालग्राह्याहितुण्डिकः ॥११॥ विषमम्भसि च, स्त्रियामतिविषायाम्' इत्यूष्मविवेकान्मूर्धन्या | व्यालेति ॥ व्यालं गृह्णाति । नन्दिग्रहि-' (३।१।१३४) न्तम् । 'पुंसि क्लीबे च' इति विषेणापि संबध्यते-इति केचित् ॥ इति णिनिः ॥ (१) ॥*॥ अहेस्तुण्डं मुखम् । 'तेन दिव्यति(३)॥*॥ त्रीणि 'विषमात्रस्य ॥ पुंसि क्लीवे च काकोलकालकूटहलाहलाः। १-यथा-'स्निग्धं भवत्यमृततुल्यमहो कलत्रं हालाहलं विषमिवाप्रसौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥१०॥ गुणं तदेव', यथा-'काममपायि मयेन्द्रियकुण्डैर्यद्यपि दुष्कृतहालदारदो वत्सनाभश्च विषमेदा अमी नव । हलौघः' ।यथा वा 'मधु तिष्ठति वाचि योषितां हृदये हालहलं महाविषम्' इति खामी। 'कस्य सहो हलाहलः' इत्यनेकार्थकरवाकरकौमुदी । पुंसीति ॥ ईषत् कोलति । 'कुल संस्त्याने' (भ्वा०प० २–गोनासगोनसौ श्लोकार्धपतितत्वेनोक्तौ न प्रकृतोपयुक्तौ ॥ १-'द्वयोर्वर्तमानायां स्फटायां फणापि द्वयोः' इति केचित् । नैषा | ३–'त्वं विष! ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः' इति याशवल्क्योक्तेः ग्रन्थकृद्रीतिः-इति पीयूषम् ॥ -इति स्वामि-मुकुट-बुधमनोहराः॥. Page #99 -------------------------------------------------------------------------- ________________ नरकवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः। - - ~ (४।४।२) ठक् । संज्ञापूर्वकत्वादृद्ध्यभावे 'अहितुण्डिकः' सत्त्वास्तु नारकाः। अपि । 'व्यालग्राहोऽहितुण्डिकः' इत्यमरमाला ॥ (२)| प्रेताः ॥॥ द्वे 'सर्पग्राहिणः'। सत्त्वा इति ॥ नरकस्थाः सत्त्वा जन्तवः । नरके इति पाताल-भोगिवर्गविवरणम् ॥ भवाः । 'तत्र भवः' (४।३।५३) इत्यण् । प्रागुः 'इण् गतौ' (अ० प० अ०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः॥ (१)॥॥'द्वे 'नरकस्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् । स्थप्राणिनाम्॥ वैतरणी सिन्धुः स्यादिति ॥ नरति, नृणाति वा । 'नृ नये' (भ्वा०, श्या०प० से.) । 'कृञादिभ्यः संज्ञायां वुन्' (उ० ५।३५)। वैतेति ॥ नारकी नदी। विगतस्तरणिर्यत्र तत्र भवा । 'नरकः पुंसि निरयदेवारातिप्रभेदयोः' इति विश्व-मेदिन्यौ ॥ सो अण् (४।३।५३)। विगता तरणिर्यत्र वा । प्रज्ञाद्यण् (५।(२) ॥*॥ प्रज्ञाद्यणि (५।४।३८) नारकः । यत्तु–'अन्येषा ४।३८)। वितरणेन दानेन लक्ष्यत इति वा। 'शेषे' (४।२।मपि-' (६।३।१३७) इति दीर्घत्वंम्-इति खामि-मुकुटौ। ९२) इत्यण् । 'नारका जन्तवः प्रेता नदी वैतरणी स्मृता' तन्न । अणि वृद्धिसंभवात् । उत्तरपदपरत्वाभावाच । यदपि - इति त्रिकाण्डशेषः । 'वैतरणी नद्यां प्रेताना, यातुमातरि' ॥ नराः कायन्यत्र । मूलविभुजादित्वात् (वा० ३।२।५) के (१) ॥ॐ॥ एकम् 'वैतरण्या '॥ नरकः, इति तु खामी-इति मुकुटः। तन्न । अधिकरणे ___ स्यादलक्ष्मीस्तु निर्ऋतिः॥२॥ उक्तवार्तिकाप्रवृत्तेः । 'कर्तरि कृत्' (१४।६७) इति बाधात् ॥ स्यादिति ॥ लक्ष्मी विरुद्धा ॥ (१) ॥॥ नियता ऋति()* निर्गतोऽयात् ॥ (३)॥ ॥ दुष्टा गतिः। 'दुर्गतिः । घेणा यस्याः । 'ऋतिर्गतौ घृणायां च स्पर्धायां च शुभेऽपि च' मरके निःस्खतायां च' इति हैमः (४) ॥*॥ चत्वारि इति रभसः । निर्गता ऋतेः शुभात्-इति वा। 'निऋति: 'नरकस्य ॥ स्यादलक्ष्म्यां स्त्री, दिशां पालान्तरे पुमान् ॥ (२) ॥*॥ द्वे तनेदास्तपनावीचिमहारौरवरौरवाः॥१॥ 'नारकीयाया अलक्ष्म्याः ॥ संहारः कालसूत्रं चेत्याद्याः विष्टिराजूः विष्टिरिति ॥ विशति क्लेशम् । “विश प्रवेशने' (तु०प० तदिति ॥ तस्य नरकस्य भेदाः। तपति। ल्युः (३। अ.)। क्तिच् (३।३।१७४)। यद्वा,-विष्णाति । 'विष विप्र१११३४) । 'तपनोऽरुष्करेऽपि स्याद्भास्करे निरयान्तरे' ॥ योगे' (ज्या०प० से.)। 'क्तिच्क्तौ च-' (३।३।१७४) (१) ॥*॥ 'वीचिः खल्पतरङ्गे स्यादवकाशे सुखेऽपि च | इति क्तिन् । यद्वा,-विष्यते। कर्मणि क्तिन् (३।३।९४)। इति विश्वः । नास्ति वीचिः सुखमत्र । 'अवीचिस्त्वन्त यत्तु-वेतनेन विमुच्यतेऽनेन । 'विष्ल विप्रयोगे' करणे रङ्गे नरकान्तरे' इति हैमः ॥ (१)॥*॥ रुरुर्नाम प्राणि(मृग) क्तिन्-इति मुकुटो व्याख्यत् । तन्न । विग्रहादिप्रदर्शनस्य परविशेषः। तस्यायम् । 'तस्येदम्' (४।३।१२०) इत्यण ।। स्परविरुद्धत्वात् । ल्युटा क्तिनो बाधप्रसङ्गाच । 'विष्टिः महतो रुरोरयम् ॥ (१)॥॥ 'रौरवो नरके घोरे' इति कर्मकरे मूल्ये भद्राजूप्रेषणेषु च' इति हैमः ॥ (१) ॥*॥ मेदिनी ॥ (१)॥॥हरणं हारः । घञ् (३।३।१८)। सम्यग् आजवते । 'जू गतौ' (2) (भ्वा० आ० अ०)। 'क्विब्वचिहारोऽत्र ॥॥ सम्यग् घातोऽत्र ('संघातः पुंसि घाते च प्रच्छि-' (वा० ३।२।१७८) इति क्विब्दी । आ अज्यते वा । संहतो नरकान्तरे' इति मेदिनी।) इत्येके ॥ (१) ॥४॥ 'आजूवेतनयोर्विष्टिः कर्मकृत्कर्मणोरपि' इति शाश्वतः-इति कालान्ययोमयानि सूत्राण्यत्र ॥ (१)॥॥ आद्यशब्देन तामि खामी । यत्तु-आजू रेफान्तापि, इति पञ्चिका खामी चसान्धतामिस्रासिपत्रवनादयः । 'नरकमेदानां' पृथक् इति मुकुटः। तन्न । पूर्वप्रदर्शितखाम्युक्तविग्रहद्वयेनापि रेफापृथक् ॥ न्तताया अलाभात् ॥ (२) ॥*॥ द्वे स्त्रियौ । द्वे निर्मूल्य १-अत्र तु 'दारिद्ये नरके चापि' इति लिखितमासीत् । परंतु हैमे नोपलभ्यते॥ २-अतरङ्गे कल्लोलरहिते यथा-'अवीचिनिर्वाते सरस- १-मुकुटोक्तम् एकम्' इत्येवोचितम् ॥२-निरुपद्रवे च वाच्यसरसीवेयमबला' इत्यादौ वाच्यलिङ्गः ॥ इत्यनेकार्थकैरवाकरकौमुदी । लिङ्गो यथा-' नितिधर्मकर्मठः' इति हैमानेकार्थकैरवाकरकौमुदी । नरके तु तपनसाहचर्यात्पुंलिङ्गः 'अवीचिं गाहन्ते हुतवहशिखापूरित- ३-विष्टिः कर्मकरे तुवाच्यलिङ्गो यथा-'विशन्तु विष्टयः सर्वे रुद्रा इव मषि' इति शिल्पलेखः इति-सर्वधर स्वामी पञ्चिकाच-इति मुकुटः॥ महौजसः' इत्यनेकार्थकैरवाकरकौमुदी ॥ ४-'हठादभृतिकः केशो ३-हैमे तु 'भीषणे नरकान्तरे' इत्युपलभ्यते ॥ विष्टिराजूश्च कीर्त्यते' इति कोषान्तरादिति मुकुट-बुधमनोहरे ॥ Page #100 -------------------------------------------------------------------------- ________________ ९२ अमरकोषः। [प्रथमं काण्डम् कर्मकरणे-इति मुकुटः, । नरके हठात्प्रक्षेपस्य-इति स्वामी । त्रिवेषां भेद्यगामि यत् ॥ 'भद्राख्यकरणस्य' इत्यन्ये ॥ त्रिष्विति ॥ एषां मध्ये यद्भेद्यगामि द्रव्यगामि तत्रिषु । कारणा तु यातना तीववेदना । दुःखा सेवा । दुःखः सुतो निर्गुणः । सर्वं दुःखं विवेकिनः ॥ कारणेति ॥ 'कृञ् हिंसायाम्' (ज्या० उ० से.)। 'यत इति नरकवर्गविवरणम् ॥ निकारोपस्कारयोः' (चु० उ० से.)। आभ्यां णिच् (१।१।२६) । 'ण्यासश्रन्थ-' (३।३।१०७) इति युच् । 'कारणं समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। करणे हेतुवधयोश्च नपुंसकम् । स्त्री यातनायां च ॥ (१) उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥१॥ ॥*॥ (२) ॥*॥ “विद वेदनाख्यानविवासेषु' (चु० आ० रत्नाकरो जलनिधिर्यादापतिरपांपतिः। से०)। णिच् (३।१।२६)। युच् (३।३।१०७) । तीव्रा चासौ वेदना च ॥ (३) ॥*॥ त्रीणि 'तीव्रदुःखस्य' ॥ समुद्र इति ॥ समुनत्ति । 'उन्दी क्लेदने' (रु०प० से.)। नरकरुज-इति स्वामी ॥ 'स्फायि-' (उ० २।१३) इति रक् । समीचीना उद्रा जलचर | विशेषा यस्मिन्निति वा। सह मुद्रया मर्यादया वर्तते इति पीडाबाधाव्यथा दुःखमामनस्यं प्रसूतिजम् ॥३॥ वा ॥ (१) ॥४॥ आपो धीयन्तेऽत्र । 'कर्मण्यधिकरणे च' स्यात्कष्टं कृच्छ्रमाभीलम् (३।३।९३) इति धाजः किः । ('अब्धिर्ना सरसि वारिधी') पीडेति ॥ 'पीड अवगाहने' (प० से.) चौरादिकः ।।. ....॥ (२) *॥ कुं पृथ्वीं पिपर्ति । 'पृ पालनपूरणयोः' (जु० प० से.)। 'कर्मण्यण्' (३।२।१)। 'अन्येषामपि-' (६।३।भिदाद्यङ् (३।३।१०४)। 'पीडार्तिमर्दनोत्तंसकृपासु सरल १३७) इति दीर्घः । नसमासः (२।२।१८)।.यद्वा,-न कूपदुमे' इति हैमः ॥ (१) ॥ 'बाधृ विलोडने' (भ्वा० आ० मृच्छति । 'ऋगतो' (भ्वा० प० अ०)। अगाधत्वात् खनितुसे०)। 'गुरोश्च- (३।३।१०३) इत्यः । 'बाधा दुःखे निषेधे मशक्यः कुश्च उश्च क्वौ पिपर्ति । "५ पालनपूरणयोः' च' इति मेदिनी ॥*॥ 'आबाधा' इति वा छेदः । 'आबाधा (जु० प० से.)। 'कर्मण्यण' (३।२।१) तद्भिनः । ('अकूवेदना दुःखम्' इति हलायुधः ॥ (२) ॥॥ 'व्यथ भयसंचलनयोः' (भ्वा० आ० से.)'घटादयः षितः' इति षित्त्वा पार: कूर्मराजसमुद्रयोः') ॥ (३) ॥॥ पारमावृणोति । 'वृञ् वरणे' (खा० उ० से.)। 'कर्मण्यण' (३।२।१)। तिदेशादङ् (३।३।१०४) ॥ (३) ॥*॥ दुष्टानि खान्य पारावारावस्य स्त इति वा । अर्शआयच् (५।२।१२७) स्मिन् । यद्वा,-दुर्निन्दितं खनति । 'अन्येभ्योऽपि- (वा० ३। 'पारावारः पयोराशौ पारावारं तटद्वये ॥*॥ पारमपार२।१०१) इति डः। यद्वा,-दुःखयति। 'सुख दुःख तरिक्रयायाम्' मस्येति (पारापारः) पवर्गादिमध्यः-इति कश्चित् ॥ (४) (उ० से.) चुरादिः । पचाद्यच् (३।१।१३४)॥ (४) ॥४॥ ॥*॥ सरितां पतिः ॥ (५)॥*॥ उदकानि सन्यत्र 'उदन्वामानसे साधु । 'तत्र साधुः' (४।४।९८) इति यत् । मानस्या | नुदधौ च' ( ८।२।१३) 'इति मत्वन्तो निपातितः ॥' (६) द्भिन्नम् । 'प्रसूतिजममानस्यं कृच्छ्रे कष्टं कलाकलम्' | ॥*॥ उदकानि धीयन्तेऽत्र । 'कर्मण्यधिकरणे च' (३।३।इति वाचस्पतिः ॥ ॥ अमनसो भावः आमनस्यम् । ब्राह्मणादित्वात् (५।१।१२४) प्यञ्-इति खामी (५) ॥*॥ प्रसूते ९३) इति किः । 'पेषंवासवाहनधिषु च' (६।३।५८) इत्युदः। र्जातम् । 'पञ्चम्याम्-' (३।२।९८) इति डः ॥ (६)*॥ द्वे 'उदकस्य- (६।३।५७) इति वा ॥ (७) ॥*॥ स्यन्दन्ते आपोऽत्र । 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से.)। 'स्यन्देः वैमनस्यस्य-इति खामी। षडपि मनःपीडार्थाः-इति सभ्याः ।। संप्रसारणं धश्च' (उ० १।११) इत्युः। सिन्धुर्वमथुदेशा'दुःखप्रसूतिजे क्लीबे पीडा बाधा च वेदना' इति माला । ब्धिनदे ना, सरिति स्त्रियाम्' इति विश्व-मेदिन्यौ ॥ (८)॥*॥ कषति । 'कष हिंसायाम्' (भ्वा०प० से०)। क्तः (३।३। 'सरो नीरे तडागे च' इति रुद्रः । सरो नीरं गतिर्वास्त्य१७४)। 'कृच्छ्रगहनयोः कषः' (१२।२२) इतीडभावः । स्मिन् । मतुप् (५।२।९५) । 'तसौ मत्वर्थे' (१।४।१९) इति 'कष्टं तु गहने कृच्छ्रे ॥ (७)॥॥ कृन्तति । 'कृती छेदने' भत्वम् । 'सरस्वांस्तु नदे वाधी ना, न्यवद्र सिके, स्त्रियाम् । (तु०प० से.)। 'कृतेश्छः क्रू च' (उ० २।२१) इति रक् वाणीस्त्रीरत्नवाग्देवीगोनदीषु नदीभिदि । मनुपत्न्यामपि' ॥ छश्च । 'कृच्छ्रमंहसि । कष्टे सान्तपने' इति हैमः ॥ (८) (९) ॥*॥ सगरस्य राज्ञोऽयम् । 'तस्येदम्' (४।३।१२०) ॥*॥ आ समन्ताद् भियं लाति । कः (३।२।३)। "आभीलं इत्यण् । न गरो येनामृतेन मणिना वा सह तेन वा ॥ (१०) भीषणे कृच्छ्रेऽपि' इति हैमः ॥ (९)॥*॥ त्रीणि 'शरीरपीडाया' ॥ नवापि "दुःखस्य' इत्येके ॥ १-एषां दुःखादीनाम्-इति स्वामी ॥ २-तथा च हरिप्रबोधे संदष्टयमकम् -'सतमाः सतमालतया पारापारास्तः सदारोदारः। १-अहसि पापे यथा-कृत्स्नानि कृच्छ्राणि रविलनातु' इत्यने- | लोकालोकानुकृतिः सह्यः स ह्ययमनभ्रकूटैः कूटै' इति मुकुटकार्थकैरवाकरकौमुदी ॥ इह त्वम्भसीति लिखितमासीत् ॥ बुधमनोहरे ॥ Page #101 -------------------------------------------------------------------------- ________________ कारिवर्गः १० ] ॥* ॥ अर्णास्त्र सन्ति । 'अर्णसो लोपश्च' ( वा ) इति वः सलोपश्च ॥ (१) ॥३॥ रत्नानानाकरः ॥ ( १२ ) ॥ ॥ जलानि निधीयन्तेऽत्र । 'कर्मण्यधिकरणे च' (३|३|९३ ) इति किः । जलानां निधिरिति वा ॥ (१३) ॥३॥ यादसां जलजन्तूनां पतिः ॥ (१४) ॥ ॥ अपां पतिः ॥ (१५) ॥३॥ पञ्चदश 'समुद्रस्य' ॥ तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥ व्याख्यासुधाख्यव्याख्यासमेतः । तस्येति ॥ क्षीरमुदकं यस्य । 'उत्तरपदस्य च ' ( वा० ६१३॥५७) इत्युद्ः ॥ (१) ॥*॥ एवं लवणोदः, इक्षुरसोदः, सुरोदः, दधिमण्डोदः, स्वादूदः, घृतोदः ॥ 'समुद्र विशेषाणां' पृथक्पृथगेकैकम् ॥ आपः स्त्री भूनि वार्वारि सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥ कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् । अम्भोऽस्तोयपानीयनीरक्षीराम्बुशंवरम् ॥ ४॥ मेघपुष्पं घनरसः । । आप इति ॥ आनुवन्ति, आप्यन्ते वा । 'आफू व्याप्तौ' (खा० प० अ० ) । 'आप्नोतेर्हखश्च' ( उ० २।५८) इति क्विव् हखत्वं च ॥॥ असुनि ( उ० ४।२०८ ) आपः सान्तं क्लीबं च। 'कबन्धमुदकमापोनीरवार्वारिनारम् । क्लीबमपि' इति संसारावर्तात् ॥ (१) ॥॥ वारयति । वृजो ण्यन्तात् ( ३19/१६) क्किए ( ३।२।१७८ ) । वार् क्लीवैमुक्तसंसारावर्तात् ॥ (२) ॥*॥ ‘वसिवपि-' ( उ० ४।१२५ ) इतीजि वारि च 'वारि हीबेरनीरयोः । वारिर्घट्यां सरखत्यां गजबन्धनभुव्यपि’) ॥ (३) ॥॥ सलति। 'पल गती' (भ्वा० प० से० ) 'सलिकलि—' ( उ० १।५४ ) इतीलच् । रलयोरेकत्वम् ‘सरिलं सलिरं सलिलम्' इति वाचस्पतिः ॥ (४) ॥*॥ कम्यते । 'कमु कान्ती' (भ्वा० आ० से० ) । वृषादित्वात् (उ० १५१०६) कलच्। ‘कमला श्रीर्जलं पद्मं कमलं कमलो मृगः' इति धरणिदर्शनात् ‘कमलम्' इत्येकं नाम । 'कमलं क्लोनि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे । कमला श्रीवरनार्योः' इति हेमचन्द्रः ॥ ( ५ ) ॥ ॥ जलति । 'जल अपवारणे' (चु० प० से ० ) पचाद्यच् ( ३।१।१३४) । 'जलं गोकलले नीरे हीबेरेऽप्यन्यवज्जडे' इति मेदिनी ॥ ( ६ ॥*॥ पयते पीयते, वा ! 'पय गतौ' ( वा० आ० से ० ) । । ) १—बाहुलकात्पष्ठया अलुक् ॥ वाक्येनैव नामेति सर्वधरः इति मुकुदः ॥ 'सुगममेव हि मध्यमपांपतेः' इति दर्शनात् - इति स्वामी ॥ २–'आपोभिर्मार्जनं कृत्वा' इति स्मृतेः - इति मुकुट बुधमनोहरे ॥ ३ – प्रयोगश्च 'वारि पतन्ति नदन्ति मयूराः' इति पूर्वघटकर्परः ॥ – पूर्वसाहचर्यात्स्त्रीत्वं वारः इति तु कलिङ्गः ॥ पूर्वोत्तरसाहचर्यात् स्त्रीक्लीबयोर्वार इति तु पञ्चिका-इति मुकुटः ॥ ९३ करणे 'पीङ् पाने' (दि० आ० अ० ) वा असुन ( उ० ४।१८९) १ 'पयः क्षीरे च नीरेचे' इति हैमः ॥ ( ७ ) ॥ ॥ कीलां ज्वालामलति वारयति 'अल भूषणादी' ( वा० प० से० ) । 'कर्मण्यण' ( ३१२०१ ) | और्वाग्नेः कलां लाति वा । 'कीलालं रुधिरे तोये' इति है मः ॥ ( ८ ) ॥ ॥ न मृतं मरणमस्त्यस्मिन् । प्राणस्यापोमयत्वात् । 'अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः । अमृता मागधीपथ्यागुडूच्यामलकीषु च ॥ ( ९ ) ॥*॥ जीव्यतेऽनेन । 'जीव प्राणधारणे' ( वा० प० से० ) । 'ल्युट् ( ३।३।११६ ) । 'जीवनं वर्तते नीरप्राणधारणयोरपि । जीवनी जीवना चापि जीवन्तीभेदयोः क्रमात् ' ॥ (१०) ॥ ॥ भूयते । 'भू प्राप्तौ ' ( चु० आ० से० ) । ‘भूसुधूभ्रस्जिभ्यश्छन्दसि' ( उ० २।८० ) इति क्युन् । यद्वाभवन्त्युत्पद्यन्तेऽनेन । करणे ल्युट् ( ३।३।११६ ) संज्ञापूर्वक - त्वाद्गुणाभावः । 'भुवनं विटपेऽपि स्यात्सलिले गगने जले ' ॥ (११) ॥ ॥ वन्यते संभज्यते सेव्यते वा । 'वन संभक्तौ ' ( वा० प० से ० ) । 'वनु याचने' ( तु० आ० से ० ) वा । कर्मणि घञ् ( ३।३।१९ ) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । यत्तु — भुवनवद्बाहुलकात् क्युनि 'अनुदासोपदेश - ' ( ६ ४ ३७ ) इत्यादिना नलोपे वनम् — इत्युज्वलदत्तः - इति मुकुटः । तन्न । 'अनुदात्तोपदेश - ' ( ६।४१३७ ) इत्यनुनासिकलोपस्य किति झलि विधानात् क्युनि तदप्रसङ्गात् । अन्यथा वन्य इत्यादावपि प्रसङ्गात् । वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने' इति हैमः ॥ ( १२ ) ॥ ॥ कं सुखं बना बन्धने' ( क्या० प० अ० ) । 'कर्मण्यणू' ( ३1२1१ ) । 'कबन्धं सलिले रुण्डे' इति शाश्वतादिदमेकं नाम । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धक क्लीबं जले, पुंस्युदरे राहुरक्षोविशेषयोः ॥ ॥ केचित्तु - 'कमन्धम्' इति पठित्वा द्वे नामनी - इत्याहुः ॥ (१३) ॥॥ उनत्ति। ‘उन्दी क्लेद्ने’ (रु० प० से० ) । 'उदकं -' ( उ० २।३९) इत्युणादिसूत्रेण तचिन्त्यम्। उन्दे रोधादिकत्वात् ॥ (१४) ॥*॥ पाति । ‘पा साधु । यत्तु — उन्दति - इति विगृहीतवन्तौ स्वामि-मुकुटौ । रक्षणे' (अ० प० से० ) 'उदके थुट् च' ( उ० ४।२०४ ) इत्यन् थुट् । यत्तु — पीयते इति विग्रहप्रदर्शनं स्वामिमुकुटाभ्यां कृतम् । तन्न । 'पातेर्बले जुद् इत्यनुवृत्तिविरोधात् । १ - अत्र तु 'प्रसूरश्वा जनन्यपि' इत्यपि लिखितमासीत् ॥ तत्तु न प्रकृतोपयुक्तम् ॥ २ - प्रवासे यथा - 'आहूतस्याभिषेकाय विसृष्टस्य वनाय च' इत्यनेकार्थकैरवाकर कौमुदी । अत्र तु 'प्रवाहे ' इति लिखितमासीत् ॥ ३- 'समरसरसि नृत्यत्कबन्धे' इति वासवदत्तायाम् 'चलितोद्धतकबन्धसंपदाः' इति माघे च प्रयोगात् - इति मुकुटः ॥ ४' उदकशब्दसमानार्थ उदशब्दो विद्यते' । तथा च 'प्रसन्नोदम्, इत्यसंज्ञायामप्युदशब्दः प्रयुज्यते' इति (६।३१५७ सूत्रे) कैयट - इति मुकुटः ॥ Page #102 -------------------------------------------------------------------------- ________________ ९४ अमरकोषः। [प्रथमं काण्डम तत्र पातेस्रहणम्, न पिबतेः ॥ (१५) ॥॥ पुष्णाति । पचाद्यच् (३।१।१३४)। शंवं संवरणं राति-इति वा । संव. 'पुष पुष्टौ' (त्र्या०प० से.)। 'पुषः कित्' (उ० ४।४) यति । 'पंव संबन्धने' । 'शंव च' (चु०प० से.)। बाहु. इति करन् । 'पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः । लकादरन् , इति वा । दन्त्यादिस्तालव्यादिश्च । 'शंवरं ओषधीद्वीपविहगतीर्थराजोरगान्तरे । पुष्करं तूर्यवक्रे च | सलिले, पुंसि मृगदैत्यविशेषयोः। शंवरी चाखुपया स्यात् काण्डे खड्गफलेऽपि च ॥ (१६)॥ सर्वतो मुखान्यस्य ।। इति विश्वः ॥ (२५) ॥*॥ मेघस्य पुष्पमिव । 'मेघपुष्पं सर्वदिग्गमनात् । 'सर्वतोमुख उग्रे च क्षेत्रज्ञब्रह्मणोः पिण्डाभ्राम्बुनादेये ना हरेईये ॥ (२६) ॥॥ घनस्य रसः । पुमान् । नपुंसकं तु पानीये सुरवर्मन्यपि स्मृतम् ॥ (१७) | 'पुंलिङ्गः स्याद् घनरसः सान्द्रनिर्यासनीरयोः' इति रभसः। ॥*॥ आप्नोति, आप्यते वा । 'आप्ल व्याप्ती' (स्वा०प० अ०) 'नारं घनरसः पुमान्' इति शब्दार्णवः । 'अप्वपि शंव'उदके नुम्भौ च' (उ०४।२१०) इत्यसुन् हखो भान्तादेशो (शम्ब) रपिप्पलकुशकमलकाण्डविषवनपयांसि । घननुमागमश्च । अम्भते वा । 'अभि शब्दे' (भ्वा० आ० से.)। रसमम्बु क्षीरं घृतममृतं जीवनं भुवनम्' इति रत्नकोषात् असुन् (उ० ४।१८९)। यत्तु-अमति-इति विग्रहप्रदर्शनं क्लीबमपि ॥ (२७)॥*॥ दकशब्दोऽप्यत्र । 'प्रोकं प्राज्ञैर्भुवनखामि-मुकुटाभ्यां कृतम् । यच्च-अमेर्भुक् च-इति सूत्रोपन्य- ममृतं जीवनीयं दकं च' इति हलायुधात् ॥ सप्तसनं मुकुटेन कृतम् । तन्न । तदुक्तसूत्रस्योज्वलदत्तादावनु- विंशतिः 'जलस्य॥ पलम्भात् । अस्मदुपन्यस्तस्योपलम्भाच ॥ (१८) ॥४॥ त्रिषु द्वे आप्यमम्मयम् । ऋच्छति । 'ऋ गतौ' (भ्वा० ५० अ०)। 'उदके नुट् च' त्रिग्विति ॥ अपां विकारः । 'तस्य विकारः' (४।३।(उ० ४.१९७) इत्यसुन् नुडागमश्च । यत्तु-ऋणोति-इति । १३४) इत्यणन्ताच्चतुर्वर्णादित्वात् (वा० ५।१।१२४) खार्थे विगृहीतं स्वामिना। तन्न । 'अर्तेरुच्च' इत्यतः 'अर्तेः' इत्यनु- ष्यञ् । स्त्रियाम् आप्या ॥ (१) ॥॥ 'एकाचो नित्यम्' वृत्तेः खादेस्तत्राग्रहणात् ॥ (१९) ॥*॥ तौति । तुः सौत्र (वा.) इति मयट् । स्त्रियामम्मयी ॥ (२)॥॥ द्वे 'जलआवरणार्थः । औणादिको यः (४।११२) ॥ (२०) ॥*॥ | विकारस्य॥ पीयते । 'पा पाने (भ्वा० ५० से.)। अनीयर् (३।१।९६)। 'पा पान (भ्वा०प० स०)। अनायर (३।११९६)। भङ्गस्तरङ्ग ऊर्मिळ स्त्रियां वीचिः पायते वा। 'पै शोषणे' (भ्वा०प० अ०)। 'पानीयं पेय भङ्ग इति ॥ भज्यते 'भो आमर्दने' (रु. ५० अ०)। जलयोः' इति हैमः ॥ (२१) ॥*॥ नीयते 'णी प्रापणे' कर्मणि घञ् (३।३।१९)। 'भङ्गस्तरङ्गे भेदे च रुग्विशेषे परा(भ्वा० उ० से.)। 'स्फायि-' (उ० २।१३) इति रक् । जये। कौटिल्ये भयविच्छित्त्योः । (भङ्गा शाणे ) इति हैमः निर्गतं रादग्नेर्वा । "निरादयः-' (वा० २।२।१८) इति ॥ (१) ॥१॥ तरति । 'तृ प्लवनसंतरणयोः' (भ्वा० ५० से.)। समासः। 'अग्नेरापः' इति (तैत्तिरीय)श्रुतेः । निष्क्रान्तो 'तरत्यादिभ्यश्च' (उ० १२०) इत्यङ्गच् ॥ (२) ॥॥ रोऽस्मात् । 'प्रादिभ्यो धातुजस्य- (वा० २।२।२४) इति | ऋच्छति । 'ऋ गतौ' (भ्वा० प० अ०) । 'अर्तेरुच' (उ० ४. बहुव्रीहिः । 'अयोऽग्निः' इति स्मृतेः। यत्तु-'ढलोपे-' (६। ४४) इति मिः । अर्तेरुदादेशः (रपरः)। 'वा स्त्रियाम्' इति ३।१११) इति दीर्पण 'नीरम्' इति खामी-इति मुकुटः ।। काकाक्षिगोलकन्यायेनोर्मिवीचिभ्यां संबध्यते । 'पुंलिङ्गस्त्रीतन्न । नयति 'नीरम्' इति खामिग्रन्थादुक्कार्थानवगमात् । लिङ्गयो/चिमणियष्टिमुष्टयः', 'अशनित्रुटिशमिपाटलिशाल्मलिनिश्चयेन राति सुखम् । ‘रा दाने' (अ० प० अ०)। 'आत तरणिश्रेण्यूर्मयः' । 'वस्तिश्च' इति वामनः। 'ऊर्मिः पीडाश्चोपसर्गे' (३।१।१३६) इति को वा ॥* 'नीरवारिनारम्' जवोत्कण्ठाभङ्गप्राकाश्यवीचिषु । वस्त्रसंकोचलेखायाम्' इति इति संसारावर्तसंमते 'नार' इति पाठे-नरस्येदम् । 'तस्येदम्' हैमः ॥ (३) ॥॥ वयति, ऊयते वा। 'वेञ् तन्तुसंताने' (४।३।१२०) इत्यण् । 'आपो वै नरसूनवः' इति स्मृतेः। (भ्वा० उ० अ०) 'वेजो डिच्च' (उ० ४।७२) इतीचिः। ('नारस्तर्णकनीरयोः' इति मेदिनी)॥ (२२) ॥॥ क्षियति। यत्तु-वाति । 'वा गतिगन्धनयोः' (अ. प. अ.)। 'क्षि निवासगत्योः' (तु. प. अ.)। 'शुसिचि(क्षि)मीनां 'वातेः कित्'-इति मुकुटः । तन्न। तथा सति 'विः' इति दीर्घश्च' ( उ० २।२५) इति क्रन् दीर्घत्वं च । यद्वा,-घस्यते । रूपप्रसङ्गात् । 'वातेर्डिच' (उ० ४।१३४) इति सूत्रे 'जनि'घसेः किच' (उ०४॥३४) इतीरन् । 'गमहनजन-(६४९८) इत्युपधालोपः । यत्तु-क्षयति-इति विग्रहप्रदर्शन | १-एतदुत्तरम् 'आप्यं मुखे च तन्मध्ये तद्भवे च स्त्रियां स्थितौ । मुकुटेन कृतम् । तन्न । उपन्यस्तधातोस्तादृशरूपाभावात् । 'क्षीरं इज्यादानेऽध्वरेऽर्चायां संगमेऽस्त्री गुरौ त्रिषु' इति लिखितमस्ति । परंतु पूर्वार्धे आप्यस्य स्थाने आस्यशब्दस्यैव हैम-विश्व मेदिनीषूपलपानीयदुग्धयोः' इति हैमः ॥ (२३)॥*॥ अम्बते। 'अबि म्भात् स्वयमपि आस्यशब्दव्याख्यायामस्यैव कोशस्यास्यशब्दघटिशब्दे' (भ्वा० आ० से.)। बाहुलकादुः। यत्तु-अम्बति तस्येवोपन्यस्तत्वाच्च आस्यशब्दस्यैव तदर्थकत्वस्यानुभवसिद्धत्वाच्च न इति स्वामिना विगृहीतम् । तच्चिन्त्यम् । अस्यात्मनेपदित्वात् ॥ प्रकृतोपयुक्तम् ॥ उत्तरार्थस्य इज्याशब्दार्थबोधकत्वान्न प्रकृतोपयोगि॥ (२४) ॥ ॥ शं वृणोति । 'वृञ् वरणे' (खा. उ० से.)। २-भङ्गो विच्छित्तिः इत्यनेकार्थकैरवाकरकौमुदी ।। Page #103 -------------------------------------------------------------------------- ________________ परिवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः । ९५ सिभ्यामिण' (उ० ४।१३०) इति सूत्रात् 'इण्' इत्यनुवृत्तेः । न्यधः-इति विगृह्णन् चवर्गादित्वं मन्यते । 'चक्र: कोके बीचिनित्यं स्त्री' इति खामी । 'वीचिः खल्पतरङ्गे स्यादव- पुमान् , क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकाप्रशे सुखे द्वयोः' ॥ (४) ॥॥ चत्वारि 'तरङ्गस्य॥ रोपकरणास्त्रयोः । जलावर्तेऽपि' इति चादौ मेदिनी ॥ (१) ॥॥ पुटं संश्लिष्टं भिन्दन्ति । 'भिदिर विदारणे' (रु. उ. अथोर्मिषु ॥५॥ अ०)। 'कर्मण्यण' ( ३।२।१)। 'पुटमेदस्तु नपरातोद्ययोहत्सल्लोलकल्लोलो स्तटिनी मुखे' इति हैमः ॥ (२) ॥॥ द्वे 'चक्राकारेण अथेति ॥ उत् लोडयति। 'लोड़ उन्मादे' (भ्वा०प० जलानामधोयानस्य॥ १०) णिच् (३।१।२६)। पचाद्यच् (३।१।१३४) डलयो भ्रमाश्च जलनिर्गमाः। कत्वम् । यत्तु-लोलयतीति लोलः । पचाद्यच् (३।१।१३४) उद्गतश्चासौ लोलश्चेति उल्लोलः, इति खामी-इति भ्रमा इति ॥ भ्रमन्ति जलान्यत्र । 'हलश्च' (३।३।१२१) मुकुटः। तन्न । ऊर्ध्व लोलयति इति खामिना विगृहीतत्वात् ।। इति घञ् । 'भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दभ्रमणयोरपि' ॥ खकृतनिर्वचनाविशेषाच्च ॥ (१) ॥॥ कं जलम् । तस्य (१) ॥॥ निर्गमनानि। 'गम्ल गतौ' (भ्वा०प० अ०)। खेल उन्मादः । 'वा पदान्तस्य' (८।४।५९) इत्यनुस्वारस्य । 'ग्रहवृदृनिश्चिगमश्च' ( ३.३१५८) इत्यप्। करणे वा। 'खनो सकारः । कालन्तेऽनेन नद्यः । 'कल्ल अव्यक्ते शब्दे' (भ्वा० घच' ( ३।३।१२५)। इति घः। जलानां निर्गमाः ॥ (२) मा० से.) । बाहुलकादोलच-इति वा ॥ (२) ॥॥ द्वे ॥*॥ द्वे 'जलनिःसरणजालकस्य'॥ नद्यादौ अधःस्थजल'महातरङ्गस्य॥ स्योर्ध्वनिःसरणस्येत्यन्ये । खामी तु-चत्वार्येकार्थानि-इत्याह ॥ स्यादावर्तोऽम्भसा भ्रमः। कूलं रोधश्च तीरं च प्रतीरं च तट त्रिषु ॥७॥ स्यादिति ॥ आवर्तनम् । 'वृतु वर्तने' (भ्वा०प० से.)। कूलमिति ॥ कूलयति । 'कूल आवरणे' (भ्वा०प० से.)। भावे घञ् ( ३।३।१८)। 'आवर्तश्चिन्तने वारिभ्रमे चावर्तने पचाद्यच् ( ३।३।१३४)। 'कृलं तटे सैन्यपृष्ठे तडागस्तूभपुमान् ॥ (१) ॥॥ जलानां भ्रमणस्य' एकम् ॥ योरपि' इति हैमः ॥ (१) ॥॥ रुणद्धि । 'रुधिर् आ. वरणे' (रु० उ० से.)। असुन् ( उ० ४।१८९) ॥४॥ पृषन्ति विन्दुपृषताः पुमांसो विषुषः स्त्रियः॥६॥ स्त्रियः ॥ ६॥ अदन्तोऽपि । 'रोधः प्रोक्तश्च रोधसि' इति संसारापृषन्तीति ॥ पर्षति । 'पृषु सेचने' (भ्वा०प० से०)। वर्तात् । तत्राच् (३।१।१३४) ॥ (२)॥*॥ तीरयति । 'पृषद्वहन्महत्-' (उ० २१८४) इति साधु । बहुवचनमत- 'पार तीर कर्मसमाप्तौ' (चु० उ० से.)। पचाद्यच् (३।अम्। 'पृषन्मृगे पुमान् , बिन्दी न द्वयोः, पृषतोऽपि ना। ११३४)। यत्तु मुकुटः-तीर्यते तरणकर्म समाप्यतेऽनेअनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ' ॥ (१) ॥*॥ वि- | नात्र वा। चुरादिण्यन्तात् 'एरच् (३।३।५६)-इत्याह । . दति । 'बिदि अवयवे' (भ्वा० ५० से.)। बाहुलकादुः । तन्न । 'अजब्भ्यां स्त्रीखलनाः' (वा० ३।३।१२६) इति बिन्दुर्दन्तक्षतान्तरे । भ्रुवोर्मध्ये रूपकाव्यकृतौ च पृषते । ल्युटप्रसङ्गात् । 'पुंसि संज्ञायाम्-' (३।३।११८) इति घपुमान् । वेदितर्यन्यलिङ्गः स्यात्' ॥ (२) ॥ ॥ पर्षन्ति । 'पृषि- प्रसङ्गाच । 'तीरो वङ्गे तीरं पुनस्तटे' इति हैमः ॥ (३) रविभ्यां कित्' (उ० ३।१११) इत्यतच् । 'पृषतस्तु मृगे +एवं पारम्+ प्रतीरमित्युपसर्गान्तरनिवृत्त्यर्थम् ॥ (४) बिन्दौ खरोहिते । श्वेतबिन्दुयुतेऽपि स्यात्' इति हैमः ॥ (३) ॥॥ तटति । 'तट उच्छाये' (भ्वा०प० से.)। पचाद्यच् 19. 'पुषु प्लुपु दाहे' (भ्वा०प० से.)। संपदादित्वात् (३।१।१३४) स्त्रियां तटी। 'जातेः-' (४।१।६३) इति (वा० ३।३।१०८) भावे क्विप् । विगता रुद्धा वा घुट दाहो- ङीष् ॥ (५)॥४॥ पञ्च 'तीरस्य'॥ उस्मात् ॥ (४) ॥*॥ चत्वारि 'जलकणस्य॥ पारावारे परार्वाची तीरे वाणि पुटमेदाः स्युः पारेति ॥ परं तीरं पारम् । 'पारं प्रान्ते परतटे' इति | वक्राणीति ॥ वञ्चन्ति । 'वञ्च गती' (भ्वा० ५० से.)। हैमः ॥ (१) ॥*॥ अर्वाक् तीरम्-अवारम् । अव अर्यते। "स्कायितच्चि-' (उ० २।१३) इति रक् । 'न्यवादीनां च' | 'ऋ गती' (भ्वा०प० अ०)। कर्मणि घन (३।३।११९)। (७३।५३) इति कुत्वम् । 'वक्रं पुटभेदे वक्र: कुटिले कर-न वार् अस्त्यत्र-इति वा। अर्शआद्यच् (५।२।१२७) ॥ मौमयोः' इति हैमः । 'वक्रः शनैश्चरे पुंसि, पुटभेदे नपुं- (१) ॥*॥ 'परतीरावरतीरयोः' एकैकम् ॥ सकम् । त्रिषु क्रूरे च कुटिले' । खामी तु-चक्राकारेण या-|-- १-जलनिःसरणजालके यथा माघे-'भ्रमागतैरम्बुभिरम्बुराशि' 1-पृषन्तिबिन्दुपृषताः' इति त्रिभिर्द्वन्द्व इत्यन्ये । तथा च इति-इति मुकुटः॥ २–दीर्पकारादि 'समुद्रतीरजितसर्वलोका पयः पृषन्तिभिः स्पृष्टा वान्ति वाताः शनैः शनैः' इति जाम्बवती- सेनापगां व्याप्तवती बलेन' इति द्विसंधानशेषात् ॥ ३-इदं विजयवाक्यम्-इति मुकुट-पीयूष-बुधमनोहराः॥ वक्ष्यमाणोपयोगि। Page #104 -------------------------------------------------------------------------- ________________ अमरकोषः। काण्डम् coooooooooooooom . पात्रं तदन्तरम्। ॥॥ कर्दति। 'कर्द कुत्सिते शब्दे' (भ्वा०प० से.)। 'कलि• पात्रमिति ॥ तयोः पारावारयोरन्तरं मध्यम् । पिबन्त्यत्र | कोरमः' (उ० ४।८४) ॥ (५) ॥॥ पञ्च 'कर्दमस्य॥ पान्त्यस्माद्वा। पिबतेः पातेर्वा ष्ट्रन् (उ० ४.१५९)। 'पात्रं जलोच्छासाः परीवाहाः तु कूलयोर्मध्ये पणे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञभाण्डे । जलोच्छ्वासा इति ॥ जलान्युच्छ्सन्ति परिवहन्त्येभिः। नाट्यानुकर्तरि' इति हैमः ॥ (१) ॥॥ एकम् "तटमध्य | 'श्वस प्राणने' (अ०प० से.)। 'वह प्रापणे' (भ्वा० उ० वर्तिप्रवाहस्य'॥ अ०)। 'हलच' (३।३।१२१)। इति घञ् । 'उपसर्गस्य द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ ८॥ त्रि- (६।३।१२२) इति वा दीर्घः । यद्वा,-जलानामुच्च. द्वीप इति ॥ द्विर्गता अन्तर्गता वा आपोऽत्र । 'ऋक्पूर-' सनम् । परिवहनं । भावे घञ् (३।३।१८)॥ (१) ॥॥ (५।४।७४) इत्यः समासान्तः 'ब्यन्तरुपसर्गेभ्योऽप ईत्' | 'परीवाहो जलोच्छ्रासे महीभृद्योग्यवस्तुनि' ॥ (२)॥*॥ (६।३।९७) काकाक्षिवत् 'अस्त्रियाम्' इत्युभाभ्यां संबध्यते ॥ २ 'प्रवद्धजलस्य निर्गममार्गस्य । समधिकजलस्य सर्वतो (१)॥॥ (२)॥*॥ द्वे 'जलमध्यस्थस्थानस्य'॥ वहनस्य वा ॥ तोयोत्थितं तत्पुलिनम् : कूपकास्तु विदारकाः। तोय इति ॥ पुलति । 'पुल महत्त्वे' (भ्वा०प० से.)। कूपका इति ॥ कुत्सिताः कूपाः । 'कुत्सिते' (५।३।। 'तलिपुलिभ्यां च' (उ० २।५३) इतीनन् । त्रिकाण्डशेषे ७४) इति कः । कूपस्य प्रतिकृतिः इति वा । 'इवे प्रतिकृती' तु "पुलिनं द्वीपमुच्यते' इत्यभिहितम् ॥ (१) ॥॥ एकं (५।३।९६) इति कन् । 'कृपको गुणवृक्षे स्यात्तैलपात्रे कुकु'जलादचिरनिर्गततटस्य' ॥ न्दरे । उदपाने चितायां च (कृपिकाम्भोगतोपले) ॥ सैकतं सिकतामयम्। (१) ॥*॥ विदार्यन्ते । 'दृ विदारणे' (त्या०प० से.) सैकतमिति ॥ सिकताः सन्त्यस्मिन् । 'सिकताशर्कराभ्यां णिच् (३।१।२६) बाहुलकात्कर्मणि ण्वुल् । यद्वा,-विदार्यन्ते । च' (५।२।१०४) इति मत्वर्थेऽण् ॥ (१) ॥*॥ सिकतानां | कर्मणि घञ् (३।३।१९)। कुत्सिता विदाराः। कुत्सायां कः विकारः । 'मयदे॒तयोः- (४।३।१४३) इति मयट् ॥ (२) (५।३।७४) । (२) ॥ ॥ द्वे 'शुष्कनद्यादौ कृतगर्तस्य' ॥ ॥*॥ द्वे 'वालुकामयतटस्य ॥ नाव्यं त्रिलिङ्गं नौतायें निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥९॥ नाव्यमिति ॥ नावा तार्यम् । 'नौवयोधर्म-' (४४. निषेति ॥ निषीदन्त्यत्र । 'षद्ल विशरणगत्यवसादनेषु' ९१) इति यत् । वान्तो यि-'(६।१८९) इत्यवादेशः ॥ (भ्वा०, तु०प० अ०)। नौ सदेः' (उ० २।१२२) इति (१)॥*॥ एकं 'नौतरणयोग्यजलस्य॥ वरच् । 'सदिरप्रतेः' (८।३।३६) इति षत्वम् । यद्वा,-निष स्त्रियां नौस्तरणिस्तरिः॥१०॥ दूनम् । संपदादि क्विप (वा० ३।३।१०८)। निषद आसनस्य वर आवारकः । 'वृञ् आवरणे' (चु० उ० से.) आधृषीयः। स्त्रियामिति ॥ नुद्यते। 'णुद प्रेरणे' (तु० उ० अ०) पचाद्यच् (३।१।१३४ )। "निषद्वरः स्मरे पङ्के निशायां तु 'ग्लानुदिभ्यां डौः' (उ० २१६४)। यद्वा,-नयति । 'णी निषद्धरी' इति विश्वः ॥ (१) ॥॥ जमति । 'जमु अदने प्रापणे' (भ्वा० उ० अ०)। 'अन्येभ्योऽपि-' (वा० ३।२।(भ्वा० प० से.)। बाहुलकाद्वालन् । यद्वा,-'जम्ब अदने' १०१) इति डः। नम् अवति । क्विप् (३।२।७६) 'ज्वर() इति धातुः। भावे घञ् (३।३।१८)। जम्बम् आलाति। त्वर-(६।४।२०) इत्यूठौ। वृद्धिः (६।१।८९)॥ (१)॥॥ 'ला दाने (अ०प०अ०)। 'आतोऽनुप-' (३।२।३) इति कः। तरन्त्यनया। 'तृ प्लवनतरणयोः' (भ्वा०प० से०)। 'अर्ति'जम्बालः शैवले पैङ्के' ॥ (२) ॥*॥ पच्यते । 'पचि विस्तारे' सृधृधम्यश्यवितृभ्योऽनिः' ( उ० २।१०२)। 'तरणिस्तरणे(चु. ५० से.)। कर्मणि घञ् ( ३।३।१९)। 'हलश्च' (३१३- कऽशौ कुमार्योषधिनौकयोः । यष्टावब्धौ' इति हैमः ॥ (२) १२१) इति करणे वा। 'पकोऽस्त्री कर्दमे पापे' इति मेदिनी ॥॥॥ 'अश इः' (उ० ४।१३९)। 'कृदिकारात्-' (ग० ४।(३) ॥*॥ शीयन्तेऽस्मिन्ननेन वा । 'षद शातने' (भ्वा०, १।४५) इति ङीष् वा। तरणी। तरी । 'तरिर्दशायां वेडातु०प०अ०)। घञ् (३।३।१२१)। यद्वा,-शीयते नश्यति। यां वस्त्रादीनां च पेटके' इति हैमः ॥ (३) ॥॥ त्रीणि 'ज्वलितिकसन्तेभ्यो णः' (३।१।१४०)। यद्वा,-श्यति । 'शो | 'नौकायाः॥ तनूकरणे' (दि. ५० अ०) । 'शाशपिभ्यां ददनौ' (उ० ४।९७) इति दः । 'शादः कर्दमशष्पयोः' इति हैमः ॥ (४) । १–'उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागो दकसंस्थानां परीवाह इवाम्भसाम्' इति दीर्घलक्ष्यम्-इति स्वामि१-एतदग्रे 'जगलो मदनद्रुमे । मेदके पिष्टमधे च पुंसि | मुकुट-बुधमनोहराः । पक्षे दीर्घाभावे 'परिवाहो जगतः करोति किम् धूर्तेऽभिधेयवत्' इति लिखितमासीत् ॥ तत्तु जगलशब्दार्थबोधकतया | इति माधः-इति मुकुट-बुधमनोहरे ॥ २–'च्युतायाम्' इति न प्रकृतोपयुक्तम् ॥ विश्व-मेदिन्यौ ।। Page #105 -------------------------------------------------------------------------- ________________ वारिवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः। उडुपं तु प्लवः कोलः सांयात्रिकः पोतवणिक उड़पमिति ॥ उडुनो जलात् पाति । 'पा रक्षणे' (अ. सांयेति ॥ समुदितानां गमनं द्वीपान्तरंगमनं वा संयात्रा। प० अ०) 'सुपि स्थः' (३।२।४) इत्यत्र 'सुपि' इति योग- सा प्रयोजनमस्य । तदस्य 'प्रयोजनम्' (५।१।१०९) इति ठञ्॥ विभागात् कः । उडूनीव पाति, इति वा । 'उडुपश्चन्द्रभेलयोः (१) ॥ॐ॥ पोतेनोपलक्षितो वणिक् ॥ (२) ॥*॥ द्वे 'वहित्रइति धरणिः ॥ (१) ॥ प्लवते। 'मुङ् गतौ' (भ्वा० आ० | गामिनो वणिजः॥ अ.)। पचाद्यच् (३।१११३४)। 'प्लवः प्लक्षे प्लुतो कपी । कर्णधारस्तु नाविकः। शब्दे कारण्डवे म्लेच्छजाती भेलकमेकयोः । कमनिम्नमही. - कर्णेति ॥ 'कर्णः श्रोत्रमरित्रं च' इति दुर्गः । तं धरति । .. भागे कुलके जलवायसे । जलान्तरे प्लवं गन्धतृणे मुस्तक- | | 'धृज धारणे' (भ्वा० उ० अ०) । 'कर्मण्यण' (३।२।१)। (१) भिद्यपि' इति हैमः ॥ (२) ॥॥ कोलति। 'कुल संस्त्याने' | | ॥॥ नावा तरति । 'नौव्यचष्ठन्' (४।४।७) ॥ (२) ॥*॥ द्वे (भ्वा०प० से०) 'ज्वलिति-' (३।१।१४०) इति णः । 'पोतृ | 'नाविकस्य ॥ नौपृष्ठदण्डधारकस्य इत्यन्ये ॥ प्लवकयोः कोलः कोलं तु बदरीफलम्' इति शाश्वतः । 'कोलो मेलक उत्सझेऽङ्कपाल्यां चित्रके किरौ । कोलं तु बदरे कोला नियामकाः पोतवाहाः पिप्पल्या चव्यभेषजे' इति हैमः॥ (३) ॥॥ त्रीणि 'तृणा नियेति ॥ नियच्छन्ति पोतम् । 'यम नियमने' (भ्वा० दिनिर्मिततरणसाधनस्य'। प० अ०) ण्वुल (३।१११३३)। 'नियामकः पोतवाहे कर्म__स्रोतोऽम्बुसरणं स्वतः।। (ण)धारे नियन्तरि' ॥ (१)॥*॥ पोतं वहन्ति । 'कर्मण्यण' स्रोत इति ॥ सवति । स गतौ' (भ्वा०प० अ०)। (३।२।१) ॥ (२) ॥ ॥ द्वे 'वहित्रवाहकस्य ॥ 'रिभ्यां तुट् च' (उ० ४।२०२) इत्यसुन् तुडागमः । कूपको गुणवृक्षकः॥१२॥ स्रोतो दन्त्यादिः। 'स्रोतः सद्यःसकलसलिलम्' इति दन्त्यादिषू कृपेति ॥ कूपे कायति । 'कै शब्दे' (भ्वा०प० अ०)। मविवेकात् । 'स्रोतोऽम्बुवेग इन्द्रिये' ॥ (१) ॥*॥ एकम् । 'सुपि- (३।२।४) इति कः ॥ (१)॥॥ गुणानां रजनां 'अकृत्रिमजलवहनस्य' ॥ वृक्षः । 'संज्ञायां कन्' (५।३।७५) ॥ (२)॥॥ द्वे 'नौ मध्यस्थरजुबन्धनकाष्ठस्य' । नौबन्धनकीलकस्येत्यन्ये॥ भातरस्तरपण्यं स्यात् नौकादण्डः क्षिपणी स्यात् आतर इति ॥ आतरन्त्यनेन । 'पुंसि संज्ञायाम् (३।३।११८) इति घः । अत्तु-ऋदोरप्' (३।३।५७)-इति नौकेति ॥ नौकाया दण्डः ॥ (१) ॥*॥ क्षिप्यतेऽनया । मुकुटः । तन्न । परत्वाल्युटः प्रसङ्गात् । 'आतरस्तरपण्यं 'क्षिपेः किच्च' (उ० २।१०७) इत्यनिः ॥*॥ बाहुलकोद्गुणे स्वादनुत्तरम्' इति बोपालितः॥ (१)॥॥ तरणम्। 'ऋदो क्षेपणिरपि । 'क्षेपणं प्रेरणे, नौकादण्डजालभिदोः स्त्रियाम् ॥ व (३३।५७)। नरस्य पण्यम् ॥ (२)॥॥ द्वे 'नद्यादि- (२) *द्व 'नाकापाश्वद्वयबद्धचालनकाष्ठस्य ॥ तरणे देयमूल्यस्य॥ अरित्रं केनिपातकः। अरित्रमिति ॥ ऋच्छत्यनेन । 'ऋ गतौ' (भ्वा०प० द्रोणी काष्ठाम्बुवाहिनी ॥११॥ | अ०) । 'अर्तिलूधू-' ( ३।२।१८४ ) इतीत्रः ॥ (१)॥*॥ के डोणीति ॥ द्रवति । 'दु गतौ' (भ्वा० ५० अ०)। जले निपातोरस्य । हलदन्तात- (३९) जले निपातोऽस्य । 'हलदन्तात्- (६।३।९) इत्यलुक् । 'बहिश्रि-' (उ० ४।५१) इति निः। 'कृदिकारात्-' (ग० ४।१। 'शेषात्-' (५।४।१५४) इति कप् । 'संज्ञायां कन्' (५।३।७५) ४५) इति ङीष् । “द्रोणिः काष्ठाम्बुसेचनी, द्रुणिश्च' इति | वा ॥ (२)॥*॥ द्वे 'नौपृष्ठस्थचालनकाष्ठस्य ॥ अपरन्नाकरात् द्रुणिरपि । 'द्रुण हिंसागत्योः ' (तु. प० से.)। 'गुपधात् कित्' (उ० ४।१२०)। (ङीषि द्रुणी। 'द्रण्य अभ्रिः स्त्री काष्ठकुद्दालः मुद्रोणिकच्छप्योः' इति मेदिनी)। 'द्रोणी काष्ठाम्बुवाहिन्यां अधिरिति ॥ अभ्रति । 'अभ्र गतो' (भ्वा०प० से.) मवादन्यामपीष्यते ॥ (१) ॥ ॥ पुनःपुनरम्बु वहति । 'बहुल- | इन् (उ० ४।११८)॥ (१)॥*॥ कुम् उद्दालयति । 'दल विशमामीदण्ये' ( ३।२।८१) इति णिनिः ॥ (२)॥*द्वे "काष्ठ- रणे' (भ्वा० प० से.) 'कर्मण्यण' (३।२।१) शकम्ध्वादिः (वा० पाषाणकृतनौकाकाराम्बुसेचन्याः ॥ ६।१।९४)। काष्ठस्य कुद्दालः ॥ (२)॥*॥ द्वे 'पोतादेर्मला पनयनार्थ काष्ठादिरचितकुद्दालस्य' ॥ १-'प्लवंगे च' इति पाठः ॥ २-मुकुट-बुधमनोहरयोस्तु मातारानुत्तरावप्यत्र' इत्युक्त्वा दीर्घमध्यमेवेदमुदाहृतम् ॥ १-'संपूर्वस्य यातीपान्तरगमने वृत्तिः' इति चाणक्यटीकेति ३-'मरकतमणिद्रोणिसरला' इति पूर्वकविप्रयोगः-इति मुकुट-बुध- कलिङ्गः-इति मुकुटः ॥ २-'आतिदैशिककार्यस्यानित्यत्वाद्गुणामनोहरे॥ ४-'द्रोणीमिरम्भसि चरन्ति महार्णवस्य'-इत्यनेकार्थ-भावाभावे क्षेपणिः । 'कृदिकारात्- (ग०४।१।४५) इति डीषि क्षेपणी कैरवाकरकौमुदी॥ च' इति माधवी-इति मुकुटः॥ असर. १३ Page #106 -------------------------------------------------------------------------- ________________ ९८ अमरकोषः। [प्रथमं काण्डम सेकपात्रं तु सेचनम् ॥१३॥ उत्तानं तद्विपर्यये। सेकेति ॥ सेकस्य पात्रम् ॥ (१) ॥*॥ सिच्यतेऽनेन । उत्तानमिति ॥ उद्गतस्तानो विस्तारोऽस्मात् ॥ (१) ॥*। 'करणा-' (३।३।११५) इति ल्युट् । “सेचनं रक्षणे सेके तस्य गम्भीरस्य विपर्यये। 'उत्तानमगभीरे स्यादू स्यशयित नौकायाः सेकभाजने' इति विश्व-मेदिन्यौ ॥ (२)॥*॥ द्वे त्रिषु' ॥ (१)*॥ एकम् 'उत्तानस्य ॥ 'नौस्थजलनिःसारणपात्रस्य' ॥ अगाधमतलस्पर्श क्लीबेऽर्धनावं नावोऽर्धे ___ अगाधमिति ॥ नास्ति गाधः स्थितिरत्र। 'नमोऽस्त्य क्लीब इति ॥ नावोऽर्धम् । 'अर्ध नपुंसकम्' (२।२।२) र्थानाम्-' (वा० २।२।२४) इति बहुव्रीहिः ॥ (१) ॥* इति तत्पुरुषः। 'नावो द्विगोः' (५।४।९९) 'अर्धाच्च' (५।४। तलस्याधोभागस्य स्पर्शः न सोऽत्र । 'अगाधमतलस्परे १००) इति टच ॥ (१)॥*॥ एकम् 'अर्धनौकायाः ॥ त्रिषु, श्वभ्रे नपुंसकम् ॥ (२)॥॥ द्वे 'अतिनिम्नस्य'। अतीतनौकेऽतिनु त्रिषु । कैवर्त दाशधीवरी ॥१५॥ अतीतेति ॥ अतीता नौर्येन । 'उरःप्रभृतिभ्यः- (५।४।१५१) इति कप् ॥(१)॥*॥ नावमतिकान्तम् । 'अत्यादयः-' । कैवर्त इति ॥ के जले वर्तन्ते । 'वृतु वर्तने (भ्वार (वा० २।३।१८) इति तत्पुरुषः। अतिनौः पुमान् स्त्री वा ॥ आ० से.) पचाद्यच् (३।१।१३४ ) केवर्तानां मत्स्यानामर (२)॥ द्वे 'नौकामतिक्रान्तजलादेः॥ घातकः । 'तस्येदम्' (४।३।१२०) इत्यण् ॥ (१) ॥ दशति मत्स्यान् । 'दंश दशने' (भ्वा०प० अ०)। 'दशेश्च त्रिष्वागाधात् (उ० ५।११) इति टटनौ न आ च। यद्वा,-दाश्यते मूल्य त्रिष्विति ॥ अगाधमभिव्याप्य त्रिषु ॥ मस्मै । 'दाश दाने' (भ्वा० उ० से.) घञ् (३।३।१८) प्रसन्नोऽच्छः 'शालो झषे, धीवर एव दाशः' इति शभेदात्तालव्यान्तः प्रसन्न इति ॥ प्रासदत् । 'षद विशरणादौ' (भ्वा०, तु० 'कैवर्तभृत्ययोर्दासो दासो बाणा च चेटिका' इति रुद्रा. प० अ०) 'गत्यर्थ- (३।३।१७२) इति क्तः । 'प्रसन्ना दन्त्यान्तः । 'दासो भृत्ये च शूद्रे च ज्ञानेऽर्थिनि च धीवरे'। स्त्री सुरायां स्यादच्छसंतुष्टयोस्त्रिषु' ॥ (१) ॥* 'छो छेदने' | (२)॥ ॥ दधाति मत्स्यान् । 'छित्वरछत्वर- (उ० ३१ (दि०प० अ०) न च्छयति दृष्टिम् । 'सुपि-' (३।२।४) इति | इति निपातितः ॥ (३) ॥॥ त्रीणि 'धीवरस्य' ॥ कः । न च्छाद्यते वा। 'अन्येष्वपि- (३।२।१०१) इति डः।। | आनायः पुंसि जालं स्यात् 'अच्छो भलूके स्फटिकेऽमलेऽच्छाऽभिमुखोऽव्ययम्' इति | __ आनाय इति ॥ नयनम् । 'णीञ् प्रापणे' (भ्वा० उ. हैमः ॥ (२)॥*॥ द्वे 'निर्मलस्य' ॥ अ०)। 'श्रिणीभुवः- (३३३।२४) इति घञ्। आसमन्ता कलषोऽनच्छ आविलः॥१४॥बना अनेता 'जालमानाय: 131 कलुष इति ॥ लुषति । 'लुष हिंसायाम्' ( ) 'इगु- ३।१२४) इति घञन्तो निपातितो वा ॥ (१) ॥ ॥ जरे पध- (३।१।१३५) इति कः । कस्य जलस्य लुषो घातकः । क्षियते । 'शेषे' ( ४।२।९२) इत्यण् । जलति घनीभवति 'कलुषं त्वाविले पापे' इति विश्वः ॥ (१) ॥*॥ भिन्नो- | 'जल धान्ये' (भ्वा०प० से.) 'ज्वलिति-' (३।१।१४० ऽच्छात् । नञ्तत्पुरुषः । 'नलोपो नञः' (६।३।७३) । 'तस्मा- | इति णः । 'जालं वृन्दगवाक्षयोः । क्षारकानायदम्भेषु, नीपे त्रुडचि' (६।३।७४ ) ॥ (२) ॥॥ आविलति । 'विल भेदने' | ना, स्त्री तु घोषके' इति रभसः ॥ (२) ॥॥ द्वे 'शणसूत्र (तु०प० से.)। 'इगुपध- (३।१।१३५) इति कः ॥ (३) चालस्य' ॥ ॥*॥ त्रीणि 'मलिनजलस्य ॥ शणसूत्रं पवित्रकम् । निम्नं गभीरं गम्भीरम् शणेति ॥ शणति । 'शण गतौ' (वा० प० से.) पचा निम्नमिति ॥ निमनति 'म्ना अभ्यासे' (भ्वा०प० अ०) द्यच् (३।१।१३४ )। शणस्य सूत्रम् ॥ (१) ॥*॥ पवित्र 'आतश्च-' (३।१।१३६) इति कः॥ (१)॥*॥ गाते जल- मुपवीतम् । तद्वदिव । 'इवे प्रतिकृतौ' (५।३।९६) इति कन्। जन्तवोऽत्र । गच्छन्ति वा। 'गाङ् गतौ' (अ० आ० अ०) पवित्राद्विपरीतलक्षणया संज्ञायां कः (५।३।७५)॥ (२)॥॥ 'गम्ल गतौ (भ्वा० प० से.)। 'गभीरादयश्च' इति 'गभीर- द्वे 'शणसूत्रजालस्य ॥ गम्भीरौं' (उ० ४।३५) 'इति वा निपातितौ ॥ (२)॥*॥ मत्स्याधानी कुवेणी स्याद् (३)॥*॥ त्रीणि 'गम्भीरस्य'॥ मत्स्येति ॥ मत्स्या आधीयन्तेऽत्र । 'डुधाञ् धारण १-'येनातिवेगवज्जलादिनातिक्रान्ता नौस्तज्जलस्य नामैकम्' पोषणयोः' (जु० उ० अ०)। 'करणाधिकरणयोः- (३३. इति पाठ॥ J११७) इति ल्युत् ॥ (१)॥*॥ कुत्सितं वेणन्तेऽस्या मत्स्याः। Page #107 -------------------------------------------------------------------------- ________________ वारिवर्गः १०] व्याख्यासुधाख्यन्याख्यासमेतः । 'वेणू गतौ' (भ्वा० उ० से०') । 'हलश्च' ( ३।३।१२१) इति ऽत्र मत्स्यमात्रे,-इति खामी । तस्याभकः ॥ (२) ॥*॥ द्वे घञ् । गौर दिडीए (४।१।४१) ॥ (२) ॥॥ द्वे 'मत्स्य- "मत्स्यविशेषस्य'॥ स्थापनपात्रस्य ॥ सहस्रदंष्ट्रः पाठीनः बलिशं मत्स्यवेधनम् ॥ १६॥ सहेति ॥ सहस्रं दंष्ट्रा यस्य ॥ (१) ॥*॥ पाठी पृष्ठं नमबलिशमिति॥ बलिनो मत्स्याञ् श्यति। 'शो तनू- यति । ‘णम प्रत्ये' (भ्वा० प० अ०)। णिच् (३।१।२६)। करणे' (दि. ५० अ०) 'आतोऽनुप-' (३।२।३) इति कः ॥*॥ 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः। 'अन्येषाडलयोरैक्याद् 'बडिशम्' अपि । स्त्रियां बडिशापचये तु मपि-' (।३।१३७) इति दीर्घः । अवश्यं पठति । 'पठ व्यबडिशी ॥ (१)॥॥ विध्यतेऽनेन । 'विध विधाने' (तु. प० क्तायां वाचि' (भ्वा०प० से.) । आवश्यके णिनिः (३।३।से.) 'करणा-' (३।३।११७) इति ल्युट । मत्स्यानां वेध- १७०)। पाठी द्विजः । तस्येन इवापेक्षितः, हव्यकव्ययोः नम् ॥ (२) ॥ ॥ द्वे 'मत्स्यवेधनस्य' ॥ प्रशस्तत्वाद्वा । 'पाठीनो गुग्गुलद्रुमे । पाठके मीनभेदे च' पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः।। इति हैमः ॥ (२) ॥४॥ द्वे 'बहुदंष्ट्रस्य मत्स्यस्य' ॥ विसारः शकली च उलूपी शिशुकः समौ । पृथ्विति ॥ पृथूनि रोमाण्यस्य । रोम पक्षोऽत्र-इति । उलूपीति ॥ उ विस्मयजनक रूपमस्यास्ति । अत इनिः खामी । वल्कलम्-इति सर्वधरः ॥ (१) झषति 'झष हिं- (५।२।११५)। रलयोरैक्यम् । ओः शंभो रूपं-उरूपमस्यासार्थः' ( भ्वा०प० से.)। पचाद्यच (३।१।१३४) यदा.- स्ति, इति वा ॥ (१) ॥*॥ शिशुः शिशुमारः। तस्य प्रतिशष्यते । 'खनो घ च' (३।३।१२५) इति घः। मुकुटस्तु कृतिरिव । 'इवे प्रतिकृती (५।३।९६) इति कन् । 'शिशुकः 'सि' (३।३।११८) इति घः-इत्याह । तन्न । 'हलच' (३1- शिशुमारे स्याद्वालकोलूपिनोरपि' ॥ (२) ॥*॥ द्वे 'शोंशु ३१२१) इति घजस्तदपवादत्वात् । 'करणाधिकरणयोः-' | इति ख्यातमत्स्यविशेषस्य ॥ (३।३।११७) इत्यनुवर्तनाच्च । 'झषा नागबलायां स्त्री, ताप इलनुवतनाच । झषा नागबलाया स्ना, ताप-नलमीनश्चिलिचिमः मत्स्याटवीपु ना॥ (२) ॥*॥ माद्यति । 'मदी हर्षे' (दि. _ नलेति ॥ नलवनस्थो मीनः । नडाभो मीन इति वा प० से.) । 'ऋतन्यजि-' (उ० ४।२) इति स्यन् । 'मत्स्यो ॥ॐ॥ 'तलमीनः' इति केचित्पठन्ति ॥ (१) ॥॥ 'चिल मीनेऽथ पुंभृम्नि देशे' ॥ (३) ॥॥ मीनाति, मीयते वा । विलसने (तु. प. से०)। 'इगुपधाकित्' (उ० ४।१२०)। 'मी हिंसायाम्' (क्या० उ० से.)। 'फेनमीनौ' (उ० ३।३) वीप्सायां द्वित्वम् ( ८।१।४)। चिलिं चिलिं विलासं मिमीते। इति निपातितः । (मीनो राश्यन्तरे झषे) ॥ (४) ॥१॥ 'माङ् माने' (जु० आ० अ०)। 'आतोऽनुप-' (३।२।३) विविधं सरति । 'मृ गतौ' (भ्वा० प० अ०)। ग्रह्यादित्वा इति कः । (पृषोदरादिः) (६।३।१०९)। त्रीकारोऽदन्तः । णिनिः । विसारी । 'विसारिणो मत्स्ये' (५।४।१६) इति 'नलमीनश्चिलीचिमो बृहन्मीनोऽब्धिजस्तिमिः' इति रत्नचायण ॥ (५) ॥९॥ अण्डाजायते स्म । 'जनी प्रादुर्भावे' माला । 'लक्ष्मणा सारसी क्रौञ्ची नलमीनचिलीचिमिः' दि० आ० से.)। 'पञ्चम्यामजातौ' (३।२।९८) इति डः । इति बोपालिताच्चतुरिकारवान्मध्यदीर्घ इदन्तोऽपि ॥ (२) 'अण्डजो मृगनाभौ, ना सरटेऽहौ खगे झषे' इति मेदिनी ॥ (6) *॥ विशेषेण सरति । 'सृ गतौ' (भ्वा०प० अ०)। ॥ॐ॥ द्वे 'नलवनचारिणो मत्स्यविशेषस्य' ॥ 'व्याधिमत्स्यबलेषु' (वा० ३।३।७) इति घञ् ॥ (७) ॥*॥ प्रोष्ठी तु शफरी द्वयोः ॥१८॥ शकलमस्यास्ति । अत इनिः (५।२।११५)। 'शकलं | प्रोष्ठीति ॥ प्रकृष्ट ओष्ठोऽस्याः । 'ओत्वोष्ठयोः' (वा. वल्कलेऽर्धे च' इति तालव्यादावजयः ॥ (८) ॥*॥ अष्टौ । ६।१।९४) इति पररूपम् । 'नासिकोदरौष्ठ-' (४।१।५५) 'मत्स्यसामान्यस्य॥ इति 'जातेः- (४।१।६३) इति वा, ङीष् । 'द्वयोः' इत्यनेन अथ गडकः शकुलार्भकः॥१७॥ संबन्धात् 'प्रोष्ठः' अपि ॥ (१) ॥*॥ शर्फ राति । 'रा दाने अथेति ॥ गडति । 'गड सेचने' (भ्वा०प० से.)। (अ० प० अ०) । 'आतोऽनुप-' (३॥२॥३) इति कः । 'कुन् शिल्पिसंज्ञयोः' (उ० २।३२)। (पचाद्यचि ३।१।१३४) 'जातेः- (४।१।६३) इति ङीष् । पुंसि शफरः ॥ (२)॥॥ (गडोऽपि)। 'गडो मीनान्तराययोः ॥ (१) ॥॥ शकुलो द्वे 'मत्स्यविशेषस्य ॥ १-'पाणिनिप्रत्याहार इव महाप्राणसमाश्लिष्टो झपालिङ्गितश्च | १-हैमे तु 'सहस्रदंष्ट्रे वादालः, पाठीने चित्रवल्लिका, शकुले समुद्रः' इत्याश्चर्यमजरी ॥ अतो मूर्धन्यान्तः-इति मुकुट-बुधमनो- | स्यात्कलकः' इति विशेषमत्स्यत्वेनोक्तः ॥ २-पञ्जिकाकृतः 'द्वयोः' हरे ॥ २-विश्वकोशे तु 'अण्डजः कृकलासे स्यात्खगे मीने भुजं- इति प्रोष्ठयापि संबध्नन्ति । नैषा ग्रन्थरीतिः, भिन्नपदत्वाद्-इति गमे । कस्तूर्यामण्डजा प्रोक्ता' इत्युपलभ्यते ॥ | पीयूषव्याख्या ॥ Page #108 -------------------------------------------------------------------------- ________________ १०० अमरकोषः। [प्रथमं काण्डम् - - धुंद्राण्डमत्स्यसंघातः पोताधानम् असुन् (उ० ४।१८९) यां दस्यति वा । 'दसु उपक्षये' (दि. क्षति ॥ क्षुद्रादण्डाजाता मत्स्याः-क्षुद्राण्डमत्स्याः ।। प० से.)। क्लिप (३।२।१७८)। साहचर्यस्य सर्वत्रानियातेषां संघातः ॥ (१) ॥॥ पोते वहिने आधीयते । धात्रः मकत्वात् 'सान्त- (६।४।१०) इति दीर्घः ॥ (१) ॥१॥ (जु० उ. अ.) कर्मणि ल्युट (३।३।११३) यद्वा.-पोतोऽर्भक जलानां जन्तवः ॥ (२)॥*॥ द्वे 'जलचरमात्रस्य' ॥ आधीयतेऽत्र । अधिकरणे ल्युट् ( ३।३।११७) ॥ (२) ॥॥ तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥२०॥ द्वे 'अण्डादचिरनिर्गतमत्स्यसङ्गस्य'॥ । तद्धेदा इति ॥ तेषां जलजन्तूनां भेदा उच्यन्ते ॥ अथो झषाः॥ शिशुन् मारयति । 'मृङ् प्राणत्यागे' (तु. आ० अ०)। णिच् रोहितो महुरः शालो राजीवः शकुलस्तिमिः ॥१९॥ (३।२।२६) । 'कर्मण्यण' (३।२।१) । 'शिशुमारोऽम्बुसंभूततिमिगिलादयश्च जन्तो तारात्मकाच्युते' इति विश्व-मेदिन्यौ ॥१॥*॥ अथविति ॥ अथो झषविशेषा उच्यन्ते । रोहति । 'रुह उनत्ति। 'उन्दी क्लेदने (रु०प० से.)। 'स्फायि-(उ०२१बीजजन्मनि प्रादुर्भावे च' (भ्वा०प० अ०) 'रुहे रश्च लो १३) इति रक् ॥ (१) ॥ ॥ शङ्कतेऽस्मात् । 'शकि शङ्कावा' (उ० ३९४) इतीतच् । रोहणम् । घञ् ( ३।३।१८)। याम्' (त्र्या० आ० से.)। 'खरुशकुपीयु-' (उ० ११३६) रोहो जातोऽस्य । तारकादित्वात् (५।२।३६) इतज्वा । इति निपातितः । 'शङ्कः पत्रशिराजाले संख्याकीलकशंभुषु । 'रोहितं कुङ्कुमे रक्ते ऋजुशक्रशरासने । पुंसि स्यान्मीनमृगयो यादोऽस्त्रभेदयोर्मेद्रे' इति हैमः ॥ (१) ॥*॥ कृणाति । 'कृ भेंदे लोहितकद्रुमे' ॥ (१) ॥॥ मजति । 'टुमस्जो शुद्धौ' हिंसायाम्' (भ्वा०प० से.)। पचाद्यम् (३।१।१३४)। (तु०प० अ०)। 'मद्गुरादयश्च' (उ० ११४१) इति निपा मनुष्याणां करः । पृषोदरादिः ( ६।३।१०९)। यद्वा,-मङ्कवे। तितः ॥ (१) ॥॥ शाज्यते । 'शाड श्लाघायाम्' (भ्वा० 'मकि भूषायाम्' (भ्वा० आ० से.)। अच् (३।१।१३४)। आ० से.)। कर्मणि घञ् (३।३।१९)। डलयोरैक्यम् । आगमशास्त्रस्यानित्यत्वान्न नुम् । मकं राति । 'रा दाने' (अ० . 'शालो झषे, धीवर एव दाशः' इत्यूष्मभेदात्तालव्यादिः । प० अ०)। कः ( ३।२।३)। 'मकरो निधौ। नके राशि('कैवर्त इव बद्धराजीवोत्पलसालो वसन्तकालः' इति वासव विशेषे च' इति हैमः ॥ (१) *आदिना ग्राहकुम्भीरादयः दत्ताश्लेषाद्दन्त्यादिश्च । कैवर्तपक्षे,-सालो मत्स्यभेदः । वसन्त ॥*॥ 'जलजन्तुविशेषाणां' पृथक्पृथक् ॥ पक्षे,-सालं पुष्पम् ) । सालं पुष्पे क्लीबं वृक्षे तु पुमान् । 'पुंसि स्यात्कुलीरः कर्कटक: भूरुहमात्रेऽपि सालो वरणसर्जयोः' इति रभसे तु दन्त्यादिः।। स्यादिति ॥ कुलति। 'कुल संस्त्याने' (भ्वा०प० से.)। 'शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः' इति हैमः॥ 'गम्भीरादयश्च' इतीरन् । को लीयते । 'लीङ्लेषणे' (दि. (१) ॥*॥ राजी रेखास्यास्ति । 'अन्यत्रापि दृश्यते' (५।२।- आ० अ०) । बाहुलकाद् रक्। यद्वा,-कुलमस्यास्ति । अत १०९) इति वः। 'अथ राजीवो मीनसारङ्गभेदयोः। राजीव- इनिः (५।२।११५)। तमीरयति । 'कर्मण्यण' (३।२।१)। मब्जे' इति हैमः ॥ (१) ॥*॥ शक्नोति गन्तुं वेगेन । जनकभक्षकत्वात् । लयनम्-लीः । संपदादिः (वा० ३।३.. 'शक्ल शक्तौ' (खा०प० अ०)। बाहुलकादुलच् ॥ (१) १०८)। कुत्सिता लीः । तां राति वा ॥ (१) ॥*॥ कृणाति । ॥*॥ ताम्यति । 'तमु ग्लानौ' (दि०प० से.)। 'क्रमित- 'क हिंसायाम् (त्र्या० प० से.)। 'अन्येभ्योऽपि- (३।२।मिशतिस्तम्भामत इच्च' (उ० ४।१२२) इतीन् ॥ (१)॥*॥ | ७५) इति विच् । कटति । 'कटे वर्षावरणयोः (भ्वा०प० से.) तिमि गिरति । 'गृ निगरणे' (तु०प० से.)। 'मूलविभु- पचाद्यच् (३।१।१३४) । कर् चासौ कटश्च । 'अहरादीनां जा-' (वा० ३।२।५) इति कः । 'अचि विभाषा' ( ८11- पत्यादिषु वा रेफः' (वा० ८।२।७०) ततः खार्थे कन् (५.. २१) इति लः । 'गिलेऽगिलस्य' (वा० ६३७०) इति | ३।७४)। 'कर्क' इति सौत्रो धातुः । 'शकादिभ्योऽटन्' (उ० नुम् ॥ (१) ॥*॥ आदिशब्दात् तिमिगिलगिलनन्दीवर्तादयः ४८१) वा०। कर्क श्वेतवर्ण टलति । 'टल गतौ' (भ्वा० ॥*॥'मत्स्यविशेषाणां' पृथगेकैकम् ॥ प.से.)। डः (वा० ३।२।१०१) वा.। कर्कटः। 'कुलीरे अथ यादांसि जलजन्तवः। करणे स्त्रीणां राशी खगे' इति हैमः ॥ (२) ॥॥ द्वे अथेति ॥ यान्ति वेगेन । 'या प्रापणे' (अ०प० अ०)। 'कुलार 'कुलीरस्य'। असुन (उ०४।१८९)। बाहुलकाहुक् । यद्वा,-याति । विप् कूर्मे कमठकच्छपौ। (३।२।१७८) यामत्ति । 'अद भक्षणे' (अ०प० अ०)। कूर्म इति ॥ कुत्सितः को वा ऊर्मिर्वेगोऽस्य । 'अच्१-वस्तुतस्तु 'गडकः शकुलार्भकः । क्षुद्राण्डमत्स्यसंथातः पोता प्रत्यन्वव-' (५।४।७५) इत्यत्र 'अच्' इति योगविभागाधानमथो झपाः । सहस्रदरः पाठीनः' इति श्लोकः 'रोहितो मद्गुरः दच् समासान्तः । “ऊर्मिः स्त्रीपुंसयोवींच्या प्रकाशे वेगइति पाठा-इति पीयूषम् ।। | भङ्गयोः' इति रभसः ॥ (१) ॥*॥ काम्यते । 'कमु कान्ती' Page #109 -------------------------------------------------------------------------- ________________ वारिवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः । १०१ . AARARIAAAmarra-AAAAAAAAAAAAAAA %333RD (भ्वा० आ० से.)। 'कमेरठः' (उ० १११००)। के तलनिहाकयोः॥ (२) ॥ ॥ द्वे 'गोह' 'जलगोधिका' इति जले मठति, इति वा । 'मठ मदनिवासयोः' (भ्वा०प० से० )। पचाद्यच् (३।१।१३४ )। 'कमठः कच्छपे पुंसि | रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥२२॥ भाण्डभेदे नपुंसकम् ॥ (२) ॥*॥ कच्छेन पिबति । 'पा पाने' (भ्वा० प० अ०)। 'सुपि-' (३।२।४) इति योगवि रक्तपेति ॥ रक्तं पिबति । 'आतोऽनुप-' (३।२।३) इति कः । 'रक्तपा स्याज्जलौकायां डाकिन्यां, ना तु भागात् कः । 'कच्छपी वल्लकीभेदे अलौ क्षुद्रगदान्तरे। पुंसि विध्यन्तरे कूर्मे मल्लबन्धान्तरेऽपि च' इति विश्व-मेदिन्यौ ॥ राक्षसे' ॥ (१) ॥१॥ जलमोकोऽस्याः । 'ओक उचः के' (३) ॥१॥ त्रीणि 'कूर्मस्य॥ (१३।६४) इति निपातितोऽदन्त ओकशब्दः ॥ (२) ॥*॥ सान्तोऽपि । 'जलोरगी जलोका तु जलौका च प्राहोऽवहारः जलौकसि' इति संसारावर्ताद्वहुवचनं प्रायिकम् । 'जलौकापि ग्राह इति ॥ गृह्णाति । 'ग्रह उपादाने' (त्र्या० उ० | जलोका स्याज्जलूका जलजन्तुका' इति तारपालः ॥ (३) से.) 'विभाषा ग्रहः' (३।१।१४३) इति णः। 'ग्राहो ॥॥ त्रीणि 'जलूकायाः॥ प्रहे जलचरे' इति हैमः ॥ (१) ॥*॥ अवहरति । अवपूर्वो मुक्तास्फोटः स्त्रियां शुक्तिः हुन् । 'भ्यायधा-' (३।१।१४१) इति णः । 'अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः । निमन्त्रणोपनेतव्ये' इति हैमः॥ मुक्तेति ॥ मुक्ताः स्फुटन्त्यत्र । 'स्फुट विकसने (तु. ५० (२) ॥॥ द्वे 'ग्राहस्य' ॥ से०)। 'हलश्च' (३।३।१२१) इति घञ् ॥ (१) ॥४॥ शुच्यति, शोचति, शोकति, वा। 'शुच्य अभिषवे' (भ्वा० नक्रस्तु कुम्भीरः प० से.)। 'शुच शोके' (भ्वा० प० से.)। शुक्तिः गतौ नक इति ॥ कामति दूरस्थलम् । 'क्रमु पादविक्षेपे' (भ्वा०प०) वा । क्तिच् (३।३।१७४)। 'शुक्तिः कपाल(भ्वा० प० से.)। 'अन्यत्रापि- (वा० ३।२।४८) इति । शकले शले शङ्खनकेऽपि च । नख्यश्चावर्तदुर्नाममुक्तास्फोटेषु डः । 'नभ्राड्-'(६।३।७५) इति नलोपो न, 'नक्रं नासाग्र- च स्त्रियाम्' ।। (२) ॥॥ द्वे 'शुक्तिकायाः ॥ दारुणोः । नको यादसि' इति हैमः ॥ (१) ॥*॥ कुम्भिनं । शः स्यात्कम्बरस्त्रियौ। हस्तिनमीरयति । 'कर्मण्यण' (३।२।१)॥ (२) ॥॥ द्वे शङ्ग इति ॥ शंखनति जनयति । 'खनु अवदारणे' 'नक्रस्य ॥ | (भ्वा० उ० से.)। 'अन्येभ्योऽपि (वा० ३।२।१०१) इति अथ महीलता ॥२१॥डः। शंखम् अस्य-इति वा । शाम्यत्यलक्ष्मी वा। 'शमु गण्डूपदः किंचुलुकः उपशमे' (दि. प० से.)। अन्तर्भावितण्यर्थः । 'शमेः खः' अथेति ॥ मह्या लतेव। कृशत्वदीर्घत्वाभ्याम् ॥ (१) * (उ० १११०२) 'शङ्ख: कम्बौ न योषित् , ना भालागण्ड्डो ग्रन्थयः पदान्यस्य ॥ (२) ॥॥ किंचिच्चुलुम्पति । स्थिनिधिभिन्नखे' ॥ (१) ॥*काम्यते । 'कमु कान्तो' 'कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम्' (वा. ३।१।३५) इति वार्तिक- (भ्वा० आ० से.)। 'जत्र्वादयश्च' (उ०४।१०२) इति निर्दिष्टश्चलुम्पधातुः । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) निपातितः । “कम्बुलयशङ्खयोः । गजे शम्बूके कचूरे इति डः । 'टेः' (६।४।१४३) इति उकारमकारपकाराणां लोपः। ग्रीवायामलि केऽपि च' इति हैमः ॥ (२) ॥*॥ एतौ पुनपुंततः 'संज्ञायां कन्' (५।३।७५)॥ (३)॥*॥त्रीणि 'केचुवा' सके ॥ द्वे 'शङ्खस्य॥ इति ख्यातस्य ॥ क्षुद्रशङ्खाः शङ्कनकाः निहाका गोधिका समे। । क्षुद्रेति ॥ क्षुद्राश्च ते शङ्खाश्च ॥ (१) ॥*॥ शङ्कन्ते । निहाकेति ॥ नियतं जहाति भुवम् । 'नौ हश्च' (उ० 'शकि शङ्कायाम्' (भ्वा० आ० से.)। कर्तरि 'अनुदात्ते३।४४) इति हाकः कन् । बाहुलकान्न हवः ॥ (१) ॥*| तश्च हलादेः' (३।२।१४९) इति युच् । 'संज्ञायां कन्' (५/गुष्यति । 'गुध परिवेष्टने' (दि. ५० से.)। ण्वुल ( ३।१।- ३।७५)।-शङ्खस्य नखा इव (शङ्खनखाः )-इति तु १३३)। (पचाद्यचि) (३।१।१३४) गोधापि। 'गोधा मुकुटः । शं खनन्ति । 'बहुलमन्यत्रापि' (उ० २१७८) इति युच् । ल्युट ( ) वा स्वार्थे कन् (५।३।७५) । (शङ्खनकाः)१-निमन्त्रणोपनेतव्यम्-शर्करादिस्वादूकृतं भक्ष्यम् । तत्र यथा- इत्यन्ये ॥ (२) ॥॥ द्वे 'सूक्ष्मशङ्खानाम्॥ 'एतस्मिन्विषयावहारविषमे संसारवारांनिधौ' इत्यनेकार्थकैरवाकरकौमुदी ॥ २-अस्याग्रे 'नक्रः कुम्भीरके पुंसि नक्रं तर्णकनीरयो' । । १-'जलौकसेनेव रक्ताकृष्टिनिपुणेन वेश्याजनेन' इनि पासवइति लिखितमस्ति । परंतु मेदिन्यां द्वितीयचरणे नारशब्दस्यार्थबोधक- | दत्तायाम् 'जलं च तदोकश्चेति जलौकः । ततोऽर्शआद्यचि (५।२।१२७) ताया बोधनेन प्रक्षिप्तप्रायम् । एकवचनमदन्तत्वं चोपपाद्यम्-इति मुकुट-बुधमनोहरे॥ Page #110 -------------------------------------------------------------------------- ________________ १०२ अमरकोषः । शम्बूका जलशुक्तयः ॥ २३ ॥ शम्बूका इति ॥ शाम्यति । 'शम उपशमे' ( दि० प० से० ) । 'उलूकादयश्च' ( उ० ४।४१ ) इति निपातितः । 'शम्बूक पिण्याकमधूकफेनः' इत्यमरमालायां पुंलिङ्गः । ( 'शम्बूको गजकुम्भान्ते घोङ्क्ते च शूद्रतापसे । जलजन्तुविशेषे च) शम्बूका न नपुंसके' इति मेदिनेर्द्विलिङ्गता । 'शम्बूकः शम्बुकचैव पूर्वः कान्तस्तु सर्वदा । ककारेण विना शेषो ( शम्बुः ) दृश्यते ग्रन्थविस्तरे' इत्युत्पलिनी ॥ ( १ ) ॥*॥ जलजाः शुक्तयः ॥ (२) ॥*॥ द्वे 'सर्वजलशुक्तिकानाम्' ॥ [ प्रथमं काण्डम् 'इगुपध-' । ( ३।१।१३५ ) इति कः । 'जातेरस्त्री-' ( ४।११६३ ) इति ङीष् । ( 'शिलमुञ्छे स्याद्, गण्डूपयां शिली मता । स्तम्भशीर्षे शिलाशिल्यौ, शिला तु प्रस्तरे मता । तथा मनःशिलायां च द्वाराधः स्थितदारुणि' ) ॥ (१) ॥॥ ( २ ) ॥*॥ द्वे किंचुलकभार्यायाः' - इति स्वामी । 'क्षुद्र किंचुलकजातेः' ॥ भेकी वर्षाभ्वी भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः । भे इति ॥ बिभेति । 'जिभी भये' ( जु० प० अ० ) । 'इण्भीका-' ( उ० ३।४३ ) इति कन् । 'भेको मण्डूकमेघयोः ' ॥ (१) ॥*॥ मण्डयति जलाशयम् । मण्डते वा । 'मडि भूषायाम्' (भ्वा० प० से० ) । ' शलमण्डिभ्यामूकण्' ( उ० ४।४२ ) । ' मण्डूकी मण्डूकपर्ण्य मैण्डूको भेकशोणयोः' इति हैमः ॥ ( २ ) ॥* ॥ वर्षासु भवति । ‘भुवः संज्ञान्तरयोः' ( ३।२।१७९ ) इति क्विप् । 'वर्षाभूः स्त्री च शोथनयां भूलताप्लवयोः पुमान्' इति विश्वमेदिन्यौ ॥ (३) ॥*॥ शाडते । 'शाद्दृ गतौ' ( भ्वा० आ० से० )। 'खर्जिपिञ्जादिभ्य ऊरोलचौ' ( उ० ४।९० ) इत्यूरः डलयोरैक्यम् । शालते वा । 'शाल कत्थने' ( भ्वा० आ० से० ) । ‘परिसरकृकलासखेदसालूर - ' इत्यूष्म विवेकाद्दन्त्या - दिरपि ॥ (४) ॥*॥ लवते । 'मुङ्गतौ' (भ्वा० आ० अ० ) । अच् ( ३।१।१३४) ‘प्लवः लक्षे श्रुतौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ भेलैकभकयोः । क्रमनिनमहीभागे कुलके जलवायसे' । ‘कैवर्तीमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम् ॥ ( ५ ) ॥*॥ दृणाति शब्दैः कर्णौ 'दृ विदारणे' ( क्या० प० से० ) । 'मुकुरदर्दुरौ ' ( उ० १।४० ) इति निपातितः । ' दर्दरैस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरी चण्डिकायां स्यानामजाले नपुंसकम् ॥ (६) षट् 'मण्डूकस्य' ॥ । | शिली गण्डूपदी शिलीति ॥ शिलति । 'शिल उच्छे' ( तु० प० से० ) । भेकीति ॥ 'वर्षा'वी' इत्यसाधु । वीव्विधायकाभावात् स्त्रियामपि 'वर्षाभूः' इत्येव । 'भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान्' इति यादवः । अन्ये तु - गौरादित्वात् ( ४/१४१ ) ङीषमिच्छन्ति । अत एव भागुर्यमरमालयोः 'वर्षाभ्वी' इति दृश्यते ॥ (१) ॥ ॥ (२) ॥*॥ द्वे 'मण्डूक्याः । क्षुद्रमण्डूकस्येत्यन्ये ॥ • १– दैत्यविशेषेऽपि यथा—'ब्रूत ब्रूत भटाः क स क स नरः शम्बूकजीवाहरः' इत्यनेकार्थकैरवाकर कौमुदी ॥ २- भीरौ च यथा—'भेकाः केकारवैः पान्थाः' इत्यनेकार्थकैरवाकरकौमुदी ३ - ' मण्डूकौ भेकशोणकौ' इति पाठः ॥ ४ - ' भेलकतैलयोः ' इति पाठः ॥ ५- इतः पूर्वम्— 'दुर्दरः पर्वते पुंसि त्रिष्वीषद्भिन्नभाजने' इत्यपि लिखितमस्ति । परंतु मेदिनी हैमयोरकारमध्यस्यैव पाठेन समानानुपूर्वीकत्वे पर्वतार्थकता पौनरुक्त्यस्यापि संभवेन न प्रकृतोपयोनि ॥ कमठी दुलिः ॥ २४॥ कमठीति ॥ ' जातेः -' ( ४।१।६३ ) इति 'पुंयोगात्- ' ( ४|१|४८ ) इति वा ङीष् । कमठी ॥ (१) ॥ ॥ दोलति 'दुल उत्क्षेपे' ( चु० प० से० ) । आधृषीयः । ' इगुपधात् -' ( उ० ४।१२० ) इति किः । 'दुलिः स्त्रियाम् । कमठ्यां, ना मुनौ' ॥ (२) ॥*॥ द्वे ‘कच्छप्याः' ॥ महुरस्य प्रिया शृङ्गी महुरस्येति ॥ मद्गुरो मत्स्यभेदः । योग्यतया सादृश्याद्वा तस्य प्रिया स्त्री शृणाति । 'शू हिंसायाम्' (त्रया० प० से० ) । 'शृणातेर्हखश्च' ( उ० १।१२६ ) इति गन ह्रस्वत्वं कित्त्वं नुडागमश्च । पुंयोगात् - ' ( ४|१|४८ ) इति 'जाते:-' ( ४।१।६३ ) इति वा ङीष् । 'मद्गुरी' इत्यपि । 'भार्या भेकस्य वर्षाभ्वी, शृङ्गी स्यान्मनुरस्य तु । शिली गण्डूपदस्यापि, दुलिः स्यात्कमठस्य तु' इत्यमरमाला । ( ' शृङ्गी स्वर्णमीनविशेषयोः । विषायामृषभौषध्याम्' ) ॥ (१) ॥*॥ एकम् 'महुरस्त्रियाः ' ॥ दुर्नामा दीर्घकोशिका | दुर्नामेति ॥ दुर्निन्दितं नामास्याः । ' अनो बहुव्रीहेः ' ( ४।१।१२ ) इति ङीब् न । ( 'दुर्नाम क्लीबमर्शसि | स्याद्दीर्घकोषिकायां स्त्री' ) ॥*॥ ' डाबुभाभ्याम् -' ( ४।१।१३ ) ॥*॥ ‘अन उपधा-' ( ४।१।२८ ) इति वा ङीप् । दुर्नाम्नी । क्षुभ्रा दित्वात् ( ८।४।३९ ) न णत्वम् ॥ (१) ॥*॥ दीर्घः कोशो यस्याः। ‘जातेः-’ (४।१।६३ ) इति ङीष् । 'संज्ञायां कन्' ( ५।३।७५ ) । 'केऽणः' ( ७।४।१३ ) इति हखः । ( मूर्धन्यबान्ता च ) । ' तालव्या मूर्धन्याश्चैते शटी च परिवेशः । विश्व।क्सेनो थ्रेशः प्रतिष्कशः कोशविशदौ च' इत्यूष्मविवेकः ॥ (२) ॥*॥ द्वे 'झिनात्री' इति ख्यातस्य 'जलूकाकारस्य जलचरस्य' ॥ १ - ' क्रीडनेति' लिखितमस्ति । परत्वेतदानुपूर्वीघटितमेदिन्यां विश्वे च 'नौ' इत्येवोपलब्धम् ॥ Page #111 -------------------------------------------------------------------------- ________________ वारिवर्गः १०] व्याख्यासुधाख्यन्याख्यासमेतः । स । जलम। वीना हिला जलाशया जलाधाराः द्वे 'कृपस्यान्तरे रजवादिधारणार्थदारुयन्त्रस्य' ॥ जलेति ॥ जलम् आशयो हृदयम् अस्य । जलम् आ वीनाहो मुखबन्धनमस्य यत् । शेते तिष्ठति अत्र, इति वा । 'पुंसि' (३।३।११८) इति धः। वीनाह' इति ॥ विनह्यतेऽनेन । ‘णह बन्धने' (दि. 'जलाशयो जलाधारे स्यादुशीरे नपुंसकम्' ॥ (१) ॥॥ उ. अ.)।'हलश्च' (३।३।१२१) इति घञ् । 'उपसर्गस्य आध्रियतेऽत्र । 'धृत् अवस्थाने' (तु० आ० अ०)। 'अध्या- घनि' (६।३।१२२ ) इति दीर्घः ॥ (१) ॥॥ "कृपमुख यन्याय-' (३।३।१२२) इति घञ् । जलस्याधाराः ॥ (२) इटकादिभिर्वद्धस्य' एकम् ॥ ॥॥ द्वे 'तडागादीनाम्॥ पुष्करिण्यां तु खातं स्यात् तत्रागाधजलो हृदः॥२५॥ पुप्केति ॥ पुष्कराणि सन्त्यस्याम् । 'पुष्करादिभ्यो देशे तत्रेति ॥ तत्र तेषु मध्ये। अगाधं जलं यत्र स जला-1 (५।२।१३५) इतीनिः। 'पुष्करिणी नद्यां सरोजिन्यां जलाशयः । हादते। 'हाद अव्यक्ते शब्दे' (भ्वा० आ० से.)।। शये' ॥ (१)॥४॥ अखानि । 'खनु अवदारणे' (भ्वा० उ० पचाद्यच् (३।१।१३४) पृषोदरादित्वात् (६।३।१०९) हखः ॥ से०)। क्तः (३।२।१०२)। 'जनसनखनाम्-' (६।४।४२) (१) ॥॥ एकम् 'अगाधजलकृपस्य' ॥ इत्यात्वम् ॥ (२)॥॥ द्वे 'समचतुरस्रखातस्य ॥ माहावस्तु निपानं स्यादुपकृपजलाशये। अखातं देवखातकम् ॥२७॥ आहाव इति ॥ आहूयन्तेऽत्र। 'हेज् स्पर्धायां शब्दे अखातमिति ॥ खाताद्भिन्नम् ॥ (१) ॥४॥ देवेन खाच' (भ्वा० उ० अ०) । "निपानमाहावः' (३।३।७४ ) ॥ तम् ॥ (२)॥॥ 'अखातो देवखातकः' इति पुंस्काण्डेऽमर(a) नियतं पिबन्त्यस्मिन् । 'करणा-'(३।३।११५) इति दत्तात् पुंस्यपि ॥॥ द्वे 'अकृत्रिमजलाशयस्य' ॥ देवद्वारल्युट् ॥ (२) ॥ ॥ द्वे 'कृपसमीपरचितजलाधारस्य'॥ स्थजलाशयस्येत्यन्ये ॥ पस्येवान्धः प्रहिः कृप उदपानं तु पुंसि वा ॥ २६॥ पद्माकरस्तडागोऽस्त्री पंसीति ॥ अम्यते । 'अम गत्यादी' (भ्वा०प० से०)। पद्मति॥ पद्मानामाकरः ॥ (१) ॥॥ तड्यते । 'तड 'अजिंदशिकम्यमि-' ( उ० १।२७) इति कुः धुक् च । यद्वा,- आघाते' (च. प० से.)। 'तडागादयश्च' इति निपातितः । अन्धयति । 'अन्ध दृष्ट्युपघाते' (चु० उ० से.)। मृगय्वा-तडागस्तु जलाधारविशेषे यन्त्रकूपके' इति मेदिनी। पिनादित्वात् ( उ० ११३७) कुः ॥ (१)॥॥ प्रहियते। 'प्रे हरतेः कादित्वात् (उ०४।१५) 'तडाका' इति कश्चित् ॥*॥ कूपे (उ० ४।१३५) इति इ: डिच्च ॥ (२) ॥*॥ कौति । तटम् अकति, अगति वा । 'अक अग कुटिलायां गतौ' 'कु शब्दे' ( अ० प० से.)। 'कुयुभ्यां च' (उ० ३।२७) (भ्वा०प० से.)। 'कर्मण्यण' (३।२।१)। (तटाका, इति पो दीर्घश्च । कुत्सिता ईषद्वा आपोऽत्र । 'ऋक्पूर-'। । कुत्सिता इपद्वा आपाऽत्र । ऋक्पूर-तटागः) इलेके ॥ (२) ॥॥ वे 'सपद्मागाध(५।४।७४) इत्यः । 'ऊदनो:-' (६।३।९८) इत्यत्र दीर्घनि जलाशयस्य ॥ देशादन्यत्राप्यूत्, इति वा । 'कृपः कूपक-मृन्माने गन्धुि कासारः सरसी सरः। गुणवृक्षके' ॥ (३) ॥॥ उदकं पिबन्त्यस्मिन् । अधिकरणे कासार इति ॥ कासते। 'कास शब्दे' (भ्वा० आ० से.)। त्युद ( ३।३।११७)। 'उदकस्योदः-' (६।३।५७) ॥ (४) 'तुषारादयश्च' (उ० ३।१३९) इत्यारन् । यद्वा, ईषत् 1॥ तु-स्थाने च उचितः ॥ ॥ चत्वारि 'कृपस्य॥ सारोऽस्य। 'ईषदर्थे' (६।३।१०५) इति कोः कादेशः । नेमिस्त्रिकास्य कासोऽस्यास्तीति वा । अर्शआद्यच् । कासमृच्छति 'ऋ गती' नेमिरिति ॥ अस्य कूपस्य । नयन्त्यनया 'नियो मिः' (भ्वा०प० से.)। 'कर्मण्यग्' (३।२।१) इति वा ॥ (१) || उ०४४३) । 'नेमि तिनिशे, कूपत्रिकाचकान्तयोः स्त्रि-॥॥ स्रियते 'सृ गतो' (भ्वा० ५० से०)। कर्मण्यसुन् ( उ० माम् ॥ (१)॥॥ तिस्रोऽत्रयोऽस्याः । 'संख्यायाः संज्ञास- ४१८९)। ('सरो नीरतडागयोः) ॥ (३)॥॥ तत एव सूत्राध्ययनेषु' (५।१।५८) इति कन् । 'त्रिका कूपस्य महत्वे गौरादित्वात् (४।१।४१) ङीष् । ('सरसी विश्वकामौ स्यात्रिक पृष्टाधरे त्रये' इति विश्व-मेदिन्यौ। (२) ॥॥ सारे')॥ (२)॥*॥ त्रीणि 'कृत्रिमपद्माकरस्य' । पञ्चापि सरोमात्रस्येत्यन्ये ॥ १-अत्र तु 'अन्यलिङ्गकम्' इति लिखितमासीत् । परं तु मूलमेदिनीदृष्टं हैमविश्वानुगुणं गृहीतम् ॥ २-मृन्माने काचभाण्डे यथा--- वेशन्तः पल्वलं चाल्पसरः रूपेषु रूपे क्षिप गन्धलम्' इत्यनेकार्थकैरवाकरकौमुदी॥ ३-उद देशन्त इति ॥ विशन्त्यत्र भेकादयः । “विश प्रवेशने' पानस्य त्वन्तत्वात् 'पुसि बा' प्रत्यनेन संबन्धः । पूर्वेषां तु 'स्व' इत्यनेन-इति मुकुट-बुधननोहरे ॥ ४-नये यथा-'तत्रापि त्रिक- १-विश्वे तु 'फटकेच' इति दृश्यते । मेदिनामूलपुस्तके तु दर्शनम्' इत्यनेकार्थकैरवाकर कौमुदी ।। धनबाटके' इत्युपलभ्यते ॥ Page #112 -------------------------------------------------------------------------- ________________ १०४ अमरकोषः । (तु०प० अ० ) । 'विशिभ्यां झच्' ( उ० ३।१२६ ) | ( १ ) ॥॥ पलति पल्यते वा । 'पल गतौ ' ( भ्वा० प० से ० ) । ‘सानसिपर्णसि-’ (उ० ४।१०७ ) इति वलच् । 'वेशन्तः पल्वलोsस्त्री' इति वाचस्पतिः ॥ ( २ ) ॥॥ अल्पं च तत्सरश्च ॥ (३) ॥*॥ त्रीणि 'स्वल्पसरोवरस्य ' ॥ | वापी तु दीर्घिका ॥ २८ ॥ वापीति ॥ उप्यते पद्माद्यस्याम् । 'डुवप् बीजतन्तुसंताने' (भ्वा० उ० अ० ) । ' वसिवपियजिराजि - ' ( उ० ४१२५) इतीञ् । ‘कृदिकारात् - ' ( ग० ४|१|४५ ) इति वा ङीष् । 'वाप्यां वापिरपि स्मृता' इति द्विरूपकोषः ॥ ( १ ) ॥*॥ दीर्घेव । ‘संज्ञायां कन्नू' (५।३।७५) ॥ ( २ ) ॥*॥ द्वे 'वाप्याः ' ॥ खेयं तु परिखा खेयमिति ॥ खन्यते । 'खनु अवदारणे' ( भ्वा० उ० से० ) । ' ई च खनः' ( ३।१।१११ ) इति यत् ॥ (१) ॥*॥ परितः खन्यते, इति । ‘अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः ॥ (२) ॥*॥ द्वे दुर्गादिपरितः खातस्य' ॥ आधारस्त्वम्भसां यत्र धारणम् । आधार इति ॥ आध्रियते जलमस्मिन् । 'अध्याय - न्याय - ' ( ३।३।१२२ ) इति घञ् । 'आधारश्चाधिकरणेsप्यालवालेऽम्बुधारणे' ॥ (१) ॥ ॥ एकं 'बांध' इति ख्यातस्य ॥ स्यादीलवालमावालमावापः स्यादिति ॥ आ समन्ताज्जलस्य लवम् आलाति । 'ला आदाने' (अ० प० अ० ) । मूलविभुजादित्वात् ( वा० ३।२।५) कः ॥*॥ लवमालाति । तद्भिन्नम् । नञ्समासे ( अंलवालः) हखादिः - इत्यन्ये ॥ (१) ॥*॥ आवलतेऽम्भोsनेन। 'वल संवरणे' (भ्वा० प० से० ) 'अलश्च' ( ३।३।१२१ ) इति घञ् । आ ईषत् वाला वृक्षा अत्र वा ॥ ( २ ) ॥ * ॥ आ वपन्ति जलमन्त्र । 'डुवप् बीजतन्तु संताने' (भ्वा० उ० से०) 'हलश्च' (३।३।१२१) इति घञ् । 'आवापो भाण्डपेंचने परिक्षेप|लवालयोः’॥ (३) ॥*॥ त्रीणि 'वृक्षमूलकृतजलाधारस्य' ॥ । [ प्रथमं काण्डम् अथ नदी सरित् ॥ २९ ॥ तरङ्गिणी शैवलिनी तटिनी ह्रदिनी धुनी । स्रोतस्वती द्वीपवती स्त्रवन्ती निम्नगापगा ॥ ३० ॥ _१ – 'इहैव जम्बूतरुमालबालवत्परीयुषो वेर्भरतेऽन्धिना वृते' इति प्रयोगाद्दीर्घादिः॥ २– 'अलवालरोधिषु पयःसु विभ्रतः सपलाशिरा शिरिव मूलसंततिः' इति माघाद्धस्वादिः - इति मुकुट - बुधमनोहरे ॥ ३- भाण्डप चनमापाकस्थानम् । तत्र यथा - 'आवापधूमपरिधूसरमन्तरिक्षम् ' ॥ अरिचिन्तायामपि यथा - 'परं प्रत्यावापः फलति कृतसेकस्तरुरिव' ॥ वलयेऽपि यथा - 'प्रकोष्ठः शुशुभे तस्या गतोऽप्या वापशून्यताम्'- इत्यनेकार्थकैरवाकर कौमुदी ॥ ४ - ' भाण्डवपने' इति पाठः ।। अथेति ॥ नदति । 'णद अव्यक्त शब्दे' ( भ्वा०प० से० ) । पचादिषु ( ३।१।१३४ ) ' नदद्र इति टित्त्वनिपातनात् 'टिड्डा - ' ( ४|१|१५ ) इति ङीष् । ( 'नदी सरिति, शोणादी ना' ) ॥ (१) ॥*॥ सरति । 'सृ गतौ' (भ्वा० प० से० ) । सरतेरिनिः ( उ० १।९७ ) ॥ ( २ ) ॥*॥ तरङ्गाः सन्त्यस्याम् । अत इनिः (५।२।११५) ॥ (३) ॥*॥ शैवलमस्त्यस्याम् ॥ ( ४ ) ॥*॥ तटमस्त्यस्याः ॥ ( ५ ) ॥*॥ हृदाः सन्त्यस्याम् । 'हादिनी' इत्यन्ये ॥ (६) ॥*॥ धुनोति वेतसादीन् । क्किप् (३।२।१७८) पृषोदरादित्वात् । ( ६।३।१०९ ) नुक् । नान्तत्वान्ङीप् ( ४।१।५) ॥ ( ७ ) ॥ ॥ स्रोतांसि सन्त्यस्याम् । मतुप् (५।२।९४) ॥*॥ ' अस्माया-' ( ५|२|१२१ ) इति विनौ तु 'स्रोतस्विनी' इत्यपि ॥ ( ८ ) ॥*॥ द्वीपमस्त्यस्याम्। मतुप् (५।२।९४ ) ॥ ( ९ ) ॥*॥ स्रवति । 'लटः शतृ-' ( ३।२।१२४ ) । ' उगितश्च' ( ४|१|६ ) इति ङीप् । 'शश्यनो:-' ( ७।१।८१ ) इति नुम् ॥ (१०) ॥*॥ निम्नं गच्छति । 'गम्लृ गतौ' ( भ्वा० प० अ० ) । ' अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः ॥ (११) ॥॥ अपां समूह आपम् । तेन गच्छति । डः ( वा० ३।२।४८ ) ॥ - ॥ अप गच्छति । डः हस्वादिरपि । 'विद्यादगारमागार( वा० ३।२।१०१ ) । पगामापगामपि' इति द्विरूपकोषः ॥ ( १२ ) ॥*॥ द्वादश 'नद्याः ' ॥ गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा । भागीरथी त्रिपथगा त्रिस्रोता भीष्म सूरपि ॥ ३१ ॥ गङ्गेति ॥ गच्छति । 'गत् गम्यद्योः ' ( उ० ११२३ ) (१) ॥*॥ विष्णुः पदं स्थानं यस्याः । गौरादिः ( ४|१|४१ ) । 'विष्णुपदं नभोऽब्जयोः । विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा । (संक्रान्तिर्द्वारिका चापि )' इति हैमः ॥ ( २ ) ॥*॥ जहो राजर्षेस्तनया ॥ (३) ॥*॥ सुराणां निम्नगा । क्षुनादिः ( ८|४|३९ ) ॥ (४) ॥*॥ भगीरथस्येयम्। ‘तस्यैदम्' (४।३।१२० ) इत्यण् ॥ ( ५ ) ॥*॥ त्रीने पथो गच्छति । डः ( वा० ३।२।४८ ) यद्वा - त्रयाणां पथां समाहारः त्रिपथम् । तेन गच्छति । डः ( ३।२।४८ ) ॥ (६)॥॥ त्रीणि स्रोतांसि यस्याः, ('त्रिस्रोता जहुकन्यायां स्रोतस्खत्यन्तरे स्त्रियाम्) (७) ॥*॥ भीष्मं सूते । ' षूङ् प्राणिप्रसवे' ( अ० अ० अ० ) । क्विप् ( ३।२।१७८ ) ॥ ( ८ ) ॥*॥ अष्टौ ' भागीरथ्याः ॥ १ - ' तुहिनाचल इव पुण्यभागीरथीसहितो नलः' इति दमय न्तीश्लेषः ॥ २ तथा च भारते- क्षितौ तारयते मर्त्यान्नागांस्ता रयतेऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथगा स्मृता' इति - इति मुकुटः ॥ Page #113 -------------------------------------------------------------------------- ________________ वारिवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः । कालिन्दी सूर्यतनया यमुना शमनखसा। 'इमं मे गङ्गे यमुने सरस्वति शुतुद्रि' इति हि श्रुतिः। यत्तु कालिन्दीति ॥ कलिन्दस्येयम् । 'तस्येदम्' (४।३। मुकुटः-शतद्रुरेव पृषोदरादित्वात् (६।३।१०९) आदिवर्ण१२०) इत्यण ॥ (१) ॥*॥ सूर्यस्य तनया ॥ (२) ॥*॥ विकारे 'शतद्रुः' इति खामी, शितं तीक्ष्णं द्रुता शितद्रुः इति यच्छति । 'यम उपरमे' (भ्वा० प० अ०)। 'अर्जियमिशीङ् कौमुदी-इत्याह । तन्न। 'एतदबुध्यमानाः शितद्रुः सितभ्यश्च' (उ० ३१६१) इत्युनन् ॥ (३) ॥ॐ॥ शमनस्य खसा॥ त्याहुः' इत्यनेन (खामिग्रन्थेन) तेनास्यार्थस्य दूषितत्वात् । (४) ॥ ॥ चत्वारि 'यमुनायाः ॥ व्युत्पत्त्यन्तरस्य कृतत्वाच ॥ (२)॥*॥ द्वे 'शताः ॥ रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ ३२॥ विपाशा तु विपाट् स्त्रियाम् ॥३३॥ । विपाशेति ॥ पाशं विमोचयति । 'सत्यापपाश-' (३।१।रेवेति ॥ रेवते । 'रेव प्लवगतौ' (भ्वा० आ० से.)। २५) इत्यादिना 'पाशान्मोचने' इति णिच् । पचाद्यच् ( ३पचाद्यच् (३।१।१३४)॥ (१)*॥ नर्म ददाति यति वा । १११३४)॥ (१)॥*॥ तस्मादेव 'विप च' (३३२१७६) इति 'डदाञ् दाने (जु० उ० अ०)। 'दो अवखण्डने' (दि. ५० क्विपि विपाट् ॥ (२)॥॥ द्वे 'पापमोचिन्याः ॥ से.) वा । 'आतोऽनुप-' (३।२।३) इति कः ॥ 'नर्मदः शोणो हिरण्यवाहुः स्यात् फेलिसचिवे नर्मदा सरिदन्तरे' इति विश्व-मेदिन्यौ ॥ (२) ॥॥ सोमात्सोमवंशजात् पुरूरवस उद्भवति । तेनावतारि शोण इति ॥ शोणति। 'शोण वर्णगत्योः' (भ्वा० ५० तत्वात् । यद्वा,-सोमोऽमृतमुद्भवत्यस्याः । खर्गप्रदत्वात् । से०)। पचाद्यच् (३।१।१३४)। 'शोणः कृशानौ स्योनाके अप् (३३३१५७)। सोमाद्राद्भवति । पचाद्यच् (३११११३४) लोहिताश्वे नदे पुमान् । त्रिषु कोकनदच्छाये ॥ (१) ॥ (३) ॥॥ मेकलस्य ऋषेरद्रेर्वा कन्यका ॥ (४) ॥॥ ॥*॥ हिरण्यं बाहावस्य ॥*॥ हिरण्यं बहति । 'कर्मण्यण्' चत्वारि 'नर्मदायाः॥ (३।२।१) अदन्तः (हिरण्यवाहः) ॥ (२) ॥*॥ द्वे 'नरविशेषस्य॥ करतोया सदानीरा कुल्याल्पा कृत्रिमा सरित् । करेति ॥ करस्य तोयम् । तदत्रास्ति । अर्शआद्यच् (५।१२७) । गोरीविवाहे शंकरहस्तच्युतम् ॥ (१) ॥॥ सदा कुल्येति ॥ कुले प्राणिगणे कुटुम्बे दांपत्ये वा साधुः र यस्याः । 'प्रथमं कर्कटे देवी व्यहं गङ्गा रजस्वला । सर्वा! 'तत्र साधुः' (४।४।९८) इति यत् । 'कुल्या नदी कुल्य मस्थि कुल्या वारिप्रणालिका' इति धरणेर्नदीमात्रेऽपि । कवहा नद्यः करतोयाम्बुवाहिनी' इति स्मृतेः॥ (२)॥॥ 'गौरीविवाहे कन्यादानोदकाजातनद्याः॥ ('कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीशूमिषेषु च । कुल्या पयःप्रणाल्यां च नद्यां जीवन्तिकौषधौ। कुलोद्भवे कुलहिते वाहुदा सैतवाहिनी । त्रिषु मान्ये पुनः पुमान्' ॥ (१) ॥॥ एकं 'कृत्रिमबाहुदेति ॥ बाहुं छिन्नं दत्तवती लिखितस्य ऋषेः । स्वल्पनद्याः ॥ हुदा' (जु० उ० अ०)। 'आतोऽनुप-' (३।२।३) इति कः। शरावती वेत्रवती चान्द्रभागी सरस्वती ॥ ३४॥ द्वा,-बहुदस्य कार्तवीर्यस्येयम् । तेनावतारितत्वात् । 'तस्ये- कावेरी (४४३६१२० ) इत्यण । अजादित्वात् (४१११४) टाप् ॥ शरावतीति ॥ शराः सन्त्यस्याम् । मतुप् (५।२।९४ ) । सितानि वाहनानि यस्यार्जुनस्य । तस्येयम् । यद्वा,- 'शरादीनां च (६।३।१२०) इति दीघः॥ (१) ॥*॥ वेत्रमतस्यार्जुनस्येयम् । सेती चासौ वाहिनी नदी च ॥ (२)॥ॐ॥ स्त्यस्याम् । मतुप् (५।२।९४)॥ (१)॥*॥ चन्द्रभागयोः पर्वतकार्तवीर्यावतारितनद्याः' ॥ योरियम् । तत्प्रभवत्वात् । 'तस्येदम्' (४।३।१२०) इत्यण् । शतगुस्तु शुतुद्रिः स्याद् 'टिड्डा-( ४।१।१५) इति डीप् प्राप्तः 'चन्द्रभागान्नद्याम्' शतेति ॥ शतधा द्रवति । 'दु गती' (भ्वा० प० अ०)। (ग०४।१।४५) हात बाह्वाादगणसूत्रान्न भवात । खररूपयारावा हरिमितयोर्दुवः' (उ० ११३४) 'शते च' (उ० ११३५) इत्यु- षात् ।'तापी तु तपती सैत्या, चान्द्रभागी तुचन्द्रिका। हिद ॥ (6) ॥॥ शु पूजितं तुदति । 'तुद व्यथने (तु. उ. चान्द्रभागा, शारदा तु कश्मीरेषु सरखती' इति शब्दा२०) 'इगुपधात्कित्' (उ० ४।१२०) इतीन् । बाहुलकाद्वक् । र्णवः। संज्ञापूर्वकत्वाद्वृद्ध्यभावः । 'चंद्रभागा चान्द्रभागा चान्द्रभागी च सा मता। चन्द्रभागी च सैवोक्ता' इति १-खमध्योऽपि । तथा च महाकविप्रयोगः-'यन्मेखला भवति | द्विरूपकोषः ॥ (१)॥॥ सरांसि सन्त्यस्याम् । मतुप् (५।२।मेखनशैलपुत्री'-इति पञ्जिका सर्वधरादयः इति मुकुटः॥२-फलि- ९४)। 'सरस्वांस्तु नदे वाधौं नाऽन्यवद्रसिके, स्त्रियाम् । वार्थकथनमेतत् । विग्रहस्तु सिताश्च ते वाहाश्च, ते सन्त्यस्यासौ सित-|वाी अर्जुनः । तस्येयम्-इति बोध्यः॥ यथाच्युतस्यैव व्याख्यानत्वे १-'पशुपतिजटाबन्ध इव चन्द्रभागालंकृतो देशः' इति दमयन्तीपोचमे इकाराश्रवणानापत्तिः॥ । शेषः॥ २-पक्षे टाप्-इति मुकुटः॥ अमर० १४ Page #114 -------------------------------------------------------------------------- ________________ १०६ अमरकोषः। [प्रथम काण्डम - वाणी-स्त्रीरत्नवाग्देवी-गो-नदीषु नदीभिदि । मनुपत्न्यामपि' ॥ से०) मूलविभुजादिः (वा० ३।२।५) इति वा ॥ (२)॥ (१)॥*॥ कस्य जलस्य वेरं शरीरम् । तस्येयम् । ईषद्वेरमस्या द्वे 'रक्तकह्वारस्य', द्वे रक्तवर्णत्रिकालविकासितपुष्पस्य वा ॥ वा। 'कावेरी स्यात्सरिद्भेदे पण्यनारीहरिद्रयोः' ॥ (१)॥*॥ स्यादुत्पलं कुवलयम् (नदीविशेषाणां पृथक्पृथक्)॥ स्यादिति ॥ उपलति । 'पल गतौ' (भ्वा० प० से.) सरितोऽन्याश्च पचाद्यच् (३।१११३४)॥ (१) ॥*॥ कोर्वलयमिव । शोभा सरित इति ॥ अन्याः कौशिकी-गण्डकी-चर्मण्वती करत्वात् । 'कुवलं तूत्पलं कुवम्' इति त्रिकाण्डशेषः । तत्र के गोदावर्यादयः॥ | वलते। 'वल संवरणे' (भ्वा०आ०से०)। पचाद्यच् (३।१।१३) | ('कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले' ) ॥*॥ 'अन्ये समिति ॥ संभिद्यन्ते मिलन्त्यत्र । 'भिदिर विदारणे' | भ्योऽपि- (वा० ३।२।१०१) इति डे कुवम् । यद्वा,-कुवते (रु. उ० अ०)। 'हलश्च' (३।३।१२१) इति घञ् । 'संमेदः | 'कूङ् शब्दे' (तु० आ० से.) कुटादिः । पचाद्यचि (३।१।१३४ स्फुटने सङ्गे ॥ (१) ॥॥ सिन्ध्वोः संगमः ॥*॥ एकं उवङ् ( ६।४।७७)॥ (२) ॥॥ द्वे 'कमलकुमुदादीनां 'नद्यादिसंगमस्य' ॥ सामान्येन । अत एव 'इन्दीवरे मांसशून्ये उत्पलं कुष्टभूरुहे द्वयोः प्रणाली पयसः पदव्याम् इति रभसः, 'श्यामं शितिकण्ठनीलं कुवलयमिन्दीवरं । द्वयोरिति ॥ नल्यते । 'णल बन्धने' (भ्वा०प० से.)। नीलाब्जम्' इति नाममाला च ॥ कर्मणि घञ् (३।३।१९)। 'उपसर्गात्-' (८।४।१४) इति अथ नीलाम्बुजन्म च । णत्वम् । गौरादिङीष् (४।१।४१)॥ (१) ॥॥ 'कृत्रिम- इन्दीवरं च नीलेऽस्मिन् । जलनिःसारणमार्गस्य' एकम् ॥ अथेति ॥ नीलं च तदम्बुजन्म च ॥ (१)॥*॥ इन्दति त्रिप तत्तरौ॥ ३५॥ 'इदि परमैश्वर्ये' (भ्वा० प० से.)। इन् (उ० ४।११८) देविकायां सरय्वां च भवे दाविकसारिवौ। 'कृदिकारात्- (ग० ४।१।४५) इति ङीष् । इन्दी लक्ष्मीः तस्या वरमिष्टम् । 'इन्दीवरं कुवलये शतावर्या च योषिति त्रिष्विति ॥ दीव्यति । 'दिवु क्रीडादौ' (दि. ५० से.)। ॥॥ 'कुवलयं स्यादिन्दीवारमित्यपि' इति व्याडेरिन्दीवार ण्वुल् (३।१।१३३)। देविकायां नद्याम् । सरति । 'सर्तेरयुः' मपि ॥ (२)॥॥ द्वे 'नीलोत्पलस्य'॥ (उ० ३।२२)। 'अयुः' इत्येके । सरय्वां च भवे । 'तत्र भवः' (४।३।५३ ) इत्यण् । 'देविकाशिंशपा-' (७३।१)। सिते कुमुदकैरवे ॥ ३७॥ इत्यचामादेरात्त्वम्। 'दाण्डिनायन-' (६।४।१७४) इति लोपः। सिते इति ॥ को मोदते। 'मुद हर्षे' (भ्वा० आ० से.) स्त्रियां 'टिड्डा- (४।१।१५) इति ठीप् ॥ (१) ॥॥ 'देवि- मूलविभुजादिः (वा० ३।२।५)। 'इगुपध-' (३।१।१३६] कासरयूद्भवयोः' क्रमेणैकैकम् ॥ इति को वा। 'कुमुदं कैरवे रक्तपझे, स्त्री कुम्भिकोषधौ। सौगन्धिकं तु कहारम् गम्भायां, पुंसि दिङ्नागे नागशाखामृगान्तरे' ॥॥ (क्विपि | (३।२।१७८ ) कुमुद् ।) 'कुमुद् त्रिषु स्यात्कृपणे करवे तु सौगन्धिकमिति ॥ सुगन्ध्येव । खार्थे “विनयादिभ्य नपुंसकम्' इति मेदिनी) ॥ (१) ॥*॥ के जले रौति । 'क ष्ठक' (५।४।३४)। शोभनो गन्धः प्रयोजनमस्य । 'प्रयोजनम्' | शब्दे' (अ० प० अ०)। पचाद्यच् (३।१११३४) 'तत्पुरुषे (५।१।१०९) इति ठक्, इति वा । 'सौगन्धिकं तु कहारे कृति-' (६।३।१४) इत्यलुक् । केरवस्य हंसस्येदं प्रियम् । पद्मरागे च कत्तृणे । (पुंलिङ्गो गन्धपाषाणे सुगन्धव्यवहा- | | 'कैरवं 'चन्द्रकान्तं गर्दभं कुमुदं कुमुदे' इति माधवः । रिणि')॥ (१)॥*॥ कस्य जलस्य हार इव। के हादते वा। ('कैरवं कितवे रिपौ। नपुंसकं च कुमुदे, चन्द्रिकायां तु अच् (३।१११३४)। पृषोदरादिः (६।३।१०९)॥ (२)॥॥ कैरवी')। 'चन्द्रकान्तं तु कैरवे । चन्द्रकान्तो रत्नभेदे। द्वे 'शुक्लकहारस्य'। 'मुण्डी' इति ख्यातस्य इत्यन्ये ॥ (२) ॥ ॥ द्वे 'शुक्लोत्पलस्य' ॥ हल्लकं रक्तसंध्यकम् ॥ ३६॥ हलकमिति ॥ हल्लति । 'हल्ल विकसने ( )। ण्वुल् १-कुवलयं चन्द्रविकासि, पमं तु सूर्यविकासि, इत्यनयोर्भेदः। (३।१।१३३)। यद्वा,-हलनम्। संपदादिः (वा० ३।३।१०८)। 'इन्दोरस्य च मण्डलं कुवलयालंकारकारि ध्रुवम्' इति लक्ष्यसंवादोऽपि हलं लाति 'ला दाने (अ० प० अ०)। 'आतोऽनुप-' (३। -इति बुधमनोहरा। २-नन्वेवं कथमुत्पलमित्युक्ते नीलोत्पलादि ध्वेष बुद्धिर्जायते, न पद्मादौ इति चेत् । उच्यते, यथा सामान्येऽपि २॥३) इति कः। 'संज्ञायां कन्' (५।३।७५)॥ (१)॥*॥ ५) ॥ (1) U* धान्यार्थे 'धान्यम्' इत्युक्ते कलमादिष्वेव बुद्धिर्भवति, न मुद्गादो, एवरक्तं संध्येव । इवार्थे कन् (५।३।९६) 'केऽणः' (७४।१३)। | मिहाप्यदोष इति सर्वधरादयः-इति मुकुटः॥ ३-'गन्धकान्तम्'रक्तान् संधीन् अकति । 'अक कुटिलायां गतौ' (भ्वा०प० इति लिखितम् ॥ Page #115 -------------------------------------------------------------------------- ________________ वारिवर्गः १०] व्याख्यासुधाख्यव्याख्यासमेतः। १०७ 3 शालूकमेषां कन्दः स्याद् ब्जिन्योः' इति हैमः ॥ (१) ॥॥ बिसमस्त्यस्याः । पूर्ववशालूकमिति ॥ एषां सौगन्धिकादीनां कन्दो मूलम् । दिनिः (वा० ४।२।५१)॥ (२) ॥*॥ एवं पद्मिनी। मुखशल्यते, शलति वा 'शल चलनसंवरणयोः' (भ्वा० आ० से.)। शब्दादाद्यर्थात् मृणालिनी कमलिनी पुटकिनीत्यादयः । 'शलिमण्डिभ्यामूकण' (उ० ४।४२) वृद्धिः (७।२।११६) च ॥ 'पद्मिनी पद्मसंघाते स्त्रीविशेषे सरोऽम्बुजे' इति मेदिनी। (१) ॥ ॥ एकम् 'उत्पलकन्दस्य॥ 'पद्मिनी योषिदन्तरे। अब्जेऽब्जिन्यां सरस्यां च' इति हैमः॥ (३) ॥१॥ (त्रीणि 'पद्मसंघातस्य' । कमलिन्यां इत्यन्ये)॥ वारिपर्णी तु कुम्भिका। वारीति ॥ वारिणि पर्णान्यस्याः । 'पाककर्ण-' (४।१। | वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥ ६४) इति डीए । यद्वा,-वारि पिपर्ति । 'प पालनपुरणयोः सहस्रपत्रं कमलं शतपत्रं कुशेशयम । (जु०प० से.)। 'धापृवस्यज्यतिभ्यो नः' (उ० ३६)| पङ्केरुह तामरसं सारसं सरसीरुहम् ॥ ४०॥ 'जातेः-' (४।१।६३) इति । डीप। अत एव 'कुम्भीको बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च। वारिपर्णः स्यात्-' इत्येके पठन्ति ॥ (१) ॥*॥ कुम्भोऽस्त्यस्याः । ठन् (५।२।११५)॥ (२) ॥ ॥ द्वे 'जलकुम्भि वेति ॥ पद्यते। ‘पद गतौ' (दि. आ० अ०)। 'अर्ति स्तुसु-' (उ० १।१४०) इति मन् । “पद्मोऽस्त्री पद्मके व्यूहकायाः॥ निधिसंख्यान्तरेऽम्बुजे। ना नागे, स्त्री फञ्जिकाश्रीचार्वाटीजलनीली तु शेवालं शैवलः पन्नगीषु च ॥ (१) ॥॥ नलति । 'णल गन्धे' (भ्वा० ५० जलेति ॥ जलं नीलयति । 'नील वर्णे (भ्वा०प० | से.) इनन् (उ० २०४९) 'नलिनं नलिकातोयाम्बुजेषु' ॥ से०) णिच् (३।१।२५)। 'कर्मण्यण' (३।२।१)॥ (१)* | (२)॥॥ अरं शीघ्रं लिप्सां विन्दति । 'गवादिषु विन्दे:जले शेते तिष्ठति । 'शीडो धुक्लुक्वलवालनः' (उ० ४।३८) (वा० ३।११३८) इति शः। 'शे मुचादीनाम्' (७.१५९) 'शेवलश्चैव शेवालः शैवलो जलनीलिका' (इति वाच इति नुम् । अराकाराणि पत्राणि विन्दति वा ॥ (३) ॥॥ स्पतिः) ॥ (२) ॥१॥ (३) ॥१॥ त्रीणि 'शैवालस्य'। महच्च तदुत्पलं च । 'उत्पलं कुष्टभूरुहे । इन्दीवरे मांसशून्ये' इति हैमः ॥ (४)॥*॥ सहस्रं पत्राण्यस्य ॥ (५) ॥॥ कं __ अथ कुमुद्धती ॥ ३८॥ जलमलति । 'अल भूषणादौं' (भ्वा० प० से.)। मूलविभुजाकुमुदिन्याम् दित्वात् (वा० ३।२।५) कः । यद्वा,-काम्यते । 'कमु कान्तौ' (भ्वा० आ० से.)। 'वृषादिभ्यः- (उ० १११०६) इति अथेति ॥ कुमुदान्यत्र देशे सन्ति 'कुमुदनडवेतसेभ्यो | | कलच् । 'कमलं क्लोम्नि भेषजे। पङ्कजे सलिले ताने कमइतुप्' (४।२।८७) 'झयः' (८।२।१०) इति वत्वम् । ('कुमुहती कैरविण्यां दयितायां कुशस्य च')॥ (१) ॥१॥ लस्तु मृगान्तरे । कमला श्रीवरनार्योः' इति हैमः॥ (६) 'पुष्करादिभ्यः- (५।२।१३५) इतीनौ कुमुदिनी ॥ (२)॥॥ ॥॥ शतं पत्राण्यस्य । 'शतपत्रः शिखण्डिनि। दाघाटे सारसे च कमले तु नपुंसकम्' इति विश्व-मेदिन्यौ ॥ (७) द्वे कुमुदयुक्तदेशस्य । कुमुदलताया इत्यन्ये ॥ ॥॥ कुशे जले शेते। 'अधिकरणे शेतेः' (३।२।१५) इत्यच् । नलिन्यां तु बिसिनीपद्मिनीमुखाः । ‘शयवास-' (६।३।१८) इत्यलुक् ॥ (८) ॥॥ पङ्के रोहति । नलिन्यामिति ॥ नडाः सन्त्यत्र । 'पुष्करादिभ्यः- | रुह प्रादुभा | 'रुह प्रादुर्भावे' (भ्वा०प० अ०)। 'इगुपध-' (३११(५।२।१३५) इतीनिः । डलयोरैक्यम् । यद्वा,-नलमत्रास्ति ।। १३६) शत का १३६) इति कः। 'तत्पुरुषे कृति' (६।३।१४) इत्य'खलादिभ्यः' (वा० ४।२।५१) इतीनिः। ('नल: पोटगले| लुक् ॥ (९) ॥* 'तामरं घृतमर्णश्च' इति रुद्रः । राशि पितृदेवे कपीश्वरे।') 'नली मनःशिलायां तु नलिनेऽपि | तत्र सस्ति । 'षस खप्ने' (अ०प० से.)। 'अन्येभ्योऽपिनलं मतम्' इति विश्वः । नलिनी पुनः । पद्माकरे गङ्गा- | (पा (वा. ३।२।१७१) इति डः। यद्वा,-तम्यते। 'तमु काङ्खायाम्' (दि.प.से.)। घञ् (३।३।१९।) 'नोदात्तोपदेशस्य (७॥३॥३४) इति निषेधस्यानित्यत्वान्न वृद्धिनिषेधः। रस्यते। .१-'सकलशेकलशेवलमालिका' इति कथिताभ्युदयात्-इति 'रस आखादने चुरादावदन्तः। 'एरच्' (३।३।५६)। तामं मुकुटः॥ २-इतःप्रभृति सूर्यविकासिनामानि । 'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम्', 'तीव्रतपनतापप्रियाम्भोजिनी न सहते स्तोकमप्यमृतमुचो रुचश्चन्द्रस्य', 'चन्द्रं गता पश्चगुणान्न मुळे १-तथा च 'सुरगज इव बिभ्रत् पद्मिनी दन्तलग्नाम्' इत्यादयश्च पमाश्रिता चान्द्रमसीमभिख्याम्' इत्यादि महाकविवर्णनात् ।। ३- प्रयोगाः इति मुकुटः ॥२-क्लोम हृदयस्य दक्षिणपाधं उदों इतः पूर्वं 'नलिकातोयाम्बुजेषु' इति लिखितमासीत् । परंतु तस्य नलि- | जलाधार:-इत्यनेकार्थकैरवाकरकौमुदी। 'व्योनि' इति लिखितनशब्दार्थताया हैमादिषूपलम्भने नलिनशब्दार्थ एव निवेशितम् ॥ . मासीत् ॥ Page #116 -------------------------------------------------------------------------- ________________ अमरकोषः। [प्रथमं काण्डम च तद्रसं च। तोमरसं पद्मे ताम्रकाञ्चनयोरपि ॥ (१०)*॥ 'तमिविशिबिडिमृणि-' (उ० १११८) इति कालन् । सरसि भवम् । 'तत्र भवः' (४१३५३) इत्यण् । 'सारसं| अपचयविवक्षायां गौरादित्वात् (४।१।४१) गीषि 'मृणाली सरसीरहे। सारसः पुष्कराख्येन्द्रोः' इति हैमः ॥ (११) | इत्यपि । 'मृणालं नलदे क्लीबं, पुनपुंसकयोर्विसे । इति ॥*॥ सैरस्यां रोहति । 'इगुपध-' (३।१।१३६) इति कः॥ | मेदिनी ॥ (१)॥॥ विस्यति । 'विस प्रेरणे' (दि० प० से.) (१२) ॥*॥ बिसस्य प्रसूनम् ॥ (१३) ॥*॥ केसरस्य राज्य- | 'इगुपध-' (३।१।१३६) इति कः । 'मृणाले तु विर स्यास्ति । 'अन्येभ्योऽपि दृश्यते' (वा० ५।२।१०९) इति डः। विशम्' इति द्विरूपकोशः ॥ (४) ॥*॥ द्वे 'अनादीन 'राजीवं नलिने, ना तु भेदे हरिणमीनयोः ॥ (१४)॥*॥ मूलस्य॥ पुष्णाति । 'पुष पुष्टौ' (दि०.प० अ०) 'पुषः कित्' (उ० अनादिकदम्बे षण्डमस्त्रियाम् ॥ ४२। ४।४) इति करन् । 'पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे। तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे' इति हैमः ॥ अल्जेति ॥ सनोति । 'षणु दाने' (तु० उ० से.)। 'अम (१५) ॥*॥ अम्भसि रोहति ॥ (१६) ॥॥ षोडश न्ताड्डः (उ० १।१।१४) बाहुलकात्सत्वाभावः। षण्डः स्मृतं बैलीवर्दे पण्डं तु कानने भवेत्' इति मूर्धन्यादावजयः। 'षडं 'पद्मसामान्यस्य॥ पद्मादिसंघाते न स्त्री स्याद् गोपतौ पुमान्' 'शडि रुजाय पुण्डरीकं सिताम्भोजम् संघाते च' (भ्वा० आ० से.) घञ् (३।३।१८) 'तालव्यं पुण्डेति ॥ पुण्डयति । 'मडि भूषायाम्' । 'पुडि च' मूर्धन्योऽब्जादिकदम्बे शण्डशब्दोऽयम् । मूर्धन्य एव वृष (भ्वा०प० से.)। 'कक(फर्फ)रीकादयश्च' (उ० ४।२०) इत्य-पूर्वाचार्यविनिर्दिष्टः' इत्यूष्मविवेकः । 'मकुरमकरौ दर्पणे रीकन् । 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । षण्डः समूहे, दारदोऽम्बुधौ' इति सारखतकोशः ॥ (१ पुंसि व्याघ्रऽग्निदिग्वर्गे कोषकारान्तरेऽपि च' ॥ (१) ॥*॥॥*॥ एकम् 'अनादीनां समूहस्य' ॥ . ' सितं शुक्लं च तदम्भोजं च ॥ (२) ॥॥ द्वे 'शुभ्रकम करहाटः शिफाकन्दः । | करेति ॥ करं हाटयति। 'हट दीप्तौ (भ्वा० प० से. अथ रक्तसरोरुहे॥४१॥ ण्यन्तः। 'कर्मण्यण' (३।२।१)। (यत्तु)-कं जलं रहति त्यजति रक्तोत्पलं कोकनदम् करहं पद्मम् । ततो हटति बहिर्गच्छति-इति मुकुटः । तन्न __ अथेति ॥ रक्तं च तत्सरोरुहूं च ॥ (१) ॥ॐ॥ रक्तं 'करहहाटः' इति प्रसङ्गात् । (अटतीति विग्रहेऽपि) वृद्धिप्रस च तदुत्पलं च ॥ (२) ॥*॥ कोकांश्चक्रवाकान् नदति । हाच । 'करहाटः पद्मकन्दे देशद्रमविशेषयोः' इति हैमः । 'णद अव्यक्ते शब्दे' (भ्वा०प० से०)। अन्तभोवित- (१) शिफा मूलतरुप्ररोहः तत्सहितः कन्दो मूलम् ॥ ण्यर्थः। मूलविभुजादिः (वा० ३।२।५)। 'अथ कोकनदं | 'शिफी' इति 'कन्दम्' इति च पृथक् नामनी इत्यन्ये ॥ (२ रक्तकमदे रक्तपङ्कजे' इति मेदिनी ॥ (३) *॥ त्रीणि | 'पद्मकन्टस्य॥ 'रक्तकमलस्य॥ किंजल्कः केसरोऽस्त्रियाम् । नाला नालम् किंजल्क इति ॥ किंचिजलति । 'जल अपवारणे' (चुर नालेति ॥ नलति । 'णल बन्धे' (भ्वा०प० से.)। प० से.)। बाहुलकात्कः ॥ (१) ॥*॥ के जले सरति 'ज्वलिति- (३११११४०) इति णः । 'नालं ने ना पद्म 'सृ गतौ' (भ्वा०प० से.) पचाद्यच् (३।१११३४) दण्डे नाली शाककलम्बके' ॥ (१) ॥॥ (२) ॥॥ द्वे 'हलदन्तात्-' (६।३।१) इत्यलुक् । दन्त्यसः। ('सवितृ 'उत्पलादिदण्डस्य॥ अथास्त्रियाम्। १.-तथा च 'सान्द्रं चन्दनमङ्गले वलयिता पाणौ मृणालीलता मृणालं बिसम् इति राजशेखर:-इति मुकुटः॥ २-कचिन्मेदिनीपुस्तके तु 'स्त्रीन अथेति ॥ मृण्यते। 'मृण हिंसायाम्' (तु. प० से.) पुंसकयोः' इत्युपलभ्यते । एवं चोक्तराजशेखरोक्तिरप्यनुकूलैव ॥३ विसं दन्त्यान्तम् । तथा च 'हंसपशिरिव विसंवादिनी' इति वासवदत्ता १-'दुर्जन इव सतामरस' इति वासवदत्तायां वसन्तवर्णनम् इति | | -इति मुकुटः॥'मुनय इव विसाधारा जलपक्षिणः' इति दमयन्ती। मुकुटः॥ २-इन्दौ चन्द्रे यथा-'सिञ्चतीव सुधासारैः सारसः ४-बलीवर्द उत्सृष्टवृषः । तत्र यथा-'चौरैरपहृते पण्डे पृष्ठतः कोऽनुः सारसैः करैः' इत्यनेकार्थकैरवाकरकौमुदी ॥ ३-सरसि रोहति । धावाते' । कानने यथा-'कुमुदकमलपण्डे तुल्यरूपामवस्थाम्' इत्यने 'तत्पुरुषे कृति-' (६।३।१४) इत्यलुकि हस्कारोऽपि । तथा च | कार्थकैरवाकरकौमुदी ॥ ५-वृद्ध्यप्रसङ्गात् ॥ चौरादिकस्यादन्तस्य भारविः-'अयमच्युतस्य वचनैः सरसीरुहजन्मनः' इति-इति मुकुटः॥ रहयातोर्वन्यप्रसङ्गे ततोऽटतीति विग्रहे तु न काप्यनुपपत्तिः॥ ६४-काश्चिद्राक्षसप्रमदा इव रक्तोत्पलाकृष्टिव्यसनिन्यः' इति दम- 'पुष्पं' इति पाठः॥ ७-अत एव 'करहाटः शिफा च स्यात् कन्दे यन्तीश्लेषः॥ ५-नाला इत्यपि दृश्यते ।। सलिलजन्मनाम्' इति हैमनाममालायामुक्तम् ॥ Page #117 -------------------------------------------------------------------------- ________________ व्याख्यासुधाख्यव्याख्यासमेतः । वारिवर्गः १० ] किसलयकसरसभाः” इति सभेदात् ) ॥*॥ के शीर्यते । 'शू हिंसायाम्' (क्या० प० से ० ) । 'ऋदोरप' ( ३।३।५७) । तालव्यशः । 'केसरं हिङ्गुनि क्लीबं, किंजल्के न स्त्रियां, पुमान् । सिंहच्छटायां पुंनागे बकुले नागकेसरे' ॥ ( २ ) ॥*॥ द्वे 'पद्मकेसरस्य' ॥ संवर्तिका नवदलम् । समिति ॥ संवर्तते । 'वृतु वर्तने' (भ्वा० आ० से० ) । ‘हृपिषिरुहिवृतिविदिच्छदिकीर्तिभ्यश्च' ( उ० ४।११९) इतीन् ‘संवर्तिर्नवपत्रिका' इति बोपालितः । ततः स्वार्थे कन् (५१३॥७५) ॥ (१) ॥*॥ नवं च तद्दलं च ॥ ( २ ) ॥॥ द्वे 'पद्मादीनां नवपत्रस्य' ॥ 1 वीजकोषो वराटकः ॥ ४३ ॥ वीजेति ॥ वीजस्य कोषः पात्रमाधारः । तालव्यान्तोऽपि ॥ (१) ॥* ॥ त्रियते दलैः । 'वृञ् आवरणे' ( 'अन्येभ्योऽपि -' ( ) इत्याटच् । ततः खार्थे कन् (५/३।७५) । यद्वा,—वरं दलवरणम् अटति । 'अट गतौ' (भ्वा० प० से० ) । 'कर्मण्यण्' ( ३।२।१ ) ततः स्वार्थे कन् १०९ ( ५।३।७५) । ' वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥ (२) ॥*॥ द्वे 'पद्मबीजस्य' ॥ इति वारिवर्गविवरणम् ॥ उक्तान्वर्गान् संगृह्णाति— उक्तं स्वर्व्योमदिक्कालधीशब्दादिसनाट्यकम् । पातालभोगिनरकं वारि चैषां च संगतम् ॥ ४४ ॥ इत्यमरसिंहकृतौ नामलिङ्गानुशासने । स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः ॥ ४५ ॥ उक्तमिति ॥ अत्रैकादश वर्गाः ॥ इति श्रीवघेलवंशोद्भवश्रीमहीधरविषयाधिपश्री कीर्तिसिंहदेवाज्ञया श्रीभट्टो जिदीक्षितात्मजश्रीभानुजीदीक्षितविरचितायाममरटीकायां व्याख्यासुधायां प्रथमकाण्डः संपूर्णतामगात् । १- आदिशब्देन पातालस्य ग्रहणम् इति मुकुटः ॥ अत्रायं भावः - अस्मिन्काण्डे द्वावेव मुख्यवर्गौ- स्वर्ग: पातालश्च । तत्र नाट्यवर्गपर्यन्तं स्वर्गसाधारणपदार्थानां निरूपणात्स्वर्गवर्गत्वम् । तदुत्तरं पातालसंग - तार्थनिरूपणात्पातालवर्गत्वम् । अत एवाग्निपुराणे प्रथमकाण्डे एतानेव १–'आन्दोलकुसुमकेशरशरेणमुखी' इति वासवदत्तायां तालव्य पदार्थानुक्त्वा उपसंहृतम् ' स्वर्गपातालवर्गाद्या उक्ताः' इति ॥ तत्राद्यमध्यदर्शनात् ॥ इति मुकुटः ॥ शब्देनावान्तर वर्गग्रहणम्-इत्यपि मुकुटे व्यक्तम् ॥ Page #118 -------------------------------------------------------------------------- ________________ ॥श्रीः॥ श्रीमदमरसिंहविरचितः अमरकोषः। व्याख्यासुधाख्यया व्याख्यया समेतः। द्वितीयं काण्डम् । - वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः । पुमान् , अनवधौ त्रिषु। अनन्ता च विशल्यायां शारिवानृब्रह्मक्षत्रविशूद्वैः साङ्गोपाङ्गैरिहोदिताः॥१॥ दूर्वयोरपि । कणादुरालभापथ्यापार्वत्यामलकीषु च । विश्वंभरावर्गा इति ॥ इह द्वितीयकाण्डे । वर्गा उक्ता वदितुमा- | गुडूच्योः स्यादनन्तं सुरवमनि' ॥ (४) *॥ रसोऽस्या मस्ति । अर्शआद्यच् (५।२।१२७)। रस्यते वा । 'रस रब्धाः । आदिकर्मणि क्तः (३।४।७१)। कीदृशाः,-साङ्गोपाः, पृथिव्यादिभिरुपलक्षिताः। तत्राङ्गानि मृदादीनि । उपा आखादने' चुरादावदन्तः। घञ् (३।३।११३)। अच् (३।३।जानि खिलादीनि । आपणादीनि विपण्यादीनि । शिलादीनि ५६) वा । यत्तु-घार्थे को (३।३।५८) वा-इति मुकुटः । मनःशिलादीनि। वृक्षादीनि पुष्पादीनि । मृगशब्द आरण्य तन्न । परिगणनात् । अचः सत्त्वाच्च । ('रसा तु रसनापाठा सल्लकीक्षितिकङ्गुषु-') ॥ (५) ॥॥ विश्वं बिभर्ति । 'दुभृ' पशुमात्रपरः । 'आरण्याः पशवो मृगाः' इति स्मृतेः। आदिशब्देन पक्षिकीटादीनां ग्रहणम् । तस्य चाङ्गोपाङ्गानि पक्षिपक्षा 'संज्ञायां भृतृवृजि-' (३।२।४६) इति खच् । 'विश्वंभरो ऽच्युते शके पुंसि, विश्वंभरा भुवि' ॥ (६)॥*॥ तिष्ठति । दीनि । यद्वा,-मृगानत्तुं शीलं यस्य स मृगादी सिंहः ॥ अजिरादित्वात् (उ० ११५३) किरच् । 'स्थिरा भूशालभूर्भूमिरचलानन्ता रसा विश्वंभरा स्थिरा। पोर् ना शनी मोक्षेऽचले त्रिषु' ॥ (७) ॥॥ धरति धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः२ | विश्वम् । 'धृञ् धारणे' (भ्वा० उ० अ०)। यद्वा,-ध्रियते । सर्वसहा वसुमती वसुधोर्वी वसुंधरा । | 'धृङ् अवस्थाने'। (तु. आ० अ०)। पचाद्यच् (३।१। । गोत्रा कुः पृथिवी पृथ्वी मावनिर्मेदिनी मही ॥३॥ | १३४)। धराः सन्त्यस्यां वा । 'धरः कूर्माधिपे गिरौ । कर्पासतूलेऽथ धरा मेदोभूमिजरायुषु' इति हैमः ॥ (८) ॥॥ भूरिति ॥ भवति। कर्तरि क्विप ( ३।२।१७८)। 'भूः | 'अशित्रादिभ्य इत्रोत्रौ' (उ. ४।१७३)। गौरादिङीष् (४।स्थानमात्रे कथिता धरण्यामपि योषिति' । यत्तु भवत्यस्यां ११४१)॥ (९)॥*॥ 'अर्तिसृधृ-' (उ० २।१०२) इत्यनिः । सर्वम्' इति भूः। बहुलवचनात् (३।३।११३)-अधिकरणे | 'कृदिकारात्- (ग० ४।१।४५) इति की।-गौरादित्वाक्विप (३।३।१७८)-इत्याह मुकुटः । तन्न । उक्तरीत्या | न्छीष्' (४।१।४१) इति मुकुटस्य प्रमादः । ('धरणोऽहिनिर्वाहात् । 'अन्यः पृथिवी' इति श्रुतिविरोधाच्च ॥ (१)॥* पतौ लोके स्तने धान्ये दिवाकरे)। धरणं धारणे मानभवति । 'भुवः कित्' (उ० ४।४५) इति मिः।-भुवः | विशेषे धरणी भुवि' इति हैमः ॥ (१०)॥*॥ क्षौति । 'टुक्षु क्मिन्' इति मुकुटः। तन्न । तादृशसूत्रादर्शनात् । 'कृदि- शब्दे' (अ० प० अ०)। बाहुलकान्निः। ('कृदिकारात्कारात्-' (ग० ४।१।४५) इति ीष् वा । 'भूमिः क्षितौ (ग० ४।१।४५) इति कीष्वा) ॥ (११) ॥*॥ जिनाति । स्थानमात्रे' इति हैमः ॥ (२) ॥॥ न चलति । 'चल कम्पने' | 'ज्या वयोहानौ' (क्या० ५० अ०) । अम्यादित्वाद्यदन्तो (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। अचलाः सन्त्यस्याम् , (उ० ४।११२) निपातितः । 'ज्या मौर्वी ज्या वसुंधरा इति वा । अच् (५।२।१२७)। 'अचलस्तु गिरिकीलयोः। | १–'निरवधौ' इति पाठः ॥ २-अत एव हस्खेकारान्तोऽपि अचला भुवि' इति हैमः ॥ (३) ॥॥ नास्त्यन्तोऽस्याः। (३) ॥*॥ नास्त्यन्ताऽस्याः। यथा-'विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहैर्वधूलतायाः' इत्य शा_विलमितमानती यद्वा.-अनन्तोऽस्ति धारको यस्याः। 'अनन्तः केशवे शेषे । नेकार्थकैरवाकरकौमुदी । Page #119 -------------------------------------------------------------------------- ________________ भूमिवर्गः ११] व्याख्यासुधाख्यव्याख्यासमेतः । १११ इति शाश्वतः। ('ज्या तु मातरि' इति हैमः)॥ (१२) अनुवर्तनात् । 'वीचिः पङ्किर्महिः केलिरित्याद्या हखदीर्घयोः' ॥*॥ कश्यपस्येयम् । 'काश्यप उक्तो मुनिमृगयोर्भेदे च | इति वाचस्पतिः । यद्वा,-महीयते । 'महीङ् पूजायाम्' काश्यपी मायाम्' इति मेदिनी॥(१३)॥*॥ क्षियति । 'क्षि कण्ड्वादियगन्तः। 'विप् च' (३२।७५) इति विप्यनिवासगत्योः' (तु०प०अ०)। 'क्तिचक्तौ च-' इति (३१- लोपयलोपौ । 'कृदिकारात्-' (ग० ४।१।४५) इति ङीष् । ११७४) क्तिच् । यत्तु-क्षियन्त्यत्र-इति मुकुटः। तन्न । तदभावे विसर्गः-इति कश्चित् । तन्न । 'कारग्रहणान' इत्युक्त'अजन्भ्याम्-' (वा० ३।३।१२६) इति ल्युटा बाधात् । त्वात् । 'मही नद्यन्तरे भूमौ मह उद्भवतेजसोः' इति हैमः 'क्षितिगेंहे भुवि क्षये' इति हैमः॥ (१४)॥*॥ सर्व सहते ॥ २७ ॥*॥ सप्तविंशतिः 'भूमेः ॥ 'षह मर्षणे' (भ्वा० आ० अ०)। 'पूःसर्वयोः- (३।२।४१)| मृन्मत्तिका इति खच् । ('सर्वसहः सहिष्णौ स्यात्सर्वेसहा पुनः क्षितौ' । मृदिति ॥ मृद्यते । 'मृद क्षोदे' (त्या० ५० से.)। ॥(१५)॥॥ वसु धनमस्त्यस्याम् । मतुप् (५।२।९४).॥ संपदादिः (वा० ३।३।१०८)॥ (१) ॥॥ खार्थे 'मृदस्ति(१६) ॥॥ वसु दधाति । 'आतोऽनुप-' (३।२।३) इति | कन्' (५।४।३९)॥ (२)॥ ॥ द्वे 'मृदः' ॥ कः ॥ (१७)॥*॥ ऊर्णोति, ऊणूयते वा। 'ऊर्णञ् आच्छादने' (अ० उ० से.)। 'महति हखश्च' (उ० ११३१) इत्युः,। प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका। नुलोपः, हवः च । 'वोतो गुणवचनात्' (४।१।४४) इति प्रशस्तेति ॥ मृच्छब्दात् 'सस्नो प्रशंसायाम्' (५।४।४०) बीष् ॥ (१८) ॥॥ वसु धारयति । 'संज्ञायां भृतवृजि- ॥ (१)॥॥ (२)॥*॥ द्वे 'प्रशस्तमृदः॥ (३३२१४६) इति खच् 'खचि हखः' (६।४।९४)॥ (१९)॥॥ उर्वरा सर्वसस्याख्या गोत्राः शैलाः सन्यस्याम् । अर्शआद्यच् (५।२।१२७)। गां जलं | उर्वरेति ॥ ऋच्छति । 'ऋ गतौ' (भ्वा० ५० अ०)। त्रायते वा। 'त्रैङ् पालने' (भ्वा० आ० अ०)। 'आतोऽनुप पचाद्यच् (३।१।१३४)। यद्वा,-ईर्यते। 'ऋगती' (क्या. (३।२।३) इति कः ॥ (२०) ॥॥ कुवते । 'कुङ् शब्दे' प.से.)। 'ऋदोरप्' (३।३।५७)। उरूणामरा । यद्वा,-उ(भ्वा०आ०अ०)। मितद्वादित्वाद् (वा० ३।२।१८०) डुः॥(२१)। य॑ते । 'उर्वी हिंसायाम्' (भ्वा०प० से.)। 'खनो घ च' ॥*॥ प्रथते । 'प्रथ विस्तारे' (भ्वा० आ० से.)। 'प्रथेः षिवन् | (३३।१२५) इति घः। 'उपधायां च ( ८२।७८) इति संप्रसारणं च' (उ० ११४९)। षित्त्वात् (४।१।४१) ङीष् दीर्घस्तु संज्ञापूर्वकत्वान्न । उर्व राति । कः (३॥२॥३)। ॥॥ षवन्' इत्येके । पृथवी। 'पृथिवी पृथवी पृथ्वी' इति यद्वा,-संपदादिक्विप् (वा० ३।३।१०८)। 'राल्लोपः' (६।शब्दार्णवः॥ (२२)॥*॥ ('प्रथिम्रदि-)(उ० ११२८) इति ४।२१)। उर चासौ वरा च। उषु वरा वा। 'ऊर्वरा उप्रत्यये संप्रसारणे 'वोतो गुण-' (४।१।४४) इति डीषि तु भूमात्रे सर्वसस्यान्यभुव्यपि' इति हैमः ॥ (१) ॥*॥ पृथ्वा। पृथ्वा भूमा महत्या च त्वक्पश्या कृष्णजारक ।। (२३) सर्वाणि च तानि सस्यानि च । तैराढ्या मृत् । एकम् ॥॥ क्षमते। 'क्षमूष सहने' (भ्वा० आ० से.) । 'क्षमेरुपधालो | 'सस्याढ्यभूमे ॥ पश्च' (उ० ५।६५) इत्यच् । यत्तु-पृषोदरादित्वात् (६।३। स्यादूषः क्षारमृत्तिका ॥४॥ १०९)। अल्लोपः। बाहुलकान्मन् टिलोपश्च-इति मुकुटः। तन्न । उक्तरीत्या निर्वाहात् ॥*॥ पचाद्यचि (३।१।१३४)। | स्यादिति ॥ ऊषति । 'ऊष रुजायाम्' (भ्वा०प० क्षमा च ॥ (२४) ॥*॥ अवति अव्यते वा। 'अव रक्ष से०)। 'इगुपध-' (३।१।१३५) इति कः। ('ऊषः क्षारणादौ' (भ्वा०प० से.)। 'अर्तिमृधृ-' (उ० २।१०२) 'मृदि प्रोक्तः प्रभातेऽपि पुमानयम् । तत्संध्यायां च रन्ध्रे इत्यनिः॥ (२५) ॥॥ मेदमस्त्यस्याम् । अत इनिः (५।२। | च चन्दनाद्रौ श्रवो बिले' इति मेदिनी)॥ (१) ॥॥ क्षार११५)। 'मलनो मेदकुष्ठहा' इति शालिहोत्रः । मेद्यति वा । यति । 'क्षर संचलने' (भ्वा०प० से.)। णिच् (३।१।२६)। 'जिमिदा-' (दि० प० से.)। ग्रह्यादित्वात् (३।१।१३४) पचाद्यच् (३।१।१३४)। क्षारा चासौ मृत्तिका च ॥(२)॥*॥ इनिः ॥ (२६)॥॥ मह्यते। 'मह पूजायाम्' चुरादावदन्तः। द्वे 'क्षारमृत्तिकायाः॥ ण्यन्तात् 'अच इ.' (उ० ४।१३९)। महिः। 'कृदिकारात्- | ऊषवानूषरो द्वावप्यन्यलिङ्गो (ग०४।१।४५) इति डीए । यत्तु-मह्यन्ते भूतान्यस्याम् , ऊषेति ॥ ऊषोऽस्त्यस्मिन् । मतुप (५।३।९४) ॥ (१) मह्यते, वा। 'पुंसि' (३।३।११८) इति घः। गौरादिङीष ॥*॥ 'ऊषसुषि-' (५।२।१०७) इति रः ॥ (२) ॥॥ द्वे (1१।४१)-इति मुकुटः। तन्न । 'हलश्च' (३।३।१२१) "क्षारमृद्विशेषस्य। इति घञ्प्रसङ्गात् । कर्मणि घस्याप्रसङ्गाच्च । 'करणाधिकरणयोः' स्थलं स्थली। १-विश्वकोषे तु, 'काश्यपः स्यान्मुनौ मीनभेदे भूमौ तु | स्थलमिति ॥ स्थलति। 'ठल स्थाने' (भ्वा०प० से.)। काश्यमी' इति पाठ उपलभ्यते ॥ पचायच् (३।१।१३४)। यत्तु-स्थल्यतेऽत्र। 'घजर्थे कः' Page #120 -------------------------------------------------------------------------- ________________ अमरकोषः । [ द्वितीयं काण्डम् ॥*॥ स्थली अकृत्रिमा । 'जानपद - ' ( ४|१|४२ ) इति ङीष् । कृत्रिमा स्थला । स्थलं तूभयसाधारणम् ॥ ( २ ) ॥*॥ द्वे 'स्थलस्य' ॥ ( वा० ३।३।५८ ) – इति मुकुटः । तन्न । परिगणनात् ॥ (१) | वृत्तिकृद्भिरनुक्तेः । गत्यर्थानां कौटिल्य एव यविधानाच्च । 'जगत् स्याद्विष्टपे क्लीबं, वायौ ना, जङ्गमे त्रिषु ॥ (५) ॥*॥ ' एकं महाभूतं पृथ्वी, पञ्चमहाभूतेन्द्रियविषयात्मकं तु जगत्' इति पृथ्वीजगतोर्भेदः ॥ पञ्च 'भूतलस्य' ॥ लोकोऽयं भारतं वर्षम् समानौ मरुधन्वानौ ११२ लोक इति ॥ अयं जम्बूद्वीपनवमांशः । भरतस्य राज्ञ इदम् । 'तस्येदम् ' ( ४।३।१२० ) इत्यण् । 'महर्षिव्यासरचिते जम्बूद्वीपे च भारतम्' इति रभसः ॥ (१) ॥ *॥ वृ 'वृषु सेचने' ( भ्वा० पं० से ० ) । ' भयादीनामुपसंख्यानम् ( वा० ३।३।५६) इत्यच् । 'पुंनपुंसकयोर्वर्षं जम्बूद्वीपाब्दवृष्टिषु' इति रुद्रः । ' वर्ष स्थानं विदुः प्राज्ञा इमं लोकं च भारतम्' इति भारविः । ' उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्ष द्वे खिलाप्रहते समे ॥ ५ ॥ तद्भारतं नाम भारती यत्र संततिः'। 'वर्षोऽस्त्री भारतादी च जम्बूद्वीपान्दवृष्टिषु' ॥ एकम् 'भारतवर्षस्य ' ॥ शरावत्यास्तु योऽवधेः ॥ ६ ॥ देशः प्राग्दक्षिणः प्राच्यः शरेति ॥ शरावत्या नद्या मर्यादायाः । प्राचा सहितो दक्षिणो देशः । प्राच्यां भवः । 'धुप्रागपाग्-' (४।२।१०१) इति यत् ॥ (१) ॥*॥ एकम् 'प्राच्यदेशस्य' ॥ उदीच्यः पश्चिमोत्तरः । समानाविति ॥ म्रियन्तेऽस्मिन्भूतानि । 'भृमृशी ' ( उ० १।७) इत्युः। ‘मरुर्ना गिरिधन्वनोः ॥ (१) ॥*॥ धन्व्यतेऽस्मात् ।—–धविर्गत्यर्थः सौत्रः इति मुकुटः । तन्न । ( धातुपाठे ( वा० प० से०) दर्शनात् । ) 'कनिन् युवृषि - ' ( उ० १।१५६ ) इति कनिन् । 'धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च ' ॥ ( २ ) ॥*॥ द्वे 'निर्जलदेशस्य' ॥ त्रिषु द्वे इति ॥ खिलति । 'खिल उच्छे' ( तु० प० से० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । खिल्यते वास्मिन् । 'हलश्च' ( ३।३।१२१ ) इति घञ् । संज्ञापूर्वकत्वान्न गुणः । ( 'खिलमप्रहते क्लीबं सारसंक्षिप्तवेर्धसोः' ) ॥ (१) ॥*॥ न प्रहन्यते स्म । 'हन हिंसागत्योः' (अ० प० अ० ) । कर्मणि क्तः (३।२।१०२ ) ॥ ( २ ) ॥ ॥ समे समानार्थे । द्वे 'हलाद्यकृष्टस्य' । (त्रिषु लिङ्गत्रये । स्त्रियां खिला अहता ॥ अथो जगती लोको विष्टपं भुवनं जगत् । अथविति ॥ गच्छति। ‘गम्लु गतौ' (भ्वा० प० उ० ) । 'पृषद्बृहन्महज्जगत्-' ( उ० २।८४ ) इति निपातितः । शतृ वद्भावात् ‘उगितश्च' ( (४।१।६ ) इति ङीप् । 'जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च ' ॥ (१) ॥*॥ लोक्यते। ‘लोकृ दर्शने' (भ्वा० आ० से०) । घञ् ( ३ । ३ । १४) । 'लोको विश्वे जने' इति हैमः ॥ ( २ ) ॥*॥ विशन्त्यत्र । ‘विश प्रवेशने’ (तु० प० अ० ) । 'विटपविष्टपविशिपोलपाः' ( उ० ३।१४५ ) ॥*॥ पादिपाठे तु — पिष्यते पश्यते, वात्र । 'पिश गतौ ' ( ) । 'पिष्ट संचूर्णने' (रु० प० अ० ) वा । ('भुवनं ) पिष्टपः पुमान्' इति बोपालितः ॥ (३) ॥ भवन्त्यस्मिन् । 'रजेः क्युन्' (उ० २१७९) 'भूसुधू स्जिभ्यः - ' ( उ० २८० ) इति क्युन् । ( 'भुवनं पिष्टपेऽपि स्यात्सलिले गगने जले') ॥ (४) ॥*॥ यत्तु — जङ्गम्यते इति स्वामिना विगृहीतम् । यच्च — पुनः पुनर्वृद्धिक्षयौ गच्छति - इति उदीच्य इति ॥ तत एवावधेः । पश्चिमेन सहित उत्तरो देशः उदीच्यां भवः । 'धुप्राग् - ' ( ४।२।१०१ ) इति यत् ॥ (१) ॥*॥ एकम् 'उदीच्यदेशस्य' ॥ प्रत्यन्तो म्लेच्छदेशः स्यात् १ - अत्र 'धन्यपि संशापूर्वकत्वादृद्ध्यभावाच्च' इत्यधिकः पाठः ॥ २ - वेधसि विष्णौ यथा हरिवंशस्य - 'खिलस्य विष्णोरिषवो गुणा यत्र' इति व्युत्पत्त्यां 'खिलेषु' इति संज्ञा ॥ ३ - इतः पूर्वम् जगत्स्यादिति लिखितमासीत् । तदत्रैव जगच्छन्दव्याख्याने लिखितम् ॥ प्रत्यन्त इति ॥ प्रतिगतोऽन्तम् । 'अत्यादयः क्रान्ताद्यर्थे - ' ( वा० २।२।१८) इति समासः ॥ (१) ॥*॥ म्लेच्छानां देशः ॥ ( २ ) ॥*॥ ' चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते । तं म्लेच्छविषयं प्राहुरार्यावर्तमतः परम् ' ॥ द्वे ' शिष्टाचाररहितखशादिदेशस्य' ॥ मध्यदेशस्तु मध्यमः ॥ ७ ॥ मध्येति ॥ मध्यश्चासौ देशश्च ॥ (१) ॥*॥ मध्ये भवः १ - मुकुटे तु एतदग्रे - अत एव सामान्यविशेषभावाज्जम्बू द्वीपे तदेकदेशे च भारतप्रयोगः । प्रकरणादिमिस्तु तदवगमः । यथा 'एष दूरगुरुभारभारतं वर्षमद्य मम वर्तते वशे' इति माघः । तथा 'एतेन भारतमिलावृतवद्विभाति' इति च । अन्यान्यपि तन्न । 'वर्तमाने बृहत् -' ( उ० २।८४ ) इति सूत्रे यदर्थस्य वर्षाणि । यथा 'स्याद्भारतं किंपुरुषं हरिवर्ष च दक्षिणाः । रम्यं हिरण्मयकुरू सुमेरोरुत्तरास्त्रयः । भद्राश्वकेतुमालौ तु द्वौ वर्षोंपूर्वपश्चिमौ । इलावृतं तु मध्यस्थं सुमेरुर्यत्र तिष्ठति' इति वाच स्पतिः - इत्यप्युक्तम् ॥ २ - यदाह 'प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा । विदुषां शब्दसि सा नः पातु शरावती' - इति क्षीरस्वामी ॥ Page #121 -------------------------------------------------------------------------- ________________ भूमिवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ११३ 'मध्यान्मः' (४३८) ॥ (२) ॥ॐ॥ 'हिमवद्विन्ध्ययोर्मध्यं (८२।९) इति वा वत्वम् ॥ (१) ॥*॥ नडाः सन्त्यस्मिन् । यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः' 'नडशादाड् ड्वलच्' (४।२।८८) ॥ (२) ॥॥ द्वे 'नडा(२०२१) इति मनुः । विनशनं कुरुक्षेत्रम् । द्वे 'मध्य- धिकदेशस्य' ॥ देशस्य॥ कुमुद्वान्कुमुदप्राये आर्यावर्तः पुण्यभूमिमध्यं विन्ध्यहिमागयोः। कुमुद्वानिति ॥ कुमुदानि सन्त्यत्र ॥ (१) ॥*॥ कुमु आयेति ॥ आर्या आ समन्ताद् वर्तन्तेऽत्र । 'हलश्च' दानि प्रायाण्यत्र ॥ एकम् 'कुमुदवहुलदेशे'॥ (३।३।१२१) इति घञ् ॥ (१) ॥४॥ पुण्यस्य भूमिः । पुण्या वेतवान्बहुवेतसे ॥९॥ चासौ भूमिश्च, इति वा ॥ (२) ॥॥ 'आ समुद्रात्तु वे वेतेति ॥ वेतसाः सन्त्यत्र ॥ (१) ॥४॥ बहवो वेतसा पूर्वादा समुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदु- यत्र॥ एकम् 'बहुवेतसदेशे' ॥ बुधाः' इति (२।२२) मनुः । हिमप्रधानोऽगः हिमागः । शाद्वलः शादहरिते 'हिमालयोः' इति पाठे तु हिमेन अल्यते । 'अल भूषणादो' (भ्वा०प० से.)। घञ् (३।३।१५) । द्वे 'विन्ध्य शाद्वल इति ॥ शीयते। 'शद शातने' (भ्वा०, तु. हिमागमध्यदेशस्य ॥ | प० अ०)। ज्वलादित्वात् (३।१।१४०) णः । शीयतेऽस्मि निति वा । 'हलश्च' (३।३।१२१) इति घञ्। शादो बालनीवृजनपदः तृणमस्मिन् । ड्वलच् (४।२।८८) ॥ (१) ॥॥ शादैर्बालनीवदिति ॥ नियतो वर्तते। अधिकरणस्य कर्तृत्वविव- तृणैर्हरितः ॥ एक 'नवतृणप्रचुरस्य' ॥ क्षाऽत्र। 'वृतु वर्तने' (भ्वा० आ० से.)। क्विप् (३।२।१७८)। सजम्बाले तु पड्किलः। 'नहिवृति-' (६।३।११६) इति दीर्घः। यत्तु–'नियमेना सजम्बेति ॥ जम्बालेन पङ्केन सह । 'पकोऽस्मिन्नस्ति । वश्यतया, नियतं वा वर्तन्ते वसन्ति जना अत्र' इति पुंसि | पिच्छादित्वात् (५।२।१००) इलच ॥ (१)॥॥ द्वे 'सबाहुलकात्, संपदादित्वात् (वा० ३।३।१०८), 'अन्येभ्यो कर्दमस्य॥ ऽपि दृश्यते' (३।२।१७८) इति वा अधिकरणे विप्-इति मुकुटः । तन्न । बाहुलकस्यागतिकगतित्वात् ॥ (१) ॥॥ जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः॥१०॥ जनः पदं वस्तु यत्र । 'भवेज़ जनपदो जानपदोऽपि । जलेति ॥ जलं प्रायं यत्र ॥ (१) अनुगता आपोजनदेशयोः' इति विश्व-मेदिन्यो । (२) ॥*॥ द्वे 'जन- ऽत्र । 'ऋक्पूर-' (५।४।७४ ) इत्यः । 'ऊदनोर्देशे' (६।३।निवासस्थानस्य'॥ ९८) । ('अनूपो महिषे नाम्बुप्रायदेशे तु वाच्यवत्' इति देशविषयौ तूपवर्तनम् । ८॥ मेदिनी)॥ (२)॥॥ तथाविधो जलप्रायः। कं जलं च्यति देशेति ॥ दिशति । 'दिश अतिसर्जने' (तु० उ० अ०)। परिच्छिनत्ति । 'छो छेदने' (दि. प. अ.)। 'आतोऽनुप-' पचाद्यच् (३।१।१३४)। दिश्यते वा। घञ् (३।३।१४)॥ (३॥२॥३) इति कः । 'कच्छमनूपम्' इति बोपालितः । (6) ॥॥ विसिनोति ‘षिञ् बन्धने' (खा. उ० अ०)। ('कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु पचाद्यच् (३।१।१३४)। 'परिनिविभ्यः- (८३७०) इति देशे, कच्छा स्यात्परिधानापराञ्चले। 'चीर्या वाराह्याम्' इति यत्वम् । –विसीयन्तेऽत्रेति, ‘एरच्' (३।३१५६)-इति विग्रहे हैमः)। 'त्रिषु' इत्यस्य बाधनार्थ 'पुंसि' इति ॥ (३) ॥४॥ तु मूर्धन्योऽनुपपन्नः । -सितसय-' (८।३।७० ) इति ताज- त्रीणि 'जलाधिकदेशस्य' ॥ न्तयोः सूत्रेऽनुवादात् । 'विषयो यस्य यो ज्ञातस्तत्र गोचर- स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देशयोः। शब्दादा जनपदे च' इति हैमः ॥ (२) ॥*॥ खीति॥ ('शर्करा खण्डविकृती कर्परांशे रुगन्तरे। उपवर्तन्तेऽत्र ।-युट ( ३३११४) इति मुकुटः। तन्न। य तिमः । शर्करा ( अमप्राया मत ) अस्त्यत्र। घनो ल्युडपवादत्वात । अतः-'अन्यत्रापि- (उ० २।७८) । 'देशे लुबिलचौ च' (५।२।१०५)॥ (१) ॥॥ (२)॥॥ इति युच् ॥ (३) ॥॥ त्रीणि 'ग्रामसमुदायलक्षणस्य 'सिकताशर्कराभ्यां च' (५।२।१०४) इत्यण् । ('शार्करः स्थानमात्रस्य॥ स्याहुग्धफेने शर्करान्वितदेशयोः' इति मेदिनी)॥ (३) ॥४॥ विवागोष्ठात् त्रिष्विति ॥ (आगोष्ठात् ) गोष्ठशब्दमभिव्याप्य ॥ १-परिधानापराञ्चले यथा-'प्रलम्बकच्छाः किल दाक्षिणात्याः' । २-चीरी पक्षिविशेषः ॥ ३-वाराही-वराहाक्रान्ता ओषधी । नडप्राये नड्वान्नड्वल इत्यपि । इत्यनेकार्थकैरवाकरकौमुदी ॥ ४-कर्परांशो मृत्कपालखण्डम्, उपला नडेति ॥ नटाः प्राया यत्र । 'कुमुदनडवेतसेभ्यो | अश्मरूपा मृत्, तयोर्यथा-नगतरुशिखरामदीं सशर्करो मारुतश्चण्ड' बतुप्' (४।२।८७)। 'झयः' (८०२।१०) इति 'मादुपधायाः' । इत्यनेकार्थकैरवाकरकौमुदी ॥ अमर० १५ Page #122 -------------------------------------------------------------------------- ________________ ११४ अमरकोषः। [द्वितीयं काण्डम् 'अन्यतरस्याम्' (५।२।९६) ग्रहणान्मतुप् (५।२।९४) च ॥ २।१८) इति खञ् ॥ (१)॥*॥ एकम् 'भूतपूर्वगोष्ठस्य' । (४) ॥ ॥ चत्वारि 'अश्मप्रायमृदधिकस्य वालुका- पर्यन्तभूः परिसरः युक्तदेशस्य॥ पर्यन्तेति ॥ पर्यन्ते भूः॥ (१)॥*॥ परितः सरन्त्यत्र । देश एवादिमौ 'पुंसि' ( ३।३।१८) इति घः। ('परिसरः प्रान्तभू-दैवयोदेशे इति ॥ (तत्र) आदौ भवौ । +'मध्यान्मः' (४. म॒तौ')। (२) ॥ ॥ द्वे 'नद्यादिसमीपभूमेः ॥ ३१८) इत्यत्र 'आदेश्च' इति वचनान्मः+॥ आदिमौ शर्करा सेतुरालौ स्त्रियां पुमान् । शर्करिलौ देश एव नान्यत्र। 'शार्करः, शर्करावान्' इतीमौ सेतुरिति ॥ स्त्रियां वर्तमानायाम् आलौ सेतुः (पुमान् ) तु 'देशादेशयोः' ॥ | सिनोति, सीयते वा। ‘षिञ् बन्धने' (खा० उ० अ०)। एवमुन्नेयाः सिकतावति ॥ ११॥ सितनि- (उ. १६९) इति तुन् ॥ (१)॥ॐ॥ आ अलएवमिति॥ एवं "सिकता', 'सिकतिलः' इतीमी देश त्यम्भः। 'अल वारणे' (भ्वा० प० से०)। इन् (उ० ४।एव । 'सैकतः', 'सिकतावान्' इति तु देशादेशयोः। ११८)। यद्वा,-अल्यतेऽनया। 'इणजादिभ्यः' (वा० ३।३. केचित्तु सिकताशर्कराशब्दौ बहुवचनान्तावाहुः ॥ (४) ॥॥ १०८) ॥ (२) ॥॥ द्वे 'सेतोः' 'पुल' इति ख्यातस्य ॥ चत्वारि 'वालुकाबहुलदेशस्य'॥ वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम् ॥ १४ ॥ देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः। । वामेति ॥ वामैर्वामं वा लूयते। 'लूञ् छेदने' (श्या० स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२॥ | उ० से.)। बाहुलकाद्रक् ॥ (१) ॥ ॥ न अकति । 'अक देश इति ॥ नद्यम्बुभिर्युष्टयम्बुभिश्च संपन्नैर्धान्यैः पालितः। कुटिलायां गतो' (भ्वा०प० से०) बाहुलकादुः । यद्वा,नदी माताऽस्य । 'नतश्च' (५।४।१५३) इति कप् ॥ (१) नम्यते भूरनेन । 'णम प्रहृत्वे शब्दे च' (भ्वा० ५० अ०)। ॥*॥ देवो माताऽस्य । 'देवो मेघे सुरे राज्ञि' ॥ (१) ॥ 'फलिपाटिनमिमनिजनां गुपटिनाविधतश्च' (उ० १।१८) क्रमेण एकैकम् 'नद्यम्बुभिवृष्ट्यम्बुभिः संपन्न देशस्य ॥ इत्युः, नाकिश्च । इकार उच्चारणार्थः । ('नाकुर्मुन्यन्तरे पृथ्वीसुराशि देशे राजन्वान् स्यात् धर-वल्मीकयोः पुमान्') ॥ (२) ॥॥ वलन्ते प्राणिसुराशीति ॥ शोभनो राजा यत्र ।-न पूजनात्' (५/ नोऽत्र । 'अलीकादयश्च' (उ० ४।२५) इति निपातितः । त्रीणि ४।६९) इति टचोऽभावः-इति मुकुटः । तन्न। बहवीही टचो- ('व(ब)ल्मीको नाकुवाल्मीक्यो रोगभेदे') (३) ऽप्रसङ्गात् । मतुप् ( ५।२।९४) प्रशंसायाम् (वा० ५।२।९४) ( वा. पा२।९४) 'पिपीलिकादिनिष्कासितमृत्पुञ्जस्य' ॥ 'राजन्वान्सौराज्ये' (८।२।१४) इति साधुः ॥ (१) ॥ ॥ एकं | अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। 'स्वधर्मपरराजयुक्तदेशस्य॥ सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥१५॥ ततोऽन्यत्र राजवान् । राजवान् अयनमिति ॥ अयन्ते ईयते वाऽनेन । 'करणातत इति ॥ अन्यत्र राजमात्रयुक्तदेशे ॥ (१) ॥॥ एकम् (३।३।११७) इति मुकुटः । तन्न । घलो ल्युडपवादत्वात् । 'सामान्यराजयुक्तदेशस्य॥ आतो युच् (उ० २।७८) कर्मणि वा ल्युद (३।३।११३)। गोष्ठं गोस्थानकम् 'अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गतौ' इति हैमः ॥ (१) गोपमिति ॥ गावस्तिष्ठन्ति यत्र । 'जथे- (वा. ३-॥॥ वृत्तं तत् । वर्ततेऽत्र वर्तन्तेऽनेन वा। मनिन् (उ० ३१५८) इति कः। 'अम्बाम्ब-' (८।३।९७) इति षत्वम् । ४।१४५)॥ (२) ॥*॥ मृज्यते वितृणीक्रियते पादैः । 'मृजू 'गोष्ठं गोस्थानके, गोष्ठी सभासंलापयोः स्त्रियाम् ॥ (१) शुद्धौ (अ० प० से.)। माय॑ते । 'मार्ग अन्वेषणे (चु. ॥*॥ गवां स्थानम् । खार्थे कः (५।३।७५)॥ (२)॥॥ द्वे उ० से.) वा । यत्तु-मृग्यतेऽनेन-इति मुकुटेनोक्तम् । 'गवां स्थानस्य॥ तन्न । अल्लोपस्य स्थानिवत्त्वाल्लक्षणाभावान्नोपधावृद्धिः स्यात् । तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥ 'मार्गो मृगमदे मासे सौम्यःऽन्वेषणे पथि' इति हैमः ॥ तत्त्विति ॥ पूर्व भूतं गोष्ठम् । 'गोष्ठात्खञ् भूतपूर्वे' (५। (३)॥*॥ अत्ति बलम् (पथिकानाम् ) 'अद भक्षणे' (अ. | प० अ०)। 'अदेर्ध च' (उ० ४।११६) इति क्वनिप्, धश्चा१-'चात् मतुप्' इति तु वक्तुं युक्तम् । अत एव 'देशे लुप्' न्तादेशः। यत्तु-अत्यते सततं गम्यते अनेन-इति मुकुटेइति सूत्रे 'चादण्मतुप् च' इति सिद्धान्तकौमुद्यामुक्तम् ॥ २-नोक्तम्। तन्न । उक्तसूत्रविरोधात् । अततेर्धकनिपोरविधा'मध्यान्मः' इति सूत्रे भाष्ये तु 'आदेश्व' इति वचनं नोपलभ्यते । तस्मात् 'अग्रादिपश्चाडिमच् (४।३।२३ सूत्रे) इति वचनादादे- १-वाल्मीको प्राचेतसे यथा-पीयूषमेव नालीकं वल्मीकस्य थिमच वक्तव्यः॥ | कवेगिरि' इत्यनेकार्थकैरवाकरकौमुदी । - Page #123 -------------------------------------------------------------------------- ________________ भूमिवर्ग: १] व्याख्यासुधाख्यव्याख्यासमेतः । ११५ नात् । ('अध्वा ना पथि संस्थाने सास्रवस्कन्धकालयोः')॥ इत्यच् ॥ (१) ॥॥ दुष्टोऽध्वा ॥ (२) ॥॥ विरुद्धः (४) ॥॥ पथन्तेऽनेन । 'पथे गतौ' (भ्वा०प० से.)। पन्थाः 'ऋक्पूर-' (५।४।७४ ) इत्यः-इति मुकुटः। तन्न । 'पथिमथिभ्यामिनिः' ( ) पतन्त्यनेन इति वा । ('पथः संख्याव्ययादेः') (वा० २।४।३०) इति क्लीवताप्रस'पतेस्थश्च' इतीनिः, थोऽन्तादेशश्च ॥*॥ 'पथः' इत्यदन्तोऽपि। ङ्गात् । अतः "विरुद्धः पथः' इति विग्रहीतव्यम् ॥ (३) 'वाटः पथश्च मार्गश्च' इति त्रिकाण्डशेषः ॥ (५) ॥॥॥॥ कुत्सितोऽध्वा । 'कुगति-' (३।२।१८) इति समासः । पद्यतेऽनया । ‘पद्यदिभ्यामविः' ( )। 'कृदिकारात्- 'कोः कत्तत्पुरुषेऽचि' (६।३।१०१)॥ (४) ॥॥ 'ईष(ग० ४।१।४५) इति ङीष् ॥ (६) ॥*॥ सरन्त्यनया। 'सृ दर्थे च' (६।३।१०५) इति कादेशः । कुमार्गोऽपीषगतौ' (भ्वा०प० अ०)।-क्तिन् (३।३।९४)-इति मुकुटः। न्मार्गो भवति । कुत्सितः पथः । 'वाटः पथश्च मार्गश्च' तन्न । 'अजब्भ्याम्-' (वा० ३।३।१२६) इति ल्युट्प्रसङ्गात्। इति त्रिकाण्डशेषाददन्तः पथशब्दः । पथशब्देन समासेन (अतः ) करणस्यापि कर्तृत्वविवक्षायां 'क्तिचक्तौ च' (३।३।- पुंस्त्वं निर्वाह्यम् । पथिन्शब्देन समासे 'का पथ्यक्षयोः' १७४) इति क्तिच्। 'सृतिर्गतौ पथि' इति हैमः ॥(७)॥॥ (६।३।२०४) इति कादेशे ‘पथः संख्याव्ययादेः' (वा० 'अर्ति-' (उ० २।१०२) इत्यनिः । 'सरणिः श्रेणिवर्त्मनोः' २।४।३०) इति क्लीबत्वं भवति । 'सत्पथस्तु सुपन्थाः स्याद् इति दन्त्यादौ रभसः । 'शुभं शुभे प्रदीप्ते च, शरणिः पथि व्यध्वो विपथकापथौ' इति रभसोऽप्येवम् । ('कापथः, चावलौ' इति तालव्यादावजयात्तालव्यादिरपि। तत्र 'श हिंसा- कुत्सितपथे उशीरे क्लीवमिष्यते') ॥॥ कुत्सितार्थकुशब्दस्य याम्' (क्या० प० से.)। बाहुलकादनिः ॥ (८) ॥॥ पथशब्देन समासे कुपथः, अपि ॥ (५) ॥॥ पञ्च पादाभ्यां हन्यते । 'हन हिंसागत्योः' (अ० प० अ०) । 'दुर्मार्गस्य' ॥ क्तिन् ( ३।३।९४)। 'हिमकाषिहतिषु च' (६।३।५४) इति अपन्थास्त्वपथं तुल्ये पद्भावः । 'पद्धतिः पथि पङ्गो च' इति हैमः ॥ (९) ___ अपन्था इति ॥ पथोऽभावः । 'न' (१।२।६) इति ॥४॥ पादाय हिता । 'शरीरावयवाद्यत्' (५।१।६) । तत्पुरुषः ॥ (१)॥*॥ ‘पथो विभाषा' (५।४।७२) इत्यः । 'पद्यत्यतदर्थे' (६।३।५३) इति पद्भावः । ‘पदमस्मिन्दृश्यम्' 'अपथं नपुंसकम्' (२।४।३०) (२) ॥४॥द्वे 'मार्गा(४।४।८७) इति वा ॥ (१०) ॥॥ वर्तन्तेऽनया । भावस्य' ॥ 'वृतेश्च (उ० २।१०६) इत्यनिः। 'वर्तनी पथि। वर्तने तर्कुपिण्डे च' इति हैमः ॥ ॥ 'चात् (२।१०६ उणादि शृङ्गाटकचतुष्पथे। सूत्रेण) मुद्' इत्येके । तत्र वर्मनि ॥ (११) ॥*॥ एकः शृङ्गेति ॥ शृङ्गं प्राधान्यमटति । 'अट गतौ' (भ्वा० पादोऽस्याम् । 'कुम्भपदीषु च' (५।४।१३९) इति निपा प० से.) 'कर्मण्यण' (३।२।१)। 'संज्ञायां कन्' (५।३।तितः । यद्वा,-'संख्यासुपूर्वस्य' (५।४।१४०) इति पादस्या- ७५ | ७५)। ('शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे')॥ (१) न्तलोपः । “पादोऽन्यतरस्याम्' (४।१८) इति वा ङीप् । ॥*॥ चतुर्णा पथां समाहारः। 'तद्धितार्थो-' (२।१।५१) 'पादः पत्' (६।४।१४०)॥*॥ अत्र पक्षे 'एकपाद्' इत्यपि इति समासः 'ऋक्पूर्-' (५।४।७४) इति समासान्तः । रूपान्तरम् । 'एकपदं तत्काले नपुंसकं, वर्त्मनि स्त्री इदुदुपधस्य-' (८३३।४१) इति षत्वम् । 'पथः संख्या-' स्यात् ॥ (१२)॥॥ द्वादश 'मार्गस्य ॥ (वा० २।४।३०) इति क्लीवत्वम् । ('चतुष्पथं चतुर्मार्गसं गमे, ब्राह्मणे तु ना') ॥ (२) ॥*॥ द्वे 'चतुष्पथस्य ॥ भतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि। अतीति ॥ 'स्वती पूजायाम्' । 'कुगति-' (२।२।१८) इति | | प्रान्तरं दूरशून्योऽध्वा समासः । 'न पूजनात्' (५।४।६९)॥ (१)॥*॥ (२)॥॥ प्रान्तरमिति ॥ प्रकृष्टमन्तरमत्र। 'प्रादिभ्यः-(वा०२१संश्वासौ पन्थाश्च । 'सन्महत्-' (उ० २।१६१) इति तत्पु.| २।२४) इति बहुव्रीहिः। ('प्रान्तरं कोटरेऽरण्ये दूरशन्य पथेऽपि च') ॥ (१) ॥॥ दूरश्चासौ शत्यश्च ॥ एकम् रुषः 'ऋक्पूर्-' (५।४।७४) इत्यः ॥ (३) ॥१॥ त्रीणि 'शोभनमार्गस्य' । 'दूरशून्यच्छायाजलादिवर्जितमार्गस्य'॥ व्यध्वो दुरध्वो विपथः कदवा कापथः समाः॥१६॥ कान्तारं वर्त्म दुर्गमम् ॥१७॥ कान्तारमिति ॥ कस्य जलस्य सुखस्य वान्तः । कान्तव्यध्व इति ॥ विरुद्धोऽध्वा । 'प्रादयो गताद्यर्थे' (वा. | मृच्छति । 'ऋ गतौ' (भ्वा० प० से.)। 'कर्मण्यण्' (३।२।२।१८) इति समासः । 'उपसर्गादध्वनः' (५।४।८५) २।१)॥ (१)॥॥ एकम् 'चोराद्युपद्वैर्दुर्गममार्गस्य'॥ १-आस्रवः कर्मबन्धहेतुक्रिया हिंसादिः तेन सह वर्तते यः गव्यूतिः स्त्री कोशयुगम् स्कन्धः शरीरभावापन्नो रूपरसादिसमूहः सः सास्रवस्कन्धः । इत्य गव्यूतिरिति ॥ 'गो!तो छन्दस्युपसंख्यानम्', 'अध्वनेकार्थकैरवाकरकौमुदी । | परिमाणे च' (वा० ६।१।७९) इत्यवादेशः। 'धन्वन्तरसहस्रं Page #124 -------------------------------------------------------------------------- ________________ अमरकोषः। [द्वितीयं काण्डम् - - wwwcomww w , हस्तानां चतुःश चतर्गुणं पति' इत्यादावति कर्तृत्वविवक्षात तु क्रोशः क्रोशद्वयं पुनः । गव्यूतं स्त्री तु तं (वा० ३।३।१०८) वा। यत्तु–पिपति, पूरयति, वा इति गोमतं च तत्' इति वाचस्पतिः । 'धनुर्हस्तचतुष्टयम्' विगृह्य 'पृ पालने' इति धातुमुपन्यस्य 'भ्राजभास-' इति क्विप्'द्वाभ्यां धनुःसहस्राभ्यां गव्यतिः पुंसि भाषितः' इति | इति मुकुटः । तन्न । उक्तधातोः 'पूरयति' इति रूपासंभवात् । शब्दार्णवः ॥ (१) ॥॥ क्रोशयोर्युगम् ॥ (२) ॥॥ द्वे 'पूरी आप्यायने' (चु० उ० से.) इत्यस्मादुक्तसूत्रेण विपो'क्रोशद्वयपरिमितस्य ॥ ऽबिधानात् । सर्वत्र दीर्घोच्चारणश्रवणप्रसङ्गाच्च । ('पू: शरीरे नल्व: किष्कुचतु-शतम्। पत्तने च') ॥ (१) ॥*॥ यदपि—'पृ पालने' इत्यस्माद् नल्व इति ॥ किष्कूणां हस्तानां चतुःशती। 'चतु: 'ऋदोरप् (३।३।५७)। पूर्व विप्रतिषेधेन गुणादुत्वम्शतम्' इति तु पात्रादित्वात् (वा० २।४।३०)। चतुर्गुणं इत्युक्तम् । तदपि न। पूर्वविप्रतिषेधे प्रमाणाभावात् । 'पिपर्ति' इत्यादावतिप्रसङ्गाच्च । पुरति । 'इगुपध-' (३।११. शतम् ,, इति वा । शाकपार्थिवादिः (वा० २।१।६९)। नल्यते । ‘णल बन्धने' (भ्वा० प० से.)। उत्वादित्वात् १३५) इति कः । कर्मणः कर्तृत्वविवक्षात्र । गौरादित्वात (४।१।४१) 'जातेः-' (४।१।६३) इति वा ङीष् ॥ (२) (उ० ४।९५) वः । कात्यस्तु 'नत्वं हस्तशतम्' इत्याह ॥ ॥४॥ नगाः सन्त्यत्र । 'नगपांसुपाण्डुभ्यो रः' (वा० ५।२। एकम् 'चतुःशतहस्तपरिमितस्य' । १०७)॥ (३) ॥॥ पक्षे क्लीबत्वं पत्तनसाहचर्यात् ॥॥ घण्टापथः संसरणम् पतन्ति जना यत्र। 'वीपतिभ्यां तनन्' (उ० ३।१५०) - घण्टेति ॥ घण्टोपलक्षितः पन्थाः । शाकपार्थिवादिः ॥*॥ 'पट्टनं पुटभेदनम्' इति वाचस्पतिः । बाहुलकात् पटेर. ( दा० २।१।६९)। यद्वा,-घण्टानां पन्थाः। घण्टाग्रहणं तनन् । (४) ॥॥ पुटानि पात्राणि भिद्यन्तेऽत्र । 'भिदिर वादित्राणां तद्वतां हस्त्यादीनां चोपलक्षणम् । 'ऋक्पूर्-' विदारणे' (रु. उ० अ०)।-अधिकरणे ल्युट (३।३। (५।४।७४) इत्यः ॥ (१) ॥ ॥ संभूय सरन्यत्र, अनेन, ११७)-इति मुकुटः । तन्न । 'हलश्च' (३।३।१२१) वा। 'सृ गती' (भ्वा०प० अ०)।-'करणा-' (३॥३।- इति घयो ल्यडपवादत्वात् । यच ( उ० २१७८) तूचितः ११७) इति ल्युद-इति मुकुटः । तन्न। घस्य ल्युडपवाद ॥ (५) ॥*॥ स्थानाय हितम् । 'तस्मै हितम्' (५।११५) त्वात् । बाहुलकाद्वा ल्युट (३।३।११३) युच् (उ० २।७८) इति छः॥ (६)॥*॥ नितरां गच्छन्त्यत्र । 'गोचर- (३।३।तु युक्तः ॥ (२)॥*॥ 'दश धन्वन्तरो राजमार्गो घण्टापथः ११९) इति निपातितः । 'निगमाः पूर्वणिग्वेदनिश्चयाध्वस्मृतः' इति चाणक्यः ॥ द्वे 'राजमार्गस्य॥ वणिक्पथाः' इति हैमः ॥ (७)॥*॥ सप्त 'नगरस्य ॥ तत्पुरस्योपनिष्करम् ॥१८॥ अन्यत्तु यन्मूलनगरात् पुरम् ॥१॥ तदिति ॥ तत् संसरणम् । पुरस्य चेद्भवति तदा। तच्छाखानगरम् उपनिष्किरन्ति निस्सरन्ति सैन्यान्यत्र । 'कृ विक्षेपे' (तु. अन्यदिति ॥ मूलनगरं राजधानी । ततोऽन्यत् यत्तु प० से.)।-'ऋदोरप्' (३।३।५७) इति मुकुटः । तन्न । अपो पुरम्। शाखेव नगरम् ॥ (१)॥*॥ एकम् 'शाखानगरस्य। बाधकस्य ल्युटोऽपि 'पुंसि' (३।३।११८) इति घस्यापवादत्वात्। वेशो वेश्याजनसमाश्रयः। यद्वा,-उपनिःकीर्यते सैन्यैर्हन्यते । 'कृञ् हिंसायाम्' (त्या. वेश इति ॥ विशन्त्यत्र । 'विश प्रवेशने' (तु. ५० उ० से.)। 'कर्मण्यण' (३।३।५७)। 'इदुदुपधस्य-' (८1- से.)। 'हलश्च (३।३।१२१) घञ् । 'नेपथ्ये गृहमाने च ३१४१) इति षः ॥ (१)॥*॥ एकम् ' परमार्गस्य॥ वेशो वेश्यागृहेऽपि च' इति तालव्यान्ते रभसः । 'गृहइति भूमिवर्गविवरणम् ॥ मात्रे गणिकायाः सद्मनि वेशो भवेत्तु तालव्यः । तालव्यो मूर्धन्योऽलंकरणे कथित आचार्यैः' इत्यूष्मविवेकः ॥ (७) पूः स्त्री पुरीनगयौँ वा पत्तनं पुटमेदनम् । ॥॥ वेश्याजनस्य समाश्रयो वासस्थानम् ॥ (२) ॥॥ द्वे स्थानीयं निगमः 'वेश्यानिवासस्य॥ पूरिति ॥ पिपर्ति । 'पृ पालनपूरणयोः' (जु०प० से.) आपणस्तु निषद्यायाम् आपण इति ॥ आ समन्तात् पणायन्तेऽत्र, पणन्तेऽत्र 'भ्राजभास-' (३।३।१७७) इति क्विप् । 'उदोष्ठ्य-' (ज वा। 'पण व्यवहारे' (भ्वा० आ० से.)। 'गोचरसंचर-' १११०२) इत्युत्वम् ।-'हलि च' ( ८।२।७७) इति दीर्घः (३।३।११९) इति साधुः ॥ (१) ॥॥ निषीदन्त्यस्यां जनाः इति मुकुटः । तन्न । 'र्वो:- (८॥२।७६) इत्यस्य विषयात् । 'षद् विशरणगत्यवसादनेषु' (भ्वा०, तु. ५० अ०) 'संपूर्यते । 'पुर अग्रगमने' (तु०प० से.)। संपदादिक्विप् | ज्ञायां समज-' (३३।९९) इति क्यप् । 'सदिरप्रतेः' (८॥३॥ १-भट्टक्षीरस्वामी तु 'नत्वं विंशहस्तशतम्' इति दर्शितवान् ।। ६६) इतिः॥(२)॥*॥द्वे 'हट्टस्य 'ऋय्यवस्तुशालाया। मुकुटस्तु 'नल्वो विशं हस्तशतम्' इति दर्शितवान् ॥ | १-भाष्ये तु 'नगाच्च' इत्येव दृश्यते ॥ Page #125 -------------------------------------------------------------------------- ________________ वर्ग: २ ] व्याख्यासुधाख्यव्याख्यासमेतः । विपणिः पण्यवीथिका ॥ २ ॥ ( विपणिरिति ॥ विपणन्तेऽत्र 'पण व्यवहारे' ( भ्वा० आ० से०)। ‘इक् कृष्यादिभ्यः’ (वा० ३।३।१०८) 'कृदिका - रात्–' (ग० ४।१।४५) इति ङीष् ॥ (१) ॥ ॥ पण्यानां वीथी स्वार्थे कन् (५।३।७५) ॥ (२) ॥*॥ द्वे शून्यविक्रयस्थानस्य । हट्टमार्गस्य — इति स्वामी । ' आपणः पण्यवीथी च द्वयं वीथीति संज्ञितम्' इति शाश्वतः । ' आपणः पण्यवीथ्यां च पण्ये च विपणिः स्त्रियाम्' इति रभसः ॥ 'द्वयं क्रय्यवस्तुशालापङ्क्तेः' ॥ रथ्या प्रतोली विशिखा । रथ्येति ॥ रथं वहति । 'तद्वहति रथयुग - ' ( ४/४/७६ ) इति यत् । 'रथ्या तु रथसंघाते प्रतोल्यां पथि चत्वरे' इति हैमः ॥ (१) ॥ ॥ प्रतोलयति 'तुल उन्माने' चुरादिः पचाद्यच् ( ३।१।१३४) । गौरादिङीष् (४|१|४१ ) यत्तु—‘एरच्’ ( ३।३।५६ ) इति मुकुटेनोक्तम् । तन्न । 'प्रतोलयति' इति विग्रहप्रदर्शनात् । अकर्तरि कार के भावे च एरचो विधानात् ॥ (२) ॥*॥ विशेते 'शीङः किखश्च' (उ० ५।२४) इति खः । 'विशिखाः खनित्रिकायां रथ्यायां बिशिखः शरे' इति हैमः ॥ (३) ॥*॥ त्रीणि 'ग्रोममध्यमार्गस्य ॥ ११७ इति दीर्घः - इति स्वामि- मुकुटौ । तन्न । अस्यादर्शनात् ॥ (१) ॥*॥ वृणोति । 'वृञ् वरणे' ( वा० उ० से० ) कर्तरि ल्युट् ३।३।११३) । करणे (३।३।११७) वा । 'वरणो वरणद्रुमे । प्राकारे, वरणं वृत्याम्' इति हैमः ॥ ( २ ) ॥ ॥ सत्यते । 'पल गतौ' ( वा० प० से० ) । कर्मणि घञ् ( ३।३।१९ ) । 'सालो वरणसर्जयोः' इति रभसः ॥ ॥ ' तालव्यो नृपझषयोः शालो, वृक्षे वृतौ द्रुभेदे च । तालव्यदन्त्य उक्तस्तथा स्त्रियां वृक्षशाखायाम्' इत्यूष्मविवेकः । तत्र 'शल गतौ' (भ्वा० प० से० ) धातुर्बोध्यः ॥ (३) ॥ * ॥ त्रीणि 'यष्टिकाकण्ट कादिरचितवेष्टनस्य' ॥ स्याच्चयो वप्रमस्त्रियाम् । स्यादिति ॥ चीयते । 'चिन् चयने' ( खा० उ० अ० ) । कर्मणि ‘एरच्’ ( ३।३।५६ ) ॥ (१) ॥*॥ उप्यतेऽत्र । 'डुवप् बीजतन्तुसंताने' (भ्वा० उ० अ० ) । 'वपिवृधिभ्यां रन्' (उ० २।२७) । 'वैप्रश्चावरणे वृन्दे प्राकारे मूलबन्धने' इति धरणिः । ‘वप्रस्ताते पुमान्, अस्त्री रेणौ क्षेत्रे चये तटे' इति मेदिनी ॥ (२) ॥*॥ द्वे ‘प्राकाराधारस्य', 'परिखोद्धृतमृत्तिका | कूटस्य' ॥ प्राकारो वरणः सालः प्राकार इति ॥ प्र क्रियते । 'डुकृञ् करणे' (त० उ० अ० ) । कर्मणि घञ् ( ३।३।१९ ) । ' उपसर्गस्य घञि' ( ६।३।१२३ ) इति दीर्घः । आङ् वा - 'सादकारयोः कृत्रिमे ' १–मुकुटस्तु–‘चत्वार्येव हट्टस्य' इत्यन्ये । 'पर्यापतत्क्रयिकलोकमगण्यपण्यपूर्णापणं विपणिनो विपणिं विभेजुः' इति माघे । 'विपणिट्ट:' इति वलभेन व्याख्यातम् । अत एव प्रयोगादविपणेः पुंस्त्वमपि - इति सर्वधरः - इत्यप्याह ॥ अत एव हैम-मेदिन्योः 'विपणिः पण्यवीथ्यां च भवेदापणपण्ययोः' इत्युपलभ्यते ॥ २–केचित्तु विपण्यादीन्पश्चैकार्थानाहुः । तथा च कौटिल्यः -- 'विशिखायां सौवर्णिप्रचारः' इति तु भट्टक्षीरस्वामी - इति मुकुटः ॥ ३ - मुकुट पुस्तकयोस्तु 'चयः' इत्युपलभ्यते ॥ ( प्राचीनं प्रान्ततो वृतिः ॥ ३ ॥ प्राचीनमिति ॥ प्रागेव । ' विभाषाञ्चरदिक् स्त्रियाम्' ५/४१८ ) इति खः ॥*॥ 'प्राचीरम्' इति पाठे तु प्राचीयते । प्राङ्पूर्वः । 'चिञ् चयने' ( खा० उ० अ० ) । ' शुसिचिमीनां दीर्घश्च' ( उ० २।२५ ) इति कन्दीर्घौ ॥ (१) ॥ ॥ प्रान्ततः, सप्तम्यास्तसिः ( ) । वरणं वृतिः । 'वृञ् वरणे' ( वा० उ० अ० ) । क्तिन् ( ३।३१९४ ) । – त्रियतेऽनया, इति 'श्रुतिः' इत्यपि नाम, इति स्वामी - इति मुकुटः । तन्न । करणे ल्युट्प्रसङ्गात् ॥*॥ एक 'ग्रामादेरन्ते कण्टकादिवेष्टनस्य' ॥ भित्तिः स्त्री कुंड्यम् भित्तिरिति ॥ भिद्यते । 'भिदिर् विदारणे' (रु० उ० अ० ) । क्तिन् ( ३।३।९४ ) । 'भित्तिः कुष्ये प्रभेदे च ' इति हैमः ॥ (१) ॥ ॥ कुट्यां साधु । ‘तत्र साधुः’ (४|४|१८ ) इति यत् । पृषोदरादिः ( ६।३।१०९) । कुड्यते वा । 'कुडि कार्कश्ये' ( ) । ण्यत् ( ३।१११२४) । ( 'कुड्यं भित्तौ विलेपने' इति मेदिनी ) ॥ (२) ॥*॥ द्वे 'भित्तेः ॥ एडूकं यदन्तर्न्यस्तकीकसम् । एडूकमिति ॥ यत् कुड्यं मध्यन्यस्तास्थि तत् ईष्यते । 'ईड स्तुतौ' (अ० आ० से० ) 'उलूकादयश्व' ( उ० ४।४१ ) इति साधु । 'भवेदेडोक मेडूकमेडुकं च' इति द्विरूपकोशः ॥ (१) ॥*॥ एकम् 'अस्थ्यादिमयकुड्यस्य' ॥ गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४॥ निशान्तवस्त्यसदनं भवनागारमन्दिरम् । गृहाः पुंसि च भून्येव निकाय्यनिलयालयाः ॥ ५ ॥ गृहमिति ॥ गृह्णाति । 'ग्रह उपादाने' (क्या० उ० से० ) १ – अस्य वार्तिकस्य, उदाहरणप्रत्युदाहरणयोश्च ( ६ । ३ । १२२) सूत्रे भाष्ये उपलब्धेरकिंचित्करमेतत् ॥ २ – कौ द्योतते इति प्रकरणे 'अन्यत्रापि' इति डः इति सोमनन्दी । एतेन दकारोऽत्र, न डकारः इति स्वामी - इति मुकुटः ॥ Page #126 -------------------------------------------------------------------------- ________________ ११८ अमरकोषः। [द्वितीयं काण्डम् HAR 'गेहे कः' (३।१।१४४)। ('गृहं गृहाश्च पृभूम्नि कलत्रे- 'मन्दिरो मकरावासे मन्दिरं नगरे गृहे' इति हैमः ॥ ऽपि च सद्मनि' इति मेदिनी) ॥ (१) ॥४॥ गेन गणेशेन (१२) ॥*॥ गृहशब्दो भूम्येव पुंसि । चात् क्लीबे ॥ (१३) ईह्यते काम्यते । 'ईह चेष्टायाम्' (भ्वा० आ० से.)। ॥ निचीयते धान्यादिकमत्र । 'चिञ् चयने (खा० उ० कर्मणि घञ् (३।३।१९)। गो गणेशो गन्धर्वो वा ईह अ०)। 'पाय्यसांनाय्य-' (३।१।१२९) इति साधुः । ईप्सितो यस्मिन्वा । 'गेहमस्त्री, शालासभे स्त्रियाम्' इति ('निवासचिति-') (३।३।४१) इति घनि निकायोऽपि । वाचस्पतिः ॥ (२) ॥॥ उत् ऊर्ध्वम् अवसीयते स्म । 'निकायः सद्मसंघयोः। परमात्मनि लक्षेच' इति हैमः॥ 'षोऽन्तकर्मणि' (दि. प० अ०) 'षिञ् बन्धने' (खा. उ० (१४)॥*॥ निलीयतेऽत्र । 'लीङ् श्लेषणे' (दि. आ० अ०)। अ०) वा। क्तः (३।२।१०२) । 'यतिस्यति- (४४०) 'पुंसि' (३।३।११९) इति घः। 'एरच्' (३।३।५६) वा। इतीत्वम् । 'अवसितमृद्ध ज्ञातेऽप्यवसानगते च वाच्यलिङ्गं 'निलयोऽस्तमये गृहे। गोपनस्य प्रदेशेऽपि' इति हैमः॥ स्यात्' । (३) ॥*॥ विशन्त्यत्र । “विश प्रवेशने' (तु. प० (१५)॥*॥ एवम् आलयः॥ (१६)॥*॥ षोडश 'गृहस्य'। अ०)। मनिन् (उ० ४।१।४५)॥ (४)॥*॥ सीदन्त्यत्र। वासः कुटी द्वयोः शाला सभा 'षद्ल विशरणादो' (भ्वा०, तु. प० अ०)। मनिन् (उ. ४।१४५) ('सन स्यान्मन्दिरे नीरे' इति मेदिनी) ॥ (५) वसन्त्यत्र । 'हलश्च' (३।३।१२१) इति घञ्। 'वासो ॥*॥ नि केत्यतेऽस्मिन् 'कित निवासे' (भ्वा०प० से.)। वेश्मन्यवस्थाने वासा स्यादाटरूषके' इति हैमः ॥ (१७) अधिकरणे युच् (उ० २।७८)॥ (६) ॥॥ निशायामम्यते ॥*॥ कुटति कुटिलीभवति । 'कुट कौटिल्ये' (तु. प. स्म । 'अम गत्यादौ' (भ्वा०प० से०)। क्तः (३।२। | से.)। 'इगुपध-' (३।१।१३५) इति कः । 'इगुपधात् १०२)। 'रुष्यमत्वर- (७२।२८) इति नेट् । 'निशान्तं | कित्' (उ० ४।१२०) इति, ईनि 'कृदिकारात्-' (ग. सदनं वस्त्यमगारं मन्दिरं पुरम्' इति वाचस्पतिः। ('निशान्तं ४।१।४५) इति ङीष् वा । 'कुटः कोट्टे शिलाकुटे घटे त्रिषु शान्ते स्यात्क्लीबं तु भवनोषसोः' इति मेदिनी) ॥ गेहे कुटी सुरा। चित्रगुच्छा कुम्भदासी' इति हैमः । (७) ॥*॥ वसनम् । 'वस निवासे' (भ्वा० प० अ०)। | ('कूटः कोटे पुमानस्त्री घटे, स्त्रीपुंसयोहे । कुटी स्यात्कुम्भ'वसेस्तिः ' (उ० ४।१८०)। तत्र साधुः । यत् (४।४।९८)। दास्यां तु सुरायां चित्रगुच्छके-' इति मेदिनी) ॥ (१८) अप स्त्यायति संहतं भवति । 'स्त्यै ष्ट्यै शब्दसंघातयोः' *॥ शलन्त्यत्र । 'शल गतौ' (भ्वा० प० से.)। 'हलश्च' (भ्वा० प० अ०)। 'आतश्चोपसर्गे' (३।१।१३६) इति (३।३।१२१) इति घञ् । 'शालो हाले मत्स्यभेदे शालोकः । पृषोदरादिः (६।३।१०९)।-'वष्टि भागुरिः' इत्य कस्तत्प्रदेशयोः। स्कन्धशाखायाम्' इति हैमः ॥ (१९)॥॥ लोपः-इति खामि-मुकुटी । तन । तत्रापस्याग्रहणात् । सह भान्त्यत्र । 'अन्येभ्योऽपि-' (वा० ३।३।१०१) इति डः। 'कुलोदवसितं पस्त्यम्' इति वाचस्पतिः ॥ (6) ॥१॥ 'सभा द्यूतसमूहयोः । गोष्ठ्यां सभ्येषु शालायाम्' इति हैमः॥ सीदन्त्यत्र । 'षद्ल' (भ्वा०प० अ०)। अधिकरणे युच (२०)॥४॥ चत्वारि 'सभागृहस्य' । (उ० २१७८)। "सदनं मन्दिरे तोये ॥॥ खार्थण्य संजवनं त्विदम्। न्ताधुचि सादनमपि । 'सदनं सादनम्' इति द्विरूपकोशः॥ चतुःशालम् । (९) ॥॥ ('सदनं मन्दिरे तोये') । भवन्त्यत्र । 'भू' संजेति ॥ संजवन्त्यत्र । 'जु गतौ' सौत्रः। अधिकरणे (भ्वा०प० से.)। युच् (उ० २१६८)। भवनमस्त्यत्र वा ल्युट ( ३।३।११८) ॥ (१) ॥*॥ चतस्रः शालाः समाहृताः अर्शआद्यच् (५।२।१२७)। 'भवनं सदने भावे' इति 'आबन्तो वा' (वा० २।४।३०) इति वा क्लीबत्वम् ॥४॥ हैमः ॥ (१०) ॥*॥ अगान् ऋच्छति। 'ऋ गतौ' (भ्वा० | एकम् 'अन्योन्याभिमुखशालाचतुष्टयगृहस्य'॥ प० अ०)। 'कर्मण्यण' ( ३।२।१)॥*॥ आ अग्यते । 'अग मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६॥ कुटिलायां गतौ' (भ्वा०प० से.)। कर्मणि घञ् (३।३।१९)। मुनीनामिति ॥ पर्णनिर्मिता शाला । शाकपार्थिवादिः 'विद्यादगारमागारमपगामापगामपि' इति द्विरूपकोशः ।। (११) ॥॥ मन्द्यते सुप्यतेऽत्र । 'मदि स्तुत्यादौ' (भ्वा० | (वा०२।१।६९)॥(१)॥*॥'उटस्तृणपर्णादिः' इति देशीकोशः। आ० स०) । 'इाषमाद-' ( उ० ११५१) इति किरच्। १-एकयकारवान् । अत एवानेकार्थकैरवाकरकौमुद्यां घमन्तत्वे. नैव व्याख्यातः । युक्तं चैतत् । ण्यदन्तस्य निवासार्थे एव निपाति१-'अन्यत्रापि- इत्यधिकरणे युच् इति पाठः ॥ २-अत तत्वात् । घजन्तस्येव तु संघार्थकता संभवति । निकाय्यः ॥ एव हैमनाममालायाम् 'सभोदवसितं कुलम्' इत्यत्र कुलशब्द | २-हैमसटीकपुस्तके तु नोपलभ्यते ॥ ३–'इनि प्रत्यये' इति उपलभ्यते । 'दिव्यदेवकुलालंकृताः स्वर्गा इव मार्गाः' इति दमयन्ती- वा पाठः ॥ ४-अन्यत्रापि पाठः ॥ ५-द्वे इति मुकुटः ॥ श्लेषश्च । कुत्रचित् 'नल' इति लिखितमासीत् ॥ ३-इदं तु न |६-हस्खोकारादिः । तथा च रघु:-'सौधजालमुटजेषु विस्मृतम्' प्रकृतोपयोगि ॥ । इति-इति मुकुटः॥ Page #127 -------------------------------------------------------------------------- ________________ पुरवर्गः २] व्याख्यासुधाख्यव्याख्यासमेतः । ११९ - आ उटाजायते। ‘पञ्चम्याम्' (३।२।१८) इति डः ॥ (२) गर्भागारं वासगृहम् ॥॥द्वे 'मुनीनां गृहस्य॥ गर्भेति ॥ गर्भ इवागारम् ॥ (१)॥*॥ वासस्य गृहम् ॥ चैत्यमायतनं तुल्ये (२) ॥*॥ द्वे 'गृहमध्यभागस्य' ॥ चैत्यमिति ॥ चीयते। 'चित्याग्निचित्ये च' (३।१।१३२) अरिष्टं सूतिकागृहम् ॥८॥ इति साधुः । चित्याया इदम् । 'तस्येदम्' (४।३।१२०) अरिष्टमिति ॥ नास्ति रिष्टमत्र । न रिष्यते स्म हिंः इत्यण् । तस्येदम्-इति विग्रहप्रदर्शनं मुकुटस्य प्रमादः । इति वा । 'रिष हिंसायाम्' (भ्वा०प० से.)। क्तः (३।२।चित्यायाः स्त्रीलिङ्गत्वात् । 'चैत्यमायतने बुद्धबिम्बेऽप्युद्देश्य- १०२)। 'अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः । पादपे' इति रुद्रः ॥ (१) ॥*॥ आयतन्तेऽत्र । 'यती प्रयत्ने' । अरिष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्न च' (भ्वा० आ० से.)। अधिकरणे ल्युट् ( ३।३।११८)॥ (२) इति विश्व-मेदिन्यौ ॥ (१) ॥॥ सूतैव सूतिका । "सूतकादीनां ॥४॥ द्वे 'यज्ञस्थानस्य' । उद्देश्यवृक्षस्येत्यन्ये ॥ वा' (वा. ७३।४५) सूतिकाया गृहम् ॥ (२)॥*॥ द्वे वाजिशाला तु मन्दुरा। 'प्रसवस्थानस्य', चत्वारः पर्यायाः, इत्यन्ये ॥ वाजीति ॥ वाजिनां शाला ॥ (१) ॥*॥ मन्दन्तेऽत्र। वातायनं गवाक्षः 'मदि स्तुत्यादौ' (भ्वा० आ० से०)। 'मन्दिवाशि-' (उ० वातेति ॥ ईयतेऽनेन । 'इण् गतौ (अ० ५० अ०) करणे १।३८) । इत्युरच 'मन्दुरा वाजिशालायां शयनीयार्थ ल्युट ( ३।३।११८)। युच् (उ० २।७८) वा । वातस्यायवस्तुनि' ॥ (२)॥॥ द्वे 'अश्वशालायाः ॥ नम् ॥ (१) ॥*॥ गवामक्षीव । 'अक्ष्णोऽदर्शनात्' (५।४।आवेशनं शिल्पिशाला ७६) इत्यच् । गावो जलानि किरणा वाक्षन्ति व्याप्नुवन्ति आवेशनमिति ॥ आविशन्त्यत्र । 'विश प्रवेशने' (तु. एनमनेन वा। 'अक्षु व्याप्तौ' (भ्वा०प० से.)। अकर्तर्यर्थे प०अ०)। 'करणा-' (३।३।११८) इति ल्युट् । युच् (उ० घञ् (३।३।१९)। यत्तु-'इन्द्राक्षयोः समासे च' इत्यवङ्-- २१७८ ) वा । 'आवेशनं शिल्पिशाले भूतावेशप्रवेशयोः' इति स्वामिनोक्तम् । तन्न । एतद्वचनस्यादर्शनात् । 'गवाक्षी इति विश्व-मेदिन्यौ ॥ (१) ॥॥ शिल्पिना शोला ॥*॥ शक्रवारुण्यां गवाक्षो जालके कपौ ॥ (२) ॥॥ द्वे शिल्पस्य शाला-इति तु खामी (२)॥*॥ द्वे 'स्वर्णकारा- 'जालकस्य॥ दीनां शालायाः ॥ ____ अथ मण्डपोऽस्त्री जनाश्रयः। प्रपा पानीयशालिका ॥७॥ अथेति ॥ मण्डनं मण्डः । 'मडि भूषायाम्' (भ्वा०प० प्रपेति ॥ प्रपिबन्त्यस्याम् । 'पा पाने' (भ्वा०प० अ०)। से.)। घञ् (३।३।१८) मण्डं पाति । 'पा रक्षणे' (अ.प. 'आतश्चोप-' (३।३।१०६) इत्यङ्॥ (१)॥*॥ पानीयस्य अ०)। 'आतोऽनुप-' (३॥२॥३) इति कः । मण्डं पिबति शाला । स्वार्थे कन् (५।३) ॥ (२) ॥*॥ द्वे 'जल- वा ॥ (१) ॥॥ जनानामाश्रयः ॥ (२) ॥*॥ द्वे 'स्त्रीशालायाः॥ वासोचितमण्डपस्य॥ मठरछात्रादिनिलयः हादि धनिनां वासः मठ इति ॥ मठन्यत्र 'मठ मदनिवासयोः' (भ्वा० ५० हस्येति ॥ हरति मनः। 'हृञ् हरणे' (भ्वा० उ० अ०)। से०)। 'हलश्च' (३।३।१२१) इति घञ् । संज्ञापूर्वकत्वान्न अन्यादित्वात् (उ० ४।११२) यत् मुट् च ॥ (१) ॥*॥ वृद्धिः । यद्वा,-मठति निवासयति । पचाद्यच् (३।१।१३४)॥ आदिना स्वस्तिकादि ॥ एकम् 'धनवतां वासगृहस्य'॥ (१) ॥॥ छात्रोऽन्तेवासी आदिर्येषां परिव्राजक-क्षपणका प्रासादो देवभूभुजाम् ॥९॥ दीनां तेषां निलयः। बौद्धानां तु विहारोऽस्त्री ॥*॥ एकम् प्रासेति ॥ देवानां भूभुजां च गृहम् । प्रसीदति मनो'शिष्याणां गृहस्य-मठस्य ॥ ऽत्र । 'हलश्च' (३।३।१२१) इति घञ्। 'उपसर्गस्य घनि' गजा तु मदिरागृहम् । (६।३।१२२) इति दीर्घः। आङ् वा ॥ (१) ॥॥ एकम् गर्छति ॥ गञ्जन्त्यस्याम् । 'गजि शब्दार्थः' (भ्वा०प० 'देवानां राज्ञां च गृहस्य' ॥ से०)। 'गुरोश्च हलः' (३।३।१०३) इत्यः । 'गा खनो सौधोऽस्त्री राजसदनम् सुरागृहे। गञ्जः स्यात्पुंसि रीढायां भाण्डागारे तु न स्त्रियाम्' इति विश्व-मेदिन्यौ ॥ (१) ॥*॥ मदिराया गृहम् ॥ (२) सौध इति ॥ 'सुधा स्त्री लेपने मूर्त्यां स्नुहि गङ्गेष्टिका॥४॥ द्वे 'मद्यसंधानगृहस्य ॥ मृते'। सुधा लेपोऽस्यास्ति । ज्योत्स्नादित्वात् (वा० ५।२। १०३) अण् ॥ (१) ॥॥ राज्ञः सदनं योग्यत्वात् । यद्वा,१-अन्यत्रापि ॥ २-'विभाषा सेना-' (२।४।२५) इति कीबतायां 'शिल्पिशालम्' अपि । १-भाष्ये तु 'वा सतिकापुत्रिकावृन्दारकाणाम्' इत्युपलभ्यते ॥ Page #128 -------------------------------------------------------------------------- ________________ अमरकोषः । [ द्वितीयं काण्डम् सदनानां राजा । राजदन्तादिः ( २ |२| ३१ ) ॥ ( २ ) ॥ ॥ प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठ के ॥ १२ ॥ द्वे 'राजगृहस्य' ॥ १२० उपकार्योपकारिका । उपेति ॥ उपक्रियते । कर्मणि 'ऋहलोर्ण्यत् ' ( ३।१११२४)। (‘उपकार्या राजसद्मन्युपकारोचितेऽन्यवत् ' ) ॥ (१) ॥*॥ उपकरोति ण्वुल् ( ३।३।१३३) । ( ' उपकारि कोपकर्त्यां पिष्टभेदे नृपालये' ) ॥*॥ 'उपकार्युपकारिका' इति द्विरूपको शदर्शनादुपकार्यपि । तत्र उपकारयति पचाद्यचि (३।१।१३४) गौरादि ( ४।१।४१ ) ङीष् । यन्तु — उप अधिकं करोतीति विगृह्य 'कर्मण्यण' ( ३।२1१ ) इत्युक्तं मुकुवेद । तन्न । निपातानामसत्त्वार्थकत्वेन कारकत्वायोगात् ॥ (२) ॥ ॥ द्वे 'राजगृहसामान्यस्य' ॥ स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥ विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् । ॥ 'कै शब्दे' इति कः । (१) ॥*॥ आवर्तोऽत्र । स्वस्तिक इत्यादि ॥ स्वस्ति क्षेमं कायति । ( वा० प० अ० ) 'आतोऽनुप - ' ( ३।२१३ ) 'स्वस्तिको मङ्गलद्रव्ये चतुष्क - गृहभेदयोः ' ) सर्वतोभद्रमत्र ॥ (१) ॥ *॥ नन्दयतीति नन्दी ( 'नन्द्यावर्तः पुमान्वेश्मप्रभेदे भगवद्दुमे ' ) ॥ (१) ॥*॥ ॥१०॥ विशिष्टच्छन्दोऽत्र । यद्वा - विशिष्टाञ्छन्दयति साभिलाषान्करोति । ण्वुल् ( ३।१।१३३ ) कुन् ( उ० २।३२ ) वा ॥*॥ ‘विच्छर्दकः' इति पाठः - इति स्वामी । तत्र 'उच्छुदिर् दीप्तौ' (रु० उ० से० ) । ण्वुल् ( ३।१।१३३ ) ॥ (१) ॥*॥ आदिना रुचक–वर्धमानादिपरिग्रहः ॥ 'ईश्वरगृहविशेषाणां' पृथगेकैकम् ॥ रूयगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥ शुद्धान्तश्चावरोधश्च रूयेति ॥ स्त्रीणामगारम् । अन्तरभ्यन्तरे पुरं गृहम् ॥ (१) ॥*॥ अवरुध्यन्तेऽत्र ल्युट् ( ३।३।११७ ) ॥ (२) ॥*॥ घञि ( ३।३।१४ ) त्ववरोधः । ( 'अवरोधस्तिरोधाने राजदारेषु तद्गृहे') ॥ (४) ॥*॥ शुद्धा उपधाशुद्धा रक्षका अन्ते समीपेऽस्य ॥ (३) ॥*॥ चत्वारि 'राज्ञां स्त्रीगृहस्य' ॥ स्यादट्टः क्षोममस्त्रियाम् । स्यादिति ॥ अध्यते । 'अट्ट अतिक्रमणे' ( भ्वा० आ० से० ) । कर्मणि घञ् ( ३।३।१४ ) । अव्यति वा । अच् ( ३। ३।१३४) ॥ (१) ॥*॥ क्षुवन्त्यत्र । 'टुक्षु शब्दे' (अ० प० से० ) । ‘अर्तिस्तु' (उ० १।१३७ ) इति मः ॥* ॥ प्रज्ञायणि (५/४१३८) 'क्षौमः' अपि ॥ ( २ ) ॥* ॥ द्वे 'हर्म्याद्युपरि गृहस्य' ॥ १--असत्त्वार्धकानामपि कारकत्वं पचादयः क्रिया भवतिक्रियायाः कर्यो भवन्ति' इति 'भूवादि - ' (१|३|१) सूत्रस्थभा ष्यतो लभ्यते ॥ २- एतदग्रे युज्वेति पाठः । प्रघाणेति ॥ प्रहण्यते । ' अगारैकदेशे प्रघण: प्रघाणश्च' ( ३।३।७९ ) ॥ (१) ॥*॥ ' प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्गरे' इति हैमः ॥ ( २ ) ॥ अल्यते भूष्यते । ‘अल भूषणादौ' (स्वा० प० से० ) बाहुलकात्किन्दच् ॥*॥ प्रज्ञायणि 'आलिन्दः' अपि । 'गृहैकदेशे आलिन्दः प्रघाणः प्रघणस्तथा' इत्यमरमाला । 'अलिन्दस्त्वल्पपिण्डिका' इति सुभूतिः ॥ (३) ॥॥ त्रीणि ' द्वारप्रकोष्ठाद्वहिर्द्वारावर्तिचतुष्कस्य' ॥ गृहावग्रहणी देहली गृहेति ॥ गृहमवगृह्यतेऽनया । ' ग्रह उपादाने' ( क्या० उ० से० ) । ‘करणा-’ ( ३।३।११७ ) इति ल्युट् ॥ (१) ॥॥ देहनम् 'दिह उपचये' (अ० उ० अ० ) भावे घञ् ( ३।३११३) देहं गोमयाद्युपलेपं लाति । 'ला दाने' (अ० प० अ० ) । 'आतोऽनुप-' ( ३।२।३) इति कः । गौरादिः ( ४|१|४१ ) ( २ ) ॥*॥ द्वे 'उदुम्बरस्य' ॥ अङ्गनं चत्वराजिरे । ' अङ्गन मिति ॥ अङ्गत्यत्र । 'अगि गतौ' (भ्वा० प० से ० ) । करणा- ' ( ३।३।११७ ) इति ल्युट् । 'अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता' इति नान्तवर्गे विश्वः । 'अङ्गणम्' इति पाठे तु पृषोदरादिः ( ६।३।१०९ ) ॥ (१) ॥#॥ चत्यते । 'चते याचने' (भ्वा० उ० से० ) । ‘कृगृशृवृश्चतिभ्यः ष्वरच्’ उ० २।१२१ ) । ' चत्वरं स्यात्पथां श्लेषे स्थण्डिलाङ्गनयो ( १ - अलिन्दो हस्वादिः 'यस्यामलिन्देषु न चक्रुरेव' इति माघः - इत्यपि मुकुटः ॥ २ - एतदग्रे 'युचि तु गौरादित्वम्, इति पाठः ॥ ३- यत्तु मालतीमाधवव्याख्यायां जगद्धुरः 'अङ्गणशब्दे विधायकाभावाण्णत्वश्रुतिरयुक्ता । पृषोदरादित्वाण्णत्वमित्यपि वचोऽमूलकमेव ' इति । यदपि मुरारिव्याख्यायां रुचिपतिः अङ्गनशब्दो णकारान्त इति केचित्पठन्ति । तदप्रामाणिकम् । न च पृषोदरादिपाठेन णत्वमिति वाच्यम् । पृषोदरादिपाठे प्रमाणाभा वात् । तथाविधानुप्रासयमकादेरदर्शनाच्च' इति तदुभयमपि मन्दम् । 'कानि पृषोदरादीनि, पृषोदरप्रकाराणि । कानि वृषोदरप्रकाराणि, नीति । किमादिशब्दः प्रकारे, अथ व्यवस्थायाम्, इति संदेहायेषु लोपागमवर्णविकाराः श्रूयन्ते, न चोच्यन्ते' इति भाष्यतः 'का त्प्रश्नः । पृषोदरप्रकाराणीति ॥ प्रकार आदिशब्दः, व्यवस्थार्थे ह्यादिशब्दे यथोपदिष्टग्रहणमनर्थकं स्यात्' इति कैयटतश्च श्रूयमाणाप्रा | सलोपागमवर्णविकारस्यैव पृषोदरादित्वस्य लाभात् । गणपाठस्याप्रामाणिकत्वात् प्रामाणिकत्वेऽपि तस्याकृतिगणत्वेनाङ्गणशब्दस्य पृषोदरादित्वे बाधकाभावात् ॥ न च शिष्टायुक्तत्वेनाप्रामाणिक तेति वाच्यम् । 'अध्यास्य सौरमेयं मौक्तिकरुचिरङ्गणेषु विहितमतिः' इति शृङ्गारवैराग्यार्थद्वयप्रतिपाद करसिकरञ्जन - काव्ये लेपस्य णान्तत्वमन्तरासंभवेन तस्यावश्यकत्वात् ॥ Page #129 -------------------------------------------------------------------------- ________________ पुरवर्गः २ ] रपि' इति हैमः ॥ (२) ॥॥ अजन्त्यत्र । 'अज गतौ' ( वा० प० से० ) । 'अजिरशिशिर (उ० १।५३) इति किरच् ॥ (३) ॥*॥ त्रीणि 'प्राङ्गनस्य' ॥ अधस्तादारुणि शिल व्याख्यासुधाख्यव्याख्यासमेतः । अध इति ॥ शिलति । 'शिल उञ्छे' (तु० प० से ० ) । 'इगुपध-' ( ३।१।१३५ ) इति कः । “शिल उच्छे स्त्रियां प्राचद्वाराधः स्थितदारुणोः' इति तान्यादी रभसः ॥४॥ 'तल शिली योषित्+नासा रूमस्य यत्+इति बोपा लितात् 'शिली' इत्यपि ॥ (१) ॥*॥ एकम् ' द्वारस्तम्भाधः स्थितकास्य'॥ | नासा दारुपरि स्थितम् ॥ १३ ॥ | नासेति ॥ नास्यते । 'णाख शब्दे' ( वा० आ० से०)। 'गुरोश्च - ' ( ३।३।१०३ ) इत्यः । ' विज्ञेया नासिका नासा नासा द्वारोर्ध्वदारु च' इति दन्त्यान्ते रुद्रः । नासा दारुपरि द्वारा 'अपोदार शिला स्त्रियाम् इति नाममाला ॥ (१) ॥*॥ In 'स्तम्भद्वारस्थकाष्ठस्य' । 'उपरिभित्तिधारकस्य कास्य या एकम् ॥ प्रच्छनमन्तरं स्यात् प्रच्छन्नमिति ॥ प्रकर्षेण छन्नं द्वारम् । 'कुगति - ' (२१२११८) इति समासः ॥ (१) ॥ ॥ अन्तः स्थितं द्वारम् । शाकपार्थिवादिः ( २।१।६९) एकं (द्वे) 'सौधादौ गुप्तद्वारस्य' (खिडकी) इति ख्यातस्य ॥ पक्षद्वारं तु पक्षकः । पक्षेति ॥ पक्षे पार्श्वे द्वारम् ॥ (१) ॥३॥ पक्ष इस 'इने प्रतिकृतौ' ( ५|३|९६ ) कन् । संज्ञायां ( ५/३/९७ ) वा । ( ' पक्षकस्तु पुमान्पार्श्वद्वारे च पार्श्वमात्रके' ) ॥ ( २ ) ॥#॥ द्वे 'पार्श्वद्वारस्य' । 'प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तदुच्यते' इति कात्यात् पूर्वान्ववी इयन्ये ॥ बलीकनी पटलप्रान्ते 1 वीकेति ॥ वलत्यावृणोति भित्त्यादि 'अलीकादयश्च' ( उ० ४/२५ ) इति निपातः । 'वलीकः पटलप्रान्ते' इति पुंस्काण्डे बोपालितात् पुंस्त्वमपि ॥ (१) ॥ *॥ नितरां मिते 'ए अवस्थाने' (तु आ. अ) 'निखयेन धरति जम्' इति या 'धृज् धारणे ( वा० उ० अ० ) । मूल) । मूलविभुजादिः ( वा० ३।२।५ ) । ' अन्येषामपि - ' ( ६।३।१३७ ) इति दीर्घः । निश्रयेन इन्धे 'निइन्धी' (रु० आ० से० ) । ' स्फायि-' ( उ० २।१३ ) इति रक् । मुकुटोक्ता करणव्युत्पत्तिस्तु नादर्तव्या, 'कर्तरि कृत्' ( ३।४।६७ ) इति वाक्यशेषात् । 'नीध्रं ( ) नेमो वलीकेन्द्रो रेवतीभेऽपि १२१ कानने ' ॥ ( २ ) ॥*॥ पटलस्य छदिषः प्रान्ते ॥ (३) ॥*॥ त्रीणि 'पटलप्रान्ते गृहाच्छादनस्य ॥ अथ पटलं छदिः ॥ १४ ॥ १ - 'नासा दारूर्ध्वमस्य यत्' इति लिखितमपि न प्रकृतोप योगि ॥ २ - 'अथो दारु शिला स्त्रियाम्' इति तु न प्रकृतो पयोगि ॥ अमर० १६ । I अथेति ॥ पदं लाति । 'ला दाने' (अ० प० अ० ) । 'आतोऽनुप - ' ( ३।२।३ ) इति कः । पटति उदकं वा । 'पट गती' (भ्या० प० से०) अन्तर्भावितण्यर्थः वृषादिः ( उ० १|१०६) 'पटलं तिलके नेत्ररोगे छदिषि संचये पिटके परिवारे च' इति हैमः ॥ (१) ॥ ॥ छादयति 'छद अपवारणे' चुरादिः । 'अर्चिशुचि - ' ( उ० २।१०८ ) इतीतिः । 'इस्मन् -' ( ६।४।९७ ) इति हखः । - ' साहचर्यात् सान्तं लीवेम् इति मुकुटः तन्न 'छदिः स्त्रियाम्' इति विज्ञानशासनस्त्रात् ॥ ( २ ) 'पटम्' 'चालम्' अप्यत्र ॥ ॥ ॥ द्वे 'छादनस्य' ॥ - गोपानसी तु वलभीछादने वक्रदारुणि । गोपेति ॥ गोपायति । 'गुपू रक्षणे' ( वा० प० से० ) । बाहुलासद् प्रत्ययः । अलोप ( ६४४८ ) पोपी (६191६६ ) । यद्वा - गवां गोभिर्वा पानं गोपानं किरणानां किरणैर्वा शोषणम् तत् स्वति निवर्तयति । 'पो अन्तकमैणि' (दि० प० अ० ) 'आतोऽनुप -' ( ३।२।३ ) इति कः । गौरादिः (४। १।४१) ॥ (१) ॥*॥ वलति । 'वल संवरणे' ( भ्वा० प० से० ) । बाहुलकादभच् । गौरादिः 'शुद्धान्ते वलभीचन्द्रशाले सोधोऽर्थवेश्मनि इति रभसः ॥ ( २ ) ॥०॥ वक्राणि दारूणि यस्मिन्। `द्वे ‘कुड्येषु छादनार्थ दत्तस्य वक्र । १ - अत एव 'पटलछदिषी समे' इति हैमे उक्तम् । व्याख्यातं च तद्वयाख्यात्रा 'छदिः कीबलिङ्गः' इति । अत एव भट्टक्षीरस्वामिनापि 'छदिरितन्तः शीरे' इत्येवम् । किंच उदिषः श्रीवत्वाभावे 'रूपभेद साहचर्य विशेषविध्यन्यतरेण लिङ्गग्रहः' इति परिभा पर" घायां न्यूनतापत्तिः स्यात् । तस्माद्धैमकोशतः स्वपरिभाषया च छदिषः क्लीबत्वमेव मन्तव्यम् ॥ लिङ्गानुशासन सूत्रे तु 'लिङ्गमशिष्यं लोकाश्रयत्वालिङ्गस्य' इति भाष्येणानादरणीयतैव बोधिवेति तु प्रतिभाति फलभेदे प्रलाख्यानासंभवादिति दिक् ॥ २ - मुकुटस्तु --- वलभ्याश्चन्द्रशालायाः सौधोर्ध्ववेश्मनश्छादने गोपानसीशब्दो वर्तते इति दर्शयन् 'एकम्' इत्येवोक्तवान् ॥ अत एव 'गोपानसीषु क्षणमाश्रितानाम्' इति माघव्याख्यायां वलभदेवोऽपि 'वलभीच्छादनं दारुवक्रं गोपानसीं विदुः' इत्ति कोषान्तरमुपन्यस्तवान् ॥ अत एव मुकुटेन 'छलेन वलभ्यप्युक्ता' इति प्रोक्तम् ॥ समासघटकतयोत्तथा छलत्वनिर्वाहः । यदि च वलभ्यपि नामस्वेवोक्ता भवेत्तदा छलपदोपादानमनर्थकं स्यात् ॥ तस्मादुक्तरभसकोषप्रामाण्येन वलभी चन्द्रशालापर्यायाऽङ्गीकार्या । अत एव 'रम्या इति प्राप्तवतीः पताका:' इति माघव्याख्यायां वल्लभदेवो 'वलभीरु परिवसती:' इति व्याख्यत् । ह्रस्वान्तापि वलभिः । अत एव Page #130 -------------------------------------------------------------------------- ________________ १२२ अमरकोषः। [द्वितीयं काण्डम् काष्ठस्य' (छ(स)जा) इति ख्यातस्य ॥ पटलाधारवंश- 'पुल महत्त्वे' (भ्वा० प० से.)। इगुपधत्वात् कः (३।११. पञ्जरस्य इत्यन्ये ॥ | १३५) रलयोरभेदः । गोभिः पुरम् । गाः पुरति । 'पुर अग्रकपोतपालिकायां तु विटडू पुनपुंसकम् ॥ १५॥ गमने' (तु० प० से.) ण्यर्थः। मूलविभुजादित्वात् (वा. कपोतेति ॥ पालयति । 'पाल रक्षणे' (चु०प० से.)। ३।२।५) कः ॥ (२) ॥॥ द्वे 'नगरद्वारस्य'। ण्वुल् (३।१।१३३)। कपोतानां पालिका। कपोतान्पालयति कूटं पूद्वारि यद्धस्तिनखस्तस्मिन् 'कर्मण्यण्' (३।२।१)। डीप (४।१।१५)। 'संज्ञायां कन्' कूटमिति ॥ हस्तिनो नख इव । हस्तिना न खन्यते। (५।३।७५) इति वा ॥ (१) ॥*॥ विशेषेण टायन्तेऽत्र। इति वा। 'खनु अवदारणे' (भ्वा० उ० से.) 'अन्येभ्योऽपि'टकि बन्धने' (चु० प० से.)। 'हलश्च' (३।३।१२१) इति (वा० ३।२।१०२) इति डः ॥ (१) ॥॥ एकं 'पुरद्वारेघञ्।-कर्मण्यच् (३।३।५६) वा-इति मुकुटस्य प्रमादः॥ ऽवतारणार्थ कृतस्य क्रमनिम्नस्य मृत्कूटस्य ॥ (२)॥॥ द्वे 'गृहप्रान्ते रचितपक्षिस्थानस्य' ॥ अथ त्रिषु । स्त्री द्वाार प्रतीहारः कपाटमररं तुल्ये स्त्रीति ॥ द्वारयति 'दु वरणे' ( )णिजन्तः । विच अथेति ॥ कं वातं शिरो वा पाटयति । 'पट गतौ' (३२१७५)। यद्वा,-द्वार्यते । संपदादिः (३।३।१०८)॥ (१) (भ्वा० प० से.)। 'कर्मण्यण' (३।२।१)॥*॥ 'कवाटम' ॥* पचाद्यचि (३।१।१३४) द्वारम् । 'द्वारं निर्गमेऽभ्युपायेइत्यन्ये । तत्र कं वातं वटति । 'वट वेटने' (भ्वा०प० से०)। इति हैमः ॥ (२) ॥॥ प्रतिह्रियते आवियते। कर्मणि घञ् स्त्रियाम् 'टिड्डा-' (४।१।१५) इति डीप् । 'कुङ् शब्दे' (तु. (३।३।१४) 'उपसर्गस्य घञि- (६।३।१२२) इति वा दीर्घः। आ० अ०)। 'ऋदोरप' (३।३।५७)। कवं शब्दमटतीति 'प्रतीहारो द्वारि द्वाःस्थे द्वाःस्थितायां तु योषिति ॥ (३)| वा ॥ (१) ॥*॥ इयर्ति । 'अर्तिकमि-' (उ० ३।१३२) ॥॥ त्रीणि 'द्वारस्य ॥ इत्यरन् । स्त्रियाम् गौरादिङीष् (४।१।४१)-इति पन्जिका । स्याद्वितर्दिस्तु वेदिका। | 'कपाटश्च कवाटश्च त्रिषु स्यादररं न ना' इति वाचस्पतिः । | 'अररं छदकपाटयोः' इति विश्व-मेदिन्यौ ॥*॥ ऋच्छति विच् स्यादिति ॥ विगता तर्दिर्हिसाऽस्याः । 'तर्द हिंसायाम्' (३।२१७५)। अरम् ऋच्छति । 'सर्वधातुभ्यः -' (उ० ४।(भ्वा०प० से.)। 'सर्वधातुभ्य इन्' (उ० ४।११८) इतीन् | ११८) इतीनि 'अररिः' इदन्तोऽपि । ('अरर पुनः । कपाटो॥ (१)* विदन्त्यस्याम् । इन्नन्तात् 'कृदिकारात्-' (ग. ऽरेरिः कवाटः' इति हैमः)॥ (२)॥*॥ द्वे 'कपाटस्य ॥ ४।१।४५) इति वा ङीष् । स्वार्थे कन् (५।३।७५)॥ (२) ॥*॥ 'प्राङ्गणादिषु कृतस्योपवेशस्थानस्य' द्वे ॥ तद्विष्कम्भोऽर्गलं न ना ॥१७॥ तोरणोऽस्त्री बहिर्द्वारम् तदिति ॥ तत् कपाटं विष्कम्नाति । 'स्कम्भुः' सौत्रो रोधनार्थः । 'कर्मण्यण्' (३।२।१)।-मुकुटस्तु-आवश्यके तोरेति॥ तुरन्त्यत्र। 'तुर त्वरणहिंसनयोः' (जु०प० से.)। णिनिः (३।३।१७०) इति वदन् 'तद्विष्कम्भार्गलम्' इति मूलअधिकरणे ल्युट् (३।३।११७)। 'तोलयन्त्यत्र', इति वा। पाठं मन्यते । 'वेः स्कन्नातेनित्यम्' ( ८।३।७७) इति षत्वम् 'तुल उन्माने (चु० प० से.)। रलयोरेकत्वम् । तुतुरत्य- अय॑ते । 'अर्ज अर्जने' (भ्वा०प० से.) वृषादित्वात् नेन 'तुर त्वरणे' जोहोत्यादिकः ॥ (१) ॥ ॥ बहिारात् । | (उ० १११०६) कलच् । न्यक्कादित्वात् (॥३५३) कुत्वम्। ('अपपरि-' (२।१।१२) इति समासः)। 'बहिश्च तदारं च' ('स्यादर्गलं तु कल्लोले परिघेऽपि')। स्त्रियां टाप (४।१४) इति वा ॥ (२) ॥॥ द्वे 'द्वारबाह्यभागस्य' ॥ लघुत्वविवक्षायां ठीषु (४।११५५) इति पञ्जिका ॥ (१) . पुरद्वारं तु गोपुरम् ॥१६॥॥॥ एकं 'कपाटरोधनकाष्ठस्य ॥ पुरेति ॥ पुरस्य द्वारम् ॥ (१) ॥ ॥ गोपायति । 'गुपू | आरोहणं स्यात्सोपानम् रक्षणे' (भ्वा० प० से.) बाहुलकादुरच् । यद्वा,-पोलति।। आरोहेति ॥ आरुह्यतेऽनेन । 'रुह प्रादुर्भावे' (भ्वा० - प० अ०)। करणे ल्युट् (३।३।११७)। 'आरोहणं स्यात्सो'तां कस्यांचिद्भवनवलभौ', 'चित्रस्थानवलोक्य शून्यवलभावकैकमा- | पाने समारोहे प्ररोहणे ॥ (१) ॥॥ सह विद्यमान उप भाषते' इति मेघदूतः । 'दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था' इत्यादि- | उपरि आनो गमनमनेन ॥ (२) ॥॥ द्वे 'पाषाणादिकृतप्रयोगानुरोधादीर्घान्तापि । न घेतैर्लक्ष्यैर्वलभ्या गोपानसीपर्यायत्वं सौधाधारोहणमार्गस्य ॥ संभवति । गोपानस्यां वासस्य सुखपूर्वकत्वानुपपत्तेः । प्राचीनतत्तत्काव्याविरोधाच्च । तस्मादलभिशब्दे बाहुलकादभिच् प्रत्ययः। 'कृदि- १-तथा च कथिताभ्युदये-'प्रेयन्तेऽमी परमररयो हर्म्यवातायकारात्-' (ग० ४।१।४५) इति डीषि दीर्घान्ततेति दिक् ॥ | नानाम्'-इति मुकुटः। २-सोपानं दन्त्यादि 'सोपानपथमुत्सृज्य १-इत उत्तरं 'युच् (उ० २।७८) वा' इति वा पाठः। J वायुवेगसमुद्धतः' इत्यत्राहीलसमक्षेषात्-इति मुकुटः॥ १.१०६) कलच लाहश्च तदारं च ॥ द्वे 'दारबाह Page #131 -------------------------------------------------------------------------- ________________ शैलवर्गः३] व्याख्यासुधाख्यव्याख्यासमेतः । १२३ निश्रेणिस्त्वधिरोहणी।। वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥ बिपिरिति नियता श्रेणिः परित्र ॥*॥ सविसर्ग- वेश्मेति ॥ वेश्मनो भूः ॥ (१) ॥*॥ वसन्त्यत्र । 'बसेपाठे निश्चिता श्रेणिरत्र । परसाहचर्यास्त्रीत्वम् । 'निश्रेणिर- स्तुन्नगारे णिच्च' (उ. १७५) इति तुन् । ('वास्तु स्याद्गृहधिरोहण्यां खजूरीपादपेऽपि च' इति हैमः ॥ (१) ॥॥ भूपुर्योहे सीमसुरङ्गयोः' । (२) ॥*॥ द्वे 'गृहरचनावअधिरुह्यतेऽनया । ल्युट (३।३।११७)॥ (२) ॥॥ द्वे ।३।११७) ॥ (२) ॥*॥ द्वे च्छिन्नभूमेः' ॥ 'काष्ठादिकृतारोहणमार्गस्य ॥ ग्रामान्त उपशल्यं स्यात् संमार्जनी शोधनी स्यात् ग्रामेति ॥ ग्रामस्यान्तं समीपम् ॥ (१) ॥*॥ शल्यमुपसंमेति ॥ संमृज्यतेऽनया । ल्युट (३।३।११७) 'मृजे- गतः प्रादिसमासः (वा० २।२।१८) ॥ (२) ॥ ॥ ग्रामवृद्धिः' (१२।११४)॥ (१) ॥*॥ शोध्यतेऽनया । 'शुध ग्रहणं चोपैलक्षणम् । अत एव 'उपकण्ठोपशल्ये द्वे' इति शीचे' (दि० प० अ०) ण्यन्ताल्युट् (३।३।११७) ॥ (२) त्रिकाण्डशेषः ॥॥ द्वे 'ग्रामादिसमीपदेशस्य॥ ॥४॥ एषु कर्तरि ल्युट ( ३।३।११३) वा । 'वर्धनी' अप्यत्र । सीमसीमे स्त्रियामुभौ । ('संमार्जनी बहुकरी वर्धनी च समूहनी' इति हैमात् )॥ । सीमेति ॥ सीयते । 'षिञ् बन्धने' (खा० उ० अ०)। दे. 'गृहादिसंमार्जन्याः' 'झाडू' इति ख्यातायाः ॥ 'नामन्सीमन्-' ( उ० ४।१५१) इत्यादिना निपातितः, संकरोऽवकरस्तया ॥ १८॥ 'मनः' (४।१।११) इति न छीप् ॥ (१)॥ ॥ 'डाबुभाक्षिप्ते भ्याम्-'(४।१।१३) इति पक्षे डाप् । ("सीमा घाटस्थितिसमिति ॥ संकीर्यते। 'कृ विक्षेपे' (तु०प० से.)। क्षेत्रेष्वण्डकोषेऽपि च स्त्रियाम् ॥ (२) ॥*॥ 'आघाटशब्दोऽहिंसायाम् (त्र्या० उ० से.) वा । 'ऋदोरप्' (३॥३॥५७)। प्यत्र' ॥*॥ द्वे "सीमायाः ॥ चत्वार्येकार्धानि-इत्यन्ये ॥ ॥॥'संकारः' इति पाठे तु कर्मणि घञ् (३।३।१४)।['अथ घोष आभीरपल्ली स्यात् संस्कारोऽवकारेऽग्निचटत्कृतौ । संकारी भुक्तकन्यायाम्' घोष इति ॥ घोषन्ति गावोऽत्र । 'घुषिरविशब्दने' इति हैमः ॥ मेदिनीकोशे तु ह्रखमध्यः] ॥ (१) ॥*॥ अव-(भ्वा०प० से.)। 'हलश्च' (३।३।१२१) इति घञ् । घोष कीर्यते ॥ (२) ॥ ॥ (तया शोधन्या) क्षिप्ते धूल्यादौ ॥ आभीरपलयां स्याद्गोपालध्वनिघोषके । कांस्य चाम्बुदनादे ना 'कचरा' इति ख्यातस्य ॥ घोषा मधुरिकौषधी' ॥ (१) ॥*॥ आभीराणां पल्लिः । मुखं निःसरणम् 'कुटिग्रामकयोः पल्लिः' इति शाश्वतः ॥ (२) ॥*॥ द्वे मुखमिति ॥ खन्यते । 'खनु अवदारणे' (भ्वा० उ० | 'गोपग्रामस्य' ॥ से.)। 'डित्खनेर्मुट् स चोदात्तः' (उ० ५।२०) इत्यच् आदे पकणः शवरालयः॥२०॥ मुंडागमः। 'मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः' इति | पक्कण इति ॥ पचन्ति। क्विप् ( ३।२।१७८)। कणन्ति । हैमः ॥ (१) ॥॥ निःसरन्त्यनेन । 'सृ गतौ' (भ्वा०प० | 'कण शब्दे' (भ्वा०प० से.) पचाद्यच् (३।३।१३४)। पचः अ०) ल्युट (३।३।११७)। 'निःसरणे मृतौ । उपाये गेहादि- कणा यत्र। पाककलहायेव प्रधानं तत्र नान्यत् ॥ (१) ॥॥ मुखे निर्वाणे निर्गमेऽपि च' इति हैमः ॥ (२) ॥ ॥ द्वे | शवं रान्ति शवराः । तेषामालयः ॥ (२) ॥१॥ द्वे 'मिल्ल'निर्गमनप्रवेशमार्गस्य ॥ ग्रामस्य॥ संनिवेशो निकर्षणः। इति पुरवर्गविवरणम् ॥ समिति ॥ संनिविशन्तेऽत्र । 'विश प्रवेशने' (तु. ५० अ०) 'हलश्च' (३।३।१२१) इति घञ् ॥ (१) ॥*॥ कर्ष- महीधे शिखरिक्ष्माभृदहार्यधरपर्वताः । णान्निर्गतः । 'निरादयः- (वा० २।२।१८) इति समासः ॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥१॥ (२)॥ ॥ द्वे 'पुरादौ गृहादिरचनापरिच्छिन्नदेशस्य'॥ | महीध्र इत्यादि ॥ महीं धरति । 'धृञ् धारणे' (भ्वा० समौ संवसथग्रामो उ० अ०)। मूलविभुजादित्वात् (वा० ३।२।५) कः ॥ (१) समाविति ॥ संवसन्त्यत्र । 'वस निवासे' (भ्वा०प०॥॥ शिखरमस्यास्ति । अत इनिः (५।२।११५)। 'शिखरी अ०) 'उपसर्गे वसेः' (उ० ३।११६) इत्यथच् ॥ (१) ॥॥ स्यादपामार्गे शैलपादपयोः पुमान्' ॥ (२) ॥ ॥क्ष्मां बिभर्ति । असते। 'ग्रसु अदने' (भ्वा० आ० से.)। 'ग्रसेरा च' (उ० | 'डुभृञ् धारणपोषणयोः' (जु० उ० अ०)। 'क्विप् च' (३।२।१।१४०) इति मन् आत्वम् । 'ग्रामः खरे संवसथे+ग्रीष्म १-तथा च माधः-शैलोपशल्यनिपतद्र्थनेमिधारा-' इति- इति ऊष्मर्तुभेदयोः+॥ (२) ॥॥ द्वे 'ग्रामस्य॥ मुकुटः ॥२-तथा च प्रयोगः 'दिग्मातङ्गघटाविभक्तचतुराघाटा मही १-इदं तु ग्रीष्मशब्दार्थबोधकत्वान्न प्रकृतोपयोगि । साध्यते' इति-इति मुकुटः॥ Page #132 -------------------------------------------------------------------------- ________________ १२४ अमरकोषः । ७६) इति क्विप्॥(३)॥*॥ हियते । 'हृञ् हरणे' ( वा० उ० अ०) । 'ऋहलोर्ण्यत्' (३।१।१२४) । न हार्यः । ' अहार्यो हर्तु - मशक्ये शैलेऽपि' इति हैमः ॥ (४) ॥ ॥ धरति । 'धृञ् धारणे' (भ्वा० उ० अ० ) । पचाद्यच् ( ३।१।१३५) । 'धरः कूर्माधिपे गिरौ । कार्पासतूलेऽथ धरा मेदोभूमिजरायुषु' इति हैमः ॥ (५) ॥*॥ पर्वाणि सन्त्यत्र। 'तपू पर्वमरुद्भ्यां ' ( वा०५।२।१२२) यद्वा, - पर्वति । 'पर्व पूरणे' ( भ्वा० प० से० ) । 'भृमृदृशि -' ( उ० ३।११० ) इत्यतच् । ( ' पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः । देवमुन्यन्तरे शैले ' ॥ ( ६ ) ॥*॥ अत्ति, अद्यते, वा 'अद भक्षणे' (अ० प० अ० ) 'अदिशदिभूशुभिभ्यः क्रिन्' (उ० ४।६५ ) । 'अद्रिस्तु पर्वते । सूर्ये शाखि नि च' इति हैमः ॥ (७) ॥*॥ गां त्रायते । 'त्रैङ् पालने' ( भ्वा० आ० अ० ) । 'आत: - ' ( ३|२| ३ ) इति कः । 'गोत्रं क्षेत्रेऽन्वये छत्रे संभाव्ये बोधवर्त्मनोः । वने नाम्नि च गोत्रोऽद्रौ, गोत्रा भुवि गवां गणे' इति हैमः ॥ ( ८ ) ॥*॥ गिरति 'गृ निगरणे' ( तु० प० से० ) । बाहुलकात्किः । 'ऋत इद्धातोः’( ७।१।१००)। 'गिरिः पूज्येऽक्षिरुजि कन्दुके । शैले गैरेयके गीर्णावपि’ इति हैमः ॥ (९) ॥*॥ ग्रसते । 'ग्रसु अदने ' ( भ्वा० आ० से० ) 'अन्येभ्योऽपि - ' ( ३1२1७५) इति वनिप् । पृषोदरादिः ( ६।३।१०९ ) ॥ (१०)॥*॥ चलति । 'चल कम्पने' ( भ्वा० प० से० ) । पचाद्यच् (३।१।१३५)। 'अचलस्तु गिरिकीलयोः । अचला भुवि' इति हैमः ॥ (११) ॥*॥ प्रचुराः शिलाः सन्त्यत्र । ज्योत्स्ना - दित्वादण् ( वा० ५।२।१०३) ॥ 'शैलो भूभृति शैलं तु शैलेये तार्क्ष्यशैलके' इति हैमः ॥ ( १२ ) ॥*॥ शिलाभिरुच्चीयते । ‘चिञ् चयने' (स्वा० उ० अ० ) । 'एरच्' ( ३३।५६ ) ॥ (१३) ॥*॥ त्रयोदश 'पर्वतसामान्यस्य' ॥ starataश्चक्रवाल: लोकेति ॥ ‘लोकॄ दर्शने’ ( वा० आ० से० ) । भावे घञ् (३।३।१३) । न लोकः । लोकालोकौ प्रकाशान्धकारावत्र स्तः । अन्तर्बहिः सूर्यकिरणानां स्पर्शास्पर्शाभ्याम् ॥ (१) ॥*॥ चक्रं भूमण्डलं वलते । 'वल वेष्टने' (भ्वा० आ० से ० ) । ‘कर्मण्यण्’ (३।२।१) । डलयोरेकत्वस्मरणात् 'चक्रवाडः' अपि । यद्वा, - चक्राकारेण वाडते । 'वाड़ आप्लाव्ये' (भ्वा० आ० से० ) पचाद्यच् ( ३।१।१३५ ) । 'चक्रवालमस्यास्ति' इति वा । अर्शआद्यच् (५/२/१२७) । 'चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले' इति हैमः ॥ ( २ ) ॥*॥ द्वे 'सप्तद्वीपवत्या भूमेः' ॥ त्रिकूटस्त्रिककुत्समौ । त्रिकूट इति ॥ त्रीणि कूटान्यस्य । 'त्रिकूटं सिन्धुलवणे त्रिकूटः पर्वतान्तरे' इति है मैः ॥ (१) ॥*॥ त्रीणि ककुद [ द्वितीयं काण्डम् सदृशानि शृङ्गाण्यस्य । 'त्रिककुतू पर्वते' ( ५।४।१४७ ) ॥ (२ ) ॥*॥ द्वे 'लङ्काधिष्ठानपर्वतस्य' ॥ १- मे तु 'त्रिकूटस्तु सुवेलके' इति पाठो दृश्यते । उक्तपाठस्तु मेदिन्यां दृश्यते ॥ अस्तस्तु चरमक्ष्माभृत् अस्त इति ॥ असति स्म । 'अस दीप्तौ' ( भ्वा० उ० से० ) ' गत्यर्था - ' (३।४।७२ ) इति क्तः । यद्वा - अस्यते स्म । 'असु क्षेपणे' (दि० प० से० ) । क्तः (३।४।७२ ) । 'अस्तं क्षिप्तेऽप्यवसिते त्रिषु, ना पश्चिमाचले' इति विश्व मेदिन्यौ ॥ (१) ॥*॥ चरन्त्यत्र । 'चर गतौ' ( भ्वा० प० से०) 'चरेरमः' (उ० ५/६९ ) ॥ ( २ ) ॥*॥ 'पश्चिमपर्वतस्य' द्वे ॥ उदयः पूर्वपर्वतः ॥ २ ॥ उदय इति ॥ उयन्ति ग्रहा अस्मात् । ' इण् गतौ' (अ० प० अ० ) 'एरच्' ( ३।३।५६ ) 'उदयः पर्वतोन्नत्योः ' इति है ॥ (१) ॥*॥ पूर्वः पर्वतः ॥ ( २ ) ॥*॥ द्वे 'उदयाचलस्य' ॥ हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रकः । गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥ हिमेति ॥ हिममस्मिन्नस्ति । मतुप् (५/२/९५ ) ॥ (१) ॥*॥ निषीदति । पचाद्यच् ( ३।१।१३४) । पृषोदरादिः (६/३।१०९) । 'निषधः कठिने देशे तद्राजे पर्वतान्तरे' इति विश्व मेदिन्यौ ॥ (१) ॥*॥ विरुद्धं ध्यायति । 'ध्यै चिन्तायाम्' ( स्वा० प० अ० ) । ' आतश्चोपसर्गे' ( ३।१।१३६ ) इति कः । पृषोदरादिः । ( ६ | ३|१०९ ) यद्वा - वि इध्यते । 'ञिइन्धी दीप्तौ' (रु० आ० से० ) । ण्यत् ( ३।१।१२४ ) अन्तर्भावितण्यर्थः । शकन्ध्वादिः ( ६।१।९४ ) । वीन्धे वा । अघ्न्यादिः (उ० ४।१२२) । ' विन्ध्या स्त्रियां लवल्यां स्यात्पुंसि व्याधाद्रिभेदयोः ' ॥ (१) ॥*॥ माल्याकारताऽस्यास्ति । मतुप् (५२॥९५) ॥ (१) ॥ * ॥ परितो यात्रया दृश्यते । 'शेषे' ( ४।२।९२ ) इत्यण् । स्वार्थे कन् ( ५/३।७५ ) ॥ (१) ॥*॥ गन्धेन मादयति । 'मदी हर्षे' ( दि० प० से० ) । णिजन्तः । नन्द्यादिः ( ३|१|१३४ ) । ' स्याद्गन्धमादनो भृङ्गे गन्धके वानरान्तरे । स्त्री सुरायां नगे न स्त्री' + चिरेजीवि द्विकाजयोः + ॥ (१) ॥*॥ हेनः कूटो राशिः ॥ ( १ ) ॥*॥ आदिशब्दान् मलय-दर्दुर- चित्रकूट- मैनाक- सह्यादि - संग्रहः ॥ पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् । पाषाणेति ॥ पिनष्टि । 'पिष्ठ संचूर्णने' (रु०प० अ० ) । १ - पारियात्रकोऽन्तस्थतृतीयः । तथा च 'मुङ्क्ते महीमत्र विधाय यात्रां ससयविन्ध्याचलपारियात्राम्' इत्यन्तयमके वराहः - इति मुकुटः ॥ २ - 'इदं तु न प्रकृतोपयोगि । चिरजीविककाकयोः' इति पाठः ॥ Page #133 -------------------------------------------------------------------------- ________________ शैलवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । १२५ बाहुलकादानन् । पृषोदरादिः (६३।१०९)। 'मूर्धन्यषः। 'शिखरं पुलकारयोः । पक्कदाडिमबीजाभमाणिक्यशकलेऽपि पषत्यनेन । 'पष बाधे ग्रन्थे च ( )। 'हलश्च' (३३- च । गिरिवृक्षारकक्षासु' इति हैमः। 'अस्त्री' इति पूर्वोत्तराभ्यां १२१) इति घञ् । अणति । 'अण शब्दे' (भ्वा०प० से.) संबध्यते ॥ (२) ॥*॥ शृणाति । 'शु हिंसायाम्' (क्या. अच् (३।१।१३४) पाषश्चासावणश्च । यत्तु-'पर्णित् प० से.) 'शृणातेह्रखश्च' (उ० १११२६) इति गन्नुड्हखाः। इत्यानच्-इति मुकुटः । तन्न । उक्तसूत्रादर्शनात् ॥ (१) 'शृङ्गं प्रभुत्वे शिखरे चिढे क्रीडाम्बुयन्त्रके। विषाणोत्कर्षयो॥॥ प्रस्तृणाति । 'स्तृञ् आच्छादने' (क्या० उ० अ०) श्चाथ शङ्गः कूर्चकशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोपचाद्यच् (३।१११३४)। 'प्रस्तरो प्रावणि मणौ' इति हैमः ब्रषभौषधी' इति मेदिनी ॥ (३) ॥॥ त्रीणि 'पर्व॥ (२) ॥*॥ गिरति, गृणाति, वा । 'गृ निगरणे' (तु०प० ताग्रस्य ॥ से०) 'शब्दे' (ज्या० प० से.) वा। 'अन्येभ्योऽपि-' प्रपातस्त्वतटो भृगुः ॥४॥ (३।२।७५) इति वनिप् । पृषोदरादिः (६।३।१०९)। यद्वा,गरति । 'गृ सेके' (भ्वा०प० अ०) । मूलविभुजादिः (वा. प्रपात इति ॥ प्रपतन्त्यस्मात् । 'पत्ल गतौ' (भ्वा० ३।२।५)। अवति। 'अव रक्षणादौ' (भ्वा०प० से.)। प० से.)। 'अकर्तरि-' (३॥३॥१४) इति घञ्। 'प्रपातो बाहुलकात्कनिः । प्रश्चासाक्वा च । 'ग्रावा तु प्रस्तरे पृथ्वी- निझरे भृगौ। अवटे पतने कच्छे' इति हैमः ॥ (१) ॥*॥ धरे पुंसि' इति मेदिनी ॥ (३) ॥॥ उप लाति । ' लान तटमत्र ॥ (२) ॥ ॥ भृजति भृज्यते वा । 'भस्ज पाके' दाने' (अ० प० अ०)। 'आतश्चोप-' (३।१११३६) इति । (तु. उ० अ०)। 'प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च' कः। यद्वा,-पलति । 'पल गतौ' (भ्वा०प० से.) अच | (उ० १।२८)। न्यकादित्वात् कुत्वं (७३५३)। 'भृगुः (३।१।१३४)। ओः शंभोः पलो बोधकः । 'उपलो ग्राव सानौ जमदग्निप्रपातयोः । शुक्रे रुद्रेच' इति हैमः । 'प्रपातरत्नयोः। उपला तु शर्करायाम्' इति हैमः ॥ (४) ॥१॥ स्तु तटो भृगुः' इति पाठे प्रपत्यते यतस्तटात् स भृगुः ।। अश्नुते। 'अशूल व्याप्ती संघाते च' (वा. आ० से.)।। (३) ॥*॥ त्रीणि 'पर्वतात्पतनस्थानस्य'। 'अन्येभ्योऽपि-' (३।२।७५) इति मनिन् ॥ (५) ॥ कटकोऽस्त्री नितम्बोऽद्रेः शिलति । 'शिल उञ्छे' (तु. ५० से.) तालव्यादिः । 'इगुपध-' (३।१।१३५) इति कः ॥ (६)॥*॥ दृणाति । 'द ___ कटक इति ॥ कटति, कट्यते, वा। 'कटे वर्षावरणयोः' , विदारणे' (त्र्या० प० से.)। 'दृणातेः पुग्घ्रस्खश्च' (उ० १। (भ्वा०प० से.)। 'कुन् शिल्पिसंज्ञयोः' (उ० २।३२)। १३१) इत्यदिः । 'दृषत्पाषाणमात्रके । निष्पेषणार्थपट्टेऽपि'। 'कटकस्त्वदिनितम्बे बाहुभूषणे । (सेनायां राजधान्यां च। ('कषायः कूष्माण्डो महिष)वृषभव्योषहषदः' इत्यूष्मभेदा इति हैमः॥ (१)॥॥ एकं 'पर्वतमध्यभागस्य मेखलान्मूर्धन्यमध्यः ॥ (७)॥*॥ सप्त 'पाषाणस्य ॥ ख्यस्य॥ स्नुः प्रस्था सानुरस्त्रियौ। कूटोऽस्त्री शिखरं शृङ्गम् स्नुरिति ॥ स्नौति जलम् , नाति वा । ष्णु प्रस्रवणे' कुट इति ॥ कूटयति । 'कूट दाहे' (चु० उ० से.)। १-रोमाश्चाग्रमात्रयोर्यथा-'रुचिरैः शिखरैः काम्या गृहस्ती च पचाद्यच् (३।१।१३४)। यत्तु-'इगुपध- (३।१।१३५) मृगेक्षणा' । पक्कदाडिमबीजाभमाणिक्यखण्डे यथा-तन्वी श्यामा इति कः-इति मुकुटः। तन्न । कूटेश्चरादित्वेन णिजन्तत्वादि- शिखरदशना' इत्यनेकार्थकैरवाकरकौमुदी ॥ २-हैमे तु 'वृक्षाग्रे पर्वगुपधत्वासंभवात् । णिजभावे वा। कूट्यते वा घन (३१३- ताग्रे च' इति पाठ उपलभ्यते ॥ ३-शृङ्गशब्दः पुंस्यपीति स्वामी १४) 'कटं पूरयन्त्रयोः। मायादम्भाद्रिशङ्गेषु सीराजेऽनृत- पञ्जिका च । तथा च 'जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशङ्गस्य तुच्छयोः। निश्चलेऽयोघने राशौं' इति हैमः॥ (१) ॥॥ तदा तदासनम्' इति माधः-इति मुकुटः॥ ४-हैमे तु 'प्रपातः शिखाऽस्यास्ति । 'शिखाया हखश्च' (५।२) इति रः। शिखां सौप्तिके भृगौ' इत्येतावदेव पाठ उपलभ्यते । व्याख्यातं च 'सौप्तिको राति, इति वा । 'ब्यापोः-' (६।३।६३) इति हखः। रात्रिधावी' इति । तत्र यथा-'यस्य प्रपातभयतो निशि न प्रसुप्ता' -इत्यनेकार्थकैरवाकरकौमुद्याम् ॥ ५-अनयोः स्तुनितम्बयोः साह चर्यादस्त्रीत्वम् । 'पुमानेव स्नु' इति सर्वधरः-इति मुकुटः ॥ १-'संहर्षपाषाणपुरीषदूषिकानिषेधदुःषेधमृषानुषङ्गिणः' इत्यूष्मवि हैमाभिधाननाममालाव्याख्यायामपि 'स्नुः पुंलिङ्ग'इत्युक्तम् । अत्रेदं प्रतिभाति-सानुशब्दस्यास्त्रीस्नुशन्दस्याप्यस्त्रीत्वमेव । 'पदन्नो-' वेकात्-इति मुकुटः ॥ २-मेदिनीस्थोऽयं पाठः। हैमे तु 'प्रस्तारे (६।२।६३) इति सूत्रेस्नुमादेशं विधाय तस्य स्थानितायाः सानुशवस्यैव इत्यधिकः पाठः ॥ ३–दृषदः शिलासाहचर्यात्स्त्रीत्वम्-इति भाष्यकृता दर्शितत्वात् । स्थान्यादेशयोभिन्नलिङ्गत्वे 'स्थान्यर्थाभिमुकुटः॥४-यन्त्रे मृगादिबन्धनार्थे । छले यथा-'छित्त्वा पाशमपास्य | धानसमर्थस्यैवादेशता' इति सिद्धान्तभनापत्तेः । पञ्चकपक्षे लिङ्गस्यापि कूटरचना भक्त्वा बलाद्वागुराम्' इत्यनेकार्थकैरवाकरकौमुदी॥ प्रातिपदिकार्थत्वादिति ॥ Page #134 -------------------------------------------------------------------------- ________________ अमरकोषः। [द्वितीयं काण्डम् " YAN स शावताच्च । ('बिलं रन्ध्र टेन कृतं विग्रहप्रदर्शन | गुहायां च' इति (अ० प० अ०) । 'ष्णा शौचे' (अ. प. से.) भेदने' (तु. ५० से.)। 'इगुपध-' (३।१।१३५) इति कः ॥ वा। मितद्वादित्वात् (वा० ३।२।१८०) डुः ॥ (१) ॥॥ (१) ॥ ॥ गृहति । 'गुहू संवरणे' (भ्वा० प० से.)। प्रतिष्ठन्तेऽत्र। घबर्थे कः (वा० ३।३।१०८)। 'प्रस्थो - 'इगुपध- (३।१।१३५) इति कः। यत्तु-गुह्यतेऽनया। ऽस्त्रियां मानभेदे सानाधुन्मितवस्तुनि' । (२) ॥॥ सनोति। भिदाद्यङ् (३।३।१०४)-इति मुकुटः । तन्न । 'अजब्भ्याम् 'षणु दाने' (त. उ० से.)। 'दृसनिजनि-' (उ० १॥३) (वा० ३।३।१२६) इति वार्तिकविरोधात् । गुहः पाण्माइति युण् । 'सानुरस्त्री वने प्रस्थे वात्यामार्गाग्रेके विदे' ॥ तुरे गुहा। सिंहपुच्छ्यां च गर्ने च पर्वतादेश्च गह्वरे' ॥ (३) ॥॥ द्वित्वात्प्रस्थोऽप्यस्त्री । त्रीणि 'पर्वतसमभू- (२)॥*॥ गाह्यते । 'गाहू विलोडने' (भ्वा० आ० से.)। भागस्य' ॥ 'छित्वरछत्वर-' (उ. ३१) इति ष्वरजन्तं निपात्यते । उत्सःप्रस्रवणम् ('अथ गह्वरम् । गुहागहनदम्भेषु निकुञ्ज तु पुमानयम्') उत्स इति ॥ उनत्ति जलेन 'उन्दी क्लेदने (रु. प. ॥ (३) ॥॥ केचित्तु-देवखाते बिलं गुहा' इति काल्यात् 'गहरं बिलदम्भयोः' इति शाश्वताच्च । ("बिलं रन्ध्र से०)। 'उन्दिगुधिकुषिभ्यश्च' (उ० ३।६८) इति सः । 'कित्' इत्यनुवृत्त लोपः। 'उन्दति' इति मुकुटेन कृतं विग्रहप्रदर्शनं गुहायां च' इति हैमतश्च) चत्वारि नामानि-इत्याहुः ॥ त्रीणि प्रामादिकम् । उन्दे रौधादिकत्वात् ॥ (१)॥*॥ प्रस्रवन्त्यापो 'अकृत्रिमस्य गिरिबिलस्य॥ ऽस्मात् । 'त्रु गतौ' (भ्वा० प० अ०)। 'भीमादयः- (३।- गण्डशैलास्तु च्युताः स्थूलोपेला गिरेः ॥६॥ ४।७४) इति 'कृत्यल्युट:-' (३।३।११३) इति वाऽपादाने गण्डेति ॥ 'गण्डः कपोले पिटके' इति विश्वः। गण्ड ल्युद ॥ (२) ॥*॥ द्वे 'यतो जलं स्रवति तस्य इव शैलाः । शैलशब्दस्तदवयवे वर्तते । 'विशेषणं विशेष्येणस्थानस्य॥ (२१११५७) इति समासः । शैलानां गण्डा इवं, इति वा। वारिप्रवाहो निझरो झरः॥५॥ राजदन्तादिः (२।२।३१)। 'गण्डशैलो ललाटे स्याच्युत- . वारीति ॥ वारिणः प्रवाहः ॥॥ निर्झरणम् । 'पृष् स्थूलोपले गिरेः' ॥ (१)॥*॥ एकम् । गिरेः पतितस्थूलवयोहानौ' (दि. ५० से.) 'ऋदोरप्' (३।३।५७) । यत्तु- पाषाणस्य ॥ निर्झरन्त्यनेन-इति विग्रहप्रदर्शनं मुकुटेन कृतम् । तन्न। खनिः स्त्रियामाकरः स्यात् करणेऽपो दुर्लभत्वात् । ल्युटा बाधात् । शबपि दुर्लभः । खनिरिति ॥ खन्यते। 'खनु अवदारणे' (भ्वा० उ. झुषो देवादिकत्वात् ॥ (१) ॥ ॥ एवं झरः ॥ पित्त्वात् | से.)। 'खनिकषि-(उ. ४।१४०) इति इः ॥* 'कृदि(३।३।१०४) अङि 'झरा' ॥ ॥ 'अच इ:' (उ० ४।२३९) कारात्-' (ग० ४।१।४५) इति वा ङीष् ॥*॥ 'इसजा'झरिः ॥*॥ ततो डीषि (ग० ४।१।४५) 'झरी' च ॥ (२) ॥*॥ उपसर्गान्तरनिवृत्त्यर्थो निर् ॥*॥ द्वे "उत्सान्नि | दिभ्यः' (वा० ३।३।१०८) इतीम् । 'खनिरेव मता खानिः' इति द्विरूपकोशः ॥ (१) ॥*॥ आकुर्वन्त्यत्र । 'डुकृञ् गंतजलप्रवाहस्य' । पञ्चापि पर्याया इत्यन्ये ॥ (त. उ० अ०)। आकीर्यन्ते धातवोऽत्र । 'क विक्षेपे' दरी तु कंदरो वा स्त्री | (तु. प० से.)। 'पुंसि संज्ञायाम्' (३।३।११९) इति कः। दरीति ॥ दृणाति । 'दृ विदारणे' (त्र्या० प० से.)। 'आकरो निकरे खनौ' । (२) ॥ ॥ द्वे 'रत्नाद्युत्पत्तिपचादौ (३।१।१३४) 'दर' इति पाठात् 'टिड्डा-' (४.१- स्थानस्य ॥ १५) इति डीप । 'दरोऽस्त्री साध्वसे गर्ते कंदरे तु दरी पादाः प्रत्यन्तपर्वताः। स्मृता। दराऽव्ययं मनागर्थे' ॥ (१) ॥ ॥ कं जलम् । तेन पादा इति ॥ पद्यते एभिः। ‘पद गतौ' (दि. आ. दीर्यते । 'ऋदोरप' (३।३।५७)। ('कंदरोऽङ्कुशे । विवरे च अ.)। 'हलश्च' (३।३।१२१) इति घञ् । 'पादो मूलोगुहायां च')॥*॥ स्त्रियां टाएँ (४।१।४)॥ (२)॥॥द्वे ऽसतुर्याशाभिषु प्रत्यन्तपर्वते' इति हैमः ॥ (१)॥*॥ प्रत्यन्ते 'कृत्रिमस्य गृहाकारस्य गिरिविवरस्य'॥ महाद्रीणां समीपे ये क्षुद्राः पर्वताः ॥ (२) ॥॥ द्वे 'पर्वत. देवखातबिले गुहा। समीपस्थाल्पपर्वतानाम्॥ गह्वरम् देवेति ॥ अकृत्रिमे पर्वतस्य बिले । बिलति । 'बिल | १-गह्वरं क्लीबमेव । गह्वरा गह्वरी तूपचारात्, इति तु पञ्जिका इति मुकुटः । हैमाभिधानचिन्तामणिनाममालाव्याख्यायां तु गहर। १–'अत्युच्चवस्तुनि' इति पाठान्तरम् ॥ २-अग्रके पल्लवे । अत | पुंक्लीबलिङ्गः' इत्युक्तम् ॥ २-'स्थूलोपला.' इत्युपलक्षणम् । तेन | एव विश्वकोषे–'सानुःशृङ्गे बुधे मार्गे वात्यायां पल्लवे बने इति पाठ | 'लीलां दधौ राजतगण्डशैलः' इति माघप्रयोग उपपद्यतेनी उपलभ्यते ॥ ३-तथा च 'कन्दरासु तरुणीरिह नयति रविः' इति मुकुटः॥ ३-अत एव 'धृतगम्भीरखनीखनीलिमा' इति नैषधःमाघः इति मुकुटः॥ इति मुकुटः।। Page #135 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । १२७ उपत्यकानेरासन्ना भूमिर्ध्वमधित्यका ॥ ७॥ इति ङीष् । यत्तु मुकुट:-अटा वयः पक्षिणोऽत्र । पूर्वव. उपेति ॥ उप आसन्ना। अधि आरूढा। 'उपाधिभ्यां न्ङीष् । संज्ञाशब्दत्वात् 'अनुपसर्जनात्' इति स्त्रीप्रत्ययस्य न त्यकन्नासनारूढयोः' (५।२।३४) इति त्यकन् ॥ (१) ॥॥ निषेधः-इत्याह । तन्न । अटविशब्दस्य कृदन्तत्वाभावात् । एकैकम् 'अद्रेरधऊर्वासन्नभूमेः॥ 'संज्ञाशब्दत्वात्' इति हेतोरप्रयोजकत्वात् समुदायस्यानुपसर्जधातुर्मनःशिलाद्यद्रेः नत्वाच ॥ (१)॥*॥ अर्यते । 'ऋ गतौ' (भ्वा०प० से.)। 'अनित्' (उ० ३.१०२) इत्यन्यः ॥ (२)॥*॥ वेपधातरिति ॥ दधाति शोभाम्। 'सितनि-' (उ० १। न्तेऽत्र । 'टुवेपृ कम्पने' (भ्वा० आ० से०) 'वेपितुह्योर्ह६९) इति तुन् ॥ (१) ॥॥ 'सुवर्णरूप्यताम्राणि हरितालं खश्च' (उ० २।५२) इतीनन् । विशेषेण पियन्त्यत्र वा । मनःशिला। गैरिकाजनकासीससीसलोहाः सहिड्डुलाः। गन्ध | 'पि गतो' (तु०प० से.)। बाहुलकान्नक् ॥ (३) ॥*॥ कोऽभ्रकमित्याद्या धातवो गिरिसंभवाः' ॥ एकम् 'मन: गाह्यते। 'गाहू विलोडने' (भ्वा० आ० से.)। 'बहुलशिलादिधातोः॥ मन्यत्रापि' (उ० २।७८) इति युच् । 'कृच्छ्रगहनयोः' गैरिकं तु विशेषतः। (७।२।२२) इति निर्देशाद्भवः। 'गहनं वनदुःखयोः । गैरीति ॥ गिरौ भवम् इति विग्रहे गिरिकशब्दादण् (४। गहरे कलिले चापि' इति हैमः ॥ (४) ॥*॥ कानयति ३॥५३)। अव्यविकन्यायात् । अध्यात्मादित्वात् (वा० ४। दीपयति स्मरादि 'कनी दीप्तिकान्तिगतिषु' (भ्वा० प० ३०६०) ठञ् वा। गैरिकं तु विशेषेण धातुः । धातुशब्देनैव से०)। युच् (उ० २।७८)। ल्युः (३।१।१३४) वा । प्रसिद्धत्वात् । 'गैरिकं धातुरुक्मयोः ॥ (१) ॥॥ एकम् कं जलम् अननं जीवनमस्य' इति वा । "काननं तु ब्रह्मास्ये 'धातुविशेषस्य ॥ विपिने गृहे' इति हैमः ॥ (५) ॥ ॥ वनति । 'वन संभक्को' निकुञ्जकुऔ वा क्लीवे लतादिपिहितोदरे ॥ ८॥ | (भ्वा० प० से.)। पचाद्यच् (३।११३४)॥ यत्तुनिकुञ्जति ॥ कावजनि। 'जनी प्रादुर्भावे' (दि. आ० | वन्यते । अच-इति मुकुटः । तन्न । कर्मणि पचायचोऽसं२०)। 'सप्तम्यां जनेर्डः' (३।२।९७)। पृषोदरादिः (६।३।- भवात् । 'वनं नपुंसकं नीरे निवासालयकानने ॥ (६) ॥*॥ १०९)।-कुअन्त्यत्र । 'कुजि अव्यक्ते शब्दे' (भ्वा०प० षट् 'अरण्यस्य' ॥ १०) । 'हलच' (३।३।१२१) इति घञ्-इति मुकुटः ।। महारण्यमरण्यानी इन्न । कुजिधातोर्धातुपाठेऽदर्शनात् । यत्तु 'न्युवादेः' इति महेति ॥ महच्च तदरण्यं च । 'सन्महत्-' (२।१।६१) वाभावः-इति तदपि न । म्यवादेः' इत्यस्य कुत्व विधा- | इति समासः ॥ (१) ॥*॥ महदरण्यम् । 'हिमारण्ययोकत्वात् । निरोपसर्गान्तरव्यावृत्त्यर्थम् । कुजिरावरणार्थो महत्त्वे' (वा० ४।१।४९) इति ङीषानुको । (२) ॥*॥ द्वे गेकातू-इति क्षीरखामी। 'कुओऽस्त्रियां निकुजेऽपि हनौ । 'महतो वनस्य ॥ न्ते च दन्तिनाम्' इति विश्वः ॥ (१)॥*॥ (२)॥*॥ द्वे गृहारामास्तु निष्कुटाः॥१॥ लतादिभिः पिहितस्य स्थानस्य ॥ गृहेति ॥ गृहस्यारामाः ॥ (१) ॥॥ कुटाद्गृहान्निइति शैलवर्गविवरणम् ॥ क्रान्ताः 'निरादयः- (वा० २।२।१८) इति समासः । 'निष्कुटस्तु गृहोद्याने स्यात्केदारकवाटयोः ॥ (२) ॥॥ द्वे पटव्यरण्यं विपिनं गहनं काननं वनम् । 'गृहसमीपोपवनस्य ॥ अटवीति ॥ अटन्त्यत्र । 'अट गतो' (भ्वा०प० से.)।। आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । पद्यटिभ्यामविः' ( )। 'कृदिकारात्-' (ग० ४।१।४५) आरेति ॥ आरमन्त्यत्र । 'हलश्च' (३।३।१२१) इति घञ् ॥ (१) ॥॥ उपगतं वनम् । 'प्रादयो गताद्यर्थे' (वा. १-'अद्रेरित्यस्य संबन्धिमात्रोपलक्षकत्वादन्यत्रापि । 'समुद्रोपत्यका २।२।१८) इति समासः ॥ (२) ॥*॥ एवकारादकृत्रिमवनमी पर्वताधित्यका पुरी' इति भट्टिरिति वाम्यादयः-इति मुकुटः ॥ व्युदासः ॥॥ द्वे 'कृत्रिमवृक्षसमूहस्य ॥ २–'अथ शुचादयो व्रजन्ता द्विसप्ततिः परस्मैभाषाः' इति प्रतिज्ञायां अमात्यगणिकागेहोपवने वृक्षवाटिका ॥२॥ द्विसप्ततिसंख्याकथनानुरोधेन जगुः, 'गुजि अव्यक्ते शब्दे' इत्यत्र कुजिरपि पूर्वमासीदिति प्रतिभाति । कुजि विना द्विसप्ततिसंख्यानुपप ___ अमेति ॥ वट्यते। 'वट वेष्टने' (भ्वा० प० से.)। चिरस्त्येव ॥३-कुत्वाभावः' इत्युक्त्वा 'न कादेः (७।३।५९) इति हि 'संज्ञायाम्' (३।३।१०९) इति ण्वुल् । 'वुझ्' इति मुकुटस्य सूत्रं तेनोपन्यस्तम् । पश्चालेखकादिप्रमादात्तथा पाठो जातः-इति | प्रमादः। टाप् (४।१।४)। 'प्रत्ययस्थात्-' (३।४४) इतीसम्यक् । 'न्यङ्कादीनां च' इत्येवं सूत्रसत्वेन 'न्युक्वादेः' इत्येवं सूत्रस्यानुपलम्भेन 'कुत्वविधायकत्वात्' इत्युक्तिर्यादृशी। तत्तु धीमद्भि- १-गौरादिङीषि (४।१।४१) वनी च। 'स्ववनी संप्रवदत्पिकापि राकलनीयम् ॥ का' इति नैषधकाव्यात्-इति मुकुटः॥ Page #136 -------------------------------------------------------------------------- ________________ अमरकोषः । [ द्वितीयं काण्डम् १२८ त्वम् । वृक्षाणां सा ॥ (१) ॥*॥ एक मन्त्रिणो वेश्या- (४९) । ( ' वन्यं त्रिषु वनोद्भूते स्त्री वनाम्बुसमूहयो:' ) ॥ (१) याच गृहस्योपवनस्य' ॥ ॥*॥ एकम् 'वनसमूहस्य' ॥ पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् । पुमानिति ॥ आक्रीडन्त्यत्र । ' कीड विहारे' ( भ्वा० प० से० ) । 'हलश्व' ( ३।३।१२१ ) इति घञ् । 'ज्ञेयमाक्रीडमुद्यानम्' इत्यमरमालायां तु क्लीबमुक्तम् ॥ (१) ॥* ॥ उद्या - न्त्यत्र । 'या प्रापणे' (अ० प० अ० ) । अधिकरणे ल्युट् ( ३ | ३|११७ ) । ' उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने (२) ॥*॥ द्वे 'राज्ञः सर्वोपभोग्यवनस्य' ॥ स्यादेतदेव प्रमदवनमन्तःपुरोचितम् ॥ ३॥ स्यादिति ॥ प्रमदानां वनम् । 'ढ्यापो:-' (६।३।६३) इति हस्खैः ॥ (१) ॥*॥ ‘यत्र सस्त्रीको राजा क्रीडति तस्य' एकम् ॥ वीथ्यालिरावलिः पङ्किः श्रेणी । । । वीत ॥ वियते । 'विशृ याचने' ( भ्वा० आ० से० ) ‘इगुपधात्कित्–' (उ० ४।१२० ) इतीन् । बाहुलकाद्दीर्घः ‘कृदिकारात्–' (ग० ४।१।४५ ) इति वा ङीष् । 'वीथी वर्त्मनि पङ्क्तौ च गृहाने नाट्यरूपके' इति हैमः ॥ (१) ॥ 'ति । 'अल भूषणादौ' (भ्वा० प० से० ) । आङि । इन् ( उ० ४।११८) । 'आलिः सख्यावैलीसेत्वनर्थेषु विशदाशये' इति हैमः ॥ ( २ ) ॥*॥ आ वलति । ( वल संवरणे' (भ्वा० प० से० ) । आङि । इन् ( उ० ४।११८ ) ॥ (३) ॥*॥ पञ्चते । 'पचि विस्तारे' ( वा० आ० से ० ) । क्तिच् (३।३।१७४)। 'परिछन्दः श्रेण्योः' इति हैमः ॥ (४) ॥*॥ श्रीयते। ‘श्रिञ् सेवायाम् ' ( भ्वा० उ० से० ) 'वहिश्रि-' ( उ० ४।५३ ) इति निः । ' श्रेण्याल्यां कारु संहतौ' इति हैमः ॥ (५) ॥*॥ पञ्च 'सान्तर्पङ्क्तेः' ॥ अङ्कुरोऽभिनवोद्भिदि ॥ ४ ॥ अङ्कुर इति ॥ अयते । 'अकि लक्षणे' ( भ्वा० आ० से० ) । 'मन्दिवाशिमथि - ' ( उ० ११३८ ) इत्युरच् । 'अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे' इति हैमः ॥*॥ खर्जूरादित्वात् ऊरः 'अङ्कुरश्चाङ्करः प्रोक्तः' इति हलायुधः ॥ (१) ॥*॥ उद्भिनत्ति भुवम् । 'भिदिर् विदारणे' (रु० उ० अ० ) । 'सत्सूद्विष - ' ( ३।२।६१ ) इति क्विप् । अभिनवश्चासावुद्भिच ॥ ( २ ) ॥*॥ द्वे 'नूतनाङ्कुरस्य' ॥ वृक्षो महीरुहः शाखी विटपी पादपस्तरुः । अनोकहः कुटः सालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥ | | ( वृक्ष इति ॥ वृक्षति | 'वृक्ष वरणे' ( ) । पचाद्यच् ( ३।१।१३४ ) वृक्ष्यते वा । 'ओत्र छेदने' (तु० प० से० ) । सक् ( उ० ३।६६ ) ॥ (१) ॥*॥ मह्यां रोहति 'रुह बीजजन्मनि प्रादुर्भावे च ' ( भ्वा० प० अ० ) । —मूलविभुजादि - त्वात् ( वा० ३/२/५ ) कः - इति मुकुटः । तन्न । 'इगुपध- ' ३।१।१३५ ) इत्यस्य सत्त्वात् ॥ ( २ ) ॥*॥ शाखाऽस्यास्ति । व्रीह्यादित्वात् ( ५।२।११६ ) इनिः । यद्वा - अवश्यं शाखति । 'शाख व्याप्तौ ' ( वा० प० से० ) । आवश्यके णिनिः (३३ - १७० ) । ' शाखी स्यात्पादपे वेदे तुरुष्कारूयजने पुमान् ॥ (३) ॥*॥ विटपः शाखाविस्तारोऽस्यास्ति । 'अत इनिः - ' (५/२/११५ ) ॥ (४) ॥*॥ पादैः पिबति । 'प ( भ्वा० प० अ० ) । 'सुपि - ' ( ३।२।४) इति कः । पादपः पादपीठेऽदौ पादुकायां तु पादपा' इति विश्वः ॥ ( ५ ) ॥*॥ तरति । तरन्त्यनेन इति वा । 'तृ लवनसंतरणयोः' (भ्वा० प० से० ) । ‘भृभृशीङ्-' ( उ० १७ ) इत्युः ॥ (६) ॥*॥ अनसः शकटस्याकं गतिं हन्ति । 'अन्येष्वपि - ' ( ३1२1१०१) इति हन्तेर्डः ॥ ( ७ ) ॥*॥ कुटति । 'कुट कौटिल्ये' ( तु० प० से० ) । पचाद्यच् (३।१।१३४ ) इगुपध - ' (३१।१३५ ) इति को वा । मुकुटस्तु — 'कौति शब्दायते पक्ष्य' इति । 'कणेष्ठः' बाहुलकात् अन्येभ्योऽपि टः कुटादित्वात् (१।२1१ ) ङित्वे गुणाभावः । बाहुलकान्नेकादेशः - इति वदन् टवर्गद्वितीयं मन्यते । तत्र 'कौति' इति विगृह्य कुटादि - त्वोक्तिः प्रामादिकी । आदादिकस्य 'कौति' इति रूपसंभवात् । तौदादिकस्य 'कुवते' इति रूपस्य संभवात् ॥ ( ८ ) ॥*॥ सल्यते । 'ल गतौ' (स्वा० प० से० ) । 'अकर्तरि - ' ( ३1३1१४) इति घञ् । मुकुटस्तु — सलति । वायुना चलति । 'ज्वलितिकसन्तेभ्यो णः ' ( ३।१।१४० ) - इत्याह । तन्न । दन्त्यादेस्तत्र पाठाभावात् । तालव्योष्मादेस्तत्र पाठात् । पुंसि भूरुहमात्रेऽपि सालो वरणसजेयो:' इति दन्त्याद १ - ' पादपो वृक्षपीठयोः' इति हैमः - इति वा पाठः ॥ लेखास्तु राजयः । लेखा इति ॥ लिख्यते । 'लिख अक्षरविन्यासे' ( तु० प० से० ) । भिदादौ ( ३।३।१०४ ) पाठादङ्गुणौ । 'लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि' इति हैमः ॥ॐ॥ रलयॊोरेकत्वस्मरणात् ‘रेखा' अपि ॥ (१) ॥* ॥ राजति 'राजू दीप्तौ' (भ्वा० उ० से० ) । इन् ( उ० ४। ११८ ) । ' वपि बसि' (उ० ४।१२५) इतीन् वा । 'राजी रेखायां पङ्क्तौ च' इति हैमः ॥ (२) ॥*॥ द्वे 'निरन्तरपङ्कयपङ्किसाधार णायाः ॥ बन्या वनसमूहे स्याद् वन्येति ॥ वनानां समूहः । ' पाशादिभ्यो यः' ( ४।२१ १—हस्वाभावोऽपि । ‘प्रविष्टः प्रमदावनम्' इति भट्टिः - इति सुकुटः ॥ २ङीषभावे हस्वान्तापि 'धनवीथिवीमिम्' इति माघःइति मुकुटः ॥ ३- सेतुष्वनर्थे इति पाठः ॥ Page #137 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। १२९ रभसः। 'सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि'॥ (९)॥*॥ तच्छीलः । 'सुप्यजातौ-' (३।२।७८) इति 'णिनिः' इति वा पलाशानि सन्त्यस्य । अत इनिः (५।२।११५)। "पलाशी ॥ (३)॥*॥ त्रीणि 'ऋतावपि फलरहितस्य'॥ वृक्षरक्षसोः' इति विश्व-मेदिन्यौ ॥ (१०) ॥*॥ द्रवत्यूर्ध्वम् फलवान्फलिनः फली। 'दु गतौ' (भ्वा० ५० अ०) । मितद्वादित्वात् (वा० ३।- फलेति ॥ फलान्यस्य सन्ति । मतुप् (५।२।९५)॥ (१) २।१८०) डुः ॥ (११) ॥*॥ 'समुदाये वृत्ताः शब्दा अवयवे-॥*॥ 'फलबर्हाभ्यामिनच्' (वा० ५।२।१२२)॥ (२)॥ ष्वपि वर्तन्ते' इति न्यायात् द्रुः शाखाऽस्यास्ति । 'धुद्रुभ्यां अत इनिः (५।२।११५)॥ (३)॥*॥ त्रीणि 'फलसहितमः' (५।२।१०८)। 'द्रुमस्तु पादपे पारिजाते किंपुरुषेश्वरे' वक्षस्य'॥ इति हैमः ॥ (१२) ॥*॥ न गच्छति । 'गम्ल गो' (भ्वा० प्रफलोत्फलसंफलुब्याकोशविकचस्फटाः॥७॥ प० अ०)। पचाद्यच् (३।१।१३४)॥ (१३)॥॥ त्रयोदश फुल्लश्चैते विकसिते 'वृक्षस्य' ॥ । प्रफुल्लविति ॥ फलति । 'जिफला विशरणे' (भ्वा० प. वानस्पत्यः फलैः पुष्पात् | से.)। 'जीतः क्तः' (३।२।१८७) । 'आदितश्च' (७।२।१६) वानेति ॥ वनस्य पतिः । 'पारस्करप्रभृतीनि' (६।१।। इतीडभावः । 'अनुपसर्गात्फुलक्षीब- ( ८।२।५५) इति १५७) इति सुट् । वनस्पती भवः 'दित्यदित्या-' (४।१।- तस्य लः॥ (७)॥*॥प्रादिसमासः (वा० २।२।१८)। प्रफुल्लति ८५) इति ण्यः ॥ (१) ॥*॥ पुष्पाजातैः फलैर्हेतुभिः ॥॥ वा । 'फुल्ल विकसने' (भ्वा०प० से०)। अच् (३।१।१३४) एकम् 'पुष्पाजातफलोपलक्षितवृक्षस्य' ॥ ॥ (१)॥*॥ 'उत्फुल्लसंफुल्लयोरुपसंख्यानम्' (वा० ८।२।५५)। तैरपुष्पाद्वनस्पतिः। “उत्फुल्लं करणे स्त्रीणामुत्ताने च विकखरे' ॥ (२) ॥॥ तैरिति ॥ वनस्पतिर्ना द्रुमात्रे विना पुष्पं फलिद्रुमे' (३) ॥*॥ व्यावृत्तः कोशः संकोचोऽस्मात् । 'प्रादिभ्यो धातुजस्य- (वा० २।२।२४) इति समासः ॥*॥ मूर्धन्यान्तो ॥ (१) ॥॥ एकम् 'आम्रादिवृक्षस्य' ॥ वा ॥ (४)॥*॥ कचति । 'कच बन्धने' (भ्वा० प० से.)। ओषधिः फलपाकान्ता पचाद्यच् (३।१।१३४)। विगतः कचोऽस्मात् । 'विकचः ओषेति ॥ ओषः प्लोषो दीप्तिर्वा धीयतेऽत्र। 'डधाञ् क्षेपणे केतौ ना केशे स्फुटितेऽन्यवत्' ॥ (५) ॥*॥ धारणपोषणयोः' (जु० उ० अ०)। 'कर्मण्यधिकरणे च' (३।३।- स्फुटति 'स्फुट विकसने' (तु. प० से.)। 'इगुपध-' (३।९३) इति किः ॥॥ ('कृदिकारात्-' (ग. ४।१।४५) इति । १।१३५) इति कः । 'स्फुटो व्यक्तप्रफुल्लयोः। सिते व्याप्ते' कीषि 'ओषधी' अपि) ॥ (१) ॥*॥ फलपाक एवान्तो इति हैमः ॥ (६) ॥ ॥ व्यकासीत् । 'कस गतौ' (भ्वा०प० यस्याः । रूपभेदात्स्त्रीत्वम् ॥ एकं 'व्रीहियवादेः॥ से.)। 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (6)॥॥ अष्टौ __ स्यादवन्ध्यः फलेग्रहिः॥६॥ 'प्रफुल्लितवृक्षस्य ॥ स्यादिति ॥ फलानि गृह्णाति । 'ग्रह उपादाने' (श्या० स्युरबन्ध्यादयस्त्रिषु । उ० से.) 'फलेग्रहिरात्मभरिश्च' (३।२।२६) इति साधुः ॥ ते ॥ अबन्ध्यादयो विकसितान्तास्त्रिलिङ्गयां स्युः ॥ (२) ॥ ॥ द्वे 'फलसमये फलग्राहकस्य' ॥ स्थाणुर्वा ना ध्रुवः शङ्क: बन्ध्योऽफलोऽवकेशी च स्थेति ॥ तिष्ठतीति स्थाणुः । यत्तु सुभूतिः-धेन्वादिबन्ध्य इति ॥ 'बन्धस्त्वाधौ च बन्धने'। बन्धे साधुः । त्वान्नुः, णत्वं च-इत्याह । तन्न । 'स्थो णुः' (उ० ३।'तत्र साधुः' (४।४।९८) इति यत् । यत्तु मुकुट:-दिगादि- ३७) इति सूत्रस्य सत्त्वात् । धेन्वादिसूत्राभावाच्च । 'वा त्वात् (४।३।५४) यत्-इत्याह । तन्न । अस्य सूत्रस्य 'तत्र ना' इति पुंस्त्वम् । रूपभेदात् क्लीबत्वम् । 'स्थाणुरस्त्री' इति भवः' (४।३।५३) इत्यत्र पाठात् । 'तत्र साधुः' इत्यस्य वा पाठः। 'स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे' इति 'प्राग्घिताद्यत्' (४।४।७५) इत्यधिकारे पाठात् ॥ (१)॥*॥ मेदिनी ॥ (१) ॥॥ ध्रुवति । 'ध्रुव गतिस्थैर्ययोः' (तु. न फलान्यस्य ॥ (२)॥*॥ अवसन्नाः केशा यस्य सोऽवकेशो प० स०)। 'इगुपध-' (३।१।१३५) इति कः । धुवा वट। निष्केशः । सोऽस्ति दृष्टान्तत्वेनास्य । अत इनिः (५।२।११५)। वसुयोगभिदोः शंभौ शङ्कावुत्तानपादजे। स्थिरे नित्ये निश्चिते स यथा निष्केशः । एवमयं निष्फलः । अवकं शून्यमीष्टे | च ध्रुवं खेऽजस्रतर्कयोः । ध्रुवा मूवोशालिपर्योः स्रग्भेदे गीतभिद्यपि' इति हैमः ॥ (२) ॥ ॥ शङ्कतेऽस्मात् । 'शकि १–'यत्रौषधयो रजन्याम्' इति कुमारः-इति मुकुटः । 'यत्रान्या शङ्कायाम्' (भ्वा० आ० से.)। 'खरुशङ्कु-' (उ० ११३६) ओषधयो म्लायन्ते' इति श्रुतिः॥ २-ग्रहिर्धारणार्थः विकारार्थश्च । तत्र धारणार्थे वृक्ष एव रूढिः । स्वीकारार्थे तु 'फलेग्रहीन्हसि वनस्पती- १-'विकसितं सितम्' इति कीचकवधयमकाद्दन्त्यमध्यः-इति नाम्' इति भट्टिः-इति मुकुटः॥ मुकुटः॥ अमर०१७ Page #138 -------------------------------------------------------------------------- ________________ १३० अमरकोषः। [द्वितीयं काण्डम् neसच ॥ इति साधुः । 'शङ्कः पत्रशिराजाले संख्याकीलकशंभुषु । सा प्रतानिनी । ईदृशी लतावीरुदादिशब्दवयवाच्या ॥४॥ यादोऽस्त्रभेदयोर्मेद्रे' इति हैमः ॥ (३) ॥ ॥ त्रीणि 'शाखा- विरुणद्धि । 'रुधिर् आवरणे' (रु. उ. अ.)। क्विप् पत्ररहिततरोः॥ (३।२।१७८)। 'अन्येषामपि- (६।३।१३७) इति दीघः । ह्रस्वशाखाशिफः क्षुपः॥८॥ -'नहिवृति-' (६।३।११६) इति दीर्घः । न्यक्वादि. हस्वेति ॥ शाखा च शिफा-मूलं च ते। हखे शाखा त्वात् (३।५३)। कुत्वम्-इति खाम्युक्तिश्चिन्या । शिफे यस्य ॥॥ क्षौति । 'टु क्षु शब्दे' (अ० प० से.)। रुधेस्तत्रादर्शनात् कुत्वादर्शनाच्च । 'वीरुल्लताविटपयोः बाहुलकात्पोऽगुणश्च ॥ (१) ॥*॥ एकं 'सूक्ष्मशाखामूलस्य स्त्रियाम् ॥ (१) ॥*॥ गुल्मः प्रतानोऽस्त्यस्याः । 'अत शाखोटकादेः॥ इनि-' (५।१।११५) वा ॥ (२) ॥ ॥ वलति । 'वल संवअप्रकाण्डे स्तम्बगुल्मी रणे' (भ्वा० आ० से.) । 'विटपविष्टपविशिपोलपाः' अप्रकाण्ड इति ॥ न प्रकाण्डोऽस्य ॥ ॥ तिष्ठति । 'ष्ठा (उ० ३.१४५) इति 'वले: संप्रसारणं कपश्च' ॥-उल्यते। गतिनिवृत्तौ' (भ्वा०प० से.)। 'स्थः स्तोऽम्बजबको' ( उ० | उल: सौत्र आवरणार्थों दाहार्थों वा । 'कपश्चाक्रमवर्णस्य' इति कपो वा। "विटपादयः' इत्यपः-इति खामि-मुकुटौ । ४।९६) । 'स्तम्बो गुल्मे तृणादीनामकाण्डद्रुमगुच्छयोः' ॥ (१) ॥ ॥ गुडति । 'गुड रक्षायाम्' (तु. ५० से.)। बाहुल तन्न । तादृशसूत्राभावात् । "उलपस्तु गुल्मिनीतृणकान्मन् । डलयोरैक्यम् । 'गुल्मः सेनाघभिदोः सैन्यरक्षण | भेदयोः' इति हैमः ॥ (३) ॥*॥ इति त्रीणि 'शाखादिभिरुग्भिदोः । स्तम्बे, स्त्रियामामलेक्येलावनीवस्त्रवेश्मसु' ॥ (२) विस्तृतवल्याः॥ ॥*॥ द्वे 'स्कन्धरहितस्य ॥ नगाद्यारोह उच्छ्राय उत्सेधश्वोच्छ्रयश्च सः । वल्ली तु व्रततिलता। नगेति ॥ नगस्य तरोः ॥*॥ आरोहणम् । भावे घञ् वल्लीति ॥ वल्लते । 'वल वल्ल संवरणे' (भ्वा० आ० (३।३।१८) दैर्घ्यम् । 'आरोहो दैर्घ्य उच्छ्रये। आरोहणे से०)। 'सर्वधातुभ्य इन्' (उ० ४।११८)। ('कृदिकारात्- | गजारोहे स्त्रीकट्या मानभिद्यपि" इति हैमः ॥ आदिना (ग० ४।१।४५) इति वा ङीष् )।-पचाद्यच् (३।१११३४) गिरिदेवालयादिग्रहः ॥*॥ उच्छ्य णम् । 'श्रिञ् सेवायाम्' गौरादित्वात् (१।४१)। ङीष—इति मुकुटोक्तिश्चिन्त्या।। (भ्वा० उ० से०) 'उदि श्रयति-' (३।३।४९) इति 'वल्ली स्यादजमोदायां लतायां कुसुमान्तरे' इति हैमः ॥॥ घञ् ॥ (१) ॥४॥ उत्सेधनम् 'षिध गत्याम्' (भ्वा० प. (वेल्ल (भ्वा० प० से०) धातोरिनि 'वेल्लिः' इत्यपि ।। से०)। 'भावे (३।३।१८) इति घञ्। 'उत्सेधस्तूच्छ्ये अत एव )। 'वल्ली तु वेलिः सरणी' इति वाचस्पतिः ॥| न स्त्री क्लीबं संनहनेऽपि च' ॥ (२) ॥*॥ श्रिो बाहु(१) ॥*॥ प्रतनोति । 'तनु विस्तारे' (त० उ० से.)। लकात् ‘एरच्' (३॥३॥५६) अपि ॥ (३) ॥॥ त्रीणि 'तिच्क्तौ च संज्ञायाम्' (३।३।१७४) । पृषोदरादित्वात् (६।३।१०९) पस्य वो वा । 'प्रततिव्रततिस्तथा' इति तमालया शत | अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिहलायुधः ॥*॥ यद्वा,-व्रतमिव करोति । व्रतशब्दात् 'तत्क स्तरोः॥१०॥ रोति- (ग० ३।१।२६) इति ण्यन्ताद्बाहुलकादतिः । 'ततिस्तु प्रतानिन्यां विस्तारेऽपि' इति हैमः ॥ (२) ॥॥ अस्त्रीति ॥ प्रकाण्ड्यते । 'कड भेदने' चुरादिः “एर' लतति । 'लतिः' सौत्रो धातुर्वेष्टनार्थः । पचाद्यच् (३। (३२३१५६)। पृषोदरादिः (६।३।१०९) काम्यते। 'कमु १।१३४)। 'लता ज्योतिष्मती दूर्वा शाखावल्लीप्रियङ्गुषु । कान्तौ' (भ्वा० आ० से.)। णिङ् (३।१।३०) 'वरण्डादस्पृक्कामाधव्योः कस्तूर्याम्' इति हैमः ॥ (३) ॥१॥ त्रीणि यश्च' ( ) इति डो वा । 'प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः' इति विश्वः ॥ (१) ॥१॥ 'लतामात्रस्य' ॥ स्कन्द्यते । 'स्कन्दिर गतिशोषणयोः' (भ्वा० प. अ.)। लता प्रतानिनी वीरुहुल्मिन्युलप इत्यपि ॥९॥ कर्मणि घञ् (३॥३॥१९) पृषोदरादिः (६।३।१०९) यत्तु लतेति ॥ शाखापत्रसंचयः प्रतानः । सोऽस्त्यस्याः । मुकुटेन-उणादौ स्कन्दिर् धातो 'कन्देरच् खाङ्गे' (उ ४।२०७) इत्यच् प्रत्ययो धश्चान्तादेशः-इत्युक्तम् । तन्न । १-आमलकी एला च वृक्षौ । वनी हस्खं वनम्-इत्यनेकार्थकैरवाकरकौमुदी । अत्र तु 'वल्ली' इति पाठ आसीत् ॥ २-वल्लि । १-'विरोचते वीरुत्' इति पाठस्य स्वामिग्रन्थे उपलम्भादी|पहेवान्ता च हिरण्मयोवीरुहवल्लितन्तुभिः' इति माघः-इति मुकुटः॥ पत्तेः॥ न्यक्का दिगणे 'वीरुत्' इति पाठस्योपलम्भेन स्वामिग्रन्थे च 'वल्लीवल्कपिनद्धधूसरशिराः' इति दमयन्त्यां दीर्घान्ता ॥ ३–'कृदि- 'न्यकादित्वाद्धत्वम्' इति पाठस्यैवोपलम्भेन 'चकारस्य धत्वं निपा न्य कादवाबत्व शत पार कारात्- (ग० ४।१।४५) इति ङीषि दीर्घान्तापि 'धराधरेन्द्रं व्रत-त्यते' इत्यर्थस्य स्फुटं प्रतीयमानत्वेऽपि खण्डनोक्तिः प्रतारणपरैव ॥ तीततीरिव' इति माघः-इति मुकुटः॥ | २-'आरोहणे गजारोहे' इति हैमे ॥ Page #139 -------------------------------------------------------------------------- ________________ वनपवर्गः ४] तत्रानो विधानात् । अचोऽविधानात् । 'स्कन्धः स्यान्नृपताबंसे संपरायसमूहयोः । काये तरुप्रकाण्डे च भ्रात्रादौ छन्दसो मिदि' द्वे मि' इति धान्तेषु मेदिनी ॥ ( २ ) ॥०॥ हे 'मूलमारभ्य शाखावधिभागस्य' ॥ समे शाखाल समे इति ॥ शाखति । 'शास्त्र व्याप्तौ ' ( भ्वा० प० से ० ) पचाद्यच् ( ३।१।१३४ ) । यत्तु — शाख्यते वृक्षोऽनया । 'गुरोश्च -' ( ३।३।१०३ ) इत्यः - इति मुकुटः । तन्न । 'अजमा० ३।३।१२६) इति वार्तिकविरोधात् 'शाखा द्वमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके' इति हैमः । (१) ॥*॥ ( २ ) ॥ ॥ द्वे 'शाखायाः ' ॥ स्वशास्त्रशाले स्कन्धेति ॥ स्पा शाखा ॥ (१) ॥०॥ शति 'चलने' ( वा० प० से० ) 'ज्वलिति ( ३।१।१४० ) इति णः । 'शाला तरुस्कन्धशाखा शाला भवनमिष्यते' इति शाश्वतः ॥ (२)॥*॥ द्वे 'स्कन्धात्प्रथमोत्पन्न शाखायाः ' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । शाखेति ॥ वटा शाखावा अवम्बिनी बिका || अवरोहति लम्बते । 'रुह बीजजन्मनि प्रादुर्भावे च' ( स्वा० १० अ० ) । पचायच् ( ३।१।१३४) 'अवरोहोऽवतरणेऽप्या रोहेलो (१) ॥ एकम् 'शाखामूलस्य' ॥ मूलाच्चाग्रं गता लता ॥११॥ मूलादिति ॥ मूलादूर्ध्वं गता शिफा लता । यत् मुकुतु प्रसादवरोहस्यार्थान्तरमाह । तस्मूलात्प्रभृति] वृक्षाग्रपर्यन्तं गता गुडूच्यादिलताप्यवरोह:' इत्याह ॥ ( १ ) ॥॥ एक 'वृक्षाग्रगामिन्या लतायाः ॥ शिरोऽयं शिखरं वा ना - शिर इति ॥ श्रियते । 'श्रीज् सेवा याम्' (भ्वा० उ० से ० ) । 'श्रयतेः खाङ्गे शिरः किच्च' ( उ० ४।१९४ ) इत्यसुन् धातोः शिवशेवेखापरि तिष्ठति । 'शीवः किथ' इलपुर शिरदेशथइति मुकुद्रः । तन्न उज्वलदत्तादिप्रदर्शनात् शिरः प्रधान सेनामे शिखरे मस्तकेऽपि च’॥(१) ॥*॥ अगति । ‘अग कुटिलायां गतौ' ( वा० प० से० ) । ‘ऋजेन्द्राग्रवज्र-' ( उ० २।२८ ) इति साधु । 'अयं पुरस्तादुर परिमाणे पलस्य व आलम्बने समूहे | १३१ चप्रान्ते च स्वचपुंसकम्। अधिकेचप्रधाने च प्रथमे चाभिधेयवत् ॥ ( २ ) ॥ ॥ शिखां राति । 'रा दाने' ( अ० प० अ० ) : ( ३१२१३) शिखरोऽखी माझे । । द्रुमाग्रे चाद्रिशृङ्गपुलकाप्रयो: ' ॥ ( ३ ) ॥ ॥ त्रीणि 'शिखरस्य' ॥ मूलं बुनोऽङ्गिनामकः । " सारविति ॥ सरति कालान्तरम् 'सृ गतौ (भ्वा० प० अ० ) । 'सृ स्थिरे' ( ३।३।१७ ) इति घञ् । 'सारो बले मज्जनि च स्थिरांशे, न्याय्ये च नीरे च धने च सारम् । वरेऽन्यवत् सारमुदाहरन्ति ॥ (१) ॥॥ मज्जति । 'दुमजो शुद्ध' (तु०प० अ० ) । धनुन्-' ( उ० ११५९ ) इति साधुः ॥ ॥ समौ समानलिङ्गौ । ‘नरि' इति वा पाठः । पुंसीत्यर्थः ॥ 'सावत्राजवन्मजा मांसखारास्थिसारयोः" शिफाजटे । । शिफेति॥ शेते । ‘शीङ् स्वप्ने' (अ० आ० से० ) बहुवा फक् हखध शिफा जायां सरिति मोसि कायां च । मार ॥ (१) ॥२॥ जयति 'जड संघाते' । इति भागुरेरावन्तोऽपि 'मज्जोका मजा सह' इति द्विरूप(स्था० १० से० ) । पंचाय] ( ३।१।१३४ ) | ( २ ) ॥२॥ | कोषान् ॥ ( ५ ) ॥०॥ द्वे 'वृक्षादेः स्थिरांशस्य ॥ 'तरमूलस्य जटाम्रस्य ॥ शाखा शिफावरोहः स्यात् मूलमिति ॥ मूलति । 'मूल प्रतिष्ठावाम्' (भ्वा०प० से० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । 'मूलं शिफाद्ययोः । भे निकुञ्जेऽन्तिके वा ना' ॥ (१) ॥॥ बध्नाति यप्यते वा 'बन्ध बन्धने' (क्या० प० अ० ) । यचेचि बुधी च' ( उ० ३।५ ) इति नय् । 'बुनो ना मूलरुद्रयोः ॥ ( २ ) ॥ ॥ अर्नाम नाम यस्य । 'अह्निर्ना पादमूलयोः ' ॥ (३) ॥ ॥ श्रीणि 'मूलमात्रस्य' ॥ सारो मज्जा नरि त्वकू स्त्री वल्कं वल्कलमस्त्रियाम् ॥१२॥ त्वगिति ॥ त्वचति । 'त्वच संवरणे' ( तु० प० से० ) क्विप् ( ३।२।१८० ) यद्वा - तनोति तन्यते वा । 'तनु बिसारे' (त० उ० से०) 'रानोतेरनथ : ( उ० २२६३) चाचिक् । ( 'त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः ' ) ॥ (१) ॥ ॥ वलति । 'वल संवरणे' (भ्वा० आ० से० ) । 'शुकवल्कोल्का:' ( उ० ३।४२ ) इति कन् । यद्वा, - 'वल्क परि भाषणे' ( चु० प० से० ) । वल्कयति । पचाद्यच् ( ३।१। १३४ ) | (वल्कं कलशकयोः) ॥ ( २ ) ॥ ॥ वलते । बाहुलकात्कलः । वल्कं लाति, इति तु स्वामी । यत्तु - तेल-ति मुकुन्दः । तन्न उक्तसूत्रादर्शनात् ॥ ( ३ ) ॥ ॥ त्रीणि 'त्वचः' ॥ ---- काष्ठं दारु 1 काष्ठमिति ॥ काशते 'का' ( वा० आ० से० ) 'हनिकुपिनीरमिकाशिभ्यः क्थन्' ( उ० २२ ) । 'तितुत्र- ' ( ७/२/९) इति ने 'काएं वारुणि काष्ठा च प्रकरें स्थानमात्रके । दिशि दारुहरिद्रायां कालमानप्रभिद्यपि' इति हैमः ॥ ( १ ) ॥*॥ दीर्यते । 'दृ विदारणे' ( या० प० से० ) । 'दृसनिजनि ( उ०१३ ) इति लुप् । 'पुंनपुंसकयोर्दारुः' इति Page #140 -------------------------------------------------------------------------- ________________ १३२ अमरकोषः। [द्वितीयं काण्डम rammawwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmorarwwwwwamr त्रिकाण्डशेषः । 'दारु स्यात्पित्तले काष्ठे देवदारौ नपुंसकम् ॥ ष्ट्रन् (उ० ४।१५९)। 'पत्रं तु वाहने पणे स्यात् पक्षे शर (२)॥*॥ द्वे 'काष्ठमात्रस्य ॥ पक्षिणोः' ॥ (१)॥*॥ 'पलमुन्मानमांसयोः' । पलं मांस इन्धनं वेध इध्ममेधः समित स्त्रियाम। मश्नाति । 'अश भोजने' (त्र्या०प० से.)। 'कर्मण्यण' (३। २।१)। मुकुटस्तु-'पल गतौ' (भ्वा०प० से.) 'घबर्षे इन्धेति ॥ इन्धेऽग्निरनेन । 'जि इन्धी दीप्तौ' (रु. आ. कः' । (३.३१५८)। पलति रक्षति जलादेः। ‘पाल रक्षणे से०)। 'करणा-' (३।३।११७) इति ल्युट् ॥ (१)॥॥ पचादिः (३।१।१२४ ) । पलं चलनमश्नुते व्याप्नोति-इत्याह । एधतेऽनेन । असुन् (उ० ४।१८९)॥ यत्तु-बाहुलकान्नलोपो तन्न । 'घअर्थे कः' इति न। 'स्थानापाव्यधिहनियुध्यर्थम्' गुणश्च--इति मुकुटः । तेन्न । एधतेरुभयासंभवात् ॥ (२) भवात् ॥ (२) | इति परिगणनात् । 'पाल रक्षणे' इति धातोरसत्त्वात् । ॥*॥ इध्यतेऽनेन । 'जि इन्धी दीप्तौ' (रु. आ० से.) । पाटाजनय पलं आ० स०) ! | पचाद्यजन्तस्य 'पलं चलनम्' इति वाक्यासंभवात् । चलनम 'इषियुधीन्धि- (उ० १११४२) इति मक् । 'अनिदिताम्-' "पलाशं छदने मतम् । शती किंशुकरक्षःसु पुंसि स्याद्धरिते (६।४।२४) इति नलोपः ॥ (३)॥*॥ एधेः 'हलच' (३।३। त्रिषु' इति मेदिनी । 'पलाशः किंशुकेऽस्रपे । हरिते, १२१) इति करणे घञ्। 'जि इन्धी' (रु० आ० से.)। | पलाशं पत्रे' इति हैमः ॥ (२)॥ ॥ छद्यतेऽनेन । 'छद अप'अवोदैधौद्म-' (६।४।२९) इति निपातो वा । एधः पुंस्यै वारणे' (चु० उ० से.)। 'आधृषाद्वा' (ग० ३।१।२५) यम् ॥ (४) ॥॥ समिध्यतेऽनया । संपदादिः (वा० ३।. इति णिजभावे पक्षे करणे ल्युट (३।३।११७)। 'छदनं च ३।१०८) ॥ (५) ॥*॥ त्रीणि 'अग्निसंदीपनतृण | दले पक्षे पिधाने' ॥ (३)॥*॥ दलति । 'दल विदारणे' (चु. काष्ठादे'॥द्वे 'यागादौ इयमानस्य काष्ठस्य' ॥ पञ्चापि उ० से.)। पचाद्यच् (३।१।१३४ ) । 'दलमुत्सेधखण्डयोः । पर्याया इति खामी॥ शस्त्रीछदेऽप्यद्रव्ये पत्रे' ॥ (४)॥*॥ पिपर्ति । 'पृ पालननिष्कुहः कोटरं वा ना पूरणयोः' (जु० प० से.)। 'कैपृविषिधाभ्यो नः' । यद्वा,नीति ॥ निश्चयेन कुहयते । 'कुह विस्मापने' (चु० आ० | पृणति । 'पृण प्रीणने' (तु०प० से.) पचाद्यच् (३।१।१३४)। से०)। पचाद्यच् (३।१।१३४)-निश्चयेन कुहयति । 'कुह । यहा, यद्वा,-पर्णयति । 'पर्ण हरितभावे' (चु० उ० से.) पचाद्यच् विस्मापने। 'इगपध-(३११११३५) इति का इति मकट (३।१।१३४) यत्तु मुकुट:-पिपर्ति प्रीणयति । 'पृ प्रीणने । तन्न । कुहेश्शुरादावदन्तादात्मनेपदित्वात् ॥ (१) ॥*॥ कुटनं पचाद्यचि (३।१११३४) वा पर्णम्-इत्याह । तन्न । असंभकोटः । 'कुट कौटिल्ये' (तु. प० से.)। भावे घञ् (३। वात् । 'पर्णस्त्रिपर्णे पण तु पत्रे' इति हैमः॥ (५)॥*॥ छद्यते३।१८)। कोटं राति । 'रा दाने' (अ० प० अ०)। 'आ ऽनेन । णिजभावे 'पुंसि संज्ञायाम्' (३।३।११९) इति घः। तोऽनुप- (३॥२॥३) इति कः ॥ (२)॥*॥ द्वे 'वृक्षादि णिजन्तस्यापि छाद्यतेऽनेन । 'छादेर्धे-' (६।४।९६) इति रन्ध्रस्य॥ हवः। 'छदः पलाशे गरुति ग्रन्थिपर्णतमालयोः' । 'पुमान्' इति विशेषणं सान्तक्लीबभ्रमनिरासार्थम् ॥ (६)॥*॥'षट् पत्रवल्लरिमञ्जरिः स्त्रियौ ॥ १३॥ मात्रस्य' ॥ वल्लेति ॥ वल्लते। 'वल्ल संवरणे' (भ्वा० आ० से.)। क्विप् (३।२।१८०)। ऋच्छति । 'ऋ गतौ' (भ्वा०प०अ०)। 'अच इ:' (उ०४।१३९)। वल् चासावरिश्च । यद्वा,-वल्लेः | पल्लव इति ॥ पल्यते । संपदादिः (वा० ३।३।१०८)। संपदादित्वात् ( वा. ३।३।१०८) विप । वल्लमृच्छति । 'अच | लूयते । 'ऋदोरप्' ( ३॥३॥५७)। पल् चासौ लवश्च । पद्भ्यां इः' (उ० ४.१३९)॥ (१)॥*॥ मृजुत्वमृच्छति 'अच इ.' लूयते वा। 'ऋदोरप्' (३॥३॥५७)। पादवाचकः पच्छ(उ० ४.१३९)। शकन्ध्वादिः (वा. ६।११९४)॥ (२)॥*॥ ब्दोऽस्ति 'तोर्लि' (८४६०) 'पल्लवः किसले बले। विटपे विस्तरेऽलक्तरागे शृङ्गारषिगयोः'। व्याडिस्तु-'पुंसि क्लीबे च द्वे 'तुलस्यादेरभिनवोद्भिदि' ॥ पल्लवः॥ (१)॥*॥ किंचित्सलति। 'षल गतौ' (भ्वा० पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् । पत्रमिति ॥ पतति । 'पत्ल गतौ' (भ्वा०प० से०)। १-पत्रं तकारद्वयवत् । 'विपत्राः साधवो न तरव' इति दमयन्ती श्लेषात् ॥ २-पलाशं तालव्यान्तम् 'नवपलाशपलाशवनं पुरः' इति १-'इन्धे हुलकान्नलोपः, गुणः' इत्येवंपाठस्य मुकुटपुस्तकेषु दर्श- माघयमकात्-इति मुकुटः॥ ३-एतादृशसूत्रं तु नोपलभ्यते । नेन सर्वसंगत्या प्रतारणपरमेवैतत् ॥ २–'एधान् हुताशनवतः' इति | किं तु 'धापृवस्यज्यतिभ्यो नः' (उ० ३।६) इत्येवं सूत्रमुज्ज्वलदत्तादिकालिदासः-इति मुकुटः॥ ३-डीषि दीर्घान्ते अपि । 'व्यवृणुत धूपलभ्यते ॥ ४-लकारद्वयवान् । 'दृश्यन्ते न तु लोकस्य कदापि वेल्लितबाहुवल्लरीका' इति माघः । 'नववजुलमञ्जरीसनाथकरम्' इति च विपल्लवाः' इति दमयन्तीयमकात् ॥ ५-दन्त्यसकारवान् 'किसकाव्यप्रकाशे-इति मुकुटः॥ | लयैः सलयैरिव' इति रघुयमकात्-इति मुकुटः॥ Page #141 -------------------------------------------------------------------------- ________________ वर्ग: ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । प० से०)। बाहुलडात् कयन् प्रत्ययः पृषोदरादिः (६१३१- पुष्पफलपत्रस्य बन्धनम् (५) ॥ ॥ द्वे 'पुष्पादिमूला१०९ ) ॥ ( २ ) ॥ ॥ द्वे 'नवपत्रस्य' ॥ विस्तारो विपोऽखियाम् ॥ १४ ॥ धारवृन्तस्य' ॥ आमे फले शलाः स्यात् आम इति ॥ शलति 'शल चलनसंवरणयोः ' ( भ्वा० प० से० ) । पचाद्यच् ( ३।१।१३४ ) अटति । 'अट गतौ ' ( भ्वा० प० से० ) मृगय्वादित्वात् ( उ० १।३७ ) कुः । शलश्चासावटुश्च । तालव्यादिः । 'शटीशटितं शलाटुः' इत्यूष्मभेदात् ॥ (१) ॥6॥ एकम् अपकफलस्य' ॥ शुष्के वानम् शुष्क इति ॥ 'फले' इत्येव ॥ वायति स्म । 'पै ओवै शोषणे (भ्वा० प० अ० ) । 'गत्यर्थकर्मक-' ( ३२४७२ ) इति कर्तरि कः 'ओदितव' (८२२४५ ) इति नत्वम् । सम्यते 'वनु याचने' (त० आ० से०) पत्र ( ३।३।१८ ) वा 'वानं शुष्कफले शुष्के सीवने गमने कटे । जलसंतवातोर्मिमुरद्वासरभेषु च' इति मः ॥ (१) ॥ एकम् 'शुष्कफलस्य' ॥ । बिस्तेति ॥ विस्तरणम् । 'स्तृव् आच्छादने' ( स्त्रा० उ० अ०)। 'प्रथने नाश' (३४३।३३) इति भावे घन् ‘बिस्तारस्ततौ विटपे’ ॥ (१) ॥ ॥ विटान् पाति । 'पा रक्षणे' (अ० प० अ० ) । 'आतोऽनुप - ' ( ३।२।३) इति कः । बझा,-त्रिरानां पानम् । ‘पा पाने' (भ्या० प० अ० ) । ' ', ( वा० ३।३।५८)। यद्वा बिरति विख्यते वा । 'विट आक्रोशे' ( वा० प० से ० ) । 'विटपविष्टप' (उ० ३।१४५) इति । यत्तु व्यते यतेऽनेन 'वट वेष्टने' (भ्वा० १० से०)। 'विटपादपक्ष' इति सूत्रमुपन्यस्तं मुकुटेन । तन्न । एतादृशसूत्रादर्शनात् । 'बिटपो न स्त्रियां स्वम्बशाखा बिधिना ॥ ( २ ) ॥२॥ द्वे 'शाखादि विस्तारस्य' । केचित्तु—उक्त मेदिनीकोषादेव पल्लवादिचतु यमेार्थमाहुः । 'शाखायां पाहले सम्बे विस्तारे बिडपो प्रयिम्' इति रभसाथ धातरोः शाखा को बिटपो मतः' इति कात्याच्च ॥ वृक्षादीनां फलं संस्यम् I - 1 वृक्षादीति ॥ आदिना लतागुल्मादिग्रहः । केचित्तु 'वृक्षादीनाम्' इति पूर्वेणापि संबध्नन्ति । फलति । 'फल निष्पत्ती' (भ्वा० प० से० ) । पचाद्यच् ( ३।१।१३४ ) । फलं निष्पन्नं सस्यशब्दवाच्यम् । 'फलं हेतुकृते जातीफले फलकसः त्रिफला चले शस्त्र व्युष्टिलाभयोः) ॥ ॥*॥ सस्ति | 'पस पस्ति खप्ने' (अ० प० से० ) 'माछाससिभ्यो यः' ( उ० ४।१०९ ) ॥* ॥ तालव्यादिपाठे तु 'शसु सम् (वा०प००) शस्यते तकिशसिचति ( वा० ३।११९७ ) इति यत् । - ' क्यपि ' इति मुकुटोक्तिश्चिन्या । 'वत्' ( ३।११९७ ) इत्यत्र हरीतक्यादीनामुपसंख्यानात् । षसेर्द्विदन्त्यस्य 'तकि-' ( वा० ३।११९७ ) इत्यत्राग्रहणाच्च ॥ (२) ॥* ॥ द्वे 'फलस्य' ॥ वृतं प्रसवबन्धनम् । वृन्तमिति ॥ वृणोति । इन् वरणे' (स्वा० उ० से०) बहुलकात् 'अञ्जिघृसि -' ( उ० ३।८९ ) इति कः, नुम् च । 'प्रयोतेनुंक्य' इति सूत्रं कल्पितवान् । बाहुल्यान सम् इति चिन्त्यम् । अनुस्वारं प्रति णत्वस्व ( णत्वं प्रति पत्र) असिद्धत्वात् 'वृन्तं प्रसववन्ये च घटीधारा ॥ (१) ॥ ॥ प्रसूयते 'पु प्रसवे' ( भ्वा०प० ० ) । 'ऋदोरप्' ( ३।३।५७) बध्यतेऽनेन । 'बन्ध बन्धने' ( क्या० प० से० ) करणे त्यु ( ३३१११७ ) | प्रसदस्य अ० १-कटपो इति पाठः ।। २--सस्य दन्त्यादि 'ग्राम्यकविकथावन्ध वनारसस्य मनोहर आर्यावर्त:' इति दमयन्तीश्लेषात् ॥ १३३ उभे त्रिषु ॥ १५ ॥ उभे इति ॥ उभे शलावाने त्रिषु ॥ स्त्रियां 'वाना' ॥*॥ क्षारको जालकं क्लीवे क्षारक इति ॥ क्षरति । 'क्षर संचलने' ( स्वा०प० से० ) ण्वुल् (३।१।१३३) । 'क्षारको रसे। कोरके पक्ष्यादिपाशे' इति हैमः । ' क्षारकः पक्षिमत्स्यादिपिटके जालके - ऽपि च ॥ (१) ॥० ॥ जालमित्र 'इसे प्रति (५३९६ ) इति कन् । 'जालकं कोरके दम्भे कुलायानाययोरपि । न पुंसि मोचनफले स्त्रियां तु वसनान्तरे । गिरिसारजलौकायामपि द्विधाखियाम्। भटानामरमरचिताङ्गरक्षिण्यां च जालिका' ॥ ( २ ) ॥७॥ द्वे 'नवकलिकावृन्दस्य' ॥ कलिका कोरकः पुमान् । कलिकेति ॥ कलयति 'कल गतौ संख्याने च' (चुरादिः) । 'अच इः' (उ० ४।१३९ ) । स्वार्थे कन् ( ५।३।७५) । (१) ॥४॥ कुर्यते । 'कुर शब्दे' (तु० प० से०) 'कृन दिभ्यः संज्ञायाम् (उ० ५१३५) इति बुन्। 'फोरको कु स्यात्कक्कोलकमृणालयोः ॥ ( २ ) ॥ ॥ द्वे 'अविकसितकलिकायाः ॥ स्याहत्सकस्तु स्तबकः स्यादिति ॥ गुध्यते 'गुध परिवेष्टने' ( दि० प० से ० ) । 'उन्दिगुधिकुषिभ्यश्च' ( उ० ३।६८ ) इति सः कित् । 'स्तबके निम्नतु नियमा लिङ्गोऽपि । 'कोरकोऽली कुझलेऽपि' इत्यादिमेदिन्यादिदर्शनात् । अत एव 'समुपहरन् विचकार कोरकाणि' इति माघः - इति मुकुटः ॥ Page #142 -------------------------------------------------------------------------- ________________ १३४ अमरकोषः। [द्वितीयं काण्डम् हारभेदे च गुत्सः स्तम्बेऽपि कीर्तितः' इति दन्त्यान्तेषु | 'दो अवखण्डने' (दि. प० अ०)। 'आतोऽनुप-' (३२॥३) रुद्रः ॥॥ श्रीभोजस्तु 'शस्यादिभ्यश्छक' इत्याह । खार्थे | इति कः । पृषोदरादिः (६।३।१०९)। यद्वा,-मकरमप्यन्दति । कन् (५।३।७५)। 'पुष्पादिस्तबके गुच्छो मुक्ताहारकला- | 'अदि बन्धने' (भ्वा० प० से.)। 'कर्मण्यण' ( ३२११)। पयोः' इति चवर्गान्ते रन्तिदेवः ॥ (१) ॥॥ स्तूयते। शकन्ध्वादिः (वा० ६।११९४)। यत्तु-'गतिकारकोपपदानाम्'ष्टुञ् स्तुतौ' (अ० प० अ०)। 'कृत्रादिभ्यः- (उ० ५।३५) (प० २।२।१९) इत्युक्तेः सुबुत्पत्तेः प्राक् समासे प्रध्ययनवत् इति वुन् । यद्वा,-तिष्ठति । 'स्थः स्तोऽम्बजबको' (उ० ४।९६) पररूपत्वम्-इति मुकुटः। तन्न । उत्तरदले विभक्त्यनुत्पत्ता॥ (२) ॥॥ द्वे "विकासोन्मुखकलिकायाः' इति | वपि पूर्वदले विभक्तिसत्त्वात् । अन्यथा 'राजदर्शी' 'चर्ममुकुटः॥ कलिकादिकदम्बस्येत्यन्ये ॥ कारः' इत्यादौ नलोपो न स्यात् । दृष्टान्तोऽप्यसंगतः । 'प्राध्य यनम्' इत्यस्यैवेष्टत्वात् ॥ (१) ॥*॥ पुष्पस्य रसः ॥ (२) कुमलो मुकुलोऽस्त्रियाम् ॥ १६ ॥ ॥*॥ द्वे 'पुष्पमधोः ॥ कुटूमल इति ॥ कुट्यते, कुटति, वा। 'कुट छेदने' परागः सुमनोरजः॥१७॥ ( ) 'कौटिल्ये' (तु० प० से.) वा । 'कुटिकुषिभ्यां क्मलच्' (उ० १११०९) इति क्मलचि ॥*॥ बाहुलकात् __पराग इति ॥ परा गच्छति । 'गम्ल गतौ' (भ्वा० 'कुडेः' (तु. प. से.) अपि (क्मनि 'कुडालः')। प. अ.) 'अन्येष्वपि-' (वा० ३।२।४८) इति डः । ('कुजलो मुकुले पुंसि न द्वयोर्नरकान्तरे')॥ (१) ॥॥ 'परागः सुमनोरेणौ धूलीस्नानीययोरपि । गिरिप्रभेदे विख्यातामुञ्चति कलिकात्वम् । 'मुच्ल मोक्षणे' (तु. उ० अ०)। बाहु वुपरागे च चन्दने' ॥ (१) ॥ ॥ सुमनसां रजः ॥ (२) लकाबुलक् ॥–'मुञ्चेरलक् कत्वमुत्वं चातः' इति स्वामि ॥*॥ द्वे 'पुष्परेणोः ॥ मुकुटौ। तन्न । तादृशसूत्राभावात् ॥ (२) ॥॥ 'ईषद्वि- द्विहीनं प्रसवे सर्वम् कासोन्मुखकलिकायाः' द्वे ॥ द्वीति ॥ द्वाभ्यां स्त्रीपुंसाभ्यां हीनं फले पुष्पे पत्रे च । स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् । वक्ष्यमाणमश्वत्थादि फलपुष्पादिषु वर्तमानं नपुंसकं लिज स्त्रिय इति ॥ सुष्ठु मन्यन्ते आभिः । 'मन ज्ञाने' (दि. ज्ञेयमित्यर्थः । विकारावयवयोरुत्पन्नस्य प्रत्ययस्य ‘फले लुक्' प० से.)। असुन् (उ० ४।१८९)। मुकुटस्तु-'सुप्रीतं (४।३।१६३)। 'पुष्पमूलेषु बहुलम्' (वा० ४।३।१६६) मनो आभिः' इति विगृह्य 'प्रादिसमासः' इत्याह । तन्न । | इति लुक्॥ अन्यपदार्थत्वालाभात् । 'भूम्नि स्त्रियां सुमनसः' इति रत्न हरीतक्यादयः स्त्रियाम् । कोषः । 'सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः हरीति ॥ पूर्वोक्तापवादः । 'स्त्रियां' इति हरीतक्याः इति मेदिन्यादेरेकत्वमपि । 'पुष्पं सुमनाः कुसुमम्' इति | फलम् । 'हरीतक्यादिभ्यश्च' (४।३।१६७) इति लुप् । 'लुपि नाममाला ॥ (१) ॥*॥ पुष्प्यति । 'पुष्प विकसने' (दि० युक्तवद्व्यक्तिवचने' (१२१५१) 'हरीतक्यादिषु व्यक्तिः' प० से.) पचाद्यच् । (३।१।१३४)। 'पुष्पं विकास आर्तवे। (वा० १।२।५२) इति लिङ्गमेव प्रकृतिवत् । न संख्या। धनदस्य विमाने च कुसुमे नेत्ररुज्यपि' इति हैमः॥ (२) आदिना 'कोशातकी (द्राक्षा) बदरी कण्टका रिका' इत्यादयः॥ ॥॥ प्रसूयते स्म । 'पूङ प्राणिप्रसवे' (दि० आ० से.)। आश्वत्थवैणवप्लाक्षनयग्रोधैङ्गदं फले ॥१८॥ 'खादय ओदितः' (ग० ३।३।१)। 'ओदितश्च' (८।२।४५)| बाईच इति निष्ठानत्वम् । 'प्रसूनं तु प्रसूते फलपुष्पयोः' इति हैमः॥ (३) ॥*॥ कुस्यति । 'कुस संश्लेषणे' (दि. ५० से०)। ___आश्वत्थेति ॥ अश्वत्थस्य फलम् । आश्वत्थम् । 'प्लक्षा'कुसेरुम्भोमेदेताः' (उ० ४।१०६) इत्युमः । संज्ञापूर्वकत्वान्न दिभ्योऽण्' (४।३।१६४)॥ (१) ॥ ॥ वेणोः । 'बिल्वादिभ्योगुणः । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ॥ (४) ॥१॥ ऽण्' (४।२।१३६)। (मयटि (४।३।१४३) प्रकृते अणः ) विधेर्नाणो लुक् ॥ (१) ॥॥ 'न्यग्रोधस्य च केवलस्य' (७/'सर्वसाधुसमानेषु समं स्यादभिधेयवत्' (इति मेदिनी) ॥॥ ३५) इत्यैच् ॥ (१) ॥ ॥ इङ्गुद्या इदम् ॥ (१) ॥१॥ चत्वारि 'पुष्पसामान्यस्य ॥ . बृहत्याः फलम् ॥ (१) ॥*॥ 'अश्वत्थादिफलानाम्' मकरन्दः पुष्परसः पृथक्पृथगेकैकम् ॥ मकरन्द इति ॥ मकरमपि द्यति। कामजनकत्वात् । फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् । १-वचित्पुस्तके 'सुमम्' इति पाठ उपलभ्यते ॥ २-'प्रादि- फले इति ॥ जमति । 'जमु अदने' (भ्वा० प० से.)। समासः' इत्यनेन 'प्रादिभ्यो धातुजम्य वाच्यो वा चोत्तरपदलोपः' 'अन्दूदृम्भूजम्बू-' (उ० १।९३) इत्यनेन कूप्रत्ययो बुगाइति वार्तिकस्मरणे तु न काप्यनुपपत्तिः॥ ३ 'वेश्या श्मशानसुमना इव वर्जनीया' इति शूद्रकप्रयोगः-इति मुकुटः॥ १-'कौसुमे रेणौ' इति पाठः॥ चित्पुस्तके यो धातुजन्य वेश्या श्मशान Page #143 -------------------------------------------------------------------------- ________________ नौषधिवर्गः४] व्याख्यासुधाख्यव्याख्यासमेतः । A AAAAAAAAA प्रामश्च निपातितः । 'जम्बूः स्यात्पादपान्तरे । तथा सुमेरुस- णाश्यते । 'अश भोजने' (त्या०प० से.) कर्मणि ल्युट रिति द्वीपभेदेऽपि च स्त्रियाम्' । जम्ब्वाः फलम् । 'जम्ब्वा । (३।३।११३) । (४)॥*॥ शाल्मलिवटाद्यपेक्षया न श्वश्चिरं वा' (४।३।१६५) इत्यण् । तस्य विधानसामर्थ्यान्न लुक् । तिष्ठति । 'सुपि स्थः' ( ३।२।४) इति कः । पृषोदरादिः (६।पक्षे 'ओरज्' (४।१।१३९) तस्य 'लुप् च' (४१३।१६६) इति ३।१०९)। यद्वा,-अश्वत्थं जलमस्यास्ति । अर्शआद्यच् (५।था लुप। 'लुपि युक्तवत्-' (१।२।५१)। पक्ष 'फले लुक' २।१२७)। 'आपः प्रजाहितं शीतमश्वत्थं पवनं विष(४।३।१६३)। लुपि जम्बूः ॥ (१)॥॥ लुकि 'हस्खो नपुंस- म्' इति केशरमाला । 'अश्वत्थः पिप्पलद्रौ स्यादश्वत्था के-'(१।२।४८ ) इति हेख जम्बु ॥ (२) ॥*॥ अणि जाम्ब- पूर्णिमा मता' ॥ (५)॥*॥ पञ्च 'पिप्पलवृक्षस्य' ॥ धम् ॥ (३) ॥ ॥ त्रीणि 'जम्बूफलस्य ॥ अथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः। पुष्पे जातिप्रभृतयः स्वलिङ्गाः तस्मिन्दधिफलः पुष्पफलदन्तशठावपि ॥२१॥ पुष्प इति ॥ जात्याः पुष्पम् । जातिः । 'पुष्पमूलेषु बहु- अथेति ॥ कपयस्तिष्टन्त्यत्र । पृषोदरादिः (६।३।१०९) लम्' (वा० ४।३।१६६) इति 'अनुदात्तादेरञ्' (४।३।- अमरमालायां पवर्गतृतीयमध्यः (कविस्थः) अपि १४०) अणः (४।३।१३५) च लुप् । 'यूथिकाशेफालिका- पृषोदरादिः ॥ (१) ॥*॥ दधिवर्णों द्रवस्तिष्ठत्यस्मिन् ॥ मल्लिकाद्याः॥ (२) ॥*॥ गृह्णाति । 'ग्रह उपादाने' (त्र्या० प० से.) । बीहयः फले ॥ १९॥ ग्रह्यादित्वात् ( ३।१।१३४ ) णिनिः ॥ (३) ॥१॥ मननम् । वीति ॥ यवानां फलानि । यवाः। 'अवयवे च प्राण्यो- 'मन ज्ञाने' (दि. आ० अ०)। संपदादिः (वा० ३।३. 4-' (४।३।१३५) इत्यण् । 'फलपाकशुषाम्-' (वा० ४।३। १०८) । 'गमः क्वौ' 'गमादीनाम्' (६।४।४०) इति १६६) इति लुप् । माषाः । मुद्गाः ॥ नलोपः । तुक् (६।१।७१) मथति । 'मथे विलोडने' (भ्वा० प० से.)। पचाद्यच् (३।१।१३४)। मतो मथः। 'मन्मथ: विदार्याद्यास्तु मूलेऽपि कामचिन्तायां कपित्थे कुसुमायुधे' ॥ (४) ॥॥ दधि . वीति ॥ विदार्थ भूकूष्माण्ड्या मूलं पुष्पं फलमपि । फलेऽस्य ॥ (५)॥*॥ पुष्पयुक्तं फलमस्य ॥ (६) ॥*॥ दन्ताविदारी। गम्भारी । शालपर्णी ॥ नां शठ इव । अपकारित्वात् ॥ (७) ॥*॥ सप्त 'कपित्थस्य' पुष्पे क्लीबेऽपि पाटला। 'कैथ' इति ख्यातस्य ॥ पुष्प इति ॥ पाटलायाः पुष्पम् । लुकि (वा० ४।२।- उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । १६६) पाटलम् । 'पाटलः कुसुमे वर्णेऽप्याशुव्रीहिश्च पाटलः' उद्विति ॥ उल्लङ्घितमम्बरमनेन । उदतिशयेनाम्बते वा। इति शाश्वतात् पुंलिङ्गोऽपि ॥ 'अबि शब्दे' (भ्वा० आ० से.)। बाहुलकादरन् । पृषोदबोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः ॥२०॥ रादिः (६।३।१०९)। 'उदुम्बरस्तु देहल्यां वृक्षभेदे च अश्वत्थे | पण्डके। कुष्ठभेदेऽपि च पुमांस्तानेऽपि स्यान्नपुंसकम्' इति बोधीति ॥ बुध्यते । 'बुध अवगमने' (दि. आ०अ०)। मेदिनी । मुकुटस्तु मेदिनीसंमत्या टवर्गतृतीयमध्यमप्याह । 'सर्वधातुभ्य इन्' (उ०४।११८)। 'नोक्तमनित्यम्' इति न तन्न । तत्र मध्यवर्णनियमाभावात् । आद्यन्तयोरेव नियगुणनिषेधः । 'बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे'। मात् ॥ (१)॥*॥ जन्तवः फलेऽस्य ॥ (२) ॥॥ यज्ञमरखकोषेऽपि 'पिप्पलो बोधिरश्वत्थः' इति । बोधिश्चासौ द्रुम गति । अगिर्गत्यर्थः (भ्वा० प० से.)। 'कर्मण्यण' (३।२।श्व ॥ (१) ॥ ॥ चलं दलमस्य । (२) ॥*॥ पिप्पलं जलम- | १)॥ (३) ॥*॥ हेमवर्णं दुग्धमस्य ॥ (४) ॥*॥ चत्वारि स्यास्ति । मूले सिक्तत्वात् । अर्शआद्यच् (५।२।१२७)। "पि 'उदुम्बरस्य'॥ प्पलं सलिले वस्त्रच्छेदभेदे च ना तरौ' ॥ (३) ॥ ॥ कुञ्जरे- कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥ ___ कोवीति ॥ कुं भूमिं विदृणाति 'दृ विदारणे' (क्या०प० १-'परिणतजम्बुफलोपभोगहृष्टा' इति किराते हस्वान्तप्रयोगः । सोम ण/11 से०)। 'कर्मण्यण' (३।२।१) पृषोदरादिः (६।३।१०९)॥(१) तत्र फल उत्तरपदे 'इको हस्वोऽङ्यो गालवस्य' (६।३।६१) इति ॥४॥ चमरमस्यास्ति । 'अत इनिठनौं' (५।२।११५)॥ (२) हस्वत्वम्' इति वामनः । अत एव 'जलजम्बूजलाविलास्रवन्त्यः' इति वृक्षेऽपि ‘एको हवः' इति हस्वत्वम् । 'जम्बुः' इति प्रकृत्य ॥*॥ कुमुद्दालयति । 'दल विदारणे' (चु० उ० से.)। 'कर्मन्तरमस्ति । 'तप्माजम्वोः फलरसो नदी भूत्वा प्रवर्तते' इति संसा ण्यण' (३।२।१)। शकन्ध्वादिः (वा. ६।१।९४) । राबतेः-इति मुकुटः ॥ २-शाश्वतेऽपि स्वामिपुस्तकयोः 'पाटलम' ('कुद्दाल: स्यात्पुमान्भूमिदारणे युगपत्रके')॥ (३) ॥ इति क्लीबपाठस्यैवोपलम्भेन 'पाटला पाटलौ स्त्री स्यादस्य पुष्पे युगं युग्मं पत्रमस्य ॥ (४) ॥॥ चत्वारि 'कोविदारस्य'. पुनर्न ना' इति मेदिन्यां पुंस्त्वस्य निषेधान्न पुंलिङ्गः।। ! 'कचनार' इति ख्यातस्य ॥ Page #144 -------------------------------------------------------------------------- ________________ [ द्वितीयं काण्डम् 'कमलिन्यां च वैनतेयस्य मातरि' ) ॥ ( ८ ) ॥*॥ अष्ट 'सोनालु धनवहेढ' इति ख्यातस्य ॥ स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥ स्युरिति ॥ जयते । ' जमु अदने ' ( भ्वा० प० से०)। 'गम्भीरादयश्च' ( उ० ४।३५ ) इति साधुः । ' जम्बीर: प्रस्थपुष्पे स्यात्तथा दन्तशठद्रुमे ॥ (१) ॥ ॥ दन्तानां शठ इव । (स्याद्दन्तशठो जम्बीरे कपित्थे कर्मरङ्गके । नागरङ्गेऽपि च पुमान् स्याच्चार्यां तु योषिति' ) ॥ (२) ॥३॥ जम्भयत्यम्लत्वात् । 'जभी गात्रविनामे' (भ्वा० आ० से० ) । पचाद्यच् (३।१।१३४)। 'रधिजभो - ' ( ७।१।६१ ) इति नुम् । 'जम्भः स्याद्दानवान्तरे । दन्तभोजनयोरंसे हनौ जम्बीरतूनयोः ' ॥ (३) ॥ ॥ गम्भीरादित्वात् ( उ० ४।३५ ) इरन् ॥ (४) ॥*॥ वृषादित्वात् ( उ० १।१०६ ) कलच् । ( 'जम्भल: पुंसि जम्बीरे बुद्धदेवान्तरेऽपि च ' ) ॥ ( ५ ) ॥॥ पथ 'जम्बीरस्य', 'जम्भेरी' इति ख्यातस्य ॥ वरणे वरुणः सेतुस्तिक्तशाकः कुमारकः । आरगिति ॥ आ रगणम् । 'रगे शङ्कायाम्' (भ्वा० प० से० ) । संपदादिः ( वा० ३ | ३ | १०८ ) । आरगं रोगशङ्कामपि हन्ति । ‘कर्मण्यण्’ (३।२।१) । ' बहुलं तणि' ( वा० २|४|५४) इति हन्तेर्वधोऽदन्तः । ‘व्यलोपौ ' ( वा० ६।४।४८) इत्यलोपः । 'रञ्ज रागे' ( भ्वा०, दि० उ० अ० ) । संपदादिः ( वा० ३1३।१०८) आरजं रोगरागमपि हन्ति । यत्तु मुकुटः - आ समन्तात् रुजं वधति छिनत्ति । 'वध छेदनसेवनपूरणेषु' । पृषोदरादिः ( ६।३।१०९ ) - इत्याह । तन्न । उक्त धातोः पाणिनीये कुत्राप्यदर्शनात् । यत्तु –वधिः प्रकृत्यन्तरम् — इति ‘जनिवध्योश्च ' ( ७।३।३५) इति सूत्रेऽपि वृत्तिः । तन्न । मुनित्रयविरोधात् इति प्रपञ्चितं मनोरमामण्डने । यदपि खामिनोक्तम् — आ समन्ताद् रुजां वधोऽत्र — इति । तदपि न । व्यधिकरणबहुव्रीहित्व - पृषोदरादि ( ६।३।१०९ )त्वकल्पनप्रसङ्गात् ॥*॥ त्र्यच्कोऽपि ह्रस्वादिरपि । 'आरग्वधो ऽथ संपाकः कृतमालस्तथार्श्वधः' इति रत्नकोषात् ॥ (१) ॥* ॥ राजा चासौ वृक्षश्च । वृक्षाणां राजा । राजदन्तादिः (२।२।३१ ) इति वा । रोगाणां राजानं वृश्चति, इति वा । ‘ओव्रश्चू छेदने' (तु० प० से०) । बाहुलकात् सकू ॥ ( २ ) ॥॥ सम्यक् पाकोऽस्य । दन्त्यादिः । ' संपाकस्तर्कके, पृष्ठे त्रिषु ना चतुरङ्गुले' ॥*॥ शं कल्याणं पाकोऽस्य, इति (शंपाकः) तालव्यादिरपि ॥*॥ स्वामी तु — शमीं शिविम् अकति, इति विगृह्णन् ‘शम्याकः’ इति पाठं मन्यते ॥ (३) ॥ ॥ चतस्रोऽङ्गुलयः प्रमाणमस्य पर्वणः । तद्योगाद् वृक्षोऽपि ॥ (४) ॥ ॥ आरेवयति निःसारयति मलं सारकत्वात् । 'रेब्रु, प्लव, गतौ' (भ्वा० आ० से०) । णिच् (३।१।२६) । विच् (३।२।७५) । अति 1 'अत सातत्यगमने' ( भ्वा० प० से० ) । पचाद्यच् (३।१।१३४) आरेव् चासावतश्च ॥ ( ५ ) ॥ ॥ व्याधीन् हन्ति । 'कर्मण्यण् ' ( ३।२।१) 'हनस्तोऽचिण्णलोः ' (७।३।३२) ॥ (६) ॥*॥ कृता मालाऽस्य पुष्पैः ॥ ( ७ ) ॥* ॥ शोभनो वर्णोऽस्य ॥॥ सुष्ठु पर्णान्यस्य, इति वा पाठः । ('सुपर्णः खर्णचूडे च गरुडे कृतमालके । सुपर्णा वरेति ॥ वृणोति । 'वृञ् वरणे' ( वा० उ० से ० ) । कर्तरि ल्युट् ( ३।३।११३) | कर्तरि ल्युट् ( ३।३।११३ ) ( ३।३।११७) वा ॥ (१) ॥*॥ ‘कृवृदारिभ्य उनन् ' ( उ० ३।५३ ) । 'वरुणस्तरुभेदेऽप्सु प्रतीचीपति सूर्ययोः ॥ ( २ ) ॥*॥ सिनोति, सीयते वा । 'षिञ् बन्धने' ( वा० उ० अ० ) । 'सितनि-' (उ० १।६९) इति तुन् । 'सेतुर्नालौ कुमारके' ॥ (३) ॥*॥ तिक्तः शाकोऽस्य । शाकत्वं चास्य पत्राणां शाकमध्ये पाठात् । ' तिक्तशाकस्तु खदिरे वरुणे पत्र सुन्दरे ' ॥ (४) ॥ ॥ कुमारश्चिरतरुणत्वात् । कुमारयति । 'कुमार क्रीडायाम्' ( चु० उ० से० ) । पचाद्यच् ( ३|१|१३४ ) । कुमार इव 'इवे प्रतिकृतौ ' ( ५। ३ ।९६ ) इति कन् ॥ ( ५ ) ॥ ॥ पच 'वरणस्य' ॥ पुंनागे पुरुषस्तुङ्ग केसरो देववल्लभः ॥ २५ ॥ नेति ॥ पुमान् नाग इव । ' उपमितं व्याघ्रा - ' (श १।५६ ) इति समासः । पुंनागो नृश्रेष्ठः । प्राधान्यात्स इव । 'पुंनागस्तु सितोत्पले । जातीफले नरश्रेष्ठे पाण्डुनागेमान्तरे ॥ ( २ ) ॥*॥ पुरति । 'पुर अग्रगमने' (तु० प० से० ) । 'पुरः कुषन्' ( उ० ४।७४ ) । यत्तु - 'पिपर्ति' इति पुरः कुषन्' इत्युपन्यस्तं मुकुटेन । तद्रभसात् । 'पुरुषस्त्वात्मनि नरे पुंनागे च ' ॥ ( २ ) ॥ ॥ तुयते । 'तुजि हिंसायाम् ' ( भ्वा० प० से, चु० उ० ) । घञ् ( ३।३।१८ ) । न्यङ्कादिः (७/३/५३ ) | उच्चत्वाद्वा । 'तुङ्गः पुंनागनगयो र्बुधे स्यादुन्नतेऽन्यवत् । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपीष्यते' इति हैमः ॥ (३) ॥*॥ प्रशस्ताः केसरा अस्य । अर्शआयच् (५।२।१२७ ) । 'केसरो नागकेसरे । तुरंगसिंहयोः ' | १३६ अमरकोषः । सप्तपर्णे विशालत्वकू शारदो विषमच्छदः । सप्तेति ॥ काण्डे काण्डे सप्त पर्णान्यस्य ॥ (१) ॥*॥ विशाला त्वगस्य ॥ (२) ॥*॥ शरदि पुष्यति । 'कालात्साधुपुष्प्यत् -' ( ४।३।४३ ) इत्यण् ॥*॥ शारदी यन्ताऽपि । 'शारदी तोयपिप्पल्यां सप्तपर्णे च शारदी' इति दन्त्यान्तेषु रुद्रः । ('शारदोऽब्दे, स्त्रियां तोयपिप्पलीसप्तपर्णयोः । सस्ये क्लीबं, शरजातनूतनाप्रतिभे त्रिषु' इति मेदिनी ॥ ( ३ ) ॥ ॥ विषमाश्छदा यस्य ॥ (४) ॥ ॥ चत्वारि 'सप्तपर्णस्य', 'छतवती' इति ख्यातस्य ॥ आरग्वधे राजवृक्षसंपाकचतुरङ्गुलाः ॥ २३॥ आरेवतव्याधिघातकृतमालसुवर्णकाः । Page #145 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४ ] स्कन्धकेशेषु बकुलद्रुमे । पुंनागवृक्षे किंजल्के स्यात्केसरं तु हिङनि' इति हैमः ॥ (४) ॥ ॥ देवानां वल्लभः ॥ ( ५ ) ॥ * ॥ पञ्च ‘पुंनागस्य', गुर्जरदेशे ‘संदेशरा' इति ख्यातस्य ॥ पारिभद्रे निम्वतरुर्मन्दारः पारिजातकः । व्याख्यासुधाख्यव्याख्यासमेतः । १३७ षामपि - ' ( ६।३।१३७) इति दीर्घः । यद्वा - याः लक्ष्म्यास्तन इतनः कपीनां कपेर्वा इतनः ॥ ( २ ) ॥ ॥ आम्रमतति 'अत सातत्यगमने' (भ्वा० प० से० ) 'कृञादिभ्यो वुन् ' ( उ० ५।३५) ॥*॥ ह्रस्वादिरपि । अम्लत्वमतति । रलयोरैक्यम् । 'कपिचूतोऽम्रातकोऽस्य फले पशुहरीतकी' इति त्रिकाण्डशेषः ॥ (३) ॥ *॥ त्रीणि 'आम्रातकस्य' 'अंबाडा' इति ख्यातस्य ॥ | मधूकेतु गुडपुष्पमधुमौ ॥ २७ ॥ पारीति ॥ पारमस्यास्ति । अत इनिः ( ५/२/११५ ) पारि पारं गतं भद्रमस्य, परितो भद्रमस्य इति वा । प्रज्ञाचण् ( ५।४।३८ ) । ' पारिभद्रस्तु निम्बद्रौ मन्दारे देव - दारुणि' ॥ (१) ॥*॥ नियमयति । 'यम उपर मे' ( भ्वा०प० से० )। 'पृषोदरादिः (६।३।१०९) । निवति । 'णिवि सेचने' (भ्वा० प० से० ) । पचाद्यच् (३।१।१३४) । बवयोरैक्यम् । कर्मणि घञ् ( ३।३।१९) वा । निम्बसंज्ञकस्तरुः । शाकपार्थिवादिः ( वा० २।१।६९ ) ॥ ( २ ) ॥ ॥ मन्दा अरा यस्य । मन्दमृच्छति वा । ‘ऋ गतौ’ (भ्वा० प० से० ) । 'कर्मण्यण' (३।२।१) यद्वा, मन्दते । 'मदि स्तुत्यादौ' (भ्वा० आ० से० ) 'अङ्गिमदिमन्दिभ्य आरन्' ( उ० ३।१३४ ) ॥ (३) ॥*॥ पारि पारं गतं जातं जन्मास्य । पारिणः समुद्राज्जातो वा खार्थे कन् ( ५।३।७५ ) ॥ (४) ॥ ॥ चत्वारि 'निम्बतरोः' 'वकायिनी' इति ख्यातस्य ॥ तिनशे स्यन्दनो नेमी रथदुरतिमुक्तकः ॥ २६ ॥ वञ्जुलश्चित्रकृच । । वानप्रस्थमधुष्टीलौ मध्विति ॥ मह्यते मन्यते वा । 'मह पूजायाम्' (भ्वा० प० से० ) 'मन ज्ञाने' ( दि० आ० अ०) वा । 'उलूकादयश्च’ ( उ० ४।४१ ) इति साधुः ॥ (१) ॥ ॥ गुड इव पुष्पमस्य ॥ ( २ ) ॥ ॥ मधुनामा द्रुमः ॥ (३) ॥ *॥ वनप्रस्थे वनैकदेशे भवः । 'तत्र भवः' ( ४।३।५३ ) इत्यण् । 'वानप्रस्थो मधूकेsपि स्यात्तृतीयाश्रमे पुमान् ॥ (४) ॥ ॥ मधु ष्ठीवति । 'ठिवु निरसने' ( वा० प० से० ) । ' इगुपध-' ( ३।१।१३५) इति कः । पृषोदरादिः ( ६ | ३|१०९ ) । मधु ष्टीले गर्भेऽस्य, इति वा ॥ (५) ॥*॥ पञ्च 'मधूकस्य' 'महुआ' इति ख्यातस्य ॥ जलजेऽत्र मधूलकः । जलेति ॥ अत्र मधूके । मधु लाति । 'ला दाने' (अ० प० अ० ) । ' आतोऽनुप -' ( ३।२।३ ) इति कः । ' अन्येषा - मपि - ' ( ६।३।१३७ ) इति दीर्घः । स्वार्थे कन् (५।३।७५) ॥ (१) ॥ * ॥ 'गिरिजेऽत्र' इति मूलपाठः - इति सुभूत्यादयः । 'गौरशाको मधूकोऽन्यो गिरिजः सोऽल्पपत्रक:' इति माधवः । 'मधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः' इति स्वामी ॥ एकम् 'जलजमधूकस्य' ॥ पीलौ गुडफलः स्रंसी तिनीति | अतिशयेन नेशति । 'णिश समाधी' (स्वा० प० से० ) ‘इगुपध-' ( ३।१।१३५ ) इति कः । यद्वा - अतिश्रान्तो निशाः । ‘अत्यादयः - ( वा० २।२।१८ ) इति समासः। पृषोदरादिः ( ६।३।१०९ ) ॥ (१) ॥ ॥ स्यन्दते । 'स्यन्दू प्रस्रवणे' ( भ्वा० आ० से ० ) । 'बहुलमन्यत्रापि ' ( उ० २।७८ ) इति युच् । 'स्यन्दनं तु स्मृतं क्लीबे रथाङ्गे तिनिशे नरि' इति रभसः । ' स्यन्दनं तु स्रुतौ नीरे, तिनिशे ना, रथेऽस्त्रियाम्' ॥ (२) ॥*॥ नयति । ' णीञ् प्रापणे' ( भ्वा० प० से० ) । 'नियो मिः' ( उ० ४।४३ ) । 'पुंलिङ्गस्ति निशे नेमिश्वऋप्रान्ते स्त्रियामपि' इति रुद्रः । 'ठूलोपे - ' ( ६।३।१११) इति दीर्घः ॥ (३) ॥*॥ रथस्य दुः । तत्रोपयुक्त स्यात् ॥ (४) ॥*॥ अतिशयितो मुक्तो विस्तारोऽस्य । कप् (५|४|१५४) ॥ ( ५ ) ॥ ॥ वच्यते । 'वधु गतौ' (भ्वा० प० से० ) । बाहुलकादुलो जत्वं च । 'वञ्जलः पुंसि तिनिशे बेतसाशोकयोरपि' ॥ (६) ॥*॥ चित्रं करोति । अविदार्थेऽपि लघुत्वात् । क्विप् (३।२।७६) ॥*॥ सप्त 'तिनिशस्य' ॥ अथ द्वौ पीत कपीतनौ । पीलाविति ॥ पीलति । 'पील प्रतिष्टम्भे' ( वा० प० से० ) । मृगय्वादित्वात् ( उ० ११३७ ) उः । ('पीलुः पुमान् प्रसूने स्यात् परमाणौ मतङ्गजे । अस्थिखण्डे च तालस्य काण्डपादपभेदयोः ' ) ॥ (१) ॥ ॥ गुड इव फलभस्य ॥ ( २ ) ॥*॥ स्रंसयति मलम् । 'संसु अधःपतने' ( वा० आ० से ० ) । आवश्यके णिनिः ( ३।३।१७० ) ॥ (३) ॥ ॥ त्रीणि गुर्जर - देशे 'पीलु' इति ख्यातस्य ॥ | तस्मिंस्तु गिरिसंभवे ॥ २८ ॥ recast at तस्मिन्निति ॥ तस्मिन् पीलौ गिरिजे । अक्ष्णोति । 'अक्षू व्याप्तौ संघाते च ' ( वा० प० से० ) । बाहुलकादोटः । 'अक्षस्येवोटा ः पर्णान्यस्य' इति वा ॥ (१) ॥*॥ कर्परमालति । 'अल भूषणादी' ( भ्वा० प० से० ) । 'कर्मण्यणू' आम्रातके अथेति ॥ पीतं करोति । 'तत्करोति - ' ( वा० ३191१६) इति णिच् । ‘बहुलमन्यत्रापि - ' ( उ० २१७८ ) इति युच् ॥ (१) ॥*॥ तनोति । ‘तनु विस्तारे' ( त० उ० से० ) । पचाद्यच् ( ३।१।१३४ ) कपीनां कपेर्वर्णस्य वा तनः । ' अन्ये- | ( ३1२1१) । यद्वा - कर्परास्यास्ति । सिध्मादित्वात् (५/२/९७) अमर० १८ Page #146 -------------------------------------------------------------------------- ________________ अमरकोषः । [ द्वितीयं काण्डम् 1 लच् ॥*॥ ‘कन्दरालः' इति वा पाठः । पूर्ववत् ॥ ( २ ) इत्यजयात् ॥ ( ५ ) ॥ * ॥ वायति । 'ओवै शोषणे' (भ्वा० ॥*॥ द्वे ‘पर्वतपीलोः’ 'अखरोट' इति ख्यातस्य ॥ प० अ० ) क्विप् ( ३।२।१७८ ) । वां शुष्कम् आ समन्ताची - अङ्कोटे तु निकोचकः । रमस्य ॥ (६) ॥*॥ वजति 'वज गतौ' ( भ्वा० प० से० ) । बाहुलकादुलच्, नुम् च 'वलः पुंसि तिनिशे वेतसाशोकयोरपि ॥ ( ७ ) ॥*॥ सप्त ‘वेत' इति ख्यातस्य ॥ द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥ १३८ अङ्कोट इति ॥ अयते 'अकि लक्षणे' ( भ्वा० आ० से०)। बाहुलकादोटः ॥ (१) ॥*॥ निकुच्यते । 'कुच शब्दे तारे’ (भ्वा० प० से० ) ‘कृञादिभ्यो वुन्' ( उ० ५३५ ) ॥ (२) ॥*॥ 'अङ्कोलः' अपि ॥ ॥ द्वे 'अङ्कोलस्य' 'ढेरा' इति ख्यातस्य ॥ पलाशे किंशुकः पर्णो वातपोथः । पलेति ॥ प्रशस्तानि पलाशान्यस्य । अर्शआद्यच् (५/२/१२७) । यद्वा, - पलं मांसमश्नाति । 'अश भोजने' ( क्या० प० से०)। ‘कर्मण्यण्’ ( ३।२।१ ) । 'पलाशः किंशुकेऽस्रपे हरिते पलाशं पत्रे' इति हैमः ॥ (१) ॥॥ किंचित् शुक इव। शुकतुण्डाभपुष्पत्वात् ॥ ( २ ) ॥*॥ पृणति । 'पृण प्रीणने ' ( तु० प० से ० ) अच् (३।१।१३४) । यद्वा - प्रशस्तानि पर्णान्यस्य । अर्शआद्यच् ( ५।२।१२७ ) । यद्वा, पिपर्ति । 'पृ पालनपूरणयोः' (जु० प० से ० ) 'कृपृवृषिभ्याभ्यो नः' ( ) । 'पर्ण पत्र किंशुके ना' ॥ (३) ॥ ॥ वातं पोथयति 'पुथ हिंसा - याम् ' ( दि० प० से० ) । 'कर्मण्यण् ' ( ३।२।१) ॥ (४) ॥*॥ चत्वारि 'पलाशस्य' ॥ अथ वेतसे ॥ २९ ॥ रथाभ्रपुष्पविदुलशीतवानीरवञ्जुलाः । अथेति ॥ अयनम् । 'इण् गतौ' (अ० प० अ० ) । 'नपुंसके' ( ३।३।११४ ) इति क्तः । वा विकल्पस्येतं ज्ञानं स्यति । ‘षोऽन्तकर्मणि' ( दि० प० अ० ) । ' आतोऽनुप-' (३।२।३) इति कः । यद्वा, ऊयते । 'वेज् तन्तुसन्ताने' ( वा० उ० अ० ) । ‘वेबस्तुट् च' ( उ० ३।११८ ) इत्यसच् । बाहुलक़ादात्वं न । यत्तु — ' वेतसवाहसपनसाः' इत्यसनि निपातनादेव तुट्-इत्याह मुकुटः । तन्न । उणादिषु तत्सूत्रादर्श - नात् ॥ (१) ॥ ॥ रम्यतेऽत्र । ' रमु क्रीडायाम् ' ( भ्वा० आ० अ० ) 'हनिकुषिणि मिकाशिभ्यः क्थन्' ( उ० २२) । ' रथौ स्यन्दनवानीरौ' इत्यजयः । ' रथः पुमानवयवे स्यन्दने वेतसेऽपि च ' ॥ ( २ ) ॥*॥ अभ्रमिव अभ्रसमये वा पुष्पमस्य ॥ (३) ॥*॥ वेत्ति, विद्यते, वा । बाहुलकादुलच् गुणाभावश्च । 'विदुलस्तु पुमानम्बुवेतसे बेतसेऽपि ंच' ॥ (४) ॥*॥ शीतमस्यास्ति । अच् (५/२११२७)। 'वेतसे बहुवारे ना गुणे शीतं हिमे त्रिषु' इति रभसः । क्लीबलिङ्गमपि । 'शीतं तुषारवानीरबहुवारद्रुमेषु च ' शोभेति ॥ शोभांमनक्ति । 'अजू व्यक्तिम्रक्षणकान्तिगतिषु' (रु० प० से० ) । कर्तरि ल्युट् ( ३।३।११३) । 'बहुलमन्यत्रापि ' ( उ० २१७८) इति युज्वा ॥ * ॥ प्रज्ञायणि (५/३/४८ ) 'शौभाञ्जनः ॥*॥ सुष्ठु भा तामनक्ति । ल्युट् (३३३३० ११३)। प्रज्ञाद्यणि ( ५।४।३८ ) ('सौभाञ्जनः ') दन्त्यादिरपि ॥ (१) ॥*॥ शिनोति । 'शिब् निशाने' ( खा० उ० अ० ) । 'जत्र्वादयश्च' ( उ० ४।१०२ ) इति निपातितः । 'शिशुर्ना शाकमात्रे च शोभाजनमहीरुहे' ॥ ( २ ) ॥ तीक्ष्णो गन्धोऽस्य । ' शेषाद्विभाषा' ( ५|४|१२४ ) इति कप ॥ ( ३ ) ॥ * ॥ आक्षीवते, आक्षीवयति वा । 'क्षी मदे' ( भ्वा० आ० से० ) । पचाद्यच् ( ३।१।१२४) ॥*॥ ह्रस्वा• दिरपि । ' अक्षीवं वशिरे, शिग्रौ ना, -ऽमत्ते पुनरन्यवत् ॥ (४) ॥ ॥ मोचयति । 'मुच्ल मोक्षणे' ( तु० प० अ० ) । णिच् ( ३।१।२६ ) । अच् (३।१।१३४) । ' मोचः शोभाजने पुंसि मोचा शाल्मलिरम्भयोः' । ततः स्वार्थे कन् (५) ३।७५) ॥ (५) ॥*॥ पञ्च 'शियोः' 'सहेजन' इति | ख्यातस्य ॥ द्वाविति ॥ परिविध्यते । 'व्यध ताडने' (दि० प० अ० ) । घञ् ( ३।३।१९ ) । 'परिव्याधस्तु पुंसि स्याद्वेतसे च दुमोत्पले' ॥ (१) ॥*॥ नद्यां भवा । ' नद्यादिभ्यो ढक् ( ४१२३१९७ ) । ' नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमि जम्ब्वां च जम्ब्वां च काङ्गुष्ठेऽपि च योषिति' (?) ॥ (३) ॥*॥ अम्बुनि जातो वेतसः । शाकपार्थिवादिः ( वा० २।१।६९ ) । (४) ॥*॥ चत्वारि 'जलजातवेतसस्य' ॥ शोभाञ्जने शिग्रुतीक्ष्णगन्धकांक्षीवमोचकाः । १ - लयनम् लीः संश्लेषः । क्किपू ( वा० ३।३।१०८ ) । तया कोचको व्यथाजनकः । 'लिकोचकः' इति तु श्रीकरः - इति मुकुटः ॥ १--- 'पलाशः किंशुकः शटी । हरिद्वर्णो राक्षसश्च पलाशं छेदने स्मृतम्' इति पाठः ॥ रक्तोऽसौ मधुशिग्रुः स्यात् रक्त इति ॥ असौ शोभाञ्जनः । रक्तपुष्पः । मधुप्रधानः शिशुः - इति मुकुटः । रक्तो मधुकरः । 'रक्तकण्ठानाम्' इि दर्शनात् । मधुर्मधुरः । शिशुः - इत्येके ॥ (१) ॥*॥ एकम 'मधुशियोः ' 'मगुना' इति ख्यातस्य ॥ अरिष्टः फेनिलः समौ ॥३१॥ अरीति ॥ न रिष्टमस्मात् । 'अरिष्टो लशुने निम्बे १- 'काक्षीर' इति रान्तमिदम् - इत्यन्ये - इति मुकुटः ॥ २ - ' तरुणीजन इवाधिगतशोभाञ्जनो वसन्तसमयः प्रादुरासीद इत्याश्चर्यमञ्जरीतस्तालव्यादिः - इति मुकुटः ॥ Page #147 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । १३९ फेनिळे काककङ्कयोः' ॥॥ रिष्टोऽपि । रिष्टं क्षेमाशुभाभावे | वटयोश्च शमीतरौ । न्यग्रोधी तूपचित्रायाम् ॥ (१) ॥*॥ पुंसि खड्ने च फेनिले ॥ (१) ॥*॥ फेनोऽस्यास्ति । 'फेना- | बहवः पादा अस्य । 'संख्यासुपूर्वस्य' (५।४।१४०)॥ (२) दिलच' (५।२।९९) । ('फेनिलोऽरिष्टपादपे । फेनिलं | ॥*॥ वटति। 'वट वेष्टने' (भ्वा०प० से.)। अच् (३।१।मदनफले बदरे फेनवत्यपि')॥ (२)॥*॥ द्वे 'अरिष्टस्य' | १३४) । 'वटी-त्रिषु गुणे पुंसि स्यान्न्यग्रोधकपर्दयोः ॥ 'रीठा' इति ख्यातस्य ॥ (३) ॥*॥ त्रीणि 'वटस्य ॥ विल्वे शाण्डिल्यशैलूषो मालूरश्रीफलावपि। | गालवः शावरो लोध्रस्तिरीटस्तिल्वमार्जनौ । बीति ॥ बिलति । 'बिल भेदने' (तु. प० से.)। गालेति ॥ गालवस्यापत्यम् । 'ऋष्यन्धक-' (४।१।११४) उल्वादिः ( उ० ४।९५) ('बिल्वं फले श्रीफले ना')॥ (१) इत्यण । गालं नेत्रस्रवं वायति । 'ओवै शोषणे' (भ्वा०प० ॥॥ शण्डते । 'शडि रुजायाम्' (भ्वा० आ० से.)। अ०)। 'आतोऽनुप-' (३।२।३) इति को वा। 'गालवो 'सलि-' (उ० ११५४) इत्यादिनेलच् । शाण्डिलस्य गोत्राप मुनिभेदे स्यालोध्रवृक्षे च कीर्तितः' ॥ (१) ॥॥ शबराणात्यम्। 'गर्गादिभ्यो यन्' (४११०५) शाण्डिल्य इव, मयम् 'तस्यदम्' (४।३।१२०) इत्यण् । 'शावरी शूकइति । शण्डयति रुजं करोति वा । इलचि (उ० १५४) शिम्ब्यां स्यात् पुंसि पापापराधयोः । लोध्ने चे' इति तालखार्थे ष्यम् (वा० ५।१।१२४)। 'शाण्डिल्यः पावका व्यादिः ॥*॥ दन्त्यादिरपि । 'सावराख्यापराधे च लोधे न्तरे। बिल्वे मुनौ च' इति हैमः ॥ (२) ॥*॥ शिलूषस्या पापे च पठ्यते' इति दन्त्यादावजयः ॥ (२) ॥*॥ पत्यम्। शैलूष इव इति वा । 'नटे बिल्वे च शैलूषः' रुणद्धि 'रुधिर आवरणे' (रु० उ० अ०) बाहुलकाद्न् । इति तालव्यादिमूर्धन्यान्ते रभसः ॥ (३) ॥*॥ मां लक्ष्मी 'शुद्धादयः' इति रन्-इति मुकुटः । तन्न । तादृशसूत्राभापरेषां लुनाति । 'लुञ् छेदने' (त्र्या० उ० से.) । बाहु वात् । कपिलिकादिः (वा० ८।२।१८)। (रोधोऽपि लत्वालकाइक् ॥ (४)॥॥ श्रीपदं श्रीप्रियं वा फलमस्य । शाक भावे। 'रोध्रो ना गालवे क्लीबमपराधे च किल्बिषे' इति पार्थिवादिः (वा० २१११६९)। 'श्रीफलः पुंसि मालूरे मेदिनी) ॥ (३) ॥*॥ तीर्यते मलमनेन । 'कुतकृपिभ्यः धात्रीनीलिकयोः स्त्रियाम् ॥ (५) ॥*॥ पञ्च 'बिल्व- कीटन्' (उ० ४।१८५)। इत्वम् (७।१।१००)। रपरत्वम् (११११५१) ॥ (४) ॥*॥ तिलत्यनेनाङ्गम् । 'तिल स्नेहने' (तु०प० से.)। उल्वादिः (उ० ४।९५) ॥ (५) ॥*॥ लक्षो जटी पर्कटी स्यात् माय॒ऽनेन । 'मृजू शुद्धौ' (अ०प० से.)। ल्युट (३।३।- प्लेति ॥ प्रक्षरति । 'क्षर संचलने' (भ्वा०प० से.)। ११७)-नन्द्यादिल्युः (३।१।१३४)-इति मुकुटः। तन्न । 'अन्येभ्योऽपि- (वा० ३।२।१०१) इति डः । कपिलि- तस्य कर्तरि विधानात् । 'मार्जनं न द्वयोर्माष्टर्टी पुंसि स्याल्लोध्रकादिः (वा० ८।२।१८) । यद्वा,-प्लक्ष्यते । 'प्लक्ष भक्षणे' शाखिनि' ॥ (६) ॥*॥ षट् 'श्वेतलोध्रस्य । आद्यौ (भ्वा० उ० से.)। कर्मणि घञ् ( ३।३।१९)। प्लक्षति अधो श्वेतलोने, शेषा रक्तलोले-इति खामी ॥ गच्छति वा। अच् ( ३।१।१३४)। 'प्लक्षो जटीगर्दभाण्ड- आम्रश्चूतो रसालः द्वीपभित्कुञ्जराशने ॥ (१) ॥॥ जटति । 'जट संघाते' आम्न इति ॥ अम्यते । 'अम गत्यादौ' (भ्वा० प० (भ्वा०प० से.) । 'सर्वधातुभ्य इन्' (उ० ४।११८) से.) 'अमितम्योर्दीर्घश्च' ( उ० २।१६) इति रक् दीर्घश्च ॥ डीए (ग० ४।१।४५) वा । 'जटा लग्नकचे मूले मांस्यां (१)॥*॥ चूष्यते स्म । 'चूष पाने' (भ्वा०प० से.)। प्लक्षे पुनर्जटी' । रुद्रे तु—'गर्दभाण्डे जटीप्लक्षौ' ॥ (२) क्तः ( ३।२।१०२)। पृषोदरादिः (६।३।१०९)। च्योतति ॥ ॥ पृच्यते। 'पृची संपर्के' (रु०प० से.)। बाहुलकात् रसम् इति वा। 'च्युतिर् क्षरणे' (भ्वा०प० से०)। अच् कटः । गौरादिङीष् (४।१।४१)। 'पर्कटी नूतनफले पूगादेः (३।१।१३४) ॥ (२) ॥*॥ रसमलति । 'अल भूषणादौ' प्लक्षपादपे' । शाश्वतेऽपि-'विज्ञेया पर्कटी प्लक्षःप्लक्षः पिप्पल- (भ्वा०प० से.)। 'कर्मण्यण' ( ३।२।१)॥ (३) ॥*॥ त्रीणि पादपः ॥ (३) ॥*॥ त्रीणि 'प्लक्षस्य' 'पाकर' इति 'आम्रवृक्षस्य ॥ ख्यातस्य ॥ असौ सहकारोऽतिसौरभः॥३३॥ न्यग्रोधो बहुपाटः ॥३२॥ । असाविति ॥ सह कारयति मेलयति द्वन्द्वम् । अच् न्यगिति ॥ न्यक् रुणद्धि । 'रुधिर् आवरणे' (रु० उ० (३।१।१३४)॥ (१) ॥*॥ अतिशयितं सौरभमस्य ॥ 'अ०) 'कर्मण्यण' (३।२।१) । 'न्यग्रोधस्तु पुमान् व्याम- एकम् 'अतिसुगन्धाम्रस्य' ॥ वृक्षस्य॥ १-'विटे मुनौ' इति पाठः ॥ २-'सवटोऽप्यवटसंकुलः' इति १-इतः परम्-'शांकरिः पुंसि कार्तिकेये गणाधिपे' इत्यपि दमयन्तीश्लेषः ॥ | लिखितमासीत् । परंतु तन्न प्रकृतोपयुक्तम् ॥ Page #148 -------------------------------------------------------------------------- ________________ १४० अमरकोषः। [द्वितीयं काण्डम् KARAVARATRAIAANWwWAVANWARANANnnnnnnnnnnar कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः। कर्मणि ल्युट ( ३।३।११३)। 'राजादनं क्षीरिकायां पियाले क्विति ॥ 'कुम्भोलूखलकम्' इति संघातविगृहीतम् ।। किंशुकेऽपि च' ॥॥ "राजातनम्' इति पाठे राजानमतति, 'कार्मुके वारनार्यां च कुम्भः क्लीबं तु गुग्गुलौ' इति रभसः। इति वा ल्युः (३।१।१३४) । 'राजादनं प्रसरको राजातनः' 'उदूखले गुग्गुली च क्लीबमुक्तमुलूखलम्' इति रुद्रः ।। इति वाचस्पतिः ॥ (१) ॥*॥ पीयते । 'पीयुः' सौत्रो धातुः। 'कुम्भोलखलकं कुम्भं कुम्भोलः खलकं वरम्' इति | 'पीयुक्वणिभ्यां कालन् हखः' ( उ० ३।७६ ) ॥ ॥ बाहुलकात वाचस्पतिः ॥*॥ कमुम्भति। 'उम्भ पूरणे' (तु. ० से.)/ प्रीणातेः कालनि प्रियालेश्च । 'प्रियालश्च पियाळक' 'कर्मण्यण' (३।२।१)। शकन्ध्वादिः (वा. ६।११९४) ॥ इति माधवः ॥ (२) ॥॥ सैनो लीनः कदुर्वर्णोऽस्म ॥ (३) (१)॥ॐ॥ ऊर्ध्व खम् उलुखम् । पृषोदरादिः (६।३।१०९)। ॥ दधन्ति धारयन्ति । 'धन धान्ये (जु० प० से.)। उलूखं लाति । 'ला दाने' (अ०प०अ०)। 'आतोऽनुप- 'भृमृशी-' (उ० १७) इत्युः । 'धनुः पियालद्रुमः' इति रूप(३।२।३) इति कः । ततः स्वार्थे कन् (५।३।७५)॥ (२) रत्नाकरः । 'धनुः पुमान् प्रियालद्री राशिभेदे शरासने' इति ॥*॥ कुम्भोलुखलकाकाराद वृक्षकोशान्निर्यातम् ॥ कोशे नान्तेषु मेदिनी ॥*॥ उसिः (२।११७) वा । 'धनः भवः । अध्यात्मादिठन (वा० ४१३१६०) 'कौशिको नकुले | पियाले ना, न स्त्री राशिभेदे शरासने' इति सान्तेषु च व्यालग्राहे गुग्गुलुशक्रयोः । कोशजोलूकयोश्च स्याद्विश्वामित्र- | मेदिनी ॥४॥ पटति । 'पट गतौ' (भ्वा०प० से.)। अब मुनावपि । कौशिकी चण्डिकायां च नदीभेदे च योषिति' (३।१११३४)। 'पटः प्रियालवृक्षे ना सुचेले पुनपुंसकम् ॥ (३) ॥*॥ गोजति। 'गुज स्तेये' (भ्वा०प० से.)। इति रभसः ॥॥ 'धनुष इव पटो विस्तारोऽस्य, समस्त क्विप ( ३।२।१७८) गुजो व्याधेर्गुडति । 'गुड रक्षणे' (तु. नाम' इति खामी ॥ (४) ॥॥ चत्वारि 'प्रियालस्य प.से.)। बाहुलकादुः । डलयोरेकत्वम् ॥ (४)॥॥ पुरति। 'चार' इति ख्यातस्य ॥ 'पुर अग्रगमने' (तु०प० से.)। 'इगुपध-' (३।१।१३५) गंभारी सर्वतोभद्रा काश्मरी मधपर्णिका ॥ ३५॥ इति कः । पर पाटलिपुत्रेम गुग्गुली तु पुमानयम्' इति श्रीपदणी कार्यशाला रभसः । यत्तु-पिपर्ति । पुरः । 'इगुपध-' इति कः। 'उदोष्ठ्यपूर्वस्य' (१।१०२) इत्युत्-इति खाम्याह । तन्न ।। गमिति ॥ कं जलं बिभर्ति । 'डभृञ् धारणपोषणयोः' 'प्रीज् तर्पणे कान्ती च' (त्र्या० उ० से. ) इत्यस्य तत्र ग्रह- (जु० उ० अ०)। 'कर्मण्यण्' (३।२।१)। पृषोदरादित्वात् णात् । 'प्रीणातीति प्रियः' इति वृत्तिकृता विगृहीतत्वात् । गत्वम् ॥*॥ 'कंभारी' इत्यपि ॥ (१) ॥*॥ सर्वतो भर 'प्रीणातीति प्रियः' इत्युक्त्वा 'इगुपधज्ञाप्रीकिरः कः' इति यस्याः । 'सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे। निम्बे माधवोक्तेश्च ॥ (५)॥*॥ पञ्च 'गुग्गुलवृक्षस्य॥ ना सर्वतोभद्रा गंभारी नटयोषितोः' इति मेदिनी ॥ (२) शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥३४॥ |॥* काशते। 'काश दीप्तौ' (भ्वा० आ० से.)। 'अन्येशेलरिति ॥ शिलति । 'शिल उञ्छे' (तु०प० से.)। भ्योऽपि-' (३३२१७५) इति मनिन् । 'वनो र च' (४११७) बाहुलकादुः ॥ (१) ॥*॥ श्लेष्माणमतति । 'अत सातत्य इति डीब्रो ॥ (३)॥॥ मध्विष पर्णान्यस्याः। 'पापकर्णगमने' (भ्वा० प० से.) । 'कुन् शिल्पिसंज्ञयोरपूर्वस्यापि' (४।११६४) इति ङीष् । खार्थे कन् (५।३।७५) ॥ (४) ॥६॥ श्रीयुक्तानि पर्णान्यस्याः । 'श्रीपर्णस्त्वग्निमन्थेऽब्जे श्रीपर्णी (उ० २।३२)॥ (२) ॥*॥ श्यायते स्म । 'श्यैङ् गतौ' शाल्मलौ हठे' इति हैमः। 'श्रीपर्णी काश्मरीकुम्भ्योः क्लीवे (भ्वा० आ० अ०)। 'गत्यर्थाकर्मक-(३।४।७२) इति क्तः। 'द्रवमूर्ति-'( ६।१।२४) इति संप्रसारणम् । 'हलः' (६।४।२) पद्माग्निमन्थयोः' ॥ (५) ॥॥ भद्राणि पर्णान्यस्याः ॥ (६) इति दीर्घः ॥ (३)॥*॥ उद्दालयति । 'दल विशरणे' (भ्वा० ॥*॥ काश्मरीशब्दोऽस्त्यस्य । 'अन्येभ्योऽपि दृश्यते' (वा. प० से.)। णिच् (३।१।२६)। अच् (३।१११३४)॥ (४) | ५।२।१२०) इति यप् ॥ (७) ॥१॥ सप्त 'काश्मर्या' ॥४॥ बहून् वारयति । 'वृञ् वरणे' (खा. उ० से.)। 'खंभारी' इति ख्यातस्य ॥ णिजन्तः (३।१।२६) 'कुन शिल्पिसंज्ञयोः' (उ० २।३२)॥ अथ द्वयोः। (५) ॥*॥ पञ्च 'उद्दालकस्य' 'वहुआर' इति 'लसोडा कर्कधूर्बदरी कोली इति ख्यातस्य ॥ अथेति ॥ कर्क कण्टकं दधाति । 'डुधाञ्-' (जु० उ. राजादनं पियालः स्यात्सन्नकद्वर्धनुष्पटः। अ०)। 'अन्दूहन्भू-' (उ० ११९३) इति निपातितः कूप्रत्यराजेति ॥ राजभिरद्यते । 'अद भक्षणे' (अ० प० अ०)। यान्तः॥-शकन्धवादित्वात् (वा. ६।१।९४) पररूपम्- १-कर्मण्यणि (३।२।१) स्वार्थे कन् (५।३।७५) इति मुकुटोक्तं १-'प्रियालपनसाराणि यौवनानीव वनानि' इति दमयन्तीतु युक्तम् । 'वानीरे बहुवारे' इत्यादि रुद्रादिकोषलिखित बहुवारे' | श्लेषात् ॥ २-सन्नः. कदुश्च, इति नामनी इति सोमनन्दीइति प्रयोगात् ॥ । इति मुकुटः ॥ Page #149 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४ ] । इति खामी चिन्त्यः ॥ (१) ॥*॥ बदति । 'बद स्थैर्ये' ( वा० प० से० ) । ' दिवि भ्रमि - ' ( उ० ३।११७ ) इत्यमरः । गौरादिङीष् (४।१।४१)। यत्तु — 'द्वयोः' इत्युक्तेः कर्कन्धूबंदरश्च—इति मुकुटः । तन्न । 'बदरी कोले, क्लीबं तु तत्फले' इति मेदिनीविरोधात् ॥ ( २ ) ॥ ॥ कोलति घनीभवति । ‘कुल संस्त्याने' (भ्षा॰ प० से० ) । अच् ( ३।१।१३४) गौरादिङीप् ( ४।१।४१ )। मुकुटस्तु - इन् ( उ० ४।११८ ) प्रत्यये वा ङीप् ( ग० ४।१।४५ ) - इत्याह । तन्न । कोल्याः फले अण् (४।३।१३४) लुको: ( ४।३।१६४ ) ङीषो लुकि (१।२।४९) च 'कोलि' इति रूपापत्तेः । ( 'कोलम्' इति रूपा - नुपपत्तेः) ॥*॥ इनि (उ० ४।११८) (कोलिः) हखान्तोऽपि # (३) ॥ कौवलति । 'वल प्राणने' ( स्वा० प० से० ) 1 अच् ( ३।१।१३४ ) । कुवलीशब्दोऽप्यत्र ॥*॥ त्रीणि 'दर्याः ' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । कोलं कुवलफेनिले ॥ ३६ ॥ सौवीरं बदरं घोण्टापि कोलमिति ॥ कोलीकुवलीबदरीणां फलेऽण् ( ४१३३१३४) लकौ (४।३।१६४) । 'लुक् तद्धितलुकि ' (१।२।४९ ) इति ङीषो लुक्। ‘कोलं कोलिफले क्लीबं पिप्पलीचव्ययोः स्त्रियाम्' ॥ (१) ॥*॥ (‘कुवलं चोत्पले मुक्ताफलेऽपि बदरी - फले' ) ॥ ( २ ) ॥*॥ फेनोऽस्यास्ति । 'फेनादिलच' (५|२९९) ॥ (३) ॥॥ सुवीरदेशे भवम् । 'तत्र भवः' ( ४१३३५३.) इत्यण् । स्रोतोऽञ्जने तु सौवीरं बदरे काञ्जिकेऽपि च' इति दन्त्यादौ रभसः ॥ (४) ॥*॥ ( ५ ) ॥*॥ घोणते । 'घुण भ्रमणे' (भ्वा० आ० से०) बाहुलकाः । 'घोण्टा तु बदरीपूगवृक्षयोरपि योषिति' ( इति मेदिनी ) । 'बदरी सदृशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोण्टा गोपघण्टेति चोच्यते' ॥ ( ६ ) ॥ ॥ षट् 'कर्केधूफलस्य' । स्वामी तु — आद्यास्त्रयो वृक्षार्थाः । अन्ये फलार्थाः । घोण्टा तूभयार्था—इत्याह । खामी तु घोण्टाकोले व्यत्यासेन पठति ॥ अथ स्यात्स्वादुकण्टकः । विकङ्कतः वावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥ अथेति ॥ कण्टकस्यास्ति । अर्शआद्यच् ( ५।२।१२७ ) खादुश्चासौ कण्टकश्च ॥ (१) ॥*॥ विकङ्कते । 'ककिर्गत्यर्थ:' ( भ्वा० आ० से ० ) । अतच् प्रत्ययः ॥ ( २ ) ॥ ॥ सुवाया वृक्षः । 'स्स्रुवा द्वयोर्होपात्रे सल्लकीमूर्वयोः स्त्रियाम् ॥ (३) ॥*॥ ग्रन्थिरस्यास्ति सिध्मादित्वाल्लच् (५/२/९७ ) ॥ (४) * व्याघ्रस्य पादा इव पादा मूलान्यस्य । ' पादस्य लोपः - ' ( ५|४|१३८ ) इत्यकारलोपः ॥ ( ५ ) ॥ ॥ पञ्च 'विकङ्क - तस्य' 'कठेर' इति ख्यातस्य ॥ १४१ ऐरावतो नागरङ्गः ऐरेति ॥ इरावत्या विद्युत इवायम् । 'तस्येदम्' ( ४१३११२० ) इत्यण् । 'ऐरावतोऽभ्रमात नारङ्गे लकुटद्रुमे । नागभेदे च पुंसि स्याद्विद्युत्तद्भेदयोः स्त्रियाम् । नपुंसके महेन्द्रस्य ऋजुदीर्घशरासने' ॥ (१) ॥ ॥ नागा रजन्त्यत्र । 'रज रागे' ( वा० उ० अ० ) । 'हलच' (३।३।१२१ ) इति घञ् । नागस्य सिन्दूरस्येव रङ्गोऽस्य, इति वा ॥॥ ‘नागरङ्गे तु नारङ्गो नार्यस्तवासनः' इति वाचस्पतिः । ‘नारङ्गः पिप्पलीरसे । यमजप्राणिनि विटे नागरङ्गमेऽपि च ' ॥ (२) ॥*॥ द्वे 'नारङ्गी' इति ख्यातस्य ॥ नादेयी भूमिजम्बुका । नेति ॥ गद्यां भवा । ' नद्यादिभ्यो ढक्' ( ४/२/९७ ) । 'नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमिजम्ब्वां जपायां च काङ्गुष्ठे च समीक्ष्यते' इति विश्वः ॥ (१) ॥* ॥ भूमेर्जम्बू : ह्रस्वत्वात्स्वार्थे कन् ( ५।३।८६ ) ॥ (२) ॥*॥ द्वे 'नारङ्गस्य', चत्वारि 'नारङ्गस्य' इत्यन्ये ॥ तिन्दुकः स्फूर्जकः कालस्कन्धञ्च शितिसारके ३८ तीति ॥ वियति । 'तिम आर्द्रत्वे' ( दि० प० से० ) । मृगय्वादिः ( उ० १।३७ ) 'संज्ञायां कन्' (५।३।७५) ॥ (१) ॥*॥ स्फूर्जति । 'टुओ स्फूर्जा वज्रनिर्घोषे' (भ्वा० प० से० ) । वुल् ( ३|१|१३३ ) ॥ ( २ ) ॥*॥ कालः स्कन्धो यस्य । 'कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे' इति विश्वः ॥ (३) ॥ ॥ शिति कालः सारो मज्जा यस्य ॥ (४) ॥*॥ चत्वारि 'तिन्दुकस्य' 'तेहुँ' इति ख्यातस्य ॥ काकेन्दुः कुलकः काकपीलुकः काकतिन्दुके । केति ॥ काकानां काकवर्णो वा तिन्दुः ॥ (४) ॥*॥ पृषोदरादिः ( ६।३।१०९ ) ॥ (१) ॥ ॥ कुलस्य गृहस्य प्रतिकृतिरिव । 'इवे प्रतिकृती' ( ५।३।९६ ) इति कन् । 'कुलकं तु पटोले स्यात्संवेद्धश्वोकसंहतौ । पुंसि वल्मीकका केन्दुकुलश्रेष्ठेषु कथ्यते' इति विश्वमेदिन्यौ ॥ ( २ ) ॥*॥ काकैः पील्यते । 'पील प्रतिष्टम्भे' (भ्वा० प० से० ) । बाहुलकादुः । 'काकानां पीलुरिव' इति वा ॥ (३) ॥*॥ चत्वारि 'कटुतिन्दुकस्य', 'कुचिला' इति ख्यातस्य इत्यन्ये ॥ १ - नृणाति । बाहुलकादङ्गच् । गकारान्तोऽयम् । 'भवद्वैरिवधूवदने वने च नारङ्गतरूपशोभे भान्ति गण्डशैलस्थलालंकारधारिण्यो लोभलताः' इति दमयन्तीषात् ॥ २ – उक्तं च समन्वयप्रदीपे – 'यत्र वाक्यार्थविश्रान्तिः लोकेनैकेन जायते । तन्मुक्तकं युगं द्वाभ्यां त्रिभिः स्यात्तिलकं पुनः । चतुर्भिः स्याच्चक्कलकं पञ्चभिः कुलकं ततः । महाकुलकमित्यार्याः कथयन्ति ततः परम् ॥' इति । तिलकपर्यायान्तरं वैशेषिकम् ॥ Page #150 -------------------------------------------------------------------------- ________________ १४२ अमरकोषः। [द्वितीयं काण्डम् conommam गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्कको॥ ३९॥ रन्तिदेवः ॥ (३) ॥*॥ केटनम् । 'किट त्रासे' (भ्वा०प० गोलीति ॥ गोभिर्लिह्यते स्म । 'लिह आखादने (अ० से.) घञ् (३।३।१८)। केटं राति अतितिक्तत्वात् चतुर्वर्णाउ० अ०)। कः (३।२।१०२)॥ (१)॥*॥ झाट संघातं | दित्वात् (वा० ५।१।१२४) ष्यञ् ॥ (४) ॥*॥ कटति । लाति 'आतोऽनुप-' (३३२॥३) इति कः ॥ (२) ॥* 'कटे वर्षावरणयोः' (भ्वा० प० से.) क्विप् (३।२।१७८) अहानि। घण्टा । बाहुलकाद्धन्तेष्टो घत्वं च । 'पट गतौ' | कट् फलमस्य ॥ (५) ॥*॥ पञ्च 'कुम्भ्या ', 'कायफल' (भ्वा० प० से.)। घञ् ( ३।३।१८)। पाटं लाति । बाहु- | इति ख्यातस्य ॥ लकाड्डिः । घण्टा चासौ पाटलिश्च ॥*॥ खामी तु (घण्टा, मुकः पद्रिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः। पाटलिः इति) नामद्वयमाह ॥ (३) ॥ ॥ मोक्षयति रोगम् ।। केति ॥ कामति । 'क्रमु पादविक्षेपे' (भ्वा०प० से.)। मुचेः (तु०प० अ०) सन्नन्तादकर्मकाण्णिजन्तादच् (३।१। | बाहुलकादुः । 'क्रमुकः पट्टिकालोधे गुवाके भद्रमुस्तके'। १३४) 'मोक्षस्तु मुक्तिपाटलिमोचने' । यत्तु-'मोक्ष अव यत्तु-'शिल्पिसंज्ञयोः-' (उ० २।३२) इति कुनि वा--इत्याह साने' चुरादि:-इति मुकुटः । तन्निमूलम् ॥ (४) ॥४॥ मुकुटः । तन्न । 'क्रमक' इति रूपापत्तेः ॥ (१) ॥॥ पष्टिका मुष्णाति रोगम् । 'मुष स्तेये' (क्या० प० से.)। 'सृभूशु आख्या यस्य ॥ (२)॥४॥ पट्टोऽस्यास्ति । 'अत इनि-' (५/षिमुषिभ्यः कक्' (उ० ३।४१)। खार्थे कन् (५।३।७५)। २१११५)। 'पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतुयत्तु-'मुष्णाति' इति विगृह्य 'मुष खण्डने-इत्युपन्यस्तम् ।। प्पथे च राजादिशासनान्तरपीठयोः ॥ ॥ यद्वा,-पट्टिशब्दात् तदयुक्तम् । तस्य (दि. प. से०) दन्त्यान्तत्वात् । त्रयादिषु क्तिजन्तान्ङीष् (ग० ४।१।४५)। ('पट्टिः स्त्री पट्टभेदे स्याहपाठाभावाच्च । 'मुष्को मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च ॥ लाटे क्रमुकद्रुमे । 'पट्टी ललाटभूषायां पट्टी लाक्षाप्रसा(५)॥॥ पञ्च 'लोध्रविशेषस्य॥ दने' इति टवर्गान्ते विश्वः) ॥ (३) ॥४॥ लाक्षा प्रसीदत्यनेन । तिलकः क्षुरकः श्रीमान् युच् (उ० २।७८) करणे। लाक्षां प्रसादयति वा । 'कृत्यतिलेति ॥ तिलति । 'तिल स्नेहने' (तु०प० से.)। ल्युटः-' (३।३।११३) इति ल्युट् ॥ (४)॥*॥ चत्वारि 'कुन् शिल्पिसंज्ञयोः' (उ० २।३२) तिल इव, इति वा । | 'लोहितलोध्रभेदस्य' ॥ कन् (५।३।९६)। 'तिलको द्रुमभेदेऽश्वभेदे च तिलकालके । नूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥४१॥ क्लीबं सौवर्चलक्लोनोन स्त्रियां तु विशेषके' ॥ (१) ॥१॥ तूलं च क्षुरति । 'पुर विलेखने' (तु. प० से.) । कुन् (उ० २।३२)। नूद इति ॥ नुदति पापम् । ‘णुद प्रेरणे' (तु. उ० अ०) 'क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे' ॥ (२) ॥४॥ 'इगुपध-' (३।१।१३५) इति कः । पृषोदरादिः (६।३।श्रीरस्त्यस्य । मतुप् (५।२।९४)। 'श्रीमांस्तिलकवृक्षे ना १०९)।-'अन्येषामपि' (६।३।१३७) इति दीर्घः-इति मनोज्ञे धनिके त्रिषु' । (३)॥॥ त्रीणि तिलकस्य॥ मुकुटः। तन्न । तत्र 'उत्तरपदे' इत्यधिकारात् । 'घजधे समौ पिचुलझावुको। कः-इत्यपि न । 'यद्वा,-नुवदति । 'वद व्यक्तायां वाचि' सेति ॥ "पिचुः स्यात्तूलकर्षयोः' इति धरणिः। पिचुं (भ्वा० प० से.)। मूलविभुजादिः (वा० ३।२।५)। कर्मणः तूलं लाति । 'पिचुलो झाबुकेऽपि स्यान्निचुले जलवायसे' ॥ कर्तृत्वम् । यद्वा,-नूयते । 'णू. स्तुतौ (तु. ५० से.) कुटादिः । (१) ॥*॥ 'झा' इति शब्दं वेति गच्छति । 'वी गत्यादिषु' बाहुलकाद्दः ॥*॥ 'तूदः' इति स्वामी। तत्र 'तुद व्यथने' (अ० प० अ०) मितद्वादित्वात् (वा० ३।२।१८०) डुः। (तु० उ० अ०) । 'इगुपध-' (३।१।१३५) । इति कः । पृषो. ततः 'संज्ञायां कन्' (५।३।७५) ॥ (२) ॥*॥ द्वे 'झावु- | दरादिः ( ६।३।१०९) ॥ (१) ॥*॥ युवन्त्यनेन । 'यु मिश्रकस्य' 'झातु' इति ख्यातस्य ॥ णामिश्रणयोः' (अ० प० से.)। 'कुयुभ्यां च' (उ० ३१२५) श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ॥४०॥ इति पो दीर्घश्च । मुकुटस्तु–'पूष वृद्धौ' (भ्वा० प० से.)। इगुपधत्वात् (३।१।१३५) कः। पवते वा। 'यूप्वोर्लोपश्च' श्रीति ॥ श्रीः पर्णेषु यस्याः। 'पाककर्णपर्ण-' (४।१। इति पवतेरूषन् धात्वन्तलोपः-इति वदन् 'पूषः' इति ६४) इति डीप् । स्वार्थे कन् (५।३।७५) 'श्रीपर्णी काश्मरी पाठं मन्यते। किंतु 'यूप्वोर्लोपश्च' इति सूत्रमुज्वलदत्तादौ कुम्भ्योः क्लीबे पद्माग्निमन्थयोः' ॥ (१) ॥४॥ कौ | न दृश्यते ॥ (२) ॥*॥ कामति । 'क्रमु पादविक्षेपे' (भ्वा० मोदते । 'मुदी हर्षे' (भ्वा० आ० से.) 'इगुपध-' (३।१। | प० से.)। बाहुलकादुकन् । 'क्रमुको भद्रमुस्तके। गुवाके १३५) इति कः। खार्थे कन् (५।३।७५)। 'कुमुदं कैरवे | पट्टिकालोः ' इति हैमः ॥ (३)॥ ॥ ब्रह्मणि वैदिके साधुः रक्तपद्मे स्त्री कुम्भिकौषधौ। गंभार्या पुंसि दिङागे नागशाखा | 'तत्र साधुः। (४४९८) इति यत् । 'ये चाभावकर्मणोः'। मृगान्तरे' ॥ (२) ॥*॥ कुम्भीव कुम्भी रसाधारत्वात् । 'पृश्निकायां च कुम्भी स्यात्पाटलौ कट्फलेऽपि च' इति । १-'कुम्भिकाद्रुमें' इति पाठः । Page #151 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। १४३ ne (६।४।१६८) इत्यन् प्रकृत्या । ('ब्रह्मण्यो ब्रह्मसाधौ स्याद्र- हैमः ॥ (५) ॥ ॥ पञ्च 'प्लक्षस्य' 'गेढी' इति ख्यातस्य ॥ मदा(से) शनैश्चरे')॥ (४)॥*॥ ब्रह्मणो ब्रह्मणि वा दारु ॥ तिन्तिडी चिञ्चाम्ब्लिका (५) ॥॥ तूलयति, तूल्यते वा । 'तूल निष्कर्षे (भ्वा०प० तिन्तीति ॥ तिम्यति । 'तिम आभावे' (दि. ५० से०)। 'इगुपध-' (३।१।१३५) इति कः। घञ् (३।३।१९) से०) 'अलीकादयश्च' (उ० ४।२५) इति निपातः । वा । 'पुंलिङ्गस्तु पिचौ तूलः क्लीबं स्याद्रमदारुणि' इति रुद्रः॥ 'तिन्तिडी त्वम्ब्लिका चिच्चा तिन्तिडीका कपिप्रिया' इति (६) ॥॥ षट् 'अश्वत्थाकारस्य' 'पार्श्वपिप्पल' इति | वाचस्पतिः। (“तिन्तिडी चुक्रे चिच्चायाम् ॥ (१) ॥* ख्यातस्य । 'तूंत' इति ख्यातस्य इत्यन्ये ॥ 'चिम्' इत्यव्यक्तं शब्दं चिनोति । 'चिञ् चयने (खा० नीपप्रियककदम्बास्तु हलिप्रिये। उ० अ०)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः॥ नीपेति ॥ नयति, नीयते वा 'णीञ् प्रापणे' (भ्वा० | (२)॥*अम्ब्लो रसोऽस्यास्ति । 'अतः- (५।२।११५) उ० अ०) 'पानीविषिभ्यः पः' (उ० ३।२३) बाहुलकाद्गुणा- इति ठन् । 'अम्ब्लीका चाम्ब्लिका चिञ्चा तिन्तिडीका च भावः । 'नीपः कदम्बबन्धूकनीलाशोकद्रुमेषु च ॥ (१) तिन्तिला' इति चन्द्रः। ('अम्ब्लिका तिन्तिडीकाम्लोद्गार॥* प्रीणाति । 'प्रीञ् तर्पणे' (त्र्या० उ० अ०)। 'कुन् | चाङ्गेरिकासु च')॥ (३)॥*॥ त्रीणि 'चिश्चायाः॥ शिल्पिसंज्ञयोः' (उ० २।३२)। 'प्रियकः पीतसारके । अथो पीतसालके ॥४३॥ नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कुमेऽपि च ॥ (२) ॥*॥ कदति । 'कद' सौत्रो हिंसार्थः । 'कृकदिकडिकटिभ्योऽम्बच सजकासनबन्धूकपुष्पप्रियकजीवकाः। (उ० ४।८२)।-कदेर्णिद्वा' इत्यम्ब-इति मुकुटः । अथविति ॥ पीतः सारोऽस्य रलयोरेकत्वम् ॥ (१) तन्न । तादृशसूत्राभावात् । "कदम्ब निकुरम्बे स्यानीपसर्ष- ॥*॥ सूजति 'सृज विसर्गे' (तु प० अ०) ण्वुल् (३.११पयोः पुमान्' ॥ (३)॥*॥ हलिनः प्रियः । सुराया अधि-| १३३)। यद्वा,-सज्यते। 'षर्ज अर्जने' (भ्वा०प० से.)। वासमात् ॥ (४)॥॥ चत्वारि 'कदम्ब' इति ख्यातस्य ॥ । कुन् (उ० २।३२) ॥ (२) ॥॥ अस्यति रुजम् । 'असु धीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥४२॥ क्षेपणे' (दि०प० से.)। ल्युः (३.१११३३)। 'प्रियको जीवकोऽसनः' इति रत्नकोशः। 'असनं क्षेपणे क्लीबं पुंसि वीरेति ॥ वीर इव वृक्षो दुःस्पर्शत्वात् । 'वीरवृक्षस्तु स्याज्जीवकद्रुमे । प्रज्ञाद्यण् (५।४।३८)। ‘पीठेभस्कन्धयोः भल्लातकार्जुनद्रुमयोः पुमान्' ॥ (१) ॥*॥ अरुणं करोति क्लीबमासनं ना तु जीवके' इति रुद्र-रभसौ ॥ (३) ॥४॥ 'दिवाविभा-' (३।२।२१) इति टः । 'नित्यं समासेऽनुत्तर बन्धूकस्येव पुष्पाण्यस्य ॥ (४) ॥*॥ प्रीणाति । 'प्रीत्र पदस्थस्य' (८।३।४५) इति षः। 'अरुष्करो व्रणकृति त्रिषु, । तर्पणे' (श्या० उ० अ०)। कुन् (उ० २।३२)। 'प्रियक: भल्लातके पुमान् ॥ (२) ॥॥ अग्निरिव मुखमस्याः , | पीतसारके। नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कमेऽपि च ॥ गौरादिः (४।१।४१)। 'भवेदग्निमुखो देवे विप्रे भल्लातके। (५)॥॥ जीवयति । 'जीव प्राणधारणे' (भ्वा० प० से.)। स्त्रियाम् ॥ (३) ॥॥ भल्ल इवातति । 'अत सातत्यगमने' ण्वुल् (३।१।१३३)। "जीवकः प्राणके पीतसारकृपणयो(भ्वा० प० से.)। कुन् (उ० २॥३२)। 'जाते:-' (४।१। रपि । कूर्चशीर्षे च पुंसि स्यात् ॥ (६) ॥*॥ षट् 'जीव५३) इति ङीष् ॥ (४) ॥*॥ चत्वारि 'भल्लातक्याः ' कस्य' 'विजयसार' इति ख्यातस्य । 'भेलावा' इति ख्यातस्य ॥ गर्दभाण्डे कंदरालकपीतनसुपार्श्वकाः। साले तु सर्जकार्ष्याश्वकर्णकाः सस्यसंवरः॥४४॥ सेति ॥ सल्यते। 'षल गतौ (भ्वा०प० से.) कर्मणि गर्देति ॥'गर्दभो गन्धभिद्यपि' । गर्दभममिति (!)। 'अम | घञ् (३।३।१९)। सारो दाळमतिशयितमस्य । अर्शआद्यच (५।२।१२७) वा। 'पुंसि भूरुहमात्रेऽपि सोलो वरणगत्यादिषु' (भ्वा०प० से.)। 'मन्ताड्डः' ( उ० ११११४) सर्जयोः' इति दन्त्यादौ रभसः ॥ (१) ॥*॥ सर्व्यते। 'षर्ज ॥ (9)॥*॥ कंदरां लाति । 'आतः- (३॥२॥३) इति कः । | अर्जने' (भ्वा०प० से.)। ण्यन्तादच् ( ३।३।५६)॥ (२) 'कंदरालः पुमान् गर्दभाण्डे प्लक्षतरावपि ॥ (२) ॥ॐ॥ ॥*॥ कृषति । 'कृष विलेखने (तु० उ० अ०)। 'इगुपध-' या लक्ष्म्यास्तन ईतनः। कपीनां कपेर्वर्णस्य वा ईतनः । 'कपीतनो गर्दभाण्डशिरीषाम्रातकेषु च। अश्वत्थे च' इति १-हस्वादि दन्त्यमध्यम् । 'निरसनैरसनैः' इति माघयमविश्वः ॥ (३) ॥ ॥ शोभनं पार्श्वमस्य ॥ (४) ॥॥ प्रक्षरति कात् ॥ हस्वादितालव्यमध्यमपि । 'विकसितकंदलदर्शनों वमति 'क्षर संचलने' (भ्वा० प० से.)। 'अन्येभ्योऽपि-' (वा. दरी मुखैश्च कं दलदशनैः' इति वृन्दावनयमकात्-इति मुकु३१२।१०१) इति डः । कपिलिकादित्वात् (वा० ८।२।१८) ॥२-सालो दन्त्यादिः-सालकाननशोभिती' इति दण्डिलत्वम् । 'प्रक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके' इति । श्लेषात् ॥ 'सालसदृशं भुजवनं भवानीच' इति दमयन्तीश्लेषाच्च।। प्लक्षश्च Page #152 -------------------------------------------------------------------------- ________________ १४४ अमरकोषः । | (- ३।१।१३५) इति कः । चातुर्वर्ण्यादित्वात् ( वा० ५1१1 - १२४) ष्यञ् ॥ (३) ॥*॥ अश्वकर्ण इव पत्रमस्य ॥ (४) ॥*॥ सस्यैः संत्रियते । ‘वृञ् वरणे' ( वा० उ० से ० ) । ' ग्रहवृह - ' ( ३।३।५८ ) इत्यप् ॥ ( ५ ) ॥ ॥ पञ्च 'सालस्य' 'शालवृक्षस्य' ॥ नदी सर्जो वीरतरुंरिन्द्रः ककुभोऽर्जुनः । नेति ॥ नद्याः सर्जः ॥ (१) ॥* ॥ वीरश्वासौ तरुश्च । दृढकाष्ठत्वात् ॥ (२) ॥*॥ इन्द्रस्य, इन्द्र इव वा दुः ॥ (३) 'ककुप् स्त्रियां प्रवेणीदिक्शोभासु चम्पकस्रजि' । कुकुभो दिशः सन्त्यस्य । बहुविस्तारत्वात् । अर्शआद्यच् (५/२/१२७ ) । ' ककुभो रागभेदेऽपि वीणाऽर्जुनपादपे ॥ ( ४ ) ॥*॥ अर्ज्यते । ‘अर्ज अर्जने’ (भ्वा० प० से० ) । 'अर्जेणिलुक् च' (उ० ३।५८ ) इत्युनन् ॥ ॥ 'पार्थस्तु ककुभे जिष्णौ' इति विश्वात् पार्थोऽपि ॥ ( ५ ) ॥*॥ प 'अर्जुनवृक्षस्य ' 'कौपीतक' इति ख्यातस्य ॥ राजादनः फलाध्यक्षः क्षीरिकायाम् राजेति ॥ राजभिरद्यते । 'अद भक्षणे' (अ० प० अ० ) कर्मणि ल्युट् ( ३।३।११४) । 'राजादनं क्षीरिकायां पियाले किंशुकेऽपि च' । 'राजादनः पियालद्रौ क्षीरिकायां त्रिप त्रके' इति हैमात् पुंलिङ्गोऽपि ॥ (१) ॥*॥ फलानामध्यक्षः ॥ (२) ॥*॥ क्षीरमस्त्यस्याः । ' अतः - ' ( ५।२1११५ ) इति थन् ॥ ( ३ ) ॥*॥ त्रीणि 'क्षीरिकायाः ' 'खिरणी' इति अथ द्वयोः ॥ ४५ ॥ ख्यातस्य ॥ इङ्गुदी तापसतरुः । अथेति ॥ इङ्गनम् । 'इगि गतौ ' ( भ्वा० प० से० ) । घञ् ( ३।३।१८ )। इङ्गं द्यति 'दो अवखण्डने ' ( दी ० प० अ० ) 'आतोऽनुप-' ( ३।२।३ ) इति कः । पृषोदरादिः ( ६ | ३ |१०९)। ‘जातेः’ (४।१।५३) इति ङीष् ॥ (१) ॥*॥ तपखिन उपयुक्तस्तरुः ॥ (२) ॥* ॥ द्वे 'इङ्गुद्याः' 'इङ्गुआ' इति ख्यातस्य । 'जिया पूता' इति ख्यातस्य - इति मुकुटः ॥ भूर्जे चर्मिमृदुत्व | स्विति ॥ ऊर्जनमूर्जः । 'ऊर्ज बलप्राणनयो:' ( चु० प० से०) घञ् (३।३।११८) । भूरुर्जोऽस्य ॥ (१) ॥॥ प्रशस्तं चर्मास्यास्ति । व्रीह्यादित्वात् (५।२1११६ ) इनिः । ' चर्मी फलकपाणौ स्याद्भूर्जे भृङ्गिरिटावपि ॥ ( २ ) ॥*॥ मृदुस्त्वगस्य ॥ (३) ॥*॥ त्रीणि 'भोजपत्रवृक्षस्य ' ॥ पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः ४६ [ द्वितीयं काण्डम् 'टिड्डा - ' (४/१/१५ ) इति ङीप् । यत्तु मुकुटः - ' : - ' ( ८/२/७६ ) इत्यादिना दीर्घः - इत्याह । तन्न । हल्पदान्तयोरभावात् । धातोर्दीर्घोपधत्वाच्च । 'पूरणः पूरके त्रिषु । क्लीबं पिष्टप्रभेदे च पूरणी शाल्मलिद्रुमे । (पटारम्भकसूत्रेषु)' ॥ ( २ ) ॥*॥ मुञ्चति रसम् । 'मुच्ऌ मोक्षणे' ( तु० उ० अ० ) । पचाद्यच् ( ३।१।१३४ ) । ' मोचः शोभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः ' ॥ ( ३ ) ॥*॥ स्थिरमायुर्यस्याः । षष्टिं वर्षसहस्राणि वने जीवति शाल्मलिः' इति वचनात् ॥ (४) ॥*॥ शालयति । 'शल संचलने' (भ्वा० आ० से०) णिजन्तः । क्विप् (३।२।१७८ ) । मलते । 'मल धारणे' ( भ्वा० आ० से० ) । 'सर्वधातुभ्य इन्' ( उ० ४।११८) । शालू चासौ मलिश्व ॥ ( ५ ) ॥३॥ पञ्च 'शाल्मल्याः' 'सेंबर' इति ख्यातस्य ॥ पीति ॥ पिच्छा शाल्मलिनिर्यासोऽस्या अस्ति । पिच्छा दित्वात् (५।२।१००) इलच् ॥ (१) ॥*॥ पूरयति । 'पूरी आप्यायने' ( चु० उ० से० ) । ल्युट् ( ३|३|११४) । पिच्छा तु शाल्मलीवेष्टे पीति ॥ पतितुमिच्छति । 'पत्लृ गतौ' ( भ्वा० प० से ० ) सन्नन्तः । पचाद्यच् (३।१।१३४ ) । पृषोदरादिः ( ६ | ३ |१०९ ) । यद्वा - पिच्छ (य) ति, पिच्छयते, वा । 'पिच्छ बाधे' (चु० प० से ० ) । अच् ( ३।१।१३४ ) । घञ् ( ३।३।१८ ) वा ॥ (१) ॥ * ॥ शाल्मल्या वेष्टः । ' क्वाथः कषायो निर्यूषो निर्यासो वेष्टकस्तथा' इति रभसः ॥ 'शाल्मलिक्वाथस्य' 'सेंवरीगोंद' इति ख्यातस्य ॥ रोचनः कूटशाल्मलिः । ॥*॥ द्वे रोचेति ॥ रोचते । 'रुच दीप्तौ ' ( भ्वा० आ० से० ) । 'अनुदात्तेतश्च -' ( ३।२।१४९ ) इति युच् । रोचना रक्त कहारे गोपित्तवरयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु' ॥ (१) ॥*॥ कूटश्चासौ शाल्मलिश्व ॥ (२) ॥*॥ द्वे 'कृष्णशाल्मलेः' । 'कुत्सितशाल्मलेः' इत्येके॥ चिरविल्वो नक्तमालः करजश्च करञ्जके ॥ ४७ ॥ चिरेति ॥ चिरं विलति । 'विल भेदने' (तु० प० से० ) बाहुलकाद्वः ॥*॥ ' चिरिबिल्वः' इत्यन्ये ॥ (१) ॥*॥ नक्तं मालो धारणमस्य । नक्तमा अलति वा । 'अल भूष णादौ' ( भ्वा० प० से० ) । पचाद्यच् ( ३।१।१३४ ) ॥*॥ 'रक्तमालः' इति स्वामी ॥ ( २ ) ॥ ॥ करेण जन्यते । 'अन्यत्रापि - ' ( ३।२।१०१ ) इति ङः । कं सुखं जलं वा रञ्जयति । 'कर्मण्यण्' ( ३।२।१ ) - 'सजरज -' ( ३।२।१४२ ) इति निर्देशादक्कित्यपि नलोपः । संज्ञापूर्वकत्वान्न वृद्धिः । — णिलोपस्य स्थानिवत्त्वान्नोपधावृद्धिः - इति मुकुटः । तन्न । एवमपि णिनिमित्त वृद्धेर्दुर्वारत्वात् । 'करजं स्या अनखयोः पुमान् ॥ (३) ॥*॥ कं रञ्जयति । 'कर्मण्यण्' ( ३।२1१ ) | ( ( ज्ञापकसिद्धं न सर्वत्र' इत्युक्तेर्नलोपाभावः ) । स्वार्थे कन् (५।३।७५) ॥ (४) ॥* ॥ चत्वारि 'करञ्जवृक्षस्य ' ॥ Page #153 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः। १४५ AAAAnand प्रकीर्यः पूतिकरजः पूतीकः कलिमारकः। बालास्तनयाः पत्राण्यस्य ॥* 'बालपत्रश्च' इति मूलपाठः प्रीति ॥ प्रकीर्यत । क विक्षप' (तु. प० से० । इत्यन्ये । 'बालपत्रो यवासः खदिरथ' इति मनः) आह अध्यादित्वात् (उ० ४।११२) यक् ।–ण्यति पूर्वविप्रति- च-खदिरो रक्तसारश्च गायत्री दन्तधावनः षेधाद्दीघरपरत्वे च-इति मुकुटः । तन्न । पूर्व विप्रतिषेधस्य बालपत्रश्च जिह्मशल्यः क्षितिक्षमः ॥ (२)*॥ खदति। निर्मूलत्वात् । 'इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' (वा० 'खद स्थैर्ये हिंसायां च' (भ्वा०प० से.)। 'इषिमंदि७।१।१००) इति वचनाच्च । 'प्रकीर्यः पृतिकरजे विप्रकीर्णे मुदि-' (उ० १।५१) इति किरच् । 'खदिरी शाकभेदे ॥ पतिश्चासौ करजश्च ॥ (२) स्त्री ना चन्द्रे दन्तधावने ॥ (३) ॥॥ दन्तान् धावति । पुनाति । 'पूञ् पवने' (क्या० उ० से.)। 'तिन्तिडीकाद- 'धावु गतिशुद्ध्योः' (भ्वा० उ० से.)। ल्युट (३।३।११४) यश्च' (उ० ४।२०) इतीकन् तुक्च ॥४॥ ('पृतिकः' इति । ॥ (४) ॥ चत्वारि 'खदिरस्य' ॥ पाठे पूर्ति कायति । 'पूतीकः प्रतिकः' इति माधवः ) ॥ अरिमेदो विखदिरे (३) ॥७॥ कलिं मारयति । यदाहेन्दुः-'पूतीकरञ्जः अरीति ॥ अरिरिव मेदः स्नेहोऽस्य ॥ (१) ॥॥ विगन्धिः सुमनास्तथा कलहनाशनः ।' मुकुटस्तु-कलिं करोति । खदिरः ॥ (२) *॥ द्वे 'दुर्गन्धिखदिरस्य ॥ 'कर्मण्यण' (३।२।१) खार्थे कन् (५।३।७५)। कलिका कदरःखदिरे सिते । रकः-इत्याह ॥ (४) ॥*॥ चत्वारि 'कण्टकवत्कर- सोमवल्कोऽपि अस्य॥ कदेति ॥ दृणाति । 'द विदारणे' (ज्या०प० से.) करजभेदाः षड्नन्थो मर्कट्यङ्गारवल्लरी ॥४८॥ पचाद्यच् ( ३।१।१३४ )। कस्य जलस्य दरः । 'कदरः श्वेत केति ॥ षड् ग्रन्थयो यस्य । 'अच' 'प्रत्यन्ववपूर्वात- खदिरे कचव्याधिभेदयोः ॥ (१)॥॥ सोम इव वल्कोऽस्य। (५।४।७५) इत्यत्र 'अच्' इति योगविभागादच् । षड् ग्रन्था. 'सोमवल्कस्तु धवलखदिरे कट्फलेऽपि च ॥ (२) यस्य वा । 'पग्रन्था तु वचायां स्त्री स्यात्करजान्तरे द्वे 'श्वेतखदिरस्य'॥ पुमान् ॥ (१) ॥॥ मकति 'मर्क' सौत्रो धातुः । 'शकादि अथ व्याघ्रपुच्छगन्धर्वहस्तकौ॥५०॥ भ्योऽटन्' ( उ० ४८१)। गौरादिः (४।१।४१)। 'अथ एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः । मर्कटी। करअभिच्ट्रकशिम्ब्योः पुंसि वानरलतयोः' ॥ (१) चश्चः पञ्चाङ्गलो मण्डवर्धमानव्यडम्बकाः॥५१॥ ॥८॥ अङ्गारवर्णपर्णा वारहरी ॥ (१) ॥॥ 'करजभेदानाम्' । अथेति ॥ व्याघ्रस्य पुच्छमिव पुच्छमस्य ॥ (१) ॥ॐ॥ एकैकम् ॥ गन्धर्वस्य मृगभेदस्य हस्त इव (हस्तः) पत्रमस्य ॥ (२) रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः। ॥*॥ आ ईरयति वायुम् । 'ईर गतौ कम्पने च' (अ. रोहीति ॥ अवश्यं रोहाते 'आवश्यका-' (३।३।१७०) आ० से०) । अस्माण्णिजन्तादाहुलकादण्डच (३) ॥*॥ इति णिनिः । 'रोही रोहितकेऽश्वत्थवटपादपयोः पुमान्' उहं महान्तं वायुं वायति । 'ओवै शोषणे' (भ्वा०प० अ०) (१) रोहितो वर्णोऽस्यास्ति । अर्शआद्यच् (५।२।१२७)। 'उलूकादयश्च' (उ० ४।४१) इत्यूकः । 'खपुरः क्रमुको, खार्थे कन् (५।३।७५)। 'रोहितं कुङ्कुमे रक्ते ऋजुशक- निचुलो हिजल, एरण्ड उरुबूकः' इति बोपालितः । 'उरुवूकोशरासने । पुंसि स्यान्मीनमृगयो)दे ना रोहितद्रुमे' (२) रुवुकव्याघ्रदलाश्च' इति रभसः ॥ (४) ॥॥ रोचते । ॥७॥ 'लीहशत्रुर्वनतिक्तश्च रोहितः' इति माधवः । प्लीह्नः 'रुच दीप्तो' (भ्वा० आ० से०) 'कुन् शिरिपसंज्ञयोः' (उ० शत्रुः ॥ (३) ॥ ॥ दाडिमस्य पुष्पमिव पुष्पमस्य ॥ (४) २॥३२) इति कुन् ॥ (५)॥॥ चित्रयति । 'चित्र अद्ध॥॥ चत्वारि 'रोहितकस्य' 'रोहिड' इति ख्यातस्य ॥ तादो (चु० उ० से.)। क्वन् (उ० २।३२) 'चित्रक गायत्री बालतनयः खदिरो दन्तधावनः॥४९॥ तिलके ना तु व्याघ्रभिच्चञ्चुपाठिपु' ॥ (६) ॥॥ चञ्चति । 'चक्षु गत्यर्थः' (भ्वा०प० से.)। यत्तु-'चकि, मकि, गायेति ॥ गायन्तं त्रायते। 'त्रैङ् पालने' (भ्वा० आ० गतो' इति धातूपन्यसनं मुकुटस्य । तच्चिन्त्यम् । बाहुलकादुः। अ०)। 'आतोऽनुप-' (३।२।३) इति कः । 'गायत्री 'चक्षुत्रोट्या स्त्रियां पुंसि गोनाडीके व्यडम्बके' ॥ (७)॥॥ खदिरे स्त्री स्यात्' इति रभसः । 'गायत्री त्रिपदादेवीछन्दो पञ्चाङलयोऽस्य । 'तत्पुरुषस्याहुले:- (५।४।८६) इत्यच् । भित्खदिरेषु च ॥*॥ 'वह्निगायत्रिणां तथा' इति वैद्यकान्ना यत्तु-द्वित्रिभ्याम्-' (५।४।१०२) इत्ययच-इति मुकुटेन्तोऽपि । व्रीह्यादित्वात् (५।२।११६) इनिः ॥ (१) ॥*॥ नोक्तम् । तचिन्त्यम् ॥ (८) ॥॥ मण्डयति । 'मडि भूषा १-'दीर्घप्रयोजकरपेरकारत्वे' इत्यर्थः ।। २-आधुनिकपुस्तकेषु तु 'फर्फरीकादयश्च' इति सूत्रमुपलभ्यते।। अमर. १९ १-आधुनिकपुस्तकेषु तु खिदेरत्र सूत्रे पाठः। खदिरसिद्धिस्तु (उ० ११५३ सूत्रेण) भवति ॥ Page #154 -------------------------------------------------------------------------- ________________ अमरकोषः। [द्वितीयं काण्डम् - याम्' (भ्वा० प० से.)। णिच् (३।१।२६)। पचाद्यच् ल्युः (३।१।१३४) । 'मदनः स्मरवसन्तद्रुभिद्धत्तूरसिहके'। (३।१।१३४) । 'आमलक्यां स्त्रियां मण्ड एरण्डे मोच- (६) ॥॥ षट् 'मदनस्य' 'मयनफलाख्यवृक्षस्य' ॥ पिच्छयोः' इति रभसः। 'मण्डः पञ्चाङ्गुले शाके पुंसि क्लीबं शक्रपादपः पारिभद्रकः। तु मस्तुनि । आमलक्यां स्त्रियां मण्डाथास्त्रियां सारपिच्छयोः ॥*॥ अकारप्रश्लेषोऽपि । 'अमण्डपञ्चाङ्गुलवधा पतिकाष्ठं च सप्त स्युर्देवदारुणि ठेमं पीतदारु च दारु च ॥५३॥ मानगन्धर्वहस्ताः ' इति हारावली ॥॥ आकारादिरपि । 'गन्धर्वहस्तकोऽमण्ड आमण्डो व्याघ्रपुच्छकः' इति शक्रेति ॥ शक्रस्य पादपः ॥ (१)॥*॥ पारि निष्ठां प्राप्त तारपालः ॥॥ 'आदण्डः ' इत्येके । (दीर्घदण्डत्वात) भद्रमस्य । 'पारिभद्रस्तु निम्बद्रौ मन्दारे देवदारुणि' । -इति खामी ॥ (९)॥॥ वर्धते। 'वर्ध छेदनपुरणयोः' (२)॥*॥ भद्रं दारु । 'भद्रदारुणि च क्लीबम्' इत्यमरमाला। (चु. प० से.)। चानश् (३।२।१२९)। 'वर्धमानः | 'पुनपुंसकयो रुः' इति त्रिकाण्डशेषात् पुंस्यपि ॥ (३) प्रश्नभेदे शरावैरण्डविष्णुषु' ॥ (१०) ॥॥ व्यडं मलमम्बयति । ॥*॥ किलति । 'किल श्वैत्यक्रीडनयोः' (तु. प० से.)। 'अबि संसने' (भ्वा० आ० से.)। णिच् (३।१।२६)। ण्वुल् बाहुलकात् किमच् । दुश्वासौ किलिमं च ॥ (४)॥ ॥ पीतं (३।१।३३)॥*॥'व्यडम्बनः' इति खामी। तत्र ल्युट च तदारु च ॥ (५) ॥*॥ दीर्यते। 'द विदारणे' (ज्या० (३।३।११४)। 'युच्' ( उ० २।७८) वा ॥ (११) ॥*॥ प० से.)। 'दसनिजनि-' (उ० ११३) इति बुण् । 'पुनएकादश 'एरण्डस्य' ॥ पुंसकयो रु' इति त्रिकाण्डशेषः ॥ (६) *॥ पूति च तत्काष्ठं च ॥ (७) ॥॥ देवस्य दारु ॥ (८) ॥॥ अष्ट अल्पा शमी शमीरः स्यात् 'देवदारुवृक्षस्य॥ अल्पेति ॥ अल्पा शमी । 'कुटीशमीशुण्डाभ्यो रः' (५/ - अर्थ द्वयोः। ३३८८)॥ (१) ॥॥ एकम् 'अल्पशम्याः ॥ पाटलिः पाटलाऽमोघा काचस्थाली फलेरुहा ॥५४॥ शमी सक्तुफला शिवा । कृष्णवृन्ता कुबेराक्षी शमीति ॥ शमयति रोगान् । पचाद्यच् (३।१।१३४)। अथेति ॥ पाति । विप् (३।२।१७८)। टलति । 'टल गौरादिः (४।१।४१)। 'शमी सक्तुफलायां च शिम्बिकायां वैक्लव्ये' (भ्वा० प० से.)। 'सर्वधातुभ्य इन्' (उ०४॥ च वल्गुलौ' ॥ (१) ॥॥ सक्तुवत् फलमस्याः । अजादिः | ११८)। पाश्चासौ टलिश्च ॥ (१) ॥॥ पाटं लाति (४।१४) ॥ (२) ॥ ॥ शिवं करोति । 'तत्करोति- (वा० ३।१।२६) इति णिच् । पचाद्यच् (३।१।१३४)। 'शिवा 'आतोऽनुप-' (३॥२॥३) इति कः । 'पाटला पाटलौ स्त्र झाटामलौषधौ। अभयामलकीगौरीफेरुसक्तुफलासु च ॥ (३) स्यादस्याः पुष्पे पुनर्न ना' ॥ (२) ॥॥ न मोघा ॥*॥ त्रीणि 'शम्याः ॥ 'अलिप्रिया विशालाग्राप्यमोघा पाटलिईयोः' इति वाचस्पतिः ॥॥ 'मोघा स्त्री पाटलावृक्षे मोघं त्रिषु निरर्थके पिण्डीतको मरुवकः श्वसनः करहाटकः॥५१॥ इति रुद्रात् 'मोघा' अपि । मोहयति । पचाद्यच् (३॥१॥ शल्यश्च मदने १३४) न्यक्वादिः (१३।५३) ॥ (३) ॥॥ काचर पिण्डीति ॥ पिण्डी तनोति । 'अन्येभ्योऽपि- (वा. काय॑स्य स्थाली पात्रम् ॥ ॥ खामी तु 'काला' 'स्थाली' इति ३।२।१०१) इति डः। 'संज्ञायां कन्' (५।३।७५) । 'पिण्डी - पठति । कालो वर्णोऽस्या अस्ति । अर्शआद्यच् (५।२।१२७ तक: स्यात्तगरे मदनाख्यमहीरुहे' ॥ (१) ॥*॥ मरूं अजादिः (४।१।४)। 'काला तु कृष्णवृन्ताख्यामञ्जिष्ठानी वाति कुन् (उ० २।३२)॥ (२)॥*॥ निर्जलेऽपि श्वसिति । लिकासु च ॥॥ तिष्ठति । 'ठा गतिनिवृत्ती' (भ्वा० पर नन्द्यादिः (३।१११३४)। 'श्वसनं श्वसिते पुंसि मारुते अ०)। 'स्थाचतिमृजेरालज्वालजालीयचः' (उ० १११६) मदनमे ॥ (३) ॥ ॥ करं हाटयति । 'हट दीप्तौ' (भ्वा० "स्थाली स्यात्पाटलोखयोः' । (४)॥*॥ फले रोहति । 'इगु प० से.)। णिच् (३।१।२६) 'कर्मण्यण्' (३।२।१)। पध-' (३।१।१३५) इति कः । 'तत्पुरुषे कृति-' (६।३।१४ खार्थे कन् (५।३।७५)। 'करहाटः शिफाकन्दे पद्मस्य इत्यलुक् ॥ (५)॥*॥ कृष्णं वृन्तमस्याः। 'कृष्णवृन्ता पाट मदनद्रुमे ॥ (४) ॥॥ शलति । 'शल गतौ' (भ्वा०प० लायां माषपर्यों च योषिति' ॥ (६) ॥*॥ कुबेरस्येवादि से.)। अघ्नयादित्वात् (उ० ४।११२) यक् । 'श्वेडाशङ्कुशरे यस्याः । 'अक्षणोऽदर्शनात्' (५।४।७६) इत्यच् । गौरादिः (४॥ शल्यं ना श्वाविन्मदनद्रुमे' इति तालव्यादौ रभसः ॥ (५) १४१)। मुकुटस्तु–'बहुव्रीही सक्थि-' (५।४।११३ ॥*॥ मदयति । 'मदी हर्षग्लेपनयोः' (भ्वा०प० से.)। इत्यादिना षच-इत्याह । तन्न । अस्वाङ्गत्वात् वृक्षस्याप्राणि त्वात् ॥ (७) ॥ ॥ सप्त 'पाटलायाः' 'पाडली' इति १-'गुग्गुलौ' इति पाठः ॥ 'वागुलौ' इति वा पाठः ॥ । ख्यातस्य ॥ Page #155 -------------------------------------------------------------------------- ________________ बनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। RAAAAA श्यामा तु महिलाह्वया। ऽनुप-' (३।२।३) इति कः । 'टुण्टुकः शोणकाल्पयोः' ॥ लता गोवन्दनी गुन्द्रा प्रियंगुः फलिनी फली॥५५॥ (५) ॥॥ सीव्यति। 'षिवु तन्तुसंताने' (दि० प० से.)। विण्वक्सेना गन्धफली कारम्भा प्रियकश्च सः। बाहुलकान्नः । अन्तरङ्गत्वाद्यण (६।१।७७)। स्योनः किरण सूर्ययोः तेनाकति, अक्यते, वा । 'अक कुटिलायां गतौ' श्यामेति ॥ श्यामो वर्णोऽस्त्यस्याः । अर्शआदिः (५।२।- (भ्वा०प० से.)। अच् (३।१।१३४) घञ् (३।३।१९) १२७)। 'श्यामो वटे प्रयागस्य वारिदे वृद्धदारके। पिके वा ॥*॥ श्यायते । 'श्यैङ् गतौ' (भ्वा०प० अ०)। पिनाच कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु। मरिचे सिन्धुलवणे कादौ (उ०४।१५) निपातितः। 'श्योनाकः' तालव्यादिकीबं स्त्री शारिवौषधी । अप्रसूताङ्गनायां च प्रिंयंगावपि रपि ॥ (६) ॥॥ शुकनासा इव पुष्पमस्यास्ति । अर्शआद्यच वल्गुलौ। यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ' । (नीलि- (५।२।१२७ ) ॥ (७)॥॥ ऋषति । 'ऋषी गतौ' (तु. कायाम् ) ॥ (१) ॥॥ महिलाया आह्वय आह्वयो यस्याः। प० से.)। 'स्नुव्रश्चिकृत्यृषिभ्यः कित्' (उ० ३।६६) इति '-सप्तम्युपमान-' (६।२।२) इति साधुः ॥ (२) ॥*॥ सेः। 'ऋक्षः पर्वतराजे स्याद्भल्लूके शोणके पुमान् ॥ (८) लतति । 'लतिः' सौत्रो धातुः। पचाद्यच् (३।१।१३४)। ॥*॥ दीर्घ वृन्तमस्य ॥ (९)॥*॥ कुटन् वक्रीभवन् नटति । 'प्रियंगुनखयोलता । स्पृक्काज्योतिष्मतीवल्लीलताकस्तूरिकासु च' 'नट स्पन्दने ( ) पचाद्यच् (३।१।१३४)॥ (१०) ॥(३) ॥ ॥ गघि भूमौ वन्द्यते। 'वदि अभिवादनस्तुत्योः' ॥॥ शोणति । 'शोण वर्णे' (भ्वा०प० से.)। पचाद्यच् (भ्वा० आ० से.)। कर्मणि ल्युट ( ३।३।११३)॥ (४) (३।१।१३४)। ('शोणः कृशानौ इयोनाके लोहिताश्वे नदे ॥६॥ गुन्द्रयति । 'गुद्रि क्षोदे ( ) अच् (३।१।१३४)। पुमान् । त्रिषु कोकनदच्छाये') । खार्थे कन् (५।३।७५) 'गुन्द्रम्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके' ॥ (५) ॥॥॥॥ खामी तु-शवति । शोनकः-इत्याह ॥ (११) प्रियं गच्छति । मृगय्यादौ (उ० ११३७) निपातः। 'प्रियंगुः ॥॥ इयति । 'अर्तेररुः' (उ० ४७९)। कपिलिकादिः स्त्री राजिकाकणयोरपि । पालिन्यां कङ्गसस्ये च' । (६) ॥॥ (वा० ८।२।१८)॥ (१२)॥*॥ द्वादश 'शोणकस्य॥ फलमम्त्यस्याः । 'अतः-' (५।२।११५) इतीनिः । 'फलि तिप्यफला त्वामलकी त्रिषु ॥ ५७॥ न्यग्निशिखायां स्त्री फलिन्यां फलिने त्रिषु' ॥ (७) ॥४॥ गौरादित्वात् (४।१।४१) छी । 'फली फलिन्याम्॥ (0) अमृता च वयस्था च ॥ ॥ विष्वक सिनोति । 'षिञ् बन्धने (खा० उ० अ०)। तिष्येति ॥ 'नित्यमामलके लक्ष्मीनित्यं हरितगोमये । 'कुजसि-' (उ० ३।१०) इति नः।-अच् (३।१।१३४)- नित्यं शङ्ख च पद्मे च नित्यं शुक्ले च वाससि' इति श्रवणात् इति मुकुटोक्तिश्चिन्त्या। 'विष्वक्सेना फलिन्यां स्याद् विष्व- तिष्यं मङ्गल्यं फलमस्याः । अजादित्वात् (४।१।४) टाप् । क्सेनो जनार्दने' ॥ (९) ॥४॥ गन्धवत् फलमस्याः । तिष्ये कलियुगे फलमस्याः सेवया, इति वा ॥ (१) ॥॥ 'पाककर्ण- (४।१।६४) इति ङीष् । 'गन्धफल्यपि गुन्द्रायां आमलते। 'मल धारणे' (भ्वा० आ० से.) । कुन् (उ० चम्पकस्य च कोरके' ॥ (१०) ॥॥ ईषद् रम्भा। 'ईष- २॥३२)। 'जाते:-(४।१।५३) इति ङीष् । गौरादित्वकल्पनं दथें' (६।३।१०५) इति कोः का ॥ (११) ॥॥ प्रीणाति। तु चिन्त्यम् ॥ (२)॥*॥ न म्रियन्तेऽनया । 'तनिमृङभ्यां 'प्रीम तर्पणे' (त्र्या० उ० से.)। कुन् (उ० २।३२) किच्च' (उ० ३।८८) इति तन् । 'अमृता मागधीपत्यागुडू'प्रियकः पीतसारके । नीपे चित्रमृगे चालौ प्रियंगौ च्यामलकीषु च ॥ (३) ॥*॥ वयो यौवनं तिष्ठत्यनया। 'घर्थे कुङ्कुमेऽपि च ॥ (१२) ॥ ॥ द्वादश 'प्रियङ्गवृक्षस्य॥ कः' (वा० ३।३।५८)। 'वयस्था तु स्त्रियां ब्राह्मीगुडूच्या मलकीषु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु' मण्डूकपर्णपत्रोर्णनटकट्वटुण्टुकाः ॥५६॥ ॥*॥ कायस्थाऽपि । 'कायस्था तु हरीतक्यामलक्योश्च योनाकशुकनासक्षदीर्घवृन्तकुटन्नटाः। प्रकीर्तिता' इति रभसः ॥ (४) ॥॥ चत्वारि 'आमशोणकश्चारलौ लक्याः ॥ मण्डकेति ॥ मण्डूक इव पर्णमस्य ॥ (१) ॥४॥ पन्ने त्रिलिङ्गस्तु विभीतकः । ऊर्णाऽस्य । 'पत्रोण धौतकौशेये क्लीबं स्याच्छोणके पुमान्' ॥ (२) ॥१॥ नटति । 'णट नृतौ' (भ्वा०प० से.)। पचा " नाऽक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥५८॥ द्यच् (३।१।१३४)॥ (३) ॥ ॥ कटून्यङ्गान्यस्य ॥ (४)॥॥ त्रीति ॥ विगतं भीतं रोगभयमस्मात् । 'जाते:-(४।१।'टुण्टु' इति कायति । 'कै शब्दे' (भ्वा०प० अ०)। 'आतो- ५३) इति डीए । गौरादित्वकल्पनं त्वयुक्तम् । विशिष्टं भीतम स्माद्वा, भूतकल्योराश्रयत्वात् ॥ (१) ॥*॥ अक्षति । 'अक्षु १-प्रियंगुर्गकारवती। सरलप्रियंगुणाढ्यम्' इति दमयन्तीश्लेषात्॥ व्याप्तौ' (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। 'अक्षो Page #156 -------------------------------------------------------------------------- ________________ १४८ अमरकोषः। [द्वितीयं काण्डम् ६॥४॥६६) इतीत्व । (३) ॥ ज्ञानात्मैशकटव्यवहारेषु पाशके। रुद्राक्षे रावणौ सर्प विभी- | पीतद्दुः सरलः पूतिकाष्ठं च तकतरावपि । चक्रे कर्षे पुमान् क्लीबं तत्थे सौवर्चलेन्द्रिये ॥ । पीति ॥ पीतश्वासौ द्रुश्च ।-पीयते चक्षुषाऽयम् । (२)॥*॥ तुष्यति। 'तुष तुष्टौ' (दि०प० से.)। 'इगुपध-' 'पा पाने' (भ्वा० प० से.)। 'पः किच्च' इति तः। (३।१।१३५) इति कः।-'घञर्थे कः' (वा० ३।३।५८) 'घुमास्था-' (६।४।६६) इतीत्वम्-इति मुकुटः । तच्चिन्त्यम् । इत्युक्तिश्चिन्त्या। परिगणनात् 'धान्यत्वचि तुषः पुंसि विभी उक्तसूत्रादर्शनात् । क्तप्रत्ययेन गतार्थत्वाच ॥ (१) ॥॥ तकतरावपि' इति मूर्धन्यान्ते रुद्रः ॥ (३)॥॥ कर्षः फल सरति । 'मृ गतौ' (भ्वा०प०अ०)। बाहुलकादलच् । मस्य ॥ (४) ॥४॥ भूतानामावासः ॥ (५) ॥॥ कले?मः॥ (६) ॥॥ षटू 'विभीतकस्य' 'बहेडा' इति ख्यातस्य ॥ 'सरल: पूतिकाष्ठे नाऽथोदारावक्रयोस्त्रिषु' इति मेदिनी॥ (२) ॥॥ पूतेः पावनस्य काष्ठम् । 'पूतिकाष्ठं च सरलअभया त्वव्यथा पथ्या कायस्था पूतनाऽमृता। | देवदारुमहीरुहोः' इति मेदिनी ॥ (३)॥॥ त्रीणि 'सरला' इति ख्यातस्य ॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा ॥ ५९॥ अथ द्रुमोत्पलः। अमेति ॥ न भयमस्याः । 'अभया स्त्री हरीतक्यामु- कर्णिकारः परिव्याधे. नपुसकम् । निभय वाच्यालाः स्यात् इति मादना ।। अथेति ॥ द्रुमे उत्पलं तदाकारं पुष्पमस्य ।-'सप्तमी-' (१) ॥॥ न व्यथा यस्याः। 'अव्यथो निर्व्यथे सर्प चार - (२।१।४०) इति योगविभागात् समासः-इति मुकुटोक्तिटीपथ्ययोः स्त्रियाम्' इति मेदिनी ॥ (२) ॥४॥ पथोऽनपेता। श्चिन्त्या । बहुव्रीहिविग्रहस्य प्रदर्शनात् ॥ (१) ॥*॥ कर्णि'धर्मपथ्यर्थन्यायादुनपेते' (४४९२) इति यत् । “पथ्या कामियति। 'ऋ गतौ' (जु०प० अ०)। 'कर्मण्यण (३।२।१)। स्त्री हरीतक्यां हिते त्रिषु' इति मेदिनी ॥ (३) ॥*॥ काय 'कर्णिकारः पुमानारग्वधद्रौ च द्रुमोत्पले' इति मेदिनी ॥ स्तिष्ठत्यनया। 'घर्थे कः' (वा० ३।३।५८)। 'कायस्था तु हरी (२) ॥* परिविध्यति । 'व्यध ताडने' (दि. ५० अ०)। तक्यामलक्योश्च प्रकीर्तिता' इति रभसः। "कायस्थः परमा 'श्यायधा-' (२।१।१४१) इति णः । 'परिव्याधस्तु पुंसि त्मनि। नरजातिविशेषे ना हरीतक्यां तु योषिति' इति मेदिनी ॥ स्याद्वेतसे च द्रुमोत्पले' इति मेदिनी ॥ (३) ॥॥ त्रीणि (४) ॥४॥ पूतं करोति 'तत्करोति- (वा० ३।३।२६) इति 'कर्णिकारस्य 'कठचम्पा' इति ख्यातस्य ॥ णिच् । 'बहुलमन्यत्रापि-' (उ० २।७८) इति युच् । 'पूतना तु हरीतक्यां दानवीरोगभेदयोः' इति मेदिनी ॥ (५) ॥४॥ लकुचो लिकुचो डहुः ॥ ६॥ (अमृता व्याख्याता) ॥ (६) ॥॥ हरिर्वर्ण इतो यस्याम् । लेति ॥ लक्यते। 'लक आखादने ( )। बाहु'संज्ञायां कन्' (५।३।७५)। गौरादिः (४।१।४१)॥ (७) लकादुचः ॥ (१) ॥॥ पृषीदरादित्वात् (६।३।१०९) इत्वे ॥* हिमवति जाता। 'तत्र जातः' (४।३।२५) इत्यण् । लिकुचोऽपि ॥ (२)॥॥ दहति, तोहति, वा। 'दह भस्मी'हैमवत्यभयास्वर्णक्षीर्योः श्वेतवचोभयोः' इति विश्व-मेदिन्यौ ॥ करणे' (भ्वा०प० अ०) । 'तुहिर अर्दने' (भ्वा०प० (4)॥॥ चेतयति। 'चिती संज्ञाने' (भ्वा० आ० से.)। से.)। मृगय्वादित्वात् (उ० ११३७) निपातितः ॥१॥ ण्वुल् (३।१।१३३ ) गौरादिः (४।१।४१) ॥ (९) ॥*॥ 'अडहुः' इत्यपि-इति स्वामी ॥ (३) ॥॥ त्रीणि 'लिकुअतिप्रशस्ता । ईयसुन् (५।३।५७) 'प्रशस्यस्य श्रः' (५।३। चस्य' 'वडहर' इति ख्यातस्य ॥ ६०)। 'उगितश्च' (४।१।६) इति डीप् । 'श्रेयसी करिपिप्पल्यामभयापाठयोरपि' इति मेदिनी ॥ (१०) ॥*॥ शिवं | पनसः कण्टकिफल: करोति । 'तत्करोति-' (वा० ३।१।२६) इति णिच् । पचाद्यच् पनेति ॥ पनाय्यते स्तूयते 'वेतसेवाहस-' इत्यसजन्तो (३।१।१३४) । 'शिवो मोक्षे महादेवे कीलकग्रहयोगयोः । निपातितः। 'पनेसः कण्टकिफले कण्टके वानरान्तरे। स्त्रियां वालुके गुग्गुलौ वेदे पुण्डरीकद्रुमे पुमान् । सुखे क्षेमे जले क्लीबं रोगप्रभेदे स्यात्' इति मेदिनी। 'पणसः' इत्यपि पाठः॥ (१) शिवा झाटामलौषधौ । अभयामलकीगौरीफेरुसक्तुफलासु ॥॥ कण्टकाः सन्त्यस्य । 'अतः-' (५।२।११५) इतीनिः । च' इति मेदिनी ॥ (११)॥*॥ एकादश 'हरीतक्याः ॥ कण्ट किफलमस्य ॥ (२) ॥॥ द्वे 'पनसस्य' 'कटहर' इति ख्यातस्य ॥ १-शकटे यथा-'हस्तिभिस्तुरगैरक्षैः संबाधेऽस्मिन् रणाङ्गणे । 'समुदाये प्रवृत्ता अवयवेष्वपि वर्तन्त' इति रथावयवेऽपि वर्तते। १-उज्ज्वलदत्तादौ तु अदः सूत्रं नोपलभ्यते । किंतु 'अत्यविश्वेऽपि 'शकटब्यवहारयोः' इत्युपलभ्यते ॥ २-व्यवहार आय- विचमि-(उ० ३२११७) इति सूत्रेणासच् ॥ २-पनसो दन्त्याव्ययादिायः, तत्र यथा-'राजाध्यक्षः' इत्यनेकार्थकैरवाकर- न्त्यः । 'प्रियालपनसाराणि यौवनानीव वनानि' इति दमयन्तीकौमुदी॥ शेषात् ॥ Page #157 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । १४९ निचुलो हिजलोऽम्बुजः। खास्थ्यम् । 'णिवि सेचने' (भ्वा० ५० से.) पचायच् नीति ॥ निचोलति । 'चुल समुच्छाये (चु०प० से.) (३।१।१३४) बवयोरेकत्वम् ॥ (६)॥*॥ षट. "नीम्ब' इति चुरादीनां णिज्वा । 'इगुपध- (३।१।१३५) इति कः। ख्यातस्य ॥ यत्तु-निचोल्यते' इति विगृह्य 'घअर्थे कः' (वा० ३।३। ___ अथ पिच्छिलाऽगुरुशिंशपा ॥ २॥ ५८) इत्युक्तं मुकुटेन । तन्न । परिगणनविरोधात् । अन्तरङ्ग- अथेति ॥ पिच्छाऽस्त्यस्याः। पिच्छादित्वात् (५।२।१००) त्वेन(णिजाश्रय)गुणप्रसङ्गाच्च । 'निचुलस्तु निचोले स्यादि- इलच । 'पिच्छिलं विजिलेऽन्यवत् । स्त्री पोतिकाशिंशपयोः जलाख्यमहीरुहे' इति मेदिनी ॥ (१) ॥४॥ हिनोति । 'हि शाल्मलीसिन्धुभेदयोः' ॥ (१) ॥*॥ न गुरुरस्मात् । 'अगुरु गतौ वृद्धौ च' (खा० प० अ०) क्विप् (३।२।१७८) हित् क्लीबे शिंशपायां जोङ्गके, लघुनि त्रिषु' इति रुद्रः ॥ (२) जलमस्य ॥४॥ 'इजलः' इत्यपि पाठः । एति । 'इण् गतौ ॥*॥ शीघ्रं शीर्ष वा पाति । 'आतः- (३२॥३) इति कः । (अ० प० अ०)। विप् (३।२।१७८) तुक् (६।१।७१) इत् पृषोदरादिः (६।३।१०९) यद्वा,-'शिम्' इत्यव्यक्तं शब्दं जलमस्य । 'निचुलेजलहिज्जलाः' इति रमसः ।। (२) शब्देन का शपति । 'शा आक्रोशे' (भ्वा० उ० अ०) प्रचाअम्बुनि जातः । 'जनी प्रादुर्भावे' (दि. आ० से.) 'सप्तम्यां द्यच् (३।१।१३४)। शिम्बाभिः शपति, इति वा । 'देविकाजनेर्डः' (३।२।९७)। (३)॥४॥ त्रीणि 'स्थलवेतसस्य', शिंशपा-' (७३।१) इति निर्देशाद्वाशब्दलोपः। द्वितालव्या 'वानीरे कविभेदे स्यान्निचुलः स्थलवेतसे' इति शब्दार्णवात् । शिंशपा । 'श्वश्रूस्तथा श्वसुरशाश्वतशिंशपाश्च' इति शभेदात् 'समुद्रफलस्य' इत्यन्ये ॥ ॥*॥ अगुरुसारा शिंशपा 'अगरुशिंशपा' इत्येकं नाम-इति काकोदम्बरिका फल्गर्मलपूर्जघनेफला॥६१॥ स्वामी । तन्न । उक्तरुद्रविरोधात् ॥ (३) ॥*॥ त्रीणि "सिसँव' इति ख्यातस्य ॥ केति ॥ काकप्रिया उदुम्बरी। 'संज्ञायां कन्' (५।३।७५) ॥ (१) ॥॥ फलति । ‘फल निष्पत्तौ' (भ्वा०प० कपिला भस्मगर्भा सा से०)। 'फलिपाटि-' (उ० १११८) इति साधुः। 'फल्व केति ॥ सा कपिलवर्णपुष्पा सती भस्मगर्भोच्यते। भस्म सारेऽभिधेयक्त् । नदीभेदे मलप्वां स्त्री' इति मेदिनी ॥ (२) गर्भे यस्याः शुक्लसारत्वात् ॥ (१) ॥*॥ एकम् 'कपिल॥॥ 'मलं पापे च किडे च वर्चरके कृपणे मलः' इति वर्णायाः॥ धरणिः। मलात् पापात् पुनाति । 'पूञ् पवने' (श्या० प० शिरीषस्तु कपीतनः। से०)। क्विप (३।२।१७८) मलं यवते। 'यु जुगुप्सायाम्' | भा भण्डिलोऽपि (चु० आ० से.)। क्विप् (३।२।१७८) बाहुलकाद्दीर्घः । यद्वा,- शीति ॥ शृणाति शीर्यते वा। 'शू हिंसायाम्' (त्र्या० मलते। 'मल धारणे' (भ्वा० आ० से.) बाहुलकादयूः। प० से.)। 'शपृभ्यां कित्' (उ० ४।२७) इतीषन् ॥ (१) 'मलयः' इति वा पाठः ॥ (३) ॥॥ जघने फलं यस्याः । ॥॥ तनोति । 'तनु विस्तारे' (त. उ० से.)। अच् (३।'अमूर्धम-' (६।३।१२) इति सप्तम्या अलुक् ॥ (४)॥॥ ११३४)। यास्तनः ईतनः । कपीनां कपेर्वर्णस्य वा ईतनः चत्वारि 'मलयवाः' 'कदुम्बरी' इति ख्यातस्य ॥ ॥ (२)॥*॥ भण्डति । 'भडि कल्याणे' (चु० प० से.)। अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः । 'सलिकल्यनि-' (उ० ११५४) इतीलच् ।-बाहुलकात्-इति पिचुमर्दश्च निम्बे मुकुटस्तु चिन्त्यः ॥ॐ॥ रलयोरेकत्वात् भण्डिरोऽपि । 'भण्डिरो भण्डिलो ना' इति वाचस्पतिः ॥ (३) ॥॥ त्रीणि ॥ न रिष्टमशुभमस्मात् । 'अरिष्टो लशुन निम्ब 'शिरीषस्य' 'सिरीस' इति ख्यातस्य ॥ फेनिले काककङ्कयोः। अरिष्टमशुभे तके सूतिकागार आसवे। शुभे मरणचिढ़े च' इति मेदिनी ॥ (१)॥॥ सर्वतो भद्रं अथ चाम्पेयश्चम्पको हेमपुष्पकः ॥३॥ यस्मात् । 'सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे । अथेति ॥ चम्पाया अपत्यम् । 'स्त्रीभ्यो ढक' (४।१।१२०)। निम्बे ना सर्वतोभद्रा गम्भारीनटयोषितोः' इति मेदिनी॥ 'चाम्पेयश्चम्पके स्वर्णे किंजल्के नागकेसरे' इति मेदिनी ॥ (२)॥॥ हिङ्ग्वाकारो हिगुगन्धो वा निर्यासोऽस्य । 'हिड- (१) ॥*॥ चम्पयति, चम्प्यते वा। 'चपि गत्याम्' (चु० निर्यास इत्येष निम्बे हिङ्गरसेऽपि च' इति मेदिनी ॥ (३) प० से.), कुन् (उ० २।३२) ॥ (२)॥॥ हेमवर्ण पुष्प॥४॥ मलते। 'मल धारणे' (भ्वा० आ० से.) ण्वुल (३१११३३ )। परस्मैपदं वुन्प्रत्ययविधानं च चिन्त्यम् ॥ (४) १-वस्तुतस्तु कपिलादिकमपि शिंशपासामान्यपर्यायमेव । अत ॥*॥ पिचुं कुष्ठभेदं मर्दयति। 'मृद क्षोदे' (त्रया०प० से.)।। 1 एव 'करिला रेणुकायां च शिंशागोविशेषयो,' इति मेदिनी । (नया०५० स०)। 'कपिलो वह्निपिङ्गयोः। कुकरे मुनिभेदे च कपिला शिंशपातरौ । णिच (३।१।२६) 'कर्मण्यण' (३।२।१) ॥*॥ पिचुं मन्दयति, पुण्डरीककरिण्यां च रेणुकागोविशेषयोः' इति हैमश्च संगच्छते, तस्मात् इति 'पिचुमन्दः' इति खामी ॥ (५) ॥ ॥ निव्वति 'पञ्च नामानि' इति युक्तम् ॥ Page #158 -------------------------------------------------------------------------- ________________ अमरकोषः । [ द्वितीयं काण्डम् मस्य । ('हेमपुष्पं तु चम्पके । अशोकद्रौ जपापुष्पे ' ) । कन् चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः । (५।३।७५) ॥ (३) ॥*॥ त्रीणि 'चम्पकस्य' ॥ एतस्य कलिका गन्धफली स्यात् चेति ॥ चम्पाया अपत्यम् । 'चाम्पेयचम्पके स्वर्णे किंजल्के नागकेसरे' इति मेदिनी ॥ (१) ॥*॥ केसराः सन्त्यस्य । अर्शआद्यच् ( ५/२।१२७ ) ॥ ( २ ) ॥ ॥ नागाख्यः केसरः । 'स्वर्णेभसर्पाख्यो नागकेसरः षट्पदप्रियः' इति रभसः ॥ (३) ॥*॥ काञ्चनस्याह्वय आह्वा यस्य ॥ (४) ॥* ॥ चत्वारि 'चाम्पेयस्य' ॥ १५० एतेति ॥ गन्धः फलं साध्यमस्याः । 'पाककर्ण -' ( ४/१।५४) इति ङीष् । ‘प्रियंगौ स्त्री गन्धफली चम्पकस्य च कोरके' इति रुद्रः ॥ (१) ॥*॥ एकं 'चम्पककलिकायाः ' ॥ अथ केसरे । वकुलः अधेति ॥ केसराः सन्त्यस्य । अर्शआयच् (५/२/१२७)। के जले सरति । ‘सृ गतौ' ( भ्वा० प० अ० ) । पचाद्यच् ( ३।१।१३४ ) वा । 'केसरं हिङ्गुनि क्लीवं किंजल्के न स्त्रियां पुमान् । सिंहच्छटायां पुंनागे बकुले नागकेसरे' इति मेदिनी ॥ (१) ॥*॥ वङ्कते 'वकिर्गत्यर्थः ' ( भ्वा० आ० से० ) । बाहुलकादुलच् । ' आगमशासनमनित्यम्' इति न नुम् ॥ (२) ॥॥ द्वे 'बकुलस्य' 'माँसरी' इति ख्यातस्य ॥ वलोsशोके वविति ॥ वजति 'वज गतौ' ( भ्वा० प० से ० ) । 'बाहुलकादुलच्' नुम् ॥ (१) ॥*॥ न शोकोऽस्मात् । 'अशोकस्त्रिषु निःशोके पुंसि कङ्केलिपादपे । स्त्रियां तु कटुरोहिण्यां पारदे स्यान्नपुंसकम्' इति मेदिनी ॥ ( २ ) ॥ * ॥ द्वे 'अशोकस्य' ॥ समौ करदाडिमौ ॥६४॥ समाविति ॥ करोति दोषाभावम् 'कृञादिभ्यो वुन्' (उ० ५।३५)। 'करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च। द्वयोर्मेघोपले, न स्त्री करके च कमण्डलौ' इति मेदिनी ॥ (१) ॥*॥ दलनं दालः । 'दल विशरणे' ( भ्वा० प० से० ) । घञ् ( ३।३।१८ ) दालेन निर्वृत्तः । ' भावप्रत्ययान्तादिमप्' ( वा० ४।४।२० ) डलयोरेकत्वम् । 'दाडिमस्तु त्रिलिङ्गः स्यादेलायां करके त्रिषु' इति मेदिनी ॥ *॥ दाडिम्बोऽपि । 'दाडिम्बसार पिण्डीरस्वाद्वम्लशुकवल्लभाः' इति रभ - सात् ॥ ( २ ) ॥*॥ द्वे 'दाडिमस्य' ॥ १——वकुलोऽन्तस्थादिः। अत एव मुकुटेन 'उच्यते वर्ण्यते कविभिः' इति विग्रहो दर्शितः । नापि व्याख्यात्रा निम्बवत् 'बवयोरभेदः' इत्युक्तम् । तथा च 'भवद्वैरिनगरमिवानेकविधव कुलसंकुलम्' इति दमयन्ती ॥ न च वबयोरैक्येन निर्वाह: । 'व्यालम्बिना' इत्यादौ यत्र वबयोर्व्याकरणेन निर्णयस्तत्रैव तदङ्गीकारात् । न हि वकुलशब्दे व्याकरणेन स्पर्शादित्वं संभवति । अत एव दमयन्तीव्याख्यात्रापि 'महाव्रतिकान्तःपातिभिः' इत्यत्रैव 'बवयोरैक्यम्' इत्युक्तम् । नत्वत्रापि इति दिक् ॥ जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥ जयेति ॥ जयति । 'जि जये' ( वा० प० अ० ) । खीषु च । अग्निमन्थे ना जयन्ते विजये च युधिष्ठिरे इति पचाद्यच् ( ३।१।१३४) 'जया जयन्तीतिथिभित्पथ्योमात्स - मेदिनी ॥ ( २ ) ॥*॥ 'तृभूवहि - ' ( उ० ३।१२८ ) इति भिगौयरिन्द्रपुत्रीपताकयोः । पुमानैन्द्रौ हरे भीमे' इति झच् । 'षित्' इत्यनुवृत्तेङीष् (४।१।४१ ) । ' जयन्ती वृक्षमेदिनी ॥ ( २ ) ॥॥ तर्कमृच्छति । ‘ऋ गतौ' (भ्वा० प० 'नयादिभ्यो ढक्' ( ४।२।९७ ) ‘टिड्ढा-’। ( ४।१।१५) इति अ० ) । 'कर्मण्यण्' ( ३।२।१) ॥ ( ३ ) ॥ ॥ नयां भवा । ङीप् ॥ (४) ॥*॥ विजयन्तस्येयम् । 'तस्येदम्' ( ४३१२० ) इत्यण् । खार्थे कन् ( ५।३।७५) । यद्वा, -वैजयन्ती पताकेव । 'इवे प्रतिकृतौ ' ( ५।३।९६ ) इति कन् ॥ ( ५ ) ॥*॥ पञ्च 'वैजयन्तिकायाः' 'अरणी' इति ख्यातायाः । 'जाही' इति ख्याताया इत्यन्ये ॥ श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका । जया ( श्रीति ॥ श्रीः पर्णेषु यस्य । श्रीपर्णमग्निमन्थेऽब्जे श्रीपर्णी शाल्मलो हठे' इति हैमः ॥ (१) ॥*॥ अभि मध्नाति । ' मन्थ विलोडने ' ( क्या० प० से ० ) । 'कर्मण्यण्' ३।२।१) ॥ ( २ ) ॥*॥ कणति । 'कण शब्दे' (भ्वा० प० से०)। कुन् ( उ० २।३२ ) । गणाः सन्त्यस्या वा । 'अतः -' (५/२/१५) इति ठन् । 'कणिका सूक्ष्मवस्तुनि । अभिमन्थे' इति हैमः ॥ (३) ॥ ॥ गणनम् । 'गण संख्याने ' ( चु० उ० से० ) । 'इक् कृष्यादिभ्यः' ( वा० ३।३।१०८ ) । गणिं करोति । 'कर्मण्यण् ' ( ३।२।१ ) । ङीप् ( ४।१।१५ ) । खार्थे कन् (५/३/७५)। यद्वा,-गणयति । ऋच्छति । ण्वुल् ( ३।१।१३३ ) गणिका चासावारिका च ॥ (४) ॥*॥ जयति । पचाद्यच् ( ३।१।१३४ ) । 'जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अग्निमन्थे ना जयन्ते विजये च युधिष्ठिरे ' इति मेदिनी ॥ ( ५ ) ॥ ॥ पञ्च 'जयपर्णस्य' । ' अरणी' इति ख्याताया इत्येके । 'दशाप्यरणिपर्यायाः' इति स्वामी ॥ अथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥ अथेति ॥ कूटे जायते स्म । 'सप्तम्यां जनेर्ड : ' ( ३।२।९७ ) । पृषोदरादिः ( ६ | ३|१०९ ) ॥ ॥ प्रज्ञायणि Page #159 -------------------------------------------------------------------------- ________________ वनौषधिवर्ग:४१ व्याख्यासुवाख्यव्याख्यासमेतः। (५।४।३८) कौटजश्च । 'कौटजः कुटजः कोटी' इति मेदिनी ॥ (२) ॥ॐ॥ तापिनं छादयति। 'छद अपवारणे' चन्द्रः । ('कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि')॥ (१) (चु.उ० से.)। 'कर्मण्यण' (३।२।१)। पृषोदरादिः (६।॥॥ शक्नोति । 'शक्ल शक्ती' (खा०प० अ०)। 'स्फायितञ्चि' ३।१०९) यत्तु–'तत्पुरुषे कृति-' (६।३।१४) इत्यमोऽलुकि (उ० २।१३) इति रक्। 'शक्रः पुमान् देवराजे कुटजार्जुन- 'तापिंछः' इति मुकुटः। तन्न । अलौकिकविग्रहेऽमः प्रवेशाभूरुहोः ॥ (२) ॥॥ वदति । 'वद व्यक्तायां वाचि' भावात् ॥ (३)॥॥ त्रीणि 'तमालस्य ॥ . (भ्वा०प० से.)। 'वृतृवदिवचिहनिकमिकषिभ्यः सः' (उ० ३।६२) । ततः 'संज्ञायां कन्' (५।३।७५) ॥ अथ सिन्दुकः। (३) ॥॥ गिरिमल्लीव । इवार्थे कन् (५।३।९६) ॥ (४) सिन्दुवारेन्द्रसुरसा निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८॥ ॥४॥ चत्वारि ‘कुटजस्य' 'कुरैया' इति ख्यातस्य ॥ अथेति ॥ स्यन्दते। 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से.) एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले। 'स्यन्देः संप्रसारणं धश्च' (उ० ११११) इत्युः। बाहुलकादत्र एतेति ॥ कलिं गच्छति । अन्तर्भावितण्याद्गमेः 'अन्य- धो न ॥*॥ मुकुटस्तु धमिच्छति । खार्थे 'संज्ञायां कन्' (५।त्रापि-' (वा० ३।२।४८) इति डः।-'खच्च डिद्वा-' (३।२।३८) ३७५) तदुक्तम्-'सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्धुवा-इति मुकुटः ।-कलिं गायति-इति खामी ॥ (१) ॥*॥ रितः । नीलपुष्पः सीतसहो निर्गुण्डी नीलसिन्धुकः' इति ॥ यवाकारबीजत्वाद्यवम् । इन्द्रसंज्ञस्य वृक्षस्य यवम् ॥ (२) (१) ॥ ॥ सिन्दुं वृणोति, वारयति वा । 'वृञ् वरणे' (खा० ॥॥ भद्रं च तद्यवं च ॥ (३) ॥ ॥ 'कलिङ्गेन्द्रयवः पुमान्' उ. से.)। 'वृज आवरणे' (चु० उ० से.) वा । 'कर्मण्यण' इत्यमरमालादर्शनादिन्द्रयवः पुमानपि । तत्रैव स्त्रीकाण्डपाठात् (३।२।१) ॥ (२) ॥॥ शोभनो रसोऽस्य। इन्द्रस्य सुरसः कलिङ्गा च ॥४॥ त्रीणि 'इन्द्रयवस्य' कुटजबीजस्य ॥ *॥ 'इन्द्रसुरिसः' इति खामी ॥ (३) ॥*॥ निर्गुडति । कृष्णपाकफलाविग्नसुषेणाः करमर्दके ॥ ६७ ॥ । 'गुड रक्षायाम्' (तु. ५० से.)। 'इगुपध-' (३।१।१३५) इति कः। पृषोदरादिः (६।३।१०९)। गुडाद्वेष्टनान्निर्गता, कृष्णेति ॥ कृष्णः पाकोऽस्य । कृष्णपाकं फलमस्य ॥ इति खामी। गौरादिः (४।१।४१) । मुकुटस्तु-'गुडिः' (१) ॥॥ आ विजते स्म । 'ओविजी भयचलनयोः' अपठितोऽपि भूवादेराकृतिगणत्वाद्रष्टव्यः-इत्याह । 'निर्गु(तु०प० से.) आपूर्वः। 'गत्यर्थाकर्मक- (३।४।७२) ण्डी नीलशेफाल्यां सिन्दुबारद्रुमेऽपि च' इति मेदिनी ॥ नीलोय इति तः। 'वीदितः- (१२।१४) इतीनिषेधः। 'ओदि (४) ॥*॥ इन्द्रस्य जन्या 'इन्द्रवरुण-' (४।१।४९) इति तश्च' (८।२।४५) इति नत्वम् ॥ॐ॥ केचित्तु 'नव्पूर्वः' | ङीषानुको, जन्यजनकभावलक्षणोऽपि च पुंयोगस्तत्र गृह्यते इत्याहुः ॥ (२) ॥॥ शोभना सेना यस्य । 'एति संज्ञा ।-इन्द्रमानयति । अनेर्प्यन्तात् 'कर्मण्यण्' (३।२।१) । यामगात्' (८।३।९९ ) इति षत्वम् । 'रषाभ्याम्-' (८।४। | डीप् (४।१।१५)। कन् (५।३।७५) ह्रखत्वम् (४।१३) च १) इति णत्वम् । मुकुटस्तु-सुष्टु सिनोति। 'षिञ् बन्धने' -इति मुकुटः । 'इन्द्राणी करणे स्त्रीणां पौलोमीसिन्दुवारयोः' (खा० उ० अ०)। 'कृवृतृखपिसिद्रुभ्यो नः'-इत्याह । । इति मेदिनी ॥ (५)॥*॥ पञ्च "सिन्दुवारस्य' 'स्यौडी' उज्वलदत्तादौ तूणादिसूत्रस्य 'कृवज्रसिद्रुपन्यनिखपिभ्यो नित्' । इति ख्यातस्य ॥ (३।१०) इति पाठो दृश्यते। ('सुषेणः करमर्दे स्याद्विष्णुसुग्रीववैद्ययोः' इति मेदिनी ) ॥ (३) ॥ ॥ करं मृद्गाति । वेणी खरा गरी देवताडो जीमूत इत्यपि । 'मृद क्षोदे' (क्या० प० से.)। 'कर्मण्यण' (३।२।१)। खार्थे कन् (५।३।७५)। 'मकरन्दः करमर्दः शिरीषो मूर्ध वेणीति ॥ वेणीव। 'देवताडेऽपि वेणी स्यात्प्रवेण्या मपि योषिति' इति रभसः॥ (१) ॥॥ तीक्ष्णत्वात् खरा । पुष्पकः' इति शुभाङ्गः।-करो मर्दकोऽस्य-इति मुकुटः । तन्न । उक्तकोशविरोधात् ॥ (४) ॥१॥ चत्वारि 'करमर्द 'देवताडे खरा तीक्ष्णे त्रिषु स्याद्गर्दभे पुमान्' इति रभसः ॥ कस्य 'करोंदा' इति ख्यातस्य ॥ । (२) ॥ ॥ गृणाति। 'गृ शब्दे' (ज्या० प० से.)। पचा द्यच् । (गौरादिः) (४।१।४१)। 'गरी खरायां करणे क्लीबं कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि नागविषे विषे' ॥॥ खरं विषमागिरति । मूषकविषघ्नत्वात् । कालेति ॥ कालः स्कन्धोऽस्य । 'कालस्कन्धस्तमाले 'खरागरी' इत्येकमाहुः ॥॥-गरामागिरति । 'गरागरी' स्यात्तिन्दुके जीवकद्रुमे' इति मेदिनी ॥ (१)॥*॥ ताम्यति । इति तु खामी ॥ तदुक्तम्-'जीमूतको देवताडो वृन्तकोशो 'तमु ग्लानौ' (दि०प० से.) 'तमिविशि-' (उ० १।११८) गरागरी' इति ॥ (३) ॥४॥ 'देवो मेघे सुरे राज्ञि स्यान्नपुंइति कालन् । 'तमालस्तिलके खङ्गे तापिच्छे वरुणद्रुमे' इति सकमिन्द्रिये' इति मेदिनी ॥ देवमिन्द्रियं ताडयति । 'तड १-काव्यकल्पलतायाम् 'रविमिव तापिच्छविराजितं वनम्' इति | आघाते' (चु० प० से.)। 'कर्मण्यण्' (३।२।१)। 'देवशेषान्निरनुसार:-इति मुकुटः।। | ताडः सैहिकेये जीमूते च हुताशने' इति मेदिनी ॥ (४) Page #160 -------------------------------------------------------------------------- ________________ १५२ अमरकोषः । ॥*॥ जीमूत इव 'जीमूतोऽद्रौ भृतिकरे देवताडे पयोधरे' इति मेदिनी ॥ ( ५ ) ॥*॥ पञ्च 'देवतालस्य' ॥ श्रीहस्तिनी तु भूरुण्डी श्रीति ॥ श्रिया हस्तः । श्रीहस्तो विद्यतेऽस्याः । 'अतः - (५।२।११५) इतीनिः । हस्तं गृह्णाति, हस्तयति, अवश्यं श्रियं हस्तयति । ‘आवश्यका–’ ( ३।३।१७० ) इति णिनिः, इति वा ॥ (१) ॥*॥ भुवं रुण्डयति आच्छादयति । 'रुटि लुटि स्तेयकरणे' (भ्वा॰ प० से० ) इत्यत्र माधवीयायां वृत्तौ 'रुडि, लुडि, इत्यपरे' इति पाठान्तरमुपन्यस्तम् । 'कर्मण्यण्' (३1२1१ ) ॥ ( २ ) ॥*॥ हस्तिकर्णपत्रा शाकविशेष इति स्वामी । द्वे (माषादिक्षेत्रभवाया वकुलपुष्पाभलोहितपुष्पायाः 'हस्तिकर्णाभपत्रस्य' 'शिरीहथिनी' इति ख्यातायाः) ॥ तृणशून्यं तु मल्लिका ॥ ६९ ॥ [ द्वितीयं काण्डम् वा० 'सुवहा सल्लक्येलापण गोधापदीषु वीणायाम् । रास्नाशेफालिकयोः स्त्री, सुखवाह्येऽन्यलिङ्गः स्यात् ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ नीलवर्णा । 'नीलादौषधौ' 'प्राणिनि च ' ४।१।४२ ) इति ङीष् । खार्थे कन् ( ५।३।७५ ) । 'नीलिका नीलिनीक्षुद्ररोगशेफालिकासु च' ( इति मेदिनी ) ॥ (४) ॥*॥ चत्वारि 'कृष्णपुष्पाया निर्गुण्ड्याः' 'न्यवारी' इति ख्यातायाः ॥ सितासौ श्वेतसुरसा भूतवेशी भूपदी शीतभीरुश्च । तृणेति ॥ ' इतो धत्तूरान्तानि पुष्पाणि' इति स्वामी । तृणशून्ये स्थाने साधु । ' तत्र साधुः ' ( ४|४|१८ ) इति यत् । हलो यमाम् (८।४।६४) यलोपः । 'तृणशून्यं मल्लिकायां तथा स्यात्केतकीफले' इति विश्व-मेदिन्यौ ॥*॥ – 'तृणशुळे गुल्मे साधु तृणशूल्यम् ' - इति तु खामी ॥ (१) ॥ ॥ महते गन्धम् मल्यते वा । ‘मल्ल धारणे' (भ्वा० आ० से० ) । 'सर्वधातुभ्य इन्' (उ० ४।११८) । वा ङीष् (ग० ४।१।४५) । खार्थे कन् | (५।३।७५) । 'मल्लिको हंसभिद्यपि । मल्लिका तृणशून्ये- | sपि मीनमृत्पात्रभेदयोः' इति मेदिनी ॥ ( २ ) ॥*॥ भुवि पदमस्याः । गौरादिः ( ४।१।४१ ) | ( ३ ) ॥*॥ शीताद्भीरुः ॥२॥ ‘शतभीरुः' इति वा पाठः । शतं वियोगिनो भीरवोऽस्याः । 'मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका । शीतभी दायन्ती भूपदी तृणशून्यकम्' इति वाचस्पतिः ॥ (४) ॥* ॥ चत्वारि 'मल्लिकायाः ' 'वेल्लि' इति ख्यातायाः ॥ सैवास्फोता वनोद्भवा । सैवेति ॥ आस्फोटयति । ‘स्फुटिर् विकसने ' ( वा० प० से ० )। पचाद्यच (१।३।१३४)। पृषोदरादित्वात् (६।३।१०९) टस्य तो वा । 'आस्फोता विष्णुक्रान्तायां वनमध्यर्कपर्णयोः इति रभसः । ' आस्फोतस्तु पुमानर्कपर्णे स्यात्कोविदारके । आस्फोता गिरिकर्व्यां च वनमल्यां च योषिति' इति मेदिनी ॥ (१) ॥*॥ एकं 'वनमल्याः ॥ १ - (कनभावे) शेफालीत्यपि - 'कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि' इति प्रयोगदर्शनात् इति मुकुटः ॥ सितेति ॥ शोभनो रसोऽस्याः । श्वेता चासौ सुरसा च ॥ (१) ॥ ॥ भूतानि विशति । 'विश प्रवेशने ' ( तु० प० अ० ) 'कर्मण्यण्' ( ३।२।१) ॥ ( २ ) ॥ ॥ द्वे 'श्वेतनिर्गुण्ड्याः' ॥ अथ मागधी । गणिका यूथिकाम्बष्ठा अथेति ॥ मगधे देशे भवा । 'तत्र भवः' (४।३।५३) इत्यण् । 'मागधो मगधोद्भूते शुक्लजीर कबन्दिनोः । वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली ॥ यूथी भाषाविशेषश्च' इति हैमः ॥ (१) ॥*॥ चित्ताकर्षकत्वाद्गणिकेव । 'गणिका यूथीवेश्येभीतर्कारीषु ना तु दैवज्ञे' इति मेदिनी ॥ ( २ ) ॥*॥ यूथमस्त्यस्याः । 'अत इनिठनौ' (५/२/११५) 'यूथिकाम्रातके पुष्पविशेषेऽपि च योषिति' इति मेदिनी ॥ (३) ॥ ॥ अम्बेव मातेव तिष्ठति । 'सुपि स्थः ' ( ३।२।४) इति कः । 'अम्बाम्ब -' ( ८।३।९७) इति षत्वम् । 'ड्यापो:' ( ६।३।६३) इति हखः । - अम्बे तिष्ठति - इति खामी । 'अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च' । 'अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि' इति विश्व मेदिन्यौ ॥ (४) ॥*॥ चत्वारि 'यूथि कायाः' 'जूही' इति ख्यातायाः ॥ सा पीता हेमपुष्पिका ॥ ७१ ॥ सेति ॥ हेमवर्ण पुष्पमस्याः । ' पाककर्ण - ' ( ४|१|५४ ) इति ङीष् । 'स्याद्धेमपुष्पिका यूथ्यां चम्पको हेमपुष्पकः (इति मेदिनी ॥ (१) ॥ ॥ एकं 'तस्या एव पीतपुष्पायाः ' ॥ अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता । शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥७०॥ अतीति ॥ अतिक्रान्तो मुक्तां शौक्यात् । 'अत्यादयः' ( वा० २।२।१८ ) । इति तत्पुरुषः । 'गोस्त्रियोः - ' (१|२|४८) इति हखः । यद्वा-मुक्तान् विरक्तान् । 'अतिमुक्तस्तु निःसङ्गे वासन्त्यां तिनिशेऽपि च ' ( इति मेदिनी ) ॥ (१) ॥ ॥ पुण्डति पुण्ड्यते वा 'मुडि खण्डने' 'पुडि च' ( स्वा० १० से० ) । 'स्फायि - ' ( उ० २।१३) इति रक्। स्वार्थे कन् (५३।७५) ॥ ( २ ) ॥*॥ वसन्ते पुष्यति । 'कालात्साधुपुष्यतू -' ( ४।३।४३) इत्यण् । 'वासन्ती माधवयूथ्योरुष्ट्रे नावहिते त्रिषु' ( इति मेदिनी ) | ( ३ ) ॥*॥ मधौ पुष्यति । शेफेति ॥ शेरते शेफा अलयोऽस्याम् । वा ङीष् ( ) । स्वार्थे रकेन् (५।३।७५) ॥ (१) ॥*॥ सुष्ठु वहत्यामोदम् । 'वह प्रापणे' (भ्वा० उ० अ० ) । पचाद्यच् ( ३।१।१३४ ) | १- अतिरक्तस्वात्' इति भट्टक्षीरस्वामी ॥ Page #161 -------------------------------------------------------------------------- ________________ वनौषधवर्गः ४ ] 'माधवोऽजे मधों रांधे वसन्ते न स्त्रियां मिसौ । वासन्ती कुट्टनीमद्यमधुशर्करासु स्त्रियाम्' इति मेदिनी । रन्तिदेवोऽपि 'वैशाखे माधवः कृष्णे माधवी चातिमुक्तके' ॥ (४) ॥*॥ (५) ॥* ॥ पच 'कुन्दभेदस्य' ॥ सुमना मालती जातिः व्याख्यासुधाख्यव्याख्यासमेतः । १५३ वा । यत्तु - ' तत्पुरुषे ' ( ६।३।१४ ) इति द्वितीयाया अलुक्इति मुकुटः । तन्न । अलौकिकविग्रहे द्वितीयाया अप्रवेशात् । षष्ठ्याः प्रवेशाच्च । 'माध्यः कुन्दः कुरुण्टकः' इति पुंस्काण्डे रत्नकोषात् पुंस्त्वमपि । 'कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ द्वे 'कुन्दस्य' ॥ रक्तस्तु बन्धूको बन्धुजीवकः । रक्तेति ॥ रक्तपुष्पत्वाद्रक्तः । स्वार्थे कन् ( ५।३।७५ ) । सुमनसो भूम्नि पुष्पे, जातौ तु भेदतः । विदुष्यपि यदा ('रक्तकोऽम्लानबन्धूकरक्तवस्त्रानुरागिषु' इति मेदिनी ) ॥ (१) ॥*॥ बध्नाति चित्तम् । 'बन्ध बन्धने' (क्र्या० प० अ० ) । 'उलूकादयश्च' ( उ० ४।४१ ) इत्यूकः । ' बन्धूकं बन्धुजीवे स्याद्बन्धूकः पीतसारके' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ धुरिव जीवं जलमस्य ॥ (३) ॥*॥ त्रीणि 'बन्धूकस्य' 'दोपहरिया' इति ख्यातस्य ॥ सहा कुमारी तरणिः विति ॥ सुष्ठु मन्यते । 'मन ज्ञाने' ( दि० आ० अ० ) असुन् ( उ० ४।१८९ ) । यद्वा - शोभनं मनोऽस्याम् । 'स्त्रियां । दृष्टस्तदा भेदेन शिष्यते' इति व्याडिः ॥*॥ 'सुमनायाश्च पत्रेण' इति सुश्रुतदर्शनात् टावन्तापि ॥ (१) ॥*॥ मां लक्ष्मी लतति । ‘लत’ सौत्रो वेष्टनार्थः । मूलविभुजादित्वात् ( वा० ३।२।५) कः। गौरादिः (४।१।४१ ) । ‘अन्येभ्योऽपि-' ( वा० ३।२।१००) इति ङः । 'मालती युवती काकमाच्यां जातिविशल्ययोः । ज्योत्स्नायां निशि नद्यां च' (इति हैमः) ॥ (२) ॥*॥ जायते । 'जनी प्रादुर्भावे' (दि० आ० से० ) । क्तिच् (३।३।१७४) । 'जनसन -' ( ६४।४२ ) इत्यात्वम् । वा ङीष् ( ग० ४।१।४१ ) यत्तु – जायते प्रीतिरनयेति बाहुलकाज्जनेः कर्तरि क्तिच् - इत्याह । तन्न । 'अनया' इति करणविग्रहं प्रदर्श्य 'कर्तरि' इति कथनं व्याहतम् ‘बाहुलकात्’ इति च । ‘क्तिच्क्तौ च' ( ३।३।१७४ ) इति सूत्रस्य सत्त्वात् । 'जातिः स्त्री गोत्रजन्मनोः । अश्मन्तिकामलक्योश्च सामान्यच्छन्दसोरपि । जातीफले च मालयाम्' (इति मेदिनी) ॥ (३) ॥*॥ त्रीणि 'जातेः' 'चॅबेली' इति । ख्यातायाः ॥ सप्तला नवमालिका ॥ ७२ ॥ सप्तेति ॥ सप्त पर्णानि मनोबुद्धीन्द्रियाणि वा लाति । 'ला दाने” (अ० प० अ० )। ‘आतोऽनुप -' ( ३१२१३ ) इति कः । 'अथ सप्तला | नवमालाचर्मकषागुञ्जासु पाटलौ स्त्रियाम्' ( इति मेदिनी ) ॥ (१) ॥*॥ नवा स्तुत्या मालाऽस्याः । कप् (५/४/१५४) ॥ (२) ॥*॥ द्वे 'नवमालिकायाः' ॥ माध्यं कुन्दम् मेति ॥ माघे साधु, 'तत्र साधुः ' ( ४|४|१८) इति यत् । - माघे भवम् । दिगादित्वात् ( ४/३/५४ ) यत् - इति प्राञ्चः ॥ (१) ॥*॥ कुं भुवं दायति, द्यति वा । 'दैप् शोधने' (भ्वा०प० अ० ) ‘दो अवखण्डने’ ( दि० प० अ० ) वा । 'आत:-' ( ३ - २।३ ) इति कः । पृषोदरादिः ( ६ । ३ । १०९ ) कुणति । 'कुण शब्दे' (तु० प० से०)। ‘अब्दादयश्व' (उ० ४१९८) इति दो १- पूवार्थ तु मेदिनीपठितम्। उत्तरार्धानुपूर्वी तु मेदिन्यां नोपलभ्यते किंतु 'मधुशर्करावासन्ती - कुट्टिनीमदिरासु च' इत्थमुपलभ्यते ॥ अमर० २० सहेति ॥ आतपं सहते । ' षह मर्षणे' भ्वा० आ० से० ) । अच् ( ३।१।१३४) टाप् (४।१।४) । 'सहो बले न स्त्रियां स्यात्स्त्रियां तु नखभेषजे । दण्डोत्पलामुद्गपर्णीकुमारीपृथिवीषु च ' ( इति मेदिनी ) ॥ (१) ॥ ॥ कुमारीव । यद्वाकुमारयति । ' कुमार क्रीडायाम्' (चु० उ० से० ) । अच् (३|१।१३४ ) । गौरादिः ( ४।१।४१ ) । यद्वा - कामयते । 'कमु कान्तौ' (भ्वा० आ० से० ) । 'कमेः किदुश्चोपधायाः ' ( उ० ३।१३८ ) इत्यारन् । 'वयसि प्रथमे ' ( ४।१।२० ) इति ङीप् । 'कुमारी रामतरुण्यां नवमाल्ये नदीभिदि । कन्याऽपराजितागौरी जम्बूद्वीपेषु च स्मृता' (इति विश्वः) ॥ ( २ ) ॥*॥ तरत्यनया । 'तृ प्लवनतरणयोः ( भ्वा० प० से ० ) । 'अतिसृधृभ्रम्यम्यश्यवितृभ्योऽनि:' ( उ० २।१०२) 'तरण कुमारीनोकयोः स्त्रियाम् ' ( इति मेदिनी ) ॥ (३) ॥* ॥ त्रीणि 'कुमार्याः' 'घीउकुआरी' इति ख्यातायाः ॥ अम्लानस्तु महासहा ॥ ७३ ॥ अम्लेति ॥ न म्लायति स्म । 'गत्यर्थाकर्मक- ' ( ३४४१७२ ) इति क्तः । ‘संयोगादेरातो धातोर्यण्वतः' ( ८/२/४३ ) इति नत्वम् । 'अम्लानस्त्वमले झिंटीभेदे' इति हैमः । 'अम्लानो महासहायां ना वाच्यलिङ्गस्तु निर्मले' इति मेदिनी ॥ (१) ॥ ॥ महती चासौ सहा च । 'सन्महत्- ' (२।१।६१ ) इति तत्पुरुषः । ' आन्महतः - ' ( ६।३।४३ ) इत्यात्वम् । - महतो विमर्दस्य सहा वा - इति मुकुटः । तन्न । असामानाधिकरण्येनात्वाप्रसङ्गात् । ' महासहा माषपर्ण्यमम्लानेऽपि च योषिति' (इति मेदिनी ॥ ( २ ) ॥* ॥ द्वे 'महासहायाः ' 'कटसरया' - सामान्यस्य ॥ तत्र शोणे कुरबकः तत्रेति ॥ तत्राम्लाने शोणे रक्ते । कुत्सित ईषद्वालीना Page #162 -------------------------------------------------------------------------- ________________ १५४ अमरकोषः। [द्वितीयं काण्ड - अल्पमकरन्दत्वाद् रवोऽत्र । बहुव्रीहित्वान्न कादेशः। 'कुर तस्मिन् कुरवकोऽरुणे। वकः शोणाम्लानझिंटीप्रभेदयोः' (इति मेदिनी) ॥*॥ कु तस्मिन्निति ॥ तस्मिन् सैरेयके ॥ (१) ॥* एकम् ईषद्रौति । संज्ञायां कुन् ( उ० २।३२)। उवङ् ( ६।४।७७) 'रक्तकुरुण्टकस्य ॥ उकारद्वयवान् (कुरुवकः) इति मुकुटः॥ (१) ॥*॥ (एकम्) पीता करण्टको झिंटी तस्मिन् सहचरी द्वयोः ॥७॥ 'रक्तवर्णायाः॥ पीतेति ॥ सह चरति । पचादौ 'चरटू' इति टित्त्वनिपातत्र पीते कुरुण्टकः।। | तनात् ङीप् (४।१।१५)। यत्तु–'भिक्षासेना-' (३।२।१७) इति चकारस्यानुक्तसमुच्चयार्थत्वात् 'चरेष्ट:'-इत्याह मुकुटः । तत्रेति ॥ रुण्टति । 'रुटि स्तेयकरणे' (भ्वा०प० से.)। तन्न । तत्र प्रमाणाभावात् । ('भवेत्सहचरो झिंटयां द्वयोरनुण्वुल् (३।१।१३३)। कुन् (उ० २।३२) वा। कुत्सितः चरे त्रिषु' इति मेदिनी)॥ (१)॥*॥ 'अन्येषामपि-' (६. कोर्वा रुण्टकः । 'कुगति-' (२।२।१८) इति समासः । 'कुरु ३।१३७) इति दीर्घत्वे 'सहाचरः' इत्यपि, इति खामी-इति ण्टकः पीतपुष्पाम्लानझिंटिकयोः पुमान्' (इति मेदिनी) मुकुटः । तदपि न । आजैव सिद्धत्वात् ॥ (२) ॥॥ द्वे -कुर्यते । 'कुर छेदने (तु. प० से.)। बाहुलकादण्टः । ॥ खार्थे कन् (५।३।७५)। ('कुरण्टी दारुपुत्र्यां ना झिंट्यम्लानप्रभेदयोः' इति मेदिनी)। इत्येकोकारवान्-इति कश्चित् । ओड्रपुष्पं जवा तत्र 'कुर शब्दे' (तु. प० से.) इति पठितुं युक्तम् ॥ (१) ओडेति ॥ आ ईषदुनत्ति । 'उन्दी क्लेदने (रु. ५० से.) ॥*॥ रक्तपीतपुष्पयुक्त-'कुरुण्टकः' 'कुटसरया-इति | 'स्फायितञ्चि-' (उ० २।१३) इति रक्, बाहुलकाद्दस्य डत्वम् । ख्याताया एकैकम् ॥ ओडू पुष्पमस्य । यत्तु-'उड श्लेषणे' । बाहुलकाद्न्-इति मुकुटः । तन्न । धातुपाठे उडेरदर्शनात् । ('ओडाः पुंभूम्नि नीला झिंटी द्वयोर्वाणा दासी चार्तगलश्च सा ॥७४॥ नीति । ओडः ख्यातो जवापुष्पे' इति मेदिनी)॥ (१)॥६॥ नीलेति ॥ वण्यते । 'वण शब्दे' (भ्वा०प० से.)। जवति 'जु' सौत्रो धातुर्गतौ वेगे च । अच् (३।१।१३४)॥ कर्मणि घञ् (३।३।१९)। 'वाणा तु बाणमूले स्त्री नील (१)॥*॥ जपति । अच् (३।१।१३४)। 'जवायां तु जपा झिंव्यां पुनर्द्वयोः' (इति मेदिनी)॥ (१)॥*॥ दस्यते । 'दसु स्मृता' इति धर्मदासः। 'ओड्रपुष्पेऽपि वृक्षेऽपि जवाशब्दः उपक्षये' (दि० प० से.)। कर्मणि घञ् (३।३।१९)। प्रकीर्तितः' इति त्रिकाण्डशेषः ॥ (२)॥*॥ द्वे 'जपाया' गौरादिः (४।१।४१)। 'दासी बाणाभुजिष्ययोः' (इति 'ओडर' इति ख्यातायाः॥ मेदिनी)॥ (२) ॥*॥ आतः क्षीणो गलति । 'गल अदने' पुष्पं वज्रपुष्पं तिलस्य यत्। (भ्वा०प० से.) अच् (३।१।१३४ ) ॥ (३)॥॥ त्रीणि पुष्पमिति ॥ वज्रमिव पुष्पम् ॥ (१) ॥॥ तिलस 'नीलझिंटिकायाः॥ ( यत् ) पुष्पम् ॥ ॥ एकम् 'तिलपुष्पस्य ॥ सैरीयकस्तु झिंटी स्यात् प्रतिहासशतप्रासचण्डातहयमारकाः॥७६ ॥ करवीरे सैरीयेति ॥ सीरे भवः । तत्र भवः' (४॥३॥५३) इत्यण् । । प्रतीति ॥ प्रतीपो हासो विकासोऽस्य ॥ (१) ॥ ॥ शर्त कर्षः । तत्र भवः। 'वृद्धाच्छः' ( ४।२।११४) । 'संज्ञायां कन्' प्रासाः कुन्ता इव पत्राण्यस्य । शतं पुष्पाणि प्रास्यति वा । (५।३।७५) । 'सैरेयकः' इति पाठे 'नद्यादिभ्यो ढक्' (४।२। 'असु क्षेपणे' (दि. प० से.)। 'कर्मण्यण' (३।२।१)॥ (२) ९७)। 'सैरीयकः सहचरः सैरेयश्च सहाचरः। पीतो ॥*॥ चण्डमतति । 'अत सातत्यगमने' (भ्वा० प० से.)। रक्तोऽथ नीलश्च कुसुमैस्तं विभावयेत् । पीतः कुरुण्टको ज्ञेयो 'कर्मण्यण' (३।२।१)॥ (३) ॥*॥ हयानां मारकः ॥ (४) रक्तः कुरुवकः स्मृतः । नील आर्तगलो दासीवाणा ओदनपा ॥*॥ कर वीरयति । 'वीर विक्रान्तौ' (चु० उ० से.)। क्यपि ॥ (१)॥*॥ 'झिम्' इति रटति अच् (३।१।१३४)। | 'कर्मण्यण' (३।२।१)। 'करवीरः कृपाणे स्याद्देत्यभेदाश्वमापृषोदरादिः (६।३।१०९)। गौरादिङीष् (४।१।४१)॥ (२) रयोः । करवीर्यदितीश्रेष्ठगवीपुत्रवतीषु च' (इति मेदिनी) ॥*॥ द्वे "झिंटीसामान्यस्य॥ ॥ (५) पञ्च 'करवीरस्य' 'कणेर' इति ख्यातस्य ॥ करीरे तु करग्रन्थिलावुभौ। १-अत्र रेफो निरुकारः 'कुरवकारवकारणताम्' इति रघुः करीति ॥ किरति । 'कृ विक्षेपे' (तु. प० से.) इति मुकुटः। 'कुरवकैः कुजन्मभिः सह संवससि' इति दमयन्तीशेषश्च ॥ २-'किरातिके कुरु कुरुवकाचितां चिताम्' इति बाण:- 'कशपकटिशौटिभ्य ईरन्' (उ०४।३०)। यत्तु–'कृगशी काटशााट इति मुकुटः॥ ३-अस्याश्लोकस्य 'सैरेयकस्तु झिंटी स्यात्तस्मि- डिभ्य ईरच'-इति मुकुटः । तन्न । - उणादिवृत्तिषु तत्पाठकुरवकोऽरुणे' इत्यर्थव्याख्योत्तरं व्याख्या युक्ता ॥ | स्यादर्शनात् । करिणमीरयति वा । 'वंशाङ्करे करीरोऽस्त्री Page #163 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । MARA TH ... वृक्षभिद्धटयोः पुमान् । करीरी चीरिकायां च दन्तमूले च | 'मातुलपुत्रक इत्यपि मामकतनये फले च धूर्तस्य' (इति दन्तिनाम्' (इति मेदिनी) ॥ (१) ॥*॥ 'क' इति करोति । | मेदिनी) ॥ (१) ॥ ॥ एकम् 'धत्तूरफलस्य' ॥ अच (३।१।१३४)। टः (३।२।२०) वा। 'क्रकरः करीर- फलपूरो बीजपूरः बने दीने क्रकचे च पक्षिभेदे च' (इति मेदिनी)॥ (२) फलेति ॥ फलेन पूर्यते। 'पूरी आप्यायने' (दि० आ. ॥॥ ग्रन्थिरस्यास्ति । सिध्मादित्वात् (५।२।९७) लन् । ।९५) लन् । से०) 'इगुपध-' (३।१।१३४) इति कः। कर्मणि घञ् _ । ग्रन्थि लाति वा । 'ग्रन्थिलस्तु करीरद्रौ विकङ्कततरौ पुमान् । | ' (३।३।१९) वा। मुकुटस्तु-फलं बीजं च पूरयति । सग्रन्थौ त्रिषु' (इति मेदिनी)॥ (३) ॥*॥ त्रीणि 'करी कः-इत्याह । तत्राणुचितः । इगुपधत्वाभावाण्णिजन्तस्य ॥ रस्य' 'करील' इति ख्यातस्य ॥ (१) ॥*॥ एवं बीजपूरः ॥ (२) ॥४॥ द्वे 'मातुलिङ्गस्य' उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥७७॥ 'बिजौरा' इति ख्यातस्य ॥ मातुलो मदनश्च रुचको मातुलुङ्गके ॥ ७८॥ उन्मत्त इति ॥ उन्मत्तयति । 'तत्करोति- (वा. ३- रुचेति ॥ रोचते । 'रुच दीप्तावभिप्रीती च' (भ्वा० १।२६) इति णिच् । पचाद्यच् (३।१।१३४ ) 'उन्मत्त आ० से०) अन्तर्भावितण्यर्थः । कुन् (उ० २।३२)। उन्मादवति धूस्तूरमुचुकुन्दयोः' (इति मेदिनी)॥ (१) ॥॥ 'रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः कितवाः सन्त्यस्य ग्राहकाः । अर्शआद्यच् (५।२।१२७) । सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यकितान् निवसतो वञ्चति 'वञ्च गतौ' (भ्वा०प० से.) 'अन्ये- द्रव्ये चाप्युत्कटेऽपि च' (इति मेदिनी)॥ (१)॥*॥ मीनाभ्योऽपि-' (वा० ३।२।१०१) इति डः । 'कितवो धूर्तव- त्यरुचिम् 'मीञ् हिंसायाम्' (ज्या० उ० अ०) । बाहुन्मत्ते वञ्चके कनकाहये' (इति विश्वः) । (२) ॥*॥ धूळते लकात्तुन् । लुच्यते। 'लुजि भासार्थः' (चु० प० से.)। म। 'धुर्वी हिंसायाम्' (भ्वा०प० से.) कर्मणि क्तः (३।- घञ् ( ३।३।१९)न्यक्वादिः (७।३।५३) मातुश्चासौ लुङ्गश्च । २११०२) ।-धूर्वति-इति तु प्राञ्चः। तत्र कर्तरि तो | खार्थे कन् (५।३।७५) ॥ (२) ॥*॥ द्वे 'मातुलिङ्गस्य । दुर्लभः । 'मतिबुद्धिपूजार्थेभ्यश्च (३।२।१८८) इति चकाराद्वा स्वामी तु चतुर्णा पर्यायतामाह । तदुक्तम्-'फलपूरो बीजबोध्यः । यद्वा,-धूर्वणं धूर्तम् । भावे क्तः (३।३।११३)। तद- पूरः केसरी बीजपूरकः । बीजकः केसराम्लश्च स्यास्ति । अर्शआद्यच् (५।२।१२७)। 'धृत तु खण्डलवने मातुलुङ्गश्च पूरकः' । अनेकार्थे–'सौवर्चलं मातुलझं शिलाधूस्तूरे ना विटे त्रिषु' (इति मेदिनी)॥ (३) ॥॥ धयति चन्दनपेषणी। ग्रीवाभरणकं चैषु चतुर्पु रुचकं स्मृतम्'-इति ॥ धातून् । 'धेट पाने' (भ्वा०प० अ०) बाहुलकादूरच् । समीरणो मरुवका प्रस्थपुष्पः फणिजकः। पृषोदरादिः (.६।२।१०९)। 'धत्तूरस्तु स्मृतो धूर्तो देविता | | जम्बीरोऽपि कितवः शठः' इति खामी ॥*॥ धूसयति । 'धूस कान्ति- समीति ॥ समीरयति ईर गतौ' (अ० आ० से.)। करणे' (चु०प० से.)। विप् (३।२।१७८) तूयेते । 'तूरी ल्यः। 'समीरणस्तु पवने पथिके च फणिज्जके' (इति त्वरणहिंसयोः' (दि. आ० से.)। इगुपधत्वात् कः (३।१।- | मेदिनी)॥ (१)॥*॥ मरौ वाति । कुन् । (उ० २।३२)। १३५) । धूश्चासौ तूरश्च । “धुस्तुरस्तु पुण्डरीको धूस्तूरः | 'भवेन्मरुवकः पुष्पभिच्छल्यद्रुफणिजके' ॥ (२) ॥॥ प्रस्थे कनकाह्वयः' इति शब्दार्णवः-इति मुकुटः ॥ (४) ॥॥ | सानौ पुष्प्यति। 'पुष्प विकसने' (दि०प० से.) । अच् कनकमायो यस्य । 'कनकं हेम्नि पुंसि स्यात्किंशुके नाग (३।१।१३४)॥ (३) ॥*॥ फणी जातोऽस्मात् । फणाभकेसरे । धत्तूरे काञ्चनारे च कालीये चम्पकेऽपि च' पत्रपुष्पत्वात् । फणी उज्झको वर्जकोऽस्य-इति केचित् । (इति मेदिनी) ॥ (५) ॥१॥ मास्ति नास्ति तुला यस्य । उभौ पृषोदरादी (६।३।१०९)॥ (४) ॥ ॥ जम्यते । 'जमु मा श्रीस्तुलाऽस्य, इति वा । कनकनामत्वात् । 'मातुलो। अदने' (भ्वा०प० से.) विच् (३।२।७५)। वीरयति । व्रीहिभिन्मातृभ्रानोश्च मदनद्रुमे । धत्तुरे' (इति मेदिनी) ॥ अच् (३।१।१३४)। जम् चासौ वीरश्च । 'जंवीरः प्रस्थपुष्पे (६) ॥॥ मदयति। 'मदी हर्षग्लेपनयोः' (भ्वा०प० स्यात्तथा दन्तशठद्रुमे' (इति मेदिनी) ॥ (५) ॥*॥ पञ्च से०) । ल्युः (३।१।१३४)। 'मदनः स्मरवसन्तद्रुभि- | "जम्बीरस्य' 'मरुआ' इति ख्यातस्य ॥ द्वत्तूरसिलके' (इति मेदिनी)॥ (७) ॥*॥ सप्त 'धत्तरप' ॥ अथ पर्णासे कठिंजरकुठेरकौ ॥ ७९ ॥ अस्य फले मातुलपुत्रकः।। अथेति ॥ पर्णान्यस्यति । 'असु क्षेपणे' (दि० प० से.)। अस्येति ॥ मातुलस्य पुत्र इव । कन् (५।३।९६) 'कर्मण्यण्' (३।२।१) । यद्वा,- पणैरसति । 'अस दीप्तौ' (भ्वा० उ० से.)। पचाद्यच् (३।१।१३४)॥ (१) ॥॥ कठिनं १-इतःपरम् 'भद्रायाम्' इत्यपि लिखितमासीत् । तथापि मेदिन्यां तदपाठात्यक्तम् ॥ १-'चापि कटके' इति पाठः॥ Page #164 -------------------------------------------------------------------------- ________________ . १५६ अमरकोषः। [द्वितीयं काण्डम् जरयति । 'जृष्' (दि. १० से० ) ण्यन्तः । 'कर्मण्यण' (३।- भानि तीक्ष्णानि पत्राण्यस्य ॥ (७) ॥॥ सप्त 'अर्कस्य' २११)। पृषोदरादिः (६।३।१०९)॥ (२) ॥॥ कुण्ठति । 'आक' इति ख्यातस्य ॥ 'शुठ प्रतीघाते' 'कुठि च' (भ्वा० प० से.)। 'पति-कटि अत्र शुक्ल र्कप्रतापसौ। कुठि' (उ० १।५८) इत्येरक् । आगमशास्त्रस्यानित्यत्वान्न अत्रेति ॥ अस्मिञ् शुक्ले। अलति । 'अल भूषणादौ' नुम् ॥–'कुठ गुठ प्रतीपाते' 'कुठी च' इत्यतो 'दर्दुरादयश्च' (भ्वा०प० से.) क्विप् ( ३।२।७६)। अल् चासावर्कश्च । (उ० ११४०) इति ढक् । पृषोदरादित्वात् (उ०६।३।१०९) 'अलर्को धवलार्के स्याद्योगोन्मादितकुक्कुरे' (इति मेदिनी)।अनुषङ्गलोपः-इति मुकुटः । तन्न। कुठ-धातोः सत्वे पृषो- अलयति-इति मुकुटः । तन्न । णावुपधावृद्धिप्रसङ्गात् ॥ (१) दरादित्वकल्पनावैयर्थ्यात् । टूकल्पनाऽपि व्यर्था । एरकासिद्ध-॥*॥ प्रतापं चक्षुस्तेजः स्यति । 'षोऽन्तकर्मणि' (दि. ५० त्वात् ॥ (३)॥॥ त्रीणि 'पर्णासस्य ॥ अ०) । कः (३।२।३)। प्रकृतास्तापसा येन वा ॥ (२) ॥*॥ सितेऽर्जकोऽत्र द्वे 'श्वेतार्कस्य॥ सीति ॥ अत्र पसे । अर्जयति । 'अर्ज सर्ज अर्जने शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः॥ ८१॥ (भ्वा० प० से०)। 'ऋज गतिस्थानार्जनोपार्जनेषु' (भ्वा० शिवेति ॥ शिवप्रिया मल्ली ॥ (१) ॥॥ पशुपतेरयम् । आ० से.) वा ण्यन्तः । ण्वुल् (३।१।१३३) ॥ (१) ॥*॥ तत्प्रियत्वात् । 'पाशुपतो वकपुष्पे स्यात्पशुपत्यधिदैवते च एकं 'श्वेतपासस्य' ॥ तद्भक्ते' (इति मेदिनी)॥ (२)॥॥ एकमस्थि लाति । 'सुषापाठी तु चित्रको वह्निसंज्ञकः। मादित्वात्' (८।३।९८) षत्वं दीर्घत्वं च । 'एकाष्टीला पेति ॥ पाठोऽस्यास्ति । 'अतः- (५।२।११५) इतीनिः॥ वनतिक्तकोषधौ पुंसि बकपुष्पे' ( इति मेदिनी)॥ (३) ॥१॥ (१) ॥॥ चितं बुद्धिं त्रायते। 'त्रैङ् पालने' (भ्वा० आ० वाति । बाहुलकात् कुकः । कुनोऽकारस्योत्वं वा ॥*. 'बकः' अ०)। 'आतोऽनुप- (३।२।३) इति कः। स्वार्थे कन् (५।- इति पाठे कुन् (उ० २।३२)। 'बकस्तु बकपुष्पे स्यात्कड़े ३१७५)। 'चित्रकं तिलके ना तु व्याघ्रभिच्चञ्चपाठिषु' (इति श्रीदे च रक्षसि' (इति मेदिनी)॥ (४) ॥*॥ वस्ते, वसति मेदिनी)॥ (२) ॥॥ वह्निः संज्ञा यस्य । वह्निपर्यायनामक वा । 'शृस्वृनिहित्रप्यसिवसि-' (उ०१।१०) इत्युः । 'ब(व)इत्यर्थः ॥ (३) ॥॥ त्रीणि "चित्रकस्य' 'चीता' इति सुर्ना देवभेदाग्निभायोक्रबकराजसु । (क्लीबं वृद्ध्यौषधेऽश्वे च ख्यातस्य ॥ रैरत्नमधुरे त्रिषु') (इति मेदिनी)। (५) ॥*॥ पञ्च गुल्मा ' अर्काह्ववसुकास्फोतगणरूपविकीरणाः ॥ ८० ॥ इति ख्यातस्य 'बकपुष्पस्य ॥ मन्दारश्चार्कपणे | बन्दा वृक्षादनी वृक्षरहा जीवन्तिकेत्यपि । ___ अर्केति ॥ अर्क आह्वा यस्य । 'अर्कोऽर्कपणे स्फटिके। | बन्देति ॥ बन्द्यते। 'वदि अभिवादनस्तुत्योः' (भ्वा० रवौ ताने दिवस्पतौ' (इति मेदिनी)॥ (१) ॥*॥ वसति । आ० से.)। 'गुरोश्च' (३।३।१०३) इत्यः । ('बन्दा लता'वस निवासे' (भ्वा० ५० अ०)। 'शृस्वस्निहि-' (उ० १।- न्तरे स्मृता । भिक्षुक्यामपि बन्यां च') (इति स्पर्शादौ १०) इत्युः। खार्थे कन् (५।३।७५)। 'वसुकं रोमके पुंसि मेदिनी)॥ (१) ॥ ॥ वृक्षमत्ति । 'अद भक्षणे' (अ० प० अ०) शिवमयर्कपर्णयोः' (इति मेदिनी)।-बाहुलकात् 'भृमृ-' ल्युट (३।३।११३)। 'वृक्षादनी तु बन्दायां विदारीकन्दइत्युः-इति मुकुटः । तन्न । उक्तसूत्रे वसतेर्ग्रहणात् ॥ केऽपि च' इति विश्व-मेदिन्यौ ॥ (२) ॥ ॥ वृक्षं रोहति । (२) ॥ ॥ आ स्फोटयति । 'स्फुटिर् विकसने'। (भ्वा०प० मूलविभुजादित्वात् (३।२।५) कः। वृक्षे रोहति इति वा। से.)। अच् (३।१।१३४)। पृषोदरादिः (६।१।१०९) 'इगुपध-' (३।१।१३५) इति कः ॥ (३) ॥॥ जीवति। 'आस्फोतस्तु पुमानर्कपर्णे स्यात् कोविदारके। आस्फोता 'रहिनन्दिजीविप्राणिभ्यः षिदाशिषि' (उ० ३।१२७) इति गिरिकां च वनमळ्यां च योषिति' (इति मेदिनी) ॥ (३) झच् । षित्त्वात् (४।१।४१) ङीष् । कन् (५।३।७५)। 'जीव॥॥ नानात्वाद्गणा बहूनि रूपाण्यस्य ॥ (४) ॥*॥ विकिरति । न्तिका गुडूच्यां च जीवाख्यशाकबन्दयोः' (इति मेदिनी)॥ 'कृ विक्षेपे' (तु० प० से.)। 'कृपृ-' ( उ० २।८१) इति (४) ॥॥ चत्वारि 'वृक्षोपरिजातलताविशेषस्य' ॥ क्युन् । इत्वम् (१।१००) रपरत्वम् (१।१।५१) बाहुल-वसादनी छिन्नरहा गुडची तन्त्रिकाऽमृता ॥ ८२॥ काहीर्घः ॥॥ विविधः किरणोऽस्य-इत्यन्ये ॥ (५) ॥७॥ जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि । मन्दान् इयर्ति । अण् (३।२।१) मन्दर्यते वा । घञ् (३।३।१९) । 'मन्दारः स्यात्सुरद्रुमे । पारिभद्रेऽर्कपणे च | वत्सेति ॥ वत्सैरद्यते। 'अद भक्षणे' (अ० प० अ०)। मन्दारो हस्तिधूर्तयोः' (इति मेदिनी)॥ (६) ॥*॥ अर्का | ल्युट (३।३।११३)॥ (१) ॥४॥ छिन्ना रोहति । 'इगुपध-' (३।१।१३५) इति कः । 'ड्यापोः-' (६।३।६३) इति हस्तः ॥ १-'मूर्तयोः' इति पाठः ॥ (२)॥*॥ गुडति । 'गुड रक्षणे' (तु. प० से०)। बाहुल Page #165 -------------------------------------------------------------------------- ________________ धनौषधिवर्गः ४] ज्याख्यासुधाख्यव्याख्यासमेतः । १५७ - - - - ---- - -- - -- कार्दूचद ॥ (३) ॥॥ तन्त्रयति । 'तत्रि कुटुम्बधारणे' (चु० ऽप्यम्ललोण्यां स्यात् पाठायूथिकयोरपि' (इति मेदिनी)॥ उ० से.)। ण्वुल (३।१।१३३) । (४) ॥॥ न मृतमस्याः । (२) ॥॥ विद्धौ को यया ॥*-अविद्धोऽच्छिद्रः पर्ण'अमृता मागधीपथ्यागुडूच्यामलकीषु च' (इति मेदिनी)॥ रूपः कर्णोऽस्याः-इति मुकुटः ॥ (३) ॥॥ स्थापयति । (५) ॥ ॥ जीवति । झच् (उ० ३।१२७)। 'जीवन्तिका ल्युट् (३।३।११३)। 'स्थापनं रोपणे, पुंसि वने, पाठौगुडूच्यां च जीवाख्यशाकबन्दयोः' इति मेदिनी ॥ (६) ॥॥ षधौ स्त्रियाम्' (इति मेदिनी) ॥ (४) ॥॥ अतिशयेन सोमस्य वल्ली ॥ (७) ॥॥ विगतं शल्यमस्याः । 'विशल्या- प्रशस्ता । 'प्रशस्यस्य श्रः' (५।३।६०)। 'श्रेयसी करिऽग्निशिखादन्तीगुडूचीत्रिपुटासु च' (इति मेदिनी)॥ (८)॥॥ पिप्पल्यामभयापाठयोरपि' (इति मेदिनी) ॥ (५) ॥४॥ मधुमयानि पर्णान्यस्याः । 'पाककर्ण-' (४।१।५४) इति ठीषु ॥ रस्यते 'रस आखादने' (चु० उ० से.)। कर्मणि घन् (३।(९) ॥५॥ नव 'गुडूच्याः ॥ ३।१९) अल्लोपस्य स्थानिवत्त्वान्न बृद्धिः । 'रसो गन्धरसे जले। शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः। देहधातुमूर्वा देवी मधुरसा मोरटा तेजनी सवा ॥ ८३ ॥ प्रभेदे च पारदस्खादयोः पुमान् । स्त्रियां तु रसनापाठामधूलिका मधुश्रेणी गोकर्णी पीलुपयेपि । सल्लकीकगुभूमिषु' (इति मेदिनी)॥ (६) ॥*॥ (७) ॥४॥ मूर्वेति ॥ मूर्वति । 'मुर्वी बन्धने' (भ्वा०प० से.)। अच् पापे चलति। 'चल विलसने' (तु०प० से.)। पचादी (३३१११३४) । (१)॥॥ दीव्यति । पचादौ (ग०३।१।१३४) 'चेलट्' इति निपातनात् डीप् (४।१।१५)। गौरादित्वकल्पनं 'देवट' इति निपातनात् (४।१।४५) डीप । मुकुटोक्तं गौरा- मुकुटकृतं व्यर्थम् । पचेर्यबन्तादचि 'पापक्ति' इति पापचो दित्वं चिन्त्यम्। 'देवी कृताभिषेकायां तेजनीस्पृक्तयोरपि' वायुः । तमीरयति वा । अण् (३।२।१) ॥ (८) ॥॥ (इति मेदिनी ) ॥ (२) ॥॥ मधु रसोऽस्याः । 'भवेन्मध- प्राचि भवा । 'विभाषाचेः' (५।४।८) इति खः ॥ (९) रसा द्राक्षामूर्विकादुग्धिकासु च' (इति मेदिनी) ॥ (३)| ॥*॥ वने तिक्ता। खार्थे कन् (५।३।७५)॥ (१०)॥४॥ ॥॥ मुरति । 'मुर संवेष्टने' । 'शकादिभ्योऽटन्' (उ० दश 'पाठा' इति ख्यातायाः ॥ ४८१) । ('मोरटं तु भवेदिक्षुमूलाङ्कोटप्रसूनयोः।) सप्त कटुः कटंवराऽशोकरोहिणी कटुरोहिणी ॥८५॥ रात्रात्परक्षीरे, मूर्विकायां तु मोरटा' (इति मेदिनी) ॥ (४) ॥७॥ तेजति । 'तेज पालने' (भ्वा० ५० से.) । ल्युट (३।- मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी । ३१११३)। (५) ॥॥ स्रवति । 'त्रु गती' (भ्वा० प० अ०) केति ॥ कटति । 'कटे वर्षावरणयोः' (भ्वा० प० से०)। अच् ( ३।१११३४ ) ॥*॥ संज्ञापूर्वकत्वाद्गुणाभावे स्रुवाऽपि । 'शृस्वस्निहि- (उ० १।१०) इत्यत्र चकारादुः ।-'वटि'सवा द्वयोहोमपाने सहकीमूर्वयोः स्त्रियाम् (इति मेदिनी) ॥ कटिभ्यां च' इत्यु:-इति मुकुटः। तन्न । उज्वलदत्तादिषु (६) ॥१॥ मधु लाति । 'आतोऽनुप-' (३।२।३) इति कः । | तत्सूत्रस्यादर्शनात् । 'कटः स्त्री कटुरोहिण्यां लताराजिक'अन्येषामपि-' (६।३।१३७) इति दीर्घः ॥ (७) ॥१॥ योरपि । (नपुंसकमकार्ये स्यात्पुंलिङ्गे रसमात्रके । त्रिषु मधुनः श्रेणिरत्र ॥ (८) ॥ ॥ गोः कर्ण इव, गौः कर्णो तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च') (इति मेदिनी)॥ यस्याः, इति वा । 'पाककर्ण-' (४।१।५४) इति कीष् । (१) ॥॥ कटति । अच् (३।१।१३४ )। कटं (रोगम् ) 'गोकर्णोऽश्वतरेऽपि स्यान्मृगसर्पगणान्तरे । अङ्गुष्ठानामि बृणोति । 'वृञ् वरणे' (खा० उ० से.)। 'संज्ञायां भृत-' कोन्माने गोकर्णी मूर्विकोषधौ' इति विश्वः ॥ (९) ॥॥ *॥ (३।२।४६) इति खच् । 'अरुर्द्विषत्-' (६।३।६७) इति पीलोरिव पर्णान्यस्याः । 'पाककर्ण-' (४।१।५४) इति ङीष् । मुम् ॥*-'कटंभरा' इति पाठः-इत्यन्ये । 'कटंभरा 'पीलपर्णी चिंचिकायां मूळयामौषधीभिदि' (इति मेदिनी)| दिना )। प्रसारण्यां रोहिण्यां गजयोषिति । कलम्बिकायां गोलायां (१०) ॥*॥ दश 'मूर्वाया:' 'मुहार' इति ख्यातायाः ॥ वर्षाभूमूर्वयोरपि' (इति मेदिनी ) ॥ (२) ॥॥ अशोक इव पाठाऽम्बया विद्धकर्णी स्थापनी श्रेयसी रसाnen रोहति । 'कर्तयुपमाने' (३।२।७९) इति णिनिः। 'अशोक रोहिणी शक्ता चकाझी शकुलादनी' इति निघण्टुः ।।*॥ व्यस्तएकाष्ठीला पापचेली प्राचीना वनतिक्तिका। | मपीदं नाम । 'अशोकः कटुरोहिण्यामशोको वजुलद्रुमे' पाठेति ॥ पठ्यते। 'पठ व्यक्तायां वाचि' (भ्वा०प० इति रभसः । 'अशोकस्त्रिषु निःशोके पुंसि कलिसे.)। कर्मणि घञ् (३।३।१९)। 'पाठस्तु पठने ख्यातो पादपे । स्त्रियां तु कटुरोहिण्यां पारदे स्यान्नपुंसकम्' विद्धका तु योषिति' (इति मेदिनी) ॥ (१) ॥*॥'अम्बष्ठा- (इति मेदिनी) *॥ 'रोहिणी कटुरोहिण्याम्' इति रुद्रः । 'रोहिणी कण्ठरुग्भिदि । भनित्कटंभरासोमवल्केषु १-विश्वे तु 'गोकर्णोऽश्वतरे सर्प सारङ्गे प्रथमान्तरे' इत्ये लोहितागवोः' (इति मेदिनी) ॥ (३) ॥॥ कटुवासौ पाठ उपलभ्यते ॥ रोहिणी च । 'कटुरोहिण्यरिष्टा च प्रोक्ता तिक्तकरोहिणी' वरणे, इति ली। (३२ भिदि'( Page #166 -------------------------------------------------------------------------- ________________ १५८ अमरकोषः। [द्वितीयं काण्डम् - - इति निघण्टुः ॥ (४) ॥*॥ मत्स्यानां पित्तमिव । तद्वत्स्वा- चित्रोपचित्रा न्यग्रोधी द्रवन्ती शंबरी वृषा ॥ ८७॥ दुत्वात् ॥ (५) ॥४॥ कृष्णो वर्णेन भेददछेदोऽस्याः । कृष्णं प्रत्यकश्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि । मलं भिनत्ति वा । 'कर्मण्यण' ( ३।२।१) ङीप् (४।१।१५)। नत्रेति चित्रं रूपमस्याः । 'चित्राखुपांगोडम्बा'कृष्णभेदा चण्डरुहा' इति निघण्टुः ॥ (६)॥*॥ चक्राकार- सुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च मङ्गमस्याः । गौरादिः (४।१।४१) । 'अङ्गगात्र-' इति स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ उपगता चित्रम् ॥ निर्मूलम् । 'चक्राङ्गो मानसौकसि । चक्राङ्गी कटुरोहिण्याम्' (२)॥४॥-न्यग रुणद्धि । बहुमूलत्वात् । अच् (३१. इति मेदिनी ॥ (७) ॥*॥ शकुलैमत्स्यभेदैरद्यते । अत्तेः १३४ ) । गौरादिः (४।१।४१)-इति प्राञ्चः । न्यञ्चं रुणद्धि, कर्मणि ल्युट ( ३।३।११३)। 'शकुलादनी स्त्रियां कृष्ण इति वा । 'कर्मण्यण' (३।२।१)। (न्यग्रोधस्तु पुमान्व्योमभेदे कटुकशाकयोः' (इति मेदिनी) ॥ (८) ॥*॥ अष्टौ वटयोश्च शमीतरौ) । न्यग्रोधी तूपचित्रायाम्' (इति 'कटुरोहिण्याः' 'कुटकी' इति ख्यातायाः ॥ मेदिनी)॥ (३) ॥१॥ द्रवति । 'दु गतौ' (भ्वा० प० से.)। आत्मगुप्ता जडाऽव्यण्डा कण्डूरा प्रावृषायणी ॥८६॥ लटः शतृ ( ३।२।१२४ ) ॥ (४) ॥*॥ शं वृणोति । 'बृञ् ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी। वरणे' (खा० उ० से०)। 'शमि धातोः' (३।२।१४) इत्यच् । आत्मेति ॥ आत्मना गुप्ता। दुःस्पर्शत्वात् । 'कर्तक- गौरादिः (४।१।४१) । मुकुटस्तु-खच् (३।२।४६)रण-' (२।१।३२) इति समासः ॥ (१) ॥ॐ॥ जडयति । इत्याह । ('शंबरं सलिले पुंसि मृगदैत्यविशेषयोः ।) शंवरी 'तत्करोति-' (वा० ३।१।२६) इति णिजन्तादच् (३।११. चाखुपा स्यात्' (इति तालव्यादौ मेदिनी)॥ (५) ॥१॥ १३४)। 'जडा स्त्रियाम् । शुकशिम्ब्यां हिमग्रस्तमूकाप्रज्ञेषु वर्षति । 'वृषु सेचने' (भ्वा०प० से.)। 'इगुपध-' (३. तु त्रिषु' (इति मेदिनी)। मुकुटस्तु-कण्ड्वादिना दौःस्थ्य- १।१३५) इति कः। ('वृषो धर्म बलीवर्दै शृङ्गयां पुराशिजननादिन्द्रियाणि जडयति स्तम्भयति । 'जल अपवारणे' भेदयोः। श्रेष्ठे स्यादुत्तरस्थश्च व्यासमृषिकशुक्रले। तथा वास्तु. (चु०प० से.)-इत्यवोचत् । तन्न। णौ वृद्धिप्रसङ्गात् । स्थानभेदे पुमानेष प्रकीर्तितः। वृषा मूषिकपा च, यतीजडति वा । डलयोरैक्यात् ॥*-न जहाति शूकान् । नामासने वृषी') ॥ (६) ॥॥ प्रतीची श्रेणी यस्याः ॥ अजहा । 'ज्ञेया जाङ्गलिका सैव साऽजहा प्रावृषायणी' (७) ॥ ॥ सुतानां श्रेणी यस्याः ॥ (८) ॥॥ रमन्तेऽत्र । इतीन्दुः-इति खामी ॥ (२) ॥॥ न विगतमण्डमस्याः । 'रमु क्रीडायाम्' (भ्वा० आ० अ०) । 'जमन्ताडः' (उ० 'अव्यण्डा वृषभी गुप्ता' इतीन्दुः । मुकुटस्तु-अधिक- १।११४) । 'रण्डा मूषिकपऱ्यां च विधवायां च योषिति' (इति मण्डं बीजमस्याः, अधिकममति । 'अम रोगे' (भ्वा० मेदिनी)॥॥ खामी तु-चण्ड्यते । 'चण्डा' । 'प्रत्यक्श्रेणी प० से०) 'अमन्ताहः' (उ० १।११४) वा। अध्यण्डा- वृषा चण्डा पुत्र श्रेण्याखुपर्णिका' इति निघण्टुः-इत्याह ॥ इत्याह । तत्र मूलं मृग्यम् ॥ (३) ॥॥ कण्डूं राति। 'रा (९) ॥॥ मूषिकः पर्णमस्याः । मूषिककर्णाकारपत्रत्वात् । दाने' (अ० प० अ०)। 'आतोऽनुप-' (२३) इति कः 'पाककर्ण-' (४।१।५४) इति ङीष् ॥(१०)॥॥ दश 'मूषिक ॥*॥ पृषोदरादित्वात् (६।३।१०९) हृवत्वमपि। 'कपि- पाः ' 'मूसाकर्णी' इति ख्यातायाः ॥ कच्छूश्च कण्डूरा कण्डुरा शूकशिम्बिका' इतीन्दुः । मुकुट- अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ८८॥ स्तु-कण्डूरस्त्यस्याः । 'कण्डूकच्छूभ्यां हखश्च' इति रो प्रत्यक्पर्णी कीशपर्णी किणिहीखरमञ्जरिः। हखत्वं च-इत्याह । तन्न । उक्तवार्तिकस्यादर्शनात् ॥ ___ अपेति॥ अपमार्जन्त्यनेन । 'हलश्च' (३।३।२१) इति घन्। (४) ॥*॥ 'प्रावृषा तु जलार्णवे' इति त्रिकाण्डशेषः । निष्टायामनिट्त्वात् कुत्वम् (१३.५२)। 'उपसर्गस्य घजि-' प्रावृषामेति अयते, वा। कर्तरि ल्युट् (३।३।११३)। 'कृत्यचः' (.६।३।१२२) इति दीर्घः। अपकृष्ट आसमन्तात् मार्गोऽस्य, (८।४।२९) इति णत्वम् ॥ (५) ॥॥ ऋष्यैर्मृगैः प्रोक्ता। इति वा ॥ (१) ॥ॐ॥ शिखरे प्रायेण भवति । अध्यात्मादिऋषिभिरप्रोक्ता, इति वा । 'ऋष्यप्रोक्ता शतावर्यतिबला | त्वात् (वा० ४।३।६०) ठक् ॥ (२)॥॥ धानोऽर्गः। धामार्ग शूकशिम्बिषु' इति (मेदिनी) ॥ (६) * 'शुकयुक्ता वाति । 'आतोऽनुप-(३१२१३) इति कः । 'धामार्गवस्तु शिम्बिः' । 'शश्वच्छशाङ्कशिशिराणि च शूकशिम्बिः' इत्यूष्म पुंसि स्यादपामार्गे च घोषके' (इति मेदिनी) ॥॥-'अधाविवेकात् द्वितालव्या । 'शूकशिम्बिस्तु मर्कटी । शूक मार्गवः' । अधामार्गवोऽपामार्गः कोशातकी च इति शिम्बा च' इति वाचस्पतिः ॥ (७) ॥॥ कपीनां कच्छुः । ध्यर्थे-इति खामी ॥ (३) ॥*॥ मयूरप्रतिकृतिः । 'इवे प्रतिकण्डूहेतुत्वात् ॥ (८) ॥॥ मर्कटीव । विविधचेष्टाहेतु कृती' (५।३।९६) इति कन् । 'मयूरकोऽप्यपामार्गे क्लीब त्वात् । 'अथ मर्कटी। करजभिच्छूकशिम्ब्योः पुंसि वानरलूतयोः' (इति मेदिनी) ॥ (९) ॥*॥ नव 'मर्कट्याः ' | १-आधुनिकास्मदुपलब्धप्राचीनस्वामिषुस्तकद्वये तु अकारादित्वं 'कँवाच' इति ख्यातायाः ॥ नोपलभ्यते ॥ ' इत्यूम-पुंसि स्यादपामावोऽपामागेः Page #167 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । १५९ तुत्थाजने पुनः' (इति मेदिनी)। (४)॥॥ प्रत्यञ्चि पर्णा- 'अगि गतौ' (भ्वा०प० से.) अच् (३।१।१३४) । (४) न्यस्याः । 'पाककर्ण-' (४।१।५४) इति ङीष् ॥ (५) ॥॥॥*॥ काले मिश्यते 'मिश शब्दे' (भ्वा०प० से.) कर्मणि घञ् कपिलोमतुल्यानि लोमशानि पर्णान्यस्याः ॥ ॥ 'केशपर्णी' (३।३।१९) । गौरादिः (४।१।४१) स्वार्थे कन् (५।३।७५) इति स्वामी ॥ (६)* किणिनो व्रणान् जिहीते। 'ओहाङ् ॥*॥ कालं वर्ण मिषति । 'मिष स्पर्धायाम्' (तु० प० से.)। गतो' (जु० आ० अ०) । 'आतोऽनुप-' (३।२।३ ) इति पूर्ववत् । मूर्धन्यषा इति वा । 'मञ्जिष्ठा कालमेषी च' इति कः। गौरादिः (४।१।४१)। किणिनो व्रणान् हन्ति वा। निघण्टुः ॥ (५) ॥१॥ मण्डूकवत् पर्णमस्याः । 'पाककर्ण--' 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः ॥(७)॥॥ खरा | (४।१।५३) इति ङीष् । 'मण्डकपर्णी मञ्जिष्टाब्राह्मण्योर्ना मञ्जरिरस्याः ॥॥ गौरादिः (४।१।४१) वा ॥ (८) ॥* तु शोणके' (इति मेदिनी) ॥ (६)॥*॥ भण्डति । 'भण्ड अष्टौ 'अपामार्गस्य ॥ आभण्डने ।-'भडि गतो'-इति स्वामी । बाहुलकादीरन् । हञ्जिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ गौरादिः (४।१।४१) भण्डीरी ॥*॥ प्रज्ञाद्यण् (५।४।३८)। अङ्गारवल्ली बालेयशाकवर्वरवर्धकाः। 'हेमपुष्पी च भाण्डीरी' इति रभसः ॥ (७)॥*॥ पचा द्यच् (३।१।१३४) । गौरादिः (४।१।४१) 'भण्डी योजनहजीति ॥ हन्ति रोगान् । पचाद्यच् (३।१।१३४) । वल्ल्यपि । रक्ता भण्डीरिका च' इतीन्दुः ॥ (८)॥*॥ योजनपृषोदरादिः ( ६।३।१०९)। 'अङ्गारवल्ली हञ्जी च वर्दो वर्व गामिनी वल्ली ॥ (९)॥*॥ नव 'मञ्जिष्ठायाः' 'मँजीठ' रकस्तथा' (इति निघण्टुः) ॥*॥ भनक्ति रोगान् । 'भजो इति ख्यातायाः॥ आमर्दने' (रु. ५० अ०)। ण्वुल (३।१।१३३) वा । पृषोदरादिः (६।३।१०९) (फञ्जिका, इति वा-इति मुकुटः) ॥ (१) यासोयवासो दुःस्पशों धन्वयासः कुनाशकः॥९१॥ ॥॥ ब्रह्मण इयम् । 'ब्राह्मणं ब्रह्मसंघाते वेदभागे नपुंसकम् ।| रोदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा । भूमिदेवे तु पुंलिङ्गः फञ्जिकापृक्कयोः स्त्रियाम्' (इति मेदिनी) ॥ (२) ॥*॥ पद्माभं पुष्पमस्याः । 'पद्मोऽस्त्री पद्मके व्यूह यद येति ॥ यसनम् 'यसु प्रयत्ने' (दि० ५० से.)। भावे घञ् निधिसंख्यान्तरेऽम्बुजे । ना नागे, स्त्री फजिकाश्रीचार्वाटी (३।३।१८) यासोऽस्त्यस्य । अर्शआद्यच् (५।२।१२७)। याति । पन्नगीषु च' (इति मेदिनी)॥(३)॥*॥भर्जनम् । 'भ्रस्ज पाके' बाहुलकादसच् वा ॥ (१)॥ॐ॥ यौति 'यु मिश्रणामिश्रणयोः' (अ०प० से.)। 'ऋतन्यजि-' (उ० ४।२) इत्यासः (२) (तु० उ० से.)। घञ् (३।३।१८) 'भ्रस्जो रोपधयो रमन्यतरस्याम्' (६।४।४७) इति रमागमः । 'चजोः- (१३। ॥*॥ दुःखेन स्पृश्यते । 'स्पृश स्पर्शने' (तु. प० अ०) घञ्। ५२) इति कुत्वम् । 'भृजी भर्जने' (भ्वा० आ० से.) वा। (३।३।१९) । खल् (३।३।१२६) वा। "दुःस्पर्शो धन्वयासे ना कण्टकार्या स्त्रियां त्रिषु । खरस्पर्शे' (इति मेदिनी)॥ (३) घन् (३।३।१८) भर्गोऽस्त्यस्याः । ज्योत्स्नाद्यण् (वा० ५।२।। १०३) ॥ (४) ॥*॥ ब्राह्मणयष्टिरिव । तादृशप्रकाण्डत्वात् ॥*॥ धन्वनो यासः मरुभवत्वात् ॥ (४) ॥*॥ कुं नाश यति ‘णश अदर्शने' (दि. प० अ०) ण्यन्तः । पचाद्यच् (३।'इवे प्रतिकृती' (५।३।९६) इति कन् ॥ (५) ॥॥ अङ्गारवद्वल्यस्याः । समासान्तविधेरनित्यत्वान्न कप् ॥ (६) ॥*॥ १११३४) । खार्थे कन् ॥ (५)॥*॥ रोदयति । 'रुदिर् अश्रुवालेयस्य शाकः । गर्दभभक्ष्यशाकत्वात् ॥ (७) ॥*॥ वर्वति । विमोचने' (अ०प० से.)। ल्युट (३।३।११३)। 'रोदनं क्रन्दनेऽस्त्रेऽपि दुरालम्भौषधौ स्त्रियाम्' (इति मेदिनी)॥*॥ 'वृञ् वरणे' (खा० उ० से.) यङलुगन्तः । पचाद्यच् (३।१। 'चोदनी' (इति खामी)॥ (६)॥*॥ कच्छू राति । 'रा दाने' १३४) ॥ ()॥*॥ वर्धते। 'वृधु छेदने' (भ्वा० आ० से.)। (अ० प० अ०)। 'आतः-' (३।२।३) इति कः। पृषोदराप्वुल् (३।१।१३३) ॥ (९) ॥ ॥ नव 'भााः ॥ दित्वात् (६।३।१०९) हवः । 'कच्छुरा शुकशिम्ब्यां च मजिष्ठा विकसा जिङ्गी समझा कालमेशिका ॥९०॥ शटीदुःस्पर्शयोरपि' (इति मेदिनी) ॥ (७) ॥॥ नान्तोमण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि। ऽस्याः । “अनन्ता च विशल्यायां शारिवादूर्वयोरपि । मञ्जीति ॥ मी शोभने वर्णे तिष्ठति । 'सुपि स्थः' (३।- | कणादुरालभापथ्यापार्वत्यामलकीषु च । ( विश्वंभरागुडूच्योः २४) इति कः । 'अम्बाम्ब-' (८।३।९७) इति षत्वम् । | स्यात् ) (इति मेदिनी)॥ (८)॥॥ समुद्रान्तोऽस्त्यस्याः। पृषोदरादिः (६।३।१०९) यद्वा,- अतिशयेन मञ्जः । 'अतिशा- | अर्शआद्यच् (५।२।१२७) । समुद्रोऽन्तोऽस्याः। 'समुद्रान्ता यने तमबिष्ठनों' (५।३।५५) ॥ (१) ॥*॥ विकसति । 'कष तु कार्पासीपृक्कादुरालभासु च' (इति मेदिनी) ॥ (९) ॥*॥ गतो' (भ्वा०प० से.)। अच् (३।१।१३४) -विक- दुःखेनालभ्यते। 'डुलभष प्राप्ती' (भ्वा० आ० अ०)। 'ईषषति । 'कष हिंसायाम्' (भ्वा०प० से.)। (विकषा)- दुःसुषु-' (३।३।१२६) इति खल । आगमशासनस्यानित्यइति मुकुटः॥ (२)॥*॥ जिङ्गति। 'जिगि गतो' इति केचि- त्वान्न नुम् ॥ (१०)॥॥ दश 'धन्वयासस्य' 'यवासा' त्पठन्ति । गौरादिः (४।१।४१) ॥ (३)॥*॥ समन्ततोऽङ्गति । इति ख्यातस्य ॥ Page #168 -------------------------------------------------------------------------- ________________ १६० पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिपर्णिका ॥ ९२ ॥ कोटुविना सिंहपुच्छी कलशिर्धावनिर्गुहा । पृश्नीति॥ पृश्निरल्पं पर्णमस्याः । 'पाककर्ण - 2 (४/१/५४) इति ङीष् ॥ (१) ॥ * ॥ पृथगसक्तं पर्णमस्याः । ङीष् (४|१|५४) ॥ (२) ॥*॥ चित्रं पर्णमस्याः (३) ॥*॥ अङ्गेरालभ्य पर्णान्यस्याः । ङीष् (४।१।५४ ) स्वार्थे कन् ( ५।१।७५) ॥*॥ - अ िमूलमारभ्य वल्लिरस्याः । 'अङ्घ्रिवल्लिका'इति मुकुटः ॥ (४) ॥*॥ क्रोष्टुभिर्विन्ना विचारितेव । दत्तेव, इति वा ॥ (५) ॥*॥ सिंहपुच्छमस्याः, सिंहपुच्छाकारपुष्प - त्वात् । 'उपमानात् पक्षाच्च पुच्छाच ' ( वा० ४।१।५ ) इति ङीष् ॥ (६) ॥ ॥ 'कलं शुक्रे त्रिष्वजीर्णे' ( इति मेदिनी ) कलं श्यति । ‘शो तनूकरणे' (दि० प० अ० ) । इन (उ० ४। ११८) । बाहुलकादाकारलोपः ॥ ( ७ ) ॥ ॥ धावति । 'धावु गतिशुद्ध्योः' (भ्वा० उ० से० ) । बाहुलकादनिः ॥ (८) ॥*॥ गूहति । ‘गुहू संवरणे’ (भ्वा० उ० से० ) । 'इगुपध - ' ( ३।१११३५) इति कः ॥ (९) ॥*॥ नव 'सिंहपुच्छया : ' 'पिठ वनी' इति ख्यातायाः ॥ । अमरकोषः । निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ९३ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि । [ द्वितीयं काण्डम् इति खल् ॥ (९) ॥*॥ 'राष्ट्रं स्यात्तूपवर्तने । उपद्रवे क्लीबपुंसोः' (इति मेदिनी)। राष्ट्रमस्त्यस्याः । ' अतः - ' (पाशन ११५ ) इति ठन् ॥ (१० ) ॥ ॥ दश 'कण्टकारिकायाः' 'भटकटा' इति ख्यातायाः ॥ । । निदीति ॥ निदिह्यते स्म । 'दिह उपचये' (अ० उ० अ० ) क्तः (३।२।१०२) । टाप् ( ४1१1४ ) स्वार्थे कन् ( ५।३।७५ ) ॥ (१) ॥॥ स्पृशति । ‘स्पृश स्पर्शने' ( तु० प० अ० ) । 'इगु पध-' (३।१।१३५) इति कः । - ' स्पृश बाधनस्पर्शनयोः ' - इति मुकुटोक्तं निर्मूलम् । गौरादिः (४।१।४१) ॥ ( २ ) ॥*॥ व्याजिघ्रति 'व्याघ्रादिभि: - ' (२।१।५६ ) इति लिङ्गात् 'आतश्वोपसर्गे' (३।१।१३६) इति कः । न तु 'पाघ्रा - ( ३।१११३७) इति शः । गौरादिः (४।१।४१) ॥ (३) ॥॥ बृहति ‘बृह वृद्धौ’ (भ्वा० प० अ० ) । ' वर्तमाने पृषद्वृहत् - ( उ० २।८४) इति निपातः। शतृवत्त्वान् ङीप् (४।१।६) । 'क्षुद्रायां क्षुद्रवार्ताक्यां बृहती छन्दसि क्वचित्' इति शाश्वतः ॥ (४) ॥*॥ कण्टकानियर्ति । ‘ऋ गतौ' (जु० प० अ० ) । 'कर्मष्यण्' (३।२।१) । स्वार्थे कन् (५।३।७५) ॥ (५) ॥ ॥ प्रचोदयति । ‘चुद् संचोदने’ (चु० प० से०) । ल्युट् ( ३।३।११३) (६) ॥॥ कोलति। ‘कुल संस्त्याने' ( वा० प० से०) । 'इगुपध-' (३।१।१३५) इति कः । गौरादिः (४।१।४१ ) । - णिजन्तेन विगृह्य 'क: ' – इत्यभिधानं मुकुटस्य चिन्त्यम् । णिजन्तस्येगुपधत्वाभावात् अनुपयोगाश्च ॥ (७) ॥३॥ क्षुणत्ति । 'क्षुदिर् संपेषणे' (रु० उ० अ० ) । 'स्फायि - ' ( उ० २।१३ ) इति रक् । यस्तु - 'क्षुद संप्रेरणे' - इति धातुरुपन्यस्तो मुकुटेन । स धातुपाठे न लभ्यते । 'क्षुद्रा व्यङ्गानटीकण्टकारिकासरघासु च । चाङ्गेरीवेश्ययोर्हिस्रामक्षिकामात्रयोरपि' (इति मेदिनी) ॥ (८) ॥॥ दुरुपृश्यते । 'ईषदुर्-' ( ३।३।१२६) ॥ नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४॥ रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी । 'नीली रुग्भेदनीलिन्यो:' (इति मेदिनी ) ॥ (१) ॥३॥ कल्यते । नीलीति ॥ 'नीलादोषधौ' ( वा० ४।१।४२ ) इति ङीष् । 'कल क्षेपे' ( चु० प० से० ) । कर्मणि घञ् (३।३।१९) । यत्तु — कर्मणि 'एरच्' ( ३ | ३|५६ ) – इति मुकुटेनोक्तम् । तन्न । कलधातोरिवर्णान्तत्वाभावात् । वृद्ध्यभावप्रसङ्गाच्च । व्यन्तत्वे 'कल्यते' इति विग्रहप्रदर्शनस्यासंभवाञ्च । वर्णत्वाभावान्न ङीष् । 'काला तु कृष्णत्रिवृतामञ्जिष्ठानीलिकासु च ( इति मेदिनी ॥ ( २ ) ॥*॥ क्रीतकं क्रयोऽस्त्यस्याः । कपिलकादित्वात् ( वा० ८।२।१८ ) लत्वम् । अतः - 2 (५/२/११५) इति उन् । 'क्रीतकं विनिमयः' इति स्वामि- मुकुटौ ॥ (३) ॥ ग्रामे भवा । ' ग्रामाद्यखनौ' (४/२/९४ ) । 'ग्रामीणा नीलि कायां स्त्री ग्रामोद्भूतेऽभिधेयवत्' ( इति मेदिनी ) ॥ (४) ॥*॥ मधुराणि पर्णान्यस्याः । 'पाककर्ण - ' ( ४।१।५४) इति मेदिनी ॥ (५) ॥*॥ रञ्जयति । ल्युट् (३।३।११३) । 'णिङीष् । 'मधुपर्णी तु गंभार्यां नीलीसंज्ञौषधावपि ' ( इति लोपस्य स्थानिवद्भावात् 'असनयोश्च' इति नलोपो न । रज्यते. ऽनया, इति विग्रहे तु 'करणा - ' ( ३।३।११७ ) इति ल्युटि भवत्येव । 'रञ्जेः क्युन्' (उ० २१७९) इति वा । 'गुडारोचनिकानीलीमञ्जिष्ठासु च रञ्जनी । रजनी नीलिनीरात्रि हरिद्राजनुकासु च' ( इति मेदिनी ॥ (६) ॥॥ श्रीमत् फलम स्याः । ' श्रीफलः पुंसि मालूरे धात्रीनीलिकयोः स्त्रियाम् ( इति मेदिनी ॥ ( ७ ) ॥*॥ तुद्यते। ‘तुद् व्यथने' (तु० उ० अ० ) । 'पातृतुदि - ( उ० २।७) इति थक्। तुत्थयति वा । 'तुत्थ आवरणें' । पचाद्यच् ( ३।१।१३४) । ' तुत्थमञ्जनभेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम्' (इति मेदिनी ॥ (८) ॥st द्रवति । 'दृ गतौ' (भ्वा० प० अ० ) 'वहिश्रि-' ( उ० ४०५१) इति निः ॥३॥ 'तूणी' – इति स्वामी। ‘तूण पूरणे’ चु० आ० से० ) । तूण्यतेऽनया । 'हलच' ( ३।३।१२१) इति घञ् । गौरादिः (४/१/४१) । ' तूणी नील्यां निषङ्गे ना' ( इति मेदिनी ॥ ( ९ ) ॥ ॥ दोलयति । 'दुल उत्क्षेपे' (चु० प० से० ) । पचाद्यच् । 'दोला नील्यां यानान्तरेऽपि च' (इति ( १- 'अनिदिताम् -' (६।४।२४ ) इति सूत्र भाष्ये 'रजकर जनरजः सूपसंख्यानम्' इति वार्तिकेन 'रजकरजनरजः सु किवा • सिद्धम् । कित एवैत औणादिकाः' इति भाष्येण नत्रत्यटेन 'असनयोश्च' इति वाक्यस्याभावध्वननेन ल्युटि नलोपाप्राप्त्या णिलोपस्येत्यादिभवत्येवेस्यन्तग्रन्थोऽसंगत एवेति बोध्यम् ॥ Page #169 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४ ] मेदिनी ) ॥*॥ 'मेला' इति स्वामी । ' तुत्था श्रीफलिका मेला सारवाही च रञ्जनी' इति निघण्टुः ॥ ( १० ) ॥*॥ नीलो वर्णोऽस्त्यस्याः । ‘अतः-’ (५/२/११५ ) इतीनि: (११) ॥*॥ एकादश 'नील्या: ' 'नील' इति ख्यातस्य ॥ व्याख्यासुधाख्यव्याख्यासमेतः । अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ॥ ९५ कालमेषी कृष्णफला वाकुची पूतिफल्यपि । १६१ पिप्पली स्मृता' ( इति मेदिनी ) ॥ ( ८ ) ॥*॥ शुण्डायां मद्यपानगृहे भवा । 'शौण्डो मत्ते च विख्याते पिप्पल्यां तु भवेत्स्त्रियाम् ' ( इति मेदिनी ) ॥ ( ९ ) ॥*॥ कोलति । 'कु संस्त्याने' (भ्वा० प० से० ) । पचाद्यच् ( ३।१।१३४ ) ! ॥ 'कोलं कोलफले क्लीबं पिप्पलीचन्ययोः स्त्रियाम्' (इति मेदिनी ॥ (१०) ॥*॥ दश 'पिप्पल्या ः ' ॥ अथ करिपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् ॥ ९७ ॥ अथेति ॥ करीव पिप्पली । बृहत्त्वात् ॥ (१) ॥*॥ कपिरिव वल्ली ॥*॥ कोल इव वल्ली । तयोस्तुल्यरोमत्वात् ॥ (२) ॥*॥ (३) ॥*॥ अतिशयेन प्रशस्ता । 'श्रेयसी करिपिप्पल्यामभयापाठयोरपि' ( इति मेदिनी ) ॥ (४) ॥*॥ वस्ते । 'वस आच्छादने' ( अ० आ० से० ) । बाहुलकारिकरच् ॥*॥ तालव्यपाठे तु - वष्टि । ' वश कान्ती' (अ० प० से० ) । संज्ञापूर्वकत्वान्न संप्रसारणम् । 'वशिरः पुमान् । किणिही हस्ति पिप्पल्योः ', 'क्लीबेsब्धिलवणे स्मृतम्' (इति मेदिनी ॥ ( ५ ) ॥*॥ पञ्च 'गजपिप्पली' इति ख्यातायाः ॥ चव्यं तु चविकम् । अवेति ॥ अवल्गोरशोभनाज्जातः ॥ (१) ॥* ॥ सोम इव सोमेन वा राजति । ‘राजृ दीप्तौ ' ( वा० उ० से० ) ' -उपमाने' ( ३।२।७९ ) इति 'सुप्यजातौ -' ( ३।२२७८ ) इति वा णिनिः ॥ (२) ॥*॥ शोभना वल्लिरस्याः ॥ (३) ॥* ॥ सोमस्य वल्लिः । स्वार्थे कन् ( ५।३।७५ ) ॥ (४) ॥*॥ कालं मिषति । “मिष स्पर्धायाम्' ( तु० प० से० ) । 'कर्मण्यण' (३।२।१) ॥ (५) ॥*॥ कृष्णं फलमस्याः । अजादित्वात् (४|१|४) टाप् ॥ ( ६ ) ॥*॥ वातं कोचयति । 'कुच शब्दे तारे' (भ्वा० प० से० ) । मूलविभुजादित्वात् ( वा० ३।२।५) कः । पृषोदरादिः ( ६ | ३|१०९ ) ॥* ॥ मुकुटस्तु —वाचं गुञ्जति । 'वागुजी' इत्याह । 'गुजि अव्यक्त शब्दे' ( भ्वा० प० से० ) । पूर्ववत्। गौरादिः ( ४|१|४१ ) ॥ ( ७ ) ॥* पूतिः फलेष्वस्याः 'पाककर्ण - ' ( ४|१|६४ ) इति ङीष् ॥ (८) ॥* ॥ अष्टौ 'वकुची' इति ख्यातायाः ॥ कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ९६ ॥ क्लीबं वचायामपि योषिति' ( इति मेदिनी ) ॥ (१) ॥*॥ उषणा पिप्पली शौण्डी कोला कुन् ( उ० २।३२ ) । चविकम् ॥ ( २ ) ॥*॥ स्त्रियामपि । 'चव्या कोला च चविका चव्यं कुञ्जरपिप्पली' इति हट्टचन्द्रः ॥ (१) ॥*॥ द्वे ' चव्य' इति ख्यातस्य । केचित्तु पूर्वान्वयमाहुः । यदाह चन्द्रनन्दनः - 'चव्या कोलाथ चविका श्रेयसी गजपिप्पली । च्यवना कोलवल्ली तु चव्यं कुञ्जरपिप्पली' । अत्र पक्षे तुस्थाने चः पाठ्यः ॥ ॥ चेति ॥ चर्व्यते । 'चर्व अदने ' ( भ्वा० प० से० ) । ण्यत् (३।१।१२५)। पृषोदरादिः (६।३।१०९ ) ' चव्यं तु चविके ) कृष्णेति ॥ कृष्णो वर्णोऽस्त्यस्याः । अर्शआद्यच् (५/२/१२७)। ‘कृष्णा स्याद्द्रौपदीनीली कणाद्राक्षासु योषिति' ( इति मेदिनी ) ॥ (१) ॥*॥ उपकोलति । 'कुल संस्त्याने बन्धुषु च' (भ्वा० प० से० ) अन्यादिः ( उ० ४।११२ ) ॥*॥ उपगता कुल्याम्, इति वा ॥ ( २ ) ॥* ॥ विदेहेषु भवा । 'वैदेही रोचनासीतावणिक्स्त्रीपिप्पलीषु च' ( इति मेदिनी ) ॥ (३) ॥*॥ मगधेषु भवा। ‘मागधी स्त्री कणायूथ्योर्वाच्यवन्मगधोद्भवे। पुंसि वैश्यात्क्षत्रियाजे शुक्लजी रकबन्दिनोः ॥ ( ४ ॥*॥ चपति । ‘चप सान्त्वने’ ( भ्वा० प० से० ) वृषादित्वात् (उ० १।१०६) कलच् । 'चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' ( इति मेदिनी ) ॥ ( ५ ) ॥*॥ कणति । 'कण शब्दे' (भ्वा० प० से० ) अन्तर्भावितण्यर्थः । पचाद्यच् (३1१।१३४) । ' कणा जीरककुम्भीरमक्षिकापिप्पलीषु च' (इति मेदिनी) ॥ (६) ॥*॥ ओषति । 'उष दाहे' ( भ्वा० प० से० ) । बाहुलकात् क्युन् ( उ० २७८ ) ॥ ॥ दीर्घादिरपि । ऊषति । 'ऊष रुजायाम्' (भ्वा० प० से० ) 'ऊषणं मरिचे क्लीचं कणायाभूषणा स्त्रियाम् ' ( इति मेदिनी ) ॥ ( ७ ) ॥*॥ पिपर्ति । ‘पॄ पालनपूरणयोः' ( जु० प० से० ) । बाहुलकाद - लच् । पृषोदरादिः । गौरादिः ( ४|१|४१ ) । ' पिप्पलं सलिले वस्त्रच्छेदभेदे च ना तरौ । निरर्गले पक्षिभेदे कणायां । अमर० २१ काकचिचागुञ्जे तु कृष्णला । काकेति ॥ काकवर्णा चिंचा ॥ * ॥ गौरादिः (४|१1४१ )इति स्वामी ॥ (१) ॥*॥ गुञ्जति । 'गुजि अव्यक्ते शब्दे ' (भ्वा० प० से० ) । पचाद्यच् ( ३।१।१३४ ) । ' गुञ्जा तु काकचिंचायां पटहे च कलध्वनौ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ कृष्णं वर्ण लाति ॥ (३) ॥*॥ त्रीणि 'गुञ्जायाः ' 'घोंगची' इति ख्यातायाः ॥ पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः ॥ ९८ ॥ गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि । पलमिति ॥ पलं मांसं कषति । 'कष हिंसार्थः ' ( भ्वा० प० से० ) । मूलविभुजादित्वात् ( वा० ३।२।५ ) कः । पृषोदरादिः ( ६ । ३ । १०९ ) । - ' तत्पुरुषे - ' ( ६।३।१४ ) इति द्वितीयाया अलुक् - इति मुकुटः । तन्न । अलौकिकविग्रहेऽमोऽप्रवेशात् । 'पलंकषा गोक्षुरके स्त्रियां रास्नापलाशयोः' इति मूर्धन्यान्तेषु रभसः । यत्तु - 'कर्षति' इति विगृह्य 'पृषोदरादिः ' Page #170 -------------------------------------------------------------------------- ________________ १६२ अमरकोषः। [द्वितीयं काण्डम् (६।३।१०९)-इत्युक्तम् । तञ्चिन्त्यम् । कषितिनैव सिद्ध- नीलोत्पलाकारपुष्पत्वाद् इन्दीवरमस्त्यस्याः । अर्शआद्यच् त्वात् । अच्प्रत्ययविधानमपि चिन्त्यम् । कर्मण्यणः प्रसङ्गात् । (५।२।१२७)। 'इन्दीवरं कुवलये शतावर्यां तु योषिति' 'पलंकषा गोक्षुरके रास्नागुग्गुलुकिंशुके । तु(मुण्डीरीला- (इति मेदिनी) ॥ (४) ॥१॥ वृणोति (गन्धेनेन्द्रियम् ) । क्षयोश्च स्त्री राक्षसे तु पलंकषः' (इति विश्व-मेदिन्यौ)॥ (१) पचाद्यच् (३।१।१३४)। गौरादिः (४।१।४१)॥ (५)॥॥ ॥*॥ इक्षुगन्ध इव गन्धोऽस्याः । समासान्तो विधिरनित्यः । ऋष्यैः प्रोक्ता । 'ऋष्यप्रोक्ता शतावर्यतिबलाशूकशिम्बि' 'इक्षुगन्धा कोकिलाक्षे क्रोष्ट्रयां काशे च गोक्षुरे' (इति (इति मेदिनी)॥ (६) ॥*॥ अभीरूणि पत्राण्यस्याः । 'पाकमेदिनी)। (२) ॥४॥ शुनो दंष्ट्रेव । संज्ञापूर्वकत्वान्न दीर्घः ॥ कर्ण-' (४।१।६४) इति ङीष् ॥ (७) ॥॥ नारायणाजाता। (३) ॥*॥ खादुः कण्टकोऽस्य ॥ (४) ॥१॥ गोर्धेनोः 'नारायणोऽच्युतेऽभीरुगौर्योर्नारायणी मता' (इति मेदिनी) पृथिव्या वा कण्टकः । 'गोकण्टको गोक्षुरके स्थपुटे च गवां ॥ (4) ॥॥ शतेनावृणोति । पचाद्यच् (३।१।१३४)। खुरे' (इति मेदिनी) ॥ (५) ॥॥ क्षुरति 'क्षुर विलेखने' गौरादिः (४।१।४१)। 'शतावरी तु शच्यां स्यादिन्दीवर्या(तु. ५० से.)। 'इगुपध-' (३।१।१३५) इति कः, खार्थे कन् मपि स्त्रियाम्' (इति मेदिनी)॥ (९) ॥ॐ॥ न हिनोति । 'हि (५।३।७५) गोर्गीर्वा क्षुरकः ॥ (६)॥*॥ वनस्य शृङ्गाट इव । गतौ' (खा. प० अ०) बाहुलकाद्रुः ॥ (१०) !!*दश 'श्वदंष्ट्रो गोक्षुरस्त्रिकण्टकपुटः श्वदंष्ट्रा खादुकण्टकः' इति रभसः | 'सहस्रमूल्या' 'शतावरी' इति ख्यातायाः ॥ ॥ (७)॥*॥ सप्त 'गोक्षुरस्य' 'गोखुरू इति ख्यातस्य ।। अथ पीतद्रुकालेयकहरिद्रवः ॥१०॥ विश्वा विषा प्रतिविषातिविषोपविषारुणा ॥९९॥ दार्वी पचंपचा दारुहरिद्रा पर्जनीत्यपि । शृङ्गी महौषधं च __अथेति ॥ पीतं द्रवति । 'दु गतो' (भ्वा०प० अ०)। वीति ॥ विशति । 'विश प्रवेशने' (तु. ५० अ०)। मितद्वादित्वात् (वा० ३।२।१८०) डुः। यत्तु-मुकुटेनोक्तम्'अश पुषि-' (उ० १११५१) इति कुन् । 'विश्वं समस्ते 'अपष्ट्वादयः' इति कु:-इति। तन्न । टिलोपस्यालाभात् । जगति, विश्वे देवेषु, नागरे। विश्वा चाति विषायां स्यात्' एतादृशसूत्राभावाच ॥ (१) ॥४॥ कलेरयम् । 'सर्वत्राग्नि(इति विश्वः) ॥ (१)॥॥ वेवेष्टि । 'विष्ल व्याप्तौ' (जु० उ० कलिभ्यां ढक्' (वा० ४।२।८) खार्थे कन् (५।३।७५)॥॥ से.)। 'इगुपध-' (३।१।१३५) इति कः । 'विषं जलेऽति- 'कालीयकः' इति वा पाठः। कालस्य वर्णस्यायम् । 'वृद्धाच्छः' विषायां स्त्रियां, श्वेडे तु न स्त्रियाम् ॥ (२) ॥॥ प्रतीपं (४।२।११४) । 'निर्दिष्टा वै कटकिनी स च कालेविषमस्याः॥ (३) ॥*॥ विषमतिकान्ता ॥ (४)॥*॥ विषमुप- यकः स्मृतः । कालीयको दारुनिशा' इति रुद्रः ॥ (२) गता ॥ (५)॥*अरुणो वर्णोऽस्याः। 'अरुणाति विषाश्यामा- ॥॥ हरिः पिङ्गः पीतो वा छरस्य । 'हरिद्रुः पीतचन्दनम् मजिष्टात्रिवृतासु च' (इति मेदिनी)॥ (६)॥*॥ शृणाति । इति निघण्टुः ॥ (३)॥४॥ दीर्यते । 'दृ विदारणे' (त्र्या० 'शू हिंसायाम् (त्र्या० प० से.)। 'शृणातेहखश्च' (उ० १।- | प० से०) 'दृसनि-' (उ० १३) इति बुण् । 'वोतः- (1. १२६) इति गन् कित् नुट् च । गौरादिः (४।१।४१)। १।४४) इति '-गौरादिभ्यः -' (४।१।४१) इति वा ङीष् । 'शङ्गी विषायामृषभे वर्णमीनविशेषयोः' इति विश्वः ॥ (७) 'दार्वी दारुहरिद्रायां तथा गोजिबिकौषधी' (इति मेदिनी)। ॥*॥ महच्च तदौषधं च । 'महौषधं तु शुण्ठ्यां स्याद्विषायां (४)॥*॥ पचति। पचाद्यच् (३।१११३४)। पृषोदरादिः लशुनेऽपि च' (इति मेदिनी) ॥ (८)॥*॥ अष्टौ 'अति- (६।३।१०९)। 'पीतदारु पचंपचा' इति निघण्टुः ॥ (५) विषायाः' 'अतीस' इति ख्यातस्य ॥ ॥४॥ दारुश्चासौ हरिद्रा च ॥ (६) पिपर्ति । 'पृ पालनअथ क्षीरावी ग्धिका समे। पूरणयोः' (जु०प० से.) । विच् (३।२।७५) । पर चासौ जनी च । पर पालकं स्वास्थ्यं जनयति वा । 'जनी अथेति ॥ क्षीरमवति । 'अव रक्षणादौ' (भ्वा० ५० | प्रादुर्भावे' (दि. आ० से.)ष्यन्तः । 'कर्मण्यण' (३।२।१)। से.)। 'कर्मण्यण' ( ३।२।१)॥ (१) ॥*॥ दुग्धमस्त्यस्याः। (७)॥॥ सप्त 'पर्जन्याः ' 'दारुहलदी' इति ख्यातायाः॥ ठन् (५।२।११५) ॥ (२) ॥ ॥ द्वे 'दुग्धिकायाः' "दुधी' | | वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ॥१०२॥ इति ख्यातायाः ॥ | वेति ॥ वक्ति वरेरन्त वितण्यर्थात् पचाद्यच् (३।१।शतमूली बहुसुताऽभीरुरिन्दीवरी वरी ॥१०॥ १३४)। 'वचः कीरे वचौषधौ। शारिकायां च' (इति ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी । मेदिनी) ॥ (१)॥॥ उग्रो गन्धोऽस्याः। 'उग्रगन्धाऽजमो. अहेरुः दायां वचायां छिक्तिकोषधौं' (इति मेदिनी) ॥ (२) ॥१॥ शतेति ॥ शतं मूलान्यस्याः ॥ (१) ॥॥ बहवः सुता | षड् ग्रन्था ग्रन्थयो यस्याः। 'षड्ग्रन्था तु वचायां स्त्री यस्याः ॥ (२) ॥॥ न भीरुः । स्थिरपनत्वात् ॥ (3) सात्करजान्तरे पुसान्' (इति मेदिनी)॥ (३) ॥१॥ गौलो. Page #171 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। A AAAPAN मास्याः। गोशब्दो गोलोमसदृशे लाक्षणिकः । अच् (५।४।-(६।३।१०९)। 'आस्फोता गिरिकण्यां च वनमल्लयां च ७५) योगविभागात् समासान्तः। गौरादिङीष् (४।१।४१) । योषिति' (इति मेदिनी)॥ (१)॥*॥ गिरिबलमूषिका कर्णो'गोलोमी श्वेतदूर्वायां स्यादचाभूतकेशयोः' (इति मेदिनी) ऽस्याः, तत्कर्णतुल्यपत्रत्वात् ॥ (२) ॥*॥ विष्णुना क्रान्ता ॥ ॥ (४) ॥१॥ शतं पर्वाण्यस्याः सन्ति । व्रीह्यादित्वात् (५।२।- (३)॥*॥ न पराजिता । 'अपराजित ईशाजेष्ठ्यन्तरे (१) ११६) ठन् । डाबन्तात्स्वार्थे कन् (५।३।७५) वा। 'शत- नाऽजिते त्रिषु । गिरिकर्णीजयादुर्गाशालपर्णीषु योषिति' ( इति पर्विका तु दूर्वायां वचायामपि योषिति' (इति मेदिनी)॥ | मेदिनी) ॥ (४)॥*॥ चत्वारि 'विष्णुकान्ताया। स्वामी (५) ॥ ॥ पञ्च 'वचायाः' 'वच' इति ख्यातायाः ॥ तु-वासकपर्यायानिमान् मन्यते ॥ शुक्ला हैमवती इक्षगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः॥१०४॥ शक्केति ॥ हिमपति भवा । 'हेमवत्यभयास्वर्णक्षीर्योः ईति ॥ इक्षः गन्धोऽस्य । इक्षशब्द इक्षगन्धसदृशे लाक्षश्वेतवचोमयोः' (इति मेदिनी)॥ (१) ॥॥ एकम् 'श्वेत- णिकः। 'इक्षुगन्धा कोकिलाक्षे क्रोष्ट्रयां काशे च गोक्षुरे' मूलवचायाः॥ (इति मेदिनी) ॥ (१)॥*॥ काण्डेनेक्षुरिव ॥ (२) ॥४॥ वैद्यमातृसिंह्यौ तु वाशिका । कोकिलोऽक्षि यस्य । कोकिलशब्दः कोकिलाक्षिसदृशे लाक्ष णिकः । 'अक्षणोऽदर्शनात्' (५।४।७६) इत्यच् ॥ (३) ॥॥ वृषोऽटरूपः सिंहास्यो वासको वाजिदन्तकः॥१०३॥ इक्षुमिक्षुगन्धं राति। 'आतोऽनुप-' (३।२।३) इति कः ॥ वैद्येति ॥ वैद्यस्य मातेव ॥ (१) ॥४॥ हिनस्ति । हिसि ॥ (४) ॥॥ क्षुर इव । 'क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च हिंसायाम्' (रु०प० से०)। पचाद्यच् (३।१।१३४)। पृषो- गोक्षुरे' इति विश्वः ॥ (५) ॥*॥ पञ्च 'कोकिलाक्षस्य' दरादिः (६।३।१०९) । गौरादिः (४।१।४१)। 'सिंही तु 'तालमखाना' इति ख्यातस्य ॥ कष्टकार्या स्यात् (वार्ताको वासकेऽपि च' इति मेदिनी)। शालेयः स्याच्छीतशिवश्छता मधुरिका मिसिः। 'सिंही वर्भानुमातरि । वासाबृहत्योः क्षुदायाम्' (इति हैमः) मिश्रेयोऽपि ॥ (२) ॥ ॥ वाश्यते। 'वाश् शब्दे' (दि. आ० से.)। शेति ॥ शालीनां भवनं क्षेत्रं शालेयम् । तदस्यास्ति । 'गुरोश्च-' (३।३।१०३) इत्यः । स्वार्थे कन् । यद्वा,-उश्यते। अर्शआद्यच (५।२।१२७)। 'शालेयः स्यान्मिसौ पुमान् । 'वश कान्तो' (अ० प० से०) 'संज्ञायाम्' (३।३।१०९) त्रिषु शाल्युद्भवे क्षेत्रे' (इति मेदिनी)॥ (१) ॥॥ शीतमइति ण्वुल ॥ ॥ दन्त्यान्तोऽपि । वासयति । पचाद्यच् (३।- स्यास्ति । अच् (५।२।१२७)। शिवमस्यास्ति । अच् (५।२।१॥१३४)। 'वासो गृहेऽप्यवस्थाने वासा स्यादटरूषके' १२७)। शीतश्चासौ शिवश्च । 'अथ शीतशिवं क्लीबं शैलेयइति रुद्रः ॥ (३) ॥ ॥ वर्षति मधु । 'वृषु सेचने' (भ्वा० मणिमन्थयोः । पुंसि सक्तुफलावृक्षे तथा मधुरिकौषधी' (इति प० से.)। 'इगुपध-' (३।१।१३५) इति कः । 'वृषः मेदिनी) ॥ (२) ॥४॥ छत्रमस्यास्ति । छत्राकारस्तबकत्वात् । स्याद्वासके धर्म सौरभेये च शुक्रले' इति मूर्धन्यान्ते विश्वः । 'ळचा मिसावतिच्छन्ने कुस्तुम्बुरुशिलीन्ध्रयोः । नपुंसकं चातयत्त-वृष्यते पीयते । 'वृष पाने' । 'घार्थे कः' (वा० ३।- पत्रे' (इति मेदिनी) ॥ (३)॥॥ मधुरो रसोऽस्त्यस्याः । ३५८)-इति मुकुटेनोक्तम् । तन्न । धातुपाठेऽदर्शनात् । अच (५।२।११५) । 'मधुरा शतपुष्पायां मिश्रेयानगरीपरिगणनाच ॥ (४) ॥ॐ॥ अटान् गच्छतो रोषति । 'रुष भिदोः । मधककटिकामेदामधलीयष्टिकासु च । क्लीबं बिसे हिंसायाम्' (खा०प० से.) मूलविभुजादिः (वा० ३।२।५)। पंसि रसे तद्वत्स्वादुप्रियेऽन्यवत्' (इति मेदिनी) ॥ (४) ॥*॥ अटै रूषति । 'रूष मिश्रणे' (भ्वा० प० से.)। 'इगुपध-' मस्यते। 'मसी परिमाणे' (दि० प० से.)। इन् (उ० (३।१।१३५) इति के दीर्घोकारवानपि । 'वैद्यमाताटरूषकः। ४।११८)। बाहुलकादत इः। 'स्यान्मांस्यां शतपुष्पायां मधुसिंहास्यो वाजिदन्तकः' इति रभसः । 'वृषो वासाटरूषकः' रायां मिसिः स्त्रियाम्' इति दन्त्यान्ते रभसः। 'मिसिः इति माधवः ॥ (५)॥॥ सिंह आस्यमस्य । सिंहास्यसदृश- स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः' (इति मेदिनी) ॥१॥ पुष्पत्वात् ॥ (६)*॥ वासयति ण्वुल् (३।१।१३३)। वस्ते सोमनन्दी तु 'मिशी' 'मिशिः ' इति तालव्यान्ते आह । आच्छादयति वा ॥ (७) ॥ ॥ वाजी दन्तोऽस्य । वाजि- मि(मे)शति । 'मिश शब्दे' (भ्वा०प० से.) 'इगुपधात् दन्ताभकेसरत्वात् । तादृशपुष्पत्वाद्वा ॥ (८)॥॥ अष्टौ "अट- कित्' ( उ० ४।१२०) इति इन् । ङीष् (ग० ४।१।४५) वा॥ रूषस्य 'अरडूसा' इति ख्यातस्य ॥ (५) ॥॥ मिश्रयति । अच् (३।१११३४)। ईयते । 'इण् आस्फोटा गिरिकर्णी स्याद्विष्णुकान्ताऽपराजिता । गती' (अ० प० अ०)। 'अचो यत्' (३।१।९७)। मिश्रा चासावेया च । शकन्ध्वादिः (वा० ६।१।९४) ॥ (६) आस्फोटेति ॥ आस्फोटयति । 'स्फुटिर् विकसने' भ्वा०प० से.) ण्यन्तः । अच् (३।१।१३४)। पृषोदरादिः १-'इयते' इत्युत्तरं 'ईङ्क (दि० आ० अ०)' इति वा पाठः। Page #172 -------------------------------------------------------------------------- ________________ १६४ अमरकोषः। [द्वितीयं काण्डम् (इति मेदिनी ) ॥ (२) ॥॥ द्राक्ष्यते । 'गड ती स्नुहीगुडिकयोर्गुडा' इति ॥*॥ षट् 'मधुरिकायाः' 'वनसोंफ' इति ख्यातायाः ॥ 'अल भूषणादो' (भ्वा०प० से.)। 'कर्मण्यण' (३।२।१) अथ सीहुण्डो वज्रगुः स्नुकस्नुही गुडा॥१०५॥ स्वार्थे कन् (५।३।७५)। वाट्या आलकः ॥ (२) ॥॥ द्वे 'बलायाः' 'वलिआर' इति ख्यातस्य ॥ समन्तदुग्धा घण्टारवा तु शणपुष्पिका। अथेति ॥ 'सी' इति हुण्डते। 'हुडी वरणे' (भ्वा० | घण्टेति ॥ घण्टेवारौति । अच् ( ३।१।१३४)॥ () आ० से.) पचाद्यच् (३।१।१३४) ।-सिंहतुण्डस्यापभ्रंशो ॥ शणः पुष्पं यस्याः । शणशब्दस्तत्पुष्पसदृशे लाक्षणिकः । ऽयम्-इति खामी । पृषोदरादिः । 'वज्रद्रुमः सिहुण्डोऽथ' 'पाककर्ण-' (४।१।६४) इति ङीष् । खार्थे कन् (५।३।इति रभसाद्भखादिरपि ॥ (१) ॥*॥ 'वज्रद्रुः स्मुक स्नुही' | ७५) ॥ (२) ॥॥ द्वे 'शणपुष्पिकायाः' 'घण्टा' इति पाठः ।-वज्रनामा दुः-इति मुकुटः । स्वामी तु इति ख्यातायाः ॥ 'वज्रः नुक स्त्री स्वही गुडा'-इति पठति । 'वज्रा नह्यां गुडूच्यां च वज्री स्नुह्यन्तरे स्मृता' (इति मेदिनी) ॥ मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च १०७ (२) ॥*॥ (स्नुह्यति)। 'ष्णुह उद्गिरणे' (दि० प० से.)। मदीति॥ मृद्राति । मृद्यते वा। 'मृद क्षोदे (त्र्या० क्विप (३।२।१७८)। 'वा द्रुह-' (८।२।३३) इति कुत्वम् प० से.) "किङ्किणीकादयश्च' इति निपातः॥ (१) ॥६॥ ॥*॥ भागुरिमते टाप् । 'मुही च सुहा स्नुम्भा नुड्' इत्य- गौः स्तनोऽस्याः। गोस्तनसदृशे गोशब्दो गौणः । 'स्वानाच्चोमरदत्तः ॥ (३) ॥*॥ 'इगुपधात् कित्' (उ० ४।१२०)। पसर्जनात्- (४१५४) इति ङीष् । 'गोस्तनो हारभेदे वा ङीष् (ग० ४।१।४५) ॥ (४) ॥*॥ गुडति । 'गुड ना द्राक्षायां गोस्तनी स्त्रियाम्' (इति मेदिनी ) ॥ (२) वेष्टने' (तु०प० से.) । 'इगुपध-' (३।१।१३५) इति ॥*॥ द्राक्ष्यते। 'द्राक्षि काङ्खायाम्' (भ्वा०प० से.)। कः। 'गुडौ गोलेक्षुविकृती हीगुडिकयोगुंडा' इति रुद्रः। कर्मणि घन (३।३।१९)। आगमशासनमनित्यम् ॥ (३) 'गुडश्च स्वहीगुडयोर्गुड ऐक्षवगोलयोः' इत्यजयः ॥ (५) (१) ॥॥ खद्यते । 'खद आस्वादने' (भ्वा० आ० से.) 'कृवा॥*॥ समन्ताद् दुग्धमस्याः ॥ (६)॥॥ षट् 'सेहुण्ड' पा-' (उ० १११) इत्युण् । 'वोतो गुण-' (४।१।४४) इति इति ख्यातस्य ॥ ङीष् ॥ (४)॥*॥ मधू रसोऽस्याः। भवेन्मधुरसा द्राक्षाअथो वेलममोघा चित्रतण्डला। मूर्वीकादुग्धिकासु च' (इति मेदिनी) ॥ (५) ॥॥ । तण्डुलश्च कृमिघ्नश्च विडङ्गं पुनपुंसकम् ॥ १०६॥ 'द्राक्षायाः' 'दाख' इति ख्यातायाः ॥ अथविति ॥ वेल्लति । 'वेल्ल चलने' (भ्वा०प० से.)। सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् । अच् (३।१।१३५) 'अथ वेल्लं कृमिघ्नतण्डुलौ' इति रभसः ॥ त्रिभण्डी रोचनी (१)॥*॥ न मोघा । 'अमोघं सफले वाच्यवत् स्त्री पथ्या- सर्वेति ॥ सर्वा अनुभूतयोऽस्याम् । सर्वैरनुभूयते । विडङ्गयोः' (इति मेदिनी) ॥॥ मोघापि । 'कृमिघ्नं तण्डुलं कर्मणि क्तिन् (३३३३९४) इति वा ॥ (१) ॥॥ सरति । मोघा' इति वाचस्पतिः ॥ (२) ॥॥ चित्रास्तण्डुला अस्याः 'सृ गतौ' (भ्वा०प० से.)। बाहुलकादलन् ॥॥'सरणा' ॥ (३)॥॥ तड्यते। 'तड आघाते' (चु०प० से.) । इति पाठे युच् (३।२।१५०)। 'सर्वानुभूतिः सरला त्रिपुटा 'सानसिवर्णसि-' (उ० १।१०७) निपातः । 'तण्डुलः स्याद्वि- रेचनी सरा' इति वाचस्पतिः ॥ (२) ॥॥ त्रयः पुटा डङ्गेऽपि धान्यादिनिकरे पुमान्' (इति मेदिनी) ॥॥ तन्तुं यस्याः। 'त्रिपटा मल्लिकायां च सूक्ष्मैलात्रिवृतोः स्त्रियाम्' कृमिसूत्रं लाति । कः (३।२।३)।-'तन्दूलः'-इति मुकुटः ( इति मेदिनी) ॥*॥'त्रिपुटी' इत्यपि। 'त्रिपुटी महती ।। (४) *॥ कृमीन् हन्ति 'अमनुष्यकर्तृके च' (३।२।५३) खाशा' इति वाचस्पतिः ॥ (३) ॥॥ त्रिभिरवयवैवता ॥ इति ठक् ॥ (५) ॥॥ विडति । “विड भेदने' (तु०प० (४) ॥४॥ त्रीनवयवान् घृणोति । 'वृञ् वरणे' (खा. से०) । “विडादिभ्यः कित्' (उ० १।१२१) इत्यङ्गच् । उ० से.)। विप् (३।२।१७८)। तुक् (६।१।७१) ॥ 'विडङ्गस्त्रिवभिशे स्यात्कृमिघ्ने पुंनपुंसकम्' (इति मेदिनी)। (५) ॥ त्रीन् दोषान् भण्डते। 'भडि परिभाषणे' (भ्वा० ॥ (६) ॥ ॥ षड् "विडङ्गस्य' ॥ आ० से.)। 'कर्मण्यण' (३।२।१) ॥ (६) ॥॥ रोचते। बला वाट्यालका 'रुच दीप्तावभिप्रीती च' (भ्वा० आ० से.) ल्युट (३३१. ११३) ॥॥ 'रेचनी' इति पाठे "रिचिर विरेचने' (रु. बेति ॥ बलति 'वल संवरणे' (भ्वा० आ० से.)। उ० अ०) । 'रेचनी त्रिवृतादन्त्योः । 'रोचनी कर्कशे पचाद्यच् (३।१।१३४)। बलमस्त्यस्याः इति वा। अर्शआद्यच् (५।२।११५)। 'बलयुक्तेऽन्यलिङ्गः स्याद्वला वाट्या- १-उज्ज्वलदत्तादिष्वेवं सूत्रं नोपलभ्यतेन तस्मात् 'अलीकादयश्च' लके स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ वाटीमलति । ! (उ० ४।२५) इति निपातः। चनी . Page #173 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । स्मृता' ( इति मेदिनी) ॥ (७) ॥*॥ सप्त 'शुकत्रिधाराष्ट्रनि वित्त्वान् डीप-इत्याह । 'कोष्टी शृगालिकाकृष्णविदारीइति ख्यातायाः ॥ लागलीषु च' (इति मेदिनी) ॥ (४) ॥४॥ चत्वारि श्यामापालिन्द्यौ तु सुषेणिका ॥ १०८ ॥ 'कृष्णभूकूष्माण्डस्य । मुकुटस्तु-शुक्लस्य–इत्याह । तन्न। 'कृष्णविदारी' इति मेदिनीविरोधात् । एतेन-या सिता शुक्ला काला मसूरविदलार्धचन्द्रा कालमेषिका। -इत्यपास्तम् । 'या असिता' इति छेत्तुमुचितत्वात् । स्वामी श्येति ॥ श्यायते। 'श्यै गतो' (भ्वा० आ० अ०) तु-विदार्यादित्रयं पठित्वा 'कृष्णो भूकूष्माण्डोऽयं प्राक्षु 'इषियुधि-' (उ० १११४५) इति मक् ॥ (3)॥॥ पाल- देशेषु' इत्युक्त्वा 'क्रोष्ट्री तु या सिता' इति पठित्वा 'शुक्लो यति । 'पाल रक्षणे' (चु. प० से.)। बाहुलकात् किन्दच ।। भूकूष्माण्डः' इत्युक्त्वा 'अन्या क्षीरविदारी-' इति त्रयं पपाठ । गौरादिः (४।१।४१) ॥ (२) ॥*॥ सुष्ठु सेनया याति । तत्र विभागत्रयमनुचितम् । उक्तमेदिनीविरोधात् ॥ सेनाशब्दात् 'सत्यापपाश-' (३।१।२५) इति णिच । पचा- अन्या भीरविदारी स्यान्महाश्वेतर्भगन्धिका ॥१०॥ द्यच् । 'एति संज्ञायामगात्' ( ८।३।९९) इति षत्वम् । खार्थे कन् ( ५।३।७५)॥ (३)॥*॥ कालयति । 'कल विल क्षेपे अन्येति ॥ क्षीरवती विदारी ॥ (१)॥॥ महती चासो (चु०प० से.) ण्यन्तः । पचाद्यच् (३।१।१३४)॥ (४) श्वेता च ॥ (२)॥*॥ ऋक्षान् गन्धयति । 'गन्ध अर्दने' (चु. ॥ ॥ मसूरवद् विदलमस्याः ॥ (५) ॥॥ अर्धश्चन्द्रो आ० से.)। मूलविभुजादिः (वा० ३।२।५)। कन् (५।३।७५) यस्याः । एतद्विदलस्यार्धचन्द्राकारत्वात् ॥ (६) ॥॥ कालं यद्वा,-ऋक्षो गन्धोऽस्याः । ऋक्षशब्दस्तद्गन्धसदृशे गौणः ॥ (३) मिषति । 'मिष स्पोयाम्' (तु. प० से.)। 'कर्मण्यण ॥॥ अन्या असितायाः शुक्ला-कृष्णा-इति मुकुटोक्तं (३।२।१) ॥ (७) ॥*॥ सप्त 'श्यामत्रिधारा' इति | चिन्त्यम् । त्रीणि 'शुक्लभूकूष्माण्डस्य' ॥ ख्यातायाः॥ लाङ्गली शारदी तोयपिप्पली शकुलादनी । मधुकं क्लीत यष्टीमधुकं मधुयष्टिका ॥ १०९॥ | लेति ॥ लाङ्गलाकारोऽस्त्यस्याः । अर्शआद्यच् (५।२।१२७) मालालाका मेति ॥ मध्विव । 'इवे-' (५।३।९६) इति कन् । 'मधुकं गौरादिः (३।१।४१)। 'लाङ्गली तोयपिप्पल्यां क्लीबं तु कुसुक्लोतके खगे। वन्द्यन्तरे ना' (इति मेदिनी)॥ (१) *॥ मान्तरे । गोदारणे तृणराजगृहदारुविशेषयोः' (इति मेदिनी)॥ क्लीबनम् । 'क्लोब अवाष्र्ये' (भ्वा० आ० से.)। भावे क्तः (१) ॥ ॥ शरदि भवा । 'संधिवेला-' (४।३.१६) इत्यण् । (३।३।११४) । आगमशासनमनित्यम् । क्लीतमधार्य कलति। 'शारदो वत्सरे नवे । शरद्भवे पीतमुद्ने शालीनेऽप्यथ 'कल-क्षेपे' (चु० प० से.)। 'चुरादिभ्यो णिज्वा' इति शारदी । सप्तपर्णाम्बुपिप्पल्योः' इति हैमः ॥ (२) ॥४॥ णिजभावः । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः। तोयस्य पिप्पलीव ॥ (३) ॥ ॥ शकुलैरद्यते। 'अद भक्षणे' यत्तु-'क्लीबृ मदे' इत्युक्तं मुकुटेन । तत् 'क्षीब मदे' इत्यस्य (अ० प० अ०)। 'कृत्यल्युटः-' (३।३।११३) इति ल्युट् । भ्रमात् । यद्वा,-संपदादिक्विप् (वा० ३।३।१०८)। बाहुल- 'टिड्डा-' (४।१।१५) इति ङीप् । युचि (उ० २।७८) तु गौराकालोपः । क्लीं कीवत्वं तकति । वृष्यत्वात् । 'तक हसने दित्वम् (४।१।४१)। 'शकुलादनी स्त्रियां कृष्णभेदीकचट(3)(भ्वा० प० से.)। मूलविभुजादिकः (वा० ३।२।५)॥ (२) ॥॥ यष्टी मध्विवास्याः । कप (५।४।१५४) (३) १-विदार्यादीनां कृष्णभूकूष्माण्डवाचकत्वे स्वोक्तस्य 'क्षीरमिव ॥१॥ मधुयष्टीव । 'इवे-' (५।३।९६) इति कन् । 'मधु- शुक्ला' इति विग्रहस्यैव विरोधः स्पष्ट एव । क्षीरविदार्यादीनां शुक्लभूयष्टी च यष्टी च यष्टीमधुकमेव च' इति वाचस्पतिः ॥ (४) कूष्माण्डवाचकत्वे 'क्रोष्ट्री क्षीरविदारिका' इति हैमस्य क्रोष्ट्री शृगालि॥ ॥ चत्वारि 'यष्टिमधुकस्य' 'जेठीमधु' इति ख्यातस्य ॥ काक्षीरविदारीलागलीषु च' इति विश्वस्य च विरोधः स्पष्ट एव । क्रोष्ट्रीविदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च यासिता। शब्दस्य कृष्णवाचकत्वाङ्गीकारात् । तस्मात् विदार्यादीनां त्रयाणां शुक्ल भूकूष्माण्डवाचकत्वं मुकुटोक्तं सम्यक् । ततः 'क्रोष्ट्री तु' इति पाठः वीति ॥ विदारयति । 'दृ विदारणे' (क्या० प० से.)। स्वाम्युक्तः साधुः। 'असिता' इति व्याख्यासुधोक्तश्छेदः समीचीनः । ण्यन्तः। पचाद्यच् (३।१।१२४) । गौरादिः (४।१।४१) | तथा च अन्या या असिता कृष्णा सा तु कोशी क्षीरविदारी महाश्वेता 'विदारी शालपा च रोगभेदेक्षुगन्धयोः' (इति मेदिनी) ऋक्षगन्धिका' इति शब्दचतुष्टयवाच्या। अतो न मेदिनीविरोधः । ॥ (१) ॥॥ क्षीरमिव शुक्ला । (२)॥*॥ इक्षुगेन्धोऽस्याः। नापि हैमविश्वयोर्विरोधः । एवं च विदार्यादित्रयं शुक्लवाचकम् । इक्षशब्दस्तद्गन्धसदृशे गौणः । समासान्तविधेरनित्यत्वान्नेत्वम् ॥ क्रोष्ट्रयादिचतुष्टयं कृष्णवाचकम्' इति मन्तव्यम् । न च 'महाश्वेता' (३) ॥ ॥ कोशति । 'कुश आह्वाने' (भ्वा० प० से.)। इति नाम्नो यौगिकत्वानुपपत्तिः । महती परिमाणेन । अत एव अश्वेता 'सितनि-' (उ० १।६९) इति तुन् । 'स्त्रियां च' (1१।९६) अश्वेनेता । महती चासावश्वेता च, इति शुना श्वाकारेणेता श्वेता, इति इति तृज्वत् । 'ऋन्नेभ्यो डीप्' (४।१।५)। मुकुटस्तु- वा योगसंभवात् । अत एव मुकुटेन 'महाप्रमाणा' इत्युक्तम् ॥ Page #174 -------------------------------------------------------------------------- ________________ अमरकोषः । १६६ शाकयोः' (इति मेदिनी) ॥ (४) ॥ ॥ चत्वारि 'जलपिप्पली' योग्यमृद्धिः सिद्धिलक्ष्म्यौ इति ख्यातस्य शाकभेदस्य ॥ खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥ ) खरेति ॥ खरमक्षुते। खरैरश्यते वा । 'अशुङ् व्याप्तौ संघाते च' (स्वा० आ० से० ) । 'अश भोजने' वा । 'उल्वादयश्च' (उ० ४।९५) इति वः । 'अशिपुषि - ' ( उ० १।१५१ इति क्वन् वा ॥ (१) ॥ *॥ केन जलेन रौति । 'रु शब्दे' (अ० प० अ० ) । पचाद्यच् ( ३।१।१३४) । करवस्य मयूर - स्येयम् । ‘तस्येदम्’ (४।३।१२० ) इयण् । यत्तु – 'कारोरियम्' कारवस्येयं वा—इति व्याख्यातं मुकुटेन । तन्न । वृद्धत्वाच्छप्रसङ्गत्वात् । 'कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके' ( इति मेदिनी ) ॥ (२) ॥*॥ दीपनम् । घञ् ( ३।३।१८ ) दीपे साधुः। ‘तत्र साधुः’ ( ४।४।९८ ) इति यत् ॥ ॥ ' दीपकः' अपि । ‘अलंकारे यवान्यां च दीपको लोचमस्तके' इति रभसः ॥ (३) ॥*॥ मीनाति रोगम् । 'मीच् हिंसायाम्' ( क्या० उ० अ० ) । 'मीनातेरूरन' (उ० १।६७) । मुकुटस्तु - मिनोति प्रक्षिपत्यग्निमान्द्यमिति खर्जूरादित्वात् ऊरच् — इत्याह । तन्मन्दम् । ‘मीनातेरूरन्’ इति सूत्रस्य सत्त्वात् । 'मयूरो नीलकण्ठेऽपि स्यान्मयूरशिखौषधौ ' इति रभसः ॥ (४) ॥*॥ लोच्यते । ‘लोचृ दर्शने' (भ्वा० आ० से० ) । घय् ( ३।३।१९ यद्वा,–लोचयति । ‘लोचृ भासने' ( चु० उ० से० ) । पचाद्यच् (३।१।१३४)। लोचो दर्शनीयो भासमानो वा मस्तकोऽस्य मुकुटस्तु — लुच्यते— इति विगृहीतवान् । तन्न । 'लुञ्च अपनयने' ( वा० प० से ० ) अस्मात् घञि नलोपविधायकाभावात् । - 'लोच मर्कटः' इत्यपि - इति खामी ॥ (५) ॥*॥ पञ्च 'मयूरशिखायाः ' ॥ ) । गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा । गोपीति ॥ गोपायति । 'गुपू रक्षणे ' ( भ्वा० प० से ० ) आयाभावे पचाद्यच् ( ३।१।१३४ ) । गौरादिङीष् ( ४|१|४१ ) ॥*॥ केचित्तु अजादित्वात् ( ४।१1४ ) टापमाहुः । ' गोपी श्यामा गोपवल्ली गोपा गोपालिका च सा' इति वाचस्पतिः ॥ (१) ॥*॥ श्यायते। ‘श्यैङ् गतौ' (भ्वा० आ० अ० ) । ' इषि - युधि-' (उ० १।१४५) इति मक् ॥ ( २ ) ॥*॥ शरणम् । 'शृ हिंसायाम्' (क्र्या० प० से०)। 'कुंगृशृपृकुटि - ' ( उ० ४।१४२ इतीण् । शारिरस्त्यस्याः । ‘अन्येभ्योऽपि - ' ( वा० ५ | १|१०९) इति वः ॥ (३) ॥*॥ न अन्तोऽस्याः । 'अनन्ता च विशल्यायां शारिवादूर्वयोरपि' (इति मेदिनी ॥ (४) ॥*॥ उत्पलमस्त्यस्याः। उत्पलाकारपुष्पत्वात् । अर्शआयच् ( ५।२।१२७) । यद्वा - उद्यतं पलमनया । उत्पला चासौ शारिवा च ॥ ( ५ ) ॥*॥ पञ्च 'उत्पलशारिवायाः ' 'गुलीसर' इति ख्यातस्य ॥ ) १ – उज्ज्वलदत्तादिषु तु 'श्रः शकुनौ' ( उ० ४ १२८ ) इत्येव सूत्रमुपलभ्यते ॥ [ द्वितीयं काण्डम् योग्यमिति ॥ युज्यते । 'युजिर् योगे' (रु० उ० अ० ) । 'ऋहलोर्ण्यत् ' ( ३।१।१२४) । यद्वा, - योगाय प्रभवति । 'योगा• यच्च' ( ५।१।१०२ ) । 'योग्यः प्रवीणयोगार्होपायिशक्तेषु वाच्यवत् । क्लीबमृद्ध्योषधौ, पुष्पे नारूयभ्यासार्कयोषितोः' (इति मेदिनी ) (१) ॥*॥ ऋनोति । 'ऋधु वृद्धौ' ( स्वा०प० से० ) । क्तिच् ( ३।३।१७४) । 'ऋद्धिः स्यादौषधीभेदे समृ. द्वावपि योषिति' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ सिध्यति । 'षिधु संराद्धौ' ( दि० प० अ० ) । क्तिच् ( ३।३।१७४ ) । 'सिद्धिस्तु मोक्षे निष्पत्तियोगयोः' इति हैमः । ( 'सिद्धिः स्त्री योगनिष्पत्तिपादुकान्तर्द्धिवृद्धिषु' इति मेदिनी ) ॥ (३) ॥*॥ लक्ष (य) ति । लक्ष्यते वा । 'लक्ष दर्शने' ( चु०प० से० ) । 'लक्षेर्मुद च' ( उ० ३।१६० ) इतीः । 'लक्ष्मीः संपत्तिशोभयोः । ऋद्ध्योषधौ च पद्मायां वृद्धिनामौषधेऽपि च ' ( इति मेदिनी ) ॥ (४) ॥*॥ चत्वारि 'ऋद्ध्याख्यौषधेः ॥ वृद्धेरप्याह्वया इमे ॥ ११२ ॥ वृद्धेरिति ॥ इमे उक्ताश्चत्वारो वृद्ध्याख्यौंषधेरप्याह्वया नामानि ॥ (४) ॥*॥ वर्धतेऽनया । 'वृधु वृद्धौ' (भ्वा० आ० से० ) । क्तिच् ( ३।३।१७४ ) । ' वृद्धिस्तु वर्धने योगे - ऽप्यष्टवर्गौषधान्तरे । कालान्तरे चाभ्युदये समृद्धावपि योषिति' ( इति मेदिनी ) ॥ ( ५ ) ॥*॥ (पञ्च 'वृद्ध्याख्यौषधेः' ) ॥ कदली वारणवसा रम्भा मोचांशुमत्फला । काष्टिला कदेति ॥ कन्दते । कन्द्यते वा । 'कदि आह्वाने रोदने च' (भ्वा० आ० से० ) । वृषादित्वात् ( उ० १।१०६ ) साधुः ( आगमशासनमनित्यम्) । केन वायुना दल्यते वा । 'दल विशरणे' ( भ्वा० प० से ० ) 'खनो घ च ' ( ३।३।१२५) इति घः । गौरादिः (४|१|४१) । यत्तु - 'घञर्थे कः' ( वा० ३२३१५८ ) – इति मुकुटः । तन्न । परिगणनात् । मुकुटस्तु — कदेः सौत्रात् 'कदल्यादयः' इत्यलच् – इत्याह । तन्न । कदेः सौत्रस्य धातोरभावात् । उज्वलदत्ताद्युणादिवृत्तिषूक्तसूत्रस्यादर्शनात् । 'कदला कदलौ पृश्यां कदली- कदलौ पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयोः । कदला डिम्ब - कायां च शाल्मली भूरुहेऽपि च ' ( इति मेदिनी ) ॥*॥ अजादित्वात् ( ४|११४ ) टापि कदला । 'कदलश्च कदल्यसौ' इति व्याडिः ॥ (१) ॥ ॥ वारणानां बुसा । वस्यति स्यते वा। 'वुस उत्सर्गे' (दि० प० से० ) । ' इगुपध - ' ( ३|१|१३५ ) इति कः । भिदाय‍ ( ३ | ३|१०४ ) वा । ' घजर्थे कः ' इति परिगणनान्नेह प्रवर्तते ॥*॥ 'बुषा' इति मूर्धन्यान्तः इति केचित् ॥ ( २ ) ॥*॥ रभति । 'रभ राभस्ये' (भ्वा० आ० अ० ) । पचाद्यच् ( ३।१।१३४) । 'रभेरशब्लिटो:' ( ७७१।६३ ) इति नुम् । रभ्यते वा । घञ् ( ३।३।१९ ) । मुकुट Page #175 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । accounuwoooooom स्तु-रभन्तेऽनया । 'घंअर्थे कः' (वा० ३।३।५८) इत्याह । णिनौ (३।२।८१) तु "दुष्प्रधर्षिणी' ॥ (५) ॥॥ पञ्च तन्न । परिगणनात् कस्याप्राप्तेः । सति तु के 'अनिदिताम्-' | 'भण्टाक्या'॥ (६।४।२४) इति नलोपप्रसशाच । 'रम्भा कदल्यप्सरसोर्ना नाकुली सुरसा रास्ता सुगन्धा गन्धनाकुली॥११४॥ वेणी वारणान्तरे' (इति मेदिनी)॥ (३) ॥१॥ मुञ्चति । 'मुच्ल नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा । मोक्षणे' (तु. प. अ.)। पचाद्यच् (३।१।१३४)। ('मोचः नेति ॥ नकुलानामियम् । प्रियत्वात् । 'तस्येदम्' (४।३।शोभाजने पुंसि मोचा शाल्मलिरम्भयोः' इति मेदिनी) ॥ | १२०) इत्यण । न आकुलत्वं यया वा। 'नाकुली कुकु(४) ॥॥ अंशुमन्ति सूक्ष्मावयववन्ति फलान्यस्याः। यद्वा, | टीकन्दे रानायां चब्यके स्त्रियाम्' (इति मेदिनी) ॥ (१) अंशुमानिव फलान्यस्याः । अजादिः (४।१।४)। 'कदली ॥*॥ शोभनो रसोऽस्याः। 'सुरसं तु त्रिषु खादी, पोंसे सुकुमारा च रम्भा भानुफला मता' इति धन्वन्तरिः॥ (५) ॥॥ काष्ठिना इल्यते। 'इल स्वप्नक्षेपणयोः' (तु. ५० तु नपुंसकम् । स्त्री रास्नानागमात्रोश्च' (इति मेदिनी)॥ (२) |॥*॥ राति । रायते वा । रस्यते वा । 'रा दाने' (अ०प० से०)। घञ् (३।३।१९) ॥ (६) ॥ ॥ षट् 'कदल्याः ॥ अ०)। 'रस आस्वादने' (चु० उ० से.)। 'रानासानामुद्गपर्णी तु काकमुद्गा सहेत्यपि ॥११३॥ (उ० ३.१५) इति साधुः । -रास्नादयः' इत्यानुपूर्वी मुकुटोमुद्दति ॥ मुद्गः पर्णमस्याः । मुद्गशब्देन मुद्गपर्णसदृशं पर्ण तोज्वलदत्तादिषु नास्ति । 'रास्ना तु स्याद्भुजंगाक्ष्यामेलालक्ष्यते । 'पाककर्ण-(४।१।६४) इति ङीष् ॥(१) ॥ॐ॥ ईषत् पर्ष्यामपि स्त्रियाम्' ( इति मेदिनी)॥ (३) ॥*॥ शोभनो कम् । 'ईषदर्थे' (६।३।१०५) इति कोः कादेशः । काके- गन्धः सुगन्धः । 'कुगति-' (२)॥॥ (२।१८) इति समासः। नेषजलेन मुदं गच्छति । 'गमश्च' (३१२१४७) इति डः । सुगन्धोऽस्त्यस्याः । मुकुटस्तु-शोभनो गन्धोऽस्याम् । अर्शयद्वा,-काका मुद्दा हर्षप्राप्ता यस्याम् ॥ (२)॥*॥ सहते। आद्यच् (५।२।१२७)-इत्याह । तन्न । 'गन्धस्येत्- (५/'षह मर्षणे' (भ्वा० आ० से.)। पचाद्यच् (३।१११३४) ४।१३५) इतीत्प्रसङ्गात् । बहुव्रीहिणोक्तार्थत्वादचोऽप्रसङ्गात् । 'सहो बले न स्त्रियां स्यात् स्त्रियां तु नखभेषजे । दण्डोत्पला- मत्वर्थे बहुव्रीहि विधानात् ॥॥ खामी तु-रानासुगन्धयो: मुद्गपर्णीकुमारीपृथिवीषु च' (इति मेदिनी)॥ (३) ॥*॥ स्थाने 'नागसुगन्धा' इति पठित्वा 'सर्पसुगन्धा' इति ध्यात्रीणि 'काकमुद्गायाः' 'मुगौनी' इति ख्यातायाः ॥ ख्यत् ॥ (४) ॥ ॥ गन्धवती नाकुली ॥ (५) ॥*॥ नकुलावार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षणी। नामिष्टा ॥ (६) ॥॥ भुजंगानक्षति । 'अक्षु व्याप्ती' (भ्वा० यातेति ॥ वार्तमारोग्यमाकयति । 'अक कुटिलायां | प० से.)। 'कर्मण्यण' (३।२।१) यद्वा,-भुजंगोऽक्षि यस्याः । 'अक्ष्णोऽदर्शनात्' (५।४।७६) इत्यच् । 'जातेः-' (४।१।६३) गतो' (भ्वा० प० से.) ण्यन्तः । 'कर्मण्यण' (३।२।१) इति-गौरादिः- (४।१।४१) इति वा ङीष् । भुजंगशब्दस्य यद्वा,-वात फल्गु अकं यस्याः । 'जाते:-' (४।१।६३) इति लीष। 'वातिङ्गणस्तु वार्ताको वार्ताकः शाकबिल्वकः' भुजंगाक्षिसदृशे लक्षणा ॥ (७) ॥*॥ छत्रमकति । 'अक कुटिलायां गतो' (भ्वा० प० से०)। 'कर्मण्यण्' (३।२।१) ॥ इति रभसात् पुंस्यपि ॥॥ 'वार्ता वातिङ्गणे वृत्तौ' इति (८)॥॥ सुष्टु वहति । पचाद्यच् (३।१।१३४)। 'सुवहा विश्वद् 'वार्ता' अपि ॥॥ 'वाताकरेषा गुणसप्तयुक्ता' | सलक्येलापणीगोधापदीषु वीणायाम् । रानाशेफालिकयोः इति वैद्यकात् ('वातिङ्गणश्च वार्ताकुः' इति त्रिकाण्डोषाच्च ) स्त्री सुखवाह्येऽन्यलिङ्गः स्यात्' (इति मेदिनी) ॥ (९) ॥ॐ॥ 'वार्ताकुः' अपि ॥ (१)॥॥ हिङ्गु लाति । 'आतो | नव 'रासना' इति ख्यातायाः ॥ ऽनुप-' (३।२।३) इति कः । गौरादि ङीष् (४।१।४१)। 'हिझालो वर्णकद्रव्ये ना भण्टाक्यां तु हिडली' (इति मेदिनी)॥ दिति मेदिनी विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥११५॥ (२) ॥ ॥ हिनस्ति । 'हिसि हिंसायाम्' (रु. ५० से.)। विदेति ॥ विदार्या गन्धः । विदारिगन्धः । 'ड्यापोःपचाद्यच् । पृषोदरादिः (६।३।१०९)। 'सिंहस्तु राशिभेदे | (६॥३॥६३) इति हवः । सोऽस्त्यस्याः। मुकुटस्तु-विदारीमृगाधिपे । श्रेष्ठे स्यादुत्तरस्थश्च सिंही खर्भानुमातरि । वासा- गन्ध इव गन्धोऽस्याः-इति विववार । तश्चिन्त्यम् । 'उपमाबृहत्योः क्षुदायाम्' इति हैमः ॥ (३) ॥॥ भव्यते । नाच' (५।४।१३७) इतीकारप्रसङ्गात् ॥ (१) ॥*॥ अंशवः भण्यते वा। 'भट भृतौ' (भ्वा०प० से.)। 'भण शब्दे' सन्त्यस्याः । दीर्घमूलत्वात् । 'अंशुमान् भास्करे सालपा(भ्वा०प० से.) वा । 'पिनाकादयश्च' (उ० ४।१५) इति मंशुमती स्मृता' (इति मेदिनी)। (२) ॥ ॥ सालः पर्णसाधुः। (४)* दुःखेन प्रध्रुष्यते । “जिधृषा प्रागल्भ्ये' मस्याः। सालशब्दस्य सालपर्णसदृशे लक्षणा ॥॥ तालव्यशा(खा० प० से.) । कर्मणि ल्युद् (३।३।११३) ॥*॥ आभीक्ष्ण्ये ऽपि (शालपणी) इत्येके ॥ (३) ॥॥ तिष्ठति, 'अजिरशि शिर-' (उ० १।५३) इति साधुः। अन्तर्भावितण्यर्थों वा १-'गमश्च' इति सूत्रेऽस्य खचो विधानादसंगतमिदम् ॥ तस्मात् 'अन्येष्वपि-' (२०४८) इति वानिकेन डो विधेयः॥ 2-अत्र 'छत्राकार पर्णत्वात्' इत्यपि पाठः। Page #176 -------------------------------------------------------------------------- ________________ १६८ अमरकोषः। [द्वितीयं काण्डम् तिष्ठतिः । 'स्थिरा भूसालपॉर्ना शनौ मोक्षेऽचले त्रिषु' "हिंसार्थः' (भ्वा०प० से.) । पचाद्यच् (३।१।१३४)। 'झषा (इति मेदिनी) ॥ (४) ॥॥ध्रुवति । 'ध्रुव स्थैर्ये' (तु०प० | नागबलायां स्त्री तापमत्स्याटवीषु न.' (इति मेदिनी) ॥ (३) अ०)। 'ध्रुवो वटे । वसुयोगभिदोः शंभौ शङ्कावुत्तानपादजे। ॥॥ गवि भूमावेधते। 'एध वृद्धौ' (भ्वा० आ० से.)। स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः। धुवा मूर्वा- | बाहुलकादुः । 'संज्ञायां कन्' (५।३।७५) । ह्रखा चासौ गवे. शालपर्योः सुरभेदे गीतभिद्यपि' (इति हैमः)॥ (५) ॥॥ धुका च ॥ (४) ॥॥ चत्वारि 'बलायाः' 'कंकहीं पञ्च 'शालपाः '॥ 'गंगेरण' इति ख्यातायाः॥ तुण्डिकेरी समुद्रान्ता कार्यासी बदरेति च। धामार्गवो घोषकः स्यात् तुण्डीति ॥ तुण्डिकाशरीराणि ईरयति । 'ईर गतिप्रेर- धामेति ॥ धाम ऋच्छति। 'ऋ गतौ' (भ्वा० ५० अ०)। णयोः' (अ० आ० से.)। 'कर्मण्यण' (३।२।१) ॥ (१)/ 'अन्येभ्योऽपि- (३।२।७५) इति विच् । धामार चासौ गोश्च । ॥ॐ॥ समुद्रोऽन्तो यस्याः। यद्वा,-मुद्रया सह वर्तमानोऽन्तः | 'गोरतद्धितलुकि' (५।४।९२) इति टच् । 'धामार्गवस्तु पुंसि समीपं यस्याः। आच्छादकत्वात् ॥ (२) ॥॥ करोति | स्यादपामार्गे च घोषके' (इति मेदिनी) ॥॥ घोषति । 'धुषिर क्रियते वा । 'कृञः पासः' (उ० ५।४५)। जातित्वात् (४।१।- | विशब्दने' (भ्वा० ५० से.) । पचाद्यच् (३।१।१३४) । ६३) गौरादित्वात (४१४१) वा ङीष । पृषोदरादिः (५।- | खार्थे कन् (५।३।७५)। 'घोष आभीरपल्लयां स्याद्गोपालध्वान३।१०९)-इति मुकुटोक्तिस्तु चिन्त्या । कोसीशब्दस्य हखा- घोषके। कांस्ये चाम्बुदनादे ना घोषा मधुरिकौषधी' (इति दित्वात् । दीर्घादित्वे प्रामाणिके तु प्रज्ञाद्यणा(५।४।३८)| मेदिनी)॥ (२) ॥*॥ द्वे 'घोषवल्ल्या: 'श्वेतपुष्पतोरयी सिद्धत्वात् ॥ (३) ॥*॥ बदति । 'बद स्थैर्ये' (भ्वा०प० | इति ख्यातायाः॥ से०) । बाहुलकादरः ॥ (४) ॥॥ चत्वारि 'कार्पास्याः ' महाजाली स पीतकः॥११७॥ 'कपास' इति ख्यातस्य ॥ महेति ॥ जालयति । 'जल आच्छादने' चुरादिः । पचाभारद्वाजी तु सा वन्या द्यच् (३।१।१३४) । गौरादिः (४।१।४१)। महती चासौ भारेति ॥ भरद्वाजस्य मुनेरियम् । तेन निर्मितत्वात् । जाली च ॥ (१)॥*॥ एकम् 'पीतघोषवल्ल्याः ' 'घीया' 'तस्यैदम्' (४।३।१२०) इत्यण् ॥ (१) ॥*॥ सा कर्पासी | इति ख्यातायाः ॥ वन्या चेत्तदा भारद्वाजी । 'वनकर्पासिकायां तु सहा चन्दन- | ज्योत्स्नी पटोलिका जाली वीजिका । भारद्वाजी महावीयों कुष्ठला कुष्ठनाशिनी' इति | ज्योतनीति॥ज्योत्स्नाऽस्त्यस्याः 'ज्योत्स्नादिभ्य उपसंख्यावाचस्पतिः। एक 'वनकोस्याः' 'नमो' इति ख्यातायाः॥नम' (वा०५।२।१०१) इत्यण । 'ज्योत्स्नी पटोली ज्योत्स्ना शृङ्गी तु ऋषभो वृषः॥११६॥ वन्निशोः' इति हैमः ॥॥ संज्ञापूर्वकत्वात् वृद्ध्यभावे 'ज्योत्स्नी' शृङ्गीति ॥ शृणाति गदम् । 'शू हिंसायाम् (त्या०प० अपि ॥ (१) ॥४॥ पटति । 'पट गतौ' (भ्वा०प० से०)। से०)। 'शृणातेहखश्च' (उ० १।१२६) इति गन् नुम् च। | 'कपिगडिगण्डि- (उ० १।६६) इत्योलच । गौरादिः (४1१1. गौरादित्वात् (४।१।४१) ङीष् । 'ऋषभेऽतिविषायां च शृङ्गी ४१) खार्थे कन् (१।३।७५) । 'पटोलं वस्त्रभेदे नौषधी मद्गुरवल्लभा' इति रुद्राजयौ ॥ (१) ॥*॥ ऋषति । 'ऋषी । ज्याल ज्योत्स्न्यां तु योषिति' (इति मेदिनी)। (२) ॥॥ जलति । गतौ' (तु०प० से.)। 'ऋषिवृषिभ्यां कित्' (उ० ३।१२३) | 'जल धान्ये' (भ्वा०प० से.)। 'ज्वलिति-(३।१।१४०) इति HTRAwधात सामि णः । 'जाते:-(४/१।६३) इति'-गौरा-' (४।१।४१) इति वा कुम्भीरपुच्छयोः' (इति मेदिनी) ॥ (२) ॥॥ वर्षति । 'वृषु | ठीष् । 'जालं गवाक्ष आनाये क्षारके दम्भवृन्दयोः। जालो सेचने' (भ्वा०प० से.) । 'इगुपध-' (३।१।१३५) इति कः॥ नीपद्रुमे जाली पटोलिकौषधौ स्त्रियाम्' (इति मेदिनी) ॥ (३)॥॥ त्रीणि 'ऋषभाख्यौषधे, 'काकडासिंगी | (३) ॥४॥ त्रीणि 'पटोलिकायाः' छिछिडा' 'तोरयी' इति ख्यातायाः॥ इति ख्यातस्य ॥ गाङ्गेरुकी नागबला झषा हखगवेधुका । नादेयी भूमिजम्बुका। गेति ॥ गाझं जलमीरयति । 'ईर गतौ क्षेपणे च' (अ० | नादेति ॥ नद्या भवा । 'नद्यादिभ्यो ढक्' (४।२।९७)। आ० से.)। 'मृगय्बादयश्च' (उ० ११३७) इति साधुः ।। 'नादेयी नागरङ्गे स्याजयायां जलवेतसे। भूमिजम्ब्वां च कन् (५।३।७५) । गौरादिः (४।१।४१) ॥ (१) ॥॥ जम्ब्वां च अङ्गुष्टेऽपि च योषिति' (इति मेदिनी) ॥ (१)॥४॥ नागानां हस्तिनां बला ॥ (२) ॥*॥ झषति वातम् । 'झष | भूमिलना जम्बुका। शाकपार्थिवादिः (२।१।६९)। भूमिलग्न पत्रत्वात् ॥ (२) ॥४॥-प्रागुक्तापि- भ्रमात्पुनरिहोक्ता-इति १-अत्र "-'ध्रुव स्थैर्ये' इत्युत्तर 'इगुपध-' इति कः" इति पाठः।। खामी । द्वे 'भूमिजम्वुकाया:॥ च्छियोः' (इति मा (३।१।१३५) (३) । Page #177 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । १६९ स्याल्लाङ्गलिक्यग्निशिखा क्विप् (३।२।१७८)। 'अनुनासिकस्य-' (६।४।१५) इति स्यादिति ॥ लागलं पुष्पविशेषोऽस्त्यस्याः । ठन् ( ५।२।- दीर्घः । वोलति । 'वुल् मजने' (चु. प. से०) चुरादीनां ११५) 'जातेः- (४।१।६३) इति '-गौरादि-' (४।१।४१) णिज्वा । 'इगुपध-' (३।१।१३५) इति कः । ताम् चासो इति वा ङीष् । लाङ्गलवत् खनति भूमिम् । 'तेन दीव्यति वुली च। पृषोदरादिः (६।३।१०९)। ताम्बूलाख्या वल्ली (४।४।२) इति ठक् । 'टिडा- (४।१।१५) इति डीप ॥ (१) शाकपार्थिवादिः (वा० २।१।६९)॥ (१)॥*॥ गौरादिः (४।॥ ॥ अग्नरिव शिखाऽस्याः । 'अग्निज्वाला लाङ्गलिकी' इति | ११४१)। 'ताम्बूली नागवल्ल | ११४१)। 'ताम्बूली नागवल्या स्त्री क्रमुके तु नपुंसकम्' वाचस्पतिः ॥ (२)॥*॥ द्वे 'लाडल्या' 'करिहारी' इति | (इति मेदिनी)॥ (२)॥*॥ नागलोकस्य वल्ली ॥ (३)॥*॥ ख्यातायाः॥ त्रीणि 'नागवेली' इति ख्यातायाः॥ काकाङ्गी काकनासिका ॥११८॥ अथ द्विजा। काकेति ॥ काकस्येवाझं नासारूपं फलमस्याः। गौरादिः (४।१।४१)॥ (१) ॥*॥ काकस्येव नासिका यस्याः॥ (२) हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥१२०॥ ॥॥ द्वे 'काकजङ्गायाः' 'कौवाठोठी' इति ख्यातायाः ॥ अथेति ॥ द्विर्जाता । 'जनी-' (दि. आ० से.)। 'अन्ये. गोधापदी तु सुवहा ध्वपि-' (३।२।१०१) इति डः। 'द्विजो विप्रक्षत्रिययोवैश्ये गोधेति ॥ गोधाया इव पादो मलमस्याः। 'कुम्भपदीषु दन्ते विहंगमे । द्विजा भागीरेणुकयोः' इति हेमचन्द्रः ॥ च' (५।४।१३९) इति साधुः ॥ (१)॥*॥ सुवहति । पचा- (१)॥*॥ हरति । 'कृहृभ्यामेणुः' (उ० २११)। 'ठूलोपेछन् (३।१।१३४)। 'गोधापदी तु सुवहा त्रिफला हंस- (६।३।१११) इति दीर्घः। 'कषायेऽपि हरेणुर्ना रेणुकायां पद्यपि' इति कोषान्तरम् ॥ (२) ॥॥ द्वे 'हंसपद्याः ॥ | स्त्रियां भवेत्' इति रुद्रः ॥ (२) ॥॥ रेणुरस्या अस्ति । व्रीह्या दित्वात् (५।२।११६) ठन् । 'इसुसुक्तान्तात्कः' (७।३।५१)। मुसली तालमूलिका। रेणुरेव । 'संज्ञायाम्-(५।३।७५) इति कन् वा । मुकुटस्तुमुसेति ॥ मुस्यति । 'मुस खण्डने' (दि. प० से.)। रेणुं करोति । डः (वा. ३।२।१०१)। टाप् (४।१।४) वृषादिः (उ० १।१०६)। 'मुसलं स्यादयोग्रे च पुनपुंसकयोः | रेणुका । पृषोदरादिः (६।३।१०९)-इत्याह । तत्र 'पृषोस्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि' (इति मेदिनी) दरादिः' इत्युक्तिश्चिन्त्या। रेणुकापि हरेणौ च जामदग्न्यस्य ॥ (१) ॥*॥ तालो मूलमस्याः । तालशब्दस्तालमूलसदृशे मातरि' (इति मेदिनी)॥ (३) ॥*॥ कुन्तिषु देशेषु भवा । लाक्षणिकः । 'पाककर्ण-' (४।१।६४) इति ङीष् । खार्थे कन् 'तत्र भवः' (४।३।५३) इत्यण् ॥ (४)॥१॥ कपिलो वर्णो(५।३।७५) ॥ (२) *॥ द्वे 'मुसली' इति ख्यातायाः ॥ ऽस्त्यस्याः। अर्शआद्यच् (५।२।१२७)। 'कपिला रेणुकायां अजङ्गी विषाणी स्यात् च शिंशपागोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गअजेति ॥ अजः शृङ्गमस्याः । अजशब्दोऽजशृङ्गसदृशे कम् । नानले वासुदेवे च मुनिभेदे च कुक्कुरे' (इति मेदिनी) लाक्षणिकः । गौरादिः (४।११४१)॥ (१)॥॥ फलस्याज- ॥ (५) ॥*॥ भस्मनो गन्धः । भस्मगन्धोऽस्त्यस्याः । 'अतःअवसदृशत्वात् विषाणमस्त्यस्याः । अर्शआद्यच (५।२।११५)। (५।२।११५) इतीनिः॥ (६) ॥*॥ षट 'हरेणुकायाः ॥ गौरादिछीष (४।१।४१)। 'विषाणी क्षीरकाकोल्यामजशृङ्गयां च योषिति । कुष्ठनामौषधे क्लीबं त्रिषु शृङ्गेभदन्तयोः' (इति रिवालुकम्। मेदिनी) ॥ (२) ॥१॥ द्वे 'अजशृङ्ग्याः ' 'मेडासींगी' बालकं च इति ख्यातायाः॥ गोजिह्वादर्विके समे॥११९॥ एलेति ॥ एलयति 'इल प्रेरणे' (चु. ५० से.)। पचा ' द्यच् (३।१।१३४)। टाप् (४।१।४)। एला इव बलति । गोजीति ॥ गोजिह्वेव ॥ (१)॥*॥ दीव । 'इवे प्रति 'बल प्राणने' (भ्वा०प० से.)। बाहुलकादुण् । खार्थे कन् कृतो' (५।३।९६) इति कन् ॥*॥ 'दार्विका' इति पाठे दार । (५।३।७५)॥*॥ 'एलबालुकम्' इति खामी। तत्र 'ड्यापो:-' यति । 'दृ विदारणे' (त्र्या०प० से.)। उल्वादित्वात् (उ.. (६।३।६३) इति ह्रखः ॥ (१) ॥*॥ इलाया अपत्यम् । ४९५) साधुः। 'दार्वी दारुहरिद्रायां तथा गोजिटिकौषधौ' 'स्त्रीभ्यो ढक्' (४।१।१२०)॥ (२) ॥ ॥ शोभनो गन्धोऽस्य । (इति मेदिनी)॥ (२)॥*॥ द्वे 'गोजिह्वाया' 'गोभी' 'गन्धस्येत्-' (५।४।१३५) इतीत्त्वम् ॥ (३)॥ ॥ हरिवर्ण इति ख्यातायाः ॥ बालुकम् (४) ॥*॥ ('बालुका सिकतासु स्याद्वालुकं त्वेलताम्बूलवल्ली ताम्बूली नागवल्यपि बालुके' (इति मेदिनी) । (५) ॥*॥ पञ्च 'वालकाख्यतेति ॥ ताम्यति । 'तमु ग्लानौ' (दि. ५० से.)। गन्धद्रव्यस्य' ॥ अमर० २२ Page #178 -------------------------------------------------------------------------- ________________ १७० अमरकोषः । अथ पालङ्कयां मुकुन्दः कुन्दकुन्दुरू॥१२१॥ अथेति ॥ पालनम् । 'पाल रक्षणे' ( चु० प० से० ) । संपदादिः ( वा० ३।३।१०८ ) । पाला अयते । 'अङ्क पदे लक्षणे च' (चु० उ० से०) अदन्तः । 'अचो यत्' (३।१।९७) ॥ (१) ॥*॥ मुक्तिं ददाति । 'दाञ्-' ( जु० उ० अ० ) । 'आतोऽनुप - ' ( ३।२।३) इति कः । पृषोदरादिः ( ६।३।१०९ ) 'मुकुन्दः पारदे विष्णौ रत्नभेदे च कुन्दुरौ ॥ ( २ ) ॥*॥ कुं भूमिमुनत्ति । 'उन्दी क्लेदने' (रु० प० से० ) । 'कर्मण्यण् ' ( ३।२।१) । शकन्ध्वादिः ( वा० ६।११९४ ) । 'कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' ( इति मेदिनी ॥ (३) ॥*॥ कुमुनत्ति । उन्दयति वा । 'जन्वादयश्च' ( उ० ४।१०२ ) इति साधुः ॥ (४) ॥*॥ चत्वारि 'कुन्दस्य' 'पालक' इति ख्यातशाकस्य । 'कुन्दुरु' इति ख्यातस्य वा ॥ वालं हीबेर बर्हिष्ठोदीच्यं केशाम्बुनाम च । [ द्वितीयं काण्डम् ॥* ॥ गन्धस्य कुटीव ॥ ( ३ ) ॥ ॥ मुरति । 'मुर वेष्टने ' (तु० प० से० ) । इगुपधत्वात् ( ३।१।१३५) कः । ('मुरा गन्धद्रव्ये दैत्यान्तरे पुमान्' इति मेदिनी ) ॥ (४) ॥*॥ प्रशस्तो गन्धोऽस्याः । ' अत इनिठनौ' ( ५।२।११५ ) ॥ (५) ॥*॥ पञ्च 'मुराख्यसुगन्धिद्रव्यस्य' ॥ शैलेयम् केति ॥ कालेनानुस्रियते। ‘ऋहलोर्ण्यत्' ( ३।१।१२४ ) | ॥ (१) ॥*॥ वर्धते स्म । 'वृधु वृद्धौ' (भ्वा० आ० से० ) । ‘गत्यर्थाकर्मक-' ( ३।४।७२) इति कः । 'वृद्धो जीर्णे प्रवृद्धे ज्ञे त्रिषु क्लीबं तु शैलजे' ( इति मेदिनी ) ॥ ( २ ) ॥॥ अश्मनः पुष्पमिव । अश्मप्रभवत्वात् ॥ (३) ॥*॥ शीतं च तच्छिवं च ॥ (४) ॥*॥ शिलायां भवम् ' नद्यादिभ्यः - ' ( ४|२| ९७ ) इति ढक् । 'शैलेयं तालपर्ण्य च सैन्धवे । शैलजे ना तु मधुपे शिलातुल्येऽन्यलिङ्गकम्' (इति मेदिनी ) ॥ ( ५ ) ॥*॥ पञ्च 'शैलेयस्य' 'शिलाजित' इति ख्यातस्य ॥ | गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥ महेरणा कुन्दुरुकी सल्लकी ह्रादिनीति च । | गजेति ॥ गजैर्भक्ष्यते । यत् ( ३।१।१२४ ) ॥ ॥ घि ( ३ | ३|१९ ) ' गजभक्षा' वा ॥ (१) ॥ * ॥ सुवहति । पचाद्यच् ( ३।१।१३४ ) ॥ (२) ॥*॥ सुष्ठु रभते । 'सर्वधातुभ्य इन्' ( उ० ४।११८ ) । आगमानित्यत्वान्न नुम् ( ७।१।६३ ) । 'सुरभिः सहकीमातृभिन्मुरागोषु योषिति' ( इति मेदिनी ) ॥ (३) ॥ ॥ रस्यते । 'रस आखादने' (चु० उ० से० ) अदन्तः । घञ् ( ३।३।१९ ) । ' रसः खादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बोले रागे गृहे धातौ तिक्तादौ पारदेऽपि च' इति हैमः ॥ (४) ॥*॥ महदी रणमस्याः । महमुत्सवमीरयति वा । ल्युः ३।१।१३४ ) ॥ ( ५ ) ॥ ॥ कुन्दुरुरिव प्रतिकृतिः । 'इवे प्रति• कृतौ ' ( ५।३।९६ ) इति कन् । गौरादिः (४|१|४१) ॥ (६) ॥॥ सलति । 'षल गतौ' ( भ्वा० प० से ० ) । कुन् ( उ० २।३२ ) । पृषोदरादिः (६।३।१०९ ) । गौरादिः ( ४।१।४१ ) । सत्कृत्य लक्यते वा । 'लक आखादने' । कुन् ( उ० २।३२ ) ॥*॥ ' सल्लकी सिल्लकी हादा' इति रुद्रः ॥ ॥ श्वाविद्दुभेदौ शक्यौं' इति तालव्यादौ रभसः । तत्र 'शल चलने ' (भ्वा० प० से० ) धातुः ॥ ( ७ ) ॥*॥ शादयत्यवश्यम् । 'हादी सुखे च ' ( भ्वा० आ० से० ) । 'आवश्यका-' ( ३।३१० १७०) णिनिः ॥ (८) ॥ ॥ अष्टौ 'कुन्दुरुक्याः' 'साला' इति ख्यातायाः ॥ वेति ॥ वालयति । 'वल संवरणे' भ्वा० आ० से० ) ण्यन्तः । पचाद्यच् ( ३।१।१३४ ) । ' बालो ना कुन्तलेऽश्वस्य करिणश्चापि बालधौ । वाच्यलिङ्गोऽर्भके मूर्खे हीबेरे पुंनपुंसकम् । अलंकारान्तरे मेध्ये बाली बाला त्रुटौ स्त्रियाम्' ( इति स्पर्शादौ मेदिनी ) ॥ (१) ॥* ॥ हीयुक्तं वेरमस्य । 'वेरं कलेबरे क्लीबं वार्ताको कुङ्कुमेऽपि च ' ( इति मेदिनी ) ॥ ( २ ) ॥ ॥ बर्हिषि कुशे तिष्ठति । 'सुपि स्थः ' ( ३।२।४ ) इति कः । 'अम्बाम्ब - ' ( ८|३|९७ ) इति षत्वम् ॥ (३) ॥* ॥ उदीचि जातम् । ‘द्युप्रागपा-' ( ४।२।१०१ ) इति यत् ॥ (४) ॥ *॥ केशाम्बुनोर्नाम नाम यस्य ॥ ( ५ ) ॥ ॥ पञ्च 'हीवेरस्य' 'नेत्रवाला' इति ख्यातस्य ॥ कालानुसार्यवृद्धाश्मपुष्पशीत शिवानि तु ॥ १२२ ॥ ( अग्निज्वालासुभिक्षे तु धातकी धातृपुष्पिका ॥ १२४॥ अग्नीति ॥ अग्नेर्ज्वालेव । रक्तपुष्पत्वात् ॥ (१) ॥*॥ सुष्ठु भिक्ष्यते । घञ् ( ३।३।१९ ) ॥ ( २ ) ॥*॥ धातुं करोति । ‘तत्करोति-' ( बा० ३।१।२६ ) इति ण्यन्तात् ण्वुल् (३|१|१३३ ) । गौरादिः (४|१|४१) ॥ (३) ॥*॥ धातृपुष्प मस्याः । शैषिकः कप् (५।४।१५४) ॥ (४) ॥*॥ चत्वारि 'धातक्याः' 'धवा' इति ख्यातायाः ॥ पृथ्वीका चन्द्रबालैला निष्कुटिर्बहुला गन्धिनी तालपर्णी तु दैत्या गन्धकुटी मुरा । 'फर्फरीकादयश्च' ( उ० ४।२० ) इति साधुः ॥ (१) ॥*॥ पृथ्वीति ॥ प्रथते । 'प्रथ प्रख्याने' (भ्वा० आ० से ० ) ! चन्द्रस्य कर्पूरस्य बालेव । कर्पूरगन्धित्वात् ॥ ( २ ) ॥*॥ एलतालेति ॥ तालः पर्णमस्याः । तालशब्दस्तालपर्णसदृशे यति । 'इल प्रेरणे' ( चु० प० से० ) पचाद्यच् (३।१।१३४) ॥ लाक्षणिकः । ‘पाककर्ण–’ ( ४|१|६४ ) इति ङीष् ॥ (१) ॥*॥ | ( ३ ) ॥*॥ निश्चिता कुटिः कौटिल्यमस्याः । निष्कान्ता दितेरियम्। ‘दित्यदित्या-' ( ४|१|८५ ) इति ण्यः ॥ ( २ ) | कुटेर्वा ॥*॥ 'कृदिकारात् -' ( ग० ४।१।४५ ) इति वा । Page #179 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। १७१ (निष्कुटी) ॥ (४) ॥*॥ बहूनि बीजानि लाति । 'आतो- ११५) इतीनिः। 'केशी केशवति त्रिषु। दैत्ये ना चोरऽनुप-' (३।२।३) इति कः । 'बहुला नीलिकायां स्यादे- पुष्प्यां स्त्री' (इति मेदिनी)॥ (३) ॥ ॥ त्रीणि 'चोरवल्या' लायां गवि योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुं- 'शांखाहुली' इति ख्यातायाः ॥ सकम् । पुंस्यग्नौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः' (इति अथ वितुन्नकः ॥ १२६॥ मेदिनी ) ॥ (५) ॥ ॥ पञ्च 'एलायाः' 'एलायची' इति झटाऽमलाऽज्झटा ताली शिवा तामलकीति च । ख्यातायाः॥ अथेति ॥ वितुद्यते स्म । 'तुद व्यथने' (तु० उ० अ०)। । क्तः (३।२।१०२) । खार्थे कन् (५।३।७५)॥ (१) ॥४॥ सूक्ष्मोपकुञ्चिका तुस्था कोरङ्गी त्रिपुटा त्रुटिः १२५ झट्यते । 'सट संघाते' (भ्वा० ५० से.)। धञ् (३।३।१८) अथेति ॥ उपकुञ्चति । 'कुञ्च कौटिल्याल्पीभावयोः' संज्ञापूर्वकत्वान्न वृद्धिः । झटति वा। अच् (३।१।१३४)॥ (भ्वा०प० से.)। ण्वुल् (३।१।१३३)॥ (१) ॥ॐ॥ (२) ॥॥ न मलो यस्याः ॥ (३) ॥॥ अदव्ययमाश्चर्ये । तुदति । 'तुद व्यथने' (तु. उ० अ०) । 'पात- अत आश्चर्यस्य झटः संघातोऽस्याम् । अत्ति । क्विप (३।२।तुदि-(उ. २७) इति थक । 'तत्थमञ्जनभेदे स्यान्नीली. १७८) झटति । अच् (३।१।१३४)। टाप् (४।१।४) । योनिया मेटिनो करतिकर अच्चासौ झटा च ॥ (४)॥*॥ तालयति । 'तल प्रतिष्ठायाम्' शब्दे' (तु. प० से.)। बाहुलकादङ्गच । गौरादिः (४।१।- (चु०प० से.) ण्यन्तः। अच् (३।१।१३४) । 'ताल: ४१) ॥ (३) ॥॥ त्रयः पुटा यस्याः। 'त्रिपुटा मल्लिकायां | करतलेऽङ्गुष्टमध्यमाभ्यां च संमिते । गीतकालक्रियामाने करच सूक्ष्मैलानिवृतोः स्त्रियाम् । सतीनके च तीरे च त्रिपटः स्फाले दुमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली समुदाहृतः' (इति मेदिनी) ॥ (४) ॥॥ त्रुटति । 'त्रुट झटौषधौ । क्लीबं तु हरिताले स्यात्' (इति मेदिनी) ॥ (५) छेद' (तु०प० से.)। 'इगुपधात्-'(उ०४.१२०) इतीन् । * शिवमस्त्यस्याम् । अशंआद्यच (५।२।१२७)। 'शिवा 'चटिः स्त्रीसंशये खल्पे सूक्ष्मैलाकालमानयोः' ( इति मेदिनी) झटामलौषधौ । अभयामलकीगौरीफेरुसक्तुफलासु च' (इति ॥ (५)॥*॥ पञ्च 'सूक्ष्मैलायाः ॥ मेदिनी) (६) ॥*॥ तनुश्चासावामलकी च । पृषोदरादिः । व्याधिः कुष्टं पारिभाव्यं व्याप्यं पाकलमुत्पलम् । | (७) ॥ॐ॥ षद् (सप्त) 'भूम्यामलक्याः ' । व्येति ॥ विगत आधिरनेन । 'कौबेरं भाव का प्रपौण्डरीकं पुण्डर्यम् पारिभाव्यं गदाह्वयम्' इति रभसः । 'व्याधिः कुष्ठे च रोगे प्रेति ॥ पुण्डरीकेण सदृशम् । 'शेषे (४।२।१२) इत्यण् । ना' (इति मेदिनी) ॥ (१) ॥*॥ कुष्णाति रोगम्। 'कुष प्रकृष्टं पौण्डरीकम् । यद्वा,-खार्थेऽण् (५।४।३८)। 'साधुनिष्कर्षे ( त्या०प० से.)। 'हनिकुषि-' ( उ० २।२) इति पुष्पं स्थलपमं दृष्टिकृत् पुण्डरीककम्' इति रभसः॥ क्थन् । 'कुष्ठं रोगे पुष्करेऽस्त्री' (इति मेदिनी)॥ (२) ॥॥ (१)॥*॥ पुण्डयति । 'पुडि खण्डने' (भ्वा०प० से.)। अच परिभावे साधुः । तत्र साधुः' (४।४।९८) इति यत्। खार्थे- (३।१।१३४) पुण्डस्य अयं प्रधानम् । शकन्ध्वादिः (वा. ऽण् (५।४।३८) ॥ (३) ॥*॥ व्याप्यते । 'आपु व्याप्ती' ६।१।९४)॥ (२) ॥*॥ द्वे 'पौण्डर्यस्य' 'पुण्डरीया' (खा०प० अ०)। 'ऋहलोर्ण्यत्' (३।१।१२४) ॥ वाप्यां | इति ख्यातस्य ॥ भवम् । 'वाप्यम्' इति क्वचित्पाठः । उप्यते। 'डुवप् बीज अथ तुन्नः कुबेरकः ॥१२७॥ संताने' (भ्वा०प० अ०)। ण्यत् (३।१।१२४) वा ॥*॥ कुणिः कच्छः कान्तलको नन्दिवृक्षः 'आप्यम्' इति च ॥ (४)॥॥ पाकं लाति । 'पाकलं। अथेति ॥ तुद्यते स्म । 'तुद व्यथने' (तु० उ० अ०)। कुष्ठभैषज्ये पुंसि स्यात्कुअरज्वरे' (इति मेदिनी)॥ (५)॥॥ क्तः (३।२।१०२) ॥ (१) ॥*॥ कुत्सितं वेरमस्य । 'कुवेउत्पलति । 'पल गतौ (भ्वा०प० से.) अच् (३।१।१३४) रकः कुवेरे स्यात्पुंसि नन्द्याख्यपादपे'। ('कुवेरः स्यात्पुंसि 'उत्पला तुषपर्पट्यां क्लीबं कुष्टप्रसूनयोः' (इति मेदिनी) ॥ नन्दिवृक्षे पुण्यजनेश्वरे' इति मेदिनी) ॥ (२) ॥॥ (6) ॥ ॥ षटू 'कुष्ठस्य' 'कुठ' इति ख्यातस्य ।। कुणति । 'कुण संकोचे' (तु०प० से.)। 'इगुपधात् कित्' शजिनी चोरपुष्पी स्यात्केशिनी (उ० ४।१२०) इतीन् । 'कुणिस्तुन्नकवृक्षे ना कुकरे त्वभिधेयशङ्कीति ॥ शङ्काः सन्त्यस्याः । शङ्खाकारपुष्पत्वात् । वत्' (इति मेदिनी) ॥*॥ 'तुणिः' इति क्वचित् पाठः । 'अतः-' (५।२।११५) इतीनिः । 'शङ्खिनी श्वेतचुकायां चोर- तूणयति । 'तूण संकोचे (चु० आ० से.)। 'अच इ.' पुष्प्यां वधूभिदि' (इति मेदिनी) ॥ (१) ॥॥ चोर इव (उ० ४।१३९)। पृषोदरादिः (६।३।१०९)॥ (३) ॥१॥ पुष्पं यस्याः । रात्रिविकासित्वात् । 'पाककर्ण-' (४।१।६४)| कचति । 'कची दीप्तौ' (भ्वा० आ० से.)। बाहुलकाच्छः। इति कीषु ॥ (२)॥*॥ केशाः सन्त्यस्याः । 'अतः-' (५।२।- | यद्वा,-केन छृणत्ति। 'छुदिर् दीप्त्यादौ (रु० उ० से.)। Page #180 -------------------------------------------------------------------------- ________________ १७२ अमरकोषः । 'अन्येभ्योऽपि - ' ( वा०३।२।१०१ ) इति ङः । 'अथ कच्छः स्यादनूपे तुन्नकद्रुमे । नौकाने पुंसि वाराह्यां चीरिकायां च योषिति' (इति मेदिनी ) ॥ ( ४ ) ॥*॥ काम्यते । 'कमु कान्तौ’ (भ्वा० आ० से० ) । 'मतिबुद्धिपूजार्थेभ्यश्च' (३।२११८८) इति क्तः। लकति । 'लक आखादने' । अच् (३।१११३४)। कान्तश्चासौ लकश्च ॥ ( ५ ) ॥* ॥ नन्दनम् । 'दुनदि समृद्ध' ( भ्वा० प० से० ) । इन् ( उ० ४।११८ ) । ङीष् (ग० ४।१।४५) वा। नन्या वृक्षः ॥ ६ ) ॥ ॥ षट् 'नन्दिवृक्षस्य ' 'तुणी' इति ख्यातस्य ॥ ( अथ राक्षसी । चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥ अथेति ॥ रक्षस इयम् | 'तस्येदम् ' ( ४।३।१२० ) इत्यण् (१) ॥*॥ चण्डते। ‘चडि कोपे' (भ्वा० आ० से० ) अच् (३।१।१३४) । ' चण्डा धनहरीशङ्खपुष्योस्त्रिष्वतिकोपने । तीब्रेऽपि' (इति मेदिनी ) ॥ (२) ॥*॥ धनं हरति । 'हरतेरनुद्यमनेऽच्' ( ३।२।९) गौरादिः (४।१।४१) । ' दुष्कुलीना धनहरी विरोकः क्रोधमूर्च्छितः' इति वाचस्पतिः ॥ (३) ॥*॥ क्षिणोति । ‘क्षिणु हिंसायाम्' (त० उ० से० ) । 'अर्तिस्तु - ' ( उ० १।१४० ) इति मन् । 'क्षेमोsस्त्री लब्धरक्षणे । चण्डायां ना शुभे न स्त्री कात्यायन्यां च योषिति' (इति मेदिनी ) ॥ (४) ॥*॥ दुष्टानि पत्राव्यस्य ॥ ( ५ ) ॥*॥ गणं हासयति । 'हसे हसने' ( भ्वा० प० से ० ) ण्यन्तः । ण्वुल् (३।१।१३३) ॥*॥ ‘गणः' इत्यप्यस्य नाम । 'गणः प्रमथसंख्यौघे चण्डासैन्यप्रभेदयोः' इति रुद्रः ॥ ( ६ ) ॥*॥ षट्टू 'चोरा' इत्याख्यगन्धद्रव्यस्य ॥ युधं व्याघ्रनखं करजं चक्रकारकम् । व्याडेति ॥ व्याडस्य व्याघ्रस्यायुधमिव ॥ (१) ॥*॥ व्याघ्रस्य नखमिव । क्षुनादिः ( ८|४|३९ ) । ' भवेयाघ्रनखं कन्दगन्धद्रव्यविशेषयोः । नखक्षतान्तरे क्लीबम्' ( इति मेदिनी) (२) ॥*॥ करजं नखम् । तदिव ॥ (३) ॥*॥ चक्रस्य कारकम् ॥ (४) ॥*॥ चत्वारि 'व्याघ्रनखा' ख्यगन्धद्रव्यस्य ॥ शुषिरा विद्रुमलता कपोताङ्घिर्नटी नली ॥ १२९ ॥ [ द्वितीयं काण्डम् मेदिनी ) ॥ ( ५ ) ॥*॥ पञ्च 'मालकांगणी' इति ख्यातायाः॥ धमन्यञ्जनकेशी च हनुहविलासिनी । शुषीति ॥ शुषिरत्यस्याः । ' ऊषशुषि - ' ( ५।२।१०७ ) इति रः। शुषिरमस्त्यस्यां वा । 'अर्श आदिभ्योऽच्' (५/२/१२७)॥ (१) ॥*॥ विद्रुमस्येव लता ॥ ( २ ) ॥*॥ कपोतस्याङ्घ्रिरिव ॥ (३) ॥*॥ नटति । 'नट स्पन्दने' (चु० प० से०)। अच् (३।१।१३४)। गौरादिः ( ४।१।४१) ॥ (४) ॥*॥ नलति । ‘णल गन्धे' ( वा० प० से० ) अच् ( ३।१1१३४) गौरादिः (४।१।४१) । ( ' नलः पोटगले राज्ञि पितृदेवे कपीश्वरे। कमलेऽपि च नट्यां च क्रमेण क्लीबयोषितो:' ( इति १- प्रथमसंख्येये ॥ धमेति ॥ धम्यते । 'धमिः सौत्रः ' । ' अर्तिसृधृ ' ( उ० २।१०२ ) इत्यनिः । ङीष् ( ग० ४।१।४५ ) वा । 'धमनो नानले भस्त्राध्मापकक्रूरयोस्त्रिषु । धमनी तु शिराहटविला. सिन्योश्च योषिति' ( इति मेदिनी ) ॥ (१) ॥ ॥ अञ्ज केशा अस्याः ॥ ( २ ) ॥*॥ केचित्तु - इदं द्वयं पूर्वान्वयि - इत्याहुः ॥॥ हन्ति 'शृस्वृस्निहि-' (उ० १।१०) इत्युः । 'हनुर्ह विलासिन्यां मृत्यावस्त्रे गदे स्त्रियाम् । द्वयोः कपोलवयवे' ( इति मेदिनी ) ॥ ( ३ ) ॥॥ हट्टे विलसति तच्छीला । 'लस क्रीडायाम् ' ( वा० प० से ० ) 'सुपि - ' ( ३।२।७८) इति णिनिः ॥ (४) ॥ ॥ चत्वारि 'अञ्जनकेश्याः ॥ शुक्तिः शङ्खः खुरः कोलदलं नखम् क्तिच् ( ३।३।७४ ) । 'शुक्तिः शङ्खनखे शङ्खे कपालखण्डशुक्तिरिति ॥ शोचति । 'शुच शोके' ( भ्वा० प० से० ) दृश्रुजोः । नख्यश्वावर्तयोर्मुक्तास्फोटदुर्नामयोरपि” इति हैमः॥ (१) ॥*॥ शाम्यति । 'शमेः खः' (उ० १।१०२)। ‘शङ्खः कम्बौ निधेर्भेदे स्यान्नख्यामलिका स्थानि' इति हैमः ॥ ( २ ) ॥*॥ खुरति । 'खुर छेदने ' ( तु० प० से ० ) । 'इगुपध-' (३।१।१३५) इति कः । 'खुरः शफे कोलदले' इति हैमः॥ ति । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः । 'नखं (३) ॥*॥ कोलस्य बदर्या इव दलम् ॥ ( ४ ) ॥*॥ न खनपुनर्गन्धद्रव्ये नखः करजषण्डयोः' इति हैमः ॥ (‘नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुंनपुंसकम्' इति मेदिनी ) ॥ (५) ॥*॥ पञ्च 'नखाख्यगन्धद्रव्यस्य' ॥ अथाढकी ॥ १३०॥ काक्षी मृत्स्ना तुवरिका मृतालकसुराष्ट्रजे । अथेति ॥ आढकमस्त्यस्याः परिच्छेदकत्वेन । अर्शआयच् (५/२/१२७) । आढोकते वा । 'ढौकृ गतौ' (भ्वा० आ० से०) । अच् ( ३।१।१३४ ) । पृषोदरादिः ( ६ । ३।१०९) । गौरादिः (४।१।४१) । ' आढकी तु तुव स्त्री परिमाणान्तरे त्रिषु' (इति मेदिनी ) ॥ (१) ॥*॥ कक्षे भवा । 'तत्र भवः' ( ४।३।५३ ) इत्यण् । 'काक्षी तुवरिकायां च सौराष्ट्रमृद्यपि स्त्रियाम् ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ मृत्स्नाऽस्त्यस्याः क्षेत्रत्वेन । अर्शआद्यच् (५।२।१२७) । ' मृत्स्ना मृत्सा - तुवर्योः स्त्री' ( इति मेदिनी ) ॥ (३) ॥*॥ तुवरोऽस्त्यस्याः उन् (५।२।११५) टाप् (४।१।४) ॥*॥ ' वार्षिका मल्लिका तूव र्याढकी कच्छुरा छटी' इति बोपालितात् 'तूवरी' च ॥ (४) ॥*॥ मृतमालयति । 'अल भूषणादौ' ( भ्वा० प० से० ) व्यन्तः । अण् ( ३1२1१ ) । ' संज्ञायां कन् ' ( ५।३।७५) ॥ १ - नृत्यारम्भे ॥ Page #181 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । १७३ 'अजिता तुवरा स्तुत्या मृत्स्ना मृत्तालकम्' इति पादपे पुंसि, ग्रन्थिपणे नपुंसकम्' (इति मेदिनी)॥॥-शुककोशाद् द्वितकारं च । मृदि तालः प्रतिष्टाऽस्य ॥ (५) ॥॥ स्येव बर्हाणि पर्णान्यस्य ('शुकबहम्') इत्येकं नाम-इत्येके । सुराष्ट्र जातम् । 'जनी-' (दि. आ० से.)। 'सप्तम्यां जनेर्डः' (२) ॥*॥ वह पत्रं प्रशस्तमस्य । इनिः (५२।११५) ॥ (३।२।९५) ॥ (६) ॥॥ षट् 'तुवरिकायाः' 'तुवर पुष्प्यति। "पुष्प विकसने' (दि. प० से.)। अच् (३।१।इति ख्यातायाः ॥ १३४) । 'बर्हिपुष्पम्' इत्येकं नाम-इत्येके ॥॥ 'बहकुटन्नटं दाशपुरं वानेयं परिपेलवम् ॥ १३१॥ पुष्पम्' इत्यन्ये ॥१॥'बहम्' इति पृथग् नाम, इति कश्चित् ॥ प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च । (३) ॥॥ स्थूणाया अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०) ॥४॥॥ कुक्कुरोऽस्यास्ति । कुकुरशब्दस्तद्गन्धे लाक्षणिकः । अर्शक्विति ॥ कुटन वक्रीभवन् नटति । 'नट स्पन्दने' (चु० आद्यच् (५।२।१२७) ॥ (५)॥*॥ 'मरुत्' इत्यत्राप्यन्वेति । प० से.) अच् (३।१।१३४) ॥ (१)॥॥ दाशान् कैवर्तान् 'मरुद्देवे समीरे ना ग्रन्थिपणे नपुंसकम्' (इति मेदिनी) ॥॥ पिपर्ति । 'प पालनपूरणयोः' (जु० प० से.)। मूलविभु-पच 'ग्रन्थिपर्णस्य 'कुक्करवद्रा' इति ख्यातस्य । जादित्वात् (वा० ३।२।५) कः ॥*॥ 'दशपूरम्' इति, 'दशपुरं' इति च क्वचित् पाठः । दश पूरयति । 'पूर पूतों'। 'कर्मण्यण' (३।२।१)। यत्तु-दश पूरयति-इति मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः। विगृह्य इगुपधत्वात् (३।१।१३५) 'कः' इत्याह मुकुटः । । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥१३३॥ तन्न । 'णिजन्तस्येगुपधत्वाभावात् । अकारान्निरुपपदात्सोपपदो विप्रतिषेधेन' (३।२।१) इति वार्तिकाद् अण्प्रसङ्गाच्च ॥॥ दश पुरोऽस्याः 'ऋक्पूरब्धूर-(५।४।७४) इति समासान्तः । | मरुदिति ॥ मरुद्भिर्मल्यते। 'मल धारणे' (भ्वा० आ. 'दशपूरं दशपुरं प्लवनं जीविताह्वयम्' इति वाचस्पतिः ॥ (२) से०)। घञ् (३।३।१९)। व्यस्तं समस्तं च नामेदम् । 'स्पृक्का ॥*॥ वने पानीये जायते । 'नन्द्यादित्वात्-' (४।३।९७) ढक् तु ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता वधूः ॥४॥ वन्यं च । 'परिपेलवं प्लवं वन्यं तत् कुटन्नटसंज्ञकम् । कोटिवर्षा लङ्कोपिका मरुत् । मुनिमाल्यवती माला जायते मण्डूकाकारं शैवालदलसंचये । कैवर्तीमुस्तके क्लीबं मोहना कुटिला लता' इति वाचस्पतिः। म्रियते। 'मृङ शोणके वा कटनटः' इत्यजयः ॥ (३) ॥॥ परितः पेलवं | प्राणत्यागे' (तु. आ० से.)। 'मृग्रोरुतिः' (उ० १।९४) ॥ॐ॥ मृद ॥ (४) ॥४॥ लवते । 'मुक गती' (भ्वा० आ० अ०)। मल्यते । 'मल धारणे' (भ्वा० आ० से.)। घ (३।३।१९)॥ अच् (३।१।१३४)। "प्लवः कारण्डवे भेके कुलके भेलके (१) ॥*॥ पिंशति । 'पिश अवयवे' (तु. ५० से.)। कपौ । शब्दे प्रतिगतौ प्लक्षे चण्डालजलकाकयोः। प्लवं गन्ध- | 'क्षुधिपिशिमिथिभ्यः कित्' (उ० ३।५५) इत्यूनन् । 'पिशुनं तणे प्रोक्तं कैवर्तीमुस्तकेऽपि च' (इति विश्वः) ।'वगो वानरे | कुङ्कुमेऽपि च । कपिवके च काके ना सूचककरयोस्त्रिषु । भेके सारथों चोष्णदीधितेः' (इति मेदिनी)॥ (५)॥॥ गां| पृक्कायां पिशुना स्त्री स्यात्' (इति मेदिनी) ॥ (२) ॥१॥ जलं पिपर्ति । 'पु पालने' (जु०प० से.) मूलविभुजादिः स्पृश्यते। 'स्पृश स्पशेने' (तु. प० अ०) । बाहुलकात्कक् (३२।५ ) गौर्जलं पुरमस्य, इति वा ॥ (६) ॥*॥ गां जलं ॥* पृषोदरादित्वात् ( ६।३।१०९) सलोपे 'पृक्का' अपि ॥ नर्दवति । 'नर्द शब्दे' (भ्वा०प० से.)। 'कर्मण्यण' (३. (३) ॥ ॥ दीव्यति 'देवी कृताभिषेकायां तेजनीपृक्तयोरपि' २१) । (७) ॥॥ कैवर्तानां जातिः कैवर्ती। कैवा मस्त- (इति मेदिनी)॥ (४) ॥*॥ लतति । 'लत आघाते' सौत्रः। कम् ॥ (6) ॥४॥ अष्टौ 'कैवर्तीमस्तकस्य 'मोथा' इति | अच् (३।१।१३४)। 'लता प्रियंगुशाखयोः । पृकाज्योतिष्मख्यातस्य ॥ | तीवल्लीलताकस्तूरिकासु च । माधवीदूर्वयोः-' (इति मेदिनी)॥ (५) ॥१॥ लङ्घते । 'लघि गतौ' (भ्वा० आ० से.)। 'लङ्घिप्रन्थिपणे शुकं वर्हिपुप्पं स्थौणेयकुक्कुरे ॥ १३२॥ | बंद्योनलोपश्च' ( उ० १।२९) इत्युः । 'लघुरगुरौ च मनोज्ञे ग्रन्थीति ॥ ग्रन्थौ पर्णान्यस्य । ग्रन्थय इव पर्णान्यस्य, निःसारे वाच्यवत् क्लीबम् । शीघ्र कृष्णागरुणि पृकानामौषधौ तु इति वा ॥ (१) ॥*॥ शोचति । 'शुच शोके' (भ्वा०प० स्त्री' (इति मेदिनी)॥ (६)॥॥ समुद्रोऽन्तोऽस्याः॥ (७) ॥१॥ से० }। 'शु गतौ ( ) वा । 'शुकवल्कोल्काः ' (उ० ३।४२) वहति । उह्यते वा । 'वहो धश्च' (उ० ११८३) इत्यूः । 'वधूः इति निपातः । 'ग्रन्थिपणे शिरीष च शुकः स्यात्' इति । स्त्री शारिवौषधौ । स्नुषाशटीनवोढासु भार्यापृक्काङ्गनासु च' विश्वः। 'शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीष- (इति मेदिनी)। 'पृक्का च महिला वधूः' इति त्रिकाण्डशेषः॥ (८)॥॥ कोटिभिरग्रैर्वर्षति मधु । 'वृषु सेचने' (भ्वा०प० १-इदं मेदिनीवाक्यं प्लवगशब्दार्थबोधकत्वादत्र प्लवगशब्दाच्चो- से०)। अच् (३।१।१३४)॥ (९)॥*॥ लङ्कायामुप्यते 'डुवप्' प्रेक्षणीयम् ।। (भ्वा० उ० अ०) कुन् (उ० २।३२) 'वचिखपि-' (1१1 Page #182 -------------------------------------------------------------------------- ________________ अमरकोषः । १५) इति वस्य उः ॥ ( १० ) ॥* ॥ दश ' स्पृक्कायाः' ओषध्यो जातिमात्रे स्युः 'अस्यर' इति ख्यातस्य ॥ तपस्विनी जटामांसी जटिला लोमशा मिसी । तपेति ॥ तपोऽस्त्यस्याः । जटिलत्वात् । 'अस्माया - ' (५/२/१२१ ) इति विनिः ॥ (१) ॥ * ॥ जटाऽस्त्यस्याः । अर्शआद्यच् (५।२।१२७) गद्वा, - जटति 'जट संघाते' (स्वा० प० से०)। अच् (३।१।१३४) ॥ (२) ॥ ॥ मन्यते । 'मनेर्दोर्घव' ( उ० ३।६४ ) इति सः । गौरादिः (४।१।४१) । ' मांसं स्यादामिषे क्लब कङ्कोलीजटयोः स्त्रियाम् ' ( इति मेदिनी ॥ (३) ॥*॥ जटाऽस्त्यस्याः । पिच्छादीलच् (५।२।१००) । 'जटिला पिप्पलीमांस्योर्जटायुक्ते तु वाच्यवत् ' ( इति मेदिनी ) ॥ (४) ॥*॥ लोमानि सन्त्यस्याः । लोमादिशः ( ५।२।१००) 'लोमशो मुनिमेषयोः । (लोमान्विते स्त्रियां काकजङ्घामांसीवचासु च । शुकशिम्बिमहामेदाकासीसे डाकिनीभिदि ' ) ( इति मेदिनी ) ॥ (५) ॥*॥ - मांसीत्वादामिषी - इति स्वाम्युक्तो विग्रहोऽयुक्तः । तथा पाठस्य क्वचिददर्शनात् । मस्यति । ' मसी परिणामे' (दि ० प० से०)। ‘सर्वधातुभ्य इन्’ (उ० ४।११८) । 'कृदिकारात् -' (ग० ४।१।४५) इति वा ङीष् । पृषोदरादिः ( ६।३।१०९ ) ॥ (६) ॥*॥ षट् 'जटामांसी' इति ख्यातायाः ॥ त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ॥ १३४ ॥ १७४ त्वगिति ॥ त्वगिव पत्रमस्य ॥ ॥ 'त्वग्' अपि नामास्य । 'त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः ' ( इ मेदिनी ॥ (१) ॥*॥ अन्यत उत्कटगन्धित्वात् 'संप्रोदश्व कटच्' (५।२।२९ ) ॥ ( २ ) ॥ ॥ बिभर्ति । 'भृञः किन्नुट् च' ( उ० १।१२५ ) इति गन् ॥ (३) ॥*॥ प्रशस्ता त्वगस्यास्ति । अर्शआद्यच् (५।२।१२७) ॥ (४) ॥*॥ प्रशस्तं चोचमस्यास्ति । अर्शआद्यच् ( ५।२।१२७) 'त्वक्त्वचचोचशब्दाः स्युर्वल्के `चर्मणि पत्रके' इति धरणिः ॥ ( ५ ) ॥ ॥ वरमङ्गमस्य । 'शेषाद्विभाषा' (५।४।१५४ ) इति कप् ॥ ( ६ ) ॥*॥ षट् 'त्वक्पत्रस्य' 'तज' इति ख्यातस्य ॥ कर्पूरको द्राविडकः काल्पको वेधमुख्यकः । । केति ॥ कर्जति । ‘कर्ज व्यथने' ( वा० प० से० ) । खर्जादित्वात् (उ० ४।९०) ऊरः। पृषोदरादिः (६।३।१०९) स्वार्थे कन् (५।३।७५) ॥ (१) ॥*॥ द्रविडे देशे जातः । 'तत्र जातः' ( ४।३।२५) इत्यण् । स्वार्थे कन् ( ५।३।७५ ) ॥ (२) ॥*॥ कल्पे विधौ भवः। ' तत्र भवः' (४।३।५३ ) इत्यण् । कन् (५।३।७५) ॥*॥ पाठान्तरे काले साधुः । ' तत्र साधुः' (४|४|९८) इति यत् । खार्थे कन् (५।३।७५) ॥ (३) ॥*॥ वेधे मुख्यः । खार्थे कन् (५।३।७५) ॥ (४) ॥*॥ चत्वारि “कर्चूर' इति ख्यातस्य ॥ [ द्वितीयं काण्डम् ओषेति ॥ जातिमात्र विवक्षायाम् 'ओषधी' शब्दप्रयोगः ॥ अजातौ सर्वमौषधम् ॥ १३५ ॥ अजेति ॥ द्रव्यमात्रविवक्षायां तु 'औषध' शब्दप्रयोगः । 'ओषधेरजातौ' (५।४।३७ ) इत्यण् 'सर्वम्' इत्यनेन - 'घृत. तैलादिकमप्यौषधशब्दवाच्यम् - इत्युक्तम् ॥ शाकाख्यं पत्रपुष्पादि | शाकेति ॥ शक्यते भोक्तुम् । 'शक्त शक्ती' ( वा० प० अ० ) । घञ् ( ३।३।१९ ) यद्वा - श्यति । 'शो तनूकरणे' (दि० प० से ० ) । बाहुलकात् कः ॥ (१) ॥ ॥ आदिना फलनाट्यमूलादिपरिग्रहः । 'मेलपत्रकरीराग्रफलकाण्डाधिरूढकम् | त्वक् पुष्पं कवचं चैव शाकं दशविधं स्मृतम्' । अधिरूढकं = ताल • बीजाङ्कुरास्थिमज्जादि ॥ तण्डुलीयोऽल्पमारिषः | तेति ॥ तण्डुलाय हितः । ' तस्मै हितम् ' ( ५|१|५ ) इति छः । 'तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः' ( इति हैममेदिन्यौ ) ॥ (१) ॥*॥ ' मारिषः शाकभिद्यायै नाट्योत्या पुंसि योषिति । (दक्षाम्बायाम् ) ( इति मेदिनी) । अल्पश्वासी मारिषश्च ॥ ( २ ) ॥*॥ द्वे 'तण्डुलीयस्य' 'चउराई' इति ख्यातस्य ॥ विशल्याऽग्निशिखाऽनन्ता फलिनी शक्रपुष्ण्यपि ॥ १३६ ॥ विशेति ॥ विगतं शल्यमनया । 'विशल्या लाङ्गलीदन्तीगुडूचीत्रिपुटासु च । शल्येन रहितायां च प्रियायां लक्ष्म स्य च' इति हेमचन्द्रः ॥ (१) ॥ ॥ अमेरिव शिखा संतापो यस्याः । 'अथाग्निशिखमुद्दिष्टं कुसुम्भे कुङ्कुमेऽपि च । लाङ्गलिक्याख्यैौषधौ च विशल्यायां च योषिति' ( इति मेदिनी ) ॥ (२) ॥*॥ न अन्तो यस्याः ॥ (३) ॥*॥ फलानि सन्त्यस्याः। इनिः (५।२।११५) । 'फलिन्यग्निशिखायां स्त्री फलिन्यां फलिने त्रिषु' ( इति मेदिनी ) ॥ (४) ॥*॥ शक्रोऽर्जुनतरुः पुष्पमस्याः । शक्रशब्दः पुष्पे लाक्षणिकः । ' पाककर्ण -' (४२११६४ ) इति ङीष् ॥ (५) ॥*॥ पच 'अग्निशिखायाः’ 'इन्द्रपुष्पी' इति ख्यातायाः ॥ स्यादृक्षगन्धा छगलान्यावेगी वृद्धदारकः । जुङ्गः स्यादिति ॥ ऋक्षस्यैव गन्धोऽस्याः । समासान्तस्या १ – मूलं मूलकादेः, पत्रं वास्तुकादेः, करीरं वंशाङ्कुरम्, अयं वेत्रादेः फलं कूष्माण्डादेः, काण्डमुत्पलादेर्नालम्, त्वक् मातुलुङ्गादेः, पुष्षं तिन्तिडीकोविदारादेः, कवकं छत्राकं - इति मुकुटः ॥ Page #183 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। wammammmmmmm नित्यत्वात् 'उपमानाच' (५।४।१३७) इतीन॥॥ ऋष्यगन्धा' टाप् (४।१।४) ॥ (२) ॥॥ बिम्बी कायति । 'कै शब्दे' इति पाठान्तरम् ॥ (१) ॥॥ छगलस्येवान्त्रमस्याः ॥॥ (भ्वा०प० से.)। 'आतोऽनुप-' (३।२।३) इति कः । 'छगला' इति पृथग् नाम-इत्यन्ये । 'छागे तु छगलश्छागी- 'ब्यापोः-' (६३॥६३) इति ह्रखः ॥ (३) ॥॥ पीलोरिव वृद्धदारकयोः स्त्रियाम्' इत्यनेकार्थकोशः॥ (२)॥*॥ आवेगो- पर्णमस्याः। पीलुशब्दः खावयवे गौणः। 'पाककर्ण-' (1ऽस्त्यस्याः । अर्शआद्यच् (५।२।१२७)। गौरादिः (४/११४१) ११६४) इति छीष् ॥ (४) ॥*॥ चत्वारि 'तुण्डिके' ॥ (३) ॥*॥ वृद्धो दारकोऽस्मात् । वृद्धत्वं दारयति वा । 'कुण्ट्ररी' इति ख्यातायाः॥ ण्वुल् (३।१।१३३) ॥ (४) ॥॥ जुङ्गति । 'जुगि वर्जने' (भ्वा०प० से.)। अच् (३।१।१३४) जुङ्ग्यते वा। धन | वर्वरा कवरी तुङ्गी खरपुष्पाजगन्धिका ॥१३९॥ (३।३।१९)॥ (५)॥॥ पञ्च 'वृद्धदारकस्य ॥ वर्वेति ॥ वृणोति । 'वृज वरणे' (खा. उ० से.) । ब्राह्मीतुमत्स्याक्षी वयस्था सोमवल्लरी॥१३७॥ | 'कृग-' (उ० २।१२१) इति ष्वरच् । अनित्यः षितां डीए । ब्राह्मीति ॥ ब्रह्मण इयम् । 'ब्राह्मोऽजातो' (६।४।१७१) 'वर्वरः पामरे केशे चक्रले नीवृदन्तरे। फजिकायां पुमान् इत्यणि टिलोपः ॥ (१) ॥*॥ मत्स्याक्षीव पुष्पमस्याः । मत्स्य शाकभेदपुष्पभिदोः स्त्रियाम्' (इति मेदिनी) ॥ (१) ॥॥ शब्दः खावयवे गौणः । 'बहुव्रीहौ-' (५।४।११३) इति षच् । वृणोति । अच् (३।१११३४)। गौरादिः (४।१।४१)। कस्य ङीष् (४११।४१) ॥ (२)॥॥ वयसि तिष्ठत्यनया । 'घगर्थे शिरसो वरी। 'कवरं लवणाम्लयोः। कवरी केशविन्यासकः' (वा० ३।३।५८)। 'वयस्था तु स्त्रियां ब्राह्मीगुडूच्या शाकयोः' इति हैमः ॥ (२)॥*॥ तुजति। 'तुजि हिंसायाम्' मलकीषु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु' (भ्वा०प० से.)। अच् । (३।१।१३५)। न्यक्वादिः (1(इति मेदिनी)॥ (३) ॥॥ सोमस्य वल्लरी ॥ (४) ॥॥ | ३१५३)। 'तुङ्गः पुनागनगयोर्बुधे स्यादुम्नतेऽन्यवत् । तुङ्गी चत्वारि 'ब्राहयाः॥ प्रोक्ता हरिदायां वर्वरायामपीष्यते (इति हैमः)॥ (३) ॥४॥ खरं पुष्पमस्याः॥ (४) ॥१॥ अजस्येव गन्धोऽस्याः। अजपटुपर्णी हैमवती वर्णक्षीरी हिमावती । शब्दः खगन्धे लाक्षणिकः ॥ (५) ॥॥ पञ्च 'खरपद्विति ॥ पटूनि पर्णान्यस्याः । 'पाककर्ण-' (१६४) पुष्पाया:॥ इति ङीष् ॥ (१) ॥ ॥ हिमवति जाता। 'तत्र जातः' (४/३।२५) इत्यण ॥ (२)॥॥ खर्णमिव क्षीरमस्याः। गौरादिः एलापर्णी तु सुवहा राना युक्तरसा च सा । (४।१।४१) ॥ (३) ॥॥ हिममस्त्यस्याः । मतुप् (५।३। एलेति ॥ एलाया इव पर्णान्यस्याः । 'पाक- (४।१।६४) ९४)। 'शरादीनां च' (६।३।१२०) इति दीर्घः ॥ (४) ॥*॥ इति ङीष् ॥ (१) ॥॥ सुवहति । अच् (३।१।१३४)। "हेमवर्ण पयस्तस्या हिमवद्भूमिसंभवा । सा नागजिहिकाकारा 'सुवहा शल्लक्येलापर्णीगोधापदीषु वीणायाम् । रानाशेफातन्मूलं वणिजौषधम् ॥॥ चत्वारि 'स्वर्णक्षीर्या:' 'मको' लिकयोः स्त्री सुखवाद्येऽन्यलिङ्गः स्यात्' (इति मेदिनी)॥ (२) इति ख्यातायाः॥ ॥॥ रासते। 'रास शब्दे' (भ्वा० आ० से.)। रास्यते हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥१३८॥ वा । 'रास्नासाना-' (उ० ३।१५) इति साधुः ॥ (३) ॥१॥ हयेति ॥ हयपुच्छमिव पर्णान्यस्याः। गौरादिः (१1१1- युक्तो रसो यस्याः ॥ (४) ॥*॥ चत्वारि 'एलापाः ' ॥ ४१)॥ (१) ॥*॥ कम्बोजे देशे भवा । 'तत्र भवः' (४/ चाङ्गेरी चुक्रिका दन्तशठाऽम्बष्ठाऽम्ललोणिका१४० ३१५३) इत्यण ॥ (२) ॥*॥ माषस्येव पर्णान्यस्याः । 'पाककर्ण-' (४।१।६४) इति ठीष् ॥ (३) ॥॥ महती सहा .चात ।। 'चाङ्गस्तु शाभन दक्ष (शत मादना) । चा'आन्महतः- (६।३।४६) इत्यात्वम् । 'महासहा माषपाम दत्यात्वमा महासा माषपाम- | मीरयति । 'ईर् गतो' (अ० आ० से.)। 'कर्मण्यण' (३।म्लानेऽपि च योषिति' (इति मेदिनी)॥ (४) ॥ चत्वारि | २।१)॥ (१)॥ ॥ चुक्यति । 'चुक्क व्यथने' (चु०प० से.)। 'माषपाः '॥ . 'ऋजेन्द्र-' (उ० २।२८) इति साधु । खार्थे कन् (५।३। ७५)। चुकमिव । 'इवे प्रतिकृतौ' (५।३।९६) इति कन् तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्यपि। वा ॥ (२)॥*॥ शठति । 'शठ हिंसाक्लेशकैतवे' (भ्वा०प० तुण्डीति ॥ तुण्डं चक्षुरस्ति येषाम् । 'अतः- (५।२।- से.)। पचाद्यच् (३।१।१३४) दन्तानां शठा । 'स्यादन्त११५) इति ठन् । तुण्डिकानीरयति । 'ईर प्रेरणे' (अ० शठो जम्बीरे कपित्थे करमर्दके । नागरङ्गेऽपि च पुमान् आ० से.)। 'कर्मण्यण' (३।२।१) ॥*॥ (तुण्डकेरी) इति स्याचाङ्गेयां च योषिति' (इति मेदिनी)॥ (३) ॥१॥ अम्बे पाठान्तरे प्रशस्तं तुण्डम् । 'प्रशंसायां कन्' ( )। तुण्डकमीर्ते। अण् (३।२।१)॥ (१)॥ रकं फलमस्याः । अजादि। १-'ऋजेन्द्र-' (उ० २०२८) इत्यत्र तु 'चुन' इत्युपलभ्यते ।। Page #184 -------------------------------------------------------------------------- ________________ १७६ अमरकोषः। [द्वितीयं काण्डम् तिष्ठति। 'सुपि-' (३।२।४) इति कः। 'अम्बाम्ब-' (८-चिरजीवकः' इति रभसः ॥ (२) ॥ ॥ शृणाति । ' ३।९७) इति षत्वम् । 'अम्बष्ठो देशभेदेऽपि विप्राद्वेश्या- हिंसायाम्' (त्र्या०प० से.) 'शृणातेर्हखश्च' (उ० १. सुतेऽपि च। अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि' १२६) इति गन् नुट् च । 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडा(इति मेदिनी)॥ (४) ॥॥ अम्ललेभ्य ऊना। खार्थे कन् | म्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री (५।३।७५) । पृषोदरादित्वात् (६।३।१९) णः ॥ (५)॥॥ विषायां वर्णमीनभेदयोऋषभौषधौ' (इति मेदिनी)॥ (३) पञ्च 'अम्ललोणिकायाः' 'लोनिजा' इति ख्यातायाः॥ ॥*॥ ह्रखान्यजान्यस्याः ॥ (४)॥॥ जीवयति । ण्वुल् (३.. सहस्रवेधी चुकोऽम्लवेतसः शतवेध्यपि । १।१३३)। "जीवकः प्राणके पीतसारकृपणयोरपि । कूर्च शीर्षे च पुंसि स्यादाजीवे जीविका मता। त्रिषु सेविनि वृद्ध्यासहेति ॥ सहस्रं शतं वा वेधितुं शीलमस्य । 'विध विधाने' शीर्जीविनोराहितुण्डिके' (इति मेदिनी)॥ (५) ॥*॥ पञ्च (तु०प० से.)। 'सुपि-' (३।२।७८) इति णिनिः॥ (१) 17 'अष्टवर्गान्तर्गतजीवकस्य' इति मुकुटः॥ ॥॥ चुक्कयत्यनेन । 'ऋजेन्द्र-' (उ० २।२८) इति साधुः ॥ (२) ॥*॥ अम्लश्चासी वेतसश्च । नम्रत्वात् ॥ (३) | किराततिक्तो भूनिम्बोऽनार्यतिक्तः चत्वारि 'अम्लवेतसस्य' 'अम्लवेद' इति ख्यातस्य ॥ किरेति ॥ किरातदेशोऽस्ति जन्मस्थानमस्य । अर्शआद्यच् नमस्कारी गण्डकाली समगा खदिरेत्यपि॥१४॥ (५।२।१२७) । किरातश्चासौ तिक्तश्च ॥ (१)॥*॥ भुवो निम्ब इव ॥ (२) ॥ ॥ अनार्यप्रियश्चासौ तिक्तश्च । शाकपार्थिवादिः नमेति ॥ नमस्करणशीला । 'सुपि-' (३।२।७८) इति (वा० २।१।७८) ॥ (३) ॥॥ 'चिरात्तिक्तः अपि । णिनिः ॥ (१) ॥॥ गण्डेषु ग्रन्थिषु काली ॥ (२) ॥॥ 'किरातश्चिरात्तिक्तश्च भूनिम्ब हिमकावपि' इति रभसः समङ्गति । 'अगि गतौ' (भ्वा०प० से.)। अच् (३।१।-॥*॥ त्रीणि 'भूनिम्बस्य' 'चिरायता' इति ख्यातस्य ॥ १३४)॥ (३) ॥॥ खदति । 'खद स्थैर्ये' (भ्वा०प०से०)। अथ सप्तला। 'अजिरशिशिर-' (उ० १।५३) इति साधुः । 'खदिरा शाकभेदे स्त्री ना चन्द्रे दन्तधावने (इति मेदिनी)॥ (४) ॥१॥ | विमला सातला भूरिफेमा चर्मकषेत्यपि ॥ १४३ ॥ चत्वारि 'खदिरायाः' 'हाताजोडी' इति ख्यातायाः। __ अथेति ॥ सप्त लाति । 'आतोऽनुप-' (३।२।३) इति नव 'लजालू' इति ख्यातस्य-इति मुकुटः ॥ कः । 'अथ सप्तला । वनमालाचर्मकषागुञ्जासु पाटली स्त्रियाम्' (इति मेदिनी) ॥ (१)॥*॥ विगता मला यया। जीवन्ती जीवनी जीवा जीवनीया मधुः स्रवा।। 'स्याद्विमला स्त्रियाम् । सातलायां भुवो भेदे निर्मले त्वभिजीवेति ॥ जीवति । 'जीव प्राणधारणे' (भ्वा० ५० धेयवत्' (इति मेदिनी)॥ (२) ॥॥ सातं सुखं लाति । से.)। शता (३।२।१२४) । 'उगितश्च' (४।१।६) इति 'आतोऽनुप- (३।२।३) इति कः ॥ (३)॥॥ भूरयः फेना डीप् । 'जीवन्ती जीवनीशम्योर्गुडूचीवन्दयोरपि' (इति यस्याः ॥ (४)॥॥ चर्मणः कषा ॥ (५) ॥*॥ पञ्च 'सप्तमेदिनी) (१) ॥॥ जीव्यतेऽनया। ‘करणा-' (३।३।- | लाया' 'सीहुण्ड'भेदस्य चर्मघासस्य इत्यन्ये ॥ ११७) इति ल्युट । युच् (उ० २।३७) वा । 'जीवनी जी- सी वना चापि जीवन्तीभेदयोः क्रमात्' (इति मेदिनी) ॥ (२) । वायेति ॥ वायसान् ओलण्डति । 'ओलडि उत्क्षेपणे' ॥॥ जीवयति । पचाद्यच् (३।१।१३४)। 'जीवा जीवन्ति (चु०प० से.)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति कामौवींवचाशिजितभूमिषु । न स्त्री तु जीविते' (इति मेदिनी) ।। डः । शकन्ध्वादिः (वा. ६।१।९४) ॥ (१) ॥६॥ खादू (३) ॥॥ जीवनाय हिता। 'तस्मै हितम्' (५।१५) इति | छः ॥ (४)*॥ मन्यते। 'मन ज्ञाने' (दि. आ० अ०)। | रसोऽस्याः ॥ (२) ॥ ॥ वयसि स्थीयतेऽनया । 'घजर्थे कः' 'फलिपाटि-' (उ० १।१८) इत्युः धश्च । 'मधु पुष्परसे (वा० ३।३१५८)। 'वयस्था तु स्त्रियां ब्राह्मीगुडूच्यामलकीषु च। सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु' (इति क्षौद्रे मद्ये ना तु मधुमे । वसन्तदैत्यभिच्चैत्रे स्याजीवन्त्यां तु योषिति' (इति मेदिनी)॥ (५)॥*॥ स्रवति । 'घु गतौ' | मेदिनी)॥ (३) ॥*॥ त्रीणि 'वयस्थायाः' 'ककोडी' (भ्वा०प० से.)। अच् (३।१।१३४) ॥॥ 'मधुस्रवा' इत्येकं नाम-इत्यन्ये ॥ (६)॥ ॥ षट् 'जीवन्तिकायाः' अथ मकूलकः। गुर्जरदेशे 'दोडी' इति ख्यातायाः॥ | निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि॥१४४॥ कूर्चशीर्षो मधुरकः शृङ्गहवाङ्गजीवकाः ॥ १४२॥ | ___ अथेति ॥ मङ्कते। 'मकि मण्डने' (भ्वा० आ० से.)। कचंति ॥ कूर्च श्मश्रु । तद्वच्छीर्षमस्य ॥ (१) ॥॥ मधुर पिञ्जाधूलच् (उ० ४।९०) । खार्थे कन् । आगमशासनस्याएव । खार्थे कन् (५।३।७५) । 'स्याद्भखाङ्गो मधुरको मुकुर- नित्यत्वान्न नुम् ॥*॥ पृषोदरादित्वात् (६।३।१०९) उत्वे Page #185 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः४] व्याख्यासुधाख्यव्याख्यासमेतः। १७७ . - - - 'मुकूलकः' अपि-इत्यन्ये ॥ (१) ॥*॥ कुं भूमि बिभर्ति । सर्पे चारटीपथ्ययोः स्त्रियाम्' (इति विश्व-मेदिन्यौ)॥ (१) 'संज्ञायां भृतृ-' (३।२।४६) इति खच् । 'खैञ्च डिद्वा' (३।- ॥*॥ अति चरति । अच् (३।१।१३४) ॥ (२) ॥*॥ पद्यते । २॥३८) नियतः कुम्भः । 'प्रादयो गता-' (२।२।१८) इति | 'पद गती' (दि० आ० अ०)। 'अर्तिस्तु-' (उ० १।१४०) समासः । 'निकुम्भः कुम्भकर्णस्य तनये दन्तिकोषधौ' (इति इति मन् ॥ (३) ॥॥ चारयति । 'शकादिभ्योऽटन्' ( उ० मेदिनी)॥ (२) ॥*॥ दाम्यति। दम्यते वा। 'दमु उप- ४।८१) ॥ (४)॥*॥ पद्मे चरितं शीलमस्याः । 'सुपि-' (३1शमे' (दि० प० से.)। 'हसिमृग्रिण्-' (उ० ३१८६) इति २।७८) इति णिनिः ॥ (५) ॥॥ पञ्च 'पद्माकस्य ॥ तन् । खार्थे कन् (५।३।७५)। 'दन्तोऽद्रिकटके कुजे दश-कास्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि १४६ नेऽथौषधौ स्त्रियाम्' (इति मेदिनी) ॥ (३) ॥५॥ प्रत्यञ्ची केति ॥ कम्पिलाया अदूरभवः । संकाशादित्वात् (४/श्रेण्यस्याः। समासान्तानित्यत्वान्न कम् ॥ (४)॥॥ उदुम्ब | २६८०) ण्यः ॥॥ कम्पते। 'कपि किंचिचलने' (भ्वा० आ. रस्येव पर्णान्यस्याः । 'पाककर्ण-' (४।१।६४) इति ङीष् ॥ से०) बाहुलकादिल्लः । 'प्रज्ञाद्यण' (५।४।३८)। कं जलं (५)॥॥ पञ्च 'वज्रदन्त्याः ॥ पीलयति श्लेष्मघ्नत्वात् । 'पील प्रतिष्टम्भे' (भ्वा० प० से.)। अजमोदा तूपगन्धा ब्रह्मदर्भा यवानिका। । कंपूर्वात् 'इगुपध-' (३।१।१३५) इति कः-इति मुकुटः । अजेति ॥ अजं मोदयति । 'मुद हर्षे' (भ्वा० आ० से.) तन्न। ण्यन्तस्ये गुपधत्वाभावात् । अण्यन्तादप्यणः प्रसङ्गाच । प्यन्तः । 'कर्मण्यण' (३।२।१) । अजादित्वात् (४।१।४) -इत्थ । -इत्थं निर्यकारम् ( 'कास्पिल्लः' इति ) मन्यते-इत्ये के टाप् । अजेन मोदते मोद्यते, वा । पचाद्यच् (३।१।१३४)। ॥ (१)॥*॥ करे कशति । 'कश शब्दे' ( )। पचाद्यच् घञ् (३।३।१८) वा ॥ (१)॥*॥ उग्रो गन्धोऽस्याः । 'उग्र- (३।१।१३४)। अन्तीवितण्यों वा। शकन्ध्वादिः (वा०६।१।गन्धा वचाक्षेत्रयवान्योश्छिक्किकौषधी' इति हैमः ॥ (२) ९४) ॥ (२)॥॥ चन्दति । 'चदि आह्वादने' (भ्वा०प० ॥ॐ॥ ब्रह्मणा दृभ्यते । 'दृभी ग्रन्थे' (तु०प० से.)। घञ् से०) 'स्फायितञ्चि-' (उ०२।१३) इति रक् । 'चन्द्रः कर्पूर(३॥३१९)। 'कर्तृकरणे कृता-' (२।१।३२) इति समासः ॥ काम्पिल्लसुधांशुस्वर्णवारिषु' (इति मेदिनी) ॥ (३) ॥* - (३)॥॥ दुष्टो यवः । 'इन्द्रवरुण-' (४।१।४९) इति ङीषा रक्तमङ्गमस्य । 'रक्ताङ्गस्तु महीसुते । कम्पिले स्त्री तु जीवन्त्यां नुको । इवार्थे (५।३।९६) स्वार्थे (५।३।७५) वा कन् ॥॥ क्लीबं विद्रुमधीरयोः' (इति मेदिनी)॥ (४) ॥*॥ रोचते । ('यमानिका' इति) समकारपाठे यमेनानिति । 'अन प्राणने रुच दाप्ता' (भ्वा० आ० स० ) । 'कृत्यल्युटः- (३।३।११३) (अ० प० से.) । ण्वुल् (३।१।१३३) । (४) nanाली इति ल्युट् । 'रोचनी कर्कशे स्त्रियाम्' (इति मेदिनी) 'यवानी- शत ल्युट । राचना द्वयस्य द्वे द्वे नामनी।-चत्वारः पर्यायाः-इत्येके ॥ ॥*॥ 'रेचनी' इति क्वचित् पाठः ॥ (५) ॥*॥ पञ्च 'रोचन्याः ' 'कपीला' इति ख्यातायाः ॥ मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५॥ प्रपन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः। मल इति ॥ पाकरे मूले, इत्यन्वयः। पुष्णाति, पुष्यति पद्माट उरणाख्यश्च वा । पुष पुष्टौ' (दि. ५० अ०, श्या० प० से.)। “पुषः प्रपुन्नेति ॥ पुमांसं नाडयति । 'नड भ्रंशे' चुरादिः । कित्' (उ० ४।४) इति करन् । 'पुष्करं पङ्कजे व्योम्नि पयः 'कर्मण्यण' (३।२।१) मस्यानुस्खारे (८।२।१२३) परसवर्णः करिकराप्रयोः। ओषधिद्वीपविहगतीर्थरागोरगान्तरे। पुष्कर (८।४।५८)। प्रकृष्टः प्रगतो वा पुन्नाडः॥ (१) ॥*॥ एडो मेष तूर्यवक्रे च काण्डे खड्गफलेऽपि च' (इति विश्वः)॥ (१)॥॥ एव गजो यस्य । भञ्जकत्वात् । यद्वा,-एलनम् । 'इल प्रक्षेपे कश्मीरेषु भवम् । 'तत्र भवः' (४।३।५३) इत्यण ॥ (२) खप्ने च' (तु०प० से.)। घञ् (३।३।१८)। डलयोरेक॥॥ पद्मस्येव पत्रमस्य ॥॥ 'पद्मवर्णम्' इति क्वचित् पाठः त्वम् । एडे स्वप्ने गजति । 'गज मदे शब्दे च' (भ्वा०प० ॥ (३) ॥१॥ त्रीणि 'पुष्करमूलस्य' ॥ से०)। अच् (३।१।१३४)॥ (२) ॥*॥ दई हन्ति । 'अमअव्यथाऽतिचरा पद्मा चारटी पद्मचारिणी। नुष्यकर्तृके च' (३।२।५३) इति टक् । 'अत्पूर्वस्य' (८।४।अव्येति ॥ न व्यथते । 'व्यथ दुःखसंचलनयोः' (भ्वा० २२) इति नियमान्न णत्वम् ।-क्षुम्नादित्वात् (८।४।३९)आ० से.) । पचाद्यच् (३।१।१३४)। 'अव्यथो निर्व्यथे इति मुकुटस्तु चिन्त्यः ॥ (३) ॥*॥ चक्रं दद्वं मृद्राति । 'मृद क्षोदे' (त्या. प० से.)। 'कर्मण्यण' (३।२।१)। खार्थे १-अस्य वार्तिकस्य 'गमेः सुपि' इति प्रकरणपठितत्वेन 'विहंगः, कन् (५।३।७५) ॥ (४) ॥*॥ पद्ममिव पद्मा वा पद्मसमूह इत्युदाहरणस्यैव भाष्यकृता दत्तत्वेन च गमेरेव विहितस्य खचो वाऽटति । 'अट गती' (भ्वा०प० से.)। अण् (३।२।१) हितेन खच्सामान्यस्य डित्त्वाग्रहणे मानाभावः। तस्मात्-नि भृशं ॥ (५) ॥*॥ उरणस्य मेषस्याख्याऽस्य ॥*॥ उरणस्याक्षीवाक्षि स्कुम्नाति विस्तार यति मूलम् । 'स्कुभिः सौत्रो धातुः । ततोऽचि पृषो- -------- दरादि:-इति मुकुटोक्तं सम्यक् ॥ । १-अत्र 'रूपासिद्धेश्च' इत्यपि पाठः॥ अमर०२३ Page #186 -------------------------------------------------------------------------- ________________ १७८ अमरकोषः। [द्वितीयं काण्डम् AARE यस्य । तत्तुल्यपुष्पत्वात् । 'अक्ष्णोऽदर्शनात्' (५।४।७६) इत्यच्- 'अमनुष्य-' (३।२।५३) इति टक् । 'टिड्डा-' (४।१।१५) इति खामी ॥ (६) ॥*॥ षट् 'पद्माटस्य' 'पुआड' इति इति डीप् ॥ (२) ॥२॥ द्वे 'पुनर्नवायाः' 'गदहपूर्णा ख्यातस्य ॥ इति ख्यातायाः॥ पलाण्डुस्तु सुकन्दकः॥१४७॥ वितुन्नं सुनिषण्णकम्। पलेति ॥ पलति। 'पल रक्षणे' (भ्वा०प० से.) वीति ॥ विगतं तुन्नं व्यथनमस्मात् । 'वितुन्नं सुनिबाहुलकाद् आण्डप्रत्ययः ॥ (१)॥ ॥ शोभनमतीव वा कन्द- षण्णे च शैवाले च नपुंसकम्' (इति मेदिनी)॥ (१) ॥१॥ यति । भक्षकजातिभ्रंशकत्वात् । 'कदि रोदने' (भ्वा०प० सुष्ठु निषण्णमस्मात् ॥ (२) ॥१॥ द्वे 'वितुन्नस्य' 'विषसे०) अच् (३।१:१३४)। स्वार्थे कन् (५।३।७५) । ण्वुल खपरिआ' इति ख्यातस्य ॥ (३।१।१३३) वा ॥ (२) ॥॥ द्वे "पलाण्डोः ' 'प्याज' स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि ॥१४९॥ इति ख्यातस्य ॥ स्यादिति ॥ वातं करोति। 'अन्येभ्योऽपि-' (वा० ३।२।लतार्कदुईमौ तत्र हरिते १०१) इति डः॥ (१) ॥*॥ शीतं लाति । 'आतोऽनुप-' लतेति ॥ लतासु अय॑ते, अर्च्यते विरुद्धलक्षणया निन्द्यते (३।२।३) इति कः ॥॥ 'शीतलवातकः' इत्यपि नाम । वा । 'अर्क स्तवने' (भ्वा०प० से.) । 'अर्च पूजायाम्' 'शणपर्णी शीतलवातकः' इति धन्वन्तरिः ॥ (२) ॥४॥ न (भ्वा०प० से.) वा। घञ् (३।३।१९) ॥ (१) ॥४॥ पराजिता । 'अपराजित ईशाजेष्ट्यन्तरे नाऽजिते त्रिषु । दुष्टो द्रुमः ॥ (२)॥*॥ तत्र पलाण्डौ । हरिते पालाशे ॥४॥ गिरिकणी जयादुर्गाऽशनपर्णीषु योषिति' ( इति मेदिनी ) ॥(३) द्वे 'हरिद्वर्णपलाण्डोः ॥ ॥॥ शणः पर्णान्यस्याः। शणशब्दः शणपर्णसदृशे लाक्षणिकः। 'पाककर्ण-' (४।१।६४) इति ङीष् ॥*-अशन इव पर्णअथ महौषधम् ।। मस्याः। (अशनपर्णी)-इति कश्चित् ॥ (४) ॥*॥ चत्वारि लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः॥१४८॥ 'शतपाः ' 'पटशण' इति ख्यातस्य ॥ __ अथेति ॥ महच्च तदौषधं च । 'महौषधं तु शुण्ठ्यां पारावताघ्रिः कटभी पण्या ज्योतिष्मती लता। स्याद्विषायां लशुनेऽपि च' (इति मेदिनी) ॥ (१) ॥*॥ पारेति ॥ पारावत इवाङ्किरस्याः ॥ (१) ॥*॥ कटवअश्नाति । अश्नुते वा। 'अश भोजने' (त्र्या०प० से.)। द्भाति । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । 'अशूङ व्याप्ती' (स्वा० आ० से.)। 'अशेर्लश् च' (उ०३। गौरादिः (४।१।४१)॥ (२)॥॥ पण्यते। 'पण व्यवहारे' ५७) इत्युनन् ॥ (२)॥ॐ॥ गृञ्जते भक्ष्यत्वेन कथ्यते रोगेषु । (भ्वा० आ० से.) । 'अवधपण्य-' (३।१।१०१) इति 'गृजि शब्दे' (भ्वा०प० से.)। कर्मणि ल्युट । 'गृञ्जनम्।। साधुः ॥ (३)॥* ज्योतिरस्त्यस्याः । मतुप् (५।२।९४)॥ विषदिग्धपशोर्मासे क्लीबं, पुंसि रसोनके' (इति मेदिनी)। (४) ॥॥ लतति। 'लतिः सौत्रः'। अच् (३।१।१३४)॥ 'लशुनं गृजनं चैव पलाण्डुकवकानि च । वृत्ताकारालिकालाबु (५)॥॥ पञ्च 'ज्योतिष्मत्याः' 'मालकांगणी' इति जातीया जातिदूषितम्' इति । श्वेतकन्दः पलाण्डुविशेषो गृक्ष ख्यातायाः॥ नम् । 'लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् । फरणश्च पलाण्डुश्च लतार्कश्चापराजिता । गृञ्जनं यवनेष्टश्च पलाण्डोर्दश | वार्षिक त्रायमाणा स्यात्रायन्ती बलभद्रिका ॥१५०॥ जातयः' इति सुश्रुतेनोक्तत्वात् । 'गन्धाकृतिरसैस्तुल्यो गृञ्ज- वेति ॥ वर्षासु भवं जातं वा। 'वर्षाभ्यष्टक' (४।३।. नस्तु पलाण्डुना । दीर्घनालाग्रपत्रत्वात् भिद्यतेऽसौ पलाण्डुतः' १८)। 'वार्षिकं त्रायमाणायां क्लीबं वर्षाभवे त्रिषु' (इति ॥ (३) ॥॥ न रिष्टमशुभमस्मात् । 'अरिष्टो लशुने निम्बे | मेदिनी)॥ (१) ॥*॥ त्रायते। 'त्रै पालने' (भ्वा० आ० फेनिले काककङ्कयोः । अरिष्टमशुभे तके सूतिकागार आसवे। अ०)। शानच् (३।२।१२४) चानश् ( ३।२।१२९) वा। शुभे मरणचिढ़े च' (इति मेदिनी) ॥ (४) ॥४॥ महत् | ('त्रायमाणा वार्षिके स्त्री रक्ष्यमाणेऽभिधेयवत्' इति मेदिनी) कन्दमस्य ॥ (५) ॥*॥ रसे आखादने ऊन्यते पातकहेतु- ॥ (२) ॥*॥ त्राणम् । त्राः। संपदादिः (वा० ३।३।१०८) त्वात् । 'ऊन परिहाणे' (चु० उ० से०)। 'एरच्' (३।३।- त्रा अयति । 'इ गतौ' (भ्वा०प० से.) । शता (३।२। ५६)। घञ् (३।३।१९) वा। खार्थे कन् (५।३।७५) कुन् | १२४)। (डीप् ४।१।६)। 'शपश्यनोः- (१८१) (इति (उ० २।३२) वा ॥ (६)॥॥षद 'लशुन' इति ख्यातस्य ॥ | नुम् ) ॥ (३)॥*॥ बलेन भद्रा । खार्थे कन् (५।३।७५) ॥ पुनर्नवा तु शोथनी (४) ॥ ॥ चत्वारि 'त्रायमाण' इति ख्यातस्य ॥ __ पुनरिति ॥ पुनरभीक्ष्णं नवा । नूयते वा। 'ऋदोरप' | विष्वक्सेनप्रिया गृष्टिाराही बदरेति च । (३।३।५७) । क्षुम्नादिः (८।४।३९)॥ (१) ॥ ॥ शोथं हन्ति। वीति ॥ विष्वक्सेनस्य प्रिया ॥ (१) ॥॥ गृह्णाति । Page #187 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । winnnnnArinAAAAAAA क्तिच् (३।३।१७४) । पृषोदरादिः (६।३।१०९)। यत्तु- १४१) ङीष् । यत्तु-'पाककर्ण-' (४।१।६४) इति की'गर्षति हिनस्ति रोगम्' 'गृषु हिंसायाम्' क्तिन् (३।३।९४)- इत्याह मुकुटः । तन्न । 'सदच्काण्ड-' (ग० ४।१।४) (वा. इति व्याख्यातं मुकुटेन । तन्न। उक्तधातोरदर्शनात् । कर्तरि ६४) इत्यस्य तदपवादत्वात् ॥ (६) ॥*॥ के आरौति । पचाक्तिनोऽसंभवाच्च । 'अथ गृष्टिः सकृत्सूतगवीबदरयोः स्त्रियाम्' द्यच् । ( यत्तु मुकुट आह-कारोरियम् )-कारवी इति । तन्न । (इति मेदिनी)॥ ॥ 'घृष्टिः ' इति पाठान्तरम् । घर्षति । 'घृषु | 'वृद्धाच्छः' (४।२।११४) इत्यस्याणपवादत्वात् । 'कारवी संघर्षे' (भ्वा०प० से.) । क्तिच् (३।३।१७४)। 'घृष्टिः स्त्री मधुरादीप्यत्वक्पत्रीकृष्णजीरके' इति मेदिनी ॥ (७)॥*॥ सप्त घर्षणस्पर्धाविष्णुकान्तासु ना किरौ' (इति मेदिनी) ॥ (२) 'मधुरायाः' 'सौंफ' इति ख्यातायाः । अन्त्यद्वयम् 'उंधा॥ ॥ वराहस्येयम् । प्रियत्वात् । 'तस्येदम्' (४।३।१२०) वली' इति ख्यातायाः-इत्येके ॥ इत्यण् । 'वाराही मातृभेदे स्याद्विष्वक्सेनप्रियौषधौ' (इति सरणा तु प्रसारिणी ॥ १५२॥ मेदिनी) ॥ (३) ॥*॥ बदति । 'बद स्थैर्ये' (भ्वा० प० तस्यां कटंभरा राजवला भद्रबलेति च । से.) । बाहुलकादरन् । ब(च)दरा गृष्टिकार्पास्योरेलापा स्त्रियां, पुमान् । कर्पासस्यास्थि, बदरी कोले क्लीबं तु तत्फले' | सरेति ॥ सरति । 'सृ गतौ' (भ्वा० प० अ०)। 'बहुल(इति मेदिनी)॥ (४) ॥*॥ चत्वारि 'वाराहीकन्द' इति मन्यत्रापि' (उ० २।७८) इति युच् ॥ ॥ ल्युटि (३।३।११३) ख्यातायाः ॥ 'सरणी' इत्यपि। 'सरणा सरणी चार्वी कटंभरा महाबला' मार्कवो भृङ्गराजः स्यात् इति रुद्रः ॥ (१) ॥*॥ प्रसार्यतेऽगमनया। 'करणा-' (३।३। | ११३) इति ल्युट ॥॥ 'सारणी' इत्यपि । ('सारणो मार्केति ॥ मारयति । विप् (३।२।१७८) । 'मारि केश राक्षसान्तरे)। रुग्भेदे ना, प्रसारण्यां खल्पनद्यां च सारिणी' शौक्लयनाशने' । कृयते । 'कुछ शब्दे' (भ्वा० आ० अ०)। (इति मेदिनी)॥ (२) ॥ ॥ कटं विभर्ति । 'संज्ञायां भृत-' 'ऋदोरप्' (३।३।५७) ॥ (१) ॥*॥ भृङ्ग इव राजते। 'राज़ (३।२।४६) इति खच् ॥ (३) ॥*॥ बलानां बलप्रदानां दीप्तौ' (भ्वा० उ० से.)। अच् (३।१।१३४)। ('अथ राजेव । राजदन्तादिः (२।२।३१) ॥ (४) ॥*॥ भद्रं भृङ्गराज उक्तः पक्षिविशेषे च मार्कवे भ्रमरे' (इति मेदिनी)। | बलमस्याः ॥ (५) ॥*॥ पञ्च 'कुजप्रसारिणी' इति 'भृङ्गरजः' इति पाठे भृग इव रजोऽस्य । सान्तोऽदन्तोऽपि । ख्यातायाः॥ रजशब्दस्य द्वैविध्यात् । 'स्यान्मार्कवो भृङ्गरजः भृङ्गराजः सुजागरः' इति रभसात् ॥ (२) ॥४॥ द्वे 'भृङ्गराज' इति जनी जतूका रजनी जतुकृच्चक्रवर्तिनी ॥ १५३ ॥ ख्यातस्य ॥ संस्पर्शा काकमाची तु वायसी ॥ १५१॥ जनीति ॥ जायते आरोग्यमनया। 'जनिघसिभ्यामिण' काकेति॥ काकान् मञ्चते । 'मचि धारणोच्छ्रायपूजनेषु' (उ० ४.१३०)। 'जनिवध्योश्च' (१३।३५) इति न वृद्धिः । (भ्वा० आ० से.)। 'कर्मण्यण' (३।२।१)। आगमशास्त्रस्या- 'कृदि- (ग० ४।१।४५) इति वा ङीष् । 'जनी सीमनित्यत्वान्न नुम् ॥ (१) ॥॥ वायसानामियम् । 'तस्येदम्' तिनीवध्योरुत्पत्तावोषधीभिदि' (इति मेदिनी)॥ (१) ॥४॥ (४॥३।१२०) इत्यण् । 'काकोदुम्बरिकायां च काकमाच्यां च | जायते । 'जनी-' (दि. आ० से.)। 'उलूकादयश्च' (उ० वायसी' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'काकमाच्या' ४१४१) इति साधुः ॥ॐ॥ जतुशब्दात् 'संज्ञायां-' (५।३।७५) 'कवप्रिया' इति ख्यातायाः ॥ इति कनि 'जतुका' च ॥ (२) ॥*॥ रज्यतेऽनया। 'रञ्ज शतपुप्पा सितच्छन्त्राऽतिच्छन्त्रा मधुरा मिसिः। रागे' (भ्वा० उ० अ०)। 'करणा-' (३।३।११७) इति अवाक्पुप्पी कारवी च ल्युट ।-'त्यजरज- (३।२।१४२) इति निपातनात् क्वचिदशतेति ॥ शतं पुष्पाण्यस्याः। 'सदच्काण्ड- (ग० ४।-|१४) इति टाप् ॥ (१) ॥॥ सितं बद्धं शुभ्रं वा छत्रमस्याः ॥ १-इदं च 'घिनुणि च'। धिनुणि चोपसंख्यानं कर्तव्यम् । रागी। (२) ॥॥ छत्रमतिक्रान्ता । 'अत्यादयः- (वा० २।२।१८) घिनुणि निपातनात्सिद्धम् । किं निपातनम् । '-त्यजरज-' (३।२।१४२) इति समासः ॥ (३) ॥॥ मधुरस्त्यस्याः । 'ऊषशुषि-' (५। इति । अशक्यं धातुनिर्देशे निपातनत्वमाश्रयितुम् । इह हि दोषः स्यात् । '-दशनहः करणे' (३।२।१८२)। दंष्ट्रा । नैतद्धातुनिपातनम् । २।१०७) इति रः । 'मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः' किं तर्हि प्रत्ययान्तस्यैतद्रूपम् । तस्मिंश्च प्रत्यये लोपो भवति' इति (इति मेदिनी) ॥ (४) ॥॥ मस्यति । 'मसी परिणामे' (दि. | | भाष्येण 'प्रत्ययान्तस्येति । शबन्तस्येत्यर्थः। यङ्लुनिवृत्त्यर्थश्च तत्र प० से.) । इन् (उ० ४।११८)। पृषोदरादिः (६।३।१०९)। शनिर्देशः । यङ्लुङन्ताद्रओन भवति' इति कैयटेन च विरुद्धम् । 'मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः' (इति मेदिनी)| तस्मात् 'रजेः क्यन' (उ० २१७९) इति क्यनि कित्त्वान्न लोपः। ॥ (५) ॥॥ अवान्धि पुष्पाण्यस्याः । गौरादित्वात् (४- गौरादित्वात् (४।१।४१) जीप इति बोध्यम् ॥ Page #188 -------------------------------------------------------------------------- ________________ १८० अमरकोषः। | द्वितीयं काण्डम् vi क्वित्यपि नलोपः । 'रजनी नीलिनीरात्रिहरिद्राजतुकासु च' पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते' (इति मेदिनी)॥ (१) (इति मेदिनी) ॥ (३) ॥॥ जतु करोति । क्विप् ( ३।२। ॥*॥ पटति । 'पट गतौ' (भ्वा० प० से.)। अन्तर्भावित१७८) ॥ (४)॥*॥ चक्र चक्रमिव वा वर्तितुं शीलमस्याः। ण्यर्थो वा । 'कपिगडिगण्डि-' (उ० ११६६) इत्योलच् । 'सुपि-' (३।२।७८) इति णिनिः ॥ (५) ॥*॥ सम्यक् 'पटोलं वस्त्रभेदे, नौषधौ ज्यौल्यां तु योषिति' (इति स्पृशति स्पृश्यते वा । 'स्पृश स्पर्शने' (तु. प० से०)। मेदिनी)। (२) ॥॥ तिक्त एव । स्वार्थ कन् (५।३।७५) 'पदरुज-' (३।३।१६) इति घञ्। पचाद्यच् (३।१।१३४) ॥ (३) ॥*॥ पाटयति । 'पट गतौ' (भ्वा० प० से.)। वा। कर्मणि घञ् ( ३।३।१९) वा ॥ (६)॥*॥षद् 'चक्र- 'फलिपाटि-' (उ० १।१८) इत्युः पटिरादेशश्च । 'पटुर्दक्षे वर्तिन्याः ' 'चकवत' इति इति ख्यातस्य ॥ च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीबे छत्रा___ अथ शटी गन्धमूली शड्ग्रन्थिकेत्यपि।। लवणयोरपि' (इति मेदिनी)॥ (४) ॥*॥ चत्वारि 'पटो. कर्चुरोऽपि पलाशः लस्य' 'परवर' इति ख्यातस्य ॥ ___ अथेति ॥ शटति । 'शट रुजादौ' (भ्वा०प० से.)। कूष्माण्डकस्तु ककोरुः अच् ( ३।१।१३३) गौरादिः (४।१।४१) ॥ (१) ॥४॥ गन्धं किति ॥ कु ईषद् ऊष्मा अण्डेषु बीजेषु यस्य । पित्तमूलमस्याः ॥ (२) ॥॥ षड् बहवो ग्रन्थयोऽस्याः ॥ (३) लत्वात् । 'कूष्माण्ड्युमायां स्त्री, पुंसि कारौ च गणान्तरे। ॥ कर्चति कर्च गतौ ( )। खर्जादित्वात् (उ. ४- भ्रणान्तरे' (इति मेदिनी) ॥ (१) ॥*॥ कर्क शुक्लवर्णमृच्छति । ९०) ऊरः। 'कचरः स्यात् पुमाञ्शट्यां सुवर्णे तु नपुंसकम्' 'ऋ गतौ' (भ्वा० प० अ०)। बाहुलकादुण् ॥ (२) ॥॥ (इति मेदिनी) ॥॥ 'कर' अपि ॥ (४) ॥*॥ पल- द्वे 'कूष्माण्डस्य॥ मनाति । 'अश भोजने' (त्र्या० प० से.)। 'कर्मण्यण' __ईर्वारुः कर्कटी स्त्रियौ ॥ १५५ ॥ (३।२।१) पले मांसे आशा यस्य वा । "पलाशः किंशुकः शटी। हरिद्वर्णो राक्षसश्च पलाशं छदने मतम्' इति हैमः॥ ईर्वेति ॥ ईरणं 'ईर गतौ' (अ० आ० से.) । संप(५) ॥*॥ पञ्च 'शम्याः ' 'कचूर' इति ख्यातस्य ॥ दादिः (वा० ३।३।१०८)। ईरं वृणोति, वारयति वा । 'वृञ् वरणे' (खा० उ० से.)। बाहुलकादुण् । 'तुर्यखरादिर अथ कारवेल्लः कटिल्लकः ॥ १५४ ॥ ईर्वारुः कर्कटयां पठ्यते बुधैः' ॥ ॥ ह्रस्वादिरपि । 'उन्मत्तो सुषवी च (2) धुस्तुर इर्वारुः कर्कटिः स्यात्' इति पुंस्काण्डे रत्नकोषात अथेति ॥ 'कारो वधे निश्चये च वलौ यत्ने यतावपि । ॥ ॥ 'एारुः' इति पाठे आङ् बोध्यः ॥*॥ ('उर्वारुक(तुषारशैलेऽपि पुमान् स्त्रियां दूत्यां प्रसेवके । सुकर्णकारि- मिव बन्धनात्' इति श्रुतेः, पृषोदरादित्वेनादेरुत्वे 'उर्वारुः' कायां च बन्धनागारवन्धयोः) (इति मेदिनी)। कारं वेल्लति । इति च)॥ (१) ॥*॥ करं कटति । 'कटे वर्षादौ (भ्वा० 'वेल्ल चलने' (भ्वा० प० से.)। 'कर्मण्यण' (३।२।१)॥ प० से.)। इन् (उ० ४।११८)। शकन्ध्वादिः (वा० ६१. (१)॥॥ कटति। 'कटे वर्षावरणयोः' (भ्वा० प० से.)। ९४) । ङीष् (वा० ४।१।४१) वा ॥ (२)॥॥ द्वे 'काकडी' बाहुलकादिल्लः ॥*॥ कठति । 'कठ शोके' (भ्वा० प० से.)। इति ख्यातायाः ॥ अस्मादिल्लः, इत्यन्ये। खार्थे कन् (५।३।७५)। 'कठिल्लकस्तु स्तु इक्ष्वाकुः कटुतुम्बी स्यात् पर्णासे वर्षाभूकारवेल्लयोः' इति विश्व-मेदिन्यौ ॥ (२) ॥॥ सु सुवति । 'पू प्रेरणे' (तु. प० से.)। अच् (३।१।१३४)। ईति ॥ इक्षुमाकरोति । मितद्वादित्वात् (वा० ३।२।१८०) 'उपसर्गात्सुनोति-' (८।३।६५) इति षः। गौरादिः (४।- डुः। यद्वा,-छिकायां जातम् 'इक्षु' इति शब्दमकति । 'अक १४१) 'सुषवी कृष्णजीरके । कारवेल्ले च जीरे च' इति गतौ' (भ्वा० प० से.)। बाहुलकादुण् । 'इक्ष्वाकुः हैमः ॥ (३) ॥*॥ त्रीणि 'कारवेल्लस्य' 'करेला' इति कटुतुम्ब्यां स्त्री सूर्यवंशनृपे पुमान्' (इति मेदिनी) ॥ ख्यातस्य ॥ (१) ॥*॥ कटुश्चासौ तुम्बी च ॥ (२) ॥॥ द्वे 'कटुः ___ अथ कुलकं पटोलस्तिक्तकः पटुः। तुम्ब्या' ॥ तुम्ब्यलाबूरुभे समे। अथेति ॥ कोलति । 'कुल संस्त्याने' (भ्वा०प० से.)। 'इगुपध- (३.१११३५) इति कः । खार्थे कन् । कुन् (उ० विति ॥ तुम्बति रुचिम् । 'तुबि अर्दने' (भ्वा०प० २॥३२) वा । 'कुलकं तु पटोले स्यात्संबद्धश्लोकसंहतो। | से.)। अच् (३।१११३४)। गौरादिः (४।१।४१)। इन् | (उ० ४।११८) वा। 'कृत्-' (ग० ४।१।४५) इति वा १-प्रथमोपात्तचरणस्तु विश्वे संभवति । चरमोपात्तचरणस्तु ङीष् ॥ (१) ॥१॥ न लम्बते । “लबि अवलंसने' (भ्वा० मेदिन्यामुपलभ्यते । हैमे तु मध्यस्थोऽपि नोपलभ्यते ॥ | आ० से.)। 'नजि लम्बेर्नलोपश्च' ( उ० ११८७) इत्यूर्णित् । Page #189 -------------------------------------------------------------------------- ________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। १८१ 'अलाम्बुस्तु पिण्डफला तुम्बिस्तुम्बी महाफला । गण्डीरस्तु समष्ठिला। तुम्बा तु वर्तुलाऽलाबूनि(नि)म्बचूर्णा तु लाबुका' इति वाच गण्डीति ॥ गण्डति, गण्ड्यते, वा। 'गडि वदनैकदेशे' स्पतिः । ‘अलाबूस्तुम्बकः प्रोक्तः' इति चन्द्रः ॥ (२) ॥॥ | (भ्वा०प० से.)। बाहुलकादीरन् । यद्वा,-गण्डीन् ग्रन्थीद्वे 'तुम्बा' इति ख्यातायाः ॥ नीरयति । 'ईर प्रेरणे' (अ० आ० से.) 'कर्मण्यण' (३।२।१) चित्रा गवाक्षी गोडुम्बा ॥ (१) ॥*॥ समे तिष्ठति । 'मिथिलादयश्च' (उ० ११५७) चित्रेति ॥ चीयते । 'चिञ् चयने' (खा. उ० अ०)। इति साधुः। यद्वा,-सम्यगष्ठिला बीजं यस्याः । 'गण्डीरो ना 'अमिचि-' (उ० ४।१६४) इति ऋः । 'चित्राखुपणी गोडु- | समष्टिला' इति माला ॥ (२) ॥॥ द्वे "गाण्डरदवी' इति म्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च | ख्यातस्यानूपजशाकभेदस्य । 'गडिनी' इति भाषा ॥ स्त्रियाम्' (इति मेदिनी)॥ (१) ॥६॥ गां भूमिमक्ष्णोति । कलम्बी 'अक्षु व्याप्तौ' (भ्वा०प० से.)। 'कर्मण्यण' (३।२।१)। केति ॥ कडति । 'कड मदे' (भ्वा०प० से.)। 'कृक'गवाक्षी विन्द्रवारुण्यां गवाक्षो जालके कपौ' इति हैमः | दिकडिकटिभ्योऽम्बच्' (उ० ४।८२)। डलयोरेकत्वम् । के ॥ (२) ॥१॥ गां भुवं तुम्बति । 'तुबि अर्दने' (भ्वा०प० जले उम्बते । 'लबि अवस्रंसने' (भ्वा० आ० से.)। पचासे०) । मूलविभुजादिकः (बा० ३।२।५)। टाप् (४।१।४)। पृषोदरादिः (६।३।१०९) । मुकुटस्तु-गां डुम्बयति । 'डुबि द्यच् (३।१।१३४) । गौरादिः (४।१।४१) । 'कलम्बी तु शतपर्वा कलम्बूर्वासु वीरुधः' इति वाचस्पतिः । 'कलम्बी अर्दने' । अण् (३।२।१)-इत्याह । तन्न । धातुपाठेषु डुबिधातोरदर्शनात् । अणि ठीप्प्रसङ्गाच ॥ (३) ॥*॥ त्रीणि | शाकभेदेऽपि कदम्बशरयोः पुमान्' (इति मेदिनी)॥ (१)॥॥ 'कर्कटी विशेषस्य' ॥ . एकं 'करेम्बु' इति ख्यातस्य ॥ विशाला विन्द्रवारुणी ॥ १५६॥ उपोदका विशेति ॥ वि शलति । 'शल चलने' (भ्वा०प० उपेति ॥ उपाधिकमुदकमस्याम् । '-उत्तरपदस्य च' से.)। 'ज्वलिति-' (३।१।१४०) इति णः । टाप (१४) (वा० ६।३।५७) इत्युदः । कप् (५।४।१५४)। टाप् (४।१।४) विशति वा, अत्र वा। 'विश प्रवेशने' (तु. प० से.) । ॥॥-अपगतोदका । जाङ्गलत्वात् । 'अपोदका'-इति 'तमिविशिविडि-' (उ० १११८) इति कालन् । 'विशाला खामी ॥ (१)॥*॥ एकम् 'पोई' इति ख्यातस्य ॥ विन्द्रवारुण्यामुज्जयिन्यां तु योषिति । नृपवृक्षभिदोः पुंसि अस्त्री तु मूलकं पृथुलेऽप्यभिधेयवत्' (इति मेदिनी) ॥ (१)॥*॥ इन्द्रं वार | (अस्त्रीति ।) मूलति । 'मूल प्रतिष्ठायाम्' (भ्वा०प० यति । 'वृञ् वरणे' चुरादिः । 'कृवृदारि-' (उ० ३।५३ ) ३) | से.)। कुन् (उ० २।३२)। यद्वा,-मूलयति । 'मूल रोहणे' इति बाहुलकाद् ण्यन्तादप्युनन् । यत्तु मुकुटः-इन्द्रवरुणो देवते | चुरादिः । अच् (३।१।१३४)। 'संज्ञायां कन्' (५।३।७५)॥ अस्याः । अण् (४।२।२४) । 'उत्तरपदस्य च' (७।३।१०) (१)॥॥ एकम् 'मूली' इति ख्यातस्य ॥ इत्युत्तरपदवृद्धिः-इत्याह । तन्न । मन्त्रहविषोरेव खामिनि | देवतात्वव्यवहारात् । 'उत्तरपदस्य च' (७३।१०) इत्यस्याधि हिलमोचिका ॥१५७॥ कारत्वेन बृद्धिविधायकत्वाभावाच ॥ (२) ॥॥ द्वे 'इन्द्र- हिलेति ॥ हिलति । 'हिल भावकरणे' (तु. प० से.)। वारुणी' इति ख्यातायाः ॥ 'इगुपध-' (३।१।१३५) इति कः । मोचयति । ण्वुल् (३।१।अर्शीघ्नः शूरणः कन्दः १३३) । हिला चासौ मोचिका च । 'ड्यापोः-' (६।३।६३) इति हखः॥ (१)॥*॥ एकम् 'हिलसाल' इति ख्यातस्य । अर्शविति ॥ अर्शासि हन्ति । 'अमनुष्य-' (३।२।५३) इति टक् ॥ (१) ॥ ॥ शूर्यते । 'शरी हिंसायाम्' (दि. वास्तूकम् । आ० से.)। 'बहुलमन्यत्रापि' (उ० २।७८) इति युच् । वेति ॥ वसति देहे । चिरं गुणा वाऽस्मिन् वसन्ति । कर्तरि ल्युट (३।३।११३) वा। यत्तु-शूरति--इति विगृहीतं 'वस निवासे' (भ्वा०प०अ०)। 'उलूकादयश्च' (उ. मुकुटेन । तन्न । शूरीधातोर्दिवाद्यात्मनेपदित्वात् ॥*॥ सूर्यते । ४।४१) इति साधु ॥*॥ वास्तौ भवम् । अध्यात्मादिठञ् 'सूरी हिंसायाम्' । युच् ( उ० २।७८)। ल्युट् (३।१।११३) (वा. ४।३।६०)। 'इमुसुक्- (७॥३।५१) इति कः। एवं वा। इति (सूरणः) दन्त्यादिरपि ॥ (२) ॥॥ कन्दति । (वास्तुकम् ) हखमध्यमपि ॥ (१) ॥४॥ एकं 'वथुवा' कन्दयति । कन्द्यते वा। अच् (३।१।१३४)। घम् (३।३।- इति ख्यातस्य ॥ १९) वा। 'कन्दोऽस्त्री सूरणे सस्यमूले जलधरे पुमान्' (इति | मेदिनी) ॥ (३) ॥*॥ त्रीणि 'सूरण' इति ख्यातस्य ॥ १- रम्या वास्तववास्तुकस्तबकिता' इति प्रयोगात्-इति मुकुटः॥ Page #190 -------------------------------------------------------------------------- ________________ १८२ अमरकोषः। [द्वितीयं काण्डः AAAAAAAAAAwranAAAAAAKAARAARARIAAAAAPAR शाकमेदाः स्युः स्याद्भद्रमुस्तको गुन्द्रा शाकेति ॥ कलम्ब्याद्याः पञ्च शाकभेदाः स्युः। 'शाकाख्यं स्यादिति ॥ भन्दते । ‘भदि कल्याणे' (भ्वा० आर पत्रपुष्पादि' इत्यत आरभ्य च। 'मण्डूकपर्णी पालकया चिल्लिका से०) 'ऋजेन्द्र-' (उ० २।१८) इति साधुः। भद्रं करोति चाप्युपोदिका । चाङ्गेरी हिलमोचा च कलम्बी शाकजातयः' | वा । 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्तादच् (३।१० इति माला ॥ १३४)। भद्रश्चासौ मुस्तकश्च ॥ ॥ भद्रम् अपि नाम। दर्वात शतपर्विका। 'भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्तरे' इति रुद्रः ॥ (१) ॥४॥ गां जलं द्राति । 'द्रा गती' (अ०प० अ०) 'आतोसहस्रवीर्याभार्गव्यौ रुहानन्ता ऽनुप-' (३।२।३) इति कः। पृषोदरादिः(६।३।१०९)। 'गुन्द्रदर्वेति ॥ दूर्वति, दूर्व्यते वा। 'दूर्वी हिंसायाम्' (भ्वा० स्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके' (इति मेदिनी) ॥ (२) प० से.)। अच् (३।१।१३४) । घञ् (३।३।१९) वा । ॥॥ द्वे 'नागरमोथा' इति ख्यातस्य ॥ 'उपधायां च' (८।२।७८) इति दीर्घः ॥ (१) ॥ ॥ शतं पर्वाण्यस्याः । 'शेषात् (५।४।१५४) इति कप्। शतं पर्वति । चूडाला चक्रलोच्चटा। 'पर्व पूरणे' (भ्वा०प० से.) । ण्वल (३।१।१३३)। 'शत- चूडेति ॥ चूडाऽस्त्यस्याः । 'प्राणिस्थादातो लजन्यतर. पर्विका तु दूर्वायां वचायामपि योषिति' ( इति मेदिनी.) स्याम्' (५।२।९६)। 'चूडाला तूचटायां स्त्री चूडावति च (२) ॥ ॥ सहस्रं वीर्याण्यस्याः ॥ (३) ॥॥ भृगोरियम् । वाच्यवत्' ( इति मेदिनी)॥ (१) ॥॥ चक्रं लाति । 'आतो'भार्गवी पार्वतीधियोः । दूर्वायाम्' ( इति मेदिनी) (४)| ऽनुप-' (३।२।३) इति कः ॥ (२)॥॥ उच्चटति । 'चट ॥॥ छिन्नापि रोहति । 'इगुपध- (३।१।१३५) इति कः ॥ गती' (भ्वा० प० से.) अन्तावितण्यर्थः । अच् (३।१।(५)॥*॥ न अन्तो यस्याः। 'अनन्ता च विशल्यायां शारिवा- | १३४) ॥ (३) ॥४॥ त्रीणि 'मुस्ताविशेषस्य'॥ दूर्वयोरपि । कणादुरालभापथ्यापार्वत्यामलकीषु च । विश्वं- वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः ॥ १६० ॥ भरागुडूच्योः स्यादनन्तं सुरवर्त्मनि। अनन्तः केशवे शेषे शतपर्वा यवफलो वेणुमस्करतेजनाः। पुमान्निरवधौ त्रिषु' (इति मेदिनी) ॥ (६) ॥*॥ षट् वंशे इति ॥-वमति । 'टुवम उद्गिरणे' (भ्वा०प० 'दूर्वायाः॥ से०) 'वृभृवमिकुभ्यः शक्'-इति मुकुटः । तन्न । उक्तअथ सा सिता ॥१५८॥ सूत्रस्योज्वलदत्तादिवृत्तिष्वदर्शनात् । अनुनासिकलोपस्य (६।४।गोलोमी शतवीर्या च गण्डाली शकुलाक्षकः। ३७) उपधादीर्घस्य (६।४।१५) च प्रसङ्गाच्च । कुशभृशयो अथेति ॥ सा दूर्वा । सिता शुक्ला । गोलोमसु जाता। र्धात्वन्तरेण सिद्धत्वाच । वनति, वन्यते, वा। 'वन शब्दे' 'तत्र जातः' (०२५२५) इत्यण। संज्ञापूर्वकत्वान्न वृद्धिः।। (भ्वा०प० से०)। बाहुलकाच् शः। उझ्यते, वष्टि, वा। 'गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोः' (इति मेदिनी)॥ | 'वश कान्ती' (अ० प० से.) । घञ् (३।३।१९) । संज्ञापूर्वक(१) ॥*॥ शतं वीर्याण्यस्याः ॥ (२) ॥॥ गण्डति । 'गडि | त्वान्न वृद्धिः । अच् (३।१।१३४)। 'संख्या वंश्येन' (२।११वदनैकदेशे' (भ्वा०प० से०)। वाहुलकादालञ् । गण्डम- १९) इति निर्देशान्नुम् । 'वंशो वेणौ कुले वर्गे पृष्ठाद्यवयवेलति वा । 'कर्मण्यण' (३।२।१)। 'टिड्डा-' (४।१।१५) इति ऽपि च' (इति विश्वः) ॥ (१) ॥*॥ त्वक् त्वचि वा डीप् । गौरादिः (४।१।४१) वा ॥ (३)॥*॥ शकुलस्य मत्स्य- सारोऽस्य ॥ (२) ॥*॥ कर्म क्रियामृच्छति । 'कर्मण्यण स्येवाक्षि यस्य । 'अक्ष्णोऽदर्शनात्' (५।४।७६) इत्यच । स्वार्थे (३।२।१) ॥ (३)॥*॥ 'हलदन्तात्-' (६।३।९) इति वा लुक् कन् (५।३।७५)॥ (४) ॥॥ चत्वारि 'शक्लदायाः। ॥ (४) ॥॥ तृणेषु ध्वज इव ॥ (५) ॥*॥ शतं पर्वाण्यस्य ॥ खामी तु-परे द्वे दूर्वाभेदस्य-इत्याह ॥ (६) *॥ यव इव फलान्यस्य । “यवफलो मांसिकायां कुटजत्वचिसारयोः' इति हैमः ॥ (७) ॥ ॥ वेणति । 'वेण कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम्॥१५९॥ निशामनवादित्रादानगमनज्ञानचिन्तासु' (भ्वा० उ० से.)। कर्विति ॥ कुरून् विन्दति । 'विद लाभे' (तु. उ० बालकादुः । यद्वा,-अजति 'अजिबूरीभ्यो निन्ध' (उ०३।३८) अ०)। 'अनुपसर्गाल्लिम्प-' (३।१।१३८) इति शः । 'कुरु- इति णुः । 'अजेवीं-(२१४५६)।-वयन्ति शोभन्ते वनेन। विन्दं रत्नभेदे मुस्ताकुल्माषयोः पुमान्' इति विश्व-मेदिन्यौ॥'वी'धातोः 'धेन्वादयश्च' इति नुः, णत्वं च-इति सुभूतिः। (१)॥४॥ मेघनामानि नामान्यस्य ॥ (२) ॥॥ मुस्तयति। तन्न । उक्तसूत्राभावात् । 'वी'धातोरादादिकत्वेन 'वयन्ति' 'मुस्त संघाते' चुरादिः । अच् (३।१।१३४)॥ (३) ॥॥ | इति रूपाभावाच । 'वेणुर्नुपान्तरे । त्वक्सारेऽपि च पुंसि ण्वुल् (३।१११३३) ॥ (४) ॥॥ चत्वारि 'मुस्तायाः' स्यात्' (इति मेदिनी)॥ (८) * मस्कते, अनेन वा। 'मोथा' इति ख्यातायाः ॥ 'मस्क गतौ' (भ्वा० आ० से.)। बाहुलकादरः। यद्वा, Page #191 -------------------------------------------------------------------------- ________________ वर्ग: ४ ] मङ्कते । 'मकि मण्डने' - ( भ्वा० आ० से० ) अरः । आगमशास्त्रस्यानित्यत्वान्न नुम् | 'मस्करमस्करिणौ वेणुपरिव्राजकयोः ' ( ६।१।१५४ ) इति सुद्र ॥ ( ९ ) ॥ ॥ तेजयति शस्त्रमभं वा । नन्यादिल्युः (२।१।१३४)। युच् (उ० २।७८) वा ॥ (१०) ॥*॥ दश 'वेणोः ' ॥ वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥ १६९॥ व्याख्यासुधाख्यव्याख्यासमेतः । वेणेति ॥ ये वेणवोऽनिलेनोद्धतास्ताडिताचालिता वा शब्दायन्ते । चीकति । चीकयते वा । शब्दायते । 'चीक मर्षणे' (चु० उ० से० ) । ‘चीकयतेरायन्तविपर्ययश्च' ( उ० ५।३६ ) इति बुन् । — पृषोदरादित्वात् ( ६।३।१०९) आद्यन्तविपर्ययश्च — इति मुकुटः । तद् उक्तसूत्रादर्शनमूलकम् । यद्वा, - 'की' इत्यव्यक्तम् । चक्रते। ‘चक तृत्यादौ' (भ्वा० आ० से० ) । अच् ( ३।१।१३४) । ' संज्ञायां कन्' (५।३।७५) । कुन् ( उ० २।३२) वा । 'कीच' इत्यव्यक्तं कायति । मूलविभुजादिकः ( वा० ३/२/५) ‘अन्येभ्योऽपि—’ (वा० ३।२।१०१ ) इति डो वा । ' कीचको दैत्यभिद्वाताहतसस्वनवंशयोः' ( इति मेदिनी ) ॥ (१) ॥॥ एकम् 'वाताहतवेणूनाम्' ॥ ग्रन्थिर्ना पर्वपरुषी ग्रन्थिरिति ॥ ग्रन्थते । ‘ग्रथि कौटिल्ये' (भ्वा० आ० से०) 'सर्वधातुभ्य इन्' (उ० ४।११८) ' ग्रन्थिस्तु ग्रन्थिपर्णे नान्धे स्त्रभेदपर्वणोः' (इति मेदिनी) ॥ (१) ॥॥ पति । 'पर्व पूरणे' (भ्वा० प० से० ) । बाहुलकात्कनिन् । 'पर्व क्लीवं महे ग्रन्थो प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः संधौ विषुवत्प्रभृतिष्वपि ' (इति मेदिनी) ॥ (२) ॥*॥ पिपर्ति । 'पू पालनपूरणयोः' (जु० प० से० ) । 'अतिपूवपि - ' ( उ० २।११७ ) इत्युस् ॥*॥ बाहुकाप्रत्यये उदन्तोऽपि । 'मजा सारो, ग्रन्थिः परुः, परागः - कुसुमरेणुः' इति पुंस्काण्डे रत्नकोषात् ॥ ( ३ ) ॥ ॥ त्रीणि 'वंशादिग्रन्थेः' ॥ गुन्द्रस्तेजनकः शरः । विति ॥ गोदते । 'गुद क्रीडायाम्' (स्वा० आ० से ० ) । बाहुलकाद्रक् । पृषोदरादिः ( ६ । ३।१०९ ) । 'गुन्द्रस्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके' ( इति मेदिनी ) ॥ (१) ॥*॥ तेजयति । ‘तिज निशाने’ चुरादिः । ण्वुल् ( ३।१।१३३ ) । कुन् ( उ० २।३२ ) वा ॥ ( २ ) ॥ ॥ शृणाति । 'शू हिंसायाम् ' (क्या० प० से० ) । अच् । ( ३।१।१३४) । 'शरस्तेजनके बाणे दध्यत्रे ना शरं जले' ( इति मेदिनी ) ॥ ॥ 'सुरस्तु मुख बाणाख्यो गुन्द्ररतेजनकः शरः' इति वाचस्पतेर्दन्त्यादिश्च । सरति । 'सृ गतौ' ( भ्वा० प० से० ) । अच् ( ३।१।१३४ ) १- 'संज्ञायां कन्नू' (५१३७५) । कुन् । (उ०२१३२) वा इति लिखितमस्ति । तत्तु ककारत्रयश्रवणापत्त्या प्रक्षिप्तमिव भाति । चकधातोर्ड प्रत्यये कनः संगतावपि कुनः सर्वथाऽसंगतेः ॥ १८३ ॥ (३) ॥ ॥ त्रीणि 'शरस्य' 'सरहरी' इति ख्यातस्य ॥ नस्तु धमनः पोटगलः ( ३।१।१३४) ॥ (१) ॥॥ः । as इति ॥ नति । 'नड गहने' ( )। अच् धम्यते वा । 'बहुलम् -' ( उ० २१७८) इति युच् । यत्तु - "मो धमथ' इति नप्रत्ययो धमादेशथ - इत्याह मुकुटः । तन्न । उज्ज्वलदत्तादिष्वेतत्सूत्रस्यादर्शनात् । कुनप्रकरणे दर्शनात् । सौत्रधातुना गतार्थत्वाच्च । 'धमनो नले । क्रूरे भस्त्राध्मापके च धमनी कंधरा शिरा । हरिद्रा च' इति हैमः ॥ ( २ ) ॥ ॥ पोटेन संश्लेषेण । गलति । 'गल अदने ' ( वा० प० से० ) । स्रवणे (चु० आ० से० ) अच् (३।१।१३४) । 'अथ पोटगलः पुंसि नले च काशमत्स्ययोः ' ( इति मेदिनी ) (३) ॥*॥ त्रीणि 'धमनस्य' 'नलः' इति ख्यातस्य ॥ अथ काशमस्त्रियाम् ॥ १६२ ॥ इक्षुगन्धा पोटगलः अथविति ॥ काशते । 'काट दीप्तौ' (भ्वा० आ० से ० ) । अच् (३।१।१३४) 'काशस्तृणे रोगभेदे' ( इति है मः ) । 'काशी वाराणसीपुरी' (इति मेदिनी) । 'काशी काशश्च तृणवाचकः' इति शभेद: । गौरादिङीष् (४।१।४१) ॥ (१) usu इक्षुवद्गन्धोऽस्याः । समासान्तविधेरनित्यत्वान्नेत्त्वम् (५|४|१३५) । ' इक्षुगन्धा कोकिलाक्षे क्रोष्ट्रयां काशे च गोक्षुरे' इति मेदिनी ) ॥ (२) ॥३॥ ( पोटगलो व्याख्यातः) ॥ (३) ( ॥ * ॥ त्रीणि 'काशस्य' ॥ पुंभूर्माने तु वल्वजाः । मिति ॥ वलते । 'वल संवरणे' ( भ्वा० आ० से० ) क्विप् ( ३।२।१७८ ) वजति । 'वज गतौ ' ( भ्वा० प० से० ) । अच् ( ३।१।१३४ ) वल् चासौ वजश्च । 'एको वल्वजः' इति (१।२।४५ सूत्रे) भाष्यकारवचनादेकत्वेऽपि ॥ (१) ॥*॥ एकम् 'ars' इति ख्यातस्य ॥ रसाल इक्षुः रसेति ॥ रसेनाति, अल्यते, वा= पूरयति, पूर्यते, वा । 'अल भूषणादौ' ( भ्वा० प० से ० ) । अच् ( ३।१।१३४) घञ् ( ३।३।१९ ) वा । 'रसालं सिहके वोले रसालचेक्षुचूतयोः ' ( इति मेदिनी ) ॥ (१) ॥ ॥ इष्यते । 'इष इच्छायाम् ' ( तु० प० से० ) 'इषेः क्सुः ' ( उ० ३।१५७ ) । 'पढोः कः सि' ( ८/२/४१) ॥ ( २ ) ॥ ॥ द्वे 'इक्षोः ' ॥ तद्भेदाः पुण्ड्रकान्तारकादयः ॥ १६३ ॥ तदिति ॥ कोषकाराया आदिना गृह्यन्ते । 'इक्षुः कर्क - टको वंशः कान्तारो वेणुनिःसृतः । इक्षुरन्यः पौण्ड्रकच रसाल: सुकुमारकः' । पुण्ड्यन्ते । 'पुडि खण्डने' ( स्वा० प० से० ) । Page #192 -------------------------------------------------------------------------- ________________ १८४ अमरकोषः। [द्वितीयं काण्डम् dueARIHARATAR... 'स्फायि-' (उ० २।१३) इत्यादिना रक् ॥ ॥ प्रज्ञाद्यणि (५/- तन्न । खामिग्रन्थेऽदर्शनात् । 'अवदीयते दाहोऽनेन' इति ४।३८)। पौण्ड्रः । 'पुण्ड्रेक्षौ पुण्ड्रकः सेव्यः पौण्ड्रको- | खामिना व्याख्यातत्वाच ॥*॥ केचित्तु–'अवदाहेष्टम्' 'कापऽतिरसो मधुः' इति वाचस्पतिः। 'पुण्डो दैत्यविशेषेक्षु- थम्' इति नामद्वयमाहुः। 'लामजकं लघुलयमवदाहेष्टकापथे। भेदयोरतिमुक्तके। (चित्रे कृमौ पुण्डरीके 'भूम्नि नीवृदन्तरे॥) अवदानमिन्द्रगुप्तमवदाहेष्टकापथे' इति वाचस्पतिः ॥ (इति मेदिनी)॥ (१)॥॥ कान्तं रसमृच्छति । 'ऋ गतौं' (९)॥ ॥ इष्टं कापथमस्य । अधोवायुकरत्वात् । यद्वा,-इष्ट(भ्वा० प० अ०) । 'कर्मण्यण' (३।२।१)। खार्थे कन् (५।३।- केव दृढः पन्था यस्य, इष्टकायामपि पन्था यस्य, इति वा ॥ ७५) ण्वुल् (३।१।१३३) वा ॥ (२)॥*॥ द्वे 'इक्षुभेदस्य॥ (१०)॥॥ दश 'वीरणमूलस्य' 'खश' इति ख्यातस्य ॥ स्याद्वीरणं वीरतरम् नलादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ॥ स्यादिति ॥ विं पक्षिणमीरयति । ल्युः (३।१।१३४)। युच् (उ० २।७८) वा ।-विशिष्टजनमीरयति । 'शूर वीर नलेति ॥ तृणजातयः । तृण्यते । 'तृणु अदने' (त. उ० विक्रान्तौ' (चु. आ० से.)-इति मुकुटः। तन्न । विग्रह । से०)। घञ् (३।३।१९)। संज्ञापूर्वकत्वाद्गुणो न । घजर्थे कस्तु तपयसनयोगिता का अनावर परिगणनान्न ॥ (१)॥॥ गिरति, गीर्यते वा। 'ग निगरणे' १३४)। अतिशयितं वीरम् । 'द्विवचन- (५.३५४) इति (तु. प० से.)। 'यो मुट् च' (उ० १।९५) इत्युतिः तरप । 'स्याद्वीरणे वीरतरं वीरश्रेष्ठे शवे च ना' (इति मेदिनी) ( )॥ (१) ॥ ॥ श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० ॥ (२) ॥॥द्वे 'तृणभेदस्य' 'गाँडर' इति ख्यातस्य ॥ अ.) 'पिनाकादयश्च' (उ० ४।१५) इति साधुः । यद्वा,-श्याम वर्णमकति । 'अक गतो' (भ्वा०प० से.)। अण् (३।२।१) ऽस्योशीरमस्त्रियाम् । ॥॥ 'श्यामाकः श्यामकोऽपि च' इति हलायुधः । अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥ तत्र मूलविभुजादिके (वा० ३।२।५) शकन्ध्वादित्वम् (वा. लामजकं लघुलयमवदाहेष्टकापथे। ६।१।९४) बोध्यम् । यत्तु-'श्यालूधूभ्यो मकन्'-इत्याह मूल इति ॥ वीरणस्य मूले। उश्यते । 'वश कान्तों मुकुटः। तन्न । तस्योणादिवृत्तावदर्शनात् ('साँवा' इति (अ० प० से.) 'वशेः कित्' (उ० ४।३१) इतीरन् ॥ (१) ख्यातः)॥ (१) ॥१॥ प्रमुखशब्दान्नीवाराद्याः । मुकुटस्तु॥॥ न भयमस्मात् । 'अभया स्त्री हरीतक्यामुशीरे च नपुं अनन्तराः कुशादयो व्यवहिताश्च कङ्गुकोद्रवादयो गृहीताःसकम् । निर्भये वाच्यलिङ्गः स्यात्' (इति मेदिनी) ॥ (२) इत्याह । कोद्रवादीनामेवं सति हविष्यत्वापातात् ॥ ॥॥ नलं गन्धं ददाति, दयते वा। 'डुदाञ् दाने' (जु• अस्त्री कशं कथो दर्भः पवित्रम् प० अ०), 'देङ् पालने' (भ्वा० आ० अ०) वा । 'आतोऽनुप-' (३।२।३) इति कः। 'नलदं स्यात्पुष्परसोशीरमांसीपु अस्त्रीति ॥ को शेते। 'अन्येभ्योऽपि-(वा० ३।२।१०१) न द्वयोः' (इति मेदिनी) ॥ (३) ॥॥ सेवितुमर्हम् । इति डः । यद्वा,-कुश्यति । 'कुशिर श्लेषे' ( )। 'इगुपध-' 'षेत्र सेवने' (भ्वा० आ० से)। अर्हे ण्यत् (३।३।१६९)। (३।१।१३५) इति कः । 'कुशो रामसुते द्वीपे पापिष्ठे 'सेव्यं क्लीबमुशीरे स्यात्सेवाहें पुनरन्यवत्' (इति मेदिनी) योक्रमत्तयोः । कुशी फाले कुशो दर्भ कुशा वल्गा कुशं ॥ (४) ॥४॥ मृणालमिव । सादृश्येऽत्र नञ ॥ 'मणालम' | जले' इति हैमः)॥ (१) ॥ॐ॥ कुथ्यति । 'कुथ पूतीभावे' अप्यत्र । 'मृणालं नलदे क्लीबं पुनपुंसकयोबिसे' ( इति । (भ्वा० प० से.) 'इगुपध-' (३।१।१३५) इति कः । मेदिनी)। (५)॥*॥ जले आशेते। अच् (३।१।१३४) यद्वा,--'कुथात-हात खाम्युक्तावग्रहाश्चन्त्यः । कुथः स्त्रा जलो जड आशयो यस्य । 'जलाशयो जलाधारे स्यादुशीरे | कम्बले पुंसि बर्हिषि' (इति मेदिनी)॥ (२) दृभ्यते । नपुंसकम्' ( इति मेदिनी)॥ (६) ॥*॥ लाति दोषान् । अच 'दृभी ग्रन्थे' (तु. प० से०)। घञ् (३।३।१९)॥ (३) (३।१।१३४) विप् (३।२।१७८) वा ।-ला मज्जा सारोऽस्य । ॥॥ पूयतेऽनेन । 'पुवः संशायाम्' (३।२।१८५) इतीत्रः । का (५।४।१५४)-इति मुकुटस्तु चिन्त्यः॥ (७)* लाते | 'पवित्रं वर्षणे कुशे । ताने पयसि च क्लीबं मेध्ये स्यादभिधेयरोगान् । लावते वा भूस्थत्वात् । 'लघि गतौ' (भ्वा० आ० वत्' (इति मेदिनी) ॥ (४) ॥॥ चत्वारि 'दर्भविशेसे.)। 'लविबंद्योनलोपश्च' (उ० १।२९) लघु लीयते। षस्य ॥ 'लीश्लेषणे' (दि. आ० अ०)। अच् (३।१।१३४) समस्तं नाम ॥*॥ व्यस्तमपि । 'लामजकं सुवासं स्यादमृणालं लयं अथ कत्तृणम् । लघु' इति सुश्रुतः। 'लमजकं सुनालः स्यादमृणालं लयं पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् ॥ १६६॥ घु' ॥(4) ॥॥ अवलीयते दाहोऽस्मात् ।-अवदीयते । अथेति ॥ कुत्सितं तृणम् । 'तृणे च जाती' (६३३११०३) दाहोऽनेन, इ-अवदानम्' इति तु स्वामी-इति मुकुटः।। इति कोः कदादेशः। ('करणं तृणभित्पृश्योः ' इति मेदिनी) Page #193 -------------------------------------------------------------------------- ________________ धर्गः ४ ] | ॥ (१) ॥*॥ पुरे भवम् । 'तत्र भवः' ( ४ | ३ |५३ ) इत्यण् । 'पौरं त्रिषु पुरोद्भूते कत्तृणे पुंनपुंसकम् ' ( इति मेदिनी ॥ (२) ॥*॥ शोभनो गन्धः । सुगन्धः प्रयोजनमस्य । 'प्रयोजनम्' (५।१।१०९) इति ठञ् । 'सौगन्धिको गन्धवणिक् सौग - न्धिकं तु कत्तणे । गन्धोत्पले पद्मरागे कहारे' इति हैमः ॥ (३) ॥* ॥ ध्यायन्ते पशुभिः । 'ध्यै चिन्तायाम् ' ( वा० प० अ० ) । बाहुलकान्मक् । ('ध्यामं दमनके गन्धतृणे श्यामेऽभिधेयवत्' इति विश्वः ॥ (४) ॥ ॥ देवैरद्यते स्म । क्तः (३।२।१०२) ‘अदो जग्धिर्न्यप्ति किति' (२।४।३६) ॥ (५) ॥*॥ रोहति । 'रुहेर्बृद्धिश्च' ( उ० १।४७ ) इति टिषच् । कतृणे रौहिषं क्लीवं पुंलिङ्गो हरिणान्तरे' इति मूर्धन्यान्ते रभसः ॥ (६) ॥*॥ षट् 'रोहिस' इति ख्याततृणविशेषस्य ॥ छत्रातिच्छत्रपाल नौ घञ् (३।३।१९) संज्ञापूर्वकत्वान्न गुणः ॥ (१) ॥*॥ अर्ज्यते । 'अर्ज अर्जने' (भ्वा० प० से० ) । 'तृणाख्यायां चित्' ( उ० ३।५९ ) इत्युनन् । 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद् धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे स्याद् अर्जुनीगवि । उषायां बाहुदानयां कुन्या क्वचित् ' ( इति मेदिनी ) ॥ ( २ ) ॥* ॥ द्वे 'तृणमात्रस्य' ॥ तृणानां संहतिस्तृण्या | तृणेति ॥ तृणानां संहतिः समूहः । 'पाशादिभ्यो यः ' (४/२/४९ ) ॥ (१) ॥*॥ एकम् 'तृणसमूहस्य' ॥ नया तु नडसंहतिः । नेति ॥ नानां संहतिः । ' पाशादिभ्यो यः' ( ४।२।४९ ) ॥ (१) ॥*॥ एकम् 'नङसमूहस्य' ॥ तृणराजाह्वयस्तालः व्याख्यासुधाख्यव्याख्यासमेतः । छत्रेति ॥ छदति, छादयति, वा । 'छद अपवारणे' । त्रन् ( उ० ४।१५९ ) 'इस्मन्त्रकिषु च ' ( ६।४।९७ ) इति हखः । 'छत्रा मिसावतिच्छत्रे कुस्तुम्बुरुशिलीन्ध्रयोः । नपुंसकं चातपत्रे' (इति मेदिनी ) ॥ (१) ॥॥ अतिक्रान्तश्छत्रम् ॥ ( २ ॥*॥ पालं क्षेत्रं हन्ति । ‘अमनुष्य - ' ( ३।२।५२ ) इति ठक् ॥ (३) ॥*॥ त्रीणि 'जलजतृणविशेषस्य' ॥ ) जटौषधौ मालातृणकभूस्तृणौ । मालेति ॥ मालाकाराणि तृणान्यस्य ॥ (१) ॥ * ॥ भुवस्तृणम् । पारस्करादित्वात् ( ६।१।१५७ ) सुट् । 'भूर्' अव्ययं वा ॥ (२) ॥*॥ द्वे ‘तृणविशेषस्य' । खामी तुछत्रादि पञ्चपर्यायानाह ॥ शष्पं बालतृणम् शष्पमिति ॥ शस्यते । शुष्यति, वा 'शसु हिंसायाम्' (भ्वा० प० से०)। ‘शुष शोषणे' (दि० प० अ० ) वा । 'खप्प - शिल्पशप्प-' (उ० ३।२८) इति साधुः । - ' नीपादयः' इति पः—इति मुकुटस्तु चिन्त्यः । उज्ज्वलदत्तादिवृत्तिषु 'नीपादयः' इति सूत्राभावात् । 'शष्पं बालतृणे स्मृतम् । पुंसि स्यात् प्रतिमाहानौ' (इति मेदिनी ) ॥ (१) ॥*॥ बालं तृणम् ॥ (२) ॥*॥ द्वे 'नवतृणस्य' ॥ घासो यवसम् घेति ॥ अद्यते । घञ् (३।३।१९) 'घञपोश्च' (२२४१३८) इत्यदेर्घस्लृ । - ' घस्यते' - इति विगृह्णन्तौ स्वामि - मुकुटौ चिन्त्यौ । घसेः सर्वत्र प्रयोगाभावात् । अन्यथा 'घञपोश्च (२|४|३८) इति सूत्रवैयर्थ्यापातात् ॥ (१) ॥*॥ यौति, यूयते, वा । 'यु मिश्रणेऽमिश्रणे च' (अ० प० से० ) । ' वहियुभ्यां णित्' (उ० ३।११९) इत्यसच् । संज्ञापूर्वकत्वान्न वृद्धिः ॥ (२) ॥*॥ द्वे 'गवाद्यदनीयतृणविशेषस्य ' ॥ तृणमर्जुनम् ॥१६७॥ दमिति ॥ तृण्यते । 'तृणु अदने ' ( त० उ० से० ) । अमर० २४ १८५ तृणेति ॥ तृणानां राजा । 'राजाहः सखिभ्यष्टच्' (५४४९१ ) तृणराज इत्याह्वयो यस्य ॥ (१) ॥* ॥ तालयति । 'त प्रतिष्ठायाम् ' चुरादिः । पचाद्यच् ( ३।१।१३४ ) । 'तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च संमिते । गीतकालक्रियामाने करस्फाले द्रुमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली । क्लीबं तु हरिताले स्यात् ' ( इति मेदिनी ) ॥*॥ ज्याघातवारणे । त्सरौ स्वभावधरयोस्तत्रीघाते च संमतम्' ॥ तलति । अच् (३।१।१३४ ) ' तलश्चपेटे तालद्रौ तलं (२) ॥*॥ द्वे ‘तालस्य’॥ नालिकेरस्तु लाङ्गली ॥ १६८ ॥ नालीति ॥ नलति, नल्यते, वा । 'णल गन्धे' (भ्वा० प० से० ) । बाहुलकादिण् । केन वायुना ईर्यते । 'ईर प्रेरणे' ( अ० आ० से० ) । घन् ( ३।३।१९) नालिश्चासौ केरश्च ॥*॥ कपिलिकादिः ( वा० ८।२।१८ ) ( नारिकेलः) ॥ (१) ॥*॥ लङ्गति, 'लगि गतौ' (भ्वा० प० से० ) । बाहुलकाद् अलच् दीर्घश्च । गौरादिः ( ४।१।४१ ) ॥ ( २ ) ॥॥ द्वे 'नारिकेलस्य' ॥ घोण्टा तु पूगः क्रमुको गुवाकः खपुरः घोण्टेति ॥ घोणते । 'घुण भ्रमणे' (भ्वा० आ० से० ) । बाहुलकात् टः । ' घोण्टा तु बदरीपूगवृक्षयोरपि योषिति' ( इति मेदिनी ) ॥ (१) ॥*॥ पवते, पुनाति वा । 'पूज् पवने' ( भ्वा० आ० से० ) । 'छापूखडिभ्यः कित्' ( उ० १1१२४ ) इति गन् । मुकुटस्तु — पूज्यते मान्यते सेचनादिना फलद्वारेण, अनेन वा । घञि कुत्वे पूगः — इत्याह। तन्न। पूजेचुरादिण्यन्तत्वेन णिलोपस्य स्थानिवत्त्वेन कुत्वाप्रसङ्गात् । १ - लद्वितीय रेफचतुर्थः 'नालिकेरचित स्तिलकः' इति दमयन्तीवेषात् । २ - रद्वितीयलचतुर्थः 'नारिकेलीमहावीरैरिव नारिकेलीवनैः' इति वासवदत्ताश्लेषात् ॥ Page #194 -------------------------------------------------------------------------- ________________ अमरकोषः। [द्वितीयं काण्डम् 'निष्ठायामनिटः' (७।३।५३) इति वार्तिकाच्च । 'पूगः क्रमुक- सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। संघयोः' इति हैमः ॥ (२) ॥॥ कामति । 'क्रमु पाद- सिंह इति ॥ सिञ्चति । 'षिच क्षरणे' (तु० उ० अ०)। विक्षेपे' (भ्वा०प० से.)। बाहुलकादुः । 'संज्ञायां कन्' (५/- | मिः 'सिञ्चेः संज्ञायां हनुमौ कश्च' (उ० ५।६२)। यद्वा,-हिनस्ति । संज्ञायां इनमौ कश्च' ( उ० ३।७५)। 'क्रमकस्तु पुमान् भद्रमुस्तके ब्रह्मदारुणि । फले | “हिसि हिंसायाम्' (रु. ५० से०) अच् (३।१।१३४) । पृषो. कार्पासिकायाश्च पट्टिकालोध्रपूगयोः' (इति मेदिनी) ॥ (३), । दरादिः (६।३।१०९)। 'सिंहः कण्ठीरवे राशौ सत्तमे चोत्तर॥*॥ गुवन्त्यनेन । संसकत्वात् । 'गु पुरीपोत्सर्गे' (तु. ५० तु०प० स्थितः। सिंही तु कण्टकार्यां स्यात्' (इति मेदिनी)। अ०)। 'पिनाकादयश्च' (उ० ४।१५) इति साधुः। यत्तु ४।१५) इति साधुः । यत्तु 'सिंही खर्भानुमातरि । वासाबृहत्योः क्षुद्रायाम्' (इति हैमः) मुकुटः-बाहुलकाद्गुणाभाव इति । तन्न । अस्य कुटादित्वात् । स्वा ॥ (१) ॥*॥ मृगाणामिन्द्रः ॥ (२) ॥॥ पञ्चते। 'पचि ॥*॥ 'गुवाकोऽपि च गूवाकः' इति तारपालः । तत्र बाहु- विस्तारे' (भ्वा० आ० से.) पञ्चं विस्तृतमास्यमस्य । यद्वा,-मुखं जारी लकाद्दीर्घः ॥ (४) ॥॥ खमिन्द्रियमाकाशं वा पिपर्ति। 'पृ पादाश्च पञ्च आस्यानीव यस्य । युद्धे मुख्यत्वात् ॥ (३) ॥१॥ पालनपूरणयोः' (जु० प० से०)। मूलविभुजादिकः (वा० हरिणी पिङ्गले अक्षिणी यस्य । 'बहुव्रीही-' (५।४।११३) इति ३।२।५)। 'उदोष्ठ्यपूर्वस्य' (११०२)। यत्तु-अधि षच् ॥ (४) ॥४॥ केसराः स्कन्धबालाः सन्त्यस्य । 'अत:-' (३।१।१३४) उत्वम् (७१।१०२) आह मुकुटः। तन्न । (५।२।११५) इतीनिः । 'केसरी तुरगे सिंहे पुंनागे नागकेसरे' 'इत्वोत्वाभ्यां गुणवृद्धी-(७१।१०२) इति वातिकविरोधात् ।। इति मेदिनी) केचित् (केसरी) इति तालव्योमयदपि–'पूरी आप्यायने (दि. आ० से.)।-इत्ययं धातु- मध्यमाहः । के वारि शिरसि वा शीर्यते। 'शू हिंसायाम' रुपन्यस्तः। तदपि न । 'खपूरः' इति रूपप्रसङ्गात् । ('खपुरः (भ्या०प० से.)। 'ऋदोरप्' ( ३।३।५७)। 'हलदन्तात्-' क्रमुके भद्रमुस्तकेऽलसकेऽपि च' इति मेदिनी)॥ (५) ॥१॥ ॥ (१) | (६।३।९) इत्यलुक् । सोऽस्त्यस्य । इन् (५।२।११५)॥ पञ्च 'पूगवृक्षस्य' 'सोपारी' इति ख्यातस्य ॥ (५) ॥*॥ हरति । 'अच इ.' ( उ० ४।१३९)। अस्य तु। 'हरिश्चन्द्रार्कवाताश्वशुकभेकयमाहिषु । कपी सिंहे हरेऽजेंऽशो फलमुद्वेगम् शके लोकान्तरे पुमान् । वाच्यवत् पिङ्गहरितोः' (इति मेदिनी)। अस्येति ॥ अस्य पूगस्य । उद्गतो वेगोऽस्मात् । स्रंसक- | (६) ॥*॥ षट् 'सिंहस्य'॥ त्वात् । उद्विजन्तेऽनेन । 'ओविजी-' (तु. आ० से.)। शार्दूलद्वीपिनो व्याने 'हलश्च' (३।३।१२१) इति घञ् ॥ (१) ॥॥ एक 'क्रमुक शादिति ॥ शारयति । 'शू हिंसायाम्' (त्र्या०प० से.)। फलस्य'॥ खार्थणिचः विप् । दूयते । 'दूल परितापे' (दि. आ. एते च हिंतालसहितात्रयः॥१६९॥ से.)। अन्तर्भावितण्यर्थः । बाहुलकालक् । यद्वा,-शृणाति । खर्जूरः केतकी ताली खजूरी च तृणद्रुमाः। पिञ्जाद्यूलच् (उ० ४।९०) बाहुलकाढुक्वृद्धी। 'शार्दूलो एत इति ॥ एते नालिकेराद्यास्त्रयो हिंतालेन चतुर्थन राक्षसान्तरे । व्याघ्र च पशुभेदे च सत्तमे तूत्तरस्थितः सहिताः खर्ज़राद्याश्च चत्वारः। तृणजातीया दुमाः। शाक- (इति मेदिनी) ॥ (१) ॥*॥ द्वो वणी ईयते । 'इङ गतो' पार्थिवादिः (वा० २११७८) हीनोऽल्पस्तालः। पृषोदरादिः (दि० आ० अ०)। बाहुलकात् पो गुणाभावश्च । द्वीपाकार(६।३।१०९)॥ (१) ॥॥खर्जति । 'खर्ज व्यथने' (भ्वा० रेखावत्त्वाद् द्वीपं चर्मास्त्यस्य । 'अतः-' (५।२।११५) प० से.)। 'खर्जिपिजादिभ्य ऊरोलची' (उ. ४९.) इतीनिः ॥ (२) ॥॥ व्याजिघ्रति । 'घ्रा गन्धोपादाने इत्यूरः। 'खर्जुरं रूप्यफलयोः खर्जरः कीटवृक्षयोः' (इति | (भ्वा० प० अ०) 'व्याङि घ्रातेश्च जातो' (उ० ५।६३) हैमः) ॥ (१) ॥॥ 'जातेरस्त्री- (४।१।६३) इति कीष ।। इति कः । यद्वा,-'आतश्चोपसर्गे' (३।१।१३६) इति कः। गौरादिः (४।१।४१) वा। 'वनखजरी' इति ख्याता ॥ 'पाध्रा-' (३।१।१३७) इति शो न। 'जिघ्रः संज्ञायाम(१)॥*॥ केतयति । 'कित निवासे' (भ्वा०प० से.) । वन् (वा० ३।१।१३७) इति निषेधात् । 'व्याघ्रः स्यात्पुंसि (उ० २।३२) ण्वुल (३।१।१३४) वा गौरादिः (४।१।४१)॥ शार्दूले रक्तैरण्डकरजयोः । श्रेष्ठे नरादुत्तरस्थः कण्टकार्य (१) ॥*॥ तालयति । 'तल प्रतिष्ठायाम' चुरादिः। अच तु योषिति' (इति मेदिनी)॥ (३) ॥*॥ त्रीणि 'वाघ' इति (३।१११३४)। जातित्वात् (४।१।६३ ) गौरादित्वात् (४।१।- ख्यातस्य ॥ ४१) वा ङीष् ॥ (१) ॥* 'तृणमभेदानां पृथक तरक्षुस्तु मृगादनः॥१॥ एकैकम् ॥ तरेति ॥ तर गतिं मार्ग वा क्षिणोति । 'क्षिणु हिंसाइति वनौषधिवर्गविवरणम् ॥ याम्' (त. उ० से.)। मितद्वादिडुः- (वा० ३।२।१८०) ॥ (१) ॥*॥ मृगमत्ति । 'अद भक्षणे' (अ० प० अ०) Page #195 -------------------------------------------------------------------------- ________________ सिंहादिवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः। ल्युः (३।१।१३३) ॥ (२)॥*॥ द्वे 'तेंदुआवाघ' इति | ३१५७) प्लवेन गच्छति । 'गमश्च' ( ३।२।४७) इति खच् । ख्यातस्य-इत्यन्ये । 'हुण्डातर' इति ख्यातस्य-इति 'खच्च डिद्वा' (वा० ३।२।३८)॥*॥डित्त्वाभावे 'प्लवंगमः' च । 'प्लवंगमश्च मण्डूके तथा शाखामृगेऽपि च' ( इति वराहः सूकरो घृष्टिः कोलः पोत्री किरः किटिः। | मेदिनी) (२) ॥ ॥ 'अन्येष्वपि-' (वा० ३।३।४८) इति दंष्ट्री घोणी स्तब्धरोमा कोडो भूदार इत्यपि ॥२॥| डा। 'प्लवगः कपिभेकयोः । अकेसूते' इति हैंमः ॥ (३) ॥॥ शाखाचारी मृगः पशुः । शाकपार्थिवादिः (वा० २।वरेति ॥ वरं श्रेष्ठमाहन्ति । 'अन्येभ्योऽपि-' (वा० १।७८)॥ (४) ॥ ॥ वलीयुक्त मुखमस्य । वली मुखेऽस्य३।२।१०१) इति डः। 'वराहो नाणके किरौ। मेघे मुस्ते ! इति वा ॥ (५) ॥*॥ मर्कति । 'मर्क'धातुर्ग्रहणे । 'शकादिगिरौ विष्णौ' इति हैमः॥ (१)॥*॥ सवनम् । 'घूङ् प्राणि भ्योऽटन्' (उ० ४।८१) मुकुटस्तु-मर्केः सौत्राद्गत्यर्थाच्चुगर्भविमोचने' (अ० आ० से.)। संपदादिः (वा० ३। रादित्वाद्विकल्पितणिचः 'शकादिभ्योऽटन्'-इत्याह । तच्चि३।१०८)। सुवं प्रसवं करोति । 'कृजो हेतु-' (३।२।२०) न्त्यम् । मर्केश्चौरादित्वाभावात् । यदपि-म्रियते । 'जटइति टः ॥॥ 'तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः' मर्कटौ' इति मृङोऽटन्ककारश्चान्तादेशः-इत्युक्तम् । तदपि इति शभेदः। शूकोऽस्त्यस्य । खररोमत्वात् । रः। यद्वा, निर्मूलत्वादुपेक्ष्यम् ॥ (६) ॥*॥ वने भवं फलादि । अण् शूर्क राति । 'रा आदाने' (अ० प० अ०)। 'आतोऽनुप (४।३।५३) वानं राति । 'रा आदाने' (अ. प. अ.) (३।२।३) इति कः। यद्वा,-'शू' इति ध्वनि करोति । अच् (३। 'आतोऽनुप-' (३॥२॥३) इति कः। वानम् । 'वा गत्यादौ ११६३४१६ र (३६२(२०१7 (3 तिरपुर। (अ०प० से. संपदादिक्विप् (वा०३१३१०८विगसंघर्षे' (भ्वा०प० से.)। क्तिच् (३।३।१७४)। 'घृष्टिः मनेऽपि नृणाति बालकम् । 'न नये' (त्र्या०प० से.) स्त्री घर्षणस्पर्धाविष्णुक्रान्तासु ना किरौ' इति विश्वः॥ (३)॥४॥ अच् (३।१।१३४) । वा किंचित् नरो वा ॥ (७) ॥॥ कोलति पीनत्वात्। 'कुल संस्त्याने' (भ्वा०प०से०)। अच्(३।१।। 'की' इति शब्दमीष्टे । 'ईश ऐश्वर्य' (अ० आ० से.) १३४) । यद्वा,-कोलन्त्यशान्यत्र । 'हलश्च' (३।३।१२१) इति 'मूलविभुजा-' (वा० ३।२।१५) इति कः। यद्वा,-कस्य वायोघञ्। 'कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ। कोलं | रपत्यम् । 'अत इञ्' (४।१।९५)। किर्हनुमान् ईशो यस्य ॥ च बदरे कोला पिप्पल्यां चव्यभेषजे' इति हैमः ॥ (४)॥*॥ (८)॥॥ वनमोकोऽस्य ॥ (९) ॥*॥ नव 'वानरस्य ॥ पोत्रं मुखाग्रमस्त्यस्य । 'अतः- (५।२।११५) इतीनिः॥ (५) ॥४॥ किरति । 'कृ विक्षेपे' (तु०प० से.) । 'इगुपध-' अथ भल्लुके ॥३॥ (३।१।१३५)। इति कः ॥*॥ 'किरिः' इति पाठे बाहुल- | ऋक्षाच्छभल्लभालूकाः कात् किः । ('अथ किरः किरिः। भूदारः शूकरः' इति अथेति ॥ भल्लते । 'भल्ल हिंसायाम्' (भ्वा० आ० से०)। हैमः) । (६) ॥ ॥ केटति । 'किट गतौ' (भ्वा० प० से.)। बाहुलकादुः । 'संज्ञायां कन्' (५।३।७५) । यत्तु मुकुटेन 'इगुपधात् कित्' (उ० ४।१२०)।-किटति-इति मुकुट-|-'यूकादयश्च' इति सूत्रमुक्तम् । तदुज्वलदत्तादौ न दृश्यश्चिन्त्यः । किटेस्तौदादिकत्वाभावात् ॥ (७) ॥*॥ दंष्ट्राऽस्त्यस्य। ते ।-मल्लति-इत्युक्तिः स्वामि-मुकुटयोश्चिन्त्या ॥॥ उलूब्राह्यादीनिः (५।२।११६) ॥ (८) ॥*॥ घोणा नासाऽस्य । कादित्वात् ( उ० ४।४१) दीर्घमध्योऽपि । 'भल्लको भल्लुको व्रीह्यादिः (५।३।११६) ॥ (९) ॥*॥ स्तब्धानि रोमाणि | भल्ल इत्युलूकादयश्च सः' इति पुरुषोत्तमः ॥*॥ प्रज्ञाद्यणि यस्य ॥ (१०) ॥१॥-क्रुडति । 'कुड घनत्वे' (तु०प० (५।४।३८) 'भाल्लका' 'भाल्लकः' च ॥ (१)॥*॥ ऋक्ष्णोसे०)। अच् (३।१।१३४ )-इति मुकुटः । तन्न । कुटादि-ति । 'ऋक्ष हिंसायाम्' (स्वा०प० से.)। अच् (३।१।त्वाद्गुणाप्रसङ्गात् । कुडनम् । घञ् (३।३।१९)। क्रोडोड- १३४)। 'ऋक्षः पर्वतभेदे स्याद्भलूके शोणके पुमान् । कृतस्यास्ति । अर्शआद्यच् (५।३।१२७)॥ (११)॥*॥ भुवं वेधनेऽन्यलिङ्गं नक्षत्रे च नपुंसकम् (इति मेदिनी)।दारयति । 'कर्मण्यण' (३।२।१)॥ (१२) ॥॥ द्वादश ऋक्षति-इति स्वामी चिन्त्यः । ऋक्षेः सौवादिकत्वात् ॥ (२) 'सूकरस्य ॥ ॥॥ अच्छ आभिमुख्येन भल्लते। अच् (३।१।१३४)कपिप्लवंगप्लवगशाखामृगवलीमुखाः। भल्लति-इत्युक्तिः खामि-मुकुटयोश्चिन्त्या *॥ संघातविगृहीत मिदं नाम । “अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् । मर्कटो वानरः कीशो वनौकाः आभिमुख्ये' (इति मेदिनी)। ('भल्लः स्यात् पुंसि भल्लूके केति ॥ कम्पते। 'कपि चलने' (भ्वा० आ० से.)। 'कुण्ठिकम्प्योर्नलोपश्च' (उ० ४।१४४) इतीन् । 'कपिना । , १-'दधति कुहरभाजां यत्र भळूकयूनाम्' इति प्रयोगात्सिहके शाखामृगे च मधुसूदने' इति विश्व-मेदिन्यो ।(१)॥*॥ | इति स्वामि-मुकुटौ। २-'अच्छभलपरिषद्विहरन्ती' इत्यभिनन्दःप्लवनम्। 'मुङ् गतौ' (भ्वा० आ० अ०)। 'ऋदोरप' ( ३- इति मुकुटः । धानिक काल भन्नति Page #196 -------------------------------------------------------------------------- ________________ १८८ अमरकोषः। [ द्वितीयं काण्डम् शस्त्रभेदे तु न द्वयोः । भल्लातक्यां स्त्रियां भल्ली' इति त्वात् । पूर्ववत् ॥ (५) ॥१॥ पञ्च 'महिषस्य' ॥ मेदिनी ॥ (३) ॥ ॥ भालयते । 'भल आभण्डने' चुरादिराकुस्मीयः ।-भालयति-इति मुकुटश्चिन्त्यः ॥ (४) ॥॥ स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः। चत्वारि 'भालु' इति ख्यातस्य ॥ सृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥५॥ गण्डके खड्गखगिनौ। । स्त्रियामिति ॥ शिवः शिवा वा देवताऽस्त्यस्याः । अर्शगण्डेति ॥ गच्छति । 'गम्ल गतौ' (भ्वा०प०अ०)।| | आद्यच् (५।२।१२७)। शकुनावेदकत्वात् । 'शिवः किलः 'अमन्ताडः' (उ० १।११४ )। स्वार्थे कन् (५।३।७५)। यद्वा, शिवा कोष्टा भवेदामलकी शिवा' इति शाश्वताच्छ्रगालेऽपि गण्डति संहतो भवति। 'गडि वदनैकदेशे' (भ्वा०प० से.)। स्त्रीलिङ्गः। चतुष्पदां द्विलिङ्गता वक्ष्यते । तदपवादोऽयम् ॥ ण्वुल (३।१११३३) 'गण्डकः पुंसि खड्ने स्यात् संख्याविद्या (१)॥॥ भूरयो माया यस्य ॥ (२) ॥*॥ गां विकृतां वाचं प्रभेदयोः । अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे' इति | मिनोति । 'डुमिञ् प्रक्षेपणे' (खा. उ० से.)। 'कृवापा-' विश्व-मेदिन्यौ ॥ (१)॥*॥ खडति । 'खड भेदने' (चु०प० (उ० १११) इत्युण ॥ (३)॥॥ मृगेषु धूर्त इव 'संज्ञायां से०)। 'छापूखडिभ्यः कित्' (उ० १।१२४) इति गन् । कन्' (५।३।७५) ॥ (४) ॥॥ सृजति मायाम् । 'सृज 'खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके' (इति विश्व-मेदिन्यौं)। विसर्गे' (तु०प० अ०)। बाहुलकात् कालन् । न्यवादिः (२) ॥*॥ खगः शृङ्गमस्त्यस्य । इनिः (५।२।११५)। (७३५३)। अमृग् आलाति वा । कः ( ३।२।३)। पृषोद'खडी ना गण्डके मञ्जुघोष खड्गधरे त्रिषु' (इति मेदिनी)॥ रादिः (६।३।१०९)॥॥'तालव्या अपि दन्त्याश्च शम्बशम्बर(३) ॥ ॥ त्रीणि 'गंडा' इति ख्यातस्य ॥ शुकराः । रशनापि च जिह्वायां शृगालः कलशोऽपि च' इति शभेदः। न लाति । पूर्ववत् । 'शृगालो वञ्चके लुलापो महिषो वाहद्विषत्कासरसैरिभाः ॥ ४॥ दैत्ये शुगालं डमरे विदुः' इति विश्वः ॥ (५) ॥*॥ वक्ष्यते ललेति ॥ लुडति पङ्के । 'लुड संश्लेषे' (तु०प० से.)। 'वञ्चु प्रलम्भने' (चु० आ० से.)। वुल (३।१।१३३)।'इगुपध-' (३।१।१३५) इति कः । डलयोरेकत्वम् । वञ्चयति-इति मुकुटोक्तिश्चिन्त्या। आकुस्मीयस्य बञ्चरात्मने. आप्नोति । 'आप्ल व्याप्तौ' (खा०प० अ०)। अच् (३।१।- पदित्वात् । 'वञ्चकस्तु खले धूर्ते गृहबभ्रौ च जम्बुके' (इति १३४)। लुलश्चासावापश्च । यद्वा,-लुड्यन्ते । 'लुड विलोडने | मेदिनी)॥ (६)॥*॥ क्रोशति । 'कुश आह्वाने' (भ्वा०प० ( )भिदाद्यङ् ( ३।३।१०४)। लुला विलोडिता आपो | से०)। 'सितनि-' (उ० १।६९) इति तुन् । 'तृज्वत् क्रोष्टुः' येन । 'लुल विमर्दने' इति सौत्रो धातुर्वा ॥॥ ('लुलायः' (७१।९५)॥ (७) ॥ ॥ 'फे' इत्यव्यक्तं रौति । मितद्वादिइति) अन्तस्थयकारान्तपाठे बाहुलकादायप्रत्ययः।-'लुलि- त्वात् (वा० ३।२।१८०) डुः ॥ (८) ॥६॥ 'फे' इत्यव्यत्तौ कुलिकषिभ्य आयः' इति मुकुटलिखितसूत्रमुज्वलदत्ता- रवोऽस्य । 'गुहारूपं वृषमेरुः फेरवस्तारवः शिवा। सूकरो. दिषु न पश्यामः । यद्वा,-अयते। 'अय गतौ' (भ्वा० आ० ऽतिरुजः फेरुः श्वभीरुमण्डलाहितः' इति साहसाङ्कः ॥ (९) से.)। अच् (३।१।१३४) । लुलश्चासावयश्च ॥ (१) ॥॥॥॥ जमति । 'जमु अदने' (भ्वा०प० से.)। मृगय्वादिः महति, मह्यते, वा। 'मह पूजायाम्' (भ्वा० प० से.)। (उ० १।३७) । मितादित्वात् (वा० ३।२।१८०) डुः, अविमह्योष्टिषच् (उ० ११४५) । यद्वा,-मंहते । 'महिङ् बुक् च-इति मुकुटश्चिन्त्यः । टिलोपप्रसङ्गात् । बुकोऽप्रसङ्गाच्च वृद्धौ' (भ्वा० आ० से.) आगमशासनस्यानित्यत्वान्न नुम् । ॥*॥ उलूकादित्वात् ( उ० ४।४१) जम्बूकश्च । 'खरोष्ट्रकपि'टिड्डा-' (४।१।१५) इति डीप ॥ (२) ॥ ॥ वाहानों जम्बूकवायसाजम्बरो यमः' इति वाचस्पतिः ॥ (१०)॥१॥ द्विषन् । वाहेषु द्विषन् वा । 'सप्तमी' (२।१।४०) इति दश 'जम्बुकस्य॥ योगविभागात् समासः ॥ (३) ॥ ॥ के जले आसरति ।। | ओतुर्विडालो मार्जारो वृषदंशक आखुभुक् । 'सृ गतौ' (भ्वा० आ० अ०)। अच् (३।१।१३४)। यद्वा,ईषत् सरति । स्थूलकायत्वात् । 'ईषदर्थे' (६।३।१०५) ओतुरिति ॥ अवति विष्ठाम् , आखुभ्यो गृहम् , वा। इति कोः कादेशः ॥ (४)॥*॥ सीरोऽस्त्येषाम् । इनिः (५।२।- 'अव रक्षणादो' (भ्वा०प० से.) 'सितनि-' (उ० १।६९) ११५)। सीरिणां कर्षकाणामिभ इव । शकन्ध्वादिः (वा० इति तुन् । 'ज्वरत्वर-(६।४।२०) इत्यूठौ । दीर्घः (६१. ६।११९४)। प्रज्ञाद्यण (५।४।३८)। यद्वा,-'सीरोऽर्कहलयोः १०१) गुणः (७३।८४ ) ॥ (१) ॥॥ वेडति, विड्यते, पुंसि' (इति मेदिनी)। सीरस्य सूर्यस्य इभ इव। पुत्रवाहन- वा । 'विड आक्रोशे' (भ्वा०)। 'तमिविशिविडि-' (उ० ११ ११८) इति कालन् । 'विडालो नेत्रपिण्डे स्यादृषदंशकके १-तथा च प्रयोगो दृश्यते 'खुरविधुतधरित्रीचित्रकायो लुलायः पुमान्' (इति मेदिनी) ।। (२) ॥॥ मार्टि मुखम् । 'मृजू इति-इति मुकुटः॥ शुद्धौ' (अ. प. से.)। 'कञ्जिमृजिभ्यां चित्' (उ० ३। Page #197 -------------------------------------------------------------------------- ________________ सिंहादिवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । १८९ १३७) इत्यारन् । 'भृजेवृद्धिः' (७।२।११४)। 'मार्जार ॥॥ वर्कते । 'वृक आदाने' (भ्वा० आ० से.)। 'इगुपध-' ओती खटांशे' (इति मेदिनी)॥ (३)॥*॥ वृषान् मूषकान् | (३।१।१३५) इति कः। यद्वा,-वृणोति । 'वृञ् वरणे' (खा० दशति । 'दंश दशने' (भ्वा० प० अ०)। 'कर्मण्यण' (३।२।- उ० से०)। 'सृवृशुषिमुषिभ्यः कक्' (उ० ३।४१)॥ (३) १) खार्थे कन् (५।३।७५)॥ (४)॥*॥ आखून् भुङ्क्ते । ॥*॥ त्रीणि 'वृकस्य' 'विग' इति ख्यातस्य ॥ आखुभ्यो भुनक्ति वा। 'भुज पालनाभ्यवहारयोः' (रु० प० मृगे कुरङ्गवातायुहरिणाजिनयोनयः। अ०)। विप् (३।२।१७८)॥ (५)॥*॥ पञ्च 'मार्जारस्य'॥ | मृग इति ॥ मृग्यते व्याधैः । 'मृग अन्वेषणे' (चु. प्रयो गौधारगौधेरगौधेया गोधिकात्मजे ॥६॥ आ० से.) घञ् ( ३।३।१९)।-'घअर्थे कः' (वा० ३।३। वेति ॥ गोधाया अपत्यम् । 'गोधाया ढक्' (४।१।१२९) ५८)-इति मुकुटः । तन्न । परिगणनात् । घनापि रूपसिद्धेः । ॥ (१) ॥*॥ 'आरगुदीचाम्' (४।१।१३०) ॥ (२) ॥*॥ अदन्तत्वाद्गुणाप्रसङ्गात् । 'मृगः पशौ कुरङ्गे च करिनक्षत्रशुभ्रादित्वात् ( ४।१।१२३) ढक् ॥ (३) ॥*॥ त्रीणि सर्पा- भेदयोः। अन्वेषणायां याञायां मृगी तु वनितान्तरे' इति द्रोधायां जातस्य 'चन्दनगोहा' इति ख्यातस्य ॥ विश्व-मेदिन्यौ ॥ (१) ॥*॥ को रङ्गति । 'रगि गतौ' (भ्वा० श्वावित्तु शल्यः प० से.)। अच् (५।२।१२७)। को रङ्गोऽस्त्यस्य वा ॥ (२) श्वेति ।। श्वानं विध्यति । 'व्यध ताडने' (दि. प० अ०)। ॥१॥ वातमयते । 'अय गतौ' (भ्वा० आ० से.)। बाहुक्विप् (३।२।१७८)। 'नहिवृति-' (६।३।११६) इति दीर्घः ॥ लकादुण् ॥*॥ 'वानायुः' इत्येके । वनभवमयते ॥ (३) (6) ॥॥ शलति । 'शल चलने' (भ्वा० प० से.) । अन्या ॥॥ हरति मनः, ह्रियते गीतेन वा । 'श्यास्त्याहृविभ्य दित्वात् (उ० ४।११२) यः । 'शल्यं तु न स्त्रियां शकौ क्लीबं इनच्' ( उ० ११४६) 'हरिणः पुंसि सारङ्गे विशदे त्वभिधेयश्वेडेषुतोमरे । मदनद्रुश्वाविधोर्ना' (इति मेदिनी) ॥ (२) वत् । हरिणी हरितायां च नारीभिद्वृत्तभेदयोः । सुवर्ण॥॥ द्वे 'शल्यस्य' 'सेह' इति ख्यातस्य ॥ प्रतिमायां च' (इति मेदिनी)॥ (४)॥*॥ अजिनस्य योनिः तल्लोम्नि शलली शललं शलम् ।। | (५) ॥॥ 'विश्वाची चारुलोचनः' इति रभसः । पञ्च 'हरिणस्य॥ तदिति ॥ तस्य श्वाविधो लोमनि । शलति । वृषादित्वात् | (उ० १।१०६) कलच् । गौरादित्वात् (४।१।४१) जातित्वात् | ऐणेयमेण्याश्चर्माद्यम (४।११६४ ) वा ङीष् स्त्रियाम् ॥ (१) ॥॥ स्त्रीत्वाविवक्षायां ऐणयिति ॥ मृग्याश्चर्मास्थिमांसादि । एण्या विकारोशललम् । ('तच्छलाकायां शललं शलमित्यपि' इति हैमनाम- ऽवयवो वा । 'एण्या ढञ्' (४।३।१५९) ॥(१)॥*॥ (एकम् ) माला)। 'शललस्तु नृशण्ढयोः' इत्यमरमाला ॥ (२) ॥४॥| 'हरिणाजिनस्य' ॥ पचाद्यचि । 'शलं तु शल्लकीलोम्नि शलो भृङ्गे गणे विधी' एणस्यैणम् (इति विश्वः) ॥ (३) ॥१॥ त्रीणि 'शल्यरोम्णाम् ॥ एणेति ॥ एणस्य मृगस्य विकारोऽवयवो वा। 'प्राणिरजवातप्रमीर्वातमृगः तादिभ्योऽञ्' (४।३।१५४)॥ (१) ॥*॥ (एकम्)॥ वातेति ॥ वातं प्रमिमीते-वाताभिमुखधावनात् । 'वात उमे त्रिषु ॥८॥ प्रमीः' (४।१) इत्युणादिसूत्रेण माङ ईप्रत्ययः कित् । 'वात उभे इति ॥ उभे ऐणेयेणे ॥ प्रमीर्वातमृगः' इति पुंस्काण्डेऽमरमाला । 'योषिति वातप्रमीः समीरमृगः' इति बोपालितात् स्त्रीत्वमप्यस्य–'कृदि- | कदली कन्दली चीनश्चमूरुप्रियकावपि । कारात्-' (ग० ४।१।४५) इति वा ङीष् इत्येके । अन्ये तु- सम्ररुश्चेति हरिणा अमी अजिनयोनयः॥९॥ कारग्रहणस्य तपरार्थत्वाद्दीर्घान् ङीष् न-इत्याहुः ॥ (१) केति ॥ षडेते हरिणभेदा अजिनयोनयः स्युः । के दलति। ॥४॥ वात इव वातस्य वा मृगः ॥ (२) ॥॥ द्वे 'मृग- 'दल विशरणे' (भ्वा०प० से.)। अच् (४।१।१३४)।भेदस्य॥ 'कन्देनलोपश्च' इत्यरन्-इति मुकुटस्तु चिन्त्यः । उज्वलकोक ईहामृगो वृकः ॥७॥ दत्तादिषुक्तसूत्रदर्शनात् । ढीष् (४।१।६३)। 'कदली हरिकोक इति ॥ कोकते। 'कुक आदाने' (भ्वा० आ० से.)। णान्तरे। 'रम्भायां वैजयन्त्यां च' इति (लान्तेषु) हैमः। अच् (३।१।१३४) ॥ (१)॥॥ ईहा मृगेष्वस्य । ईहां मृग- 'रम्भावृक्षे च कदली पताकामृगभेदयोः' ( इति लान्तेषु यते वा । 'कर्मण्यण्' (३।२।१)।-मृगयति-इति मुकुट- मेदिनी)। 'कदलं त्रिषु' इत्यमरमाला ॥ (१) ॥*॥ कन्दे श्चिन्त्यः । 'मृग अन्वेषणे' इत्यस्यात्मनेपदित्वात् । ईहा सस्यमूले लीयते । 'लीन श्लेषणे' (दि. आ० अ०)। 'अन्येप्रधानो मृगो वा । शाकपार्थिवादिः (वा० २।१।७८) । 'ईहा- भ्योऽपि-' (वा० ३।१।१०१) इति डः। यद्वा,-कन्दति । 'कदि मृगस्तु पुंसि स्यात् कोकरूपकभेदयोः' (इति मेदिनी)॥ (२) | आह्वाने' (भ्वा० प० से.)। वृषादित्वात् ( उ० १।१०६) Page #198 -------------------------------------------------------------------------- ________________ - - १९० अमरकोषः। [ द्वितीयं काण्डम् 0000कलच । गौरादिः (४।१।४१)। ('कन्दलं त्रिषु कपालेऽप्युप- पृषश्चैव पृषतश्च प्रकीर्तितः' इति व्याडिः। ('पृषतवत् पृषरागे नवाङ्कुरे')। 'कलध्वानौ कन्दली तु मृगगुल्मप्रभेदयोः' न्मृगे। विन्दौ' इति हैमः)। 'पुषतस्तु मृगे बिन्दौ खरोहिते। (इति लान्तेषु मेदिनी)। अत एव-इन्नन्तावेतौ-इति खामी श्वेतविन्दुयुतेऽपि स्यात्' इति हेमचन्द्रः ॥ (८) ॥॥ एति । चिन्त्यः ॥ (१) ॥॥ चिनोति । 'चिञ् चयने (खा० । बाहुलकाण्णः ॥ (९) ॥*॥ ऋच्छति । इयर्ति वा बाहुलकात् उ० अ०)। बाहुलकादू नक् दीर्घश्च । 'चीनो देशांशुक- | श्यन् ॥१॥ (ऋष्यः) मूर्धन्यान्तोऽपि-ऋषति । 'ऋषी गतौ' व्रीहिभेदे तन्तौ मृगान्तरे' (इति मेदिनी) ॥ (१) ॥*॥ (तु. प० से.) अन्यादित्वात् ( उ० ४।११२) साधुः ॥॥ चमति । 'चमु अदने' (भ्वा० प० से.) खर्जादि- 'रिष्यः ' अपि । रिष्यते । “रिष हिंसायाम्' (दि. ५० से.)। त्वात् (उ० ४।९०) ऊरः। पृषोदरादित्वात् (६।३।१०९) अन्यादिः (उ० ४।११२)। 'एणः कुरङ्गे मारिष्यः स्यादृश्यअत उत् । यद्वा,-चमः चम्वां वा ऊर्यस्य ॥ (१) ॥*॥ श्चारुलोचनः' इति त्रिकाण्डशेषः ॥ (१०) ॥॥ रोहति । प्रीणाति, प्रीयते चा। 'प्रीञ् तर्पणे' (त्र्या० उ० अ०)। | 'रुह बीजजन्मनि प्रादुर्भावे च' (भ्वा० प० अ०)। 'रुहे 'प्रीङ प्रीणने' (दि० आ० अ०) वा । 'इगुपध-' (३।१।- रस्य लो वा' (उ० ३।९४) इतीतच् ॥ (११) ॥॥ चमति, १३५) इति कः । खार्थे कन् (५।३।७५)॥ (१) ॥*॥| चम्यते, वा। 'चमु अदने' (भ्वा० प० से.)। 'अर्तिशोभनावूरू यस्य ॥ (१)॥*॥ 'अजिनजातीयमृगाणाम् | कमिभ्रमिचमि-' (उ० ३।१३२) इत्यमरः । 'चमरं चामरे पृथक् ॥ स्त्री तु मजरीमृगभेदयोः' (इति मेदिनी)॥ (१२)॥॥ एते कृष्णसाररुरुन्यकुरङ्कुशंवररौहिषाः। द्वादश 'मृगभेदाः॥ गोकर्णपृषतैणयरोहिताश्चमरो मृगाः ॥ १० ॥ | गन्धर्वः शरभो रामः समरो गवयः शशः। कृष्णेति ॥ कृष्णेन सारः शबलः । 'तृतीया-' (२।१। | इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः॥ ११ ॥ ३०) इति समासः । "कृष्णसारः शिंशपायां मृगभेदे स्नुही- गन्धेति ॥ गन्धयति, गन्ध्यते, वा। 'गन्ध अर्दने । तरौ' इति हैमः ॥॥ ('कृष्णशारः' इति ) तालव्यपाठे। चुरादिः। अच् (३।१।१३४)। घञ् (३।३।१९) वा। कृष्णश्चासौ शारश्च । 'वर्णों वर्णेन' (२।१।७८) इति समासः। अर्बति । 'अर्ब गतौ' (भ्वा० प० से.)। अच् (३।१।१३४)। 'शारः शबलवातयोः' इति तालव्यादी रभसः ॥ (१) ॥*॥ गन्धश्चासावर्बश्च । शकन्ध्वादिः (वा. ६।१।९४)। यद्वा,-गन्धे रौति । 'रु शब्दे' (अ० प० से.)। 'जवादयश्च' (उ० | अर्बो बोधोऽस्य । 'गन्धर्वः पशुभेदे पुंस्कोकिलतुरंगयोः । ४।१०२) इति साधुः । 'रुरुदैत्ये मृगेऽपि च' इति हैमः ॥ अन्तराभवसत्त्वे च गायने खेचरेऽपि च' इति ( स्पर्शान्ते ) (२) ॥॥ नितरामञ्चति । 'नावञ्चेः' (उ० १।१७) इति कुः। विश्व-मेदिन्यौ ॥ (१) ॥*॥ शृणाति । 'शू हिंसायाम्' (क्या० न्यक्वादित्वात् (७३।५३) कुत्वम् । 'न्यकुर्मंगे मुनौ' इति प० से.)। 'कृशृशलिकलिगर्दिभ्योऽभच् (उ० ३।१२२)। हेमचन्द्रः ॥ (३) ॥*॥ रमते रज्यते वा। मृगय्वादित्वात् । 'अष्टापदे च करभे शरभः स्यान्मृगान्तरे' इति तालव्यादौ (उ० १॥३७) साधुः । मुकुटस्तु-रङ्कति गच्छति-इति | रभसः । 'शरभस्तु पशोभिदि। करभे वानरभिदि' (इति व्याख्यत् । तन्न । रङ्किधातोर्धातुपाठेऽदर्शनात् ॥ (४) ॥॥ मेदिनी) ॥ (१) ॥*॥ रमते अन्तर्भावितण्यर्थो वा । शं वृणोति । 'वृञ् वरणे' (खा० उ० से.)। 'शमि धातो: 'ज्वलिति-' (३।१।१४०) इति णः। रमन्तेऽस्मिन्ननेन वा। संज्ञायाम्' ( ३।२।१४) इत्यच् । 'शंवरो दानवान्तरे । | 'हलच' ( ३।३।१२१) इति घञ् । 'रामा योषाहिडलिन्योः मत्स्यैणगिरिभेदेषु शंवरी पुनरोषधौ' इति हैमः ॥ (५)॥॥ क्लीबं वास्तुककुष्ठयोः । ना राघवे च वरुणे रेणुकेये हलायुधे। रौहिषं तृणभेदमत्ति । 'शेषे (४।२।९२) इत्यण् । रौहिषं हये च पशुभेदे च त्रिषु चारौ सितेऽसिते' (इति मेदिनी)। कत्तृणे क्लीबं पुंसि स्याद्धरिणान्तरे' (इति मेदिनी) ॥ (६)/(१) ॥*॥ सरणशीलः । 'सृ गतौ' (भ्वा० प० अ०)। ॥*॥ गोरिव कर्णावस्य । 'गोकर्णोऽश्वतरे सर्प सारङ्गे च 'सृघस्यदः क्मरच्' (३।२।१६०)॥ (१)॥*॥ गवते । 'मुङ् गणान्तरे। अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ' इति शब्दे' (भ्वा० आ० अ०)। बाहुलकादयः । यद्वा,-गवनम् । मेदिनी ॥ (७) ॥४॥ पृषताः सन्त्यस्य । अर्शआद्यच् (५।- 'ऋदोरप' ( ३।३।५७) गवं गवेन वा याति । मूलविभुजा२।१२७) यद्वा,-पर्षति । 'पृषु सेचने' (भ्वा० प० से.)। दिकः (वा० ३।२।५)॥ (१)॥*॥ शशति । 'शश छुतगतौ' 'पृषिरञ्जिभ्यां कित्' (उ० ३।१११) इत्यतच् । 'मृगो विन्दुः (भ्वा०प० से.)। अच् (३।१।१३४)॥ (१)॥*॥ इत्यादयो येऽत्रोक्ताः, ये च पूर्वोक्ताः सिंहादयः, वक्ष्यमाणाश्च ये गोमेष१-हैमे तु 'कलापे' इति लिखितम् । 'समूहे' इति व्याख्यात- हस्त्यश्वादयः, सर्वे ते पशुजातयः पशुशब्दवाच्याः । मनेकार्थकैरवाकरकौमुद्याम् । २-रौहिटू हलन्तोऽपि स एव पश्यति सर्वमविशेषेण । 'दृशिर् प्रेक्षणे' (भ्वा०प० अ०)। रौहिषां मध्ये चरति' इति भवभूतिः । 'रुणद्धि कश्चित् लगे सुप्तरौहिषी' इत्यभिनन्दः-इति मुकुटः।। । १-हैमसटीकापुस्तके तु नोपलभ्यते ॥ Page #199 -------------------------------------------------------------------------- ________________ सिंहादिवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । १९१ 'अर्जिदृशि-' (उ०१।२७) इत्युः पशिरादेशश्च । यत्तु मुकुटः- च गृहगोधा गृहालिका' इति साहसाङ्कः।-'गृहगोपशेः सौत्रधातोः 'अपष्ट्वादयः इति कुः' इति सुभूतिः- लिका' इति पाठः सभ्यः-इति खामी ॥ (२) ॥॥ द्वे इत्याह । तदुक्तसूत्रास्मरणमूलकम् ।-पाश्यन्ते पाशैः- 'गृहगोधायाः' 'वित्तिया' इति ख्यातायाः॥ इति खाम्यप्येवम् । 'मृगभेदानाम्' पृथक् ॥ लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः। उन्दुरुर्मूषिकोऽप्याखुः लूतेति ॥ लुनाति । 'लुञ् छेदने' (क्या० उ० से०)। उन्द्विति ॥ उनत्ति । 'उन्दी क्लेदने' (रु०प० से.)। 'हसिमृगृ-' (उ०३८६) इति तन् । संज्ञापूर्वकत्वाद्गुणाभावः।बाहुलकादुरुः । 'कन्दुरुन्दुरुरुन्दुरः' इति शब्दार्णवः॥ बाहुलकात्तन्-इति मुकुटस्त्वेतत्सूत्राज्ञानमूलकः । 'लूता (१)॥*॥ मुष्णाति । 'मुष स्तेये' (त्र्या० प० से.)। 'मुष्णा- लूतका' इत्यमरदत्तः। 'लुता तु रोगे पिपीलिकोर्णनाभयोः' तेर्दीर्घश्च' (उ० २।४२) इति किकन् ॥*॥ 'मूष स्तेये' | इति हेमचन्द्रः ॥ (१)॥*॥ तन्तून् वयति । 'वेञ् तन्तुसंताने' (भ्वा०प० से.) दीर्घोपधोऽस्ति । मूषति । वुल् (३.१।- (भ्वा० उ० अ०)। 'हावामश्च' (३।२।२) इत्यण् ॥*॥ तन्त्रं १३३)। 'भद्रमूषिक आसन्दी कुन्दुरुन्दुरुरुन्दुरः । मू- तन्तून् वयति 'तन्त्रवायः' इति खामी ॥ (२) ॥*॥ ऊर्णेव षको वज्रदशनः क्रमः काण्डो बिलेशयः' इति वाच- तन्तु भावस्य । अच् (५।४।७५) इति योगविभागादच् । स्पतिः ॥ (२) ॥*॥ आ खनति । 'खनु अवदारणे' (भ्वा० | 'ड्यापोः- (६।३।६३) इति हवः ॥*॥ मर्कति। मर्क सौत्रो उ० से.)। 'आपरयोः खनिशभ्यां डिच्च' (उ० १।३३) धातुर्ग्रहणार्थः । शकादित्वात् (उ० ४८१) अटन् । 'संज्ञायां इत्युः । मुकुटस्तु-'आङि खनिवंह्यो लोपश्च' इति कुर्नलो- | कन्' (५।३।७५) 'अथ मर्कटकः सस्यभेदे वानरलूतयोः' पश्च । बाहुलकादलोपः-इति सूत्रमुपन्यास्थत् । तच्चिन्त्यम् । इति मेदिनी ॥ (४) ॥*॥ चत्वारि 'ऊर्णनाभस्य' 'मकडी' उज्ज्वलदत्तादिविरोधात् ॥ (३) ॥*॥ त्रीणि 'मूषिकस्य' ॥ इति ख्यातस्य ॥ गिरिका बालमूषिका। नीलङ्गस्तु क्रिमिः गिरीति ॥ गिरति । 'कृगपकुटि-' (उ० ४।१४३) इति नीति ॥ नितरां लङ्गति । 'लगि गतौ' (भ्वा० प० से.)। इ: किच्च । 'ऋत इत्-' (1१1१००) संज्ञायां कन् (५।३।७५) नीलति वा । 'नील वर्णे' (भ्वा०प० से.) 'खरुशङ्क-' (उ. ॥ (१) ॥*॥ क्षुद्रत्वात् बाला चासौ मूषिका च। "खर्वा ११३६) साधुः । 'नीलङ्गुरपि नीलाङ्गः' इति द्विरूपकोशः । खुर्बालमूषिका' इति दुर्गः ॥ (२) ॥॥ द्वे 'खल्प 'नीलङ्गः स्यात् कृमौ पुंसि भम्भराल्यां तु योषिति' इति मूषकजातेः'॥ मेदिनी ॥ (१)॥*॥ कामति । 'क्रमु पादविक्षेपे' (भ्वा०प० से.)। 'क्रमितमिशस्तम्भामत इत्' (उ० ४।१२२) इति किः सरटः कृकलासः स्यात् ॥*॥ बाहुलकात् संप्रसारणमपि । 'दुमामये भवेत्पुंसि कीटे च सरेति ॥ सरति । 'मृ गो' (भ्वा०प० अ०)। 'शका- क्रिमिवत कमिः' इति रभसः । 'क्रिमिा कृमिवत दिभ्योऽटन्' (उ० ४।८१)॥ (१) ॥*॥ कृकं शिरो ग्रीवां कीटे लाक्षायां कृमिले खरे' (इति मेदिनी) ॥ (२) ॥*॥ द्वे कण्ठं च लासयति चालयति । 'लस शिल्पयोगे' चुरादिः।।। ! "सुनकीडा' इति ख्यातस्य ॥ 'कर्मण्यण' (३।२।१)॥(२)॥*॥ द्वे 'सरटस्य' "किर्काट' इति ख्यातस्य ॥ कर्णजलौका शतपद्युभे ॥१३॥ मुसली गृहगोधिका ॥ १२ ॥ कर्णेति ॥ कर्णस्य जलौकेव ॥॥ (कर्णजलौकाः) सान्ता वा ॥ (१) ॥*॥ शतं पादा यस्याः । 'कुम्भपदीषु मुसेति ॥ मुस्यति संशयम् । 'मुस खण्डने' (दि. ५० च' (५।४।१३९) इति साधुः ॥ (२) ॥*॥ सान्तत्वेऽपि से.) वृषादित्वात् (उ० ११०६) कलच् । गौरादित्वान्ङीष् । स्त्रीत्वबोधनाय-'उभे' इति । द्वे 'कर्णजलौकाया' जातौ ङीष् (४।१।६३)-इति मुकुटः। तन्न । स्त्रीविषयत्वात् । 'गोजर' इति ख्यातस्य ॥ 'मुसलं स्यादयोऽग्रे च पुनपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि' (इति मेदिनी)॥*॥ तालव्येमध्या वृश्चीका शूककीटः स्यात् (मुशली) इति खामी॥(१)॥१॥ अल्पा गोधा 'अल्पे' (५।- वृश्चीति ॥ वृश्चति । 'ओ व्रश्चू छेदने' (तु०प० से.) ३१८५) इति कन् । गृहस्य गोधिका । 'ज्येष्ठास्त्री कुड्यमत्स्या | 'व्रश्चिकृष्योः किकन्' (उ० २।४०)। 'ग्रहिज्या-' (६।१। -- १६) इति संप्रसारणम् । 'वृश्चिकस्तु दुणे राशौ शुक्रकीटो१-अचि. (३।१।१३४) । गौरादित्वात् (४।१।४१) जातित्वात् षधीभिदोः' ( इति मेदिनी)॥ (१) ॥॥ शुकयुक्तः कीटः । (४।१।६३) वा डीषि 'मूषी' अपि ॥ 'हन्ति कीटविषं सर्वं । तथा मूषीविषं च यत्' इति शालिहोत्रे-इति मुकुटः ॥ १-अनेकार्थकैरवाकरकौमुद्यां तु 'कर्दमे गदे' इति ब्याख्यातं २-'मुषली मूर्धन्यमध्या च इति वर्णदेशना-इति मुकुटः ॥ ! मङ्गप्रामाण्येन ।। Page #200 -------------------------------------------------------------------------- ________________ १९२ अमरकोषः। [द्वितीयं काण्डम् MPAN KAAWAAAAAAAAAnal स्य ॥ शाकपार्थिवादिः (वा० २।१।७८)॥ (२) ॥*॥ द्वे 'ऊर्णा उलूके तु वायसारातिपेचको। दिभक्षककृमिविशेषस्य॥ उल्विति ॥ उचति । 'उच समवाये' (तु०प० से.)। अलिद्रुणौ तु वृश्चिके। 'उलूकादयश्च' ( उ० ४।४१) इति साधुः। 'उलूकः पुंसि अलीति ॥ अलति-दंशे समर्थों भवति । 'अल भष- काकाराविन्द्रे भारतयोधिनि' (इति मेदिनी) ॥ (१) ॥॥ णादौ' (भ्वा०प० से.)। 'सर्वधातुभ्य इन्' (उ० ४। वायसस्य काकस्यारातिः ॥ (२) ॥४॥ पचति-संतपति, ११८)। 'भवृश्चिकयोरलिः' इति रभसः ॥॥ बाहुल पच्यते वा दुःखेन । 'डुपचष् पाके' (भ्वा० उ० अ०)। कादिण्प्रत्यये दीर्घादिरपि। 'वृश्चिको द्रुण आलिः स्यात्' 'पचिमच्योरिचोपधायाः' (उ० ५।३७) इति वुन् । अत इति बोपालितः ॥॥ नान्तोऽप्यस्ति अलमर्थोऽस्यास्ति । इत्वम् । 'पुगन्त-' (१३।८६) इति गुणः। यत्तु मुकुट:'व्रीह्यादित्वात्' (५।२।११६) इनिः । 'अव्ययानां भमात्रे कृत्रादित्वात् (उ० ५।३५) वुन् । पृषोदरादित्वात् (६३). टिलोपः' (वा० ६।४।१४४) इति टिलोपः। 'अथाली स्याद् १०९) अत एत्वम्-इत्याह । तन्न । 'पचिमच्योः -' इति श्चिके भ्रमरे पुमान्' (इति मेदिनी)॥ (१) ॥॥ द्रुणति । सूत्रस्य सत्त्वात् । पृषोदरादित्वकल्पनाया अन्याय्यत्वात् । 'द्रुण हिंसागतिकौटिल्येषु' (तु०प० से.)। 'इगुपध 'अथ शक्राख्यो दिवान्धो वक्रनासिकः। हरिनेत्री दिवाभीतो (३।१।१३५) इति कः। 'द्रुणं चापेऽलिनि द्रुणः' ( इति नखाशी पीयुघर्घरौ। काकभीरुनक्तचारी' इति त्रिकाण्डशेषः ॥ मेदिनी)॥ ॥ अचि (३।१।१३४ ) 'द्रोणः' इत्ये के-इति (३) ॥*॥ त्रीणि 'घू खामी ॥ (२)॥*॥ (३) ॥*॥ त्रीणि 'वृश्चिकश्च 'वीछी' व्याघ्राटः स्याद्भरद्वाजः इति ख्यातस्य ॥ व्याघेति ॥ व्याघ्रमटति । 'अट गतौ' (भ्वा०प० से०)। पारावतः कलरवः कपोतः | 'कर्मण्यण' (३।२।१) । व्याघ्र इवाटति वा । अच् (३।११ पारेति ॥ परं जीवमवति । पराच्छनोरहंकाराद्वा ज्ञानो १३४) (१) ॥॥ भरन् धारको वाजोऽस्य । यद्वा,-भरपदेशेन । 'अव रक्षणादौ' (भ्वा० प० से.)। शतृप्रत्ययः द्वाजस्यापत्यम् । ऋष्यण् (४।१।११४)। संज्ञापूर्वकत्वादृय(३।२।१२४)। 'द्वितीया-' (२।१।२४), 'पञ्चमी-' (२।१।३७) भावः । “भरद्वाजो गुरोः पुत्रे व्याघ्रटाख्यविहंगमे' (इति इति योगविभागात् समासः । परावतो दत्तात्रेयस्यायं गुरुः। मेदिनी)॥ (२) ॥*॥ द्वे 'भरद्वाजपक्षिणः' 'मर्दुल' इति 'तस्येदम्' (४।३।१२०) इत्यण् ॥ ॥ 'पारापतः' इति पाठे ख्यातस्य ॥ पारादप्यापतति प्रेम्णा । 'पल गतौ' (भ्वा० प० से०)। अच् (३।१।१३४) । 'पारावतश्च छेद्यश्च कपोतो रक्तलो खजरीटस्तु खञ्जनः ॥१५॥ चनः। पारापतः कलरवः' इति रभसः ॥ (१) ॥॥ कलो खजेति ॥ खञ्ज इव ऋच्छति । 'ऋ गतौ' (भ्वा०प० रवोऽस्य ॥ (२) ॥॥ कस्य वायोः पोत इव, को वायुः पोतो अ.)। बाहुलकात् कीटन् ॥ (१) ॥*॥ खजति । 'खजि नौरिवास्य वा। 'पारावतः कपोतः स्यात्कपोतो विहगा- गतिवैकल्ये' (भ्वा०प० से.)। नन्द्यादित्वात् (३।१।१३४) न्तरे' इति विश्वः ॥ (३) ॥॥ त्रीणि 'पारावतस्य' ल्युः । 'खञ्जनः खारीटे, स्त्री सर्षयां, खञ्जनं गतो' ( इति 'परेवा' इति ख्यातस्य ॥ मेदिनी) ॥ (२) ॥*॥ द्वे 'खञ्जन' इति ख्यातस्य ॥ अथ शशादनः॥१४॥ लोहपृष्ठस्तु कङ्कः स्यात् पत्री श्येनः लोहेति ॥ लोहमिव पृष्ठमस्य ॥ (१) ॥*॥ कङ्कते । अथेति ॥ शशमत्ति । 'अद भक्षणे' (अ. प. अ.)। 'ककि गतौ' (भ्वा० आ० से.) । अच् (३।१।१३४) । ल्युः (३।१।१३३)। ल्युट (३।३।११३) वा। युच् (उ० | ककश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः' (इति मेदिनी)। २।७८)। 'श्येने पत्रिशशादनौ' ( इत्यमरमाला) ॥ (१)॥॥ (२) ॥१॥ द्वे 'वाणोपयोगिपत्रस्य पक्षिभेदस्य 'कंक 'अतिशयितं प्रशस्तं वा पत्रमस्य । 'अतः-' (५।२।११५) हड' इति ख्यातस्य ॥ इतीनिः । 'श्येनाख्यो विहगः पत्री पत्रिणी शरपक्षिणौ' इति अथ चाषः किकीदिविः। शाश्वतः ॥ (२) ॥ ॥ श्यायते। 'श्यैङ् गतौ' (भ्वा० आ० अ.)। 'श्यास्त्याहृअविभ्य इनच्' (उ० २।४६)। ('श्येनः अथेति ॥ चापयति । 'चष हिंसायाम्' (चु०प० से.) पक्षिणि पाण्डुरे' इति मेदिनी)॥ (३)॥॥ त्रीणि 'श्येनस्य' खार्थण्यन्तः । 'चष भक्षणे' (भ्वा० उ० से.) हेतुम'वाज' इति ख्यातस्य ॥ एण्यन्तो वा । अच् (३।१।१३४)। 'चासः' अपि । 'इक्षुपक्षि भिदोश्चासः' इति दन्त्यान्तेषु रभसः.॥ (१) ॥१॥ 'किकी' १-भाष्ये तु 'अव्ययानां च' इत्येव वार्तिकमुपलभ्यते ॥ | इति दीव्यति वाशते । 'दिव क्रीडादौ' (दि०प० से०) । Page #201 -------------------------------------------------------------------------- ________________ सिंहादिवर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । १९३ 'कृविघृष्वि-' (उ०४।५६) इति साधुः । 'किकीदिविश्च कृकवाकुस्ताम्रचूडः कुकुटश्चरणायुधः॥१७॥ चाषः स्यात्' इति रत्नकोषः । 'चाषो दिविः किकि ककेति॥ ककेन गलेन वक्ति । 'वच परिभाषणे' (अ० स्मृतः' इति व्याडिः ॥ (२) ॥॥ द्वे 'चाषस्य' 'चास' प० अ०)। 'कृके वचः कुश्च' (उ० १।६) इत्युण् । इति ख्यातस्य ॥ 'कृकवाकुर्मयूरेऽपि सरटे चरणायुधे' इति विश्वः ॥ (१) कलिङ्गभृङ्गधूम्याटाः ॥*॥ ताम्रा चूडाऽस्य ॥ (२)॥॥ कोकनम् । 'कुक आदाने' केति ॥ के मूर्ध्नि लिङ्गं चूडाऽस्य । कलिं कलहं गच्छति (भ्वा० आ० से.)। संपदादिभ्यः क्विप् (वा० ३।३।१०८)। वा । 'गमश्च' (३।२।४७) इति खच । 'खच डिद्वक्तव्यः ' (वा. कुटति । 'कुट कौटिल्ये' (तु. प० से.)। 'इगुपध-' (३।३१२॥३८)। 'कलिङ्गः पृतिकरजे धूम्याटे भून्नि नीति । न | १११३५) इति कः । कुका कुटः । 'कर्तृकरणे-' (२।१।३२) योः कौटजफले महिलायां तु योषिति' (इति मेदिनी)॥ इति समासः । कुत्सितः कुटो वा। कोः पृथिव्याः कुटो वा। (१) ॥॥ भृङ्ग इव। कृष्णत्वात् । यद्वा,-बिभर्ति कुलम् । पृषोदरादिः (६।३।१०९) वा ।-कुं पृथ्वी कुटति । इगुपध'भृञः किन्नुट् च' (उ० १११२५) इति गन् । 'भको धम्याट- त्वात् (३।१।१३५) कः-इति मुकुटः । तन्न । अणस्तदपवादपिङ्गयोः । मधुव्रते भृङ्गराजे पुंसि भृङ्गं गुडत्वचि' (इति मेदिनी) | त्वात् । 'अकारान्निरुपपदात्सोपपदो विप्रतिषेधेन' (३।२।१) ॥ (२) ॥*॥ धूम्या धूमसमूह इवाटति । अच् (३।१।१३४)॥ इति वातिकाद्वा । मूलावभुजादित्वम् ( वा० ३।२।५) युक्तम् । (३) ॥१॥ त्रीणि 'भृङ्गस्य'॥ 'कुक्कुट्यनृतचर्यायां पुंसि स्याच्चरणायुधे। निषादशद्रयोः पुत्रे तृणोल्कायां च कुक्कुभे' इति विश्व-मेदिन्यौ ॥ (३) ॥ ॥ चरण अथ स्याच्छतपत्रकः॥१६॥ आयुधमस्य ॥ (४) ॥॥ चत्वारि 'कुकुटस्य ॥ दाघाटः चटकः कलविङ्कः स्यात् अथेति ॥ शतं पत्राण्यस्य ॥ (१) ॥*॥ दारु आहन्ति । | चटेति ॥ चटति । 'चट भेदने' (भ्वा० ५० से.) । वन् 'दारावाहनोऽणन्त्यस्य च टः- (वा० ३।२१४९)। वासार्थ दारु आघाटयति । 'घट संघाते' चुरादिः । अण् (३।२।१)॥ (उ० २।३२)॥ (१)॥ॐ॥ कलं वङ्कते । 'वकि गतौ' (भ्वा० सुभूतिस्तु चिन्त्यः। घट्टिना विगृहीतत्वात् । 'काष्ठकुट्टः शत आ० से.)। अण् ( ३।२।१) पृषोदरादिः (६।३।१०९)। 'कलविङ्कः पुमान् ग्रामचटकेऽपि कलिङ्गके' (इति मेदिनी)॥ एछदः' इति त्रिकाण्डशेषः ॥ (२) ॥ ॥ द्वे 'काष्ठकुट्टस्य' (२) ॥ ॥ द्वे 'चटकस्य' ॥ 'काठकोरा' इति ख्यातस्य ॥ तस्य स्त्री चटका अथ शारङ्गः स्तोककश्चातकः समाः। तस्येति ॥ चटकस्य स्त्रीलि स्त्रीत्वविवक्षायां 'पुंयोगात्-' अति॥ शारयति, शार्यते, वातपादिना । 'शु हिंसा-1 (1१।४८) इति प्राप्तो डीप जातिलक्षणङीष् (४।१।६३) च याम्' (त्या. प० से.) ण्यन्तः । 'तरत्यादिभ्यश्च' (उ० अजादि(४।१।४ पाठाद्वाध्यते । क्षिपकादित्वात् (७॥३॥४५) १।१२०) इत्यङ्गच् ।-शारेरङ्गच्-इति मुकुटः। तन्न ।। नेत्वम् ॥ (१)॥॥ एकम् 'चटकस्त्रियाः ॥ उज्ज्वलदत्तादिवृत्तिष्वेतत्सूत्रादर्शनात् । 'शारङ्गश्चातके ख्यातः तयोः । शबले हरिणेऽपि च' इति तालव्यादावजयः ॥*॥ सरति । पुमपत्ये चाटकरः 'सृवृनोवृद्धिश्च' (उ० ११११२) इत्यङ्गच् । 'सृ गतो' (भ्वा० ५० अ०)। णिच् (३।१।२६) पूर्ववत् । अण् (३। __ तयोरिति ॥ चटकायाश्चटकस्य वा पुमपत्यम् । 'चटकाया २१) वृद्धिश्च-इति मुकुटश्चिन्त्यः । अणोऽप्रसङ्गात् । | ऐरक्' (४।१।१२८) 'चटकादपीति वक्तव्यम्' फलितम् । 'सुवृजोः' इति सिद्धत्वाच । णिचः प्रयोजनाभावाच । 'चातके तयोश्चटकाचटकयोः-इति मुकुटः । तन्न । 'पुमान् स्त्रिया' हरिणे पुंसि सारङ्गः शबले त्रिषु' इति दन्त्यादौ रभसात् । (१।२।६६) इत्यन्तरङ्गैकशेषप्रवृत्त्या द्वन्द्वासंभवात् ॥ (१) यद्वा,-सारमङ्गमस्य । शकन्ध्वादिः (वा. ६।१।९४ ) । | ॥*॥ एकम् 'चटकपुमपत्यस्य'॥ 'सारङ्गः पुंसि हरिणे चातके च मतङ्गजे। शबले त्रिषु' (इति - रुयपत्ये चटकैव हि ॥१८॥ मेदिनी) ॥ (१) ॥॥ स्तोकं कं जलमस्य । स्तोकं कायति | त्येति ॥ स्त्री च तदपत्यं चेति, तस्मिन् । 'स्त्रियामपत्ये वा । 'कै शब्दे' (भ्वा० ५० अ०)। 'आतोऽनुप-' (३।२।३) लुग्वक्तव्यः' (वा० ४।१।१२८) इत्यैरको लुक् । 'लुक्तद्धितइति कः ॥ (२) ॥*॥ चतति । 'चते याचने' (भ्वा०प० लुकि' (१।२।४९)। पुनष्टाप् (४।१।४)॥ (१)॥*॥ एकम् से.)। ण्वुल् (३।१।१३३) (३) ॥*॥ त्रीणि 'चातक- 'चटकरूयपत्यस्य' ॥ पक्षिणः' 'पपिहा' इति ख्यातस्य ॥ कर्करेटुः करेटुः स्यात् १-'अण्' इत्यस्य स्थाने 'कर्मण्यण' इति वा पाठः। कर्केति ॥ 'कर्क' इति रेटति । 'रेट भाषणे' (भ्वा० उ० अमर. २५ Page #202 -------------------------------------------------------------------------- ________________ १९४ अमरकोषः। द्वितीयं काण्ड से०)। मृगय्वादिः (उ० ११३७)।-'अपष्ट्वादयश्च'-इति ध्वाली तु काकोल्याम्' (इति हैमः) ॥ (६) ॥॥ 'को, मुकुटस्तु चिन्त्यः । उज्वलदत्तादिष्वस्य सूत्रस्थादर्शनात् ॥ काँ', इति शब्दनात् आत्मानं घोषयति । 'घुषिर् विशब्दने (१) ॥* के वायौ जले वा रेटति। पूर्ववत् । 'कर्करेटुः (चु० उ० से.)। अण् (३।२।१) ॥ (७) ॥॥ परं बिभर्ति। करेटुः स्यात् करटुः कर्कराटुकः' इति रभसः॥ (२)॥* 'डुभृञ्' (जु० उ० से.)। विप् (३।२।७५)॥ (८)॥॥ द्वे 'अशुभवादिपक्षिभेदस्य ॥ बलिं भुते । 'भुज पालनादौ' (रु. प. अ.)। क्विप् ( ३।२। कृकणक्रकरौ समौ । ७५) ॥ (९) ॥*॥ वयते । 'वय गतौ' (भ्वा० आ. से.)। कृकेति ॥ 'कृ' इति कणति । 'कण शब्दे' (भ्वा०प० 'वयश्च' (उ० ३।१२०) इत्यसच् ।-नयति-इति मुकुट. से.)। अच् (३।१।१३४)। कृकेण कण्ठेन अणति वा । श्चिन्त्यः । वयतेरात्मनेपदित्वात् । 'पायसोऽगुरुवृक्षेऽपि 'अण शब्दे' (भ्वा० प० से.)। अच् (३।१।१३४)। शक श्रीवासध्वासयोः पुमान्' (इति मेदिनी)॥ (१०)॥॥ दश न्ध्वादिः (वा. ६।११९४) ॥ (१) ॥४॥'क' इति शब्दकरण- ! 'काकस्य' ॥ शीलः । 'कुजो हेतुताच्छील्या-' (३।२।२०) इति टः ॥ (२) द्रोणकाकस्तु काकोल: ॥॥ द्वे 'अशुभपक्षिभेदस्य॥ द्रोणेति ॥ द्रुणति । 'द्रुण हिंसागतिकौटिल्येषु' (तु० ५० वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९॥ से.) अच् (३।१।१३४)। द्रोणाख्यः काकः। 'द्रोणो ना वनेति ॥ वनं प्रियमस्य ॥ (१) ॥॥ परेण काकेन दग्धकाके स्यादश्वत्थाम्नो गुरावपि' इति रुद्रः। 'द्रोणोऽस्त्रियाभृतः ॥ (२) ॥*॥ कोकते। 'कुक आदाने' (भ्वा० आ० | माढके स्यादाढकानां चतुष्टये । पुमान् कृपीपतौ कृष्णकाके, से०)। 'सलिकल्यनि-' (उ० ११५४ ) इति लच् । -'अजि- स्त्री नीवृदन्तरे ॥ तथा काष्ठाम्बुवाहिन्यां गवादन्यामपीरादयश्च' इति किरः-इति मुकुटः। तन्न । किरचि गुणा- प्यते' इति मेदिनी ॥ (१) ॥*॥ काकयति । 'कक लौल्ये भावप्रसङ्गात् । कोकतेरजिराद्यानन्तर्भावात् उज्वलदत्तादिष्वस्य (भ्वा० आ० से.) स्वार्थण्यन्तः । बाहुलकादोलच् । 'काकोले सूत्रस्यादर्शनाच्च ॥ (३) ॥॥ अपि कायति । 'आतश्चोपसर्गे नरकान्तरे,। ना कुलाले द्रोणकाके, विषभेदे तु न स्त्रियाम् (३।१।१३६) इति कः । 'वष्टि भागुरिः' इत्यलोपः ॥ (४)॥*॥ (इति मेदिनी) ॥ (२) ॥*॥ 'द्रोणकाको दग्धकाको चत्वारि 'कोकिलस्य॥ वृद्धकाको वनाश्रयः' इति त्रिकाण्डशेषः। वे 'डोडकाक' काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः।। इति ख्यातस्य ॥ ध्वाक्षात्मघोषपरभृद्वलिभुग्वायसा अपि ॥२०॥ दात्यूहः कालकण्ठकः। काके इति ॥ कायति । 'कै शब्दे' (भ्वा०प० से.)। देति ॥ 'दाप् लवने' (अ० प० अ०)। क्तिन् (३।३।'इण्भीका-' (उ० ३।४३) इति कन् । 'काकः स्याद्वायसे | ९४)। दाति मारणमूहते। 'ऊह वितर्के' (भ्वा० आ० से.) वृक्षप्रभेदे पीठसर्पिणि । शिरोवक्षालने मानप्रभेदद्वीपभेदयोः ॥| अण् (३।२।१)। यद्वा,-दित्योहोऽयम् । 'तस्येदम्' (४३). काका स्यात्काकनासायां काकोलीकाकजइयोः । रक्तिकायां | १२०) इत्यण् । 'देविकाशिंशपा-' (३।१) इत्यात्वम् । मलय्वां च काकमाच्यां च योषिति ॥ काकं सुरतबन्धे | 'वाह ऊ' (६।४।१३२)। शकन्ध्वादिः (वा० ६।१९४)। स्यात् काकानामपि संहतो' इति विश्व-मेदिन्यौ ॥ (१) ॥* 'दात्यूहः कालकण्ठके । चातकेऽपि' इति हैमः ॥ (१) ॥६॥ करोति शकुनम् । 'शकादिभ्योऽटन्' (उ० ४।८१)। के काले वर्षाकाले कण्ठो ध्वनिरस्य । 'कण्ठः खरेऽन्तिके गले रटति । 'रट परिभाषणे' (भ्वा०प० से.)। अच् (३१- इति रुद्रः। कालः कण्ठोऽस्य । कप् (५।४।१५४) 'काल. १३४) वा। 'करटो गजगण्डे स्यात्कुसुम्भे निन्द्यजीवने । कण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्यूहे प्रामचटके एकादशाहादिश्राद्धे दुर्दुरुढेऽपि वायसे । (करटो वाद्यभेदे') खजरीटे शिखावले' इति हेमचन्द्रः ॥ (२) ॥॥ द्वे 'दात्य(इति विश्व-मेदिन्यौ ) ॥ (२) ॥॥ न रिष्टमस्य । 'अरिष्टो हस्य' ॥ लशुने निम्बे फेनिले काककङ्कयोः' (इति मेदिनी) ॥ (३) आतायिचिल्लो ॥ॐ॥ बलिना पुष्टः ॥ (४) ॥*॥ सकृत् प्रजा यस्य ॥ (५) आतेति ॥ आतायते तच्छीलः । 'ताय संतानपाल॥*॥ ध्वासति । 'ध्वाक्षि घोरवासिते च' (भ्वा०प० से.) १) नयोः' (भ्वा० आ० से.)। 'सुप्यजाती-' (३।२।७८) इति अच् (३।१।१३४)। 'ध्वाङ्गः काके बकेऽर्थिनि। गृहे, णिनिः । यद्यप्यत्र वृत्तिकारादिभिः-'अनुपसर्गे'-इत्युक्तम् । १-गृहं गृहविशेषः। यथाहुः-'ध्वजो धूमश्च सिंहश्च श्वा वृषश्च | तथा भाष्ये उपसर्गेऽपि णिनिः स्वीकृतः ॥॥ खामी तुखरो गजः । ध्वाह्नोऽष्टमस्तु प्राच्याद्या ईशानान्ताः क्रमादमी ॥' आतपति-इति विगृह्णन् 'आतापी' इति पाठं मन्यते । इत्यनेकार्थकरवाकरकौमुदी ।-ध्वाझी काकोलिकायां स्यात्-' इति । (१) ॥*॥ चिल्लात । चिल्ल शाथल्य झवकृता च' (भ्वा०प० पाठस्तु मेदिनीस्थः॥ से०) अच् (३।१।१३४) । 'चिल्लः खगे स चुल्लश्च पिल्ल Page #203 -------------------------------------------------------------------------- ________________ सिंहादिवर्ग:५] व्याख्यासुधाख्यव्याख्यासमेतः। आदाने' (भ्वा० आ० से.) २०१११३४)- अच् (३।१।१३४) १३।१११३५) कः-इति र १० । रक . पुमान्, कोरे रा वत् क्लिन्नलोचने । क्लिन्नाक्षिण' इति हैमः ॥ (२) ॥॥ द्वे| उ० अ०) मूलविभुजादित्वात् (वा० ३।२।५) कः ॥ (२) 'चील' इति ख्यातस्य ॥ ॥*॥ 'दीर्घजको निशैडः(तः) स्याद्वकोटः शुक्लवायसः । ककेरुदाक्षाय्यगृध्रौ रुबलिभुक् शिखीचन्द्रविहंगमः' इति त्रिकाण्डशेषः ॥॥ द्वे 'बकस्य ॥ दाक्षेति ॥ दक्षते । 'दक्ष वृद्धौ शीघ्रार्थे च' (भ्वा० आ० से.)। 'श्रुदक्षिस्पृहिगृहिभ्य आय्यः' (उ० ३।९६) पुष्कराद्वस्तु सारसः। दक्षाय्यस्यायम् । अण् (४।३।१२०)॥ (१) ॥ ॥ गृध्यति । पुष्केति ॥ पुष्करं पद्मं तस्याह्वा आह्वा यस्य ॥ (१) ॥ॐ॥ 'गृधु अभिकाङ्क्षायाम्' (दि० प० से.) । 'सुसूधागृधिभ्यः सरसि भवः । 'तत्र भवः' (४।२।५३) इत्यण् । 'सारसः कन्' (उ० २।२४)। 'गृध्रः खगान्तरे पुंसि वाच्यलिङ्गस्तु पक्षिभेदेन्द्रोः क्लीबं तु सरसीरुहे' (इति मेदिनी) ॥ (२)॥॥ लुब्धके' (इति मेदिनी)।-गर्धते-इति मुकुटश्चिन्त्यः । द्वे 'सारसस्य॥ गृधेर्दैवादिकत्वात् ॥ (२)॥*॥ द्वे 'गृध्रस्य' 'गीध' इति कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः॥२२॥ ख्यातस्य ॥ कीरशुको कोकेति ॥ कोकते। 'कुक आदाने (भ्वा० आ० से.)। कीरेति ॥ 'कि' इति ईरयति । अच् (३।१११३४) अच् (३।१।१३४)। 'कोकश्चके वृके ज्येष्ठयां खजूरीद्वमभे कयोः' (इति विश्वः)॥ (१)॥*॥ क्रियते निशया वियोगी।न्तविग्रहप्रदर्शनादिगुपधत्वाभावात् । 'कीरः शुके पुंभूम्नि घअर्थे कः-इति मुकुटः । तन्न । परिगणनात् । वस्तुतस्तु नीवृति' (इति मेदिनी)॥ (१) ॥॥ शोकति । 'शुक गतौ' | 'ढकि लोपः' (४।१।१३३) इति वत् 'के कृत्रादीनाम्' (वा. ( )। 'इगुपध- (३।१।१३५) इति कः । यद्वा, ६।१।१२) इत्यनेनैव कः द्वित्वं च । चकते। 'चक तृप्ती' शोभते। शवति वा। 'शुभ दीप्तौ' (भ्वा० आ० से.)। | (भ्वा० आ० से.)। रक् (उ० २।१३) वा। 'चक्रः कोके 'शु गतौ ( ) वा। 'शुकवल्कोल्काः ' (उ० ३। पुमान् , क्लीबं व्रजे सैन्यरथाङ्गयोः। राष्ट्रे दम्भान्तरे कुम्भका४२) इति साधुः। 'शुको व्याससुते कीरे रावणस्य तु रोपकरणास्त्रयोः। जलावर्तेऽपि' (इति मेदिनी)॥ (२)॥ ॥ चक्रमन्त्रिणि । शिरीषपादपे पुंसि ग्रन्थिपणे नपुंसकम्' (इति शब्देनोच्यते । 'वच भाषणे' (अ०प०अ०)। घञ् (३।३।१९) मेदिनी)॥ (२) ॥॥ द्वे 'कीरस्य॥ ॥ (३) ॥*॥ रथाङ्गस्य चक्रस्याह्वयो नाम यस्य ॥ (४) ॥॥ चत्वारि 'चक्रवाकस्य' 'चकवा' इति ख्यातस्य ॥ समौ ॥२१॥ सेति ॥ 'समौ' इति त्रिषु योज्यम् ॥ कादम्बः कलहंसः स्यात् कादेति ॥ कदम्बे समूहे भवः 'तत्र भवः' (४।३।५३) कुङ्क्रौञ्चः । इत्यण् । 'कादम्बः स्यात् पुमान्पक्षिविशेषे सायकेऽपि च' क्रुक्किति ॥ कुञ्चति 'कुञ्च कौटिल्याल्पीभावयोः' (भ्वा० (इति मेदिनी)॥ (१)॥*॥ कलो मधुरवाक् हंसः । 'कलप० से.)। 'ऋत्विग्दधृक्-' (३।२।५९) इति साधुः ॥ (१) हंसस्तु कादम्बे राजहंसे नृपोत्तमे' (इति मेदिनी)॥ (२) ॥॥ प्रज्ञाद्यण् (५।४।३८) 'क्रौञ्चो द्वीपप्रभेदे स्यात् पक्षि | ॥*॥ द्वे 'कादम्बस्य' 'वतक' इति ख्यातस्य ॥ पर्वतभेदयोः' (इति मेदिनी)। स्त्रियामजादित्वाट्टाप् ॥॥ 'क्रुश्चः' इति पाठे पचाद्यच् (३।१।१३४) ॥ (२)॥॥ उत्क्रोशकुररौ समौ। द्वे 'क्रौञ्चस्य' 'करांगुळ' इति ख्यातस्य ॥ उदिति ॥ उत्क्रोशति । 'क्रुश आह्वाने' (भ्वा०प० से.)। अथ बकः कः अच् (३।१।१३४) ॥ (१) ॥*॥ कवते। 'कुङ् शब्दे' (भ्वा० आ० अ०) कुवः करन्' (उ० ३।१३३)।-कुरति । अथेति ॥ वङ्कते। 'वकि कौटिल्ये गतौ च' (भ्वा० 'कुर शब्दे' (तु०प० से.)। 'कुर छेदने (तु०प० से.)। आ० से.) अच् (३।१।१३४)। आगमशास्त्रस्यानित्यत्वान्न बाहुलकात् अरक्-इति खामि-मुकुटौ 'कुवः करन्' इति सूत्रानुम् । वबयोरैक्यम् । यद्वा,-वाति, वायति, वा । 'वा गत्यादौ' स्मरणमूलको ज्ञेयौ ॥ (२)॥*॥ द्वे 'कुररस्य ॥ (अ०प० से.) 'ओ वे शोषणे' (भ्वा०प० से.) वा कुन् (उ० २।३२)। 'आतो लोपः-' (६।४।६४) 'व' इति कायति १-वस्तुतस्तु भाष्ये परिगणनताया अनुक्तेरुदाहरणतासंभवेनावा। मूलविभुजादिः (वा० ३।२।५)। वक्ति वा । अच् (३।१। किंचित्कर मिदम् । अत एव कैयटेनापि (६।१।१२) उक्तवार्तिक१४)न्यक्वादिः (३५३)। 'बकस्तु बकपुष्पे स्यात् कद्दे व्याख्यायां 'चक्रः' इत्यत्र 'धार्थे कः' इत्येवोक्तम् सैन्यपर्यायच. श्रीदे च रक्षसि' (इति मेदिनी) ॥ (१) ॥॥ 'क' इति शब्दव्याख्यायां स्वयमपि 'अर्थे क' इत्युक्तत्वात्पूर्वापरशब्दम् , के जले वा हयति। 'हेम् स्पर्धायां शब्दे च' (भ्वा० | विरुद्धं च ॥ पुंसि पति Page #204 -------------------------------------------------------------------------- ________________ १९६ अमरकोषः। [द्वितीयं काण्डम् हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३॥ 'शरातिः' इति पाठान्तरम् । शरमतति । 'अत सातत्यगमने' हंसा इति ॥ हन्ति गच्छति । 'वृतृवदिहनि- (उ० | ३१६२) इति सः। यद्वा,-अचि (३।१।१३४)। 'भवेद्वर्णागमा इतीण् ॥ (१) ॥*॥ आ अटति । इन् (उ० ४।११८)॥ द्धसः' इति सक् । 'हंसः स्यान्मानसौकसि । निर्लोभनुपवि- (२)॥*॥ आ अडति 'अड्ड उद्यमने' (भ्वा०प० से.)। ष्ण्वर्कपरमात्मन्यमत्सरे । योगभेदे मन्त्रभेदे शारीरमरुदन्तरे। इन् (उ०४।११८)॥-'अक्ष्यडिभ्यामिण'-इति मुकुटः। तुरंगमप्रभेदे च' (इति मेदिनी)॥ (१)॥*॥ श्वेता गरुतो- | तन्न । उज्वलदत्तादावेतत्सूत्रादर्शनात् ॥ (३) ॥*॥ त्रयोऽस्य ॥ (२)॥ॐ॥ चक्राण्यङ्गान्यस्य । 'चक्राङ्गो मानसौकसि ।। ऽपि स्त्रीलिङ्गाः । 'आडिः शरालिर्वरटी गन्धोली, वानरी कपी' चक्राङ्गी कटुरोहिण्याम्' (इति मेदिनी)॥ (३) ॥*॥ मानसं | शत स्त्राला | इति स्त्रीलिङ्गकाण्डे रत्नकोषात् ॥॥ त्रीणि 'शरार्या 'आडी' सर ओकोऽस्य ॥ (४) ॥ ॥ चत्वारि 'हंसस्य' ॥ इति ख्यातायाः॥ राजहंसास्तु ते चञ्चुचरणैाहितैः सिताः। बलाका विसकण्ठिका । बलेति ॥ वलते। 'वल संवरणे' (भ्वा० आ० से.)। राजेति ॥ चञ्चुसहितैश्चरणैः। शाकपार्थिवादिः (वा० | 'वलाकादयश्च' (उ० ४।१४) इति साधुः । बलेनाकति वा । २।१।७८)। यद्वा,-चञ्चुभिश्चरणैश्चेति द्वन्द्वः। द्वन्द्वश्च प्राणितूर्य-' अच् (३।१।१३४) ॥ (१) ॥*॥ विसवत् कण्ठोऽस्याः ॥ (२) (२।४२) इत्येकत्वं तु न भवति । 'मुखनासिका-' (१1१1८) ॥*॥ द्वे 'बकभेदस्य॥ इति 'हखदीर्घप्लुतः' (१।२।२७) इति च निर्देशेन तस्यानित्यत्वज्ञापनात् । तैलॊहितैरुपलक्षिताः । हंसानां राजा । राज हंसस्य योषिद्धरटा दन्तादिः (२।२।३१)। 'राजहंसस्तु कादम्बे कलहंसे हंसेति ॥ वृणीते सेवते सरः । 'वृद्ध संभक्तो' (श्या० नृपोत्तमे' (इति हैम-मेदिन्यौ) ॥ (१)॥*॥ एकम् 'राज- आ० से.)। 'शकादिभ्योऽटन्' (उ० ४।८१)। 'वरटा, हंसस्य॥ द्वयोवरट्यां, स्त्री हंस्यां तु, तत्पतौ पुमान्' (इति मेदिनी)॥ मलिनैर्मल्लिकाख्यास्ते (१)॥॥ एकम् 'हंसस्त्रियाः ॥ मलीति ॥ किंचिद्भूम्रवर्णैश्चञ्चचरणैरुपलक्षिताः। 'मल्लिक' सारसस्य तु लक्ष्मणा ॥२५॥ इति आख्या येषां ते। मलते । 'मल्ल धारणे' (भ्वा० आ० सारेति ॥ लक्ष्मीरस्त्यस्याः। 'लक्ष्म्या अच' (ग० ५/से.)। 'सर्वधातुभ्य इन्' ( उ० ४.११८)। स्वार्थे कन् (५।- २॥१००) इति नः । 'सारस्यां लक्ष्मणा ना तु सौमित्रो ३।७५) ।-'अच इ:' ( उ० ४।१३९) इति मुकुटः । श्रीमति त्रिषु' इति रुद्रः। 'लक्ष्मणा त्वोषधीभेदे सारतन्न । मल्लेलान्तत्वात् । 'मल्लिको हंसभेदे स्यात् तृणशून्ये- स्यामपि योषिति । रामभ्रातरि पुंसि स्यात् सश्रीके चाभिधेयऽपि मल्लिका' इति रुद्रः। 'मल्लिको हंसभिद्यपि । मल्लिका वत्' इति मेदिनी ॥*॥ निर्मकारोऽपि । 'लक्षणश्चैव सारसे' तृणमूल्येऽपि मीनमृत्पात्रभेदयोः' (इति मेदिनी)॥*-मल्लि- इत्यमरमाला। "लक्षणं नाम्नि चिह्नेऽथ सारस्यां लक्षणा काकारमक्षि यस्य । शुक्लापाङ्गत्वात् (इति 'मल्लिकाक्षः')- क्वचित्' (इति मेदिनी) ॥ (१) ॥*॥ एकम् 'सारसइति खामी। 'बहुव्रीहौ सक्थ्यक्ष्णोः' (५।४।११३) इति षच्॥ स्त्रियाः॥ (१) ॥॥ एकं 'हंसभेदस्य ॥ जतुकोऽजिनपत्रा स्यात् धार्तराष्ट्राः सितेतरैः॥२४॥ जत्विति ॥ जत्विव । 'इवे प्रतिकृतौ' (५।३।९६) इति धातेति ॥ कृष्णैश्चञ्चुचरणैरुपलक्षिताः। धृतराष्ट्रे भवाः। कन् । 'रामठे जतकं चर्मपत्राजतुकृतोः स्त्रियाम्' इति चवर्ग'तत्र भवः' (४।३।५३) इत्यण् । 'धृतराष्ट्रः सुराशि स्यात् तृतीयादौ रभसः ॥ (१) ॥*॥ अजिनमिव पत्रमस्याः ॥ पक्षिक्षत्रियभेदयोः' इति रभसः। ('धृतराष्ट्र: खगे सर्प (२) ॥॥ द्वे 'जतकायाः 'चामचिरयि' इति सुराशि क्षत्रियान्तरे। धृतराष्ट्री हंसपद्याम्' इति हैमः)॥ ख्यातायाः॥ (१)॥*॥ एकम् 'कृष्णचञ्चुचरणहंसस्य॥ परोष्णी तैलपायिका। शरारिराटिराडिश्च पेति ॥ परं शत्रु उष्णं यस्याः। गौरादिः (४।१।४१)।शरेति ॥ शरं नीरमृच्छति। शरं हिंसां वा । 'ऋ गतो' 'जातेः- (४।१।६३) इति ङीष्-इति मुकुटः । तन्न । (भ्वा०प० अ०) । 'अच इ:' (उ० ४।१३९)। 'गुन्द्रे- - प्वोर्ना शरं नीरे' इति तालव्यादौ रभसः ॥*॥ कपिलिकादि- १-'महापुरुषमिव प्रकटमीनशङ्खलक्षणं सर' इति कादम्बरीत्वात् (वा० ८।२।१८) लत्वे 'शरालि' अपि ॥*॥ श्लेषश्च-इति मुकुटः ॥ २-'दीर्घमध्या च जतुका निशा | शश्वद्यापिस्थितघनजतूकापटलकम्' इति • पूर्वकविप्रयोगदर्शनात्१-तत्तत्सूत्रभाष्यकैयटानालोचनसूचकमेतत् ॥ । इति मुकुटः॥ Page #205 -------------------------------------------------------------------------- ________________ सिंहादिवर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । १९७ 'स्त्रीत्वाविष्टा जातिरियम्' इति स्वयमेव व्याख्यातत्वेन-'अस्त्री- दंशी तजातिरल्पा स्याद विषयातू-' (४।१।६३) इति कीषो निषेधात् ॥ (१) ॥*॥ शीति॥ अल्पा दंशजातिः। अपचयविवक्षायां गौरातैलं पिबति । 'पा पाने' (भ्वा० प० अ०) ण्वुल् (३।१।- दित्वात (४।१।४१) ङीष् । 'जातेः- (४।१।६३) इति डीए १३३) । (२) ॥॥ 'तनुकृमिस्त्विन्द्रगोपः, परोष्णी तेल -इति मुकुटः ॥ (१)॥॥ एकम् 'मक्षिकाल्पजातेः' ॥ पायिका । तैलाभ्यक्ता खलाधारा हीरा पिप्पलिका स्त्रियाम्' इति गन्धोली वरटा द्वयोः ॥२७॥ रभसः ॥ ॥ द्वे मुखविष्ठा 'वागुलिकादिनामिकायाः॥ गन्धविति ॥ गन्धयते । 'गन्ध अर्दने' (चु० आ० से.)। वर्वणा मक्षिका नीला बाहुलकादोलच् । गौरादिः (४।१।५१) ('गन्धोली वरटावति ॥ 'वर' इति वणति। 'वण शब्दे' (भ्वा० प० शुण्ठ्योर्भदायाम्' इति हैमः) ॥ (१) ॥*॥ वृणोति । 'वृञ् से.)। अच् ( ३।१।१३४) । यद्वा,-वर्बति । 'बबे गतो' | वरणे' (खा० उ० से.)। 'शकादिभ्योऽटन्' (उ० ४।८१) (भ्वा० प० से०)। युच् (उ० २।७८) ॥ (१) ॥१॥ मशति ॥*॥ डीषि (४।१।४१) 'वरटी' अपि । 'वरटा वरटीहस्यो'मश शब्दे' (भ्वा० प० से.)। 'हनिमशिभ्यां सिकन्' स्तत्पतौ वरटः स्मृतः' इति तारपालः ॥ (२) द्वे 'वर(उ० ४११५४) । मक्षति वा । 'मक्ष रोषे संघाते च' (भ्वा०/टायाः' 'वरडे' इति ख्यातायाः ॥ प० से.) । कुन् (उ० २।३२) ण्वुल् (३।१।१३३) वा ॥ (२) भृङ्गारी चीरुका चीरी झिल्लिका च समा इमाः । ॥५॥ नीलति । 'नील वर्णे' (भ्वा० प० से.) । अच् ( ३६१११३४ )। 'नीला' इति क्रियाशब्दोऽयं विवक्षितो न तु गुण भृङ्गेति ॥ भृङ्ग भृङ्गरूपम् आ राति । 'रा दाने' (अ० ५० शब्दः । अतो न डीष । गुणविवक्षायां 'नीली' इति भवत्येव । अ०)। मूलविभुजादिः (वा० ३।२।५) । गौरादिः (४।१।४१) (३) ॥॥ 'नीलवर्णमक्षिकाया' एकम् । केचित्तु नाम- यद्वा,-बिभर्ति । 'शृङ्गारभृङ्गारौ' (उ० ३।१३६) इति साधुः । त्रयमिदमाहुः । तदा तु 'वा संज्ञायाम्' (वा० ४।१।४२) इति यद्वा,-रू ॐ यद्वा,-रूपेण भृङ्गमृच्छति । 'ऋ गतौ' (भ्वा० प० अ०) अण् (३।१।२)। 'भृङ्गारी झिल्लिकायां च कनकालो पुनः पुमान्' युक्त एव कीषभावः ॥ | (इति मेदिनी) ॥ (१) ॥*॥ 'ची' इति रोति । 'रु शब्दे' सरधा मधुमक्षिका ॥२६॥ (अ० प० अ०)। बाहुलकात् कक् ॥*॥ 'झीरुका' इति सरेति ॥ सर गतिमन्तं धातयति। 'अन्येभ्योऽपि मुकुटः ॥ (२) ॥॥ चिनोति । 'चिञ् चयने' (खा० उ० (वा० ३।२।१०१) इति डः। णिलोपे (६।४।५१) टिलोपः अ.) 'शुसिचिमीना दीर्घश्च' (उ० २।२५) इति क्रन् । 'चीरी (६।४।१४३) । यद्वा,-रङ्घणं रघः । 'रघि गतौ' (भ्वा० आ० झिल्यां, नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालेखनभेदयोः' से.)। 'खनो घ च' ( ३।३।१२५) इति घित्करणात् 'अन्ये- (इति मेदिनी) ॥ (३) चिल्लति । 'चिल्ल शैथिल्ये' (भ्वा० भ्योऽपि-' (वा० ३।२।१०१) इति घः। आगमशास्त्रस्यानित्य- प० से.)। अच् (३।१।१३४ ) पृषोदरादित्वाच्चस्य झः । त्वान नुम् । सह रघेण गत्या वर्तते ॥ (१) ॥४॥ मधुकी गौरादिः (४।१।४१)। खार्थे कन् (५।३।७५)। 'झिल्ली चीयामक्षिका ॥ (२) ॥॥ द्वे 'मधुमक्षिकायाः ॥ तपरुचोवामुद्वर्तनांशके' (इति मेदिनी)॥ (४) ॥॥ चत्वारि पतङ्गिका पुत्तिका स्यात् 'झिल्लिकायाः' झिगुरी' इति ख्यातायाः ॥ पेति ॥ पतति । 'पतेरगच् पक्षिणि' (उ० १।११९) इत्य- समौ पतङ्गशलभौ अच् । खार्थे कन् (५।३।७५) संज्ञायां वा ॥ (१)॥*॥ पुत् समाविति ॥ पतति । 'पतेरङ्गच् पक्षिणि' (उ० ११११९) कुत्सितं तायते । 'ताय संतानपालनयोः' (भ्वा० आ० से.)। इत्यङ्गच । 'पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः । क्लीबं बाहुलकात् कः, यलोपः ( ६।१।६६)। 'केऽणः' (१४।१३) सूते' इति विश्व-मेदिन्यौ ॥ (१) ॥॥ शलति 'शल चलने' इति हस्त्रः । 'प्रत्ययस्थात्-' (३।४४) इतीत्वम् । पुत् (भ्वा०प० से.)। 'कृशशलिकलिगर्दिभ्योऽभच्' (उ० ३।कुत्सितं शब्दं तनोति वा । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) १२२) ॥ (२) ॥॥ द्वे 'पतंगस्य' 'फणिग' इति इति डः, खार्थे कन् (५।३।७५) ॥ (२) ॥ ॥ द्वे 'मधुमक्षि- ख्यातस्य ॥ काविशेषस्य ॥ खद्योतो ज्योतिरिङ्गणः ॥२८॥ दंशस्तु वनमक्षिका। खेति ॥ खे द्योतते । 'द्युत दीप्तो' (भ्वा० आ० से.)। वंश इति ॥ दशति 'दंश दशने' (भ्वा० प० अ०)। अच् (३।१।१३४)। खं द्योतयति । अण (३३२११) वा ॥ अच (३।१।१३४)। 'दंशः कीटविशेषे च वर्मदंशनयोः पुमान्' (१)॥॥ ज्योतिर्नक्षत्रम् । तद्वदिति । 'इगि गतौ' (भ्वा० (इति मेदिनी)॥ (१) ॥ ॥ वनस्य मक्षिका ॥ (२)॥*॥ द्वेप से.)। 'चलनशब्दार्थात्-' (३।२।१४८) इति युच्॥ (२) 'वनमक्षिकाया: ॥ साढे 'खद्योतस्य ।। Page #206 -------------------------------------------------------------------------- ________________ १९८ अमरकोषः । | मधुत्रतो मधुकरो मधुलिण्मधुपालिनः । द्विरेफपुष्प लिइभृङ्गषट्पद्भ्रमरालयः ॥ २९ ॥ मध्विति ॥ मधुव्रतं भक्ष्यं यस्य ॥ (१) ॥*॥ मधु करोति तच्छीलः । ‘कृञो हेतु - ' ( ३।२।२० ) इति टः ॥ ( २ ) ॥*॥ मधु लेढि 'लिह आखादने' ( अ० उ० अ० ) । क्किप् (३।२।७६ ) ॥ (३) ॥* ॥ एवं पुष्पलिट् ॥ ( ७ ) ॥ ॥ मधु पिबति 'पा पाने' (भ्वा० प० अ० ) । 'आतोऽनुप-' ( ३।२।३ ) इति कः । ‘पिबतेः सुराशीव्वोः -' ( वा० ३।२।८) इति नियमान्न टक् (३।२।८) ॥ (४) ॥* ॥ अलो वृश्चिकलाङ्गूलम् । तदिवास्य । ‘अतः-' (५।२।११५ ) इतीनिः ॥ ( ५ ) ॥*॥ द्वौ रेफौ नाम्नि यस्य ॥ (६) ॥*॥ विभति । 'भृञः किन्नुट् च' (उ० १।१२५) इति कन् ।' शृङ्गाङ्गभृङ्गाः' इति — इति मुकुटश्चिन्त्यः । उणादिषु तादृशसूत्राभावात् ॥ ( ८ ) ॥ ॥ षट् पदान्यस्य ॥ ( ९ ) ॥*॥ भ्रमति । 'भ्रमु अनवस्थाने' ( दि० प० से०)। ‘अति॑कमभ्रमिचमि - 2 ( उ० ३।१३२ ) इति करन्। ‘भ्रमरः कामुक्रे भृङ्गे' (इति मेदिनी ॥ (१०) ॥*॥ अलति। ‘अल भूषणादौ’ (भ्वा० प० से ० ) । 'सर्वधातुभ्य इन्’ (उ० ४।११८)। ‘अलिः सुरापुष्पलिहोः' (इति मेदिनी) ॥ (११) ॥*॥ एकादश 'भ्रमरस्य ' ॥ यूरो वर्हिणो वह नीलकण्ठो भुजङ्गभुक् । शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३०॥ [ द्वितीयं काण्डम् कन् ॥ (१) ॥*॥ मेचको वर्णोऽस्त्यस्य । अच् (५।२।१२७)। 'किस वर्ण मेचकं ब्रुवते बुधाः' इति कात्यः । 'मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके' इति हैमः ॥ (२) ॥*॥ द्वे 'पिच्छस्थचन्द्राकृतेः ' ॥ शिखा चूडा शीति ॥ शेते । 'शीटो हखश्व' (उ० ५१२४ ) इति खः । 'शिखा शाखा बर्हिचूडालाङ्गलिक्यग्रमात्र के । चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च ' ( इति मेदिनी ) ॥ (१) ॥*॥ चुध्यते । 'चुड समुच्छ्राये' (तु० प० से० ) भिदादिपाठाद् ३।३।१०४) अड् दीर्घः । 'चूडा वडभौ शिखायां बाहुभूषणे' (इति मेदिनी ॥ ( २ ) ॥ * ॥ द्वे 'मयूरशिखायाः ' ॥ ( शिखण्डश्च पिच्छवर्हे नपुंसके ॥३१॥ केकेति ॥ के मूर्धनि कायति । 'कै शब्दे' ( स्वा० प० अ० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः । 'हलदन्तात्-' ( ६।१।९ ) इत्यलुक् ॥ (१) ॥*॥ एकम् 'मयूर - वाण्याः ॥ शिखेति ॥ शिखिनाम्यते । 'अम गत्यादिषु' ( स्वा० प० से० ) । 'जमन्ताङ्कः' ( उ० १।११४) । शकन्ध्वादिः (वा० ६।१।९४) । ' शिखण्डो बर्ह चूडयोः' इति हेमचन्द्रः ॥ (१) ॥॥ पिच्छयति । पिच्छयते वा । ‘पिच्छ कुट्टने' (चु० प० से०) । अच् । (३।३।१३४) घञ् (३।३।१९) वा । ‘पिच्छा पूगच्छटा कोषमोचाशाल्मलिवेष्टके । भक्तसंभूतमण्डे च पङ्कावश्वपदामये । ‘स्त्रियां, पुंति तु लाङ्गूले न द्वयोर्बर्हचूडयो:' इति मेदिनी ) ॥ ( २ ) ॥*॥ वर्हति । 'बृह वृद्धी' ( वा०प० से० ) । अच् ( ३।१।१३४ ) । 'बर्ह पिच्छे दलेऽस्त्रियाम्’ ( इति मेदिनी ॥ (३) ॥*॥ त्रीणि 'मयूरपिच्छस्य' ॥ मेति ॥ मयते । ‘मय गतौ' (भ्वा० आ० से० ) । खर्जीदित्वात् (उ० ४।९० ) ऊरः । मह्यां रौति वा । 'अन्येभ्योऽपि -' ( वा० ३।२।१०१ ) इति डः । पृषोदरादिः ( ६ | ३|१०९ ) ॥ | खगे विहंगविहग विहंगम विहायसः । (१) ॥ ॥ मस्त्यस्य । 'फलबर्हाभ्यामिनन्' ( वा० ५१२११२२) ॥ (२) ॥*॥ इनिः (५।२।११५) ॥ (३) ॥३॥ नीलः कण्ठोऽस्य ॥ (४) ॥*॥ भुज भुङ्क्ते । 'भुज पालनादौ' (रु० प० अ० ) । क्विप् ( ३।२।७६ ) ॥ (५) ॥ ॥ शिखाऽस्त्यस्य । 'दन्तशिखात् संज्ञायाम् ' ( ५।२।२१३ ) इति वलच् ॥ (६) ॥*॥ पक्षे व्रीह्यादित्वात् । ( ५।२।११६ ) इनिः । ' शिखी वहाँ बलीवर्दे शरे केतुग्रहे द्रुमे । मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गकः' (इति मेदिनी) ॥ (७)॥*॥ केाऽस्त्यस्य । व्रीह्यादित्वात् (५।२।११६) इनिः ॥ (८) ॥*॥ मेघनादेनानुलसति तच्छील: 'लस श्लेषण क्रीडनयो:' ( वा० प० से० ) । 'सुप्यजाती-' (३।२।७८) इति णिनिः ॥ ( ९ ) ॥*॥ नव 'मयूरस्य' ॥ केका वाणी मयूरस्य शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥ पतत्रिपचिपतगपतत्पत्ररथाण्डजाः । नगौकोवाजिवि किरविविष्किरपतत्रयः ॥ ३३ ॥ नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः । खग इति ॥ खे गच्छन्ति । 'अन्येभ्योऽपि - ( वा० २/२/१०१ ) इति उ: । 'खगः सूर्ये ग्रहे देवे मार्गणे च विहगमे' ( इति मेदिनी ) ॥ (१) ॥*॥ विहायसि गच्छन्ति। 'गमश्च' ( ३।२।४७ ) इति खच् । 'विहायसो विह-' ( वा० ३।२।३८ ) । 'खच्च डिद्वा' ( वा० ३।२।३८ ) ॥ ( २ ) ॥*॥ (४) ॥*॥ डे ( वा० ३।२।४८ ) तु । 'विहगस्तु त्रिलिङ्गः स्यादाशुगे ना विहंगमे' ( इति मेदिनी ) ॥ (३) ॥* ॥ विजहाति भुवम् । 'ओहाक लागे' ( जु० प० अ० ) 'वहिहाधाञ्भ्यश्छन्दसि' ( उ० ४।२२१ ) इत्यमुन् णिच । क्वचिच्छान्दसा अपि भाषायां प्रयुज्यन्ते । तेन लोकेऽपि । यद्वा - विहाययति । 'हब गतौ' (भ्वा० प० से० ) । 'हि गतौ' ( स्वा० प० अ० ) वा स्वार्थण्यन्तः । 'सर्वधातुभ्योऽसुन्' (उ० समौ चन्द्रमेant | समाविति ॥ चन्द्र इव । 'इवे प्रतिकृतौ' (५।६।९६) इति - ४११८९) 'विद्यायाः शकुनौ पुंसि गगने पुंनपुंसकम्' (इति Page #207 -------------------------------------------------------------------------- ________________ सिंहादिवर्ग: ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । ) मेदिनी ॥ ( ५ ) ॥*॥ शक्नोति । 'शकु शक्तौ' ( खा० प० अ० ) । ‘शके रुनोन्तोन्त्युनय:' ( उ० ३।४९ ) इति प्रत्ययचतुष्टयम् ॥ (६) ॥*॥ पक्षावस्य स्तः । इनिः (५/२/११५) ॥ (७) ॥*॥ 'शकुनिः पुंसि विहगे सौबले करणान्तरे' ( इति मेदिनी ) ॥ ( ८ ) ॥*॥ ' शकुन्तः कीटभेदे स्याद्भासपक्षिविहंगयोः' इति मेदिनी ॥ ( ९ ) ॥* ॥ शकुन्तस्तु पुमान् पक्षिमात्रपक्षिविशेषयोः । शुभशंसिनिमित्त च शकुनं स्यान्नपुंसकम्' (इति मेदिनी ) ॥ (१०) ॥*॥ द्विर्जायते । 'अन्येध्वपि-' (३।२।१०१) इति डः । 'द्विजः स्याद्राह्मणक्षत्र वैश्य - दन्ताण्डजेषुना । द्विजा भाय हरेणौ च' (इति मेदिनी ) ॥ (११) ॥ ॥ पतत्रमस्त्यस्य । इनिः (५।२।११५ ) ॥ ( १२ ॥* ॥ एवं पत्री । 'पत्री श्येने पत्ररथे काण्डरथिकाद्विषु' (इति मेदिनी ) ॥ (१३) ॥* ॥ पतेन पक्षेण गच्छति । डः ( वा० ३।२।४८ ) ॥ (१४) ॥ ॥ पतति । 'पतु गतौ' ( भ्वा० प० से ० ) । शता ( ३।२।१२४) ॥ (१५) ॥ ॥ पत्रं पतत्रं रथ इव यस्य ॥ (१६ ) ॥ ॥ अण्डाजायते स्म । 'पञ्चम्याम् - ' ( ३।२।९८) इति ङः । 'अण्डजो मृगनाभौ स्यात्सरटेऽहौ खगे झषे' (इति मेदिनी ) | ( १७ ) ॥*॥ नगो वृक्षः, नगे वा ओको यस्य । 'नगौकाः पुंसि शरभे पक्षिपञ्चास्ययोरपि' इति मेदिनी - जलौकावद् 'आदन्तः ' अपि - इति मुकुटः ॥ (१८ ) ॥*॥ वाजाः पक्षाः सन्त्यस्य । इनिः (५।२1११५) । ( ' बाजी वाणाश्वपक्षिषु' इति मेदिनी ) ॥ (१९) ॥*॥ विकिरति । 'कृ विक्षेपे' (तु० प० से ० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः ॥ ( २० ) ॥*॥ वाति । ‘वा गतौ' (अ० प० अ० ) 'वातेर्डिच्च' ( उ० ४|१३४ ) इतीष् ॥ — ' वेत्रो डित' ( उ० ४।७२ ) - इति खामि-मुकुटी चिन्त्यौ | इंचिप्रत्ययप्रकरणेऽस्य पाठाद् ' वीचिः' इति रूपापत्तेः ॥ (२१) ॥*॥ ' विष्किरः शकुनिर्वा' (६।१1१५० ) इति पक्षे सुट् । 'परिनिविभ्यः - ' ( ८|३|७० ) इति षत्यम् ॥ (२२) ॥*॥ पतति । 'पतेरन्निन्' ( उ० ४।६९ ) । - 'उणादयो बहुलम्' (३।३।१ ) इति पतेरत्रि: - इति मुकुट एतत्सूत्राज्ञानमूलकः ॥ (२३) ॥* ॥ नीडे उद्भवो येषाम् ॥ (२४) ॥*॥ गरुतः पक्षाः सन्त्यस्य । मतुप् (५/२९४) 'झयः' (1२1१० ) इति वत्वं तु न । यवादित्वात् ( ८1२1९ ) ' तसौ मत्वर्थे' (१।४।१९) इति भत्वम् ॥ (२५) ॥ ॥ पतितुमिच्छवः । लटः शता (३।२।१२४) । ' सनि मीमा - ' ( ७१४१५४) इतीस् ॥ (२६) ॥*॥ ' नभसं खं मेघवत्र्त्म विहायसम्' इति निगमाददन्तम् । नभसं गच्छति । 'गमध' ( ३।२।४७ ) इति खच् ॥ (२७) ॥*॥ सप्तविंशतिः 'पक्षिमात्रस्य ' ॥ तेषां विशेषा हारीतो मडुः कारण्डवः प्लवः ॥ ३४ ॥ ज्ञेयाः । 'पक्षिजाति विशेषाः ' ॥ | तित्तिरिः कुक्कुभो लावो जीवजीवश्च कोरकः । कोयष्टिकटिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥ तेषामिति ॥ एते पक्षिणां भेदाः । 'हारिः पथिकसंतान १९९ द्यूतादिभङ्गयोः स्त्रियाम् ' ( इति मेदिनी ) । हारिमित ईतो वा हारोऽस्त्यस्मिन् । इनिः (५/२/११५ ) । हारि मनोहरम् इतं गमनमस्य । यद्वा, - हारयति 'क्विप् - ' ( ३।२।१७८ ) । एति स्म । 'ई गतौ' (अ० प० अ० ) ' गत्यर्था - ' (३।४।७२ ) इति कः । हा चासावीतश्च । 'हरीतो विहगान्तरे । मुनौ छद्मनि इति हेमचन्द्रः । ( 'हरीयाल' इति ख्यातः) ॥ (१) ॥*॥ मज्जति । 'दुमस्जो शुद्धौ' (तु० प० अ० ) 'भृमृशी -' ( उ० १।७ ) इत्युः । न्यङ्कादिः ( ७।३।५३) । सस्य जश्त्वेन ( ८|४|५३ ) दः । 'महुः पानीयकाकिका' इति रभसः ॥ (१) ॥*॥ रमणम् । 'अमन्ताः' (उ० १।११४ ) इति रमेर्डः । ईषद्रण्डः । 'ईषद' (६।३।१०५ ) इति को: का । कारण्डं वाति । 'आतोऽनुप - ' ( ३।२।३ ) इति कः ॥ (१) ॥*॥ प्लवते । 'लुड् गतौ' ( भ्वा० आ० अ० ) । अच् ( ३।१।१३४ ) ॥ 'लवः लक्षे तौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः । क्रमनिनमहीभागे कुलके जलवायसे । जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि ' इति हेमचन्द्रः ॥ (१) ॥*॥ 'तित्ति' शब्द राति । बाहुलकारिकः । ' तित्तिरिः पक्षिणि सुनौ' इति हैमः ॥*॥ अदन्तपक्षे 'आतोऽनुप - ' ( ३।२।३) इति कः । कपोतलावतित्तिराः' इति वाचरपतिः ॥ (१) ॥ ॥*॥ 'कुक' इति शब्दं कौति । 'कु शब्दे' (अ० प० अ० ) बाहुलकाद्भक् । ‘कुक्कु’शब्दं भाषते । 'भाष व्यक्तायां वाचि' (भ्वा० आ० से ० ) । ' अन्येभ्योऽपि - ' ( वा० ३1२1१०१ ) इति ङः । वनकुक्कुटोऽयम् ॥ (१) ॥*॥ लावयति । 'लुब् छेदने' ( क्या० उ० से० ) स्वार्थण्यन्तः । अच् ( ३।१११३४ ) ॥ (१) ॥*॥ जीवं जीवयति । तद्दर्शनेन विष - नाशकत्वात् । 'कृत्यल्युटो बहुलम् ' ( वा० ३।३।११३ ) इति बाहुलकात्खच् । 'जीवंजीवः खगान्तरे । द्रुमभेदे चकोरे च' इति हैमः ॥ (१) ॥ * ॥ चकति । 'चक तृप्तौ' ( भ्वा० प० से० ) । ' कठिच किभ्यामोरन् ' ( उ०११६४ ) खार्थे कन् (५।३।७५) । (१) ॥*॥ कं जलं यष्टिरिवास्य । पृषोदरादिः (६|३|१०९ ) ॥ (१) ॥*॥ 'टिट्टि' शब्दं भाषते । 'टिट्टि' शब्देन भाति वा । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः । कन् (५।३।७५) ॥ (१) ॥*॥ वर्तते। 'वृतु वर्तने'। ण्वुल् (३।१।१३३) ॥ (१) ॥*॥ - उदीचां तु स्त्रियामित्त्वम् । प्राचां न ( वा० ७१३।४५ ) । इति स्त्रियां रूपय प्रदर्शनाय 'वर्तिका ' ग्रहणम् - इति प्राञ्चः ॥ वस्तुतस्तु 'वृतेस्तिकन' ( उ० ३।१४६ ) इति तिकन्नन्तस्य मूषिकवत् पुंस्यपि 'वर्तिकः ' इति रूपकथनमिदम् | 'वर्तकस्तु खरेऽश्वस्य विहगे वर्तिका द्वयो:' ( इति मेदिनी ) ॥ (१) ॥ ॥ आदिना शारिकादयो १ - ' अव्यक्तशब्द' इत्यपि पाठः ॥ २ - 'कोयष्टिष्टिट्टिभः कोकः करो वर्तिकादयः' इति क्षीरस्वामिव्याख्यातपाठे तु न रूपद्वयप्रदर्शनम् - इति बोध्यम् ॥ Page #208 -------------------------------------------------------------------------- ________________ २०० अमरकोषः । घञ् गरुत्पक्षच्छदाः पद्मं पतन्त्रं च तनूरुहम् । गरुदिति ॥ गिरति । 'गृ निगरणे' ( तु० प० से० ) यद्वा,-गृणाति । ‘गृ शब्दे' ( क्या० प० से० ) । ' मृग्रोरुतिः ( उ० १।९४) ॥ (१) ॥*॥ पक्षयति । पक्ष्यते वा । 'पक्ष परिग्रहे' ( चु० प० से ० ) । अच् ( ३।१।१३४) । (३।३।१९) वा । ' पक्षस्तु मासार्थे गृहसाध्ययोः । चुहीरन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये । पिच्छे विरोधे देहाने सहाये राजकुञ्जरे' इति (मूर्धन्यषान्तेषु ) हैमः ॥*॥ सान्तोsपि । 'पक्षी व स्मृती पक्षी' इति शुभाङ्कः ॥ ( २ ) ॥*॥ छायतेऽनेनाङ्गम् । 'छद संवरणे' ( चु० उ० से० ) । ण्यन्तः । ‘पुंसि–’ ( ३।३।१२१ ) इति घः । 'छादेर्घे -' ( ६ । ४ । ९६) इति ह्रखः । ' गरुत्पक्षौ नरौ छदम्' इति बोपालिताक्लीवमपि ॥ (३) ॥॥ पतत्यनेन । 'दानी - ' ( ३।२।१८२ ) इति ष्ट्रन् 'पतु वाहने पर्णे स्यात् पक्षे शरपक्षिणोः' इति मेदिनी ॥ (४) ॥*॥ पतन्तं त्रायते । 'त्रैङ् रक्षणे' ( वा० आ० अ० ) । 'आतोऽनुप - ' ( ३।२।३ ) इति कः । पतेर्बाहुलकादत्रन् वा ॥ (५) ॥॥ तन्वां रोहति । 'इगुपध - ' ( ३।१।१३५ ) इति । कः ॥ (६) ॥*॥ षट् 'पक्षस्य' ॥ स्त्री पक्षतिः पक्षमूलम् [ द्वितीय काण्डम् 'हृपिशिरुहि - ' ( उ० ४।११९) इतीन् । 'कृदिका रात् -' ( ग० ४।१।४५) इति वा ङीष् । 'पेशी सुपक्ककणिके मांस्यां ख पिधानके । मांसपिण्ड्या मण्डभेदे' (इति तालव्यान्तेषु मेदिनी ॥ (१) ॥*॥ कुष्यति निष्क्रामत्यस्मात्स्वयमेव । 'अकर्तरि च ( ३।३।१९) इति घञ् । 'कोषोऽस्त्री कुमाले पात्रे पेश्यां शब्दादिसंग्रहे । जातिकोशेऽर्थसंघाते दिव्ये खङ्गपिधानके ( इति मूर्धन्यान्ते मेदिनी ) ॥ * ॥ तालव्यान्तोऽप्ययम् ॥. 'कोशोऽस्त्री -' ( इति तालव्यान्तेषु मेदिनी) यथा पठितम् ॥ २ ) ॥ ॥ नामद्वयमिदम् ॥ स्वामी तु—पेशीनां मांसखण्डानां कोशो भाण्डागारः - इति व्याचक्षाणो नामैकमिद मिच्छति ॥*॥ द्वाभ्यां हीने क्लीब इत्यर्थः । अमत्यस्मात् । 'अम गत्यादिषु' ( वा० प० से ० ) 'जमन्ताड्डः' (उ० १।११४) ॥ 'अण्डं मुष्के च पेश्यां स्यात् ' ( इति मेदिनी ) || (३) ॥ त्रीणि 'अण्डस्य' 'अण्डा' इति ख्यातस्य ॥ ( कुलायो नीडमस्त्रियाम् ॥ ३७॥ कुलेति ॥ कुलं पक्षिसंतानोऽयतेऽत्र । 'अय गतौ' (भ्वा० अ० से०) 'हलव' (३।३।१२१) इति घञ्। यद्वा,कौ लायो गतिरस्मात् । - कुलान्ययन्ते निःसरन्त्यतः । 'हल'' ( ३।३।१२१ ) इति घञ् - इति मुकुटः । तन्न । 'हव' स्त्रीति ॥ पक्षस्य मूलम् | 'पक्षात्ति:' ( ५/२/२५) ॥ (१) ( ३।३।१२१ ) इत्यत्र ' करणाधिकरणयोः - ( ३।३।११७) इत्यनु॥* ॥ ( २ ) ॥*॥ द्वे 'पक्षमूलस्य' ॥ वृत्तेरपादानेऽप्राप्तेः । ' कुलायस्तु पुमान्स्थानमात्रे स्यात् पक्षिवासके' ( इति मेदिनी ) ॥ (१) ॥*॥ नितराम् ईड्यते । घञ् ( ३।३।१९ ) । यद्वा - निश्चिता इलन्त्यत्र । 'इल खप्ने' (तु० प० से ० ) । 'हलच' ( ३।३।१२१ ) इति घञ् । संज्ञापूर्वकत्वान्न गुणः । डलयोरेकत्वम् । 'नीडं स्थानकुलाययोः' इति मेदिनी ॥ ( २ ) ॥*॥ द्वे ‘पक्षिवासस्य' ॥ पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः । ( चोटिरुभे स्त्रियौ ॥३६॥ चक्षुरिति ॥ चञ्चति । 'चत्रु गतौ ' ( भ्वा० प० से० ) । बाहुलकादुः । ‘चञ्चश्चचुस्तथा चोटि :' इति हलायुधः । मित्र - य्वादौ (१) निपातितः। अपष्ट्वादित्वादित्यन्ये – इति मुकुटः । तन्न । गणद्वयस्योज्वलदत्तादिष्वदर्शनात् । 'चक्षुः पचाङ्गुले त्रोट्याम्' इति हैमः ॥ (१) ॥ * ॥ त्रोट्यते । ' त्रुट छेदने' ( चु० आ० से० ) चुरादिः । 'अच इ: ' ( उ० ४।१३९ ) । ‘त्रोटिथव्यां खगान्तरे । मीनकट्फलयोः' इति हैमः ॥ (२) ॥*॥ द्वे 'पक्षितुण्डस्य' 'चोंच' इति ख्यातस्य ॥ प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः । प्रेति ॥ प्रथमम् ऊर्ध्वम्, संगतम्, वा उयनम्, 'डीड् विहायसा गतौ' ( दि० आ० अ० ) । 'नपुंसके भावे क्तः ' ( ३। ३।११४) । ‘स्वादय ओदितः' ( दि० गणसूत्रम् ) इत्यादि - त्वात् ( ८।२।४५ ) निष्ठानत्वम् ॥ - प्रडीनं तिर्यग्गमनम् - इत्यन्ये ॥ (१) ॥*॥ (२) ॥*॥ (३) ॥*॥ 'एता:' इत्यनेन हि डीनाद्या बोध्याः ॥ ॥ 'पक्षिणां गतिविशेषाणां पृथक्पृथगेकैकम्' ॥ पोत इति ॥ पुनांति, पवते वा । 'पूज् पवने' ( क्या० उ० से०) 'पूङ् पवने' ( भ्वा० आ० से० ) वा । 'हसिमृग्रिण्-' ( उ० ३।८६) इति तन् । स्त्रियाम् 'पोती' । 'वयस प्रथमे' (४।१।२०) इति ङीप् । 'पोतः शिशौ वहित्रे च गृहस्थाने च वाससि' इति मेदिनी ॥ (१) ॥*॥ पायते । पिवति वा । 'पा रक्षणे' (अ० प० अ० ) । ' पा पाने' (भ्वा०प० अ० ) वा । 'अर्भकपृथुकपाका वयसि' ( उ० ५/५३ ) इति साधुः । स्त्रियाम् अजादित्वात् ( ४।११४) टाप् । मुकुटस्तु - इणभीका -' ( उ० ३।४३ ) इति कन् । पच्यते परिणम्यतेऽनेन । 'हलच' ( ३।३।१२१ ) इति घञि वा इत्याह । तन्न । अवयसि चरितार्थयोरनयोर्वयसि 'अर्भक - ' ( उ० ५/५३ ) इत्यनेन बाधनात् । 'पाकः परिणतौ शिशौ । केशस्य जरसा ' पेशी कोषो द्विहीनेऽण्डम् पेशीति ॥ पिंशति । 'पिश अवयवे ' ( तु० प० से० ) । शौक्लये स्थाल्यादौ पचनेऽपि च' ( इति मेदिनी ) । इत्येतेष्व र्थेषु शिशुभिन्नेषु मुकुटव्याख्या युक्ता । शिशौ त्वस्मदीयाइति ध्येयम् ॥ ( २ ) ॥*॥ अर्यते वृद्धिं प्राप्यते 'ऋग १ - केशशब्दात्परीभूतः पक्षशब्दश्चयार्थक इत्यर्थः ॥ Page #209 -------------------------------------------------------------------------- ________________ सिंहादिवर्ग: ५ ] प्रापणेऽपि च' (भ्वा० प० से ० ) । 'अर्भकपृथुकपाका वयसि (उ० ५/५३ ) इति साधुः । मुकुटस्तु — सदैव इयर्ति चलति, वृद्धिं गच्छति वा । 'अर्तिगृभ्यां भः' ( उ० ३।१५२ ) ततः स्वार्थे कन् (५।३।७५)-इति व्याख्यत् । तन । 'अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च' ( इति मेदिनी ) इत्यन बालभिन्नेऽर्थे सावकाशस्यास्य ‘अर्भकपृथुक -' ( उ० ५/५३) इत्यनेन बाधनात् ॥ (३) ॥ * ॥ डिम्भयति । 'डिभडिभि संघे' चुरादिः । अच् ( ३।१।१३४ ) । 'डिम्भोऽपि बालिशे बाले' (इति मेदिनी) डीङ आत्मनेपदित्वात् – 'डयति-' इति स्वामी, — डयनं डीः । डिया भाति — इत्यादि मुकुट चोपेक्ष्यौं ।) (४) ))*)) पर्थयति) पर्थ्यते वा) 'पृथु प्रक्षेपे' चुरादिः । प्रथवा । ' प्रथ प्रख्याने' (स्वा० आ० से० ) । 'अर्भक पृथुकपाका वयसि ' ( उ० ५/५३ ) इति साधुः । - पृथु कायति—इति खामि-मुकुटौ चिन्त्यौ । “पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत्' (इति मेदिनी ) इत्यत्र पूर्ववदवयसि चरितार्थत्वेनास्य वयसि बाधनात् ॥ ( ५ ) ॥*॥ शव्यते । ‘शव गतौ’ (भ्वा० प० से० ) । घञ् ( ३।३।१९ स्वार्थे कन् (५।३।७५) ॥ (६) ॥ॐ॥ श्यति, शायते, वा 'शो तनुकरणे' (दि० प० अ० ) । 'शः कित् सन्वच्च' ( उ० (१२० ) इत्युः सन्वद्भावाद्वित्वेत्वे । -- शशति तेन गच्छति । ‘शश श्रुतगतौ’ ( भ्वा० प० से० ) । 'शशिरपोरत इ:' इति ( कुः ) - इति मुकुटश्चिन्त्यः । उज्वलदत्तादिषु 'शशिरपोरतः ' इति सूत्रादर्शनात् ॥ (७) ॥*॥ सप्त ' शिशुमात्रस्य ' ॥ स्त्रीपुंसौ मिथुनं द्वन्द्वम् समूहेति ॥ समूह्यते । 'ऊह वितर्के' (भ्वा० आ० से० ) । घञ् ( ३।३।१९ ) । – 'हलव' ( ३।३।१२१ ) -- इति मुकुटस्य प्रमादः । तत्र 'करणाधिकरणयोः -' इत्यस्यानुवर्तनात् ॥ ( १ ) 'पुंसि - ' ( ३।३।११८ ) इति घः । 'खनो घ च' (३।३।१२५) ॥* ॥ नितरामुह्यते । 'वह प्रापणे' ( स्वा० उ० अ० ) । इति । वह वा । अच् ( ३।३।१३४) ॥ (२) ॥*॥ वृन्दतर्कयो:' ( इति मेदिनी) । (३) *॥ दुह्यते) 'दुह व्यूह्यते । घञ् ( ३।३।१९ ) । 'व्यूहः स्याद्बलविन्यासे निर्माण प्रपूरणे' (अ० उ० अ० ) । घञ् ( ३।३।१९ ) ॥ (४) ॥*॥ विसरति । 'सृ गतौ' (भ्वा० प० अ० ) । अच् (३।१।१३४) । ) । ( | स्त्रीति ॥ स्त्री च पुमांच 'अचतुर -' ( ५।४।७७ ) इति अच् ॥ (१) ॥*॥ मेथति। 'मिथ् मेधृ संगमे' ( स्वा० उ० से० ) । 'क्षुधिपिशिमिथिभ्यः कित्' (उ० ३।५५ ) इत्युनन् ।बाहुलकाद्गुणाभावः - इति मुकुटस्तु एतत्सूत्राज्ञानमूलकः । 'मिथुनं न द्वयो राशिभेदे स्त्रीपुंसयुग्मके' ( इति मेदिनी ) ॥ (२) ॥ * ॥ द्वौ द्वौ । 'द्वन्द्वं रहस्य - ' ( ८1१1१५ ) इति साधुः ॥ 'द्वन्द्वं रहस्ये कलहे तथा मिथुनयुग्मयो:' ( इति मेदिनी ) ॥*॥ त्रीणि 'स्त्रीपुरुषरूपयुग्मस्य' । मुकुटस्तु द्वन्द्वस्योत्तरान्वयित्वमेव स्वीकुर्वन्नुक्तमेदिनीविरोधादुपेक्ष्यः ॥ युग्मं तु युगलं युगम् ॥ ३८ ॥ युग्ममिति ॥ युज्यते । 'युजिर् योगे' (रु० उ० अ० ) । 'युजिरचितिजां कुथ' (उ० १।१४६ ) इति म । 'युग्मं यमलयामले' इति रभसः ॥ (१) ॥ ॥ वृषादित्वात् ( उ० ॥ 'विसरः प्रसरे बजे' इति मेदिनी ) ॥ ( ५ ) ॥*॥ व्रजति । 'ब्रज गतौ ' ( स्वा० प० से० ) अच् ( ३।१।१३४ ) । 'बजो गोष्ठाध्ववृन्देषु' (इति मेदिनी ) । करणाधिकरणव्युत्पत्तौ तु ' गोचरसंचर - ' ( ३।३।११९ ) इति निपातितः ॥ ( ६ ) ॥ ॥ 'स्तूयते । 'टुञ् स्तुतौ' (अ० उ० अ० ) । 'अर्तिस्तुसु-' ( उ० १।१४० ) इति मन् ॥ ( ७ ) ॥*॥ आ उद्यतेऽनेन 'हल' ( ३।३।१२१ ) इति घञ् । न्यङ्कादित्वात् (७।३।५३) कुत्वम् । 'ओघो वेगे जलस्य च । वृन्दे परम्परायां चतनृत्योपदेशयोः' इति मेदिनी ॥ ( ८ ) ॥*॥ निकीर्यते 'कु विक्षेपे ' ( तु० प० से० ) । 'ऋदोर' ( ३।३।५७ ) । 'निकरो निवहे सारे न्यायदेयधने निधौ' (इति मेदिनी ॥ ( ९ ) ॥*॥ व्रत्यते नियम्यते । 'मुण्डमिश्र - ' ( ३।१।२१ ) इति व्यन्ताद्रतशब्दाद् घञ् ( ३।३।१९ ) । अच् ( ३।३।५६ ) वा । ' व्रातच्फञोः -' (५।३।११३ ) इति लिङ्गादृद्धिः ॥ ( १० ) ॥*॥ वार्यते आच्छाद्यतेऽनेन ' वरणे' चुरादिः । 'पुंसि -' (३ ३।११८) इति घः । 'वारः सूर्यादिवासरे । द्वारे हरे कुब्जवृक्ष वृन्दावसरयोः क्षणे' ( इति मेदिनी ) ॥ (११) ॥*॥ संहन्यते । घञ् (३।३।१९) 'हनस्तोऽचिण्णलोः' (७।३।३२) । 'हो हन्तेः -' ( ७१३।५४ ) इति घः । 'संघातः च संहतौ नरकान्तरे' (इति मेदिनी ) | ( १२ ) ॥*॥ संचीयते । 'चिञ् चयने' (खा० उ० अ० )। ‘एरच्' (३।३।५६) ॥ (१३) ॥*॥ समुदायते । 'अय गतौ' ( स्वा० आ० से० ) । आङ् । अच् ( ३।१।१३४ ) 'समुदायः समूहे स्याद्युद्धे' ( इति मेदिनी ) ॥ (१४) ॥ ॥ समुदीयते । 'इण् गती' | १।१०६ ) कलच् । न्यङ्कादित्वात् ( ७।३।५३) कुत्वम् । युगं लाति वा। युगमस्त्यस्य वा । सिध्मादित्वात् ( ५/२/१७ ) लच् ॥ (२) ॥*॥ युज्यते । घञ् ( ३।३।१९ ) । कुत्वम् ( ७ व्याख्यासुधाख्यव्याख्यासमेतः । १ – मेदिनीतस्तु द्वन्द्वस्य युग्भपर्यायताया अपि प्रतीत्या तद्विरोधः । किं तु 'त्यन्ताथादि न पूर्वभाक्' इति प्रतिज्ञाविरोधादुपेक्ष्य: ॥ अमर० २६ २०१ ३।६२ ) संज्ञापूर्वकत्वात् - ' रथयुगप्रासङ्गम् ' ( ४/४/७६ ) इति लिङ्गाद्वा गुणाभावः । 'युगो रथहलायने न द्वयोस्तु कृतदिपु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च ' ( इति मेदिनी ) ॥ (३) ॥*॥ त्रीणि 'यमलस्य' ॥ समूह निवहव्यूहसंदोह विसरव्रजाः । स्तोमौघनिकरवातवारसंघातसंचयाः ॥ ३९ ॥ समुदायः समुदयः समवायश्चयो गणः । स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥ Page #210 -------------------------------------------------------------------------- ________________ २०२ अमरकोषः । [ द्वितीयं काण्ड यूथं तिरश्चां पुंनपुंसकम् ॥ ४१ ॥ यूथमिति ॥ यति । यूयते, वा । 'यु मिश्रणे' (अ० प० से० ) । ' तिथपृष्ठगूथप्रोथाः' ( उ० २।१२ ) इति साधुः । 'यूथं तिर्यक्समूहे ऽस्त्री पुष्पभेदे च योषिति' ( इति मेदिनी ) 11 (9) 11*11 वा । समवा - । । । ( अ० प० अ० ) 'ई गतौ' ( अ० प० अ० ) 'एरच्' ( ३।३।५६ ) । ' भवेत्समुदयः संघे संयुगे च समुद्रमे' ( इति मेदिनी ) ॥ ( १५ ) ॥ * ॥ य्यते । ‘अय गतौ’ (भ्वा० आ० से० ) । घञ् ( ३।३।१९ ) —समवयन्त्यनेनास्मिन् वा । घञ् ( ३।३।१९ ) – इति मुकुटः तन्न । 'अजब्भ्याम् -' ( वा० ३।३।१२६ ) इति वार्तिकविरोधात् । बाहुलकस्यागतिकगतित्वात् ॥ (१६ ) ॥ * ॥ चीयते । 'चिञ् चयने' (खा० उ० अ० ) । 'एरच्' (३|३|५६) । 'चयः समूहे प्राकारमूलबन्धे समाहृतौ' (इति मेदिनी ) ॥ (१७)॥*॥ गण्यते । ‘गण संघाते’ (चु॰ उ० से० ) । घञ् ( ३।३।१९ ) ‘एरच्' (३।३।५६ ) वा । अल्लोपस्य स्थानिवत्त्वान्न वृद्धि: । 'गणः प्रमथसंख्यौघे चण्डीसैन्यप्रभेदयोः ' ( इति मेदिनी ) ॥ ( १८ ) ॥*॥ संहन्यते । क्तिन् ( ३।३।९४ ) ॥ (१९) un वृण्यते। 'वृणु भक्षणे' ( तु० प० से० ) । वृणोति वा । 'अब्दादयश्च' (उ० ४।९८) इति साधुः ॥ ( २० ) ॥*॥ निकु रति । निकुर्यते वा । 'कुर छेदने' ( तु० प० से० ) । बाहुलकादम्बच् अत उत्वं च ॥ (२१) ॥* ॥ कुत्सितमम्बते, अम्ब्यते वा । 'अब शब्दे' ( भ्वा० आ० से ० ) । अच् ( ३।१।१३४ ) 'कोः कत् -' ( ६।३।१०१ ) घञ् ( ३।३।१९) वा, कदति, कद्यते वा । ‘कदिः' सौत्रः । बाहुलकादम्बच् ॥ 'कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमान्' ( इति मेदिनी ) ॥ (२२) ॥*॥ द्वाविंशतिः 'समूहस्य' ॥ वृन्दभेदाः अन्येषां समाजः ( अन्येषामिति ॥ अन्येषां संघः । संवीयतेऽत्र । घञ् ३।३।१९ ) ॥ (१) ॥* ॥ एकं 'पशुभिन्न संघस्य' ॥ अथ सधर्मिणाम् । वृन्देति ॥ समूहविशेषा उच्यन्ते ॥ समैर्वर्गः सेति ॥ समैरुपलक्षितम् । वृज्यते । 'वृजी वर्जने' (अ० आ० से० ) । घञ् ( ३।३।१९ ) । कुत्वम् ( ७।३।५२ ) ॥ (3) 11*11 संघार्थी तु जन्तुभिः । संघेति ॥ संहन्यते । घञ् ( ३।३।१९ ) । 'संघोद्धौ गणप्रशंसयोः' ( ३।३।८६ ) इति साधुः ॥ (१) ॥*॥ सरति, स्त्रियते, वा । 'सृ गतौ' ( भ्वा० प० अ० ) । ' सर्तेर्णितः' (उ० २।५) इति थन् । 'सार्थो वणिक्समूहे स्यादपि संघात - मात्रके' ( इति मेदिनी ) । - ' यूथादयश्च' – इति मुकुटश्चिन्त्यः ॥ (२) ॥*॥ भागुरिस्तु पर्यायतामाह - ' संघसंघात - पुञ्जघसार्थयूथकदम्बकाः' इति ॥ सजातीयैः कुलम् सजेति ॥ सजातीयैरेव जन्मभिरुपलक्षितम् । कोलति । ‘कुल संस्त्याने बन्धुषु च’ (भ्वा० प० से० ) । ' इगुपध' ( ३।१।१३५ ) इति कः । 'कुलं जनपदे गोत्रे सजातीयगणेsपि च । भवने च तनौ क्लीबम्' (इति मेदिनी ) ॥ (१) ॥*॥ पशूनां समजः पेति ॥ संवीयतेऽत्र । 'अज गतिक्षेपणयोः' ( स्वा० प० से० ) । 'समुदोरजः पशुषु' ( ३।३।६९ ) इत्यप् । 'समजः पशुवृन्दे ना विपिने तु नपुंसकम् ' ( इति मेदिनी ) ॥ (१) ॥॥ एकं 'पशुसंघस्य' ॥ स्यान्निकायः अथेति ॥ निचीयते । 'चिञ् चयने' (खा० उ० अ० ) । 'संघे चानौत्तराधर्ये' ( ३।३।४२ ) इति घञ् आदेः कथ ॥ 'निकायस्तु पुमाँलक्ष्ये सधर्मिप्राणिसंहतौ' । ( 'समुच्चये संहतानां निलये परमात्मनि' इति मेदिनी ) ॥ (१) ॥ ॥ 'वृन्दभेदानां' पृथक् पृथक् ॥ पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥४२॥ ति ॥ पियति, पिध्यते वा । 'पिजि हिंसाबलादाननिकेतनेषु' (चु० प० से ० ) अच् ( ३।१।१३४ ) । घञ् (३।३।१९) वा । पृषोदरादिः ( ६।३।१०९ ) । यद्वा, उन्नत्या पुमांसं जयति । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति डः । —— पुयते । पुञ्जः - इति खामी ॥ (१) ॥*॥ अश्रुते । 'अशू व्याप्तौ ' ( खा० आ० से० ) । 'अशिपणाग्यो रुडायलुकौ च' (उ० ४।१३३) इतीन् धातोरुडागमः । यद्वा, - रश्यते । रश सौत्रः शब्दार्थः । दीत्यर्थः - इति स्वामी । बाहुलकादिण् । ण्यन्तात् 'अच इ: ' ( उ० ४।१३९ ) वा । ' राशि - षादिपुञ्जयोः ( इति मेदिनी ) ॥ ( २ ) ॥॥ उत्कीर्यते । 'कृ' विक्षेपे' (तु० प० से० ) । 'ऋदोरम्' ( ३।३।५७) । (३) ॥ ॥ कूटयति । कुट्यते वा । 'कूट आप्रदाने' ( चु० आ० से० ) 'कूट दाहे मन्त्रणे' ( चु० उ० से० ) वा । अच् (३।१।१३४) घञ् ( ३।३।१९ ) वा । 'कूटं पूरयन्त्रयोः । मायादम्भाद्रि शृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोघने राशौ' इति हेम चन्द्रः ॥ (४) ॥*॥ चत्वारि 'धान्यादेरुच्छ्रितवृन्दस्य' ॥ कापोतशौकमायूरतैत्तिरादीनि तद्गणे । केति ॥ तेषां कपोतशुकमयूरतित्तिरीणां गणे । कपोता • नामू, शुकानाम्, मयूराणाम्, तित्तिरीणां च गणः । Page #211 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । २०३ 'अनुदात्तादेरञ्' (४।३।४४) शुकात्तु 'तस्य समूहः' (४।२।- पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ॥१॥ ३७) इत्यण् । आदिना काकवर्तकोलूकादीनां ग्रहः । 'का स्युरिति ॥ पाति । 'पा रक्षणे' (अ० प० अ०)। पोतो रुचके, क्लीबं कपोतोघेऽजनान्तरे' (इति मेदिनी)॥ (१) 'पातेईम्सुन्' (उ० ४.१७८) क्वचित् 'पूजो डुम्सुन्' इति ॥॥ 'शौकं शुकगणे स्त्रीणां करणे' (इति मेदिनी)॥ (२) पाठः । पुनाति । 'पूञ् पवने' (ज्या० उ० से.)॥ (१)॥॥ ॥ ॥ 'कपोतादीनां गणस्य' पृथक् पृथक् ॥ पञ्चभिभूतैर्जन्यते । घञ् (३।३।१९) । 'जनिवध्योश्च' (१३।गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥४३॥ ३५) इति न वृद्धिः । यद्वा,-पञ्च जना उत्पादका यस्य ॥ (२) ॥॥ पुरति । 'पुर अग्रगमने' (तु० प० से.) । 'पुरः कुषन्' गृहेति ॥ छ्यति, छीयते, वा । 'छो छेदने' (दि. ५० अ०) (उ० ४।७४)॥ (३)॥*॥ पृषोदरादित्वात् (६।३।१०९) बाहुलकादीकन् । 'छेको गृहाश्रितमृगपक्षिणो गरे त्रिषु' दीर्घः । यद्वा,-'पूरी आप्यायने' (दि. आ० से.)। बाहुलका(इति मेदिनी)। "छेकस्त्रिषु विदग्धेषु गृहासक्तमृगाण्डजे' त्कुषन् ॥ (४) ॥१॥ नयति । 'नयतेर्डिच्च' ( उ० २।१००) इति चवर्गादौ रभसः ॥ (१) ॥*॥ गृह्यते। 'ग्रह उपादाने' | इत्यन् ॥ (५)॥*॥ पञ्च 'मनुष्यजाती पुरुषस्य' ॥ (त्र्या० उ० से.)। ‘पदाखैरिबाह्यापक्ष्येषु च' (३।११११९) इति क्यप् । 'गृह्यं गुदे. ग्रन्थभेदे क्लीव, शाखापुरे स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः। स्त्रियाम् । गृहासक्तमृगादौ ना, त्रिषु चास्वरिपक्ष्ययोः' (इति प्रतीपदर्शिनी वामा वनिता महिला तथा ॥२॥ मेदिनी) । ततोऽनुकम्पायां कन् (५।३।७६)। 'गृह्यको | स्त्रीति ॥ स्त्यायति गर्भोऽस्याम् । 'स्त्यायतेईट' (उ० ४/निघ्नके छेके' ( इति मेदिनी) ॥ (२)॥* 'ग्रहासक्त- १६६) । टिलोपः (६।४।१४३) । यलोपः (६।१।६६)। पक्षिणाम्॥ 'टिड्डा-' (४।१।१५) इति ठीप् ॥ (१) ॥॥ योषति । युष्यते वा। 'युष' सोत्रः सेवायाम् । 'हृमृरुहियुषिभ्य इतिः' इति सिंहादिवर्गविवरणम् ॥ (उ० १९७)॥॥ योष्यते स्म । णिजन्तात्कर्मणि कः (३।२।१०२)। 'स्त्री वधूर्योषिता रामा' इति त्रिकाण्डशेषः ॥ (२) ॥*॥ अल्पं बलमस्याः । अल्पार्थे नञ् ॥ (३) ॥॥ योषति, मनुष्या मानुषा मा मनुजा मानवा नराः। योषयति वा । अच् (३।१।१३४) । युष्यते । योष्यते वा। घञ् मनुष्या इति ॥ मनोरपत्यम् । 'मनोर्जातावञ्यतौ पुक् (३।३।१९) ॥॥ ('जोषा' इति) चवर्गादिपाठे जुषते, च' (४।१।१६१) । स्त्रियाम् ‘-हयगवय-' (वा० ४।१।६३) जुष्यते वा। 'जुषी प्रीतिसेवनयोः' (तु० आ० से०) अच् । इति प्रतिप्रसवेन डीप् (४।१।६३) । 'हलस्तद्धितस्य' (६।४।- (३।१।१३४)। घञ् (३।३।१९) वा ।-जुषति-इति मुकुटस्य १५०) इति यलोपः । मनुषी । 'टिड्डा-' (४।१।१५) इति प्रमादः ॥ (४) ॥॥ 'नृनरयोवृद्धिश्च' इति शारिवादिबीषि मानुषी। जातिविवक्षायां डीषः (४।१।६३) परत्वादजन्त- (४।१।७३)गणे पाठान्छीन् । जातिलक्षणस्य (४।१।६३) लीषोत्वात् (४।१।७३) डीन् ॥ (१)॥॥ (२) ॥*॥ म्रियते। 'मृद ऽपवादः, ठीन्संनियोगेन वृद्धिश्च । मुकुटस्तु-नुर्नरस्य वा प्राणत्यागे' (तु. आ० अ०)। 'हसिमृग्रिण्-' (उ० ३१८६) धर्म आचारोऽस्याः। 'नृनराभ्यां च' (वा०४।४।४९) इत्यञ्। इति तन् । स्वार्थे यत् (वा० ५।४।३६) ॥ (३) ॥*॥ मनो- | वृद्धिः (७२।११७)। 'टिहा- (४।१।१५) इति सीप । नारी। र्जातः । 'जनी प्रादुर्भावे' (दि० आ० से०)। ‘पञ्चम्याम्-' नुर्नरस्य वेयम् । 'तस्येदम्' (४।३।१२०) इत्यणि वृद्धौ (।२।( ३।२।९८) इति डः ॥ (४)॥*॥ मनोरयम् । 'तस्यैदम्' ११७) नारी, इति वा-इत्याह । तन्न ।'नृनराभ्याम्' इत्यस्या(४।३।१२०) इत्यण् । यद्वा,-मनोरपत्यम् । 'ब्राह्मणमाणव- प्रसिद्धत्वात्। तस्येदम्' (४।३।१२०) इत्यणि 'नुनरयोः' इत्यस्य (१२२४२) इति ज्ञापकादण। अजि पुगभावो वा ।-औप- वैयर्थ्यप्रसङ्गात् । डीपढीनोः खरभेदाच ॥ (५) ॥॥ सीनोसंख्यानिकोऽण-इति मुकुटश्चिन्त्यः । उपसंख्यानाभावात् ॥ऽन्तः । 'शकन्ध्वादिः' (वा०६।१।९४ )। सीमन्तोऽस्त्यस्याः, (५) ॥ ॥ नरति, नृणाति वा । 'नृ नये' (भ्वा०, श्या० ५० | इनिः (५।२।११५)॥ (६)॥*॥वहति, उद्यते वा । 'वहो धश्च' से०) । अच् (३।१।१३४) 'नरोऽजे मनुजेऽर्जुने । क्लीबं तु (उ० ११८३) इत्यूः । मुकुटस्तु-बध्नात्य विद्यया । 'चमितनिरामकपूरे' (इति मेदिनी)।-नयन्ति पूर्वपुरुषानुत्तमां गतिम्। बन्धिभ्यः' इत्यूः-इत्याह । तन्न । 'कृषिचमितनिधनिसर्जि'नयतेर्डिच्च' (उ० २११००) इति ऋन् । डिवाट्टिलोपः | खर्जिभ्य ऊः' (उ० १८०) इति सूत्रे बन्धेरग्रहणात् नलोप-इति मुकुटः । तन्न । एवं सत्यदन्तरूपानुपपत्तेः । ऋदन्त- | विधेरदर्शनाच ॥ (७)॥*॥ प्रतीपं द्रष्टुं शीलमस्याः । अपाङ्गरूपापत्तेश्च । ऋदन्तस्य वक्ष्यमाणत्वाच्च ॥ (६) ॥*॥ षट् निरीक्षणात् । 'सुप्यजातौ-' (३।२।७८) इति णिनिः ॥ (८) 'मनुष्यमात्रस्य॥ ॥॥ वमति स्नेहम् । 'टुवम उद्गिरणे' (भ्वा०प० से.) १-अत्र 'शौकमव्ययम्' इति तु मेदिन्यामदर्शनात्त्यक्तम् ॥ १-इदं तु भाष्यकैयटानभिज्ञत्वसूचकम् ॥ Page #212 -------------------------------------------------------------------------- ________________ २०४ अमरकोषः। [द्वितीयं काण्डम् - - ज्वलादित्वात् (३।१।१४०) णः। यद्वा,-वामः कामोऽस्त्यस्याः। युच् । डलयोरेकत्वम् । 'ललना कामिनीनारीभेदजिह्वासु अर्शआद्यच् (५।२।१२७)। 'वामं धने पुंसि हरे कामदेवे योषिति' इति विश्व-मेदिन्यौ॥ (८)॥*॥ अतिशयितो नितम्बो पयोधरे । वल्गुप्रतीपसव्येषु त्रिषु नार्या स्त्रियाम्' (इति यस्याः । इनिः (५।२।११५) ॥ (९) ॥॥ अतीवोनत्ति । मेदिनी)॥ (९)॥॥ वनति। 'वन संभक्तो' (भ्वा०प० से.)। "उन्दी क्लेदने' (रु०प० से.) सुपूर्वः। बाहुलकादरः। शकवाहुलकादितन् । यद्वा,-वन्यते स्म । क्तः (३।२।१०२) ध्वादिः (वा० ६।१।९४)। गौरादिः (४।१।४१)। 'सुन्दरी 'वनिता जातरागस्त्रीस्त्रियोस्त्री त्रिषु याचिते। सेविते' (इति तरुभिन्नारीभिदोः स्त्री रुचिरेऽन्यवत्' (इति मेदिनी) ॥ (१०) मेदिनी) ॥ (१०)॥*॥ महति, मह्यते वा । 'मह पूजायाम् ॥*॥ रमयति । रम्यते वा । अस्यां वा रम्यते । ल्युट (३।३।(भ्वा०प० से.)। 'सलिकल्यनिमहि-' (उ० ११५४) इती- ११३, ११७)॥ (११) ॥*॥ रमते । ज्वलादित्वात् (३।१।लच् । 'महिला फलिनीस्त्रियोः' इति मेदिनी) ॥॥ मह- १४०) णः।-रमयति-इति तु मुकुटस्य प्रमादः । ण्यन्तस्य स्योत्सवस्य इला भूमिः, इति विग्रहे 'महेला' अपि ॥ (११) ज्वलादित्वाभावात् । मित्वाणिनिमित्तवृद्ध्यभावाच्च । 'रामः ॥*॥ एकादश 'स्त्रीमात्रस्य। श्यामे हलायुधे । पशुभेदे सिते चारौ राघवे रेणुकासुते । विशेषास्तु रामं तु वास्तुके कुष्ठे रामा हिडलिनी स्त्रियोः' इति हैमः ॥ (१२) ॥ ॥ उत्कृष्टस्त्रीविशेषाणां पृथक् पृथक् । एते द्वादश वीति ॥ स्त्रीणां विशेषा भेदाः ॥ भेदाः 'स्त्रीणाम्॥ अङ्गना भीरुः कामिनी वामलोचना । कोपना सैव भामिनी। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥३॥ कोपेति ॥ कुप्यति तच्छीला । 'कुप क्रोधे' (दि. ५० सुन्दरी रमणी रामा से.) 'क्रुधमण्डार्थेभ्यश्च' (३।२।१५१) इति युच् ॥ (१)॥४॥ अवश्यं भामते । 'भाम क्रोधे' (भ्वा० आ० से.)। 'आव. अङ्गनेत्यादि ॥ प्रशस्तान्यङ्गान्यस्याः । 'अङ्गात्कल्याणे' श्यका-' (३।३।१७०) इति णिनिः । ग्रह्यादिणिनिः (३।११. (ग० ५।२।१००) इति नः । 'अङ्गनं प्राङ्गणे यानेऽप्यङ्गना १३४) वा ॥ (२)॥॥ द्वे 'कोपनस्त्रियाः ॥ तु नितम्बिनी' इति हैमः ॥ (१) ॥*॥ भयशीला । 'जिभी वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥४॥ भये' (जु०प० अ०)। "भियः कुक्कुकनौ' (३।२।१७४) इति क्रुः । 'भीरुः स्यात्कातरे नार्याम्' इत्यजयः। 'भीरुराते जने वरेति ॥ वर आरोहो नितम्बोऽस्याः ॥ (१) ॥॥ मत्त स्त्रियाम्' इति रभसः । 'भीरुराते त्रिलिङ्गः स्याद्वरयोषिति | क्षीबेव काशते भाति । 'कर्तर्युपमाने (३।२।७९) इति णिनिः योषिति' (इति मेदिनी) ॥ (२) ॥*॥ भूयान् कामोऽस्याः।| ॥*॥ दन्त्यसपक्षे 'कस गतिशासनयोः' (अ० आ० से.)। इनिः (५।२।११५)। 'कामिनी भीरुवन्दयोः' (इति मेदिनी) | (२)॥॥ उत्कर्षार्थात् 'उत् शब्दात्तमप् (५।३।५५)। द्रव्य. ॥ (३) ॥*॥ वामः कामो लोचने आलोचने नेत्रे वाऽस्याः। प्रकषोन्नामुः (५।४।११) ॥ (३) ॥॥ वरवर्णोऽस्त्यस्याः यद्वा,-वामे सुन्दरे लोचने चक्षुषी यस्याः ॥ (४)॥॥ प्रमदो | इनिः (५।२।११५)। 'शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या सुखः हर्षोऽस्त्यस्याः । 'प्रमदः संमदे मत्ते स्त्रियामुन्मदयोषिति' | शीतला। भर्तृभक्ता च या नारी सा भवेद्वरवर्णिनी' इति (इति मेदिनी)॥ (५) ॥*॥ 'मानश्चित्तोन्नती गृहे । क्लीबं | रुद्रः ॥ (४)॥*॥ चत्वारि 'अत्यन्तोत्कृष्टस्त्रियाः॥ प्रमाणे प्रस्थादी' (इति मेदिनी)। मानोऽस्त्यस्याः। इनिः (५।२।- कृताभिषेका महिषी ११५)। 'मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु' कृतेति ॥ कृतोऽभिषेकोऽस्याः। मह्यते । 'मह पूजायाम् (इति मेदिनी)॥ (६) ॥*॥ कम्यते स्म । 'कमु कान्तौ' (भ्वा०प० से०) 'अविमह्योष्टिषच्' (उ० १।४५)। 'महिषी (भ्वा० आ० से.)। णिङभावे क्तः (३।२।१०२) । 'कान्ता नृपयोषिति । सैरिभ्यामौषधीभेदे' इति हेमचन्द्रः ॥ (१)* नार्यां प्रियंगौ स्त्री शोभने त्रिषु ना धवे। लोहे च चन्द्रसूर्या एकम् ‘पट्टाभिषिक्तनृपस्त्रियाः'॥ . यःपर्यायान्तःशिलासु च' (इति मेदिनी)॥ (७) ॥*॥ ललते 'लल ईप्सायाम्' । 'चुरादीनां वा णिच्' इति पक्षे ल्युः (३।१। भोगिन्योऽन्या नृपस्त्रियः। १३४) युच् (उ० २।७८) वा । यद्वा,-लडति । 'लड विलासे' भोगीति ॥ अतिशयितो भोगोऽस्याः । इनिः (५।२। (भ्वा०प० से.)। 'बहुलमन्यत्रापि-' (उ० २।७८) इति ११५)। 'विहाय महिषीमन्यराजयोषिति भोगिनी' (इति मेदिनी) ॥ (१)॥*॥ एकम् 'अन्यराजस्त्रियाम्॥ १-तथा च रसिकरजनश्लेषः 'चीरमीक्षे महिलास्यम्' इति शृङ्गार- पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥५॥ वैराग्यार्थद्वयपरः। २-तथा च दमयन्तीलेषः 'परमहेलारतोऽप्य- भार्या जायांथ भूम्नि दारा: पारदारिकः' इति । ३-भावः शृङ्गारचेष्टाविशेषः । तद्युक्ता 'भाविनी--इति तु मुकुटः॥ १-अथशब्दात् पुंभूम्नो न पूर्वभाक्त्वम्-इति स्वामी ।। Page #213 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २०५ पत्नीति ॥ पत्युर्यज्ञे संयोगो यया । दंपत्योः सहाधि- सुचरित्रा तु सती साध्वी पतिव्रता ॥६॥ कारात् 'पत्युनों यज्ञसंयोगे' (४।१।३३)॥ (१) ॥॥ पाणि- सुचेति ॥ शोभनं चरित्रमस्याः॥ (१) ॥*॥ अस्ति एक हीतोऽस्याः । 'पाणिगृहीती भार्यायाम्' (वा० ४।१।५२) स्मिन् पत्यौ। 'अस भुवि' (अ० प० से.)। शतृ (३।२।इति लीषु ॥ (२) ॥ ॥ द्वयोः पूरणी । 'द्वेस्तीयः' (५।२।- १२४) । 'नसोरल्लोपः' (६।४।१११)। 'उगितश्च' (४।१।५४)। 'द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे द्वयोः' इति ६) इति ङीप् । 'सन् साधौ धीरशस्तयोः। मान्ये सत्ये हेमचन्द्रः ॥ (३) ॥*॥ सह धर्मोऽस्त्यस्याः । पत्या सह | विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम्' (इति मेदिनी)॥ (२) कर्मखधिकारात् । “धर्मशीलवर्णान्ताच्च' (५।२।१३२) इती-|*॥ सानोति परकार्य परलोकं वा । 'साध संसिद्धौ' (स्वा. निः । 'वोपसर्जनस्य' (६।३।८२) इति सहस्य वा सः ॥ (४) प०अ०) 'कृवापा-' (उ० ११) इत्युण । 'वोतो गुण-'(४।॥॥ भ्रियते । भूर्यते वा । 'डुभृञ् धारणपोषणयोः' (जु० १।४४) इति वा ङीष् ॥ (३) ॥*॥ पत्यौ व्रतं नियमोऽस्याः ॥ प०अ०)। 'भृ भरणादौ' (त्र्या०प० से.) वा ण्यत् (३- पतिव्रतमस्याः । पतिशब्दः पतिसेवायां लाक्षणिकः ॥ (४) १।१२४) । यत्तु-संज्ञायां भृञः (भ्वा० उ० अ०) 'ऋहलो-॥*॥ चत्वारि 'पतिसेवातत्पराया'॥ र्ण्यत्' (३।१।१२४)-इति खामी व्याख्यत् । तन्न । 'संज्ञा कृतसपत्निकाध्यूढाधिविन्ना यां समजनिषद- (३।३।९९) इति क्यपा भाव्यं, परत्वात् ।। कृतेति ॥ सपत्न्येव स्वार्थे कन (५।३।७५)। कृता सपसंज्ञापर्युदासः (३।१।११२) तु पुंलिङ्गे सावकाशः । 'तदनुबन्धकग्रहणे नातदनुबन्धकस्य' (प० ४।२।९) इति न्याया- | निका यस्याः ॥ ॥ 'कृतसापत्निका' इति क्वचित् पाठः । सपत्न्या भावः । प्यञ् (५।१।१२४)। ङीष् (४।१।४१) दुब एव क्यप् । न डुभृञः ॥ (५) ॥॥ जायतेऽस्याम् । यलोपः (६।४।१५०) स्वार्थ कन् (५।३।७५) हखत्वम् (७।'जनेर्यक्' (उ. ४।१११)। 'जायायास्तद्धि जायात्वं यदस्यां ४।१३) च । कृता सापत्निका यस्याः ॥ ॥ क्वचित् 'कृतसाजायते पुनः' (९।८) इति मनुः ॥ (६) ॥१॥ दारयन्ति पत्नका' इति पाठः। सपत्न्या आगतम् । 'तत आगतः' भ्रातॄन् 'दृ विदारणे' (ज्या० प० से.)। णिजन्तः । दार (४।३।७४) इत्यण् । खार्थे कन् (५।३।७५)। कृतं सपत्नकजारो कर्तरि णिलुक् च' (वा० ३।३।२०) इति घञ् । यद्यपि मस्याः । '-असुपः' (३।४४) इति पर्युदासान्नेत्वम् ॥ (१) दारयतेः पचाद्यचा (३।१।१३४) सिद्धम् । स्वरश्च समः । Ju॥ अधि उपरि ऊढमुद्वहनमस्याः । 'अध्यूढा कृतसाप'कर्षात्वतः- (६।१।१५९) इति घयन्तोदात्तत्वात् । न्यनार्यामध्यढ ईश्वरे' इति विश्व-मेदिन्यौ । (२) ॥ ॥ तथापि 'अच्कावशक्तौ' (६।२।१५७) इति खरबाधनार्थ अधि उपरि विन्नं लाभोऽस्याः। यद्वा,-अधिका विन्ना लब्धा मिदम् ॥ ॥ टाबन्तोऽपि । 'क्रोडा हारा तथा दारा त्रय एते यस्याः ॥ (३)॥॥ त्रीणि अनेकभार्यस्य 'प्रथममूढायाः॥ यथाक्रमम् । क्रोडे हारे च दारेषु शब्दाः प्रोक्ता मनीषिभिः' इति व्याडि-शुभाङ्कौ ॥ (७) ॥१॥ सप्त 'परिणीतायाः अथ स्वयंवरा। स्त्रियाः॥ पतिवरा च वर्या च स्यात्तु कुटुम्बिनी। ___अथेति ॥ स्वयं वृणीते । 'वृङ् संभक्तो' (त्र्या० आ० से०)। 'संज्ञायां भृतृवृजि-' (३।२।४६) इति खच् ॥ (१) पुरंध्री ॥*॥ एवं पतिं वृणोति ॥ (२)॥॥ ब्रियतेऽनया। 'अवद्यस्यादिति ॥ कुटुम्बमस्त्यस्याः । इनिः (५।२।११५)। पण्य-' (३।१।१०१) इत्यनिरोधे यत् । ('वर्या पतिंवरायां 'कुटुम्बं पोष्यवर्गे च' इत्यमरमाला ॥ (१) ॥*॥ "पुरं स्त्री, वरेण्ये त्रिषु, ना स्मरे' इति मेदिनी)॥ (३)॥*॥ त्रीणि नपुंसकं गेहे' (इति मेदिनी)। पुरं धारयति । 'धृञ् धारणे' | 'खेच्छाकृतपतिवरणाया'॥ (भ्वा० उ० अ०)। स्वार्थण्यन्तः । 'संज्ञायां भृतृवृ-' (३।२। कुलस्त्री कुलपालिका ॥ ७॥ ४६) इति खच् । 'खचि हवः' (६।४।९४)। गौरादिः | कुलेति ॥ कुलपालिका स्त्री । शाकपार्थिवादिः। (वा० (४।१।४१) । पृषोदरादिः (६।३।१०९) । हलन्तात् 'इगुप-. | २।१।७८)॥ (१) ॥*॥ कुलं पालयति । 'पाल रक्षणे' (चु. धात् किः' इति मुकुटः। तन्न । धरतेहलन्तत्वेगुपधत्वयो प.से.)। 'कर्मण्यण' (३।२।१)। खार्थे कन् (५।३।७५) रभावात् ॥ (२)॥*॥ द्वे 'पुत्रादिमत्याः सधवायाः॥ | ॥(२)*॥ द्वे 'व्यभिचारवारणेन कृतकुलरक्षायाः॥ कन्या कुमारी १–'हट्टचन्द्रः' इति वा पाठः ॥ २-पुरं धरति । 'अच ' (उ०४।१३९) । पृषोदरादित्वात् (६।३।१०९) धात्वकारलोप केति ॥ कनति । कन्यते वा । 'कनी दीप्तौ' (भ्वा०प० मुमागमौ । पुरंभिहस्वान्तापि । तथा च 'तौ स्नातकैर्वन्धुमता च | से०)। अध्यादिः (उ० ४।११२)। 'कन्या नार्या कुमार्या राज्ञा पुरंप्रिभिश्च क्रमशः प्रयुक्तम्' इति रघुः-इति मुकुटः॥ च राश्यौषधिविशेषयोः' इति हैमः। 'कन्या कुमारिकानार्यों Page #214 -------------------------------------------------------------------------- ________________ २०६ अमरकोषः। [द्वितीयं काण्डम् रौषधिराशिभेदयोः' (इति मेदिनी)॥ (१) ॥*॥ कम्यते। शत्रन्तात्-' डीपि (४।१।१५) युवतिशब्दाद्वा 'सर्वतोऽक्तिन'कमु कान्तौ' (भ्वा० आ० से.)। 'कमेः किदुच्चोपधायाः' र्थात्' (ग० ४।१।१५) इति ङीषा गतार्थत्वात् । उज्वल(उ० ३।१३८) इत्यारन् । 'वयसि प्रथमे' (४।१।२०) इति दत्तादिषूक्तसूत्राभावाच्च । स्त्रीसामान्येऽप्ययम् । 'प्रमदा चेति छीप् । पूर्वत्र तु न। 'कन्यायाः कनीन च' (४।१।११६) विज्ञेया युवतिस्तु तथा स्मृता' इति भागुरिः ॥ (२) ॥॥ द्वे इति लिङ्गात् । यद्वा,-कुमारयति । 'कुमार क्रीडायाम्' (चु० | 'मध्यमवयसि वर्तमानायाः॥ उ० से.)। अच् (३।१।१३४)। कुत्सितो मारोऽस्या वा। समाः स्नुषाजनीवध्वः 'कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । बालके वरुण- | द्रौ ना न द्वयोर्जात्यकाञ्चने' (इति मेदिनी)। 'कुमारी समा इति ॥ स्नौति । 'स्नु प्रस्रवणे' (अ०प० से.)। रामतरुणीनवमाल्योर्नदीभिदि । कन्यापराजितागौरीजम्बूद्वीपेषु | 'नुवृश्चिकृत्यृषिभ्यः कित्' (उ० ३।६६) इति सः ॥ (१) च स्मृता' इति विश्वः । ('जम्बूद्वीपविभागे च' इति हैमः) ॥॥॥ जायते वंशोऽस्याम् । 'जनिघसिभ्यामिण' (उ० ४/(२) ॥*॥ द्वे 'प्रथमवयस्ककन्यायाः ॥ १३०)। 'जनिवध्योश्च' (७॥३॥३५) इति न वृद्धिः । 'कृदि-' गौरी तु मग्निकानागतार्तवा। | (ग. ४।१।४५) इति वा ङीष् । 'जनो लोके जगद्भेदे पृथगौरीति ॥ गूयते। 'गुल् शब्दे' (भ्वा० आ० अ०) ग्जने । जनी स्नुषावनितयोः' इति हैमः। 'जनी सीमन्तिनी 'ऋजेन्द्रा- ( उ० २।२८) इत्यादिना रन्नन्तो निपातितः । वध्वोरुत्पत्तावौषधीभिदि' (इति मेदिनी)॥(२) ॥॥ वहति । गीरादित्वात् (४।१।४१) डी । 'गोरी त्वसंजातरजः 'वहो धश्च' (उ० १।८३) इत्यूः। 'वधूः पत्न्यां स्नुषानार्योः कन्याशंकरभार्ययोः । रोचनीरजनीपिङ्गाप्रियंगुवसुधामु च ।। स्पृकासारिवयोरपि । नवपरिणीतायां च' इति हैमः ॥ (३) आपगाया विशेषेऽपि यादसांपतियोषिति' ( इति मेदिनी) ॥*॥ त्रीणि 'पुत्रभार्यायाः॥ (१) ॥॥ नेजते स्म । 'ओणजी जीडे' (तु. आ० से.)॥ चिरण्टी तु सुवासिनी। 'गत्यर्था-' (३।४।७२) इति क्तः। 'ओदितश्च' (८।२।४५) इति नत्वम् । खार्थे कन् (५।३।७५)। 'नग्निका तु कुमार्या स्यात् चिरेति ॥ चिरेणाटति पितृगेहाद्भर्तृगेहम् । अच् (३।पुमान् क्षपणबन्दिनोः' (इति मेदिनी)॥ (२) ॥॥ अनागत- | १।१४) पृषोदरादिः (६।३।१०९) । 'वयस्यचरमे' (वा. मार्तवं रजोऽस्याः ॥(३)॥॥त्रीणि 'अदृष्टरजस्कायाः॥ ४।१।२०) इति ठीप् ॥*॥ चरति । बाहुलकादण्ट प्रत्यये | 'चरण्टी' इत्येके ॥*-चिरिणोति । चिरण्टी ।-इति स्यान्मध्यमा दृष्टरजाः खामी । तत्र 'चिरि हिंसायाम्' (खा०प० से०) इति धातुः; स्यादिति ॥ बाल्ययौवनयोर्मध्ये भवा । 'मध्यान्मः' (४/ पृषोदरादिः । चिरिण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रि३८) तयोर्मध्ये मा शोभा यस्याम् , वा। 'मध्यमो मध्य | याम्' (इति मेदिनी)॥ (१)॥*॥ सु अतीव वसति पितृजेऽन्यवत् । पुमान् खरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् । स्त्रियां दृष्टरजोनार्यां कर्णिकाङ्गुलिभेदयोः । त्र्यक्षरच्छन्दसि गृहे तच्छीला । 'सुप्यजाती-' (३।२।७८) इति णिनिः ॥२॥ 'खवासिनी' इत्यपि पाठः। खेषु पित्रादिषु वस्तुं शीलतथा' (इति मेदिनी)॥ (१)॥*॥ दृष्टं रजो यस्याः , यया, मस्याः । 'स्ववासिन्यां चिरिण्टी स्याद्वितीयवयसि स्त्रियाम्' वा ॥ (२) ॥॥ द्वे 'प्रथमप्राप्तरजोयोगायाः॥ इति रुद्रः ॥ (२) ॥*॥ द्वे. 'प्राप्तयौवनायाः पितृगेहतरुणी युवतिः समे ॥ ८॥ तेति ॥ तरति । 'तृ प्लवनतरणयोः' (भ्वा०प० से.)। 'त्रो रश्च लो वा' ( उ० ३.५४) इत्युनन् । 'वयसि-४१ (इच्छावती कामुका स्यात् २०) इति डी । 'ननजीकक्-'(वा० ४।१।१५) इति वा । __ इच्छेति ॥ इच्छाऽस्त्यस्याः । मतुप् (५।२।९४)॥ इच्छात ॥ इच्छाऽर 'तरुणी तलनीति च' इति शब्दभेदः । ('तलनः पवने (१) ॥*॥ कामयते। 'कमु कान्तौ' (भ्वा० आ० से.)। यूनि युवत्यां तलुनी स्मृता' इति मेदिनी) ॥ (१) ॥॥ 'लषपतपद-' (३।२।१५४) इत्युकञ् । 'कामुकाः कमनेयौति । 'यु मिश्रणे' (अ० प० अ०)। 'कनिन्युवृषि-' (उ० १।१५६) इति कनिन् । 'यूनस्तिः ' (४।१।७७)। यत्तु- १-पितृकुलस्नेहाच्चिर मिटति गच्छति । 'चिरम्' इत्युपपदे 'इट 'यौतेः कतिः' इति कतिप्रत्ययान्तात् पाक्षिके डीषि (ग. ४- गतौ' इत्यत 'इगुपध-' इति के पृषोदरादित्वाच्चिराकारनाशे इका१।४५) 'युवती'-इति मुकुटो व्याचख्यौ । तन्न । यौतेः | रस्य विपर्यये मकारस्य परसवर्णत्वे 'वयसि प्रथमे डीपि चिरिण्टी' -इति मुकुटः । हैमस्तु स्वोपशनाममालाव्याख्यायाम्-चिरिः १-मुकुटस्तु-लजते । 'ओलजी वीडे' (तु० उ० से०) । सौत्रः स्वादिः । चिरिणोति चिरिण्टी । 'डिण्टश्चर् च वा' इति साधुः। पृषोदरादित्वादादे त्वम् । केचिनु 'नोलजी' इति तवर्गपञ्चमादि । 'चरिण्टी' इत्यपि । 'चिरण्टी' इत्यमरः । 'चरण्टी' इत्यन्येपठन्ति-इत्याह ॥ । इति प्रोक्तवान् । Page #215 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । २०७ S ऽशोकपादपे चातिमुक्तके' (इति मेदिनी) ॥ (२) ॥*॥ द्वे (७) ॥॥ पांशु पापमस्त्यस्याः । 'खमुख-' (वा० ५।२।'धनादीच्छायुक्तायाः' 'यभनादीच्छावत्याः' वा ॥ १०७) इति रः । कपिलकादिः (वा० ८।२।१८) सिध्मादिवृषस्यन्ती तु कामुकी ॥९॥ त्वात् (५।२।९७) । लज् वा। पांशु लाति वा । 'आतोऽनुप-' (३।२।३) इति कः ॥ (८) ॥2॥ अष्टौ 'असत्या ' वषेति ॥ 'वृषो नरो वृषः कालः' इत्यनेकार्थमञ्जरी। | 'स्वैरिण्याः ' ॥ वृषं नर शुक्रलं वेच्छत्यात्मनः। 'सुप आत्मनः क्यच्' (३। अशिश्वी शिशुना विना। १८)। 'अश्वक्षीर-' (७१।५१) इत्यत्र 'अश्ववृषयोमैथुने __ अशीति ॥ न शिशुर्यस्याः । 'सख्यशिश्वी-' (४।१।६२) च्छायाम्' इति वचनादसुक । लटः शता (३।२।१२४)। 'उगितश्च' (81१।६) इति कीप । 'आच्छीनद्योर्नुम्' (1१1८०)॥ इति साधुः ॥ (१) ॥ ॥ एकम् 'अपत्यरहितायाः' ॥ (१) ॥॥ 'जानपद-' (४।१।४२) इति ङीष् । कामुकी॥ अवीरा निष्पतिसुता (२) ॥१॥ द्वे 'मैथुनेच्छावत्याः ' ॥ . अवीति ॥ वीरयति । 'वीर विक्रान्ती' (चु० उ० से.)। कान्तार्थिनी तु या याति संकेतं साभिसारिका।। अच् (३।१।१३४) 'पतिपुत्रवती वीरा' इति नाममाला । वीराया भिन्ना ॥ (१) ॥*॥ 'पतिपुत्ररहितायाः'॥ कान्तेति ॥ अभिसरति । "सृ गतो' (भ्वा०प० अ०) विश्वस्ता विधवे समे ॥ ११ ॥ वुल (३।१।१३३)॥ (१)॥॥ एक 'भत्रिच्छया रतिस्थानं गच्छन्त्याः ॥ विश्वेति ॥ विफलं श्वसिति स्म । 'गत्यर्था-' (३।४। ७२) इति क्तः। आगमशासनस्यानित्यत्वान्नेद । 'विश्वस्तो पुंश्चली चर्षणी बन्धक्यसती कुलटेत्वरी ॥ १०॥ जातिविश्वासे विश्वस्ता विधवास्त्रियाम्' इति मेदिनी ॥ (१) खैरिणी पांशुला च स्यात् ॥*॥ विगतो धवोऽस्याः ।। (२) * 'विश्वस्ताविधवे पुंश्चलीति ॥ पुंसो भर्तुः सकाशाच्चलति पुरुषाम्सरं | तुल्ये विशस्तापतिनी च सा' इति वाचस्पतिः ॥॥ द्वे गच्छति । 'चल गतौ' (भ्वा० प० से.)। अच् (३।१। | "रण्डायाः॥ १३४)। गौरादिः (४।१।४१)।-पुमांसं वृत्ताचालयति आलि: सखी वयस्या च च्यावयति । कर्मण्यणन्तान्डीप् (४।१।१५)-इति मुकुटः । ___आलिरिति ॥ आलयति । 'अल भूषणादौ' (भ्वा० तन्न । 'चल कम्पने' इत्यनेन कम्पनादन्यत्र मित्त्वाविधानादृद्धि प० से.)। णिच् (३।१।२६)। 'अच इ:' (उ० ४.१३९)। प्रसज्ञात् । संज्ञापूर्वकत्वं वा वृद्धेः ॥ (१) ॥*॥-कर्षति | बाहुलकादिण्-इति मुकुटो व्यर्थः । 'आलि: सखी सेतुमनः। 'कृष विलेखने' (भ्वा० ५० अ०)। 'कृषेरादेश्च चः रालिरालिरावलिरिष्यते' इति शाश्वतः ॥ (१) ॥*॥ समानं (२।१०४) इत्यनिः-इति खामी ॥ॐ॥'धर्षणी' इति | ख्यायते जनैः । 'समाने ख्यः स चोदात्तः' (उ० ४।१३७) वा पाठः । धर्षयति । 'जिधृषा प्रागल्भ्ये' (खा. प० से.)। | इतीण् डित् समानस्य स च । 'सख्यशिश्वी-' (४।१।६२) इति ल्युट (३१३।११३) । "धर्षणं स्यात्परिभवे रतेऽसत्यां ङीष् । 'सखा मित्रे सहाये ना वयस्यायां सखी मता' (इति तु धर्षणी' (इति मेदिनी)॥*॥ "धर्षिणी' इति क्वचित् मेदिनी) ॥ (२) ॥*॥ वयसा तुल्या। 'नौवयोधर्म-' (४/पाठः । 'आवश्यका-' (३।३।१७०) इति णिनिः ॥ (२) ४।९१) इति यत् ॥ (३) *॥ त्रीणि 'सख्या : ॥ ॥॥ बध्नाति मनोऽत्र । 'बन्ध बन्धने' (क्या० प० अ०)। बुल् ( ३।१।१३३)। गौरादिः (४।१।४१)। ('बन्धकः पतिवत्नी सभर्तृका । स्थाद्विनिमये पुंश्चल्यां स्याच्च बन्धकी' इति मेदिनी)॥ (३) पतीति ॥ पतिरस्त्यस्याः। मतुप् (५।२।९४)। 'अन्त॥॥ सत्याः भिन्ना ॥ (४) ॥*॥ अटति । 'अट गतौ र्वत्पतिवतोर्नुक' (४।१।३२) इति साधुः ॥ (१) ॥*॥ सह (भ्वा० ५० से.)। अच् (३।१।१३४)। 'कुलं जनपदे भर्ताऽस्ति । 'नतश्च' (५।४।१५३) इति कप् ॥ (२)॥*॥ द्वे गेहे' इति विश्वः। कुलस्य अटा। शकन्ध्वादिः (वा० ६.१/- "जीवद्भर्टकायाः ॥ ९४) । 'कुलटा मनःशिलायां नेपाल्यामपि योषिति' (इति वृद्धा पलिक्की मेदिनी)॥ (५) ॥*॥ एति तच्छीला 'इण्नजि- ( ३।२।- वृद्धति ॥ वर्धते स्म 'वृधु वृद्धो' (भ्वा० आ० से.)। १६३) इति वरप् । 'टिड्डा-' (४।१।१५) इति डीप । 'गत्यर्था-' (३।४।७२) इति क्तः। 'वृद्धो जीर्ण प्रबुद्धे झे सत्या पाथक क्रूरकमाण च त्रिषु (शत मादना) । (६) त्रिषु क्लीबं तु शैलजे' (इति मेदिनी)॥ (१) ॥* पलित॥॥ खया, इच्छया खेन स्वातन्येण, वा ईरितुं शीलमस्याः।। | मस्त्यस्याः । अच् (५।२।१२७) । 'असितपलितयोः प्रतिषेधः' 'ईर गतौ' (अ० आ० से.)। 'सुपि- (३।२।७८) इति णिनिः । 'स्वादी रेरिणोः' (वा० ६।१८९) इति वृद्धिः ॥ १-भाष्ये त्वमिन् वार्तिके पांशुशब्दपाठो नोपलभ्यते ॥ Page #216 -------------------------------------------------------------------------- ________________ २०८ अमरकोषः। [द्वितीयं काण्ड wwwwwwwwwwwww 'छन्दसि नमेके' (वा० ४।१।३९) । नान्तत्वात् (४।१।५) | आचार्यानी तु पुयोगे डीप् ॥ (२)॥*॥ द्वे 'पक्ककेश्या '॥ आचेति ॥ आचार्यस्य स्त्री। 'इन्द्रवरुण-' (४।१।४९) प्रज्ञा तु प्राज्ञी इति ङीषानुको । 'आचार्यादणत्वं च' (वा० ४११।४९) इति प्रक्षेति ॥ प्रजानाति । 'आतश्योपसर्गे' (३।१।१३६) णत्वाभावः ॥ (१) ॥॥ एकम् 'आचार्यभार्यायाः' । इति कः । 'प्रशस्तु पण्डिते वाच्यलिङ्गो बुद्धौ तु योषिति' ॥ स्या(१) ॥*॥ प्रज्ञाद्यण् (५।४।३८) वा ॥ (२) ॥॥ द्वे 'स्वयं स्यादिति ॥ अर्थस्य स्त्री। 'पुंयोगात्-' (४।१।४८) इति ज्ञाच्या'॥ ङीष् ॥ (१) ॥*॥ एकं 'वैश्यपल्या अन्यजातीयाया प्राज्ञा तु धीमती ॥१२॥ अगि प्राक्षेति ॥ प्रज्ञाऽस्त्यस्याः । 'प्रज्ञाश्रद्धा-' (५।२।१०१) क्षत्रियी तथा। इति णः ॥ (१) ॥*॥ धीरस्त्यस्याः । मतुप् (५।२।९४)॥ क्षेति ॥ एवम् । क्षत्रियस्य स्त्री ॥ (१) ॥॥ एकम् (२) ॥॥ द्वे 'प्रशस्तबुद्धेः' ॥ 'अन्यजातीयाया अपि क्षत्रियपत्न्याः ॥ शूद्री शूद्रस्य भार्या स्यात् उपाध्यायान्युपाध्यायी शुद्धीति ॥ शूद्रस्य स्त्री। 'पुंयोगा-' (४।१।४८) इति उपेति ॥ उपाध्यायस्य स्त्री। 'मातुलोपाध्याय-' (वा. ङीष् ॥ (१) ॥*॥ एकं भिन्नजातीयाया अपि 'शूद्र ४।१।४९) ठीषानुको । (१) ॥ ॥ (२) ॥॥ द्वे 'विद्योपभार्यायाः॥ देष्ट्रभार्यायाः' ॥ शूद्रा तजातिरेव च । पोटा स्त्रीपुंसलक्षणा ॥१५॥ शूद्रेति ॥ 'शुद्रा चामहत्पूर्वा जातिः' (वा० ४।१।४) पोटेति ॥ पोटयति । 'पुट भासने' चुरादिः । अच् (३.. इति टाप् ॥ (१) ॥॥ एकमन्यभार्याया अपि 'शूद्रजाती-| १११३४)-पुटति । 'पुट संश्लेषणे' (तु. ए. से.)। यायाः॥ अच् (३।१।१३४)- इति स्वामि-मुकुटौ । तन्न । पुटेः कुटादिआभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥१३॥ स्वाद्गुणाभावप्रसङ्गात् ॥ (२)॥॥ एक 'स्त्रीपुंसयोः स्तनआभीति ॥ आभीरस्य स्त्री, तज्जातीया वा । 'पुंयो श्मश्वादिचिह्नयुक्तायाः'॥ गात्-' (४।१।४८) इति 'जाते:-' (४।१।६३) इति च नीतीमा ढीष् ॥ (१) ॥॥ एवं महाशदी ॥*॥ या तु महती शुद्रा। | वीति ॥ वीरः पतिरस्याः। 'नित्यं सपन्यादिषु' (४१. तत्र 'महाशुद्धा' इत्येव ॥ (२)॥॥ द्वे 'आभीर्याः ॥ | ३५) इति साधुः ॥ (१)॥*॥ वीरस्य भार्या ॥ (२) ॥॥द्वे अर्याणी स्वयमर्या स्यात् | 'वीरस्य भार्यायाः ॥ अयति ॥ खयं पुंयोगं विना जातिमात्रे । 'अर्यक्षत्रियाभ्यां वीरमाता तु वीरसूः। वा' (वा० ४।१।४९) इति खार्थे डीषानुको ॥ (१) ॥ ॥ (२) वीरमेति ॥ वीरस्य माता ॥ (१) ॥* वीरं सूते। ॥॥द्वे 'वैश्यजातीयायाः॥ 'पूङ् प्राणिगर्भविमोचने' (अ० आ० से०) 'सत्सूद्विष-' (३।२।क्षत्रिया क्षत्रियाण्यपि । ६१) इति क्विप् ॥ (२) ॥ ॥ द्वे 'वीरस्य मातरि'॥ - क्षत्रियेति ॥ एवम् ॥ (१)॥*॥ (२)॥॥ द्वे 'क्षत्रिय- जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥ जातीयायाः॥ जातेति ॥ जातमपत्यमस्याः॥ (१) ॥॥ प्रजायते स्म । उपाध्यायाप्युपाध्यायी अन्तर्भावितण्यर्थोऽत्र जनिः । 'गल्या -' (३।४।७२) इति उपेति ॥ उपेत्याधीयतेऽस्याः । 'इडश्च' (३।३।२१)। क्तः ॥ (२)॥*॥ प्रासविष्ट । षाक्तः। प्राग्वत् ॥ (३) ॥१॥ इत्यत्र ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच वा कोष्' इति | स्वार्थ कन् (५।३।७५) 'सूतिकापुत्रिका-' (वा० ७॥३॥४५) (वार्तिकेन) घञ् ॥ (१)॥*॥ (२)॥॥द्वे "स्वयं विद्यो- इतीत्वं वा । 'प्रसूतं कुसुमे क्लीबं त्रिषु संजातसूनयोः' (इति पदेशिन्याः॥ मेदिनी)। (४) ॥॥ चत्वारि 'प्रसूतायाः॥ स्थादाचार्यापि च स्वतः॥१४॥ स्त्री नग्निका कोटवी स्यात् स्यादिति ॥ अः चर्यते । 'चर गतौ' (भ्वा०प० से.)। स्त्रीति ॥ नजते स्म । 'ओलजी वीडे' (तु. आ० से.)। 'ऋहलोर्ण्यत्' (३।१।१२८)॥ (१)॥॥ एकं 'स्वयंमत्र- 'गत्यर्था- (३।४।७२) इति क्तः। 'मोदितश्च' ( ८।२।४५) व्याख्याच्या | इति नत्वम् । खार्थे कन् (५।३।७५) ॥ 'नग्नो बन्दिक्षपणयोः Page #217 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । २०९ पुसि, त्रिषु विवाससि' (इति मेदिनी) ॥ (१) ॥*॥ कोट- वारस्त्री गणिका वेश्या रूपाजीवा नम् । 'कुट कौटिल्ये' (तु. ५० से.)। घञ् ( ३।३।१८)। वारेति ॥ वारस्य वृन्दस्य स्त्री, साधारणत्वात् ॥ (१) कोटं वाति । 'आतोऽनुप-' (३।२।३) इति कः। गौरादिः ॥*॥ गणः समूहोऽस्त्यस्याः । भर्तृत्वेन । ठन् (५।२।११५)॥ (११)॥॥'कोट्टवी' इप्ति पाठे 'कुट्ट छेदने' (चु. गणयति । 'गण संख्याने' (चु० उ० से.)। वुल् ( ३।१।प.से.)। बाहुलकाद्गुणः ॥ (२)॥*॥ द्वे 'नग्नायाः ॥ १३३ ) वा ॥ (२)॥*॥'वेशो वेश्यागृहे गृहे । नेपथ्ये च' दूतीसंचारिके समे। (इति मेदिनी)। वेशेन नेपथ्येन शोभते । 'कमेवेशाद्यत्' इतीति ॥ दवति । 'दु गौ' (भ्वा०प० अ०)। दुनोति। (५।१।१००)। वेशे वेश्यावाटे भवा वा । 'दिगादिभ्यो यत्' (४।३।५४) वेशः प्रवेशोऽस्त्यस्याः । 'अन्येभ्योऽपि-' (वा० 'दुदु उपतापे' (खा०प० अ०) वा। 'दुतनिभ्यां दीर्घश्च' | ( ४२११४) वशः ५।४।१२०) इति यब् वा। 'वेश्यं वेश्यागृहे क्लीबं गाण(उ० ३।९०) इति क्तः । गोरादिः (४।१।४१)। यद्वा,-दूयते। 'दूङ् परितापे' (दि. आ० से.)। क्तिच् (३।३।१७४)। कायां तु योषिति' (इति मेदिनी)॥*॥ 'वेष्या' इति मूर्धन्यदूयन्तेऽनया वा। बाहुलकात् तिन् । 'कृत्-' (ग० ४।१। मध्यपाठोऽपि । वेवेष्टि । 'विष्ल व्याप्तौ' (जु० उ० अ०)। ४५) इति वा ङीष् । गौरादिः (४।१।४१) वा ॥ (१) ॥॥ | अध्यादिः (उ० ४।११२)॥ (३)॥*॥ रूपमाजीवोऽस्याः ॥ संचरति । संचारयति, वा । 'चर गतौ' (भ्वा०प० से.)। (४) ॥*॥ चत्वार "वश्यायाः ॥ बुल् (३।१।१३३) 'संचारिका तु युगले कुट्टनीघ्राणयोरपि' अथ सा जनैः। इति विश्व-मेदिन्यौ ॥ (२)॥॥ द्वे 'दूत्याः ' ॥ सत्कृता वारमुख्या स्यात् | कात्यायन्यर्धवृद्धा या कषायवसनाधवा ॥ १७॥ अथेति ॥ वारे वेश्यावृन्दे मुख्या ॥ (१) ॥*॥ एकम् 'जनैः सत्कृतवेश्यायाः ॥ केति ॥ कतस्यापत्यम् । 'गर्गादिभ्यो यञ्' (४११११०५)। कुट्टनी शंभली समे ॥ १९ ॥ 'सर्वत्र लोहितादि-(४।१।१८) इति ष्फः । ऋषिपत्नीसदृशत्वात् । 'कात्यायनो वररुचौ विशेषे च मुनेः पुमान् । । कुट्टेति ॥ कुट्टयति । 'कुट्ट छेदने' (चु. प० से.)। कषायवस्त्रविधवार्धजरत्युभयोः स्त्रियाम्' (इति मेदिनी) ॥ ल्युट (३।३।११३)॥ (१) ॥*॥ शं सुखं भलते। 'भल परि(5) ॥ ॥ एक 'विशेषणत्रयवत्याः ॥ भाषणे' (भ्वा० आ० से.)। अच् (३।१।१३४)। गौरादिः (४।१।४१)। 'शालूकं शंभलीशललशुष्क-' इति शमेदात्तालसैरंधी परवेश्मस्था स्ववशा शिल्पकारिका। व्यादिः ॥॥ सं भलते। इति (संभली) दन्त्यादिरपि ॥ सायिति ॥ सीरं धरति । 'धृञ् धारणे' (भ्वा० उ० अ०)। (२)॥॥द्वे 'परनारी पुंसा संयोजयिन्याः ' ॥ मूलविभुज़ादिकः ( वा० ३।२।५) बाहुलकान्मुक् । सीरंध्रस्ये विप्रश्निका त्वीक्षणिका दैवज्ञा यम् । 'तस्येदम्' (४।३।१२१) इत्यण् । शिल्पकरणात् कर्षकस्त्रीव । यद्वा, खैरं स्वाच्छन्द्यं धरति । प्राग्वत् कः । पृषोद विप्रेति ॥ विविधः प्रश्नोऽस्त्यस्याः । ठन् (५।२।११५) ॥ रादिः (६।३।१०९)। गौरादिः (४।१।४१)। 'सैरंध्री (१)॥*॥ शुभाशुभयोरीक्षणमस्त्यस्याः १ । ठन् (५।२।११५)॥ परवेश्मस्थशिल्पकृत्ववशस्त्रियाम्' इति दन्त्यादौ रभसः । (२)॥*॥ दैवं शुभाशुभं जानाति । 'आतोऽनुप-' (३।२।३) चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी । प्रसाधनोपचारज्ञा इति कः। ‘दवज्ञा गणक पुमान् । दवशेक्षाणकार सैरंधी परिकीर्तिता' इति कात्यः। ('सैरिंध्री' इति) (इति मेदिनी)॥ (३)॥॥ त्रीणि 'लक्षणादिना शभाइकारमध्यपाठे पृषोदरादित्वं (६।३।१०९) बोध्यम् ॥ (१) शुमे जानत्या'॥ ३॥ एक 'विशेषणत्रयवत्याः ॥ अथ रजस्वला। मसिनो स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी ॥१८॥ स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ असीति ॥ सिनोति । 'षिञ् बन्धने (खा० उ० अ०)। ऋतुमत्यप्युदक्यापि 'अजिधृतिभ्यः क्तः' (उ० ३१८९)। यद्वा,-सीयते स्म । क्तः । अथेति ॥ रजोऽस्त्यस्याः । 'रजःकृष्या-' (५।२।११२) (१२।१०२) 'यतिस्यतिमास्थामित्ति किति' (७४।४०) इती- इति वलच् । 'तसौ मत्वर्थ' (१।४।१९) इति भत्वान्न रुत्वम् ॥ त्वम् । सिता शुक्लकेशा। तद्भिन्ना। 'छन्दसि कमेके' (वा० (१) ॥*॥ स्त्रीधर्मो रजोऽस्त्यस्याः। इनिः (५।२।११५)॥ ३९) इति तस्य कः । नान्तत्वान्डीप् (४।१५)। द्वे (२) ॥॥ अवति लज्जया । 'अव रक्षणादौ' (भ्वा०प० वाक्ये ('असिन्यन्तःपुरप्रेष्या' इति हैमात्)-इत्येके ॥ से०)। 'अवितृस्तृतन्त्रिभ्य ई:' (उ०३।१५८)॥*॥ 'अविं 'असिक्तिका स्यादवृद्धा या प्रेष्यान्तःपुरोषिता' इति कात्यः ॥ स्त्रीधर्मिणी विद्यात्' इति कात्यात् (अविः) ह्रखान्तापि । () ॥ ॥ एकं 'कृष्णकेशादित्रिविशेषणाया॥ 'सर्वधातुभ्य इन्' (उ० ४।११८)॥ (३)॥*॥ अत्रेरपत्यम् । अमर. २७ Page #218 -------------------------------------------------------------------------- ________________ २१० अमरकोषः । 'इतश्चानिनः' (४।१।१२२ ) इति ढक् । आत्रेयीवागम्यत्वात् । 'आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि' इति हैमः ॥ (४) ॥*॥ मलमस्त्यस्याः । इनिः ( ५।२।११५ ) । ' मलिनं कृष्णदोषयोः । मलिनी रजखलायाम्' इति हैमः ॥ ( ५ ॥*॥ पुष्पं रजोऽस्त्यस्याः । मतुप् ( ५/२/९४ ) ॥ ( ६ ) ॥*॥ ऋतुरस्त्यस्याः । मतुप् (५।२।९४) ॥ ( ७ ) ॥*॥ उदकमर्हति । 'संज्ञायाम्' ( ) इति यत् ॥ ( ८ ) ॥*॥ अष्टौ 'रज ) खलायाः ॥ । स्याद्वजः पुष्पमार्तवम् स्यादिति ॥ रज्यतेऽनेन । 'भूरक्षिभ्यां कित्' ( उ० ४)२१६) इत्यसुन् । ‘रजः क्लीबं गुणान्तरे । आर्तवे च परागे च रेणुमात्रे च दृश्यते' ( इति मेदिनी ) ॥ (१) ॥ * ॥ पुष्प्यते । ‘पुष्प विकसने’ ( दि० प० से० ) । घञ् ( ३।३।१९ ) । 'पुष्पं विकासिकुसुमस्त्रीरजःसु नपुंसकम् ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ ऋतुरेव । प्रज्ञाद्यण्। (५।४।३८) 'आर्तव स्त्रीरजे पुष्पे क्लीबं स्यादृतुजे त्रिषु' (इति मेदिनी ) ॥ (३) ॥*॥ ( त्रीणि 'स्त्रीपुष्पस्य' ) ॥ श्रद्धालु दहदवती श्रेति ॥ श्रद्धत्ते तच्छीला। ‘स्पृहिगृहि - ' ( ३।२।१५८) इत्यालुच् । 'श्रद्धालुदहदिन्यां स्त्री श्रद्धायुक्त च वाच्यवत्' ( इति मेदिनी ॥ (१) ॥*॥ दोहदं गर्भिण्यभिलाषोऽस्त्यस्याः । मतुप् ( ५।२।९४) ॥ (२) ॥*॥ द्वे ( गर्भवशात्) 'अभिलाषविशेषवत्याः ' ॥ [ द्वितीयं काण्डम् ' ( वा० ४ |२| ४० ) ॥ (१) ॥ *॥ गर्भिणीनां समूहः । 'भिक्षादिभ्योऽण्' (४/२/३८ ) 'भस्याढे तद्धिते' ( वा० ६।३।३५) इति पुंवद्भावः । ' नस्तद्धिते' ( ६।४।१४४ ) इति टेर्लोपे प्राप्ते इनण्यनपत्ये' ( ६ |४|१६४ ) इति प्रकृतिभावः ॥ (१) ॥*॥ युवतीनां समूहः । 'भिक्षादिभ्योऽण्' (४/२/३८ ) । ' भस्यादे तद्धिते' ( वा० ६।३।३५ ) इति पुंवद्भावः । यौतेः शत्रन्तात् 'उगितश्च' (४।१।६ ) इति ङयन्तो युवती शब्दोऽयम् । 'यूनस्तिः' (४/१/७७ ) इति त्यन्तस्य तु अणि ( ४/२/३७ ) विवक्षिते पुंवद्भावे ( वा० ६।३।३५) 'अन्' (६।४।१६७ ) इति प्रकृतिभावे च 'यौवनम्' इत्येव रूपम् । न च - भिक्षादिषु ( ४।२।३८ ) 'युवति' शब्दपाठसामर्थ्यान्न पुंवत्त्वम् । अन्या पुंवद्भावेन तैर्निवृत्तावनुदात्तादित्वाभावात् 'अञः' (४/२/४४ ) अप्राप्तौ 'तस्य समूहः' ( ४।२।३७ ) इत्यणि सिद्धे भिक्षादिपाठवैयर्थ्यात् — इति वाच्यम् । भिक्षादिषु 'युवति' शब्दपाठस्य ( 'भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्प्रत्ययविधौ' इत्यादिग्रन्थेन ) भाष्ये (४/२/३८ ) प्रत्याख्यानात् । एतेन - 'युवत्या अपुंवत्' इति गणपाठात् - इति स्वामी - युवती शब्दस्य भिक्षादिषु पाठाङ्गीकारकृतो मतभेदः - इति मुकुटश्च प्रत्युक्तः ॥ (१) ॥ *॥ एकैकम् ' समूहस्य' ॥ पुनर्भूर्दिधिषूरूढा द्विः निष्कला विगतार्तवा ॥ २१ ॥ नीति ॥ 'कलं शुक्रे त्रिष्वजीर्णे नाव्यक्तमधुरध्वनौ' ( इति मेदिनी ) । कलान्निष्क्रान्ता । 'निरादयः कान्ताद्यर्थे' ( वा० २।२।१८ ) इति समासः । निर्गतं कलं शुक्रमस्या वा "निष्कलं तु कलाशून्ये नष्टवीर्ये तु वाच्यवत्' (इति मेदिनी ) ॥ (१) ॥*॥ विगतमार्तवं रजोऽस्याः ॥ ( २ ) ॥*॥ द्वे 'रजोहीनायाः ' ॥ । पुनरिति ॥ पुनर्भवति संस्कृता । क्विप् ( ३।२।७६ ) ॥ (१) ॥*॥ दधाति पापम् । 'डुधाञ् धारणपोषणयोः' (जु० उ० अ० ) । धिष्यते । 'धिष शब्दे' ( जु० प० से ० ) । स्यति । ' षोऽन्तकर्मणि' (दि०प० अ० ) । प्राग्वत् ॥ (२) ॥*॥ 'अन्दूदृम्भू—' (उ० १।९३ ) इति साधुः । यद्वा, -दिधिं धैर्य द्वौ वारौ ऊढा । 'द्वित्रिचतुर्भ्यः सुच्' ( ५|४|१८ ) 'अक्षता च क्षता चैव पुनर्भूः संस्कृता पुन:' ( याज्ञवल्क्यः १।६७ ) ॥*॥ द्वे 'द्विवारं वृतायाः ' ॥ तस्या दिधिषूः पतिः । तेति ॥ तस्या दिधिष्वाः । दिधिषूमात्मन इच्छति । 'सुप आत्मनः क्यच्' (३।१।८) । क्विप् ( ३।२।१७८) । 'पुनभूपतिरुक्तश्च पुनर्भूर्दिधिषूस्तथा' इत्येषोऽप्यूदन्त - इति खामी ॥ ॥ मुकुटस्तु (दिधिषुम् ) हस्वमाह बाहुलकात् ॥ (१) ॥*॥ एकम् 'ह्यूढापत्युः ॥ आपन्नसत्त्वा स्याहुर्विण्यन्तर्वत्नी च गर्भिणी | आपेति ॥ आपन्नः सत्त्वो जन्तुरनया, अस्यां वा ॥ (१) ॥*॥ ‘गुरुस्त्रिलिङ्क्षयां महति दुर्जरालघुनोरपि' ( इति मेदिनी ) । गुरुर्दुर्जरोऽलघुर्वा गर्भोऽस्त्यस्याः । ब्रह्मादीनिः (५।२।११६) । संज्ञापूर्वकत्वान्न गुणः (६।४।१४६) । यद्वा, - गर्वति । 'गर्वेरत उच्च' (उ० २।५४ ) इतीनन् । गौरादिः (४|१|४१) ॥ (२) ॥*॥ अन्तरस्त्यस्यां गर्भः । ' अन्तर्वत्पतिवतोर्मुक्' (४/१/३२) इति साधुः ॥ (३) ॥*॥ गर्भोऽस्त्यस्याः । इनिः (५/२/११५) ॥ (४) ॥*॥ चत्वारि 'गर्भिण्याः ' ॥ गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥ गेति ॥ गणिकानां समूहः । 'गणिकायाश्च यञ् वाच्यः' | प्रधानभार्यस्य' ॥ मनुस्तु —‘ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा चाग्रेदिधिषूज्ञेया पूर्वा तु दिधिषूर्मता' ( ) इत्याह ॥ स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ॥२३॥ प्रतिरूपको निपातः । समासान्तविधेरनित्यत्वान्न कप् (५/४/स इति ॥ अग्रे प्रधानं दिधिषूर्यस्य । 'अ' इति विभक्ति१५३) ॥ (१) ॥*॥ द्विजः क्षत्रियादिरपि । 'दिधिषूः परपूर्वाग्रेदिधिषूस्तत्पुरंधिकः' इति नाममाला ॥*॥ एकं 'पुनर्भू Page #219 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] कानीनः कन्यकाजातः सुतः कानीति ॥ कन्याया अपत्यम् । 'कन्यायाः कनीन च' ( ४|१|११६ ) इत्यण् । 'कानीनः कन्यकासुते । कर्णे व्यासे इति हेमचन्द्रः ॥ (१) ॥॥ कन्यकया जातः ॥ ( २ ) ॥*॥ द्वे 'अनूढापत्यस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । २११ ढुक् । अङ्गहीना शीलहीना हि क्षुद्रा ॥ (१) ॥*॥ ( २ ) ॥*॥ द्वे 'सत्या भिक्षार्थं गेहं गेहमटन्त्याः पुत्रस्य ' ॥ आत्मजस्तनयः सूनुः सुतः पुत्रः आत्मेति ॥ आत्मनो देहाजातः । 'पञ्चम्याम् -' (३1२1९८) इति ड: ॥ (१) ॥ ॥ तनोति कुलम् । तन्यते वा । अथ सुभगासुतः । 'तनु विस्तारे' ( तु० उ० से० ) । 'वलिमलितनिभ्यः कयन्' ( उ० ४।९९ ) ॥ ( २ ) ॥*॥ सूयते । 'षड् प्राणि प्रसवे' ( दि० आ० से०) । 'सुवः कित्' (उ० ३।३५ ) इति नुः । 'सूनुः पुत्रेऽनुजेऽर्के ना' ( इति मेदिनी ) ॥ ( ३ ) ॥ * ॥ सूयते स्म । 'षु प्रसवे' (भ्वा० प० अ० ) । क्तः (३1२1१०२ ) :सुवति इति खामी । तन्न । दीर्घश्रवणप्रसङ्गात् । तस्याप्राप्तेश्व | सुतस्तु पार्थिवे पुत्रे, रूयपत्ये तु सुता स्मृता' ( इति मेदिनी ) ॥ (४) ॥ ॥ पुनाति पूयते वा । 'पूञ् पवने' (क्या ० उ० से० ) । 'पुवो हखश्च' ( उ० ४।१६५ ) इति क्रः । यद्वापुन्नरकान्त्रायते । ‘सुपि-' ( ३।२।४) इति कः । ' पुन्नाम्नो नरका यस्मात् पितरं त्रायते सुतः । तस्मात् 'पुत्र' इति प्रोक्तः स्वयमेव स्वयंभुवा' (मनुः ९।१३८ ) ॥ ( ५ ) ॥ ॥ पञ्च 'पुत्रस्य ' ॥ स्त्रियां त्वमी ॥ २७ ॥ सौभागिनेयः अथेति ॥ सुभगायाः सुतः ॥ (१) ॥ ॥ सुभगाया अपत्यम् । ‘कल्याण्यादीनामिनङ्' ( ४।१।१२६ ) इति ढक् । 'हृद्भग- ( ७|३|१९) इत्युभयपदवृद्धिः ॥ ( २ ) ॥*॥ द्वे 'सुभगापुत्रस्य' ॥ स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥ स्यादिति ॥ परस्त्रिया अपत्यम् । प्राग्वत् । ' अनुशति कादीनां च' (७।३।२०) इत्युभयपदवृद्धिः ॥ (१) ॥*॥ एकं 'परभार्यापुत्रस्य ' ॥ पैतृष्वसेयः स्यात् पैतृष्वस्त्रीयश्च पितृष्वसुः । सुतः त्रिति ॥ पितृष्वसुरपत्यम् । 'ढकि लोप:' ( ४।१।१३३) ॥ (१) ॥*॥ ‘पितृष्वसुश्छण्’ (४।१।१३२ ) ॥ ( २ ) ॥*॥ द्वे 'पितृष्वसुः सुतस्य' ॥ मातृष्वसुश्चैवम् मात्रिति ॥ मातृष्वसुरपत्यम् । 'मातृष्वसुश्च' ( ४1१1१३४) इति प्राग्वत् । (मातृष्वसेयः । मातृष्वस्रीयः) ॥ (१) ॥*॥ ( २ ) ॥*॥ द्वे 'मातृष्वसुः सुतस्य' ॥ वैमत्रेयो विमातृजः ॥ २५ ॥ वैमेति ॥ विरुद्धा माता। 'प्रादयो गता-' ( वा० २1१1१८) इति समासः । विमातुरपत्यम् । शुभ्रादित्वात् (४/१/१२३) ढक् ॥ (१) ॥*॥ विमातुर्जातः । ' पञ्चम्यामजाती' (३।२।९८) इति डः ॥ (२) ॥*॥ द्वे 'अपरमातृसुतस्य' ॥ अथ वान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः । कौलटेयः कौलटेरः आहुर्दुहितरं सर्वे स्त्रियामिति ॥ अमी आत्मजायाः स्त्रियां वर्तमानाः सन्तो दुहितरं वदन्ति शार्ङ्गरवादित्वात् (४।१।७३) हीनि 'पुत्री' ।— गौरादौ (४।१।४१) 'पुत्री' - इति खामिनः प्रमादः । 'सुता तु दुहिता पुत्री' इति त्रिकाण्डशेषः ॥ ( ५ ) ॥*॥ दग्ध 'दुह प्रपूरणे' (अ० उ० अ० ) । दहति । 'दह भस्मीकरणे' (भ्वा० प० अ० ) । 'नप्नेष्टृ ' ( उ० २।९५ ) इति साधु । स्वस्रादित्वात् (४।१।१०) न ङीप् ( ४।१।५ ) ॥ ( ६ ) ॥*॥ अपत्यं तोकं तयोः समे । अपेति ॥ न पतन्ति पितरोऽनेन । 'पत्लृ गतौ' (भ्वा० प० से० ) । बाहुलकाद्यः । अन्यादिः ( उ० ४।११२) वा ॥ (१) ॥*॥ तौति । ‘तुः' सौत्रो हिंसावृत्तिपूर्तिषु । बाहुलकात् कः । ‘तोकं संतानसुतयो:' इति हैमः ॥ ( २ ) ॥*॥ तयोस्तनयदुहित्रोः । समे = समानलिङ्गे ॥ स्वजाते त्वौरसोरस्यौ अथेति ॥ बन्धक्या अपत्यम् । 'कल्याण्यादीनामिन' (४।१।१२६) इति ढक् ॥ (१) ॥*॥ बन्धून् लाति ॥ (२) ॥* ॥ असत्याः सुतः ॥ ( ३ ) ॥*॥ कुटलाया अपत्यम् । 'स्त्रीभ्यो ढक्’' (४।१।१२०) ॥ (४) ॥*॥ क्षुद्राभ्यो वा' (४।१।१३१ ) इति ढक् ॥ ( ५ ) ॥ * ॥ यत्तु - 'कुलटाया वा' (४।१।१२७ ) इति ढक् — इति मुकुटः । तन्न । अनेनेनबो विकल्पनात् ॥*॥ पश्च 'कुटलायाः पुत्रस्य' ॥ भिक्षुकी तु सती यदि ॥ २६ ॥ तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः । भीति ॥ कुटलाया अपत्यम् । 'कुलटाया वा' (४।१।१२७) ‘इतीनङ् वा । ‘स्त्रीभ्यो ढक्’ (४।१।१२० ) । क्षुद्रात्वाभावान्न । स्वेति । 'उरो वक्षसि च श्रेष्ठे' ( इति मेदिनी ) । उरसा निर्मितः । ' उरसोऽण् च' ( ४१४१९४ ) इत्यण् ॥ (१) ॥*॥ चाद्यत् ॥ (२) ॥*॥ स्वैस्माज्जातः, इति कुण्डगोलका दिवारणम् ॥*॥ द्वे 'स्वस्माजातस्य पुत्रस्य' ॥ १ - स्वस्मात्स्वपाणिगृहीत्यां जातः । तथा च मनुः - 'स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ' ( ९ | ११६ ) इति । नातः परभार्यायां स्वजन्येऽतिव्याप्तिः । अत एवाभिप्रेत्य मूलकृतापि 'स्वीयायाम्' इति ‘स्वकीयः’ इति च परित्यज्य 'स्वाभ्यां जाते' इत्यर्थकमेवोक्तम् ॥ Page #220 -------------------------------------------------------------------------- ________________ २१२ अमरकोषः। [द्वितीयं काण्डम् तातस्तु जनकः पिता ॥ २८ ॥ | भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । तातेति ॥ तनोति । 'दुतनिभ्यां दीर्घश्च' (उ० ३९.) मेति ॥ यतते । 'यती प्रयत्ने' (भ्वा० आ० से.) । इति क्तः । 'अनुदात्त-' (६।४।३७) इति नलोपः । तात- | 'यतेवृद्धिश्च' (उ० ३।९७) इत्यन् ॥ (१)॥*॥ एकम् 'परपलितजर्तुसूरताः' इति तनोतेः क्तः, नलोपदी च-इति! स्परं भ्रातृभार्याणाम्॥ मुकुटस्तु चिन्त्यः । तादृशसूत्राभावात् । 'तातोऽनुकम्प्ये प्रजावती भ्रातृजाया पितरि' इति हेमचन्द्रः ॥ (१) ॥॥ जनयति । ण्वुल् (३।११- प्रेति ॥ प्रजाऽस्त्यस्याः । मतुप् (५।२।९४) । यत्तु१३३)। 'जनिवध्योश्च' (॥३॥३५) इति न वृद्धिः । 'जनकः जायायां प्रविश्य पुनः पुनर्जायते । 'उपसर्गे च संज्ञायाम् पितृभूपयोः' इति हैमः ॥ (२) ॥*॥ पाति । 'नप्तनेष्ट-' । (३।२।९९) इति डः । प्रजः पतिस्तद्योगात् मतुप् (५।२।९४) (उ० २।९५) इति साधुः ।-'पित्रादयः' इति तृच् इत्वं च 'शरादीनां च' (६।३।१२०) इति दीर्घः-इति मुकुटः। -इति सुभूतिः। तन्न । तादृशसूत्राभावात् ॥ (३) ॥*॥ तन्न । 'प्रजः' इत्यस्य संज्ञात्वेनाप्रसिद्धत्वात् । अस्मदुक्तरीत्या त्रीणि 'पितुः' ॥ निर्वाहेनोक्तकल्पनाया व्यर्थत्वाच्च ॥ (१) ॥॥ श्रातुर्जाया । जनयित्री प्रसूर्माता जननी | (२)॥॥ द्वे 'भ्रातृपल्या ॥ जनेति ॥ जनयति । तृच् (३।१।१३३)। 'ऋन्नेभ्यो डीप्' | मातुलानी तु मातुली ॥ ३०॥ (४।१।५) ॥*॥ अन्तर्भावितण्यर्थात् 'जनित्री' ॥ (१) मेति ॥ मातुलस्य स्त्री। 'पुंयोगात्-' (1१।४८) इति ॥*॥ प्रसूयते । 'सत्सूद्विष-' (२०६१) इति क्विप ॥ (२) कीष् । 'मातुलोपाध्याय-' इत्यानुग् वा ॥ (१) ॥॥ (२) ॥॥ मन्यते । 'मान पूजायाम्' (भ्वा० आ० से.) माति ॥॥ द्वे 'मातुलमार्यायाः ॥ वा। माति गर्भोऽस्यां वा । 'मा माने' (अ०प० अ०)। पतिपत्योः प्रसूः श्वश्रूः 'नप्तनेतृ-' (उ० २०९५) इति साधुः । 'माता गौर्दुर्गा पेति ॥ पत्युर्माता पत्न्याः श्वश्रूः । पन्या माता पत्युः जननी मही। 'मातरश्च ब्रह्माण्याद्याः' इति हैमः ।। (३)*॥ श्वश्रूः । श्वशुरस्य स्त्री । श्वशुरस्योकाराकारलोपश्च' इत्यू । जनयति । 'कृत्यल्युटः-' (३।३।११३) इति ल्युट् ॥ (४) पुंयोगलक्षणङीषोऽपवादः ॥ (१) ॥*॥ एकम् 'श्वश्वाः ॥ ॥*॥ चत्वारि 'जनन्याः ॥ श्वशुरस्तु पिता तयोः। भगिनी स्वसा। श्वेति ॥ तयोः पतिपत्न्योः पिता परस्परं श्वशुरः। '' मेति ॥ भगं कल्याणं यत्नो वा इच्छा वाऽस्त्यस्याः। इनिः | इति आश्चर्ये पूजायां वा । शु आशु अश्नुते, अश्यते वा । (५।२।११५)॥ (१)॥*॥ सुनु अस्यति, अस्यते वा । 'असु 'अश व्याप्ती संघाते च' (खा० आ० से.)। 'शावशेराप्ती क्षेपणे (दि०प० से.)। 'सावसेः' (उ० २१९६) ऋन् । (उ० १।४४) इत्युरन् । द्वितालव्यः श्वश्रूः शिशुश्वशुरः' इति (२) ॥॥ द्वे 'खसुः॥ शभेदात् ॥ (१)॥॥ एकम् ‘श्वशुरस्य' ॥ ननन्दा तु वसा पत्युः पितुर्धाता पितृव्यः स्यात् | पित्रिति ॥ 'पितृन्यमातुल-' (४॥२॥३६) इति निपाननेति ॥ न नन्दति-न तुष्यति । 'न नन्दयति भ्रातृजा- | तितः ॥ (१) ॥॥ (२)॥*॥ द्वे 'पितृव्यस्य' ॥ याम्' इति वा । 'नजि च नन्देः' (उ० २१९८) इति ऋन् ॥*॥ केचित् पूर्वसूत्रात् (उ० २१९७) वृद्धिग्रहणमनुवर्तयन्ति । मातुर्धाता तु मातुलः ॥ ३१ ॥ 'ननन्दा तु खसा पत्युननान्दा नन्दिनी च सा' इति | मेति ॥ ('पितृव्यमातुल-' (४।२।३६) इति निपातितः।) रभसः।-'नजि च नन्देर्दीर्घश्च'-इति मुकुटः । तन्न । 'मातुलो मदनढुमे । धत्तूरेऽहिव्रीहिभिदोः पितुः शालेऽपि उज्ज्वलदत्तादावभावात् ॥ (१)॥१॥ एकं 'भर्तृभगिन्याः ॥ इति हैमः ॥ (१) ॥१॥ (२) ॥ ॥ द्वे 'मातुलस्य' ॥ नप्त्री पौत्री सुतात्मजा ॥२९॥ | श्यालाः स्युर्धातरः पत्त्याः नप्त्रीति॥ न पतन्ति पितरोऽनेन । 'नप्तनेष्ट-' (उ. श्यति ॥ श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० अ०)। २।९५) इति साधुः। 'ऋन्नेभ्यो डीप' (४।१५)। 'नप्ता, | | बाहुलकात्कालन् ।-उच्छिष्टमधुपर्कवाची 'श्या' शब्दः । नप्त्री च पौत्रिका' इति रभसः ॥ (१) ॥*॥ पुत्रस्य पुत्र्या श्यां लाति। 'आतोऽनुप-' (३।२।३) इति कः-इति मुकुटः श्वापत्यम् । 'अनुष्यानन्तर्ये बिदादिभ्योऽ' (४.१११०४) दिभ्याऽञ् (४।१।१०४) १-एतच्च वचनं 'श्वशुरः श्वश्वा' (१।२।७१) इति निर्देशसि• ॥ (२) ॥॥ सुतस्य सुतायाश्चात्मजा ॥ (३) ॥॥ त्रीणि द्धार्थकथनपरम्-इति मनोरमा ॥ २-मुकुटादिभिस्तु-एकम् 'सुतकन्यकयोरपत्यस्य ॥ | इत्युक्तम् ॥ Page #221 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यन्याख्यासमेतः । २१३ ॥*-स्यामयति । 'स्यम वितर्के' चुरादिः। अच् (३।१।- पुरुषोऽस्य । 'ज्योतिर्जनपद-' (६।३।८५) इति समानस्य सः॥ १३४) पृषोदरादित्वात् (६।३।१०९) मस्य लः-इति खामी। (२) ॥॥ द्वे 'सप्तपुरुषावधिशातिषु ॥ 'स्थालसालसमसूरसूरयः' इति सभेदाद्दन्त्यादिः ।-स्याल | समानोदर्यसोदर्यसगर्यसहजाः समाः। वित-इति मुकुटस्य प्रमादः । स्याल धातोरभावात् ॥ (१) समेति ॥ समान उदरे शयितः । 'समानोदरे शयितः' ॥॥ पत्युः श्यालाः स्युः ॥*॥ एकम् 'पक्षीभ्रातुः ॥ (४४१०८) इति यत् ॥ (१)॥*॥ विभाषोदरे' (६।३। स्वामिनो देतृदेवरी। ८८) इति समानस्य वा सः। 'सोदराद्यः' (४।४।१०९)। खेति ॥ पत्युओता पत्याः । दीव्यति । 'दिवेक्रः (२)॥*॥ समाने गर्भे भवः। 'सगर्भसयूथ-(४।४।११४) ( उ० २१९९) ॥ (१) ॥*॥ देवते। 'देव देवने' (भ्वा० इति यत् । 'सगर्भ' इति निर्देशात्सः। यद्वा,-सह तुल्ये गर्भे आ० से.) 'अर्तिकमिभ्रमि- (उ० ३११३२) इत्यमरः ॥ कुक्षी भवः । “सह साकल्यसादृश्ययोगपद्यसमृद्धिषु' इति (२) ॥ ॥ 'देवृदेवरदेवानः' इति शब्दार्णवः ॥॥ द्वे | विश्वः ॥ (३) ॥*॥ सह तुल्य उदरे जातः । 'अन्येष्वपि'पत्युः कनिष्ठभ्रातुः' इति खामी। ज्येष्ठस्तु श्वशुर एवेति (३।३।१०१) इति डः ॥ (४) ॥*॥ सह उदरेण वर्तते । सुभूत्यादयः ॥ 'वोपसर्जनस्य' (६।३१८२) इति सः। 'सोदरः' 'सहोदरः'. खत्रीयो भागिनेयः स्यात् चात्र । ('भ्राता तु स्यात्सहोदरः । समानोदर्यसोदर्य सगऱ्यासहजा अपि । सोदरश्च' इति नाममाला)।-सहस्य खेति ॥ स्वसुरपत्यम् । 'खसुश्छः' (४।१।१४३) ॥ (१) सोन्यतरस्याम' इति पाक्षिके सभावे-इति मुकुटश्चिन्त्यः, ॥॥ भगिन्या अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०) ॥ (२) तादृशसूत्राभावात् ॥॥ चत्वारि 'एकोदरोत्पन्नभ्रातः॥ ॥ ॥ द्वे 'भगिनीसुतस्य॥ सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥३४॥ जामाता दुहितुः पतिः॥३२॥ सेति ॥ समानं गोत्रं कुलमस्य । 'ज्योतिर्जनपद-' (६।३।जेति ॥ जायां मिमीते। मिनोति, वा। 'माल् माने ८५) इति सः ॥ (१) ॥*॥ बध्नाति । 'बन्ध बन्धने' (जु० आ० अ०) 'डुमिन् प्रक्षेपणे' (खा० उ० अ०) वा। 'नप्तनेष्ट-' (उ० २।९५) इति साधुः ॥ (१)॥*॥ 'विभाषा (त्र्या० प० अ०)। 'शस्वस्निहि-' (उ० ११०) इन्युः । खसपत्योः' (६२२४) इति वालुक् ॥ (२) ॥४॥ द्वे | प्रज्ञाद्यण (५।४।३८) वा। 'बान्धवो बन्धुमित्रयोः' इति 'जामातुः ॥ हैमः ॥ (२) ॥*॥ 'बन्धुर्मातृबान्धवयोः' इति हैमः ॥ (४) ॥॥ जानानि । क्तिच् ( ३।३।१७४) । ज्ञायते वा । तिन् पितामहः पितृपिता (३।३।९४)। ('ज्ञातिस्तातसगोत्रयोः' इति मेदिनी)॥ (३) पितेति ॥ पितुः पिता ॥ (२) ॥॥ 'मातृपितृभ्यां ॥ वनति । 'खन शब्दे' (भ्वा० प० से.)। 'अन्येपितरि डामहच्' 'मातरि पिच्च' (वा० ४।२।३६)। "पिता- भ्योऽपि-' (वा० ३।३।१०१) इति डः ॥ (५) ॥॥ ख महः पद्मयोनौ जनके जनकस्य च' इति हैमः ॥ (१) ॥॥ द्वे | आत्मीयश्चासौ जनश्च ॥ (६)*॥ षट् 'सगोत्रस्य' ॥ 'पितामहस्य ॥ शातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः । तत्पिता प्रपितामहः। झेति ॥ ज्ञातेर्भावः। 'कपिज्ञाल्योर्डक्' (५।१।१२७)॥ तदिति ॥ तस्य पितामहस्य पिता। प्रकर्षेण पितामहः ।। (१) ॥*॥ बन्धूनां समूहः । 'ग्रामजनबन्धुभ्यस्तल्' (४॥२॥४३) 'प्रादयो गता-(वा० २।२।१८) इति समासः ॥ (१)॥॥ |॥ (२) ॥॥ एकैकम् 'ज्ञातिसमूहस्य' ॥ एकम् 'प्रपितामहस्य ॥ धवः प्रियः पतिर्भर्ता मातुर्मातामहाद्येवम् धेति ॥ धवति, धूयते, वा। 'धूञ् कम्पने' (चु० उ० मेति ॥ मातुः पितरि डामहच् (वा० ४।२।३६) । से.)। 'आवृषादा' (चु० गण०) इति वा णिच् । अच् (३।प्रकृष्टो मातामहः (प्रमातामहः)॥ (१) ॥*॥ एकैकम् ११३४)। घञ् (३।३।१९) वा। संज्ञापूर्वकत्वान्न वृद्धिः । 'मातामहस्य'॥ 'ऋदोरप्' (३।३।५७) वा। 'धवः पुमान्नरे धूर्ते पत्यौ सपिण्डास्तु सनामयः॥३३॥| वृक्षान्तरेऽपि च' (इति मेदिनी) ॥ (१) ॥*॥ प्रीणाति । सेति ॥ समानः पिण्डो देहो मूलपुरुषो निर्वाप्यो वाऽस्य ।। 'प्रीञ् तर्पणे' (त्र्या० उ० से.)। 'इगुपध-' (३।१।१३५) 'वान्यस्मिन्सपिण्डे-' (४।१।१६५) इत्यादिनिर्देशात् समानस्य | १-क्तिनः स्त्रियां विधानेन स्त्रीलिङ्गत्वापत्त्या 'स्वस्वपर्यायेष्वनु- सः। यदा,-सह पिण्डेन वर्तते । 'सपिण्डता तु पुरुषे सप्तमे क्तानां इन्द्रो न कृतः' इति प्रतिज्ञानुरोधात् 'शाति'शब्दस्य द्वन्द्वानुपविनिवर्तते (मनुः ५।६०)॥ (१)॥*॥ समानो नाभिर्मूल-पत्तिः । अतोत्र क्तिन्न संगतः। Page #222 -------------------------------------------------------------------------- ________________ २१४ अमरकोषः। [द्वितीयं काण्डम् इति कः। 'प्रियो वृद्ध्योषधौ हृद्ये धवे' इति हैमः ॥ (२)| 'अभ्यर्हितं च' (वा० २।२।३४) इति मातुः पूर्वनिपातः ॥ (9) ॥*॥ पाति । 'पा रक्षणे' (अ०प० अ०) । 'पातेडतिः' | ॥* 'पिता मात्रा' (१।२७०) इत्येकशेषो वा ।। (२) ॥५॥ (उ० ४.५७) ॥ (३) ॥*॥ बिभर्ति । 'डुभृञ् धारणपोष- | 'मातरपितरावुदीचाम्' (६।३।३२) इति मातुरकुन्तादेशो वा ॥ णयोः' (जु० उ० से.)। तृच (३।१।१३३)॥ (४)॥*|| (३) ॥॥ त्रीणि 'मातापित्रोः ॥ चत्वारि 'पत्युः॥ | श्वश्रूश्वशुरौ श्वशुरौ जारस्तूपपतिः समौ ॥ ३५॥ श्वेति ॥ श्वश्रूश्च श्वशुरश्च ॥ (१) ॥*॥ 'श्वशुरः श्वश्वा' जेति ॥ जारयति । 'जष वयोहानौ' (भ्वा० प० से.) (१२।७१) इत्येकशेषो वा ॥ (२)॥॥ द्वे 'सहोक्तयोः 'दारजारौ कर्तरि णिलुक् च' (वा० ३।३।२०) इति घञ्। श्वश्रूश्वशुरयो॥ यत्तु-जीर्यतेऽनेन । करणे घञ् (३।३।१९) इति-मुकुटः । पुत्रौ पुत्रश्च दुहिता च ॥ ३७॥ तन्न । 'अजब्भ्याम्-' (वा० ३।३।१२६) इति वार्तिकविरो- | धात् । 'जारस्तूपपतौ जारौषधीभिदि' इति हैमः ॥ (१) पुत्राविति ॥ पुत्रश्च दुहिता च । 'भ्रातृपुत्रौ-' (१।२।६८) ॥*॥ उपमितः पत्या । 'अवादयः क्रुष्टाद्यर्थे तृतीयया' (वा । इत्येकशेषः ॥ (१)॥*॥ 'पुत्रकन्ययोः ' एकम् ॥ २।२।१८) इति समासः। उपसृष्टा पतिरनेन वा । 'प्रादिभ्यो दंपती जंपती जायापती भार्यापती च तो। धातुजस्य वाच्यो वा चोत्तरपदलोपश्च' (वा० २।२।२४) इति दंपेति ॥ जाया च पतिश्च । राजदन्तादि( २॥२॥३१)समासः ॥ (२)॥॥ द्वे 'मुख्यादन्यस्य भर्तुः ॥ गणे पाठाजायाशब्दस्य 'दम्' 'जम्' भावो वा निपात्यते ॥ अमृते जारजः कुण्डः 'दाराः पुंसि बहुत्वे च दं कलत्रे नपुंसकम्' इत्यमरमाला ॥ अम्रिति ॥ जाराज्जातः । कुण्ड्यते कुलमनेन । 'कुडि दाहे'। 'पल्यां जं दमलिङ्गत्वे' इति नामप्रपञ्चः॥ (१) ॥ ॥(२)॥*॥ (भ्वा० आ० से.)। घञ् ( ३।३।१९)। 'कुण्डमन्यालये (३) ॥*॥ भार्या च पतिश्च ॥ (४) ॥॥ 'तौ इत्यनेन मानभेदे देवजलाशये । कुण्डी कमण्डलो, जारा(पतिवत्नीसुते | पुर | पुंस्त्वमुक्तम्' । 'शाल्मली मैथिली मैत्री दंपती जंपती च सा' पुमान् । पिठरे तु न ना' इति मेदिनी )सुते पुमान्' । सुतायां | इति वाचस्पती स्त्रीत्वमप्युक्तम् ॥ ॥ चत्वारि 'जायापत्योः॥ तु जातिलक्षणः (४।१।६३) ङीष् भवत्येव ॥ (१)॥॥ एकम् | गर्भाशयो जरायुः स्यात् 'जीवति पत्यो जारजातस्य॥ गर्नेति ॥ गर्भ आशेते अत्र । 'पुंसि-' (३।३।११८) मृते भर्तरि गोलकः।। इति घः॥ (२) ॥॥ जरामेति । 'किंजरयोः श्रिणः' (उ. म्रिति ॥ 'जारजः' इत्येव । गुज्यते। 'गुड रक्षायाम् (तु. १४) इति बुण ॥ (१)॥॥ द्वे 'गर्भवेष्टनचर्मणः॥ ५० से.) घञ् (३।३।१९)। खार्थे कन् (५।४।५)। उल्वं च कललोऽस्त्रियाम् ॥ ३८॥ 'गोलको विधवापुढे जारात्, स्यान्मणिके गुडे' (इति मेदिनी)। ॥ (१) ॥*॥ एकं 'विधवायां जारजातस्य॥ उल्वमिति ॥ उल्लीयते 'लीङ् श्लेषणे' (दि. आ० अ०)। 'उल्वादयश्च' (उ० ४।९५) इति साधुः। यद्वा,-ओलति, भ्रात्रीयो भ्रातृजः उल्यते, वा । 'उल' सौत्रो दाहे। वल्यते वा। 'वल प्राणने' भ्रात्रीति ॥ भ्रातुरपत्यम् । 'भ्रातुर्व्यच्च' (४।१।१४४) इति (भ्वा०प० से.) प्राग्वत् ॥ (१) ॥४॥ कल्यते । 'कल चकाराच्छः ॥ (१) ॥ ॥ भ्रातुर्जातः। ङः (३।२।९८)॥ (२) संख्याने (चु० उ० से.) । 'वृषादिभ्यश्चित्' (उ० १११०६) ॥*॥ द्वे 'भ्रातृपुत्रस्य' । इति कलः ॥ (२) ॥॥ द्वे 'शुक्रशोणितसंपातस्य। भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६॥ चत्वारि गर्भवेष्टनस्य–इत्यन्ये ॥ भ्राविति ॥ भ्राता च भगिनी च ॥ (१) ॥॥ भ्राजते। सूतिमासो वैजननः 'भ्राज दीप्तौ' (भ्वा० आ० से.)। 'नप्तनेष्ट- (उ० २।९५) स्विति ॥ सूतेः प्रसवस्य मासः ॥ (१) ॥*॥ विजायतेइति साधुः। यत्तु-बिभर्ति । "पित्रादयः' इति तृच् । भ्रादे- ऽस्मिन् । 'करणा-' (३३।११७) इति ल्युट्। विजनन एव । शश्च-इति-भ्राजते। 'स्वस्रादयः' इति ऋन् । जस्य तत्वे- प्रज्ञाद्यण (५।४।३८) यद्वा,-विजननस्य गर्भमोचनस्यायम् । इति च मुकुटेनोक्तम् । तदुपेक्ष्यम् । अपाणिनीयत्वात् । स्वसा 'तस्येदम् (४।३।१२०) इत्यण् । 'नवमे दशमे वापि प्रबलै: च भ्राता च 'भ्रातृपुत्रौ खसृदुहितृभ्याम्' (१।२।६८) इत्येक- सूतिमारुतैः। निःसार्यते बाण इव जन्तुश्छिद्रेण सत्वरः' ( ) शेषः ॥ (२)॥॥ द्वे 'भ्रातृभगिन्योः ' ॥ ॥ (२)॥*॥ द्वे 'प्रसवमासस्य ॥ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ। गर्भो भ्रूण इमो समौ।। मेति ॥ माता च पिता च । 'आनकृतो द्वन्द्वे' (६।३।२५)।। गर्भ इति ॥ गीर्यते उद्गीर्यते शब्द्यते । वा। 'गृ निगरणे' Page #223 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २१५ (तु०प० से.) 'गृ शब्दे' (त्र्या० प० से.) वा। 'अर्ति- 'वृद्धाच्च' (वा० ४।२।३९) इति वुञ्। भावकर्मणोस्तु मनोगृभ्यां भन्' (उ० ३।१५२)। 'गर्भो भ्रूणेऽर्भके कुक्षौ संधौ | ज्ञादित्वात् (५।१।१३३) वुञ् । अपिशब्दादृद्धत्वेऽपि । पनसकण्टके' इति विश्व-मेदिन्यौ ॥ (१) ॥॥ भ्रूण्यते । भ्रण वार्धकशब्दात् चतुर्वर्णादित्वात् (वा. ५।१।१२४) स्वार्थे आशाविशङ्कयोः' (चु. आ० से.)। घञ् (३।३।१९)। प्यत्रि 'वार्धक्यम्' अपि। 'वार्धकं वृद्धसंघाते वृद्धत्वे 'भ्रूणः स्त्रीगर्भडिम्भयोः' (इति मेदिनी) ॥ (२) ॥॥ द्वे वृद्धकर्मणि' इति विश्वः ॥ (२)॥*॥ द्वे 'वृद्धसमूहस्य' ॥ 'कुक्षिस्थगर्भस्य॥ पलितं जरसा शौक्लयं केशादौ तृतीया प्रकृतिः शण्ढः क्लीवः पण्डो नपुंसकम् ३९ पेति ॥ फलति । फलनम् , वा । ‘फल निष्पत्तौ', 'जिफला तृतीयेति ॥ स्त्रीपुंसावपेक्ष्य तृतीया प्रकृतिः-तृतीयः विशरणे' वा (भ्वा०प० से.)। 'लोष्टपलितो' (उ. प्रकारः। असमस्तमेतत् ॥ ॥ समासे तु 'तृतीयप्रकृतिः ॥ ३॥९२) इति साधुः । यद्वा,-पलति स्म। 'पल गतौ (भ्वा० (१) ॥*॥ शाम्यति । 'शमु उपशमे' (दि० प० से.)। प० से०)। 'गत्यर्था-' (३।४।७२) इति क्तः। पलनं वा। 'शमेर्डः' ( उ० १।९९)। 'क्लीबं शण्ढश्च कक्षुकी' इति ताल- | 'नपुंसके भावे क्तः' (३।३।११४) 'पलितं शैलजे तापे व्यादौ रभसः । 'शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाण्डे | केशपाके च कर्दमे' (इति मेदिनी) ॥ (१) ॥*॥ आदिना वर्षवरे तृतीयप्रकृतावपि' (इति मेदिनी) ('शण्डशण्ढौ तु | लोमश्मश्रुणोः ॥*॥ एकम् 'जरया शुक्लस्य॥ सौविदौ । वन्ध्यपुंसीवरे क्लीबे' इति हैमः) ॥ (२) ॥१॥ विरसा जरा। क्लीबते। 'क्ली अधार्ये' (भ्वा० आ० से.) । 'इगुपध-' (३।१।१३५) इति कः । 'अस्त्री नपुंसके क्लीव वाच्यलिङ्ग वीति ॥ विस्रस्यतेऽनया 'स्रंसु अधःपतने' (भ्वा० आ० स्त्वविक्रम' इति रुद्रः ॥ (३) ॥*॥ पण्डते। 'पडि गतौ' | | से०) भिदाद्यङ् (३।३।१०४) (१) ॥॥ जीर्यतेऽनया । (भ्वा० आ० से.)। अच् (३।१११३४)। यद्वा,-पणते । | 'जृष् वयोहानौ' (दि० प० से.) "षिद्भिदादिभ्योऽ (३।'पण व्यवहारे स्तुतौ च' (भ्वा० आ० से.)। 'मन्ताड्डः' ३।१०४)। यद्वा,-जरणम् । भावेऽङ् (३।३।१०४)। 'ऋद(उ० १११४) ॥ "पण्डः षण्ढे, धियि स्त्री स्यात् (इति शोऽडि गुणः' (७।४।१६)॥ (२)॥१॥ द्वे 'जरायाः ॥ मेदिनी) ॥ (४) * 'न स्त्री न पुमान्' इत्यस्य नपुंसक स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥४॥ भावो 'नभ्राट्-' (६।३।७५) इत्यत्र निपातनात् । ‘स नपुं- स्यादिति ॥ उत्ताना शेते । 'उत्तानादिषु कर्तृषु' (वा. सको भवेत्' ( ) इति 'भाध्यात्पुंस्यप्ययम्' ॥ (५) ॥॥ ३।२।१५) इत्यच् ॥ (१) ॥*॥ डिम्भयति । 'डिभि संघे' पञ्च 'नपुंसकस्य ॥ चुरादिः । अच् (३।१।१३४) डिम्भ्य ते वा । घञ् (३।३।१९) शिशुत्वं शैशवं वाल्यम् | अच् (३।३।५६) वा। 'डिम्भोऽपि बालिशे बाले' (इति शिश्चिति ॥ शिशोर्भावः । 'तस्य भावस्त्वतलौ' (५।१। | मेदिनी)॥ (२)॥*॥ स्तनौ पिबति । 'आतोऽनुप-' (३।२।११९) । 'आ च त्वात्' (५।१।१२०) इति वा त्वः ॥ (१). ३) इति कः।-'सुपि- (३।३।४) इति योगविभागात्कः इति स्वामि-मुकुटौ चिन्त्यौ ।। (३) ॥*॥ स्तनं धयति । 'धेट ॥५॥ 'इगन्ताच लघुपूर्वोत्' (५।१।१३१) इत्यण् ॥ (२) ॥॥ बालस्य भावः । ब्राह्मणादित्वात् (५।१।१२४) ध्यञ् ॥ (३) पाने' (भ्वा०प० अ०)। 'नासिकास्तनयोः-' (३।२।११) *॥ त्रीणि 'बाल्यत्वे॥ इति खश् । धेटष्टित्त्वात् (४।१।१५) डीप् ॥ (४) ॥ एषु | त्रिलिङ्गता । 'त्रिषु जरावराः' इति वक्ष्यमाणत्वात् । स्त्रीलिङ्ग___ तारुण्यं यौवनं समे। निर्देशः स्त्रीप्रत्ययप्रदर्शनार्थः ॥*॥ चत्वारि 'अतिबालितेति ॥ तरुणस्य भावः । ष्यञ् (५।१।१२४) ॥ (१)| कायाः॥ ॥॥ यूनो भावः । 'हायनान्तयुवादिभ्योऽण्' (५।१११३०)। 'अन्' (६।४।१६७) इति प्रकृतिभावः ॥ (२) ॥*॥ द्वे बालस्तु स्यान्माणवकः 'तारुण्यस्य॥ बाल इति ॥ बल्यते, बलते, वा। 'बल संचलने' (भ्वा० स्यात्स्थाविरं तु वृद्धत्वम् आ० से.) घञ् (३।३।१९)। ज्वलादि (३।१।१४०) स्यादिति ॥ स्थविरस्य भावः। कर्म वा । युवादित्वात् णो वा । 'बालोऽज्ञेऽश्वेभपुच्छयोः। शिशौ हीवेरकचयोर्वाला तु त्रुटियोषितोः । बाली भूषान्तरे मेघौ' इति हैमः ॥ (५।१।१३९) अण् ॥ (१)॥*॥ वृद्धस्य भावः । त्वः (५।१। (१) ॥*॥ मनोरयम् । 'तस्येदम्' (४।३।१२०) इत्यण । १२०) ॥ (२) ॥॥ द्वे 'वृद्धत्वस्य ॥ 'ब्राह्मणमाणव- (४।२।४२) इति निपातनाण्णत्वम् । 'अल्पे' वृद्धसंघेऽपि वार्धकम् ॥ ४०॥ (५।३।८५) इति कन् । 'हारभेदे माणवको बाले कुपुरुषेवृद्धति ॥ वृद्धानां संघः ॥ (१) ॥*॥ वृद्धानां समूहः। ऽपि च' इति रभसः ॥ (२)॥॥ द्वे 'बालस्य ॥ Page #224 -------------------------------------------------------------------------- ________________ २१६ [द्वितीयं काण्डम् अमरकोषः। वयस्थस्तरुणो युवा।। ९९) इति डः ॥ (५) ॥*॥ पञ्च 'कनिष्ठभ्रातुः॥ वयेति ॥ 'वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके' अमांसो दुर्बलश्छातः । इति विश्वः। वयसि तिष्ठति । 'सुपि- (३।२।४) इति योग अमेति ॥ न अल्पं मांसमस्य अल्पार्थे नञ् ॥ (१) ॥४॥ विभागात् कः ॥ (१) ॥*॥ तरति । 'तृ प्लवनतरणयोः' दुष्टं बलमस्य ॥ (२) ॥*॥ छ्यति स्म। 'छो छेदने (दि. (भ्वा०प० से.)'नो रस्य लो वा' (उ० ३१५४) इत्युनन्। प० अ०)। 'गत्यर्था- (३।४।७२) इति क्तः। छायते स्म 'तरुणं कुब्जपुष्पे ना रुचके यूनि तु त्रिषु' इति विश्वः वा । क्तः (३।२।१०२)। 'शाच्छोरन्यतरस्याम्' (७॥४॥४१) ॥(२)॥*॥ यौति। 'यु मिश्रणे' (अ०प० से.)। 'कनिन्युवृषि-' इत्वम् ॥१॥'शातः' इति वा पाठः । तत्र 'शैङ् गतौ' (भ्वा० (उ० १११५६) इति कनिन् ॥ (३)॥*॥ त्रीणि 'यूनः॥ आ० अ०)। क्तः (३।२।१०२)। 'दुर्बले निशिते स्याता प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥४२॥ शितशाताविमौ त्रिषु' इति तालव्यादौ रभसः ॥ (३)॥१॥ प्रात॥ प्रगत वयाऽस्य ॥ (१)॥*॥ तिष्ठति । आज त्रीणि "निबलस्य॥ शिशिर-(उ० ११५३) इति निपातः।-'स्थिरादयः' इति किरन्-इति मुकुटस्त्वपाणिनीयः ॥ (२) ॥॥ वर्धते स्म । बलवान्मांसलोंऽसलः। 'वृधु वृद्धौ' (भ्वा० आ० से.)। 'गत्यर्था-' (३।४।७२) बलेति ॥ बलमस्यास्ति । मतुप (५।२।९४) ॥ (1) इति क्तः। 'वृद्धः प्राज्ञे च स्थविरे वृद्धं शैलेयरुडयोः' इति ॥॥ मांसमस्त्यस्य । सिध्मादिलच् (५।२।९७) । (२)॥॥ हैमः ॥ (३) ॥॥ जिनाति स्म। प्राग्वत् तः (३।४।७२)। अंसोऽस्यास्ति । 'वत्सांसाभ्यां कामबले' (५।२।९८) इति 'ग्रहिज्या-(६।१।१६) इति संप्रसारणम् । 'हलः' (६।४।२) लच् ॥ (३) ॥॥ त्रीणि 'बलवतः॥ इति दीर्घः । 'ल्वादिभ्यश्च' (८।२।४४) इति नत्वम् ॥ (४) तुन्दिलस्तुन्दिकस्तुन्दी बृहत्कुक्षिः पिचिण्डिलः ४४ ॥॥ जीर्यति स्म। 'जष् वयोहानौ' (दि०प० से.) । 'गत्यर्था- (३।४।७२) इति क्तः। ('जीर्ण परिपक्कपुराणयोः' | विति ॥ अतिशयितं तुन्दमुदरमस्य । 'जुन्दादिलच्च' इति मेदिनी)॥ (५) ॥*॥ 'जीर्यतेरतृन्' (३।२।१०४)॥ (पारा११७)। चादानठना । 'तान्दभः' इति पाठ तु (६)॥*॥ षट् 'वृद्धस्य' ॥ 'तुन्दिबलिवटेर्भः' (४।२।१३९) ॥ (१)॥*॥ (२) ॥५॥ वर्षीयादशमी ज्यायान् (३) ॥४॥ बृहत् कुक्षिरस्य ॥ (४) ॥॥ अतिशयितं पिचि. वेति ॥ अतिशयेन वृद्धः। 'द्विवचन-' (५।३।५५) इती ण्डमुदरमस्य । पिच्छादित्वात् (५।२।१०८) इलच् ॥ (५)॥॥ यसुन् । 'प्रियस्थिर- (६।४।१५७) इति वर्षादेशः ॥ (१) पञ्च 'स्थूलोदरस्य॥ ॥॥ दशमोऽवस्था विशेषोऽस्यास्ति । 'वयसि पूरणात्' (५।- अवटीटोऽवनाटश्चावभ्रटो मतनासिके। २।१३०) इतीनिः ॥ (२) ॥*॥ अतिशयेन वृद्धः । 'वृद्धस्य ___अवेति ॥ अवनमनं नासिकायाः । 'नते नासिकायाः च' (५।३।६२) इति ज्यादेशः । 'ज्यादादीयसः' (६।४।१६०)| संज्ञायां टीटकनाटभ्रटचः' (पा२।३१)। अवटीटम् , अवइत्यात्वम् ॥ (३)॥॥ त्रीणि 'अतिवृद्धस्य ॥ नाटम् , अवभ्रटम् , च-नासिकाया नतमस्त्यस्याः। अर्शपूर्वजस्त्वग्रियोऽग्रजः। आद्यच (५।२।१२७)। अवटीटा, अवनाटा, अवभ्रटा, पूर्वेति ॥ पूर्वस्मिन्काले जातः । 'सप्तम्यां जनेर्डः' (३।- च नासिकाऽस्त्यस्य पुरुषस्य । अर्शआद्यच् (५।२।१२७)॥ २।९७)॥ (१) ॥ ॥ अग्रे जातः । 'अग्राद्यत्' (४।४।११६) (१)॥॥ (२)॥*॥ (३)॥त्रीणि 'चिपिटनासस्य'। 'घच्छौ च' (१४११७) इति घः ॥*॥ अग्र्याग्रीयो च केशवः केशिकः केशी ॥*॥ कचित् 'अग्रिमः' इति पाठः । 'अग्रादिपश्चाडिमच्' (वा० ४।३।२३) ॥ (२) ॥॥ अग्रे जातः । डः (३१- केशेति ॥ प्रशस्ताः केशा यस्य । 'केशाद्वोऽन्यतरस्याम्' ९५)॥ (३)॥*॥ त्रीणि 'प्रशमजातस्य॥ | (५।२।१०९) ॥ (१) ॥॥ पक्षे इनिठनौ (५।२।११५) जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः ॥४३॥ (२) ॥*॥ (३) ॥*॥ त्रीणि 'प्रशस्तकेशस्य' स्थूल जघेति ॥ जघन्येऽवरकाले जातः । डः (३।२।९७)॥| केशस्य वा ॥ (१)॥*॥ अतिशयेन युवा । 'अतिशायने तमबिष्ठनौ' (५/ बलिनो बलिभः समौ ॥४५॥ ३१५५)। 'युवाल्पयोः कन्नन्यतरस्याम्' (५।३।६४) ॥ॐ॥ बलीति ॥ बलिस्त्वक्संकोचोऽस्यास्ति । पामादित्वानः 'द्विवचन- (५।३।५७) इतीयसुनि 'कनीयान्' अपि ॥ (२) ॥*॥ पक्षे 'स्थूलदूर-' (६।४।१५६) इति यणादिलोप १-शो इति धातोस्तूचितम् । अत एव शितशातयोः स्वर गुणौ ॥ (३) ॥*॥ अवरस्मिन् काले जातः । डः (३।२। सत एव पर्यायत्वं संभवति । श्यैधातुस्तु नोपलभ्यते । 'श्यैद ९७)॥ (४)॥*॥ अनु पश्चाज्जातः । 'उपसगै च' (३।२। | धातौ यकाररहितत्वकल्पनं वा गुरुभूतमप्यङ्गीकार्यम् ॥ Page #225 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २१७ (५।२।१००) ॥ (१) ॥* 'तुन्दिबलि-' (५।२।१३९) इति प्रझुःप्रगतजानुकः। भः॥ (२) u॥ द्वे 'श्लथचर्मवतः॥ प्रेति ॥ प्रगते विरले जानुनी यस्य । 'प्रसंभ्यां जानुविकलाङ्गस्तु पोगण्डः नोर्जुः' (५।४।१२९)॥ (१)॥॥ द्वे 'वातादिना विरलवीति ॥ विकलमङ्गमस्य ॥ (१) ॥*॥ पवते, पुनाति, जानुकस्य' ॥ वा। विच (३।२।७५)। पौर्गण्ड एकदेशोऽस्य । अपकृष्टं गच्छति | ऊर्ध्वशुरूर्षजानुः स्यात वा । 'अमन्ताड्डः' ( उ० १११४) इति गमेर्डः। पृषोदरादिः | ऊर्वेति ॥ ऊर्वे जानुनी यस्य । 'ऊ द्विभाषा' (५।४।(६।३।१०९) । 'पोगण्डो विकलाङ्गकः' इति रत्नकोषः । ।| १३०) इति जुः॥ (१)॥*॥ द्वे 'ऊर्ध्वजानुकस्य' ॥ 'पोगण्डो विकलाङ्गः स्यात्' (इति हलायुधः)॥*॥ 'अपोगण्डः' इति पाठे नसमासः । 'अपोगण्डस्तु शिशुके संक्षुः संहतजानुकः॥४७॥ विकलाङ्गे च भीरुके' इति विश्वः ॥ (२) ॥*॥ द्वे 'वभाव- | समिति ॥ संहते जानुनी यस्य । प्राग्वत् जुः (५।४।१२९) न्यूनाधिकाङ्गस्य॥ । (१) ॥॥ द्वे संलग्नजानुकस्य । 'प्रजुः प्रगतजानुः स्यात् खर्बो हुस्खश्च वामनः। प्रशोऽप्यत्रैव दृश्यते। संजुः संहतजानौ च भवेत् संशोऽपि खेति ॥ खर्बति । 'खर्ब गतौ' (भ्वा०प० से०)। अच् तत्र हि। ऊर्ध्वजुरूवंजानुः स्यादज्ञोऽप्यूर्ध्वजानुके' इति (३।१११३४) । 'खर्ब संख्यान्तरे क्लीबं नीचि वामनके त्रिषु' साहसाङ्कः । द्वे 'संलग्नजानुकस्य ॥ ( इति मेदिनी) ॥ (१) ॥* हसति । ह्रस्यते वा । 'हस | स्यादेडे बधिरः शब्दे' (भ्वा०प० से.)। उल्वादिः (उ० ४।९५) 'हस्तो ___ स्यादिति ॥ आ इलति । 'इल खप्ने' (तु. ५० न्यखर्बयोस्त्रिषु' (इति मेदिनी) ॥ (२) ॥*॥ वामयति । से०)। अच् (३।१।१३४)। डलयोरैक्यम् । 'यद्वा,-आ 'टुवम उद्गिरणे' (भ्वा० प० से.)। नन्द्यादिल्युः (३।१। सर्वत ईड्यते, ईट्टे, वा । 'ईड स्तुतौ' (अ० आ० से.)। १३४) ल्युट (३।३।११४) वा । 'मितां हवः' (६।४।९२) घञ् (३।३।१९)। अच् (३।१।१३४) वा ॥ (१)॥॥ इत्यत्र 'वा चित्तविरागे' (६४९१) इत्यतो 'वा'. इत्यनु बध्नाति कर्णम् , बध्यते वा। 'बन्ध बन्धने' (ज्या० ५० वर्तते-इति वृत्तिकृत् । 'वामनो नीचि खर्बे च त्रिषु पुंसि | अ०) 'इषिमदि-' (उ० ११५१) इति किरच् ॥ (२)॥॥ तु दिग्गजे। हरावकोटवृक्षे' (इति मेदिनी) । वामोs द्वे 'श्रवणशक्तिहीनस्य' ॥ स्थास्ति । पामादित्वात् (५।२।१००) नः-इति खामी।स्त्रियां वामनी-इति मुकुटः ॥ (३) ॥*॥ त्रीणि खर्बपुंसः। कुने गडुलः 'हस्वस्य ॥ . क्विति ॥ कौ उब्जति । 'उब्ज आर्जवे' (तु० प० से.)। खरणाः स्यात्खरणसः अच् (३।१।१३४)। यद्वा,-कु ईषदुब्जमार्जवमस्य । शकखरेति ॥ खरा तीक्ष्णा नासिकाऽस्य । 'खुरखरायां वा न्ध्वादिः (वा० ६।१।९४) । 'कुब्जो वृक्षप्रभेदे ना न्युब्जे नस्' (वा० ५।४।११८) ॥ (१) ॥*॥ पक्षे 'अञ् नासि स्याद्वाच्यलिङ्गकः' (इति मेदिनी)॥ (१)॥॥ गडति, गड्यते, कायाः- (५।४।११८) इत्यच् नसादेशश्च । 'पूर्वपदात्-' वा । 'गड सेचने' (भ्वा०प० से.)। बाहुलकादुः । गडु(८॥४॥३) इति णत्वम् ॥ (२) ॥*॥ द्वे 'तीक्ष्णनासि रस्यास्ति । सिध्मादित्वात् (५।२।९७) लच् । 'गडुः पृष्ठगुडे कस्य॥ कुब्जे (इति मेदिनी)। (२)॥ॐ॥ द्वे 'कुलस्य॥ विग्रस्तु गतनासिके ॥ ४६॥ कुकरे कुणिः। विग्रेति ॥ विगता नासिका यस्य । 'प्रादिभ्यो धातु- कुकेति ॥ कुत्सितः करोऽस्य ॥ (१) ॥॥ कुणति, जस्य-' (२।२।२४) इति समासः । 'वेर्को वक्तव्यः' (वा. कुण्यते, वा । 'कुण शब्दोपकरणयोः' (तु. प० से.)। 'इगु५१११८) ॥ (१) ॥*॥ 'खुनी च' इति शाकटायनः । पधात् कित्' (उ० ४।१२०) इतीन् । 'कुणिस्तुन्नकवृक्षे 'ख्यश्च' (वा० ५।४।११८) 'विखुः' 'विखः' 'विख्यः' । ना कुकरे त्वभिधेयवत्' (इति मेदिनी) ॥*॥ 'निसर्गतः 'विप्रो विखुर्विनासिकः' इति रभसः। “विनसा हतबान्धवा' | कूाणपमुपाग Sam| क्रणिपगुपोगण्डाः' इति नाममालायामार्यापाठाद्दी?कारइति तु टे 'पद्दन्नस्-' (1१।६३) इति नस । विगतया नासिक-| वानपि ॥ (२) ॥*॥ द्वे 'रोगादिना वक्रकरस्य' ॥ योपलक्षिता इत्यर्थः ॥ (२)॥*॥ द्वे 'गतनासिकस्य॥ | पृश्निरल्पतनौ खुरणाः स्यात्खुरणसः प्रिति ॥ स्पृशति, स्पृश्यते, वा । 'स्पृश संस्पर्शे' (तु. प. खुरेति ॥ खुर इव नासिकाऽस्य । प्राग्वत् ॥॥ द्वे 'पशु- अ.)। 'घृणिपृश्निपार्णि-' (उ० ४।५२) इति साधुः। खुरसदृशनासिकस्य॥ | पृच्छति, पृच्छयते, वा 'प्रच्छ ज्ञीप्सायाम्' (तु. ५० अ०)। अमर. २८ Page #226 -------------------------------------------------------------------------- ________________ २१८ अमरकोषः। द्वितीयं काण्ड पर्षति । पृष्यते, वा । 'पृषु सेचने' (भ्वा० प० से.) वा ॥ कन् ॥ (१) ॥॥ तिल इव कालकः ॥ (२)॥*॥ द्वे 'देह (१) ॥*॥ अल्पा तनुरस्य ॥ (२) ॥*॥ द्वे 'अल्पशरी- स्थतिलस्य ॥ रस्य॥ अनामयं स्यादारोग्यम् श्रोणः पङ्गो __अनेति ॥ आमयस्याभावः । अर्थाभावेऽव्ययीभावः श्रविति ॥ श्रोणति । 'श्रोण संघाते' (भ्वा० प० से.)। (२१) ॥ (१) ॥* न रोगोऽस्य । अरोगस्य भावः। अच् (३।१।१३४)। यत्तु-शृणोति । 'रास्नादयः' इति नक् | बाणादित्वात 141 | ब्राह्मणादित्वात् (५।१।१२४) ध्यञ् ॥ (२)॥*॥ द्वे 'रोगाप्रत्ययादिः-इति मुकुटः। तन्न । 'रास्नादयः' इति सूत्रा भावस्य॥ भावात् । नगादेविधायकाभावाच ॥ (१) ॥॥ पनते । चिकित्सा रुक्प्रतिक्रिया। 'पन स्तुतौ' (भ्वा० आ० से.)। बाहुलकाद् गुः । स्त्रियाम् 'पङ्गोश्च' (४।१।६८) इत्यूङ् ॥ (२) ॥*॥ द्वे 'जङ्घा चिकीति ॥ 'कितेाधिप्रतीकारे' इति सन् । चिकिहीनस्य॥ त्सनम् । 'अ प्रत्ययात्' (३।३।१०२)॥ (१)॥*॥ रुजः प्रतिक्रिया निरसनम् ॥ (२)॥*॥ द्वे 'रोगनिवारणस्य' ॥ मुण्डस्तु मुण्डिते ॥४८॥ मुण्डेति ॥ मुण्ड्यते। 'मुडि खण्डने' (भ्वा०प० से.)। | मेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥ घञ् ( ३।३।१९) 'मुण्डो मुण्डितशीर्षयोः। राहो दैत्या- मेषेति ॥ भेषयति । 'मेष भये' (भ्वा० उ० से.)। न्तरे' इति हैमः ॥ (१)॥*॥ मुण्ड्यते स्म । क्तः (३।२।- ण्यन्तः। अच् (३।१।१३४)। भेषं रोगं जयति। 'अन्ये१०१)॥ (२) ॥*॥ द्वे 'खण्डितकेशस्य ॥ भ्योऽपि-' (वा० ३।२।१०१) इति डः । भेषं जयति वा । वलिरः केकरे 'जै क्षये' (भ्वा०प० से.)। 'आतोऽनुप-' (३।२।३) इति वेति ॥ वलते। 'वल संवरणे, संचलने वा' (भ्वा० | कः।-भिषज इदम् । कः। भिषज इदम् । 'तस्येदम्' (४।३।१३०) इत्यण् । आ० से.)। बाहुलकात् किरच् ॥ (१) ॥*॥ के मूर्ध्नि कर्तु 'अनन्तावसथेतिहभेषजात्' (५।४।२३) इति निर्देशादेत्वम्शीलमस्य । 'कृतो हेतु-' (३।२।२०) इति टः। 'हल- | इत्यन्ये ॥ (१)॥*॥ ओषधेरिदम् । 'ओषधेरजातो' (५।४. दन्तात्-' (६।३।९) इत्यलुक । (२)॥॥टेरे वलिरकेकरौ | ३७) इत्यण् ॥ (२) ॥*॥ भेषजमेव । 'अनन्ता-' (५।४।इति रभसः ॥*॥ द्वे 'नेत्रवियुक्तस्य' ॥ २३) इति ज्यः ॥ (३)॥* गदविरुद्धम् । न गदोऽस्मात् , _खोडे खञ्जः इति वा ॥ (४) ॥॥ जयति रोगान् । 'जि अभिभवे' (भ्वा०प० अ०)। 'कृवापाजि-' (उ० ११) इत्युण् ॥ खविति ॥ खोडति। 'खोड गतिप्रतिघाते' (भ्वा० प० (५) ॥१॥ पञ्च 'औषधस्य ॥ से०)। अच् (३।१।१३४)॥ (१) ॥*॥ खजति । 'खजि गतिवैकल्ये' (भ्वा० प० से.)। अच् (३।१।१३४)॥ (२) स्त्रा चोपतापरोगव्याधिगदामयाः। ॥* 'अथ खञ्जके खोडखोरौ' इति रभसः ॥*॥ द्वे स्त्रीति ॥ रुजति देहम् । 'रुजो भङ्गे' (तु. प० अ०)। 'गतिविकलस्य' ॥ क्विप् ( ३।२।१७८) रोजनं वा। संपदादिक्किप् (वा० ३।३।. त्रिषु जरावराः। | १०८)॥ (१) ॥॥ 'इगुपध- (३।१।१३४) इति कः। त्रिष्विति ॥ जराशब्दादवरा अवोचीना उत्तानशया-टाप् (४।१।४)।भिदाद्य ३।३।१०४ ) वा, रुजा त्वाम द्यास्त्रिलिङ्गाः ॥ यभङ्गयोः' इति हैमः ॥ (२) ॥॥ उपतापयति । 'तप दाहे' चुरादिः। अच् (३।१।१३५)। उपतपनं वा। 'तप जडुलः कालकः पिप्लुः संतापे' (भ्वा०प० अ०)। घञ् (३।३।१८)। 'उपतापो जेति ॥ जलति । 'जल घातने' (भ्वा०प० से.)। गदे तापे' इति हैमः ॥ (३)॥*॥ रुजति । 'पदरुज-' (३. बाहुलकादुलच् ॥॥ 'जटुलः' इति मुकुटः। 'जट संघाते' | ३।१६) इति घञ् । रोजनं वा। भावे घञ् (३।३।१८)। (भ्वा० प० से.)॥ (१) ॥*॥ कालयति । 'कल क्षेपे' (४) ॥*॥ विविधा आधयोऽस्मात् । व्याधानं वा। 'उपचुरादिः । ण्वुल् (३।१।१३३) ॥ (२) ॥*॥ अपि प्लवते । सर्गे घोः किः' (३।३।९२)॥ (५)॥*॥ गदति । अच् (३।'मुङ् गतौ' (भ्वा० आ० से.)। मितद्वादित्वात् (वा० ३।२। १।१३४)। 'गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे' इति १८०) डुः। 'वष्टि भागुरिः-' इत्यल्लोपः॥ (३) ॥*॥ त्रीणि हैमः ॥ (६) ॥*॥ 'अम रोगे' (भ्वा० प० से.)। भावे 'कृष्णवर्णदेहगतचिह्नस्य' 'लसुन' इति ख्यातस्य ॥ घञ् (३।३।१८)। आम यान्त्यनेन । 'या प्रापणे' (अ० तिलकस्तिलकालकः॥४९॥ प० अ०)। 'अन्येभ्योऽपि-' (वा. ३।२।१०१) इति डः। तीति ॥ तिल इव । 'इवे प्रतिकृती' (५।३।९६) इति । यद्वा,-आमयनम् अनेन । 'मी हिंसायाम्' (दि. आ. Page #227 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । अ० ) 'एरच्' ( ३।३।५६ ) | घः ( ३।३।११८ ) वा ॥ ( ७ ) ओषधिभेदे स्यादुत्कृते त्वग्विवर्धने' इति हैः ॥ (१) ॥*॥ ॥*॥ सप्त 'रोगस्य' ॥ क्षयः शोषश्च यक्ष्मा च क्षय इति ॥ क्षयति देहम् । 'क्षि क्षये' ( भ्वा० प० भ० ) अन्तर्भावितण्यर्थः । अच् ( ३।१।१३४) । 'क्षयो गेहे कल्पान्तेऽपचये रुजि' इति हैमः ॥ (१) ॥ ॥ शोषयति । 'शुष शोषणे' ( दि० प० अ० ) । अच् ( ३|१|१३४ ) । ‘शोषः शोषणयक्ष्मणोः’ इति हैमः ॥ ( २ ) ॥*॥ यक्षयते, यक्ष्यते, वा । 'यक्ष पूजायाम्' चुरादिः । मनिन् ( उ०४१४५ ) ॥ (३) ॥*॥ त्रीणि 'राजयक्ष्मणः ' ॥ प्रतिश्यायस्तु पीनसः ॥ ५१ ॥ प्रेति ॥ प्रतिक्षणं श्यायते । 'इयैङ् गतौ' ( भ्वा० आ० अ०)। ‘श्याद्व्यधा–’ ( ३।१।१४१ ) इति णः ॥*॥ प्रतिश्यायतेऽनया । ‘आतश्वोपसर्गे' ( ३।३।१०६ ) इत्यङि 'प्रतिश्या' अपि ॥ (१) ॥*॥ पीनं स्यति, सायति, वा । ' षोऽन्तकर्मणि’ ( दि० प० अ० )। 'क्ष क्षये' (भ्वा० प० अ० ) बा। ‘आतोऽनुप’ (३।२।३) इति कः ॥ ( २ ) ॥*॥ 'आपीनसः प्रतिश्या स्यात्' इति रभसः ॥ ॥ द्वे 'नासा - रोगस्य ॥ श्री क्षुत् श्रुतं वः पुंसि स्त्रीति ॥ क्षवणम् । 'क्षु शब्दे' (अ० प० से० ) । संपदादिः ( वा० ३।३।१०८) ॥ (१) ॥*॥ भावे क्तः (३)३।११४) ॥ (२) ॥*॥ ‘ऋदोरप्' ( ३।३।५७ ) ॥ (३) ॥*॥ 'त्रियां क्षुत् क्षेतं हंछिका' इति रभसः ॥*॥ त्रीणि 'छिकायाः ' ॥ कासस्तु क्षवथुः पुमान् । केति ॥ कासतेऽनेन । 'कासृ शब्दकुत्सायाम् ' ( भ्वा० आ० से० ) । ‘हलच’ (३।३।१२१ ) इति घञ् । ( 'काशस्तृणे रोगभेदे' इति हैमः । ' वाराणस्यां भवेत्काशी क्षवथौ ना तृणेऽस्त्रियाम्' इति तालव्यान्ते रभसाच्च तालव्दान्तोऽपि ) ॥ (१) ॥*॥ क्षौत्यनेन । ‘टुक्षु शब्दे' ( अ० प० से० ) ‘द्वितोऽथुच्' (३।३।८९)। ‘क्षवथुः कासे छिक्कायाम्' इति हेमचन्द्रः ॥ ( २ ) ॥*॥ द्वे 'कासरोगस्य' ॥ शोफस्तु श्वयथुः शोथः शाविति ॥ शवति । ' शव गतौ ' ( भ्वा० प० से० ) । बाहुलका फः । थश्च । 'छो:-' ( ६।३।१९ ) इत्यूट् । 'आगुण:' ( ६।१।८७) । संज्ञापूर्वकत्वात् 'एत्येध - ' ( ६।१।८९) इति न वृद्धिः । यद्वा - शवति । 'शु गतौ' ) । ' शोफ १ - 'क्षुचः क्षुते राजिकायाम्' इत्यपि पाठः । २१९ श्वयति अनेन । ‘टुओश्वि गतिवृद्ध्यो:' ( भ्वा० प० से० ) । ‘द्वितोऽथुच्' (३।३।८९) ॥ ( २ ) ॥॥ यत्तु — 'शु गतौ' । 'यूथादयश्च' – इति मुकुटेनोक्तम् । तन्निर्मूलम् ॥ (३) ॥*॥ त्रीणि 'शोथस्य' ॥ पादस्फोटो विपादिका ॥ ५२ ॥ पेति ॥ स्फुटनम् | 'स्फुट विकसने' ( तु० प० से० ) । घञ ( ३।३।१८ ) पादस्य स्फोटः । पादौ स्फोटयति वा । 'कर्मण्यण्' ( ३।२।१ ) ॥ (१) ॥*॥ विपद्यतेऽनया । 'पद गतौ' (दि० आ० अ० ) । ' रोगाख्यायां ण्वुल् बहुलम्' (३1३।१०८) ॥ (२) ॥*॥ द्वे 'पादस्फोटन रोगस्य ॥ किलास सिमे कीति ॥ किति । 'किल श्वैत्य क्रीडनयो: ' ( तु० प० से० ) । ' इगुपध-' ( ३।१।१३५) इति कः । अस्यति । ‘असु क्षेपणे' ( दि० प० से० ) । अच् ( ३।१।१३४) । किलं च तदसं च । यद्वा, केलनम् । भिदाय ( ३।३।१०४) | किलमस्यति । अण् ( ३।२।१) । किलेन श्वैत्येन असति वा । 'अस दीप्तौ' (भ्वा० उ० से० ) । अच् (३।१।१३४) ॥ (१) ॥*॥ सिध्यति । ‘षिधु गत्याम्' ' (संराद्धौ)' ( दि० प० अ० ) । बाहुलकान्मक् । यत्तु — पामादित्वान्मनिन् - इति मुकुटः । तन्न । पामादेर्मनिविधानाभावात् । धातोः पामादिप्रत्ययाभावात् ॥ ( २ ) ॥*॥ ' पादस्फोटोऽथ त्वक्पुष्पी किलासं सिध्मलीति च' इति रभसः ॥*॥ द्वे ‘सेहुवा' इति ख्यातस्य॥ कच्छां तु पाम पामा विचर्चिका । केति ॥ कषति । 'कष हिंसायाम् ' ( भ्वा० प० से० ) । 'कषेरछ च' (उ० १।८४ ) इत्यूः ॥ (१) ॥ ॥ पायत्यङ्गम् । 'पै शोषणे' (भ्वा० प० से० ) । मनिन् ( उ० ४।१४५ ) । पायते देहोऽस्माद्वा । 'पा रक्षणे' (अ० प० अ० ) । पिबति देहं वा ॥ ( २ ) ॥*॥ स्त्रियां तु 'मनः' ( ४।१।११ ) इति न ङीप् । 'डाबुभाभ्याम् - ' ( ४।१।१३ ) इति डाब वा ॥ (३) ॥*॥ विचर्च्यते । ‘चर्च अध्ययने' ( चु० उ० से ० ) । 'रोगाख्यायां ण्वुल् -' ( ३।३।१०८ ) ॥ (४) ॥*॥ चत्वारि 'खसुरोगस्य' ॥ कण्डूः खर्जूश्च कण्डूया क केति ॥ कण्डूयनम् । 'कण्डूञ् गानविघर्षणे' वादिः ) । ' कण्वादिभ्यो यक्' ( ३।१।२७ ) संपदादिक्किप् १ - सटीक है मपुस्तके तु नोपलभ्यते । २ – 'सिध्मं किलासं त्वक्पुष्पं सिध्म' इति हैमनाममालोक्तनान्तसिध्माशब्दस्य मनिनमन्तरा साधनाभावेन तत्र मनिनर्थम् 'पामादिवन्मनिन्' इत्युत्तमपाठस्य संभवे लेखकप्रमादजातपाठेन खण्डनकरणं स्वीयमेधातिशयबोधनाय ॥ Page #228 -------------------------------------------------------------------------- ________________ अमरकोषः । ( वा० ३।३।१०८ ) ॥ (१) ॥*॥ 'अ प्रत्ययात् ' ( ३।३।- आनाहस्तु विबन्धः स्यात् १०२ ) ॥ (३) ॥ * ॥ खर्जनम् । 'खर्ज मार्जने च । चायथने ( वा० प० से ० ) । 'कृषिचमि - ' ( उ० १1८० ) इत्यूः । ‘खर्जूः खर्जूरीकीटकण्डुषु' इति हैमः ॥ ( २ ) ॥*॥ त्रीणि ' गात्रविघर्षणस्य' ॥ २२० | विस्फोटः पिटकस्त्रिषु ॥ ५३ ॥ वीति ॥ विस्फोटति । 'स्फुटिर् विशरणे' ( वा० प० से० ) । अच् ( ३।१।१३४ ) । करणे घञ् ( ३।३।१९ ) वा ॥ (१) ॥*॥ पेटति। ‘पिट शब्दसंघातयोः' (भ्वा० प० से०) कुन ( उ० २।३२) । 'पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते' इति हेमचन्द्रः । स्त्रियां पिटका । क्षिपकादिः ( वा० ७१३।४५) ॥*॥ 'विस्फोटा विटिका स्त्रियाम्' इत्यमरमालायां वकारादिरपि ॥ (२) ॥*॥ द्वे 'फोडा' इति ख्यातस्य ॥ व्रणोऽस्त्रियामीर्ममरुः क्लीबे वेति ॥ व्रणति । ' व्रण शब्दे' ( भ्वा० प० से० ) । अच् (३।१।१३४)। यद्वा,-व्रणयति । ' व्रण गात्रविचूर्णने ' ( चु० उ० से०) । अदन्तः । अच् (३।१।१३४) ॥ (१) ॥*॥ ईर - यति सुखम् । ‘ईर गतिप्रेरणयो:' ( अ० आ० से० ) । बाहुलकान्मन् ॥ ( २ ) ॥*॥ इयर्ति । 'ऋ गतौ' (जु० प० अ० ) । ‘अर्तिपृवपि-' ( उ० २।११७ ) इत्युस् ॥ (३) ॥*॥ त्रीणि 'व्रणस्य' | नाडीव्रणः पुमान् । नेति ॥ नाड्यां व्रणः ॥ (१) ॥*॥ एकं 'सदा गलतो व्रणस्य' ॥ कोठो मण्डलकम् कविति ॥ कुण्ठति । 'कुठि प्रतिघाते' (भ्वा० प० से ० ) । अच् ( ३।१।१३४)। आगमशास्त्रस्यानित्यत्वान्न नुम् ॥ (१) ॥*॥ मण्डलमिव । 'इवे प्रतिकृतौ ' ( ५।३।९३ ) इति कन् ॥ (२) ॥*॥ द्वे 'मण्डलाकारकुष्ठस्य' ॥ कुष्ठश्वित्रे । क्विति ॥ कुष्णात्यङ्गम् । 'कुष निष्कर्षे' (क्र्या० प० से ० ) । ‘निकुषि-' ( उ० २।२) इति क्थन् । कुत्सितं तिष्ठति वा । 'सुपि - ' (३।२।४) इति कः । ' अम्बाम्ब - ' ( ८1३1९७ ) इति षः। ‘कुष्ठं भेषजरोगयोः' इति हैमः ॥ (१) ॥* ॥ श्वेतते 'श्विता वर्णे' ( भ्वा० आ० से० ) । 'स्फायितश्चि- ' ( उ० २११३) इति रक् ॥ (२) ॥*॥ द्वे 'श्वेतकुष्ठस्य' ॥ दुर्नामकार्शसी ॥ ५४ ॥ दुरिति ॥ दुष्टं नामास्य । पापरोगत्वात् । क्षुभ्रादिः ( 1४॥३९)॥ (१) ॥*॥ ऋच्छति । 'ऋ गतौ' ( भ्वा० प० अ० ) । 'अर्तेर्व्याधौ शुट् च' ( उ० ४।१९६ ) इत्यन् ॥ (२) ॥*॥ द्वे 'गुदरोगस्य अर्शाख्यस्य ॥ [ द्वितीयं काण्डम् आनेति ॥ आननम् | 'णह बन्धने' ( दि० उ० अ० ) । घञ् ( ३।३।१८ ) ॥ (१) ॥ ॥ विबन्धनम् । 'बन्ध बन्धने' क्या० प० अ० ) । घञ् ( ३।३।१८) ॥ (२) ॥*॥ आभ्यां करणे वा घञ् ( ३।३।१९ ) ॥ ॥ द्वे आध्मानस्य ' मलमूत्रनिरोधस्य' ॥ ( ग्रहणी रुक् प्रवाहिका । से० ) । 'क्वत्यल्युटः - ( ३।३।१ १३ ) इति ल्युट् ॥ (१) ॥३॥ ग्रेति ॥ गृह्णाति जठराग्निम् | 'ग्रह उपादाने' ( क्या० उ० प्रवहति । ण्वुल् ( ३।१।१३३) । प्रवहणम्। ‘रोगाख्यायां रोगो ग्रहणी स्यात् ॥ *॥ द्वे 'संग्रहणीरोगस्य ॥ ण्वुल् - ' ( ३।३।१०८ ) ॥ ( २ ) ॥*॥ रुक् रोगः । प्रवाहिका प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥ प्रेति ॥ प्रच्छर्दनम् । 'छर्द वमने ' ( चु० प० से० ) । 'रोगाख्या -' ( ३।३।१०८ ) इति ण्वुल् ॥ (१) ॥*॥ म नम् । 'टुवम उद्गिरणे' ( भ्वा० प० से ० ) ।' 'इक् कृष्या• दिभ्यः ' ( वा० ३।३।१०८ ) ॥ ( २ ) ॥*॥ द्वितोऽथुच्' (३३।८९ ) । ' वमथुः पुंसि वमने गजस्य करशीकरें इति (मेदिनी ॥ (३) ॥*॥ त्रीणि 'वमनस्य' ॥ व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः । व्येति ॥ वेदनम् । छिद्रम् । ' बहुलमन्यत्रापि संज्ञा - छन्दसोः' इति रक् । यद्वा - विद्राति । 'द्रा स्वप्ने पलायने' (अ० प० अ० ) । ‘आतश्चोपसर्गे' ( ३।१।१३६ ) इति कः । विद्र धीयतेऽस्याम् । 'डुधाञ् ' । 'कर्मण्यधिकरणे च ' ( ३।३।९३ ) इति कः । यद्वा - विद्रस्य धानम् । 'इकृष्यादिभ्यः' ( वा० ३।३।१०८ ) ॥ (१) ॥*॥ ज्वरति । 'ज्वर रोगे' (स्वा०प० से०)। अच् (३।१।१३४) । ज्वरणं वा । ण्यन्तात् घञ् (३३।१८) णिलोपस्य स्थानिवत्त्वान्न वृद्धिः । ' एरच्' (३१३१५६) वा ॥ (१) ॥*॥ मेहति । 'मिह सेचने' ( स्वा०प० अ०)। अच् (३।१।१३४ ) । मेहनं वा । घञ् ( ३।३।१८) ॥ (१) ॥*॥ भगं दारयति । 'भगे च दारे:' ( काशिका ० ) इति खच् ॥ (१) ॥*॥ अश्मरी मूत्रकृच्छ्रं स्यात् अश्मेति ॥ अश्मानं राति । ' आतोऽनुप - ' ( ३ 1१1३) इति कः । गौरादिः (४।१४१) ॥ (१) ॥ ॥ मूत्रे कृच्छ्रमंत्र ॥ (१) ॥ * ॥ ' विद्रध्यादीनां व्याधिप्रभेदानां' प्रत्येकमेकैकम् ।—अश्मर्यास्तु द्वे नाम्नी — इत्येके ॥ पूर्वे शुक्रवधेस्त्रिषु ॥ ५६ ॥ विति ॥ इतः परं शुक्रशब्दात् प्राक्पठिता वाच्यलिङ्गा इत्यर्थः ॥ Page #229 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २२१ व पामने पुंश्चलेऽपि (२)॥ ॥ च' इति विश्वा, वाचकायुक्तस्य विश्व-मेदिन्यौपस्त पुंसि स्यादिडिके साधुः । दुर्दुणो द का यत् । 'कल्यं रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके । प० से.)। अत इगुपधकः-इति व्याचख्यौ । तत्र ण्यन्त रोगेति ॥ रोगं हरति तच्छीलः। 'सुपि- (३।२।७८) | उपधागुणाभावश्चिन्त्यः । ण्यन्तस्येगुपधत्वाभावात्कप्रत्ययोऽपि । इति णिनिः ॥ (१) ॥*॥ अगदमरोगं जन्तुं करोति 'कर्म -आतोरति । आतुरः। आतरति रोगं वा-इति खाम्यपि ग्यण (३।२।१) 'कारे सत्यागदस्य (६।३।७०) इति मुम् ॥ चिन्त्यः । तुरेरुक्तरूपाभावात् । तरतेरिष्टरूपासंभवाच ॥ (५) (२) ॥॥ भिषज्यति । 'भिषज रुग्जये' । 'कण्ड्वादिभ्यो | ॥*॥ अभ्यम्यते स्म । 'अम रोगे' (चु० उ० से.)। यक्' (३।१।२७)। किप (३।१।१७८)॥ (३) ॥*॥ विद्या क्तः (३।२।१०२)। चुरादीनां णिचो वैकल्पिकत्वाणिजभाव मधीते। 'तदधीते तद्वेद' (४।२।५९) इत्यण ॥ (४)॥*॥ इदम् । अभ्यमति स्म वा । 'अम गतौ' (भ्वा० प० से.)। चिकित्सति । "कितेाधिप्रतीकारे' इति सन्नन्तात् ण्वुल् 'गत्यर्था- (३।४।७२) इति क्तः । 'रुष्यमत्वर-' (१२।२८) (३।१।१३३) ॥ (५)॥*॥ पञ्च 'वैद्यस्य'॥ इति वेद ॥ (६) ॥*॥ इडभावे 'अनुनासिकस्य- (६।४। १५) इति दीर्घः ॥ (७) ॥*॥ सप्त 'रोगिणः' ॥ वार्ता निरामयः कल्य उल्लाघो निर्गतो गदात् ॥५७॥ समौ पामनकच्छुरौ ॥ ५८ ॥ वेति ॥ वृत्तिरस्यास्ति । 'वृत्तेश्च' (वा० ५।२।१०१) । सेति ॥ पामाऽस्यास्ति । पामादित्वात् (५।२।१००) णः। 'वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः । निःसारा नः ॥ (१) ॥*॥ कच्छूरस्यास्ति । 'कच्छवा ह्रखश्च' ( ) रोग्ययोः क्लीबं वृत्तिमन्नीरुजोत्रिषु' (इति मेदिनी) ॥ (१) इति रः। 'कच्छुरा शूकशिम्ब्यां च शटीदुःस्पर्शयोरपि । ॥*॥ निष्क्रान्त आमयात् । 'निरादयः- (वा० २।२। | कच्छरं वाच्यवत्प्राहुः पामने पुंश्चलेऽपि च' इति विश्वः ॥ १८) इति समासः । 'निरामयस्तु पुंसि स्यादिडिक्के विगता- (२) ॥॥ द्वे 'विचर्चिकायुक्तस्य' ॥ मये' इति हैमः । 'निरामयस्तु पुंसि स्यादिडिक्के त्रिषु नीरुजे' इति विश्व-मेदिन्यौ ॥ (२) ॥*॥ कलासु साधुः । 'तत्र साधुः' (४४९८) इति यत् । 'कल्यं प्रभाते मधुनि देति ॥ दरिद्राति । 'दरिद्रा दुर्गती' (अ० प० से.)। सज्ये दक्षे निरामये । कल्या कल्याणवाचि स्यात्' इति | 'दरिदातेर्यालोपश्च' (उ० ११९०) इति साधुः । 'दईरस्यास्ति । हैमः ॥ (३) ॥*॥ उल्लाघते स्म । 'लाध सामर्थे' (भ्वा० 'शाकीपलाशीदर्पूणां ह्रखश्च' इति पामादिषु ( ५।२।आ० से.)। 'गत्यर्था-'(३।४।७२) इति क्तः। 'उल्लाध्यते १००) पाठान्नः ॥ (१) ॥१॥ दद्र्श्चासौ रोगश्च । 'इको स्म इति वा । 'अनुपसर्गात्फुल्ल' (८।२।५५) इति साधुः। हखोऽव्यः- (६।३।६१) इति हवः । दरोगोऽस्यास्ति । 'उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि' इति हैमः ॥ (४) 'द्वन्द्वोपताप-' (५।२।१२८) इतीनिः॥ (२)॥*॥ द्वे 'द॥॥ चत्वारि 'रोगनिर्मुक्तस्य ॥ युक्तस्य॥ अर्शोरोगयुतोऽर्शसः। ग्लानग्लास्तू अर्शविति ॥ अर्शोरोगेण युतः ॥ (१) ॥*॥ अर्शासि ग्लेति ॥ ग्लायति स्म । 'ग्लै हर्षक्षये' (भ्वा०प० सन्त्यस्य । 'अर्शआदिभ्योऽच्' (५।२।१२७) ॥ (२) ॥॥ अ०)। 'गल्या -' (३।४।७२) इति क्तः। 'संयोगादेः द्वे 'मूलव्याधिमतः ॥ (८।२।४३) इति नत्वम् ॥ (१) ॥॥ ग्लानशीलः ।। 'लाजिस्थश्च ग्नुः' (३।२।१३९)॥ (२)॥॥ द्वे 'रोगेण वातकी वातरोगी स्यात् क्षीणस्य ॥ वातेति ॥ वातोऽतिशयितोऽस्य । 'वातातीसाराभ्यां कुक् च' (५।२।१२९) इतीनिः ॥ (१) ॥ ॥ वातरोगोऽस्यास्ति । आमयावी विकृतो व्याधितोऽपटुः ।। 'द्वन्द्वोपताप-' (५।२।१२८) इतीनिः ॥ (२) ॥॥ द्वे 'वातभातुरोऽभ्यमितोऽभ्यान्तः रोगिणः॥ आमेति ॥ आमयोऽस्यास्ति । 'आमयस्य दीर्घश्च' (वा. सातिसारोऽतिसारकी ॥ ५९॥ ५।२।१२२) इति विनिः ॥ (१) ॥*॥ विक्रियते स्म । क्तः सेति ॥ सहातिसारेण वर्तते ॥ (१) ॥*॥ अतिसारो(३।२।१०२)। 'विकृतो रोग्यसंस्कृतः'। 'बीभत्सश्च' इति ऽस्यास्ति । प्राग्वत् (५।२।१२९) इनिः कुक् च ॥ (२)॥॥ हैमः ॥ (२) ॥*॥ व्याधिः संजातोऽस्य । 'तदस्य संजातं | द्वे 'अतीसारवतः'। तारकादिभ्य इतच्' (५।२।३६) ॥ (३) ॥*॥ 'पटुर्दक्षे च स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्षिण चाप्यमी। नीरोगे' (इति मेदिनी)। पटोरन्यः ॥ (४) ॥*॥ आतो स्युरिति ॥ (वा० ५।२।३३) क्लिन्नस्य लप्रत्ययः । चुल् तोति । 'तुर त्वरणे' हादिः। 'छान्दसा अपि क्वचिद्भाषायां प्रयज्यन्ते । 'इगुपध- (३।१।१३४) इति कः । मुकु- १–'अक्षिण तु नपुंसकानि । अमी इति पुंस्त्वं तु शब्दाटस्तु-आतुरयति असुस्थत्वादतित्वरिते। 'तुण त्वरणे (जु. | पेक्षया-' इति मुकुटः॥ Page #230 -------------------------------------------------------------------------- ________________ २२२ अमरकोषः। [द्वितीयं कान चिल, पिल्, आदेशाः 'अस्य चक्षुषि' इत्यर्थे । चक्षुर्गतः चक्षुहीनेऽभिधेयवत्' इति मेदिनी) ॥ (१)॥*॥ न दृगस्य क्लेदरोगथुलादिवाच्यः । तद्योगाच्चक्षुथुल्लादिवाच्यम् । तच्चक्षु- (२)॥१॥ द्वे 'अचक्षुषः ॥ र्थोगात्पुरुषोऽपि । 'चिल्लः खगे सचुल्लश्च पिल्लवत् क्लिन्न मूर्छाले मूर्तमूछितौ॥६॥ लोचने । क्लिन्नाक्षिण' इति हैमः ॥ (१) ॥*॥ (२) ॥१॥ (३) ॥*॥ त्रीणि 'क्लिन्ननेत्रतद्वतोः॥ स्विति ॥ मूर्छाऽस्यास्ति । सिध्मादिषु (ग० ५।२।९६) 'क्षुद्रजन्तूपतापाच्च' इति पठितत्वाल्लच् । 'प्राणिस्थादातःउन्मत्त उन्मादवति (५।२।९५) इति न भवति। 'प्राण्यङ्गादेव' इति (वार्तिक उन्मेति ॥ उन्माद्यति स्म । 'मदी हर्षे' (दि. प० | रूपव्याख्यानात् ॥ (१) ॥॥ मूच्छति स्म। 'मूर्छा मोहसे०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'न ध्याख्या-' समुच्छ्राययोः' (भ्वा० प० से.) । क्तः (३।४।७२ ) । (८।२।५७) इति नत्वं न । 'उन्मत्तो मुचुकुन्दे स्याद्धत्तूरो- 'राल्लोपः' (३।४।२१)। 'न ध्याख्या-' (८।२।५७) इति । न्मादयुक्तयोः' इति हैमः ॥ (१) ॥*॥ उन्मदनम् । घञ् | नत्वम् । 'मत स्यात्रिषु मूर्छाले कठिने मूर्तिमत्यपि' इति (३।३।१८)। उन्मादोऽस्यास्ति । मतुप् (५।२।९४)॥ (२)| विश्व-मेदिन्यौ । (२) ॥॥ मूर्छा जाताऽस्य । तारकादित्वात् ॥*॥ द्वे 'वातकृतचित्तविभ्रमस्य ॥ (५।२।३६) इतच् । 'मूच्छितं सोच्छ्ये मूढे' इति हैमः ॥५॥ श्लेष्मलः श्लेष्मणः कफी ॥ ६०॥ त्रीणि 'मूर्छावतः ॥ लेष्मेति ॥ श्लेष्माऽस्यास्ति । 'सिध्मादिभ्यश्च' (५।२।९७) शुक्रं तेजोरेतसी च वीजवीयन्द्रियाणि च । इति लच् ॥ (१) ॥॥ पामादित्वात् (५।२।१००) नः ॥ श्विति ॥ शोचत्यनेन । 'शुच शोके' (भ्वा० प० से.) (२) ॥॥ कफोऽस्यास्ति । 'द्वन्द्वोप-' (५।२।१२८) इतीनिः शोचयति वा । 'ऋजेन्द्र-' (उ० २।२८) इति साधुः। ॥ (३) ॥*॥ त्रीणि 'कफवतः ॥ "शुक्रं तु रेतोऽक्षिरुजोः' इति हैमः ॥ (१) ॥*॥ तेजयति । न्युलो भुग्ने रुजा 'तिज निशाने' (भ्वा० आ० से.)। असुन् (उ० ४. न्युविति ॥ न्युजनम् 'उब्ज आर्जवे' (तु. प. १८९)॥ (२) ॥*॥ रिणाति । 'री गतिरेषणयोः' (त्या. से०)। घम् (३।५।१८)। 'भुजन्युब्जौ पाण्युपतापयोः' प० अ०)। 'सुरीभ्यां तु च' (उ० ४।२०२) इत्यसुन् ॥ (७३।३१) इति साधुः । न्युजः पृष्ठवक्रत्वकारी यस्यास्ति । (३) ॥*॥ विशेषेण ईजते। 'ईज गतिकुत्सनयोः' (भ्वा० अर्शआद्यच् (५।२।१२७)। रुजा रोगेण भुग्ने पुरुषे न्युजो आ० से.)। अच् (३।१।१३४) बवयोरभेदः। वीज्यते वर्तते । 'न्युब्जः कुब्जे कुशनुन्धि । अधोमुखेऽपि च न्युजं वा। घञ् (३।३।१९)। कुत्वं तु न भवति । 'चजो:कर्मरङ्गतरोः फले' इति हैमः ॥ (१) ॥*॥ एकम् । (७३।५२) इत्यत्र 'निष्टायामनिटः' इति वार्तिककृता पूरित. 'कुलस्य'॥ त्वात् । अस्य च निष्ठायां सेट्त्वात् । यद्वा,-वीजयति, वीज्यते वृद्धनाभौ तुण्डिभतुण्डिलो।। वा । अनेन वा । 'वीज व्यजने' ( )। अच् (३।१।१३४)। वृद्धति ॥ वृद्धा उन्नता नाभिरस्य ॥ (१) ॥॥ घञ् (३१३।१८,१९) वा। 'बीजं तु रेतसि । स्यादाधाने तुण्ड्यते । 'तुडि तोडने' (भ्वा० आ० से.)। 'सर्वधातुभ्य च तत्त्वे च हेतावङ्कुर कारणे' इति हैमः ॥ (४) ॥॥ वीरेइन्' (उ० ४।११८)। 'तुण्डिबलिवटेर्भः' (५।२।१३९)॥ ऽक्लीबे साधुः । 'तत्र साधुः' (४।४।९८) इति यत् । यद्वा,(२) ॥४॥ सिध्मादित्वात् (५।२।९६) लच् ॥ॐ॥'तुन्दिल' वीरयति । वीर्यते वा । अनेन वा। 'वीर विक्रान्ती' (चु० इति पाठे 'तुन्दादिभ्य इलच्' (३।२।११७) ॥ (३) ॥*॥ उ० से.)। अध्यादिः ( उ० ५।११२)। 'अचो यत्' (३१त्रीणि 'उन्नतनाभियुक्तपुरुषस्य' ॥ ११९७) वा । 'वीर्य तेजःप्रभावयोः । शुक्र शक्को च' इति हैमः ॥ (५) ॥॥ इन्द्रस्यात्मनो लिङ्गम् । 'इन्द्रियमिन्द्रकिलासी सिध्मल: लिङ्ग-' (५।२।९३) इति साधुः। 'इन्द्रियं तु चक्षुरादिषु कीति ॥ किलासमस्यास्ति । 'द्वन्द्वोप-' (५।२।१२८) रेतसि' इति हेमचन्द्रः ॥ (६)॥*॥ षट् 'रेतसः॥ इतीनिः ॥ (१) ॥*॥ सिध्ममस्यास्ति । 'सिध्मादिभ्यश्च' (५।२।९७) इति लच् । 'सिध्मला मत्स्यविकृतौ वाच्य- मायुः पित्तम् वत्तु किलासिनि' इति मेदिनी ॥ (२) ॥*॥ द्वे "सिध्म- मेति ॥ मिनोति देह ऊष्माणम् । 'डमिन प्रक्षेपणे' (स्वा० उ० अ०)। 'कृवापाजि-' (उ० ११) इत्युण् ॥ अन्धोऽदृक् (१) ॥*॥ अपि दीयते स्म । 'दो अवखण्डने' (दि. ५० अ०)। अन्ध इति ॥ अन्धयति । 'अन्ध दृष्ट्यपघाते' (चु० 'देङ् पालने' (भ्वा० आ० अ०) वा । क्तः ( ३।२।१०२)। उ० से.) अच् (३।१।१३४)। ('अन्धं स्यात्तिमिरे क्लीबं 'अच उपसर्गात्तः' (१४॥४७)। 'वष्टि भागुरिः-' इत्यल्लोपः। युक्तस्य'॥ Page #231 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २२३ संज्ञापूर्वकत्वात् 'दस्ति' (६।३।१२४) इति दी? न ॥ (२) वल्लते, वल्लयते वा 'वल्ल संवरणे' (भ्वा० आ० से.)। खर्जा॥॥ द्वे 'पित्तस्य ॥ दित्वात् (उ० ४९०) ऊरः। 'वल्लरं स्याद्वनक्षेत्रे, वाह___ कफः श्लेष्मा नोषरयोरपि । वल्लरा त्रिषु संशुष्कमासशूकरमांसयोः' (इति केति ॥ केन जलेन फलति । 'फल निष्पत्ती' (भ्वा० मेदिनी)॥ (३) ॥*॥ त्रीणि 'शुष्कमांसस्य' । ५० से.) । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् । यद्वा,-के शिरसि फणति, फक्कति, वा । प्राग्वत् डः (वा० रुधीति ॥ रुणद्धि । रुध्यते वा । 'रुधिर आवरणे' (रु. ३।२।१०१) ॥ (१) ॥॥ श्लिष्यति । 'श्लिष आलिङ्गने उ० अ०)। 'इषिमदिमुदि-' (उ० १५१) इति किरच् । (दि. ५० अ०)। 'सर्वधातुभ्यो मनिन्' (उ० ४।१४५)॥ 'रुधिरोऽजारके पुंसि क्लीबं तु कुकुमासृजोः' (इति मेदिनी)॥ (२) ॥*॥ द्वे 'कफस्य' ॥ (१)॥*॥ अस्यते। 'असु क्षेपणे' (दि० प० से.)। बाहुस्त्रियां तु त्वगसृग्धरा ॥६२॥ लकाद्वजः । न सृजति वा । 'सृज विसर्गे' (तु०प० अ०)। स्त्रीति ॥ त्वचति । 'त्वच संवरणे' (तु०प० से.) । विप् । 'क्विन्प्रत्ययस्य- (८॥२॥६२) इति कुः। 'क्विन् प्रत्ययो क्विप् (३।२।१७८) यद्वा,-तनोति। तिनोतेरनश्च वः' (उ. यस्मात्' इति बहुव्रीहिः । 'ऋत्विग्दधृक्सक्-' (३।२।५९) २।६३) इति चिक् च । 'त्वक स्त्री चर्मणि वल्के च गुड- इति हि सृजः किन् विहितः ॥ (२) ॥*॥ राहति । रुह्यत त्वचि विशेषतः' (इति मेदिनी)॥*॥ 'पुंसि-' (३।३।११८) वा। 'रुहे रश्च लो वा' (उ. ३।९४) इतीतम् । 'लोहितं इति घे 'त्वच' इत्यदन्तोऽपि । त्वकत्वचचोचशब्दाः | रक्तगोशीर्षे कुङ्कमे रक्तचन्दने । पुमान्नदान्तरे भौमे वर्णे स्थर्वल्के चर्मणि पत्रके' इति धरणिः ॥ (१) ॥*॥ असूजो च त्रिषु तद्वात' (इात मादना) च त्रिषु तद्वति' (इति मेदिनी)॥ (३) ॥॥ अस्यते । 'बहुरक्तस्य धरा ॥*॥ 'असृग्धरा' इत्येके ॥ (२) ॥*॥ द्वे लमन्यत्रापि-' इति रक् । 'अस्रः कोणे कचे पुंसि क्लीबमश्रुणि 'चर्मणः' ॥ शोणिते' (इति मेदिनी) ॥ (४) ॥॥ रज्यते स्म । 'रञ्ज रागे' (भ्वा० उ० अ०)। क्तः (३।२।१०२)। 'रक्तोऽनुपिशितं तरसं मांसं पललं क्रव्यमामिषम्। रक्ते नील्यादिरजिते लोहिते त्रिषु । क्लीबं तु कुकुमे ताने प्राचीपिशीति ॥ पिंशति । 'पिश अवयवे' (तु०प० से०) नामलकेऽसजि' ( इति मेदिनी)। (५) ॥*॥ क्षताज्जातम् । 'पिशेः किच्च' (उ०३।९५) इतीतन् । पिश्यते स्म वा क्तः (३।- डः (३।२।९८) । (६)॥*॥ शोणति स्म । 'शोण वर्णगत्योः' ११.२)। 'पिशितं मांसं पिशिता मांसिका' इति हैमः॥(भ्वा०प० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः।(9) 'तरो जवे बले' इति हैमः। तरो बलमस्त्यस्मिन् । शोणते-इति मुकुटश्चिन्त्यः ॥ (७) ॥*॥ सप्त 'रक्तस्य'॥ अर्शआद्यच् (५।२।१२७) ॥ (२) ॥*॥ मन्यते । 'मन ज्ञाने (दि० आ० अ०)। 'मनेर्दीर्घश्च' (उ० ३।६४) इति वुक्काऽग्रमांसम् सः ॥ (३) ॥*॥ पलति, पल्यते वा। अनेन वा। 'पल चिति ॥ वुक्कयते खादुत्वान्मृग्यते । 'वुक भषणे' गतो' (भ्वा०प० से.)। 'वृषादिभ्यश्चित्' ( उ० १।१०६) (भ्वा० ५० से.)। घञ् (३।३।१९) । 'शोणितेषु इति कलः । 'पललं तिलमि। स्यात् पललं पिशितेऽपि | स्त्रियां वुक्का वुकं सुरसमद्वयोः' इति रभसः । 'उरस्यपि च च' इति शाश्वतः । “पललं पङ्कमांसयोः । तिलचूर्णे पलल-वुकायां हृदयं मानसेऽपि च' इति त्रिकाण्डशेषः ॥ (१) ॥॥ स्तु राक्षसे' इति हैमः॥ (४) ॥*॥ क्लवते । क्लव्यतेऽस्माद्वा। अग्रं मुख्यं मांसम् ॥ (२) ॥ द्वे 'हृदयान्तर्गतमांस'क्लव भये' ( )। न्यन्तो मित् । 'अचो यत्' (३।१।९७)। विशेषस्य ॥ रलयोरेकत्वम्।-क्रूयते। 'क्रुङ् गतौ' (भ्वा० आ० अ०) हृदयं हृत् इति खामी ॥ (५)॥*॥ आमिषति । 'मिष स्पर्धायाम्' (तु. प० से.)। मेषति वा। 'मिषु सेचने (भ्वा०प० से.)। हिति ॥ हरति । हियते वा। 'वृहोः षुक्दुकौ च' (उ० 'इगुपध-' (३।१११३५) इति कः ॥ (६) ॥*॥ षट् ४।१००) इति कयन् । 'हृदयं मानसे वुक्कोरसोरपि नपुंस कम्' (इति मेदिनी) ॥ (१) ॥*॥ बाहुलकात्केवलोऽपि 'मांसस्य ॥ दुक ।। (२) ॥*॥ 'पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् । उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् ॥ ६३॥ हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्' इति ॥*॥ द्वे 'हृदय उत्तेति ॥ उत्तप्यते स्म । 'तप संतापे' (भ्वा०प० से.)। कमलस्य । चत्वारि पर्याया इत्येके ॥ तः (३।२।१०२)। 'उत्तप्तं चञ्चले शुष्कमांससंतप्तयोरपि' इति हैमः॥ (१) ॥ ॥ शुष्कं च तन्मांसं च ॥ (२) ॥*॥ १-हैमनाममालायामपि 'वुक्का हृद् हृदयं वृक्का सुरसं च तद निमम्' इत्युपलभ्यते । 'स्त्रियां बुक्का बुक्कस्तु समयोईयो' शति १-'धरणिः' इत्येतत्स्थाने, 'रत्नकोषः' इति वा पाठः॥ । पाठान्तरम् ॥ Page #232 -------------------------------------------------------------------------- ________________ २२४ अमरकोषः । मेदस्तु वपा वसा ॥ ६४ ॥ मयति ॥ मेति । 'जिमिदा स्नेहने' ( दि० प० से ० ) । असुन् ( उ० ४।१८९ ) ॥* ॥ - घञ् ( ३।३।१९ ) - इत्यन्ये ॥ (१) ॥*॥ वपति । उप्यते वा । 'डुवप् बीजतन्तु संताने' (भ्वा० उ० अ० ) । अच् (३।१।१३४) । भिदाय (३|३|१०४) वा । 'वपा विवरमेदसोः' इति हैमः ॥ ( २ ) ॥*॥ वसति, वस्ते, वा । 'वस निवासे' ( भ्वा० प० अ० ) । 'वस आच्छादने' (अ० आ० से० ) वा । अच् (३।१।१३४) ॥ (३) ॥*॥ त्रीणि 'शुद्ध मांसस्नेहस्य' ॥ पश्चाद्रीवासिरा मन्या पेति ॥ पश्चाद्भागे ग्रीवायाः सिरा । मन्यतेऽनया । ‘संज्ञायां समज-' (३।३।९९) इति क्यप् ॥ (१) ॥*॥ एकं 'श्रीवायाः पश्चाद्भागे स्थितसिरायाः ॥ नाडी तु धमनिः सिरा । [ द्वितीयं काण्डम् ' गत्यर्था - ' (३।४।७२ ) इति कः । आगमशास्त्रस्यानित्यत्वान नेट् (१) ॥ * ॥ मलते। 'मल धारणे' ( भ्वा० आ० से० ) । अच् ( ३।१।१३४ ) । 'मलोऽस्त्री पापविकिहे कृपणे त्वभिधेयवत्' ( इति मेदिनी ) । ' वसा शुक्रमसृग्मज्जा कर्णविड्मूत्रविड्नखाः । श्लेष्माश्रुदूषिकाः खेदो द्वादशैते नृणां मलाः ॥ ( २ ) ॥*॥ द्वे 'मलस्य' ॥ अन्त्रं पुरीतत् तीति ॥ तेलति । 'तिल 'गतौ' ( भ्वा० प० से० ) । तिलति वा । 'तिल स्नेहने' (तु० प० से० ) । ' इगुपध-' ( ३१।१३५) इति कः। स्वार्थे कन् ( ज्ञापि० ५/४/५ ) कुन् ( उ० २।३२ ) वा । ' तिलको द्रुमरोगाश्वभेदेषु तिलकालके । क्लीबं सौवर्चलक्लोनोर्न स्त्रियां तु विशेषके' इति विश्व - मेदिन्यौ ॥ (१) ॥*॥ क्लवते । 'लुङ् गतौ' ( भ्वा० आ० अ० ) । मनिन् (उ० ४।१४५ ) ॥ (२) ॥*॥ द्वे 'उदय जलाशयस्य' ॥ मस्तिष्कं गोर्दम् मेति ॥ मस्यते, मसनं वा । ' मसी परिणामे' ( दि० प० से० ) । क्तिन् ( ३।३।९४) । मस्ति मस्कते । 'मक गतौ' ( भ्वा० आ० से० ) । अच् ( ३।१।१३४) । पृषोदरादिः (६/३।१०९ ) ॥ (१) ॥ सूर्यते । गुरते वा । 'गुरी उद्यमने' (तु० आ० से० ) । 'अब्दादयः' ( उ० ४१९८ ) इति साधुः ॥ (२) ॥*॥ द्वे 'मस्तकभवस्नेहस्य' ॥ अन्त्रमिति ॥ अमति, अनेन वा । 'अम गतौ' ( भ्वा० प० से० ) । 'सर्वधातुभ्यः ष्ट्रन् ' ( उ० ४।१५९ ) । 'अमिचिमिदिशसिभ्यः कः ' ( उ० ४।१६४ ) । संज्ञापूर्वकत्वान्न दीर्घः । अन्तति । 'अति बन्धने' ( भ्वा०प० से० ) ट्रन् ( उ० ४। १५९ ) वा । - ' अमियमिमिदेस्त्रक्' – इति मुकुटोपन्यस्तं सूत्रं त्वपाणिनीयम् ॥ ( 1 ) ॥*॥ पुरीं शरीरं तनोति । क्विप् (३।२।७६) । 'गमादीनां-' ( वा० ६ |४ |४० ) इत्यनुनासिकलोपः । तुक् (६११/७१) । 'पुरीं तनोति' इति पक्षे 'नहिवृति - ' ( ६।३।११६) इति दीर्घः । 'अनुदात्तोपदेश - ' ( ६।४।३७) इति नलोपःइति मुकुटस्य प्रमादः । वस्य झल्त्वाभावात् । ' पुरीतदस्त्रियाम्' इति वाचस्पतिः ॥ ( २ ) ॥*॥ द्वे 'आंत' इति ख्यातस्य ॥ नेति ॥ नाडयति, नाड्यते, वा । 'नड भ्रंशे' ( चुरादिः । 'अच इ: ' ) ( उ० ४। १३९ ) । 'नाडी नाले व्रणान्तरे । शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च । तथा षट्क्षणकालेsपि' ( इति मेदिनी ) ॥ (१) ॥*॥ धमति । ध्वाने धमिः सौत्रः । ‘अर्तिसृधृ-' ( उ० २।१०२ ) इत्यनिः । ङीष् (ग० ४।१।४५) । ' धमनी तु शिराहट्टविलासिन्योश्च योषिति' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ सिनोति । 'षिव् बन्धने' ( वा० (उ० अ० ) । ' बहुलमन्यत्रापि -' इति रक् ॥*॥ तालव्यादिरपि । 'शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति' इति तालव्यादौ रभसात्। शिनोति । ‘शिब् निशाने' (खा० उ० अ० ) ‘बहुलमन्यत्रापि–’ इति रक् ॥ (३) ॥*॥ त्रीणि 'धमन्याः ॥ तिलकं क्लोम गुल्मस्तु लीहा पुंसि । ' विति ॥ गुड्यतेऽस्मात् 'गुड रक्षायाम् ' ( तु० प० से० ) मक् । 'भीमादयोऽपादाने' (३।४।७४) ॥ (१) ॥*॥ लेहठे। प्लिह गतौ' ( भ्वा० आ० से० ) । 'वन्नुक्षन्पूषन्त्रीहन्-' (उ० १।१५७) इति साधुः ॥ ( २ ) ॥*॥ द्वे 'कुक्षिवामपार्श्वे मांसखण्डस्य' | अथ वस्नसा । स्नायुः स्त्रियाम् अथेति ॥ वस्ते शरीरं । 'वस आच्छादने' (अ० आ० से० ) । ' धाटवस्यज्यतिभ्यो नः' ( उ० ३।६ ) । वस्त्रं चर्म स्यति । ' षोऽन्तकर्मणि' ( दि० प० अ० ) । ' आतोऽनुप -' ( ३।२।३ ) इति कः ॥ (१) ॥ * ॥ स्नाति । ' ष्णा शौचे' ( अ० प० अ० ) । बाहुलकादुण् । 'आतो युक् चिण्कृतो:' (७।३।३३) ॥ ( २ ) ॥*॥ द्वे 'अङ्गप्रत्यङ्गसन्धिबन्धनरूपायाः स्नायोः ' ॥ कालखण्डकृती तु समे इमे ॥ ६६ ॥ कालेति ॥ कालं च तत्खण्डं च ॥ (१) ॥*॥ यमनम् । संपदादिः ( वा० ३ | ३|१०८ ) । 'गमादीनाम् -' ( वा० ६ - ४।४० ) इति मलोपः । आगमानित्यत्वान्न तुक् । यं संयमं किटं मलोsस्त्रियाम् ॥ ६५ ॥ "कीति ॥ ति स्म । 'किट गतौ' ( स्वा० प० से ० ) || इति मुकुटः ॥ १ - प्लीहा टावन्ता च । 'यकृत्प्लीहे च संबद्धे' शति पालकाप्याद Page #233 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] करोति क्विप् (३।२।७६)। तुक् ( ६।१।७१ ) ॥ ( २ ) ॥*॥ 'करण्डी तु महास्नायुः, कालेयं कालखण्डके' इति रभसः ॥*॥ द्वे 'कुक्षेर्दक्षिणभागस्थमांसखण्डस्य' 'कलेजा' इति ख्यातस्य ॥ व्याख्यासुधाख्यव्याख्यासमेतः । सृणिका स्यन्दिनी लाला इतीषन् किच्च । ' उदोष्छ्ट्यपूर्वस्य ' ( ७।१।१०२ ) ॥ (६) ॥*॥ वर्चते, वर्च्यते वा । 'वर्च दीप्तौ ' ( वा० आ० से० ) । असुन् ( उ० ४।१८९ ) । कुत्सायां कन् ( ५।३।७४ ) ॥ ( ७) ॥ * ॥ वितिष्ठते उदरे । अनया वा पुरुषः । 'आतश्चोपसर्गे' ( ३।१।१३६ ) इति कः । अङ् ( ३।३।१०६ ) वा । 'उपसर्गात् -' ( ८।३।६५ ) इति षत्वम् ॥ (८) ॥*॥ वैवेष्टि । 'विष्ट व्याप्तौ ' ( जु० प० अ० ) । किप् ( ३।२।१७८ ) ॥*n ( 'विश' इति ) तालव्यान्तपाठे विशति । 'विश प्रवेशने' (तु० प० अ० ) । क्विप् ( ३।२।१७८ ) ॥ ( ९ ) ॥*॥ नव 'विष्ठायाः ' ॥ | त्रिति ॥ सरति ‘सृवृषिभ्यां कित्' ( उ० ४।४९ ) इति निः। ‘संज्ञायां कन्’ (५।३।७५) ॥*॥ 'सर्तेर्नुम् च' ( उ० ४।२३) ईकन् कित्वं नुम् च । इति ( सृणीका ) दीर्घमध्यापि ॥ (१) ॥*॥ अवश्यं स्यन्दते । 'आवश्यका - ( ३१३।१७०) इति णिनिः । ङीप् (४।१।५) ॥ (२) ॥*॥ लालयते । ‘लल ईप्सायाम्’ चुरादिः। अच् (३।१।१३४) ॥ (३) ॥*॥ त्रीणि 'लाळ' इति ख्यातायाः ॥ दूषिका नेत्रयोर्मलम् | द्विति ॥ दूषयति । 'दुष वैकृत्ये' ( दि० प० अ० ) ण्यन्तः । ‘दोषो णौ’ ( ६।४।९० ) इत्यूत्वम् । ण्वुल् ( ३।१।१३३)। ‘अच इः’ (उ० ४।१३९) । 'कृत् -' (ग० ४।१।४५) इति ङीष् वा । स्वार्थे कन् (ज्ञापि० ५/४/५ ) अपि । पिश्ञ्चो ण्डकं नेत्रमलं दूषी च दूषिकापि च' इति वाचस्पतिः ॥ ‘कषिदूषिभ्यामीकम्’ (उ० ४।१६ ) इति 'दूषीका' अपि ॥ (१) ॥*॥ एकम् 'नेत्रमलस्य' ॥ मूत्रं प्रस्रावः । म्विति ॥ मूत्रयते । ‘मूत्र प्रस्रवणे' ( चु० उ० से० ) । घञ् (३।३।१९) ॥ (१) ॥*॥ प्रसूयते । 'स्रु प्रस्रवणे' ( भ्वा० प० अ० ) । 'प्रे स्तुस्रुवः' ( ३।३।२७ ) इति घञ् करणे तुं परत्वाल्युरूप्रसङ्गः ॥ ( २ ) ॥ * ॥ द्वे 'मूत्रस्य ' ॥ उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥ पुरीषं वर्चस्aमस्त्री विष्ठाविषौ स्त्रियौ । उच्चेति ॥ उच्चार्यते यज्यते । 'चर गतौ' ( भ्वा० प० से० ) । ण्यन्तः। घम् ( ३।३।१९ ) अच् ( ३।३।५६ ) वा ॥ (१) ॥*॥ अवकीर्यते अधः क्षिप्यते । 'कॄ विक्षेपे' (तु० प० से०) ‘ऋदोरप्' ( ३।३।५७ ) । 'वर्चस्केऽवस्कर : ' ( ६१।१४८) इति सुट् ॥ (२ ) ॥*॥ शाम्यति, शम्यते वा । 'शकिशम्योर्नित्' ( उ० १।११२ ) इति कलः ।——शकिशमिवहिभ्योऽलः’-इति मुकुटोपन्यस्तमपाणिनीयम् ॥ (३) ॥*॥ शक्नोति, शक्यते वा निःसर्तुं निःसारयितुं वा । 'शकेर्ऋतिन्' (उ० ४।५८ ) ॥ (४) ॥ ॥ गूयते । 'गुङ् शब्दे' (भ्वा० आ० अ० ) । 'गु पुरीषोत्सर्गे' (तु० १० भ० ) बा । 'विथपृष्ठगूथ-' ( उ० २।१२ ) इति साधुः ॥ (५) ॥*॥ पिपर्ति शरीरम्। ‘पॄ पालनपूरणयोः' (जु० प० से० ) । 'कृतॄभ्यामीषन्' (उ० ४।२६) । 'शुपृभ्यां किच्च ' ( उ० ४।२७) १ - इदं तु न प्रकृतोपयोगि ॥ अमर० २९ २२५ स्यात्कर्परः कपालोऽस्त्री स्यादिति ॥ कल्पते । 'कृपू सामर्थ्य' (भ्वा० आ० से० ) बाहुलकादरः, लत्वाभावश्च । ( 'कर्परस्तु कटाहे स्याच्छस्त्रभेदकपालयोः' इति हैमः ) ॥ (१) ॥*॥ कं पालयति । 'कर्मण्यण्' ( ३।२।१) । कम्पते । ‘कपि चलने’ (भ्वा० आ० से० ) । 'तमिविशि ' ( उ० १।११८ ) इति कालन् । 'कपि’ इति निर्देशान्नलोपः । आगमशास्त्रस्यानित्यत्वं वा । 'कपालो - ऽस्त्री शिरोऽस्नि स्यात् घटादेः शकले व्रजे' ( इति मेदिनी)॥ ( २ ) ॥*॥ द्वे 'शिरोस्थिखण्डस्य' ॥ कीकसं कुल्यमस्थि च ॥ ६८ ॥ कीति ॥ 'कि' इति कसति । 'कस गतौ' ( भ्वा० प० से० ) । अच् ( ३।१।१३४ ) । कीकसः कृमिजातौ स्यात्पुंसि कुल्ये नपुंसकम् ' ( इति मेदिनी ) ॥ (१) ॥*॥ ' सजातीयगणे गोत्रे देहेऽपि कथितं कुलम्' इति विश्वः । कु भवम् । साधु वा । दिगादित्वात् ( ४।३।५४ ) यत् । ' तत्र साधुः (४|४|१८ ) इति वा । कोलति कुल्यते वा 'कुल संस्त्याने ( वा० प० से० ) । अन्यादिः ( उ० ४।११२ ) । 'कुल्यः कुलोद्भवे मान्ये कुलस्यातिहितेऽपि च । कुल्यं स्यात्की कसे प्यष्टद्रोणीशूर्पामिषेषु च । पयः प्रणालीसरितोः कुल्या जीवन्तिकौषधौ' इति विश्वः ॥ (२) ॥*॥ अस्यते । 'असिसञ्जिभ्यां क्थिन्' ( उ० ३।१५४) ॥ (३) ॥*॥ श्रीणि 'अस्थिमात्रस्य ' ॥ स्याच्छरीरास्नि कङ्कालः स्यादिति ॥ 'कम्' इत्यव्ययं सुखे शिरसि च । कं कालयति । 'कल क्षेपे' चुरादिः । अच् ( ३।१।१३४ ) । यद्वा, - कङ्कते । 'ककि गतौ ' ( भ्वा० आ० से० ) । बाहुलकात्कालन् ॥ (१) ॥ ॥ एकं 'त्वयां सरहितशरीरास्नः' ॥ पृष्ठास्थि तु कशेरुका । पृष्ठेति ॥ कं वायुं शृणाति । केन शीर्यते वा । 'के श्र एरब् चास्य' ( उ० १।८८ ) इत्यूः । ‘संज्ञायां कम्’ (५।३३७५)। ‘केऽणः’ (७।४।१३ ) इति ह्रस्वः । यद्वा - कशति । कश्यते वा । 'कश शब्दे' ( ) । बाहुलकारः । Page #234 -------------------------------------------------------------------------- ________________ २२६ अमरकोषः। [द्वितीयं काण्ड - wwwwwwwwwwwwwwwwwwwwnevanannu खार्थे कन् (ज्ञापि० ५।४५) ॥ (१) ॥*॥ एकं 'पृष्ठ- ११७) इति ल्युट् ॥ (४) ॥*॥ शृणाति, शीर्यते वा । 'श वंशस्य ॥ हिंसायाम्' (क्या० प० से.)। 'कृशकटि-' (उ० ४।३०) शिरोस्थनि करोटिः स्त्री इतीरन् ॥ (५) ॥*॥ वर्षति, वृष्यते, वा। 'वृषु सेचने शीति ॥ कं वायुं रोटते । 'रुट दीप्तौ प्रतिघाते च' (भ्वा०प० से.)। मनिन् (उ० ४।१४५)॥ (६) ॥॥ विविधं सुखादि गृह्णाति। अच् (३।१।१३४ )। विविधै(भ्वा० आ० से.)। केन रुट्यते वा । इन् (उ० ४।११८) र्व्याधिभिह्यते वा। 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'विग्रहः वा, ङीष् (ग० ४।१।४५)। कं रोटयति वा । 'रुट दीप्तौ' कायविस्तारविभागे ना रणेऽस्त्रियाम्' (इति मेदिनी) ॥ (७) चुरादिः । 'अच इ.' (उ० ४।१३९) ॥ (२) ॥*॥ द्वे ॥॥ चीयतेऽन्नादिभिः । 'चिञ् चयने' (खा० उ० अ०)। 'मस्तकास्नः'। 'निवासचिति-' (३।३।४१) इति घञ् । चस्य कः । 'कायः पास्थिनि तु पशुका ॥ ६९॥ कदैवते मौ संघे लक्षस्वभावयोः। मनुष्यतीर्थ कार्य स्यात्' पेति ॥ स्पृशति, पृश्यते, वा । 'स्पृश संस्पर्शने' (तु. ( इति मेदिनी) (८)॥*॥ दिह्यते । 'दिह उपचये' (अ० प० अ०)। 'स्पृशेः श्वशुनौ पृ च' (उ० ५।२७)। स्वार्थे उ० अ०)। घञ् (३।३।१९)॥ (९) ॥*॥ मूर्च्छति । 'मुझे कन् (ज्ञापि० ५।४।५)। यद्वा,-परं शृणाति । 'आपरयोः मोहसमुच्छाययोः' (भ्वा० प० से.)। क्तिच् ( ३।३।१७४) । खनिशुभ्यां डिच्च' (उ० १।३३) इति कुः । बाहुलकात्पर- 'राल्लोपः' ( २१)। 'मर्तिः पुनः प्रतिमायां कायकाठि स्याकारलोपः। पशुरिव । 'इवे प्रतिकृतौ' (५।३।९६) इति न्ययोरपि' इति हैमः ॥ (१०) ॥*॥ तनोति, तन्यते, वा। कन् ॥॥ 'अप्राणिजातेश्च-' (वा. ४।१।६६) इत्यूङि 'भृमृशि-' (उ० १।७) इत्युः । 'तनुर्वपुस्त्वचोः । विरलेऽल्पे 'पशू' अपि ॥ (१) ॥*॥ एक 'पार्खास्श्नः '। कृशे' (इति हैमः)। 'तनुः काये त्वचि स्त्री. स्यात्रिष्वल्पे अङ्गं प्रतीकोऽवयवोऽपघनः विरले कृशे' इति (नान्तेषु) विश्व-मेदिन्यौ ॥१॥ 'अर्तिपुवपि__ अङ्गमिति ॥ अङ्गति । 'अगि गतौ' (भ्वा०प० से.)। (उ० २।११७) इत्यादिना उसि 'तनु' सान्तापि ॥१॥ अच् (३।१।१३४) । 'अङ्गं गात्रे प्रतीकोपाययोः पृभूम्नि | 'प्राणिजाते:-( ) इत्यूङ् ॥ (११) ॥॥ एकादश नीति । क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके' (इति | "देहस्य' ॥ मेदिनी)॥ (१) ॥*॥ प्रत्येति । प्रतीयते वा। 'इण् गतो' पादाग्रं प्रपदम् (अ. प. अ.)। 'अलीकादयश्च' (उ० ४।२५) इति प्रेति ॥ पादस्याग्रम् ॥ (१) ॥*॥ प्रकृष्टं प्रारब्धं प्रगतं साधुः । 'प्रतीकोऽवयवेऽपि स्यात्प्रतिकूलविलोमयोः' (इति वा पदम् । 'प्रादयो गता-' (वा० २।२।१८) इति समासः मेदिनी)॥ (२) ॥*॥ अव यौति । 'यु मिश्रणे' (अ.प. | ॥ (२) ॥ द्वे "पादाग्रस्य ॥ अ०)। अच् ( ३।१।१३४)॥ (३)॥*॥ अपहन्यते । 'अपधनोऽङ्गम्' (३।३।८१) इति साधुः ॥ (४) ॥॥ चत्वारि पादः पदंघ्रिश्चरणोऽस्त्रियाम् ॥७९॥ 'देहावयवस्य॥ पाद इति ॥ पद्यते । ‘पद गतौ' (दि. आ० अ०)। अथ कलेवरम् । 'पदरुज-' (३।३।१६) इति घञ्। 'पादो बुध्ने तुरीयांश गानं वपः संहननं शरीरं वर्म विग्रहः॥७॥ शैलप्रत्यन्तपर्वते। चरणे' च मयूखे च' (इति मेदिनी)। कायो देहः क्लीवपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। (१) ॥ ॥ पद्यते । क्विप् ( ३।२।१७८)। खामी तु–'पदो अथेति ॥ कले शुके मधुराव्यक्तध्वनौ वा वरं श्रेष्ठम् ।। निः' इति पठन् दान्तं न मन्यते । 'पद्दन्न-' (६।१।६३) 'हलदन्तात्-' (६।३।९) इत्यलुक् । यत्तु-कले रेतसि | इत्यादेशावधानाज्ज्ञापकात् । अन्य तु-पादान बियते उपयुज्यते। 'कर्मण्यण' (३।२।१)-इति मुकुटः । पठितः-इत्याहुः । प्रमृतिग्रहणस्य प्रकारार्थत्वेन शसाद्यनतन्न । कर्मोपपदत्वाभावात् । कर्मणि कारके विधायकाभा न्तर्भूतेऽपि तत्प्रवृत्तेः संभवात् । अत एव औङः श्याम् ककुवात् । वृद्धिप्रसङ्गाच्च ॥ (१) ॥॥ गाते 'गाङ् गतौ' (अ० होषणी' इति (प्रकृतसूत्रे) भाष्योदाहरणमपि संगच्छते । आ० अ०)। ष्ट्रन् ( उ० ४।१५९) इति वा । 'बहुलं तणि' | | पद्यतेऽनेन । 'खनो घ च' (३३।१२५) इति घो घित्कर(वा० २।४।५४) इति इणो गा। 'गात्रं गजाग्रजङ्घादिभागे- णात् 'अन्यताऽाप-' इति पदशब्दोऽन्तः खाम्युक्तः ॥ (२) ऽप्यङ्गे कळेवरे' इति विश्व-मेदिन्यौ । (२)॥*॥ वपति, उप्यते, १-'तनुषे तनुषे कम्' इति वासवदत्तायमकात्- इति मुकुटः ॥ वा। 'डुवप्' । 'अर्तिपृवपि-' (उ० २।११७) इत्युसिः । २–'वरतनु संप्रवदन्ति कुक्कुटा' इति भारविः-इति मुकुट' । 'वपुः क्लीबं तनौ शस्ताकृतावपि' (इति मेदिनी) ॥ (३)॥॥ | ति मादना) ॥ (२) * क्षेमेन्द्रेण तु औचित्यविचारचर्चायां “यथा कुमारदासस्य "-'अवि संहन्ति । संहन्यते वा। 'कृत्यल्युटः-' (३।३।११३) इति | विजहीहि दृढोपगृहनं त्यज नवसंगमभीरु वल्लभम् । अरुणकरोदन ल्युट । यदा,-संहन्यन्तेऽस्मिन् भूतानि । 'करणा-' (३॥३॥ एष वर्तते वरतनु संप्रवदन्ति कुक्कुटा:-" इत्युक्तम् ॥ Page #235 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २२७ ॥॥ अंहते, अनेन वा । “अहि गतौ' (भ्वा० आ० से.)। इति खामी । तदपि न। उप्रत्ययवलोपयोर्विधायकाभावाच्च । 'वत्यादयश्च' (उ० ४।६६) इति साधुः ॥*॥ 'अंहो रहो 'ऊर्णोतेर्नुलोपश्च' (उ० १।३०) इत्यस्य सत्त्वाच ॥ (२) द्वहिणः संहर्षाही च घश्रुतयः ॥ (३) ॥*॥ चरन्त्यनेन । ॥॥ द्वे 'जानूपरिभागस्य'। 'करणा-' (३।३।११७) इति ल्युट । 'चरणोऽस्त्री बद्दचादौ तत्संधिः पुंसि वङ्क्षणः। मूले गोत्रे पदेऽपि च । भ्रमणे भक्षणे चापि नपुंसक उदाहृतः' इति मेदिनी ॥ (४)॥॥ चत्वारि 'चरणस्य' ॥ तदिति ॥ तस्य ऊरोः । वासति, वासयते, वा। 'वाक्षि काङ्क्षायाम्' (भ्वा०प० से.)। ल्युट ( ३।३।११३) । बाहुलतद्न्थी घुटिके गुल्फो काद्धातोह्रखः । वसते। वङ्क्षणः-इति खामी। यद्वा,-वक्षति । तदिति ॥ तस्य पादस्य ग्रन्थी। घोटतेऽनया । 'घुट | 'वक्ष रोषसंहत्योः' (भ्वा०प० से.)। ल्युट ( ३।३।११३) परिवर्तने' (भ्वा० आ० से०)। कुन् (उ० २।३२)॥ (१)! 'आच्छीनद्योर्नुम्' (१९८०) इत्यत्र 'नुम्' इति योगविभा॥४॥ गलति, गल्यते वा। 'गल अदने' (भ्वा०प० से.)। गान्नुम् ॥ (१)॥॥ एकम् 'ऊरुसंधेः' ॥ 'कलिगलिभ्यां फगस्योच्च' (उ० ५।५६) इति फक्। अत गदं त्वपानं पायर्ना उत्वं च ॥ (२) ॥॥ द्वे 'पादग्रन्थ्योः ' ॥ | ग्विति ॥ गोदते। 'गुद क्रीडायाम्' (भ्वा० आ० से.)। पुमान्पाणिस्तयोरधः। 'इगुपध-' (३।१।१३५) इति कः । -गुद्यति-इति मुकुटस्य पमेति ॥ तयोर्गुल्फयोरधः । पृष्यते अनेन वा । 'पृषु | प्रमादः । यद्वा,-गूयतेऽनेन 'गु पुरीषोत्सर्गे' (तु०प० अ०)। सेचने' (भ्वा०प० से.)। 'घृणिपृश्निपाणि-' (उ० ४।- गवते । 'गुञ् शब्दे' (भ्वा० आ० अ०) वा, 'अब्दादयश्च' ५२) इति साधुः ।-' पार्ष्यादयश्च' इति त्वपाणिनीयम् । (उ० ४।९८) इति साधु ।-'गुदादयः'-इति मुकुटस्त्व'पाणिः स्त्रीपुंसयोः पादमूले स्याद् ध्वजिनीकटौ' इति रन्ति- पाणिनीयत्वादुपेक्ष्यः ॥ (१) ॥*॥ अपानित्यनेन । 'अन देवः ॥ (१)॥*॥ एकं 'पादपश्चाद्भागस्य॥ प्राणने' (अ०प० से.)। 'हलच' (३।३।१२१) इति घम् ॥ ॥ (२)॥॥ पाति मलनिःसारणेन । 'पा रक्षणे' (अ.प. जसा तु प्रसृता अ०) 'कृवापा- (उ० ११) इत्युण । यद्वा,-पिबति वस्त्यौ- जेति ॥ जायते । 'जनी प्रादुर्भावे' (दि. आ० से.)। ० स०)! षधम् । 'पा पाने-' (भ्वा० प० अ०)। प्राग्वत् ॥ (३) 'अच् तस्य जङ्घच' ( उ० ५।३१)। यद्वा,-जङ्घन्यते कुटिलं | ॥॥ त्रीणि 'विष्ठानिर्गममार्गस्य' ॥ गच्छति । हन्तेर्यलुगन्तात् 'अन्येभ्योऽपि-(वा०३।१०१) वस्ति भेरधो द्वयोः॥७३॥ इति डः ॥ (१) ॥*॥ प्रसरति स्म, प्रस्रियते स्म, वा। 'गत्यर्था-' (३।४।७२) इति क्तः । कर्मणि क्तः ( ३।२।१०२) वेति ॥ वसति मूत्रमत्र । यद्वा,-वस्ते, वस्यते, वा । 'वस वा । प्रकृष्टं सृतं गमनमनया वा ॥ (२) ॥*॥ द्वे निवासे' (भ्वा०प० अ०)। 'वस आच्छादने' वा। (अ० 'जलायाः॥ आ० से.) 'वसेस्तिः' (उ० ४।१८०)।-'दृवसिभ्यां जानूरुपर्वाष्ठीवदस्त्रियाम् ॥७२॥ क्तिन्-' इति मुकुटस्त्वपाणिनीयः ॥॥ 'मूत्राशयपुटे | वस्तिः' इति रत्नमाला ॥ (१) ॥॥ एकं 'नाभ्यधोजान्विति ॥ जायते। 'दृसनिजनिचरि- (उ० १३) भागस्य' ॥ इति युण् । 'जनिवध्योश्च' (७३३५) इति न प्रवर्तते । अनु कटो ना श्रोणिफलक बन्धद्वयसामर्थ्यात् । जानुरर्धादिः (२१४/३१)। 'अस्त्रियाम्' इति त्रिभिः संबध्यते । (समस्तत्वात् )॥ (१) ॥४॥ । केति ॥ कटते। 'कटे वर्षावरणयोः' (भ्वा०प० से.)। ऊयते । 'ऊोतेर्नुलोपश्च' (उ० ११३०) इति कुः। ऊरोः 'पुंसि- (३।३।११८) इति घः । 'शवे श्रोणौ किलिले च पर्व ॥ (२) ॥*॥ अतिशयितमस्थि यस्मिन् । मतुप् (५।२। गजगण्डे भृशे कटः' इति शाश्वतः ॥ (१) ॥*॥ श्रोणेः ९४)। 'आसन्दीवत्-' (८।२।१२) इति साधुः ॥ (३) फलकमिव । चर्माकारत्वात् ॥ (२) ॥॥ द्वे 'कटीफल॥*॥ त्रीणि 'जानूरुसंधेः' ॥ कस्य॥ सस्थि क्लीवे पुमानूरुः ___ कटिः श्रोणिः ककुद्मती । केति ॥ कट्यते । 'कटे वर्षावरणयोः' (भ्वा०प० से.) सेति ॥ सजति, सज्यते, वा । 'षा सङ्गे' (भ्वा०प० इन् (उ० ४।१।११८) वा । ङीष् (ग० ४।१।४५)॥ (१) अ०) 'असिसजिभ्यां क्थिन्' (उ० ३.१५४) ॥ (१) ॥॥ अर्यतेऽनेन । 'ऋ गतौ' (भ्वा० प० से.)। 'अर्तेरुरच् च' १-आशयश्च पुटं च । मूत्रादाशयपुटे । मूत्राशयः मूत्रपुटम् , इति कुः, ऊरादेशश्च । ऊरुः-इति मुकुटः । तदपाणिनी-| इत्यर्थः। अत एव हैमीयनाममालायां 'नाभेरथो मूत्रपुटं बस्तिमूत्राशयम। ऊर्वति । 'उर्वी हिंसायाम्' (भ्वा०प० से.)।- ययोऽपि च' इत्युक्तम् ॥ Page #236 -------------------------------------------------------------------------- ________________ २२८ अमरकोषः। [द्वितीयं काण्डम् ॥*॥ श्रोणति । 'श्रोण संघाते (भ्वा०प० से.)। इन् (उ०प्रोथौ च पुलको' इति रभसः। 'प्रोथोऽश्वघोणाध्वगयोः ४१११८) वा । डीए (ग. ४।१।४५)॥ (२) ॥॥ ककुद् | कट्याम्' इति हैमः॥ (२)॥॥द्वे 'कटिस्थमांसपिण्डयो॥ वृषांस इव मांसपिण्डः ककुत् । सोऽतिशयितोऽस्याम् मतुप् उपस्थो वक्ष्यमाणयोः॥ ७५॥ (५।२।९४)। यवादित्वात् ( ८।२।९) न वत्वम् ॥ (३) ॥॥ " उपेति ॥ भगशिश्नयोः। उपतिष्ठते । 'सुपि-' (३।२।४) त्रीणि 'कटे' ॥'पञ्चापि पर्यायाः' इत्यन्ये ॥ इति कः । अर्धर्चादिः (२।४।३१)। 'उपस्थः शेफसि कोडे पश्चानितम्बः स्त्रीकट्याः तथा मदनमन्दिरे' इति विश्व-मेदिन्यौ ॥ (१) ॥॥ 'भगपेति॥ नितम्बति । नितम्ब्यते, वा। 'तम्ब गतौ शिश्नयोः' एकम् ॥ ( )। अच् (३।१।१३४) घञ् । (३।३।१९) वा। भगं योनियोः । यद्वा,-निभृतं तम्यते कामुकैः । 'तमु काङ्खायाम्' (दि. ५० | भेति ॥ भज्यते। 'भज सेवायाम्' (भ्वा० उ० अ०) से०)। तम्यति सुरतसंमर्दाद्वा । 'तमु ग्लानौ' (दि. ५० से०)। 'उल्वादयश्च (उ० ४।९५) इति साधुः॥ (१)॥॥ 'खनो घ च' (३।३।१२५) इति चित्त्वात् 'भजेः' अपि घः । 'भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्यैश्वर्ययत्नेषु एक 'स्त्रीकट्याः पश्चाद्भागस्य॥ | धर्मे मोक्षे च ना रवौ' इति विश्व-मेदिन्यौ ॥ (१) ॥१॥ क्लीबे तु जघनं पुरः॥ ७४॥ यौति । 'यु मिश्रणे' (अ० प० से.)। 'वहिश्रि-' (उ० नीति ॥ हन्यते । 'हन्तेः शरीरावयवे द्वे च' (उ० ५।- ४।५१) इति निः। 'द्वयोः' इति 'योनिः स्त्रीपुंसयोश्च स्यादा३२) इत्यच् ।-'हनो जघ-' इति क्युर्जघादेशश्च-इति कारे स्मरमन्दिरे' इति मेदिनी । 'योनिः कारणे भगमुकुटस्त्वपाणिनीयः । यद्वा,-वक्रं हन्ति । यङ्लुगन्तात् तोययोः' इति हैमः॥ (२)॥ ॥ द्वे 'स्त्रीणामुपस्थस्य'। 'अच-(३।१।१३४)। 'अनित्यमागमशास्त्रम्' इत्यभ्या शिश्नो मेदूं मेहनशेफसी। सस्य नुक् न। मुकुटस्तु-भृशं हन्यते । हनो यन्तात् पचायचि नरुक्ते नलोपे वा-इत्याह । तन्न । हिंसार्थस्य नी शीति ॥ शशति । 'शश प्लुतगतौ' (भ्वा० प० से.)। भावप्रसङ्गात् । गत्यर्थस्य 'भृशं हन्यते' इति विग्रहासंभवात् ।। शिनोति । 'शिञ् निशाने' (खा० उ० अ०) । बाहुलकागत्यर्थानां कौटिल्य एव यविधानात् । 'हन्यतेइति कर्मः | नक् । पृषोदरादिः (६।३।१०९)।-रानादिनिपातान्नकविग्रहे पचाद्यचोऽसंभवाच्च । 'जघनं स्यात् स्त्रियाः श्रोणि इति मुकुटोऽपाणिनीयः ॥ (१) ॥*॥ मेहन्त्यनेन । 'मिह पुरोभागे कटावपि' (इति मेदिनी) ॥ (१) ॥॥ एकं सेचने' (भ्वा०प० अ०)। 'दानी- (३।२।१८२) इति 'स्त्रीकट्या अग्रभागस्य ॥ ष्ट्रन् ॥ (२)॥*॥ करणे ल्युट (३।३।११७)। 'मेहनं मूत्रकूपको तु नितम्बस्थौ द्वयहीने कुकुन्दरे । विश्नयोः' (इति मेदिनी)॥ (३)॥॥ शेते रेतःपाते। 'वृशी भ्यां फुट च' (उ० ४।२०१) इत्यसुन् ॥*॥ 'पुद च' कृपेति ॥ कूपाविव । 'इवे-' (५।३।९६) इति कन् । इति वा पाठः । 'शेप' ॥॥ बाहुलकात् प-फ-प्रत्ययाभ्या'कृपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे' इति हैमः ॥*॥ मदन्तावप्येतौ (शेफ-शेपी)। अत एव 'शेपपुच्छ-'(६नितम्बे तिष्ठतः। 'सुपि- (३।२।४) इति कः ॥*॥ कुं भूमि ३।२१) इति वार्तिकं संगच्छते ॥ (४) u॥ चत्वारि दारयति । 'दृ भये' (ज्या० प० से.) ण्यन्तः। 'कर्मण्यण् । "शिश्नस्य॥ (३।२।१) णिलोपस्य स्थानिवत्त्वान्न वृद्धिः। पृषोदरादिः (६।३।१०९)। कुत्सितं कुन्दरम् । ईषत् कुन्दरमत्र, इति वा । मुष्कोऽण्डकोशो वृषणः यद्वा,-स्कुन्द्यते कामिना । 'स्कुदि आप्रवणे' (भ्वा० आ० । | .म्विति ॥ मुष्णाति रेतः । 'मुष स्तेये (त्या०प० से०) 'मद्रादयश्च' (उ० ११४१) इति साधुः (१) ॥ से.)। 'सृवृभूशुषिमुषिभ्यः कक्' (उ० ३।४१)।भूशुद्वयेन हीने ॥*॥ एक 'पृष्ठवंशादघोगर्तयो' ॥ षिमुषिभ्यः कः कित्' इति कः-इति मुकुटोऽपाणिनीयः। स्त्रियां स्फिचौ कटिप्रोथौ । 'मुको मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च' (इति मेदिनी) ॥ (१) ॥*॥ अण्डयोः कोशः ॥ (२) ॥*॥ वर्षति । 'वषु नीति ॥ स्फायते । 'स्फायी वृद्धौ (भ्वा० आ० से.)। सेचने' (भ्वा०प० से.)। बाहुलकात् क्युः। 'बहुलमन्यबाहुलकात् डिच् प्रत्ययः ।-स्फेटयति । 'स्फिट हिंसायाम्' त्रापि-'(उ० २।७८) इति युचि वा संज्ञापूर्वकस्वाद्गुणाभावः॥ (चु०प० से.)। विप् (३।२।१७८)। 'स्फिगपूत-' (६। (३) ॥॥ त्रीणि 'अण्डकोशस्य' ॥ २।१८७) इति निपातनाट्टस्य चः-इति मुकुटः ॥ (१)॥*॥ प्रोथति । 'प्रोथ पर्याप्तौ' (भ्वा० उ० से.)। 'पुंसि-(३। पृष्ठवंशाधरे त्रिकम् ॥ ७६॥ ३।११८) इति घः। कठ्याः प्रोथौ मांसपिण्डौ ॥१॥ कटी, ते ॥ पृष्ठवंशस्याधोभागे ॥ त्रयाणां संघः । प्रोथौ, इति नामद्वयं वा । 'स्त्रियां स्फिचौ कटिप्रोथौ कटी- 'संख्यायाः संज्ञासंघ- (५।१५८)। इति कन् । 'त्रिका Page #237 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २२९ कूपस्य नेमौ स्यात्रिकं पृष्ठाधरे त्रये' (इति मेदिनी)॥ (१) न ना कोडं भुजान्तरम् ॥ ७७ ॥ ॥॥ एकम् 'पृष्ठवंशाधोभागस्य॥ . नेति ॥ कुड्यते । 'कुड वाल्पेऽदने' (तु. प० से०)। पिचण्डकुक्षी जठरोदरं तुन्दम् घञ् (३।३।१९)। मुकुटस्तु-क्रोडति घनीभवति । 'क्रुड पीति ॥ अपि चमत्यन्नम् । अमन्ताड्डः (उ० १११४)। घनत्वे'। अच् (३।१।१३४)।-इत्याह । तन्न । घनत्वा'वष्टि भागुरि-' इत्यल्लोपः । अपि चण्ड्यतेऽनेन हेतुना । र्थस्य ऋदुपधत्वात् । उदुपधत्वेऽपि कुटादित्वेनाचि गुणासंभ'चडि कोपे' (भ्वा० आ० से.)। 'पुंसि-' (३।३।११८)। वाच । 'क्रोडः कोले शनौ कोडमङ्के' इति हैमः। 'कोड: इति घो वा। 'पिचण्ड उदरे पशोरवयवे पुमान्' (इति शनौ सूकरे ना, न पुमानङ्करक्षसोः' इति मेदिनी ॥ (१)॥*॥ मेदिनी) ॥ ॥ (पिचिण्डः इति) इकारद्वयवत्त्वे तु पृषोदरादिः | भुजयोरन्तरम् ॥ (२)॥*॥ द्वे 'अङ्कस्य' ॥ (६।३१०९) ॥ (१)॥*॥ कुष्यते निष्कास्यते मलोऽस्मात् । उरो वत्सं च वक्षश्च 'कृष निष्कर्षे' (त्र्या० ५० से.)। 'षिकुषिशुषिभ्यः क्सिः ' उरविति ॥ इयर्ति। 'ऋगतौ (जु० प० अ०)। (उ० ३।१५५) ।-'कुषः सिः' इति मुकुटवाक्यमपाणिनीयम् ॥ (२) ॥*॥ जायतेऽत्र जन्तुर्मलो वा। 'जनेररष्ठ | वक्षसि मुख्य स्यात्' इति हैमः ॥ (१) ॥*॥ वदति सामच' (उ० ५।३८) इत्यरप्रत्यये ठोऽन्त्यादेशः । 'जठरो न र्थ्यम् । 'वद व्यक्तायां वाचि' (भ्वा० प० से.)। 'बद स्त्रियां कुक्षौ, बद्धकक्खटयोस्त्रिषु' (इति मेदिनी)। मुकु स्थैर्ये' (भ्वा०प० से.) वा । 'वृतृवदिहनि-' (उ० ३।६२) टस्तु-जनयत्यन्नादिना खभरणम् । बाहुलकादरन् । 'पृषो- इति सः। 'वत्सः पुत्राहिवर्षयोः। तर्णके नोरसि क्लीबम्' दरादित्वात् (६।३।१०९) अन्त्यस्य ठः-इति । स उक्त- इति मेदिनी। 'पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसि' सूत्रास्मरणप्रयुक्तः ।-जमत्याहारम् । जठरम्-इति खाम्य- इति रुद्रः॥ (२) ॥*॥ वक्षति । 'वक्ष संघाते' (भ्वा० प. प्येवम ॥ (३) ॥*॥ उदृणाति । 'ऋ गतो' (क्या०प० से.)। असुन् (उ० ४।१८९) ॥ (३) ॥*॥ त्रीणि से.)। अच् (३।१।१३४) । यद्वा,-उदृच्छति, उदियर्ति, वा। 'उरसः॥-'पञ्चापि वत्सस्य'-इत्यन्ये ॥ 'ऋ गतौ' (भ्वा०, जु० प० अ०)। अच् (३।१।१३४)। पृष्ठं तु चरमं तनोः । यदा,-उद् दृणाति । 'द विदारणे' (ज्या० प० से.)। 'उदि दणातेरजलौ पूर्वपदान्त्यलोपश्च' (उ० ५।१९) । 'उदरं प्रिति ॥ पृष्यते 'पृषु सेचने' (भ्वा० ५० से.)। तुन्दरणयोः' इति हैमः ॥ (४) ॥*॥ तुदति । 'तुद व्यथने' 'तिथपृष्ठगूथ-' (उ० २।१२) इति साधु । 'पृष्ठं चरममात्रे (तु० उ० अ०)। 'इगुपध-' (३।१।१३५) इति कः । स्याद्देहस्यावयवान्तरे' (इति मेदिनी) ॥ (१) ॥॥ एकं 'देह'आच्छीनद्योः- (१८०) इत्यत्र 'नुम्' इति योगविभागा पश्चाद्भागस्य॥ झुम् । यद्वा,-तोत्यन्नम् 'तृणु अदने' (त. उ० से.) । | स्कन्धो भुजशिरोंऽसोऽस्त्री 'अब्दादयश्च (उ० ४।९८) इति साधुः ॥ (५)॥*॥ पञ्च | स्केति ॥ स्कद्यते। 'स्कन्दिर गतिशोषणयोः' (भ्वा. 'जठरस्य'॥ प० अ०) घञ् ( ३।३।१९)। 'स्कन्देश्च खाङ्गे' (उ० ४। स्तनी कुची। २०७) इति बाहुलकादनमुन्यपि धः । 'स्कन्धः प्रकाण्डे स्तेति ॥ स्तनति कथयति यौवनोदयम् । स्तन्यते शब्द्यते कायों से विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च' इति वा कामुकैः । 'टन शब्दे' (भ्वा० प० से.)। अच् (३।१।- हैमः ॥ (१) ॥*॥ भुजस्य शिरः ॥ (२) ॥*॥ अस्यते १३४) । 'पुंसि-' (३।३।११८) इति घो वा ॥ (१)॥* समाहन्यते भारादिना । 'अंस समाघाते' (चु० उ० से.)। कुचति । 'कुच संकोचे' (तु. प० से.)। 'इगुपध- घञ् (३।३।१९) यद्वा,-अमति, अभ्यते, वा । 'अम गतौ' (३।१११३५) इति कः ॥ (२)॥॥ द्वे 'वक्षोजस्य' ॥ (भ्वा०प० से.)। 'अमेः सन्' ( उ० ५।२१)। 'अंस: चुकं तु कुचागं स्यात् स्कन्धे विभागे स्यात्' इति हैमः ॥ (३) ॥*॥ त्रीणि 'भुजविति ॥ चूष्यते। 'चूष पाने' (भ्वा० प० से.)। शि शिरसः॥ बाहुलकादुकः । पृषोदरादिः (६।३।१०९)। 'चूचु' इत्यव्यक्तं संधी तस्यैव जत्रुणी ॥ ७८॥ कायति पीयमानम् । 'अन्येभ्योऽपि-' (वा० ३।२।१०१)। समिति ॥ जायते बाहुरस्मात् । 'जत्र्यादयश्च (उ. इति डः ॥ (१) ॥*॥ कुचस्याग्रम् ॥ (२)॥*॥ 'चूचुको ना | ४.१०२) इति साधु ॥ (१) ॥*॥ एकम् 'अंसकक्षयोः कुचाननम्' इति रत्नकोषः ॥ ॥ द्वे 'स्तनाग्रस्य'॥ संधेः॥ बाहुमूल उभे कक्षा -पिचण्डः 'पिचण्डो जठरे प्रोक्तः पशोरवयवेऽपि च इति इति वा पाठः । परंतु सटीकहैमपुस्तके नोपलभ्यते ॥ | बेति ॥ कष्यते । 'कष हिंसायाम्' (भ्वा०प० से.) Page #238 -------------------------------------------------------------------------- ________________ २३० अमरकोषः। [द्वितीयं काण्डम wwwmammmmmmmmmmmmmmmmmm 'वृतृवदिहनिकमिकषिभ्यः सः' ( उ० ३।६२)। कक्षा स्याद- रहितलिपशिभ्यश्च' इत्युण्–इत्याह । तदपाणिनीयत्वादुपेन्तरीयस्य पश्चादञ्चलपल्लवे । स्पर्शापदे, ना दोमूलकच्छ- क्ष्यम् ॥*॥ वहेः 'हलच' (३।३।१२१) इति घञ्। वाहते। वीरुत्तृणेषु च' (इति मेदिनी) ॥ ॥ बाहोर्मूलम् ॥ (१)॥*॥ द्वे 'वाह प्रयत्ने' (भ्वा० आ० से.)। अच् (३।१११३४) वा। 'कक्षस्य॥ 'वाहोऽश्वभुजयोः पुमान्' इति दामोदरः । 'वाहो बाहुपार्श्वमस्त्री तयोरधः। रिति स्मृतः' इति देशीकोषः । ('वाहोश्वमानयोः। वृषे, पेति ॥ स्पृश्यते । 'स्पृश स्पर्शने' (तु. प. अ.) 'स्पृशेः वाहाँ तु बाहौ स्यात्' इति हैमः) । (२) ॥४॥ प्रवेष्टते। श्वणशुनी पृच' (उ० ५।२७)। णित्वाद्वद्धिः (७।२।११५)। 'वेष्ट वेष्टने' (भ्वा० आ० से.)। अच् ( ३।१।१३४) । यद्वा.-पर्शनां समूहः। 'पर्वा णस वक्तव्यः' (वा० ४।२।४३) (३) ॥*॥ दाम्यत्यनेन । 'दमु उपशमे' (दि. ५० से.)। सित्त्वात् (१।४।१६) पदत्वेन भत्वाभावाद् ‘ओर्गुणः' (६।४- 'दमेर्डोस्' (उ० २।६९) ॥॥ भागुरिमते टाप् ॥ (४) ॥१॥ १४६) इति न। 'पार्श्वमन्तिके । कक्षाधोऽवयचे चक्रो- 'दोदाषा च भुजो बाहुः, पाणिर्हस्तः करस्तथा' इति धनंजयः पान्ते पशुगणेऽपि च' (इति हैमः)॥ (१) ॥॥ एकं ॥॥ चत्वारि 'भुजस्य' ॥ 'कक्षयोरधोभागस्य ॥ कफोणिस्तु कूर्परः। मध्यमं चावलग्नं च मध्योऽस्त्री केति ॥ कं सुखं स्फोरयति । 'स्फुर स्फुरणे संचलने च' मेति ॥ मध्ये भवम् । 'मध्यान्मः ' (४।३८) । (तु. प० से.) । ण्यन्तः । 'अच इः' (उ० ४।१३९)। पृषो'मध्यमो मध्यजेऽन्यवत् । पुमान्खरे मध्यदेशेऽप्यवलग्ने तु | दरादिः (६।३।१०९)। यद्वा,-केन सुखेन फणति, स्फुरति, न स्त्रियाम् । स्त्रियां दृष्टरजोनार्यां कर्णिकाङ्गुलिभेदयोः । त्र्यक्षर- | वा । 'फण गतौ' (भ्वा० प० से.)। 'स्फुर संचलने' (तु. च्छन्दसि तथा' (इति मेदिनी) ॥ (१) ॥॥ लग्यते स्म । प० से.) वा । इन् ( उ० ४।११८)। पृषोदरादिः ( ६॥३॥ 'लगे सङ्गे' (भ्वा०प० से.)। 'क्षुब्धवान्त-' (७२।१८) १०९)। 'कफोणिः कफणियोः' इति शब्दार्णवः ॥ (१) इति साधुः । यद्वा,-लजते स्म। 'ओलस्जी ब्रीडे' (तु. ॥*॥ कुरति । 'कुर शब्दे' (तु. प० से.) क्विप् (३।२।. आ० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः । 'स्को:- १७८)। कोरणम् । संपदादिः (वा० ३।३।१०८) वा। ( ८।२।२९) इति सलोपः । 'ओदितश्च' ( ८।२।४५) इति पिपर्ति । 'पृ पालनपूरणयोः' (जु० प० से.)। अच् (३।११. नत्वम् । 'श्वीदितः' (७२।१४) इति नेट । अवकृष्टम् , अव- १३४ ) । कूर् चासौ परश्च । यद्वा,-कुरा शब्देन परः । यद्वा,सन्नम्, वा लग्नम् । 'प्रादयो गता-' (वा० २।२।१८) इति कुप्यत्यनेन वा । 'कुप क्रोधे' (दि० प० से.)। बाहुलकासमासः । “अवलग्नोऽस्त्रियां मध्ये त्रिषु स्याल्लग्नमात्रके' दरन् दीर्घश्च ॥ (२)॥*॥ 'कफोणि: कूर्परोऽरत्नेः पृष्ठम्' इति (इति मेदिनी) ॥ (२) ॥॥ मध्ये शरीरस्य भवम् । 'अ नाममाला । द्वे 'कृणी' इति ख्यातस्य 'भुजमध्यग्रन्थे । सांप्रतिके' (४।३।९) इत्यः । यद्वा,-मां शोभां धत्ते । 'अन्यादयश्च' ( उ० ४।११२) इति साधुः । 'मध्यं विलग्ने न स्त्री अस्योपरि प्रगण्डः स्यात् स्यान्नयाय्येऽन्तरेऽधमे त्रिषु' (इति मेदिनी) ॥ (३) ॥ अस्येति ॥ कूपरस्योर्चे प्रत्यासन्नो गण्डः । कपोशोऽस्य । ('मध्योऽवलमं विलग्नं मध्यमः' इति नाममाला) ॥॥ त्रीणि | (१) ॥॥ एकम् 'कृर्परोपरिभागस्य' ॥ 'देहमध्यस्य ॥ प्रकोष्ठस्तस्य चाप्यधः॥ ८॥ द्वौ परौ द्वयोः ॥७९॥ भुजबाहू प्रवेष्टो दोः स्यात् प्रेति ॥ प्रकुप्यतेऽनेन कुसूलादन्नम् । 'कुष निष्कर्षे (त्र्या० प० से.) । 'उषिकुषिगार्तिभ्यस्थन्' (उ० २।४) द्वाविति ॥ परौ भुजबाहू। भुज्यतेऽनेन । 'भुज पाल प्रविष्टः कोष्ठं कुसूलम् । 'अत्यादयः कान्ता-' (वा० २।२। नाभ्यवहारयोः' (रु. ५० अ०)। 'भुजन्युब्जौ-' (७३। १८) इति समासो वा । 'प्रकोष्ठमन्तरं विद्यादरत्नमणि६१) इति साधुः । यद्वा,-भुजति । 'भुजो कौटिल्ये' (तु. ५० बन्धयोः' इति कात्यः । 'प्रकोष्ठो मणिबन्धस्य कूपरस्यान्तसे.)। 'इगुपध-' (३।१।१३४) इति कः। 'अधो भुजा । द्वयोर्बाही करे' (इति मेदिनी) ॥ (१) ॥ ॥ बाधते। 'बाधू १-'सुवाहा' इति सुबन्धुः। स्वश्वा, सुभुजा च-इति मुकुटः॥ विलोडने' (भ्वा० आ० से.)। 'अजिशिकम्यमि- (उ० | २-शाम्यन्ति भोगेन न जातु कामा न वाहया वा सुतर १।२७) इत्युः, हश्चान्त्यस्य । मुकुटस्तु-बहन्त्यनेन । 'वहि- समुद्रः' इत्यनेकार्थकैरवाकरकौमुदी ॥ ३-'बहुदोषो गुरुध्वंसी गोहन्ता जनपीटकः' इति विदग्धमुखमण्डनम्-इति मुकुटः । १-बाहौ यथा-'उद्वेल्लद्भुजवल्लिकंकणझणत्कारस्तदा दुःसहः।४-प्रसङ्गेनोक्तम् । न त्वत्रास्योपयोगः ॥ किंतु पाणिपर्यायकथनम् । करे यथा । 'चञ्चद्धजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयो-५-दीर्घमात्रकरणे रेफश्रवणानुपपत्तिः । तस्मात्पृषोदरादित्वमङ्गीधनस्य'-इत्यनेकार्थकैरवाकरकौमुदी । | कार्यम् ॥ कौटिल्ये' (१३-/ प्रविष्टः को ११३४) Page #239 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः। २३१ रेऽपि च । भूपकक्षान्तरेऽपि स्यात्' (इति मेदिनी) ॥ (१)। यवो मतः' इत्यमरदत्तः । 'अङ्गलो ना यवमानम्' इति ॥ ॥ एक 'कफोरधो मणिबन्धपर्यन्तस्य' ॥ | वाचस्पतिः। तत्राङ्गेर्बाहुलकादुलः ॥ (१) ॥॥ करस्य शाखा मणिबन्धादाकनिष्ठं करस्य करभो बहिः। | इव ॥ (२) ॥ ॥ द्वे 'अङ्गुलीमात्रस्य' ॥ मणीति ॥ मणिर्बध्यतेऽत्र । 'बन्ध बन्धने' (क्या०प० पुंस्यङ्गुष्ठः प्रदेशिनी । अ०)। 'हलश्च' (३।४।१२१) इति घञ्। ('मणिबन्धः मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्८२ पाणिमूलम्' इति हलायुधः । 'करोऽस्यादौ मणिबन्धो पुंसीति ॥ अङ्गुशब्दोऽङ्गवाची। अङ्गौ पाणौ तिष्ठति । मणिश्च सः' इति हैमनाममाला) ॥*॥ कनिष्ठाया आ । 'सुपि-' (३।२।४) इति कः। 'अम्बाम्ब-' (८।३।९७) 'आल् मर्यादाभिविध्योः' (२।१।१३) इत्यव्ययीभावः ॥*॥ इति षत्वम् ॥ (१) ॥*॥ तर्जन्युक्तापि यथासंख्याय पुनकृणाति । 'कृञ् हिंसायाम्' (त्र्या०प० से.)। किरत्यनेन । रुक्ता ॥ (१) ॥*॥ मध्यभवा। 'मध्यान्मः ' (४।३।८) । 'कृ विक्षेपे' (तु० प० से.) वा । 'कृशशलिकलिगर्दिभ्यो "मध्यमो मध्यजे स्वरे। देहमध्ये मध्यदेशे मध्यमा कर्णिकाऽभच्' ( उ० ३।१२२)।-'कृशृगर्दिराशिवल्लिभ्योऽभच्' इति गुलिः । राका रजस्वला चापि' इति हैमः ॥ (१) ॥*॥ न मुकुटोऽपाणिनीयः । करे भाति । 'भा दीप्तौ' (अ० प० नाम ग्रहणयोग्यमस्याः ब्रह्मणोऽनया शिरश्छेदनात् । अत अ.)। 'सुपि-' (३।२।४) इति को वा । "करभो मणि एवास्यां पवित्रीक्रियते ॥ (१) ॥॥ अत्यल्पा । 'अतिशाबन्धादिकनिष्टान्तोष्ट्रतत्सुते' (इति मेदिनी) ॥ (१) ॥॥ यने-' (५।३।५५) इतीष्ठन् । 'युवाल्पयोः कन्-' (५।३।'ज्ञापकसिद्धं न सर्वत्र' इति बहियोगे पञ्चमी (ज्ञापि० २।१। ६४) 'कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङलौ' इति १२) न ॥१॥ एकम् 'करवहिर्भागस्य ॥ हैमः ॥ (१)॥॥ क्रमेण एकैकम् “अङ्गुलीनाम्॥ पञ्चशाखःशयः पाणिः | पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् । पश्चेति ॥ पञ्च शाखा इवाङ्गलयोऽस्य ॥ (१)॥*॥ शेते- | प्विति ॥ पुनर्भवति । अच् (३।१।१३४) ॥*॥ 'पुन आज (२१११२an . ऽस्मिन् सर्वम् । 'पुंसि- (३।३।१२१) इति घः। 'शवः वि नवः' इति वा पाठः ॥ (१) ॥*॥ करे रोहति । 'इगुपध-' । शय्याहिपाणिषु' (इति मेदिनी)॥*॥ 'शमः' इति पाठान्त (३।१।१३५) इति कः ॥ (२) ॥*॥ न खमस्य । 'न भ्राटरम्। शाम्यति कडूमलो वाऽनेन । 'शमु उपशमे' (दि. ५० (६।३।७५) इति साधुः। 'नखी स्त्रीपुंसयोः शुक्तौ नखरे से. ) । 'हलश्च' (३।३।१२१) इति घञ् । 'नोदात्तोपदेश-' पुनपुंसकम्' (इति मेदिनी) ॥ (३)॥*॥ न खनति, खन्यते (॥३॥३४) इति न बृद्धिः । 'पाणिः शमः शयो हस्तः' वा । 'डहरेकवकाः' (वा० ३।३।१२५)। नखं राति वा । इत्यमरमाला ॥ (२) ॥*॥ पणायन्त्यनेन । 'पण व्यवहारे' 'नखरं त्रिषु' इत्यमरमाला ॥ (४)॥*॥ चत्वारि 'नखस्य'॥ (भ्वा० आ० से.) । 'अशिपणाय्योरुडायलुको च' (उ० ४११३३) इतीण अयप्रत्ययस्य लुक् च ।-पण्यतेऽनेन । प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३॥ बाहुलकात् इन्-इति मुकुटस्तूक्तसूत्रास्मरणमूलकः ॥ (३) | प्रेति ॥ प्रदिश्यते । 'दिश अतिसर्जने' (तु० उ० अ०)। ॥॥ त्रीणि 'हस्तस्य॥ 'हलश्च' (३।३।१२१) इति घञ् । 'उपसर्गस्य-' (६।३।तर्जनी स्यात्प्रदेशनी ॥ ८१॥ १२२) इति वा दीर्घः। 'प्रदेशो देशमात्रे स्यात्तर्जन्यङ्गुष्ठतेति ॥ तय॑तेऽनया। 'तर्ज भर्सने' (भ्वा०प० से.)। संमिते' (इति मेदिनी) ॥ (१)॥*॥ तलत्यत्र । 'तल प्रतिष्ठा याम्' (चु०प० से.)। 'हलश्च' (३।३।१२१) इति घञ्। 'करणा- (३।३।११७) इति ल्युट् ॥ (१) ॥॥ प्रदिश्यतेऽनया। 'दिश अतिसर्जने (तु. उ० अ०)। ल्युट् (३।३। 'ताल: करतलेऽङ्गुष्ठमध्यमाभ्यां च संमिते। गीतकालक्रिया माने करस्फाले दुमान्तरे ( इति मेदिनी)॥ (१)॥*॥ गोः ११७) ॥॥ 'प्रदेशिनी' इति पाठान्तरम् । प्रदिशति । 'सुपि-' (३।२।७८) इति णिनिः । प्रदेशोऽस्त्यस्याः। इनिः | कर्ण इव । 'गोकोऽश्वतरे सर्प सारङ्गे प्रमथान्तरे। अङ्गु ष्ठानामिकोन्माने गोकर्णी मूर्विकौषधी' (इति विश्वः) ॥ (१) (५।२।११५) वा ॥ (२) ॥*॥ द्वे 'अङ्गुष्ठसमीपाङ्गुल्याः ॥ ॥*॥ 'तर्जन्यादिसहिते विस्तृतेऽङ्गष्ठे' क्रमेणैकैकम् ॥ मङ्गुल्यः करशाखाः स्युः अग्विति ॥ अङ्गति । 'अगि गतौ' (भ्वा०प० से.)। अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्वादशाङ्गलः। 'ऋतन्यञ्जि-' (उ० ४।२) इत्युलिः । अङ्कु पाणिपादमवयवं एति ॥ कनिष्ठया सह विततेऽङ्गुष्ठे। वितस्यति । वितस्यते लाति । बाहलकाहिर्वा । 'अङ्गलिः करशाखायां कर्णिकायां | वा । 'तसु उपक्षये' (दि० प० से.)। 'वो तसेः' (उ० ४।गजस्य च' इति हैम-विश्वप्रकाशौ ॥*॥ 'बालमूललध्वङ्गलीनां | १८२) इति तिः ॥-बाहुलकात्तिः-इति मुकुट एतत्सूत्रावा लो रः' (वा० ८।२।१८)। (अङ्गरिः)॥*॥ 'अङ्गलस्तु १-'द्विवचन-- (५।३।५७) इतीष्ठन्-इति पाठ आसीत् । तथाप्यने१-करशब्दोपादानम् 'अस्य' इत्यनेन परामर्शार्थम् ॥ | नेष्ठनो विधानाभावादुपेक्षितः॥ Page #240 -------------------------------------------------------------------------- ________________ २३२ अमरकोषः। [द्वितीयं काण्ड - स्मरणमूलकः ॥ (१) ॥॥ द्वादश अङ्गुलयः प्रमाणमस्य । ऋक्षे केशात्परो जाते' (इति मेदिनी)॥ (१)॥*॥ विस्तृतः 'तद्धितार्थोत्तर- (२।१।५१) इति द्विगुः । 'द्विगोर्नित्यम्' करो यस्य तस्मिन् ॥ एकम् "विस्तृतकरस्य' ॥ (वा० ५।२।३७) इति मात्रचो लुक् । 'तत्पुरुषस्याङ्गुलेः' मुष्ट्या तु बद्धया। (५।४।८६) इत्यच् ॥ (२) ॥*॥ द्वे 'वितस्तेः ॥ | स रत्निः स्यात् पाणी चपेटप्रतलप्रहस्ता विस्तृताङ्गलौ ॥ ८४॥ स्विति ॥ स हस्तः मुष्यतेऽनया 'मुष स्तेये' (ऋया. पेति ॥ चपति । 'चप सान्त्वने' (भ्वा०प० से.)। प० से.)। 'स्त्रियां क्तिन्' (३।३।९४) । यद्वा,-मुष्णाति । अच् (३।१।१३४)। एटति । 'इट गतौ' (भ्वा०प० से.)। क्तिच् (३।३।१७४)। ('संपीडिताङ्गुलिमुष्टिः ' इति हलायुधः) 'इगुपध-' (३।१।१३५) इति कः । चपश्चासाविटश्च ॥॥ ('मुष्टियोः फले । बद्धपाणौ त्सरौ' इति मेदिनी)। बद्धया 'चर्पट:' अप्यत्र । 'चर्पटः स्फारविपुले चपेटे पर्पटेऽपि च' मुष्टयोपलक्षितः ॥*॥ ऋच्छति । अर्यतेऽनेन वा । 'ऋ (इति विश्व-मेदिन्यौ) ॥ (१) ॥*॥ प्रतलति-'तल प्रतिष्ठायाम्' गतौ' (भ्वा० प० अ०)। 'ऋतनि- (उ० ४२) इति (चु०प० से.)। अच् (३।१।१३४)। 'प्रतलं पातालभेदे कनिच् । 'रत्यरत्नी स्त्रियो बद्धमुष्टितताङ्गुली' इत्यमरमाला ॥ तताङ्गुलिकरे पुमान्' (इति मेदिनी) ॥४॥'तलम्' अप्यत्र। (१) ॥*॥ एकम् 'बद्धमुष्टिहस्तस्य' ॥ 'तलं खरूपाधरयोः खड्गमुष्टिचपेटयोः' इति विश्वः । ('तल अरनिस्तु निष्कनिष्ठेन मुष्टिना ॥८६॥ श्चपेटे तालद्रौ' इति हैमतः । '-पुंसि तालमहीरहे। चपेटे ___ अरेति ॥ रन्निभिन्नः । नसमासः । 'नारनिः कफोणी च' इति मेदिनीतश्च पुंस्ययम् ) ॥ (२) ॥*॥ प्रसृतो हस्तः । हस्ते सप्रकोष्ठे चाङ्गुलौ' इति रुद्रः । 'अरनिर्ना सप्रकोष्ठ'प्रादयो गता-' (वा० २।२।१८) इति समासः ॥ (३) ॥॥ तताडलिकरेऽपि च । कफोणावपि' (इति मेदिनी)॥ (१) त्रीणि "विस्तृताङ्गुलौ पाणौ ॥ ॥॥ निर्गता कनिष्टा यस्मात्तेन मुष्टिनोपलक्षितः ॥ ॥ एकम् द्वौ संहतौ सिंहतलप्रेतलौ वामदक्षिणौ। 'अरनिहस्तस्य' ॥ द्वाविति ॥ सिंहस्येव तलमत्र ॥*॥ 'संहतलः' इति व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् । पाठान्तरम्। संहतं संघट्ट लाति । 'आताऽनुप-(३।२१३) ति॥ विशेषेण अम्यतेऽनेन । 'अम गतो' (भ्वा० इति कः ॥ (१) ॥*॥ प्रतते प्रश्लिष्टे वा तले अत्र ॥ (२) प० से०)। 'हलच' (३।३।१२१) इति घञ् । मुकुटस्तु॥॥ द्वे 'वामदक्षिणयोः पाण्योर्मिलितयोर्विस्तृता | व्यामीयतेऽनेन । माडो मूलविभुजादित्वात् (वा० ३।२।५) गुल्योः ॥ कः-इति व्याख्यत् । तन्न । 'कर्तरि कृत्' (३।४।६७) इत्यस्य पाणिनिकुजःप्रसृतिः प्रवृत्त्या करणे कस्यासंभवात् ।-व्यामीयते रज्वाधनेनपेति ॥ नितरां कुब्जा प्रकृतिरस्य । प्रसरत्यनेन। क्तिन् इति स्वाम्यप्येवम् ॥ (१) ॥*॥ स्वे स्वे पार्वं प्रसारितयो(३।३।९४)॥*॥ 'प्रसृतः' इति वा पाठः। तत्र प्रकृष्टं सृत- बर्बाह्वोर्मध्यम् ॥*॥ एकम् 'व्यामस्य । मस्य । 'प्रसृतः सप्रसारे स्याद्विनीते वेगिते त्रिषु । अर्धाजलौ | ऊच विस्तृतदोःपाणिनृमाने पौरुषं त्रिषु ॥ ८७॥ तु पुंलिङ्गो जङ्घायां प्रसृता मता' (इति मेदिनी)॥ (१) ऊर्वेति ॥ दोषौ च पाणी च । तत् । ऊर्ध्व विस्तृत ॥*॥ एकम् 'प्रसृतेः'। दोःपाणि येन सः। तादृशौ ना। तस्य यन्मानं परिमाणम् । तौ युतावअलिः पुमान् ॥८५॥ तेन पुंसा वा यन्मीयते तत्र ॥॥ पुरुषः प्रमाणमस्य । 'पुरुषताविति ॥ तौ प्रसृतौ मिलितौ। अज्यतेऽनेन । 'अञ्जू हस्तिभ्यामण च' (५।२।३८)। पौरुषो नदः, पौरुषी नदी, व्यक्त्यादौ' (रु०प० से.)। 'ऋतन्यजि' (उ० ४।२) पौरुषं सरः। 'पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि । इत्यलिः । 'अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि च' ऊर्ध्वविस्तृतदोःपाणिनुमाने त्वभिधेयवत्' (इति मेदिनी). (इति मेदिनी)॥ (१) ॥*॥ एकम् 'अअले' ॥ (१) ॥*॥ एकम् 'पुरुषप्रमाणस्य॥ प्रकोष्ठे विस्तृतकरे हस्तः कण्ठो गल: प्रेति ॥ बाहौ प्रसारितपाणौ हस्तः। हसति, हस्यतेऽनेन । केति ॥ कणति । 'कण शब्दे' (भ्वा०प० से.)। वा। 'हसे हसने' (भ्वा०प० से.)। 'हसिमृगृ-' (उ. ३- 'कणेष्ठः' (उ० १११०३)। कण्ठते। 'कठि शोके' (भ्वा० आ. ८६) इति तन् । 'हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च से.)। अच् (३।१।१३४)। 'समीपगलशब्देषु त्रिषु कण्ठं विदुर्बुधाः' इति शाश्वतः । 'कण्ठो गले संनिधाने ध्वनी १-मुकुटस्तु-'संहतलः प्रतलौ' इति सविसर्गपाठमाश्रित्य द्वौ वामदक्षिणौ प्रतलौ मिलितौ संहतल उच्यते । प्रतलद्वयं मिलितं संह- १-बाहुशब्दस्य प्रकोष्ठवाचकत्वाभावः । 'चतुर्विशत्यङ्गुलो हस्त' तल: स्यादित्यर्थः-इत्युक्त्वा 'एकम्' इत्येवोक्तवान् । । इति सकलसिद्धान्तभङ्गश्च ॥ . - Page #241 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २३३ मदनपादपे' इति विश्वः ॥ (१) ॥*॥ गिलति । ' गृ निग - | शाश्वतः । ' आस्यं मुखे च तन्मध्ये तद्भवे च स्त्रियां स्थितौ ' ( रणे' (तु० प० से० ) । अच् ( ३।१।१३४) । 'अचि विभाषा' ( ८/२/२१ ) इति वा लः । गीर्यतेऽनेन । 'पुंसि - ' ( ३।३१११८) इति घः । यद्वा,–गलति । 'गल अदने ' ( भ्वा० प० से०)। अच् (३।१।१३४)। 'गलः कण्ठे सर्जरसे' (इति मेदिनी ) ॥ (२) ॥*॥ द्वे 'ग्रीवाग्रभागस्य' ॥ | ॥ इति मेदिनी ) ॥ ( २ ) ॥*॥ वदन्त्यनेन 'वद व्यक्तायां वाचि' भ्वा० प० से० ) । करणे ल्युट् (३।३।११७ ) ॥ (३) ॥*॥ तुण्डति । 'तुडि तोडने' (भ्वा० प० से० ) । अच् (३।१।१३४) (४) ॥*॥ आनन्त्यनेन । 'अन प्राणने ' ( अ० प० से० ) । ल्युट् (३।३।११७) ॥ (५) ॥* ॥ लप्यतेऽनेन । 'लप व्यक्तायां वाचि' (भ्वा० प० से० ) । ल्युट् ( ३।३।११७ ) ॥ (६)॥*॥ खन्यते, अनेन वा । 'खनु अवदारणे' ( भ्वा० उ० से० ) । 'डित् खनेर्मुट् चोदात्तः' ( उ० ५।२० ) इत्यच् स च डित् धातोर्मुडागमः । 'प्राक् खनो मुडदात्त ततोऽच प्रयो भवेत् । प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः' इति निरुक्तम् । 'मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः' इति हैमः ॥ ( ७ ) ॥* ॥ सप्त ' मुखविलस्य' । तदुपलक्षिते समुदाये तूपचारात् ॥ अथ ग्रीवायां शिरोधिः कंधरेत्यपि । · अथेति ॥ गीर्यतेऽनया । 'शेवयह्नजिह्वाग्रीवा - ' ( उ० १। १५४) इति साधुः । ‘ग्रीवे शिरोधितच्छिरे ' ( इति हैमः ) ॥ (१) ॥*॥ शिरो धीयतेऽस्याम्। ‘कर्मण्यधिकरणे च' (३) ३।९३) इति किः ॥ (२) ॥*॥ कं शिरो धारयति । 'संज्ञाथां भृट्टवॄजि-' (३।२।४६) इति खच् । 'खचि हखः' (६)४।९४)। यद्वा,-धरति । ‘धृञ् धारणे' ( वा० उ० अ० ) अच् । कं शिरसो धरा कंधरा। ( ३।१।१३४ ) कंधरो वारिवाहे स्याद्रीवायां कंधरा मता' ( इति विश्वः ) ॥ (३) ॥*॥ श्रीणि 'कंधरायाः ॥ । क्लीवे घ्राणं गन्धवहा घोणा नासा च नासिका ८९ क्लीब इति ॥ घ्रायतेऽनेन । 'घ्रा गन्धोपादाने' ( भ्वा०प० अ० ) । ल्युट् ( ३।३।११७ ) ' घ्राणं क्लीबं नासिकायां घ्राते कम्बुग्रीवा त्रिरेखा सा यस्याम् ॥*॥ एकम् ‘शङ्खाकारग्रीवायाः ॥ केति ॥ कम्बुः शङ्ख इव ग्रीवा ॥ (१) ॥*॥ तिस्रो रेखा स्याद्वाच्यलिङ्गकम्' ( इति मेदिनी ) ॥ (१) ॥*॥ वहति । 'ह प्रापणे' (भ्वा० उ० अ० ) । अच् ( ३।१।१३४ ) । गन्धस्य वहा । 'स्याद्गन्धवहा नासायां पुंलिङ्गे मातरिश्वनि' (इति मेदिनी ) ॥ ( २ ) ॥*॥ घोणति, अनया वा । 'घुण मणे' (भ्वा० प० से० ) । अच् (३।१।१३४) । 'हलश्च' (३।३।२२१) इति घञ् वा ॥ (३) ॥ ॥ नासते । अनया वा । ' शब्दे' (भ्वा० आ० से० ) । प्राग्वत् । 'नासा तु नासिकायां च द्वारोर्ध्वदारुणि स्त्रियाम् ' ( इति मेदिनी ) ॥ (४) ॥*॥ नासेर्म्युल् ( ३।१।१३३ ) । ' घ्राणं गन्धवहा नासा नसा नस्या च नासिका ' इति साहसाङ्कः । ' कुल्या गन्धवहा घोणा घ्राणं नासा च नासिका' इति कात्यः ॥ (५) ॥*॥ पञ्च 'नासिकायाः ॥ अवटुर्घाटा कृकाटिका ॥ ८८ ॥ अवेति ॥ अवटलति । ‘टल वैक्लव्ये' ( भ्वा० प० से० ) । अवटीकते । 'टीकृ गतौ' (भ्वा० आ० से० ) । मितवादित्वात् ( वा० ३।२।१८० ) डुः । यद्वा न वटति । 'वट वेष्टने' ( भ्वा० प० से० ) 'वट भाषणे' ( चु० उ० से० ) बाहुलकादुः । 'अवटुः पुरुषे कृकाटिका घाटा' इति बोपालितः ॥ (१) ॥*॥ घाटयति घाट्यते, वा । 'घट संघाते' चुरादिः अव् (३।१।१३४) घञ् ( ३।३।१९ ) वा ॥ ( २ ) ॥*॥ कृकं कण्ठमटति । 'अट गतौ' ( भ्वा० प० से० ) । इन् ( उ० ४|११८)। स्वार्थे कन् (ज्ञापि० ५/४/५ ) । ण्वुल् तु परत्वादणा बाधान्न प्राप्नोति ॥ (३) ॥ *॥ त्रीणि 'ग्रीवायामुन्नतभागस्य' 'घाटी' इति ख्यातस्य । - ग्रीवापश्चाद्भागस्य- इति स्वामि-मुकुटौ ॥ । क्रास्ये वदनं तुण्डमाननं लपनं मुखम् । बेति ॥ उच्यतेऽनेन । ‘चच परिभाषणे' (अ०प० अ० ) । ब्रूनो वचिः (२।४।५३) वा । 'गुधृवीपचिवचि -' ( ४।१६७) इति ं त्रः । ‘वक्रमास्ये छन्दसि च' इति हेम - चन्द्रः ॥ (१) ॥*॥ आस्यन्दते अम्लादिना प्रस्रवति । आस्यन्द्यते वान्नादिना द्रवीक्रियते । 'स्यन्दू प्रस्रवणे' ( भ्वा० आ० से० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) । इति डः । यद्वा,–अस्यन्ते वर्णा येन । अस्यते वाऽस्मिन् प्रास्रः । ‘असु क्षेपणे' ( दि० प० से० ) ' कृत्यल्युट :-' ( ३।३।११३ ) इति यत् । ' मुखं मुखान्तरालं च द्वयमास्यमितीरितम्' इति अमर० ३० ( उ० ओष्ठाधरौ तु रदनच्छदौ दशनवाससी । ओष्ठेति ॥ उष्यते उष्णाहारेण । 'उष दाहे' ( भ्वा० प० से ० ) । 'उषिकुषि - ' ( उ० २।४ ) इति थन् ॥ (१) ॥*॥ न ध्रियते । 'धृङ् अनवस्थाने' ( तु० आ० अ० ) । 'पुंसि - ' ( ३।३।११८ ) इति घः । नञ्समासः (२।३।६) । 'अधरस्तु पुमानोष्ठे, हीनेऽनूर्श्वे च वाच्यवत् ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ 'द्वन्द्वश्च प्राणि-' इत्येकत्वं तु न भवति । अनित्यत्वात् । ओष्ठाभ्यां युतावधरौ' इति शाकपार्थिवादिः ( वा० २।१।७८ ) वा ॥*॥ रदनाः छाद्यन्तेऽनेन 'छद संवरणे' चुरादिः । 'पुंसि - ' ( ३।३।११८) इति घः । 'छादेर्घे - ' ( ६।४।९६ ) इति हखः ॥ (३) ॥ * ॥ दशनानां वाससी इव । आवरकत्वात् ॥ (४) ॥*॥ चत्वारि 'उत्तराधरोष्ठ॑मात्रस्य' ॥ १ - 'मां विवक्षुरसि किं चलदोष्ठः' इति योगात् इति मुकुटः ॥ Page #242 -------------------------------------------------------------------------- ________________ २३४ अमरकोषः। [द्वितीयं काण्डम् अधस्ताच्चिबुकम् रसज्ञा रसना जिह्वा अधेति ॥ चीवति, चीव्यते, वा । 'चीत्र आदानसंवर- रेति ॥ रसं जानाति । 'ज्ञा अवबोधने (त्र्या०प० यो । भ्वा० उ० से.)। मृगय्वादिः (उ० ११३७)। अ०)। 'आतोऽनुप-' (३।२।३) इति कः ॥ (१) ॥॥ रसखार्थे कन् (ज्ञापि० ५।४।५)। चिनोति शोभा वा । प्राग्वत् | यति । 'रस आस्वादने (चु० उ० से.)। नन्द्यादित्वात् ॥ (१) ॥*॥ 'अधस्तादधरोष्ठस्य चिवुः स्याच्चिबुकं तथा' | (३।१।१३४) ल्युः । यद्वा,-रसयन्त्यनया। ‘ण्यासश्रन्थो युच् इति निगमः ॥ (१) ॥*॥ एकम् आष्ठाधाभागस्य ॥ (३।३।१०७) । रसति । 'रस शब्दे' (भ्वा०प० से.)। गण्डौ कपोलो 'बहुलमन्यत्रापि' (उ० २।७८) इति युच् वा। 'रसनं रोतिगण्डति । 'गडि वदनैकदेशे' (भ्वा०प० से.) खजने ध्वनी । जिह्वायां तु न पुंसि स्यात्' (इति मेदिनी)। अच् (३।१।१३४)। 'गण्डः स्यात्पुंसि खङ्गिनि। ग्रहयोग 'तालव्या अपि दन्त्याश्च' इत्यादौ 'जिह्वायां रशना तथा प्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिह्नवीरकपोलेषु हयभूषण इत्युक्तेर्दन्त्यतालव्यमध्योऽयम् । 'रसनं तु ध्वनौ खादे रसज्ञाबुद्धदे' (इति मेदिनी)॥ (१)॥*॥ कम्पते। 'कपि चलने' रानयोः स्त्रियाम्' इति रभसः ।—रसेः सौत्रात् 'रसिरुचिर(भ्वा० आ० से.)। 'कपिगडिगण्डि-(उ० ११६६) इत्यो वृो युच्' इति मुकुटोऽपाणिनीयः ॥ (२)॥॥ लेढि । लच । 'कपि' इति निर्देशान्नलोपः। कं सुखं पोलति । 'पुल लिहन्त्यनया वा । 'लिह आस्वादने' (अ० उ० अ०)। महत्त्वे ( भ्वा०प० से.)। 'कर्मण्यण' ( ३।२।१)॥ 'शेवयहजिह्वा-' (उ० १।१५४ ) इति साधुः । -'लिहेः पूर्व(२)॥*॥ द्वे 'कपोलस्य ॥ जिह्वग्रीवा' इति वन्प्रत्ययः-इति मुकुटोऽपाणिनीयः ॥ (१) ॥॥ त्रीणि 'जिह्वायाः॥ तत्परो हनुः॥९॥ तदिति ॥ ताभ्यां कपोलाभ्यां परः। हन्ति । 'शस्वृस्नि प्रान्तावोष्ठस्य सृक्कणी ॥ ९१॥ हि-' (उ० १।१०) इत्युः । 'हनुहट्टविलासिन्यां मृत्यावस्त्रे । प्रेति ॥ सृजति लालादि । 'सृज विसर्गे' (तु०प० से.), गदे स्त्रियाम् । द्वयोः कपोलावयवे' (इति मेदिनी) ॥ (१)| बाहुलकात्कनिन् । 'प्रान्तावोष्ठस्य संकणी' इति क्लीबकाण्डे. ॥*॥ एक 'कपोलाधोभागस्य ॥ ऽमरदत्तः॥*॥'कवयुक्तम्' (सक्वणी) इत्यन्ये॥४॥(सक्वणी) रदना दशना दन्ता रदाः ङयन्ता-इत्येके ॥॥-अदन्तं सृक्कम्-इत्यपरे ॥४॥ रेति ॥ रद्यतेऽनेन । 'रद विलेखने' (भ्वा०प० से.)। 'सृक्कि'शब्द इकारान्तः क्लीबम् । तत्र बाहुलकात्किः ॥ (१) ॥*॥ एकम् 'ओष्टप्रान्तयोः ' ॥ 'करणा-' (३।३।११७) इति ल्युट् ॥ (१)॥*॥ दश्यतेऽनेन । करणे ल्युट (३।३।११७)।'-दहदश-' (३।१।२४)| ललाटमलिक गोधिःइति निर्देशात्क्वचिदंकित्यपि लोपः। यद्वा,-कर्तरि ल्युट (३।३। लेति ॥ ललनम् । 'लल ईप्सायाम् (चु० आ० से.)। ११३)॥ (२) ॥*॥ दाम्यति । 'दमु उपशमे' (दि०प० 'लड विलासे' (भ्वा०प० से.) वा। डलयोरेकत्वम्। ललं से०) । अन्तर्भावितण्याद्वाहुलकात्तन् । 'दन्तोऽद्रिकटके विलासमीप्सां वा अटति । 'अट गतौ' (भ्वा०प० से.)। कुञ्ज दशनेऽथौषधौ स्त्रियाम्' (इति मेदिनी) ॥ (३) ॥*॥ ललति । उक्तधातुभ्यां बाहुलकादाटच् ॥ (१) ॥*॥ अलति । रदति अच् (३।१।१३४)॥ (४) ॥*॥ चत्वारि 'दन्तस्य' ॥ अल्यते, वा । 'अल भूषणादौ' (भ्वा०प० से.)। 'अलिङ्क तालु तु काकुदम्। षिभ्यां किच्च' इतीकन् । (उ० ४।२७)। 'अलीकमहितेऽपि तेति ॥ तरन्त्यनेन। 'तृ प्लवनतरणयोः' (भ्वा०प० से.)। इति कात्यः ॥*॥ बाहुलकादिकन्नपि । 'अलिकं ह्रखरी'त्रो रश्च लः' (उ० ११५) इति युण् । तालयति । 'तल प्रति १-'महासकायशोभितो नृसिंहनखाग्रवत्' इति लताश्लेषात् ष्ठायाम्' चुरादिः । मृगय्वादिः ( उ० ११३७) वा ॥ (१)। | कद्वयम् ॥ 'मितस्य संभावय सूक्कणा कणान्' इति श्रीहर्षप्रयोगाद ॥॥ काकुर्जिह्वा उद्यतेऽनुद्यतेऽस्मिन् । अनेकार्थत्वाद्वदिरुत्क्षेपणे वकारयुक्तं च । 'न संयोगाद्वमन्तात्' (५।४।१३७) इत्यल्होपो वर्तते । घनर्थे कः (वा० ३।३।३८)। पृषोदरादिः (६।३। न ॥ ‘स सूक्कणीप्रान्तमसृक्प्रदिग्धं प्रलेलिहानो हरिणारिरुपै. १०९)। ईषत् कवते। 'कुङ् शब्दे'। (भ्वा० आ० अ०) इति पाणिनेडींबन्ता च ॥ 'सके द्वे चैव विज्ञेये चत्वारिंशच्च वनअब्दादित्वात् ( उ०४९८) साधुवो । यद्वा,-'निश्चेष्टं ककुदं | जाः' इति वचनाददन्तं सृक्कमपि ॥ 'सृक्कणि' इतीदन्तमपि, 'कीचे शिरः'। ककुदे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् ॥ वारिशब्दवत्' इत्युक्तेः ॥ 'सूकिशब्दो हस्खेकारान्तोऽपि कीबः(२) ॥॥ द्वे 'तालुनः॥ इत्यपरे । 'सक्थ्यक्षिदधिसूक्कि तथा वारि स्यात्' इत्यरुणः-इति मुकुटः ॥२-आधुनिकपुस्तकेषु तु 'अनि' इति पाठ उपलभ्यते ॥ १-औणादिकः क्युन् युक्तः-इति भाष्य कैयटयोः (६।४।२६)। ३-अत एव हैमनाममालायाम् 'भाले गोध्यलिकालीकललाटानि सिद्धान्तः॥ | इत्युपलभ्यते॥ Page #243 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ व्याख्यासुधाख्यव्याख्यासमेतः। मध्यम्' इति राजदेवः ॥ (२) ॥॥ गुध्यते। 'गुध परिवेष्टने' | यद्वा,-अक्षति । 'अक्षु व्याप्तौ' (भ्वा०प० से.)। इन् (उ० (दि. प० से.) । इन् (उ० ४।११८)। गावी नेत्रे धीयते ४११८) ॥ (६) ॥॥ पश्यति । 'दृशिर् प्रेक्षणे' (भ्वा० यस्मिन् । 'कर्मण्यधिकरणे च' (३।३।९३) इति किर्वा । | प० अ०)। क्विप् ( ३।२।७८)। यद्वा,-दृश्यतेऽनया । संपपुंस्ययम् । 'गोधिभालौ महाशङ्कः' इति त्रिकाण्डशेषात् ॥ दादित्वात् (वा० ३।३।१०८) विप् । 'किन्प्रत्ययस्य' (८।२।(३) ॥ ॥ त्रीणि 'भालस्य॥ ६२) इति बहुव्रीह्याश्रयणात् किप्यपि कुत्वम् ॥ (७) ॥*॥ ऊर्ध्वं दृग्भ्यां भ्रवौ स्त्रियौ। क्तिन् (३।३।९४)। 'दृष्टिझनेऽक्षिण दर्शने' इति हैमः ॥ (0) ऊर्ध्व इति ॥ भ्रमति । 'भ्रमु चलने' (भ्वा०प० से.)। ॥*॥ अष्ट 'नेत्रस्य'॥ 'भ्रमेहू:' (उ० २।६८)। यद्वा,-भ्राम्यति । “भ्रमु अनव- अनु नेत्राम्बु रोदनं चास्रमथु च ॥ ९३ ॥ स्थाने (दि. ५० से.)। विप् (३।२।१७८)। 'ऊङ् च | अस्विति ॥ अस्यति, अनते वा कण्ठम् । अथ्वादिगमादीनाम्' इति 'गमः क्को' (६।४।४०) इत्यत्र वार्तिकेन | त्वात् (उ० ५।२९) इति रुक्पक्षे । 'अस्रः कोणे कचे पुंसि मलोप ऊङ् चादेशः ॥ (१) ॥*॥ एकं 'नेत्रोपरिभागस्थ- क्लीबमश्रुणि शोणिते' (इति मेदिनी)॥॥ 'जगरे चाश्रमरोमराजे॥ श्रुणि' इत्यूष्मभेदात्तालव्यप्रकरणोक्तेश्च तालव्यशमपि ॥ (१) कूर्चमस्त्री भ्रुवोर्मध्यं ॥॥ नेत्रयोरम्बु । (२)॥*॥ रुद्यते । 'रुदिर् अश्रुविमोचने' विति ॥ कुरति । कूर्यते, वा। बाहुलकाचट । 'कर्च- (अ० प० से.)। कर्मणि ल्युट ( ३।३।११३) बाहुलकात् । मस्त्री भ्रुवोर्मध्ये कत्थनश्मश्रुकैतवे' (इति मेदिनी)॥ (१) 'रोदनं क्रन्दनेऽनेऽपि दुरालम्भौषधौ स्त्रियाम्' इति मेदिनी ॥ ॥॥ एकं 'नासोपरिभ्रूद्वयमध्यस्य' ॥ (३)॥*॥ (४)॥*॥ (५)॥*॥ पञ्च 'नेत्रोदकस्य ॥ तारकाक्ष्णः कनीनिका ॥ ९२॥ | अपाङ्गौ नेत्रयोरन्तो तेति ॥ तारयति । 'तृ प्लवनादौ' (भ्वा०प० से.)। अपेति ॥ अपाङ्गति 'अगि गतौ' (भ्वा० प० से.)। 'खुल्' (३।१११३३)। 'तारका ज्योतिषि' (वा० ७।३।४५)| अच (३।१।१३४ ) अपकृष्टोऽजाद्वा । अपकृष्टान्यङ्गान्यस्माद्वा । इतीत्वाभावः । 'तारको दैत्यभित्कर्णधारयोर्न द्वयोईशि । 'अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च' इति विश्वः कनीनिकायामृक्षे च न पुमांस्त्रातरि त्रिषु' (इति मेदिनी)॥॥ (१) ॥॥ 'बाह्यौ' इति शेषः ॥*॥ एकम् 'नेत्र()॥*॥ कनति । 'कनी दीप्तौ' (भ्वा०प० से.)। बाहु-प्रान्तयोः ॥ लकादीनः । खार्थे कन् (ज्ञापि० ५।४।५)। टाप् (४।१।४)। कटाक्षोऽपाङ्गदर्शने । इत्वम् (७३।४४)। 'कनीनिका तारकेऽक्ष्णः स्यात्कनिष्ठा केति ॥ कटावतिशयितावक्षिणी यत्र । 'बहुव्रीही कुलावपि' (इति मेदिनी) । (२) ॥*॥ 'अक्षणः' इति खेचरी सक्थ्यक्ष्णोः -' (५।४।११३) इति षच् । कटं गण्डमक्षति वा । व्यावृत्त्यर्थम् ॥ ॥ द्वे 'नेत्रकनीनिकायाः ॥ 'अक्षु व्याप्तौ' (भ्वा० प० से.)। 'कर्मण्यण' (३।२।१)। लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। 'कटाक्षकाक्षी' इति रभसात् काक्षोऽपि ॥ (१) ॥॥अपाङ्गेन दृग्दृष्टी च दर्शनम् ॥ (२) ॥ ॥ द्वे 'कटाक्षस्य ॥ लविति ॥ लोच्यतेऽनेन । 'लोच्ल दर्शने' (भ्वा० आ० | | कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥९४॥ से.)। ल्युट (३।३।११७) ॥ (१) ॥*॥ नीयतेऽनेन । केति ॥ कीर्यते शब्दग्रहणाय क्षिप्यते । यद्वा,-कीर्यते 'णीञ् प्रापणे' (भ्वा० उ० से.)। ल्युट (३।३।११७)॥ शब्दोऽस्मिन् । किरति शरीरे मुखं वा । 'कृ विक्षेपे' (तु०प० (२) ॥॥ 'दाम्नी' (३।२।१८२) इति पक्षे ष्ट्रन् । 'नेत्र से.)। 'कवृजसि-' (उ० ३.१०) इति नः । यद्वा,-कर्णयति । मथिगुणे वस्त्रभेदे मूले द्रुमस्य च । रथे चक्षुषि नद्यां तु | 'कर्ण भेदने (चु० उ० से.) अदन्तः । अच् (३।३।१३४)। नेत्री नेतरि वाच्यवत्' (इति मेदिनी)॥ (३) ॥*॥ ईक्ष्यते- 'कर्णः पृथासुते ज्येष्ठ सुवर्णालौ श्रुतावपि' (इति मेदिनी)। ऽनेन । 'ईक्ष दर्शने' (भ्वा० आ० से.)। ल्युट (३।३। यत्तु-करोति शब्दज्ञानम्-इति मुकुटः। तन्न । ह्रखान११७) 'ईक्षणं दर्शने दृशि' (इति मेदिनी)॥ (४)॥*॥ प्रत्ययाविधानात् ॥ (१) ॥*॥ शब्दो गृह्यतेऽनेन । 'ग्रहचष्टे । चक्षतेऽनेन, वा । 'चक्षिङ् (अ. आ० अ०)। वृदृ-' (३।३।५८) इत्यप् । संज्ञायां 'हलश्च' (३।३।१२१) 'चक्षेः शिच्च' (उ० ३।११९) इत्युसिः । शित्त्वादनाधंधा- इति घञ् विधीयते घापवादत्वात् । योगार्थमात्रे तु स न ॥ तुकत्वात् ख्याञ् न ॥-बाहुलकात् ख्याञ् न-इति मुकुट- | (२) ॥*॥ श्रूयतेऽनेन । 'श्रु श्रवणे' (भ्वा० प० अ०)। स्त्वपाणिनीयः ॥ (५) ॥*॥ अश्नुते, अनेन वा । 'अशू व्याप्ती' (खा० आ० से०) । 'अशेर्नित्' (उ० ३.१५६) १-प्रावर्तयन्नदीमौद्विषां तद्योषितां च सः' इति माघे 'रक्तार्थेन इति क्सिः ।-'अशेः षिच्-' इति मुकुटोऽपाणिनीयः । सह श्लेषादस्रं दन्त्यसम्'-इति मुकुटः॥ Page #244 -------------------------------------------------------------------------- ________________ अमरकोषः । [द्वितीयं काण्डम् wwwwww ष्ट्रन् (उ० ४.१५९) ॥ (३) ॥॥ श्रूयतेऽनया । क्तिन् | तद्वन्दे कैशिकं कैश्यम् (३।३।९४) । 'श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः तदिति ॥ केशानां समूहः । 'अचित्तहस्ति-' (४।२।४७) स्त्रियाम्' (इति मेदिनी)॥ (४)॥*॥ ल्युट् वा करणे (३।३।- इति ठक् ॥ (१) ॥*॥ 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' ११७)। 'श्रवणं श्रुतौ च कर्णे नक्षत्रे न नपुंसकम्' (इति (४।२।४८) (२) ॥॥ द्वे 'केशवृन्दस्य' ॥ मेदिनी)॥ (५)॥*॥ 'सर्वधातुभ्योऽसुन्' (उ० ४।१८९)॥ अलकाचूर्णकुन्तलाः । (६)॥॥ षट् 'कर्णस्य ॥ अलेति ॥ अलति, अल्यते, वा । 'अल भूषणादौ उत्तमाझं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रियाम्। (भ्वा० ५० से.) । 'कृञादिभ्यो वुन्' (उ० ५।३५)। उत्तेति ॥ उत्तमं च तदङ्गं च 'सन्महत्-' (२।१।६१) 'अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले' (इति मेदिनी) ॥ (6) इति समासः ॥ (१) ॥*॥ श्रीयते उष्णीषादिना। 'श्रयतेः ॥*॥ चूर्णस्य कर्चुरादिक्षोदस्य कुन्तलाः ॥ (२) ॥॥ द्वे खाङ्गे शिरः किच्च' (उ० ४।१९४) इत्यसुन् । 'शिरः प्रधाने 'कुटिलकेशानाम्॥ सेनाग्रे शिखरे मस्तकेऽपि च' (इति मेदिनी) ॥॥ 'शिरो ते ललाटे भ्रमरकाः वाची शिरोऽदन्तो, रजोवाची रजस्तथा ॥ (२) ॥ त इति ॥ भ्रमर इव । 'इवे प्रतिकृतो' (५।३।९६) इति 'कुमारशीर्षयोः- (३।२।५१) इति ज्ञापकाच्छिरःशब्दस्य शीर्षा- कन् । 'अथ भ्रमरको मृङ्गे गैरिके चूर्णकुन्तले' (इति देशः॥ (३) ॥॥ मुह्यत्यस्मिन्नाहते। 'मुह वैचित्त्ये' (दि. मेदिनी)॥ (१)॥॥ एकम् 'ललाटगतकेशानाम्॥ प० से.)। 'वन्नक्षन्-' (उ० ११५९) इति साधुः ॥ काकपक्षः शिखण्डकः॥९६॥ (४) ॥॥ मस्यते स्म । 'मसी परिणामे परिमाणे वा' (दि. काकेति ॥ काकस्य पक्ष इव ॥ (१) ॥*॥ शिखाया प० से.)। क्तः (३।२।१०२) । खार्थे कन् (ज्ञापि० ५:४५) ॥(५)॥॥ पञ्च 'शिरसः ॥ अण्ड इव । 'इवे-' (५।३।९६) इति, खार्थे (ज्ञापि० ५।४५) वा कन् । शकन्ध्वादिः (वा० ६।१।९४)। 'शिखण्डौ तु चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः॥९५॥ | | शिखाबीं' इति तालव्यादौ रभसः । 'शिखण्डो बईचीति ॥ 'चि' इति अव्यक्तं कुरति। 'कुर शब्दे' (तु. चूडयोः' (इति मेदिनी)॥*॥ शकन्ध्वादित्वं केचिन्नेच्छन्ति । प० से.) 'इगुपध-' (३।१।१३५) इति कः ॥ ॥ 'कुन्तला 'शिखण्डकशिखण्डको' इति वाचस्पति-सुभूती ॥ (२) ॥१॥ मूर्धजास्त्वस्राश्चिकुराश्चिकुराः कचाः' इति दुर्गः ॥ द्वे 'सामान्येन शिखाया' । बालानां शिखाया वा । (१) ॥*॥ कुन्तं कुन्ताग्राकारं लाति। 'आतोऽनुप-' (३। 'बालानां तु शिरः कार्य त्रिशिखं मुण्डमेव वा' ॥ २॥३) इति कः । 'कुन्तलश्चषके वाले यवे ना भूम्नि | कबरी केशवेशः नीति' इति मेदिनी ॥ (२) ॥*॥ बलति । 'बल प्राणने' | केति ॥ कूयते । 'कुङ् शब्दे' (भ्वा० आ० अ०)। (भ्वा०प० से.)। जलादित्वात् (३।१।१४०) णः । बल्यते- | 'कोररन्' (उ० ४.१५५)। 'जानपद-' (४।१।४२) इति अवरुध्यते वा । घञ् (३।३।१९)। 'बालो ना कुन्तले | ङीष् ।-कं शिरो वृणोत्याच्छादयति । '-क्रवर-' (४१११४२) ऽश्वस्य गजस्यापि च वालधौ । नालिकेरे हरिदायां मल्लिकाभिद्यपि इति निर्देशादणं बाधित्वाच (३।१।१३४)-इति मुकुटः।स्त्रियाम् । वाच्यलिङ्गोऽर्भके मूर्खे हीवेरे पुनपुंसकम् । अलं | कृष्णवर्णा कं वृणोति वा-इति खामी चोक्तसूत्रादर्शनमूलको। कारान्तरे मेध्ये बाली बाला त्रुटिस्त्रियोः' इति (पवर्गी 'कवरं लवणाम्लयोः। कवरी केशविन्यासशाकयोः' (इति यादौ) मेदिनी ॥ (३) ॥*॥ कच्यते। 'कच बन्धने (भ्वा० ": हैमः.) ॥ (१) ॥४॥ केशानां वेशो मार्जनाबन्धविशेषः॥ प० से.)। 'पुंसि-(३।३।११८) इति घः । कचत्यात्मानं (२)॥* द्वे 'केशवन्धरचनायाः॥ वा । अच् (३।१।१३४)। 'कचः शुष्कव्रणे केशे बन्धे पुत्रे च गीर्पतेः। कचा करेण्वाम्' इति हैमः ॥ (४) ॥४॥ अथ धम्मिल्लः संयताः कचाः। क्लिश्यते 'क्लिश बन्धे ( )। 'क्लिश उपतापे' (दि. आ० अथेति ॥ धमति । 'धम ध्वाने' सौत्रः। विच् (३।२।. से०) वा । क्लिश्नाति । 'क्लिशू विबाधायाम्' (त्र्या० प० से.)। ७१) । | ७५)। मिलति । "मिल संगमे' (तु. ५० से.)। बाहुलका'क्लिशेरन् लो लोपश्च' (उ० ५।३३)। के शेते वा। 'अन्ये लक् । धम् चासो मिल्लश्च । 'भो नो धातोः' (८।२।६४) भ्योऽपि- (वा० ३।२।१०१) इति डः । 'हलदन्तात्-' इति सौत्रेषु न भवति ॥ (१) ॥*॥ एक 'चूडा' इति (६।३।९) इत्यलुक् । कस्य शिरस ईशो वा । 'केशः ख्यातस्य ॥ स्यात्पुंसि वरुणे हीबेरे कुन्तलेऽपि च' (इति मेदिनी)॥ (५) शिखा चूडा केशपाशी ॥॥ शिरसि रोहति । 'इगुपध-' (३।१।१३५) इति कः॥ शीति ॥ शेते। 'शीको ह्रखश्च'. (उ० ५।२४) इति खः । (६)॥*॥ षट् 'केशस्य ॥ | 'शिखा शाखाबर्हिचूडालाङ्गलिक्यममात्रके । चूडामाने Page #245 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] शिफायां च ज्वालायां प्रपदेऽपि च ' ( इति मेदिनी ) ॥ ( १ ) ॥*॥ चुष्यते। ‘चुड समुच्छ्राये' ( चु० प० से० ) । ' चुरा दीनां णिज्वा' इति पक्षे भिदादिपाठात् ( ३।३।१०४) अङ् दीर्घत्वे । 'चूडा शिखाप्रयोः । बाहुभूषावलभ्योश्च' इति हैमः ॥ (२) ॥*॥ केशानां पाशः । अल्पः केशपाशः । गौरादिः (४|१|४१) ॥ (३) ॥*॥ त्रीणि 'शिरोमध्यस्थचूडायाः ' 'चोटी ' इति ख्यातायाः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । तिनस्तु जटा सटा ॥ ९७ ॥ । वेति ॥ व्रतिनः शिखा जायते जन्यते वा । 'जनेष्टन् नोपश्च' (उ० ३।३० ) । यद्वा - जयति । 'जट संघाते' (भ्वा० प० से० ) । अच् ( ३।१।१३४ ) । 'जटा लग्नकचे मूळे मांस्या लक्षे पुनर्जटी' ( इति मेदिनी ) ॥ (१) ॥*॥ सटति । 'षट अवयवे' ( भ्वा० प० से० ) । अच् ( ३1१1(१३४) । 'सटा जटाकेसरयो:' ( इति मेदिनी ) ॥ (२) ॥*॥ 'कोटीरस्तु जटा सटा' इति रभसः ॥*॥ द्वे 'व्रतिनः शिखायाम् ' ॥ वेणिप्रवेणी वेणीति ॥ वेति । 'वेण निशामनवादित्रादानगमनज्ञानचिन्तासु' ( भ्वा॰ उ० से० ) । इन् ( उ० ४।११८ ) ॥ (१) ॥*॥ प्रग्रह उपसर्गान्तरव्यावृत्त्यर्थः ॥ ( २ ) ॥*॥ ' करणिश्रोणिवेणयः' इति स्त्रीकाण्डे निगमः ॥* ॥ 'वेणी सेतुप्रवाहयोः । देवताडे केशबन्धे' इति हैमः ॥*॥ द्वे 'प्रोषितभर्तृकादिधार्य केशरचनाविशेषस्य ' ॥ शीर्षण्यशिरस्य विशदे कचे । शीति ॥ शिरसि भवः । ‘शरीरावयवाच्च' ( ४।३।५५ ) इति यत् । ‘ये च तद्धिते' ( ६।१।६१ ) इत्यत्र 'वा केशेषु' इति वचनाद्वा शीर्षन् । ‘शीर्षण्यं तु शीर्षके । सुकेशे पुंसि (इति मेदिनी ) ॥ (१) ॥*॥ ( २ ) ॥*॥ द्वे 'अन्योन्यासंपृक्ते स्नानादि निर्मले वा केशे' ॥ पाशः पक्षश्च हस्तञ्च कलापार्थाः कचात्परे ॥ ९८ ॥ १९ पेति ॥ पाश्यते । ‘परा बन्धे' चुरादिः । घञ् ( ३|३|| घः ( ३।१।११८ ) वा । 'पाशस्तु मृगपश्वादिबन्धने । कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः' इति हैमः ॥ (१) ॥*॥ पयते । 'पक्ष परिग्रहे' (भ्वा० प० से ० ) । घञ् ( ३।३।१९ ) | घः ( ३।३।११८) वा । 'पक्षो मासार्धके गेहपार्श्वसाध्यविशेषयोः । केशादेः परतो वृन्दे बले सखिसहाययो: ' ( इति मेदिनी ) ॥ ( २) ॥*॥ इसति, हस्यते, वा । ‘हसे हसने ' ( भ्वा० प० से ० ) । १ - केषुचिन्मूलपुस्तकेषु तु 'व्रतिनः प्ता' इति पाठ उपलभ्यते । 'सा जटायां च राक्षस्यां पतने दुर्भगस्त्रियाम्' इति क्वचित्पुस्तके हैमः ॥ 'सुप्तोऽपि प्रबुद्ध:' इति कादम्बरीश्लेषश्च ॥ २३७ 'हसि मृग्रिण्- ' ( उ० ३।८६ ) इति तन् । 'हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च । ऋक्षे केशात्परो व्राते' (इति मेदिनी) ॥ (३) ॥*॥ कचवाचकात् परे सन्तः । कलापोऽर्थो येषाम् ॥*॥ त्रीणि 'कलापार्थस्य' ॥ तनूरुहं रोम लोम तेति ॥ तन्वां रोहति । मूलविभुजादिकः ( वा० ३।२।५) । 'तनूरुहं तु लोनि स्यात्पतत्रे च नपुंसकम्' इति मेदिनी । 'तनूरुहस्तु पुत्रे गरुति लोनि च' इति हैमः ॥ (१) ॥*॥ रोहति । 'नामन्- सीमन् - व्योमन् - रोमन् - लोमन् - ' ( उ० ४।१५१) इति साधुः । यद्वा-रूयते । 'रु शब्दे' ( अ० प० अ० ) । मनिन् ( ३।२।७५ ) ॥ ( २ ) ॥*॥ कपिलकादित्वात् ( वा० ८।२।१८ ) लत्वम् । लूयते वा । मनिन् ( ३।२।७५ ) ॥ (३) ॥* ॥ त्रीणि 'रोम्णः ॥ तद्वृद्धौ श्मश्रु पुंमुखे । तदिति ॥ तस्य वृद्धिस्तस्याम् । इम मुखं श्रयति । 'ब्ि सेवायाम्' (भ्वा० उ० से ० ) । इमनि मुखे श्रूयते । 'श्रु श्रवणे' ( भ्वा० प० से० ) मितवादित्वात् ( वा० ३।२।१८० ) डुः । संपदादिक्विप् ( वा० ३।३।१०८ ) वा । आगमशास्त्रस्यानित्यत्वान्न तुक् ॥ (१) ॥*॥ पुंसो मुखे ॥*॥ एकं 'दादि • कायाः ॥ आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥ आकेति ॥ आकल्पनम् । 'कृपू सामर्थ्य' ( भ्वा० आ० से० ) । घञ् ( ३।३।१८ ) । ' कृपो रो ल:' ( ८।२।१८ ) । अकल्प्यते वा । आकल्पयति वा । स्वार्थण्यन्तः । अच् (३।१।१३४ ) । 'आकल्पः कल्पने वेशे' ( इति मेदिनी ) ॥ (१) ॥*॥ वेषणम्, विष्यते, वा । 'विष्ल व्याप्तौ' (जु० प० से०) । घञ् ( ३।३।१८, १९) । वेवेष्टि वा । अच् (३।१।१३४) ॥*॥ तालव्यशान्तोऽपि । वेशनम् । विश्यते वा । विशति वा । 'विश प्रवेशने' (तु० प० अ० ) । प्राग्वत् । त्रिष्वप्यधिकरणे घञ् ( ३।३।१९ ) वा । ' वेशो वेश्यागृहे गृहे । नेपथ्ये च' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ नयति । णिच् ( ३।२।७५) । गुणः (७|३|८४) । निनो नेत्रस्य, नेर्नेतुर्वा पथ्यम् । संज्ञापूर्वकत्वान्न ह्रस्वः । 'नेपथ्यं तु प्रसाधने । रङ्गभूमौ वेषभेदे' इति हैमः ॥ ( ३ ) ॥ * ॥ प्रत्यङ्कं प्रतिख्यातं वा कर्म । शाकपार्थिवादिः ( वा० २।१।७८ ) ॥ (४) ॥ *॥ प्रसाध्यतेऽनेनाङ्गम् । करणे ल्युट् ( ३।३।११७ ) ॥ ( ५ ) ॥*॥ पञ्च 'अलंकाररचनादिकृतशोभायाः ॥ दशैते त्रिषु देति ॥ एते वक्ष्यमाणा रोचिष्णुपर्यन्ताः ॥ १ - 'रु शब्दे' इत्युत्तरम् 'रुङ गतौ भाषणे वा' इत्यपि पाठः ॥ Page #246 -------------------------------------------------------------------------- ________________ २३८ अमरकोषः। [द्वितीयं काण्डम् wwwmaan अलंकर्ताऽलंकरिष्णुश्च चूडामणिः शिरोरत्नम् अलमिति ॥ अलं करोति । 'तृन्' (३।२।१३५)॥ (१) चुडेति ॥ चूडाया मणिः। 'चूडामणिः काकचिंचा॥*॥ 'अलंकृञ्-' (३।२।१३६) इतीष्णुच् ॥ (२)॥॥ द्वे | फले मूर्धमणावपि' इति हैमः॥ (१) ॥*॥ शिरसो रत्नम् ॥ 'अलंकरणशीलस्य॥ (२)॥॥ द्वे 'शिरोमणेः' ॥ मण्डितः। तरलो हारमध्यगः ॥१०२॥ प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः॥ १०० ॥ तेति ॥ 'तरस्तु तरणे पुंसि' (इति मेदिनी)। तर मेति ॥ मण्ड्यते स्म । 'मडि भूषायाम्' (भ्वा०प० से.)। लाति । 'आतोऽनुप-' (३।२।३) इति कः । 'तरलं चञ्चले तः (३।२।१०२) ॥ (१) ॥*॥ प्रसाध्यते स्म । 'साध | षिड्ने भाखरेऽपि त्रिलिङ्गकम् । हारमध्यमणी पुंसि यवागूसंसिद्धौ' (खा० प० अ०) खार्थण्यन्तः । क्तः (३।३।१०२)॥ सुरयोः स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ हारस्य मध्यं (२)॥*॥ अलं क्रियते स्म ॥ (३)॥*॥ भूष्यते स्म । 'भूष | हारमध्यं गच्छति । 'अन्येष्वपि-' (वा० ३।२।४८) इति डा अलंकारे' (भ्वा०प० से.)॥ (४)॥*॥ परिष्क्रियते स्म । ॥॥ एकम् 'हारमध्यमणेः ॥ कः (३।२।१०२)। 'संपरिभ्याम्-' (६।१।१३७) इति बालपाश्या पारितथ्या सुट । परिनिविभ्यः -' (८॥३॥७०) इति षत्वम् ॥ (५)॥॥ पञ्च 'भूषितस्य' । बेति ॥ बालपाशे केशसमूहे साधुः । 'तत्र साधुः' (४।४।९८) इति यत् । बालेषु पाश्या पाशसमूहो वा ॥ (१) विभ्राइ भ्राजिष्णुरोचिष्णू ॥*॥ परितस्तथाभूताः परितथा एव । चतुर्वर्णादित्वात् (वा० वीति ॥ भ्राजते तच्छीलः । 'भ्राजभास- (३।२।१७७)। ५।१।१२४) स्वार्थे ष्यञ् ॥ (२)॥*॥ द्वे 'सीमन्तस्थितायाः इति क्विप ॥ (१) ॥॥ 'भुवश्च' (३।२।१३८) इति चाद् स्वर्णादिपद्रिकायाः'। खामी तु-प्रथमं बालबन्धनमुक्ताभाजेरपि इष्णुच ॥ (२)॥* रोचते तच्छीलः । 'अलकृञ्- | वलीनाम-इत्याह ॥ (३।२।१३६) इतीष्णुच् ॥ (३) ॥*॥ त्रीणि 'अलंकारादिना पत्रपाश्या ललाटिका। शोभमानस्य॥ भूषा तु स्यादलंक्रिया। पत्रेति ॥ पाशसमूहः पाश्या, पत्रमिव पाश्या ॥ (१)॥॥ ललाटस्यालंकारः । 'कर्णललाटात्कनलंकारे' (४।३।६५) ॥ (२) भिवति ॥ भूषणम् । 'गुरोश्च- (३।३।१०३) इत्यः॥ ॥ ॥ द्वे 'ललाटाभरणस्य ॥ (१) ॥*॥ अलंकरणम् । 'कृञः श च' (३।३।१००) ॥ (२) कर्णिका तालपत्रं स्यात् ॥*॥ द्वे 'भूषणक्रियायाः॥ अलंकारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१॥ केति॥ कर्णस्यालंकारः । प्राग्वत् । 'कर्णिका कर्ण भूषणे । बीजकोशे सरोजस्य करमध्याङ्गुलावपि । कुट्टिन्यां हस्तिमण्डनं च हस्ताग्रे' इति हैमः ॥ (१) ॥*॥ तालस्य पत्रम् । 'तालअलमिति ॥ अलंक्रियतेऽनेन । घञ् (३।३।१९)। पत्रं तु कुण्डले । स्यात्तालपत्री रण्डायाम्' इति हैमः ॥ (२) 'अलंकारः कंकणादिषु । उपमादी' इति हैमः ॥ (१)॥॥॥ 'ताटङ्कः, अप्यत्र । सुवर्णरचितस्यापीदमेव नाम ॥*॥ एवं परिष्कारोऽपि ॥ (३) ॥*॥ आ भ्रियतेऽनेन । 'भृञ् | दे'कर्णाभरणस्य ॥ भरणे' (भ्वा० उ० अ०)। ल्युट (३।३।११७)। (२)॥*॥ कुण्डलं कर्णवेष्टनम् ॥१०३॥ विभूष्यतेऽनेन । (४) ॥*॥ मण्ड्यतेऽनेन । 'मडि भूषायाम्' (भ्वा०प० से.)। ल्युट् (३।३।११७)। 'मण्डनं तु प्रसा कुण्डेति ॥ कुण्डते, कुण्ड्यते, वा। 'कुडि दाहे' (भ्वा० धने । मण्डनोऽलंकरिष्णौ' इति हैमः ॥ (५) ॥॥ पञ्च | आ० से.)। 'कुडि रक्षायाम्' (चु० प० से.) वा । वृषा'भूषाणाम् ॥ दित्वात् (उ० १।१०६) कलच् । कुण्डं कुण्डलाकारं लाति वा । 'कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च । काञ्चनद्रुअथ मकुटं किरीटं पुनपुंसकम्।। गुडूच्योः स्त्री' (इति मेदिनी)॥ (१)॥॥ कर्णस्य वेष्टनम् । अथेति ॥ मङ्कतेऽनेन वा। 'मकि मण्डने' (भ्वा० आ. वेष्ट्यतेऽनेन । 'वेष्ट वेष्टने' (भ्वा० आ० से.)। ल्युट (३।३।० से०) बाहुलकादुटः। आगमशास्त्रस्यानित्यत्वान्न नुम् , एको- | ११७)॥ (२)॥*॥ द्वे 'कुण्डलस्य ॥ कारम् ॥*॥ (मुकुटम्, इति) युकारपाठे बाहुलकाद् धातोरत उः॥ (१)॥*॥ किरति, अनेन वा । 'क विक्षेपे वेयकं कण्ठभूषा (तु०प० से.)। 'कृतकृपिभ्यः कीटन्' (उ० ४।१८५)॥ ग्रैवेयेति ॥ ग्रीवायां भवम् । 'कुलकुक्षिग्रीवाभ्यः श्वास्य(२)॥ॐ॥ द्वे 'किरीटस्य॥ | लंकारेषु' (४।२।९६) इति ढकञ् ॥*॥-'ग्रीवाया अण् Page #247 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः। २३९ च' (१३१५७) इति ढधि 'ग्रैवेयम्' अपि-इति मुकुटः परिवेष्टने' (दि. ५०,से०)। 'उन्दिगुधिकुषिभ्यश्च' (उ. .॥ (१) ॥॥ भूष्यतेऽनया । 'भूष अलंकारे' (भ्वा०प० ३।६८) इति सः कित् । बाहुलकाद्भभावो न। 'गुत्सः से.)। 'गुरोश्च-' (३।३।१०३) इत्यः । कण्ठस्य भूषा ॥ (२) स्यात्स्तबके स्तम्बे हारभिद्रन्थिपर्णयोः' इति दन्त्यान्तेषु ॥॥ द्वे 'ग्रीवाभरणस्य' 'कण्ठा' इति ख्यातस्य ॥ मेदिनी ॥ ॥ छान्तोऽपि । 'स्याद् गुच्छः स्तबके स्तम्बे हारलम्बनं स्याल्लुलन्तिका।। भेदकलापयोः' (इति मेदिनी) । गूयते । 'गुल् शब्दे' लेति ॥ लम्बते । 'लबि अवासने' (भ्वा० आ० से.)। (भ्वा० आ० अ०) । बाहुन (भ्वा० आ० अ०) । बाहुलकाच्छक् । 'द्वात्रिंशल्लतिको ल्युः (३।१११३४) ॥ (१) ॥*॥ लडति । 'लड विलासे' गुच्छः' ॥ (१) ॥॥ 'गुच्छार्धस्तत्त्वसंख्यकः' । गुत्स्यः (भ्वा०प० से.)। 'लटः शतृ-' (३।२।१२४) 'उगितश्च' गुत्स्यार्धः। समप्रविभागाभावात् पुंस्त्वम् । चतुर्विशतियष्टिको (४।१।६) इति ठीप् । 'शप्पयनोनित्यम्' (१८१) इति हारो गुत्सार्धः ॥ (१) ॥*॥ 'चतुस्त्रिंशल्लतो हारश्चतुःसरिच नुम् । डलयोरेकत्वम् । ललन्त्येव । खार्थे कन् (ज्ञापि० गोस्तनः'। गोः स्तन इव ॥ (१) ॥* 'विंशतियष्टिको हारो माणवः परिकीर्तितः' । 'अर्धेनैकदेशेन कृतो हारः। ५।४।५) ॥ (२) ॥॥ द्वे 'किंचिल्लम्बमानकण्ठभूषणस्य॥ शाकपार्थिवादिः (वा० २।११७२) ॥ (१) ॥॥ माणवो बालः । स इव । यावादित्वात् (५।४।२९) कन् । खणैः प्रालम्बिका 'माणवको हारभेदे बाले कुपुरुषे बटौ' (इति मेदिनी)॥ खेति ॥ सैव ललन्तिका सुवर्णैः कृता प्रालम्बते। ण्वुल् (१) ॥॥ एकसरा। एका चासावावली च ॥ (१) ॥१॥ (३।१।१३३) ॥ (१) ॥*॥ एकं 'लम्बकण्ठिकायाः ॥ एकावृत्येव सप्तविंशतिमुक्ताभिः कृता । नक्षत्राणां मालेव ॥ ___अथोरःसूत्रिका मौक्तिकैः कृता ॥ १०४॥ (१) ॥*॥ प्रत्येकमेकैकम ॥ अथेति ॥ सैव ललन्तिका मुक्ताभिः कृता ॥॥ उरसः सूत्रमिव । 'इवे-' (५।३।९६) इति कन् ॥ (१) ॥*॥ आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् । एकम् 'मौक्तिकमालायाः ॥ आवेति ॥ आ उप्यते। 'डुवप्' (भ्वा० उ० अ०) । हारो मुक्तावली कर्मणि घञ् (३।३।१९) । खार्थे (ज्ञापि० ५।४।५) संज्ञायां (५।३।७५) वा कन् ॥ (१) ॥॥ परिहियते 'ऋहलोर्ण्यत्' हेति ॥ हियते मनोऽनेन । हियते वा। घञ् (३।३।१९) (३।१।१२४) । परिहार्य एव । प्रज्ञाद्यण् (५।४।३८) । यद्वा,यद्वा,-हारयति मनः । खार्थण्यन्तादच् (३।१।१३४) ॥ घनन्ताच्चतुर्वर्णादित्वात् (वा० ५।१।१२०) खार्थे प्यम् । 'हारो मुक्तासरे युधि' (इति मेदिनी) ॥ (१) ॥*॥ मुक्ता (२) ॥*॥ कटति कट्यते वा । 'कटे वर्षावरणयोः' (भ्वा० नामावली दीर्घा पतिः॥ (२) ॥*॥ भिदादिपाठात् (३।३। | प० से०) कुन् (उ० २।३२)। 'कटकोऽस्त्री नितम्बेऽद्रे१०६) अङि हारा। 'हारा मुक्तावली हारः' इति रभसः | | र्दन्तिनां दन्तमण्डने । सामुद्रलवणे राजधानीवलययोरपि' ॥ ॥ द्वे 'मुक्ताहारस्य' ॥ (इति मेदिनी)॥ (३) ॥*॥ वलते। 'वल संवरणे' (भ्वा० देवच्छन्दोऽसौ शतयष्टिकः। आ० से.)। 'वलिमलितनिभ्यः कयन्' (उ० ४।९९)॥ देवेति ॥ 'हारः' शतयष्टिकः सन् । देवैश्छन्द्यते । 'वलयः कण्ठरोगे ना कङ्कणे पुनपुंसकम्' (इति मेदिनी)॥ 'छदि संवरणे' (चु० ५० से.) । घञ् ( ३।३।१९) ॥ (१) । (४) ॥ ॥ चत्वारि 'प्रकोष्ठाभरणस्य' ॥ ॥ ॥ 'यष्टिारलताशस्त्रभेदयोः' इति विश्वः । 'यष्टिलता केयूरमङ्गदं तुल्ये सरः सरिः' इत्यनेकार्थमाधवी ॥*॥ एकं 'शतलतिक । कथिति ॥ के बाहुशिरसि यौति । 'यु मिश्रणे' (अ०५० हारस्य॥ से.)। खर्जादित्वात् (उ० ४।९०) ऊरः । बाहुलकाटिलोपः। हारभेदा यष्टिभेदाहृत्सगुत्सार्धगोस्तनाः ॥ १०५॥ 'हलदन्तात्- (६।२।९) इति सप्तम्या अलुक् ॥ (१) ॥॥ अर्धहारो माणवक एकावल्येकयष्टिका । अङ्गं दयते, दायति, द्यति वा । 'देङ् पालने' (भ्वा० आ० सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६॥ हा अ०)। 'दैप शोधने' (भ्वा०प० अ०) वा। 'दो अवहारेति ॥ येष्टीनां भेदात् हारभेदाः स्युः । गुध्यते । 'गुध खण्डने' (दि. प० अ०) वा । 'आतोऽनुप- (३।२।३) इति कः । “अङ्गदः कपिभेदे ना केयूरे तु नपुंसकम् । १-'सौवेयस्त्वमसि फणिना' इति राजशेखरः इति मुकुटः ॥ अङ्गदा याम्यदिग्दन्तिहस्तिन्यामपि योषिति' (इति मेदिनी) १-हैमे तु 'अर्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दराः । अपि गोस्तन- | (२)॥॥द्वे 'प्रगण्डभूषणस्य' ॥ गोपुच्छावर्धमधैं यथोत्तरम्' इत्युक्तम् । अन्ये तु 'चतुःषष्टिलतो अङ्गुलीयकमूर्मिका ॥ १०७॥ हारोऽथाष्टहीना यथोत्तरम् । रश्मिकलापौ माणवकोऽर्थहारोऽर्थगुच्छकः । कलापच्छन्दो मन्दरश्च गुच्छः सप्ततियष्टिकः' इत्याहुः॥ अङ्गुलीति ॥ अगुलौ भवम् । 'जिह्वामूलाङ्गुलेश्छ' Page #248 -------------------------------------------------------------------------- ________________ २४० अमरकोषः। [द्वितीयं काण्ड अहल्या १२३) इति कः। हर्ष' (भ्वा० (४।३।६२)। खार्थे कन् (ज्ञापि० ५।४५)॥-कपिलकादि- सपति । 'षप समवाये' (भ्वा० प० से.)। बाहुलकात्तन त्वात् (वा० ८।२।१८) 'अङ्गलीयकम्' इति मुकुटः॥ स्वार्थे कन् (ज्ञापि० ५।४।५)। सप्तभिरनेकाभिः किङ्किणीभिः, तन्न। तत्र रेफानुवादेन लविधानात् । लानुवादेन रेफवि- । सप्त स्वरान् वा कायति । 'आतः-' (३।१।१३६,२॥३) इति धानाभावात् । 'वालमूल- (वा० ८।२।१८) इति वक्तुं शक्य- | कः । गौरादिः (४।१।४१)।-कायन्ति अस्याम् । मूलविभु त्वात् ॥ (१) ॥॥ ऊर्मिरिव । 'इवे- (५।३।९६) इति जादित्वात् (वा० ३।२।५) कः-इति मुकुटश्चिन्त्यः । अधि कन् । ऊर्मि प्रकाशं कायति वा ॥ 'ऊर्मिः स्त्रीपुंसयो- | करणे तत्प्रवृत्तेरसंभवात् ॥ (३) ॥*॥ अश्नुते । 'अशूह वींच्या प्रकाशे वेगभङ्गयोः' (इति मेदिनी)॥ (२) ॥*॥ द्वे व्याप्तौ संघाते च' (खा० आ० से.) । अनाति । 'अब 'अङ्गुलीभूषणस्य' ॥ भोजने' (त्र्या०प० से०)। 'अशे रश् च' (उ०२।७५) इति यू रशादेशः । यद्वा,-रशति । 'रश शब्दे' सौत्रः। 'बहुलम साक्षराऽङ्गुलिमुद्रा सा न्यत्रापि' (उ०२।७८) इति युच् । तालव्यमध्या॥॥ दन्त्य सेति ॥ सा ऊर्मिका। अक्षरैः सहिता चेत् । अङ्गुल्या मध्यापि । 'रस शब्दे' (भ्वा०प० से.)। 'रस आखा मुदं राति । 'आत:-' (३२॥३) इति कः । मोदते वा। 'मुद दने' (चु० उ० से.)। 'बहुलम्-' (उ० २।७८) इति युच् हर्षे' (भ्वा० आ० से.)। 'स्फायितञ्चि-' (उ० २।१३) 'ण्यासश्रन्थ-' (३।३।१०७) इति वा युच् । 'तालव्या अपि इति रक् । अङ्गुल्या मुद्रा ॥ (१) ॥*॥ एकम् ॥ दन्त्याश्च शम्बशम्बलशूकराः । रशनापि च जिह्वायाम्' . कडूणं करभूषणम्। 'रसन निखने खादे रसना काश्विजिहयोः' इत्यजयधरणी। कड़ेति ॥ कं शुभं कणति । 'कण शब्दे' (भ्वा०प० रसन 'रसनं खदने ध्वाने रसना काश्चिजिह्वयोः। रसनं चापि से०)। अच् (३।१११३४)। कङ्कते वा। 'कक लौल्ये' (भ्वा० । रानाथाम् शत विश्व रास्नायाम्' इति विश्वप्रकाशः । एवमुभयमुभयत्र साधु ॥ आ० से.)। 'बहुलमन्यत्रापि' (उ० २।७८) इति 'अनुदा (४)॥*॥ सारमुत्कृष्टं सनमस्य । 'षण संभक्तो' (भ्वा०प० त्तेतश्च हलादेः' (३।२।१४९) इति वा युच् । पृषोदरादि से०)। घः (३।३।११८)। सहारसनेनाल्पशब्देन वा । 'मेखत्वात् (६।३।१०९) णत्वम् । 'कङ्कणं करभूषायां सूत्रमण्ड लायां सारसनमुरस्त्रे च तनुत्रिणाम्' इति दन्त्यादी नयोरपि' (इति मेदिनी)॥ (१)॥*॥ कर भूषयति। करो रभसः॥ (५) ॥*॥ पञ्च 'स्त्रीकटिभूषणस्य' । 'स्त्री' इत्यभूष्यतेऽनेन वा । ल्युट् (३।३।११३,११७)। 'क्लीबं मण्डने विवक्षितम् । पुंस्कटिभूषणेऽपि ।-स्त्रीकठ्यां वस्त्रग्रन्थनेसूत्रे कङ्कणं करभूषणम्' इति रभसः । 'हस्तमण्डनसूत्रे इति खामी । -एका यष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिस्यात् कङ्कणो ना प्रतीसरः' इति रत्नकोषः ॥ (२) ॥४॥ काः। रसना षोडश ज्ञेयाः कलापः पञ्चविंशकः' इति द्वे 'मणिबन्धभूषणस्य' ॥ भेदस्त्विह न विवक्षितः ॥ ____ अथ पुंस्कटयां शृङ्खलं त्रिषु। स्त्रीकट्या मेखला काञ्ची सप्तकी रशना तथा ॥१०८ अथेति ॥ पुंसां कठ्यां चेत् काञ्ची। शृङ्गैः खलति । क्लीबे सारसनं च | 'खल संचये' (भ्वा० प० से.)। अच् ( ३।१।१२४)। पृषोस्त्रीति ॥ मखं गति लाति । कः (३।२।३)। पृषोदरादिः दरादिः। (६।३।१०९)। 'शृङलं पुंस्कटीकाभ्यां लोहरजी (६।३।१०९)।-मीयते। 'डुमिञ् प्रक्षेपणे' (स्वा० उ० च बन्धने (इति हैमः) ॥ (१)॥*॥ एकम् 'पुरुषकटी. अ०)। 'कलम्बादयश्च' इति साधुः-इति मुकुटश्चिन्त्यः । स्थकाञ्चयाः॥ तत्सूत्रस्योज्वलदत्तादिष्वदर्शनात् । 'मेखलाऽदिनितम्बे स्याद्र-पादाङ्गदं तलाकोटिर्मञ्जीरो नपुरोऽस्त्रियाम्॥१०९॥ शनाखड्गबन्धयोः' इति हैमः ॥ (१) ॥*॥ काञ्चते । 'काचि दीप्तिबन्धनयोः' (भ्वा० आ० से.)। इन् (उ. ४ पेति ॥ पादस्याङ्गदमिव । यद्वा,-पाद एवाङ्गम् । पादाचं ११८)। वो ङीष् (ग० ४।१।४५)।-'अन्येभ्योऽपि-' इति | द्यात, दायात, दयत, वा । 'दा ॐ द्यति, दायति, दयते, वा । 'दो अवखण्डने' (दि. प० अ०)। दीधेः-इति मुकुटश्चिन्त्यः। धातोरेव दीर्घवत्त्वात् । 'अन्ये- 'दंप शोधने' (भ्वा०प०अ०)। 'दे पालने' (भ्वा० आ. भ्योऽपि-' इत्येतादृशस्य दीर्घविधायकस्याभावात् 'अन्येषामपि- अ.)। 'आतोऽनुप-' (३।२।३) इति कः ॥ (१) ॥४॥ (६।३।१३७) इति वक्तुं युक्तत्वाच्च । 'काश्री स्यान्मे- तुलां तुलया वा कोटयति । 'कुट प्रतापने' चुरादिः । 'अच खलादानि प्रभेदे नगरस्य च' (इति मेदिनी) ॥ (२) ॥॥ इ:' (उ० ४।१३९)। तुलाकारं कोटिरग्रमस्य । 'तुला कोटिनिभेदेऽम्बुदे स्यानपुरेऽपि च' इति हैमः॥ (२) ॥५॥ १-पुंलिशोऽप्ययम् 'अयं मैथिल्यभिशानं काकुत्स्थस्याङ्गुरीयक' इति भप्रियोगात्-इति मुकुटः ॥ २-'काञ्चीगुणस्थानम- १-'क्षुभितसिन्धुमनीरशनैः शनैः' इति भारवियमका-इति निन्दिताया' इति कुमारः। 'काश्चिदामपिहितैकतरोरुः' इति माधः- | मुकुटः ॥ २-'रसनाबन्धो रतिकलहेपु, न दानानुमतिपु' इति इति मुकुटः॥ | वासवदत्ताश्लेषात्-इति मुकुटः ॥ Page #249 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । २४१ मञ्जति । 'मजि ध्वनौ' सौत्रः । बाहुलकादीरन् ।-'गम्भी फालं तु कार्पासं बादरं च तत् । रादयश्च' इतीरन्-इति मुकुटोऽपाणिनीयो गम्भीरादिगणा- फेति ॥ फलस्य विकारः । 'तस्य विकारः' (४।३।१३४ ) भावात् ॥ (३) ॥*॥ 'नुवनम्' नूयते, वा । ‘णू स्तुतो' | इत्यण् । 'फालं तु वसने फाल उन्प्लुतो' (इति हैमः)। 'क्लीबं (तु. ५० से.)। संपदादिः (वा० ३।३।१०८)। नुवि | सीरोपकरणे' (इति मेदिनी)। 'पुंसि शंकरसीरिणोः' । (१) पुरति । 'पुर अग्रगमने' (तु. प० से.)। 'इगुपध-' (३।१। ॥*॥ कर्पास्या बदरायाश्च विकारः फलम् । 'अवयवे च-' १३५) इति कः । 'मञ्जीरोऽस्त्री स नपुरः' इति रभसः ॥ (४।३।१३५) इत्यण् । तस्य 'फले लुक्' (४।३।१६३)। (४) ॥*॥ चत्वारि 'नूपुरस्य' ॥ कार्पासस्य बदरस्य च विकारः। प्राग्वदण् (४।३।१३४)॥ हंसकः पादकटकः (२)॥*॥ (३)॥*॥ त्रीणि 'कार्पासवस्त्रस्य॥ हंसेति ॥ हंस इव कायति । 'अन्येभ्योऽपि-' (वा. कौशेयं कृमिकोशोत्थम् ३२१०१) इति डः। हंस इव । 'इवे-' (५।३।९६) इति काविति ॥ कोशे संभूतः। 'कोशावृञ् (४।३।४२)॥ कन् वा ॥ (१) ॥*॥ पादस्य कटको वलयः ॥ (२) ॥*॥ (१)॥*॥ एकम् 'पीताम्बरादेः' ॥ हे 'नपुरस्य'।-षडपि पर्यायाः-इत्येके ॥ राङ्कवं मृगरोमजम् ॥१११॥ किंकिणी क्षुद्रघण्टिका। - रेति ॥ रतौ भवम् । 'रङ्कोरमनुष्येऽण् च (४।२।१००) किमिति ॥ किंचित् किणं करोति । किणशब्दात् 'तत्क- इत्यण् । 'मृगरोमजम्' मृगशब्देन पशुमात्रं ग्राह्यम् । तेन रोति-(वा० ३।१।२६) इति ण्यन्तादच् (३।१११३४)। कम्बलाद्यपि राङ्कवम् ॥ (१)॥*॥ एकम् 'ऊर्णादे'॥ गौरादिः (४।१४१)॥॥-कङ्कणी-इति खामी ॥ कङ्क- | अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे। नम् । 'ककि गतौ' (भ्वा० प० से.)। घञ् ( ३।३।१८)। ___ अनेति ॥ न आहतम् ॥ (१)॥*॥ प्रोयतेऽनया। 'वेञ् कक्के गतावणति । 'अण शब्दे' (भ्वा० प० से०)। अच् तन्तुसंताने (भ्वा० उ० अ०)। 'करणा-' (३।३।११७) ३।१।१३४) गौरादिः (४।१।४१) शकन्ध्वादिः (वा० ६। इति ल्युट । निर्गता प्रवाणी तन्तुवायशलाकाऽस्मात् । 'निष्प्र११९४)। यद्वा,-कं सुखं कणति । 'कण शब्दे' (भ्वा०प० वाणिश्च' (५।४।१६०) इति साधु ॥ (२) ॥*॥ तत्रादचिसे०)। अम् (३।१।१३४) । 'कङ्कणः स्यात्प्रतिसरः रापहृतम् । 'तन्त्रादचिरापहृते (५।२।७०) इति साधु ॥ (३) कङ्कणी क्षुद्रघण्टिका' इति भागुरिः ॥ (१) ॥*॥ घण्टेव । ॥॥ नवं च तदम्बरं च ॥ (४) ॥*॥ चत्वारि 'छेदभोग'इवे-' (५।३।९६) इति कन् । यद्वा,-घण्टति, घण्टयति, वा क्षालनरहितवस्त्रस्य' ॥ 'घटि दीप्तौ' (चु० उ० से.)। ण्वुल् (३।१।१३३)। क्षुद्रा स्वासौ घण्टिका च ॥ (२) ॥॥ द्वे 'क्षुद्रघण्टिकायाः' तत्स्यादुद्गमनाय यह , तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोयुगम् ॥ ११२॥ 'घुघुराख्यस्य'॥ तदिति ॥ धौतयोः प्रक्षालितयोर्वस्त्रयोर्युगम् । उद्गम्यते ऽभिलष्यते । 'गम्लु गतौ' (भ्वा०प० अ०)। अनीयर् स्वफलकृमिरोमाणि वस्त्रयोनिः (३.१९६) ॥ (१) ॥॥ 'युगम्' इत्यविवक्षितम् ॥*॥ स्वेति ॥ त्वगादि । वस्त्रस्य योनिः कारणम् ॥ (१) ॥॥ | एकम् 'धौतवस्त्रयुगस्य' ॥ एकम् 'वस्त्रयोने'॥ | पत्रोर्ण धौतकौशेयम् दश त्रिषु ॥११०॥ पेति ॥ पत्रेषु कृतोर्णा पत्रोर्णाऽस्त्यत्र । अर्शआद्यच (५/देति ॥ वक्ष्यमाणानि तन्त्रकान्तानि दश ॥ २।१२७)। “पत्रोणं धौतकौशेये पत्रोर्णः शोणकद्रुमे' इति वाल्कं क्षौमादि हैमः ॥ (१)॥*॥ धाव्यते स्म । 'धावु गतिशुद्ध्योः' (भ्वा० उ० से.)। क्तः (३।२।१०२) धोतं च तत्कौशेयं च ॥ (२) वेति ॥ वल्कस्य विकारः। 'तस्य विकारः' (४।३।१३४) ॥*॥ द्वे 'धौतकौशेयस्य' ।-प्रक्षालितकौशेयमेव पत्रोर्णाइत्यण ॥ (१) ॥*॥ क्षुमाया विकारः। प्राग्वत् ॥ क्षौमादि ख्यम्-इत्यन्ये ॥ वाल्कम्। 'क्षौमं वल्कलजांशुके।शणजेऽतसीजे' (इति मेदिनी)। 'क्षोमवस्त्रस्य' एकम् ॥ बहुमूल्यं महाधनम् । बेति ॥ बहु मूल्यमस्य ॥ (१) ॥*॥ महद् धनं मूल्य१-वाल्कक्षौमफालकासवादरकौशेयराङ्कवानाहतनिष्प्रवाणितश्र- मस्य ॥ (२)॥*॥ द्वे 'बहुमूल्यवस्तुनः' ।। काणि-इति स्वामी ॥-वक्ष्यमाणानि क्षौमादिवर्जवाल्कफालादीनि निष्प्रवाण्यन्तानि दश त्रिषु त्रिलिङ्गानि । चकारादेकादशं तत्रकम् , | क्षौमं दुकूलं स्यात् इति मुभूतिः-इति मुकुटः॥ क्षाविति ॥ क्षौति, सूयते, वा। 'टुक्षु शब्दे' (अ. असर. ३१ Page #250 -------------------------------------------------------------------------- ________________ २४२ अमरकोषः। [द्वितीयं काण्डम् प० से.)। 'अर्तिस्तुसु-' (उ० ११४०) इति मन् । समौ नक्तककर्पटौ। 'क्षौमपट्टे दुकूलेऽस्त्री' (इति मेदिनी) ॥*-क्षुमाया विकारः। स जो सोनी बीटे, 17.आ.मे. क्षौमम्-इति खामी। पयायान्तराभिधानाय पुनरभिहितम् ॥ | बाहुलकात्तन् । स्वार्थे कन् (ज्ञापि० ५।४।५)। नक्तं के (१) ॥*॥ दुष्टं कूलति । 'कूल आवरणे' (भ्वा० प० से.) सुखमस्माद्वा। पृषोदरादित्वात् (६।३।१०९) मलोपः ॥॥ 'इगुपध-' (३।१।१३५) इति कः । पृषोदरादिः (६।३।१०९)॥ क्वचित् 'लक्तकः' इति पाठः। लक्यते स्म । 'लक आखा(२) *॥ द्वे 'पट्टवस्त्रस्य' ॥ दने' ( )। क्तः (३।२।१०२)। खार्थे कन् (ज्ञापि० ५. द्वे तु निवीतं प्रावृतं त्रिषु ॥११३॥ ४५) ॥ (१) ॥४॥ किरति । 'कृ विक्षेपे' (तु. ५० से.)। द्वे इति ॥ नि वीयते स्म । 'व्येन संवरणे' (भ्वा० उ. कृणाति । 'कृ हिंसायाम्' (श्या०प० से०) वा । करोति । अ.)। क्तः ( ३।२।१०२)। संप्रसारणादि (६।१।१५)। 'डुकृञ् (तु. उ० अ०) वा। विच् (३।२।७५) कर चासो (६।१।१०८) (६४२)॥*-निवृत्तम-इति स्वामी ॥ पटश्च । यद्वा,-करस्य पटः। शकन्ध्वादिः (वा० ६।१।९४)॥(२) (१) ॥॥ प्रावियते स्म 'वृञ् वरणे' (स्वा० उ० से.)।*॥ द्वे 'प्रस्वेदादिमार्जनार्थहस्तस्थवस्त्रखण्डस्य। क्तः (३।२।१०२)॥ (२)॥॥ द्वे 'प्रावृतवस्त्रस्य' । खामी तु-द्रवद्रव्यं येन पूयते तत्र रूढोऽयम्-इत्याह । स्त्रियां बहुत्वे वस्त्रस्य दशाः स्यर्वस्तयोयोः। मुकुटस्तु-मलिनत्वादिदुष्टजीर्णवस्त्रखण्डस्य ॥ स्त्रीति ॥ दश्यते । 'दंश दशने' (भ्वा०प० अ०) पत्रमा वस्त्रमाच्छादनं वासश्चेलं वसनमंशुकम् ॥ ११५॥ भिदाद्यङ् (३।३।१०६)। 'दशा वामवस्थायां वस्त्रान्ते । वेति ॥ वस्यतेऽनेन । 'वस आच्छादने (अ० आ० भूम्नि पुंस्त्रियोः' इति रभसः ॥ (१) ॥॥ वस्यते । 'वस से०)।ष्ट्र (उ० ४।१५९) ॥ (१).॥*॥ आच्छाद्यतेऽनेन। आच्छादने' (अ० आ० से.)। 'वस स्नेहनादौ चुरादिः । ल्युट (३।३।११७) ॥ (२) ॥*॥ वस्यतेऽनेन । 'वसेर्णित्" चुरादीनां णिज्वा । 'वसे स्तिः' (उ० ४।१८०)। 'वस्तियो- (उ० ४।११८) इत्यसुन् ॥ (३)॥*॥ चिल्यतेऽनेन । 'चिल निरूहे नाभ्यधो भूम्नि दशासु च' (इति मेदिनी)। (२) | वसने (तु. प० से.)। घञ् (३।३।१९)। गौरादिः (४. द्वे 'वस्त्रान्तावयवानाम्॥ १६४१)। '-कल्पचेलट्-' (६।३।४३) इति टित्त्वनिपातदैर्ध्यमायाम आनाहः नाद्वा डीप । 'चेलो नीचेऽधमे त्रिषु । नपुंसकं तु वसने । इति मेदिनी ॥ (४) ॥*॥ वस्यतेऽनेन । ल्युट ( ३।३।११७) - दायिति ॥ दीर्घस्य भावः। 'गुण-' (५।१।१२४) इति 'वसनं छादने वस्त्रे' ( इति मेदिनी) ॥ (५) ॥५॥ ध्या ॥ (१) ॥*॥ आयम्यतेऽनेन । घञ् (३।३।१९)। आय 'अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितेः' (इति हैमः)। मनं वा । आयाति वा । 'या प्रापणे' (अ० प० से.)। 'अर्तिस्तुसु-' (उ० १११४०) इति मन् ॥ (२)*॥ आन अंशून् कायति । कः ( ३२।३)। यद्वा,-अंशुभिः काशते । 'काश दीप्तौ' (भ्वा० आ० से.) । 'अन्येभ्योऽपि-' (वा० ह्यतेऽनेन । 'णह बन्धने' (दि. उ० अ०) घञ् (३।३।१९) ३।२।१०१) इति डः । 'अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रो. ॥* 'आरोहः' इति क्वचित्पाठः । आरुह्यतेऽनेन । घञ् त्तरीययोः' (इति मेदिनी)॥ (६)॥*॥ 'पटोऽस्त्री कर्पटः (३।३.१९)। 'आरोहस्त्ववरोहे च वरयोषित्कटावपि । शाटः सिचयप्रोतलक्तकाः' इति रभसः ॥*॥ षटू आरोहणे गजारोहे दीर्घत्वे च समुच्छ्रये' (इति मेदिनी)॥ (३) 'वस्त्रस्य ॥ ॥॥ त्रीणि 'वस्त्रादेर्दैर्ध्यस्य ॥ परिणाहो विशालता ॥११४॥ सुचेलका पटोऽस्त्री पेति ॥ परिणह्यतेऽनेन । घञ् (३।३।१९)॥ (१)॥ॐ॥ स्विति ॥ शोभनं चेलमेव । साथै कन् (ज्ञापि०५/विशालय भावः। तल् (५।१।११९)। (२)॥*॥ द्वे 'विस्ता ४॥५)। स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि, (५ )॥ (१) ॥*॥ पटति । 'पट गतौ' (भ्वा० रस्य' 'पनहा' इति ख्यातस्य ॥ प० से.)। 'पट विस्तारे' (चु० उ० से.) वा । अच् पटच्चरं जीर्णवस्त्रम् (३।१।१३४)। यद्वा,-पठ्यतेऽनेन । 'पट भासने' (चु० उ० पेति ॥ पटति । 'पट गतौ' (भ्वा०प० से.)। बाहुल- से०)। 'खनो घ च (३।३।१२१) इति घो घित्वाकादत् । भूतपूर्व पटत् । 'भूतपूर्वे चरट' (५।३।५३) यद्वा,- दन्यस्मादपि । 'हलच' (३।३।१२१) इति घञि संज्ञापूर्व'पटत्' इत्यव्यक्तं शब्दं चरति करोति । अच् (३।१।१३४)। कन्वाद्वृद्ध्यभावः । 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' यद्वा,-पट इवाचरति । 'सर्वप्रातिपदिकेभ्यः क्विब्वा' (वा० ( ) इति घविषये 'पुंसि-' (३।३।११८) इति घो ३।१।११)। शत्रन्ताच्चरट (५।३।५३) ॥ (१) ॥॥ जीर्णं च | वा-घअर्थे कः (वा० ३।३।५८)-इति मुकुटः । तन्न । तदनं च। (२)*॥ द्वे 'जीर्णवखस्य। | परिगणनात् । 'पटश्चित्रपटे वस्त्रेऽस्त्री, प्रियालद्रुमे पुमान्' (३।३।१९)। आय: 'अंशुः सूत्रादि (३२॥३)। Page #251 -------------------------------------------------------------------------- ________________ ममुष्यवर्ग:६] व्याख्यासुधाख्यव्याख्यासमेतः । maaaaaamanarAAAAAAAAAwarranAAAAAAMKAama छद/१० से.) १३४)। (इति मेदिनी)।-'अस्त्री' इति चिन्त्यम् । द्वयोरदर्शनात्- | इति ल्युट ॥ (३) ॥*॥ अघोदेहभागस्यांशुकम् ॥ (४)॥*॥ इति खाम्येव चिन्त्यः । उक्तरभस-मेदिन्योः 'अस्त्री' इति | चत्वारि 'परिधानवस्त्रस्य' । दर्शनात् ॥ (२) ॥ ॥ द्वे 'शोभनवस्त्रस्य' ॥ द्वौ प्रावारोत्तरासङ्गो समौ बृहतिका तथा ॥ ११७॥ ना वराशिः स्थूलशाटकः। संव्यानमुत्तरीयं च नेति ॥ वरं श्रेष्ठं वरणं वा अश्नुते । इन् ( उ०४।११८)। द्वाविति ॥ प्र वियतेऽनेन । 'वृञ् वरणे' (स्वा० उ. 'वराशिर्ना' इति तालव्यान्ते शाब्दिकः ॥*॥ 'वरासिः से.)। 'गोतेराच्छादने' (३।३।५४ ) इति घञ् । 'उपस्यात्खड्गावरे वरासिः स्थूलशाटके' इति दन्त्यान्तेषु रभसः ॥ सर्गस्य घनि' (६३।१२२) इति दीर्घः ॥ (१) ॥॥ उत्तरे (१) ॥ ॥ शटति । 'शट रुजादों' (भ्वा० प० से.)। ण्वुल् ऊर्श्वभागे आसज्यते । 'षज सङ्गे (भ्वा०प०अ०)। घन (३।१।१३३)। स्थूलश्चासौ शाटकश्च ॥ (२) ॥*॥ 'वरा- (३।३।१९)॥ (२) * 'बहती वसनान्तरे' ( इति मेदि. शिना' इत्यन्वयः ॥॥ द्वे 'स्थूलपटस्य' ।-चत्वार एका-नी) ॥ बृहत्येव । 'बृहत्या आच्छादने (५।४।६) इति कन् ॥ थाः-इत्येके ॥ (३) ॥॥ संवीयतेऽनेन। ल्युट् (३।३।११७)। 'संव्यानं निचोलः प्रच्छदपटः छदनेंऽशुके' इति विश्व-मेदिन्यो । (४)॥*॥ उत्तरस्मिन्देहभागे नीति ॥ निचोल्यते । 'चुल समुच्छ्राये' चुरादिः । घञ् भवम् । गहादित्वात् (४।२।१३८) छः ॥ (५) ॥*॥ पञ्च (३।३।१९)। यद्वा,-चोड्यते। 'चुड कृतौ' चुरादिः । पञ् 'उपरिवस्त्रस्य ॥ (३।३।१९) डलयोरेकत्वम् । 'निचोलं तु नपुंसकम्' इति चोलकूर्पासको स्त्रियाः। रमसः।-स्त्रियां 'निचोली' इत्यपि-रति राजदेवः ॥४॥ चोलेति ॥ चोल्यतेऽनेन । 'चुल समुच्छ्राये' (चु. निचुलोऽपि । 'निचुलस्तु निचोले स्यादिजलाख्यमहीरुहे' प० से.) अच् (३।३।५६) । घः (३।३।११८) वा । (इति मेदिनी) ॥ (१) ॥१॥ प्रच्छदति । प्रच्छद्यते वा । 'छद अल्पश्चोलः । गौरादिः (४।१।४१)। चोली ॥ (१) ॥१॥ संवरणे' (चु० उ० से.)। अच् (३।१।१३४)। घः (३।१। | "कृपरः स्यात्कफोणौ च जानुन्यपि च पुंस्ययम्' ( इति ११८) वा प्रच्छाद्यतेऽनेन वा। चुरादिण्यन्तात् घः (३।३। मेदिनी)। कूपरेऽस्यते कूपरोऽस्यतेऽत्र वा । 'असु क्षेपणे' (दि. १८)। 'छादेर्घ-' (६।४।९६) इति ह्रस्वः। प्रच्छदश्चासौ प० से.) । कूपरे आस्ते वा । 'आस उपवेशने' (अ. पटश्च ॥ (२) ॥*॥ द्वे 'डोलिकाद्यावरणपटस्य'। आ० से.)। घञ् (३।३।१९)। अच् ( १।१३४) वा। स्त्रीपिधानपटस्य 'बुरका' इति ख्यातस्य-इत्यन्ये ।-येन पृषोदरादिः (६।३ १०९)। खार्थे कन् (ज्ञापि० ५।४।५)। तूलशय्यादि प्रच्छाद्यते तस्य-इति स्वामी ॥ 'कृसस्त्वर्धचोलकः' इति हारावली ॥ (१) ॥॥ बला ॥ ११६॥ | आप्रपदीनकच कस्य, 'स्त्रीणां कश्चलिकाख्यस्य' द्वे-इति सेति ॥ रमते । क्विप् । (३।२।१७८)। 'गमादीनां-' | खामी ॥ (वा० ६।४।४०) इति मलोपः । तुक् (६।१।७१)॥ लाति । नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ॥ ११८॥ किम् (३।२।१७८) । रत् चासौ लश्च । स्वार्थे कन् (ज्ञापि० | ५।४।५)। 'केऽणः' (।४।१३) इति हवः । यद्वा,-रमणम्। नीति ॥ नितरां शीयेते हिमानिलावत्र, अनेन वा। 'श संपदादिः (वा० ३।३।१०८)। रत् क्रीडा लक्यतेऽनेन । हिंसायाम्' (श्या० प० से.) । 'शु वायुवर्णनिवृत्तेषु' (वा. 'लक आखादने ( ) घः ( ३।३।११८)। रतं लाति। ३।३।२१) इति घञ् । 'उपसर्गस्य घजि' (६।३।१२२) इति कुन् ( उ० २।३२) वा । 'रल्लकः कम्बले स्मृतः। तथैव । दीघः ॥ (१) ॥*॥ एकम् 'प्रावरणस्य ॥ कम्बलमृगे' इति हैमः ।। (१) ॥*॥ कम्बति, कम्ब्यते वा।| अर्धारुकं वरस्त्रीणां स्याच्चण्डातकमंशुकम् । 'कम्ब गतो' ( )। वृषादित्वात् ( उ० ११०६) कलच् । अर्धति ॥ 'ऊरोरर्धम्' । 'अर्धं नपुंसकम्' (२।२।२) इति संज्ञापूर्वकत्वान्नलोपो न । 'कम्बल: क्रिमिसानयोः । नाग-1 प्रभेदे प्रावारे वैकक्ष्ये कम्बलं जले' इति हैमः ॥ (२)॥*| समासः । अर्धारौ काशते। 'अन्येभ्योऽपि-' (वा० ३।२।द्वे 'कम्बलस्य' ॥ १०१) इति डः ॥*॥ चण्डां कोपनां वरस्त्रियमतति। कुन् (उ० २।३२)। 'अरुकं वरस्त्रीणां वासश्चण्डातकः स्मृतः' अन्तरीयोपसंव्यानपरिधानान्योंशुके । इति पुंस्काण्डे बोपालि तात्पुंलिङ्गोऽपि ॥ (१) ॥॥ एकं अन्तेति ॥ अन्तरे भवम् । गहादित्वात् (४।२।१३८) इति च्यातम्या छः ॥ (१) ॥॥ उपसंवीयतेऽनेन । 'व्यञ् संवरणे' (भ्वा०/उ० से.) । ल्युट (३।३।११७)॥ (२) ॥*॥ परिधीयते ।। १-'स्त्रियाः' इति विशेषेणोक्तम् । पुंसोऽप्येतावुपमानादिति 'डुधाञ् धारणे' (जु० उ० अ०)। 'कृत्यल्युटः-' (३।३।११३)| सुभूतिः। 'द्वे स्त्रीपुंसकंचुलिकायाः' इति मुकुटः ।। Page #252 -------------------------------------------------------------------------- ________________ २४४ अमरकोषः। [द्वितीयं काण्डम् - स्यात्रिष्वाप्रपदीनं तत्प्रामोत्याप्रपदं हि यत् ॥११९॥ इति नेट् । णिलोपः (६।४।५१)।-बाहुलकात्तिः-इत्यन्ये ॥ । स्यादिति ॥ आप्रपदं प्राप्नोति । 'आप्रपदं प्राप्नोति' (१) ॥*॥ ‘ण्यासश्रन्थो युच्' (३।३।१०७) । 'मार्जनो (५।२।८) ॥ (१) ॥*॥ यदाप्रपदं प्राप्नोति तदाप्रपदीनम् लोध्रशाखिनि। मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ' इति ॥॥ एक 'पादानपर्यन्तलम्बमानवस्त्रस्य' ॥ हैमः ॥ (२) ॥ ॥ भिदाद्यङ् (३।३।१०४) ॥ (३) ॥१॥ त्रीणि 'प्रोञ्छनादिनाङ्गनिर्मलीकरणस्य' । अस्त्री वितानमुल्लोचः उद्वर्तनोत्सादने द्वे समे अस्त्रीति ॥ वितन्यते। घञ् (३।३।१९)। 'वितानो यज्ञ उल्लोचे विस्तारे पुनपुंसकम् । क्लीबं वृत्तविशेषे स्यानि- उद्वेति ॥ उद्वर्त्यतेऽनेन । 'वृतु वर्तने' (भ्वा० आ० से.)। लिङ्गो मन्दतुच्छयोः' (इति मेदिनी)॥ (१) ॥*॥ ऊर्व ण्यन्तः । ल्युट् (३।३।११७)॥ (१) ॥॥ उत्साद्यतेऽनेन । लोचति । 'लोच भासने (च० उ० से.) ऊर्ध्व लोच्यते ।। 'षद्ल विशरणादी' (तु. प० अ०) । ण्यन्तः । ल्यद 'लोचू दर्शने' (भ्वा० आ० से.) वा । अच् (३।१।१३४)। (३।३।११७)। "उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेषु च' इति घञ् (३।३।१९) वा ॥ कुत्वं तु 'निष्ठायामनिटः' (वा० / हैम-मेदिन्यौ ॥ (२) ॥॥ द्वे 'उद्वर्तनद्रव्येणाङ्गनिर्मली३१५३) इति वचनादस्य तु तत्र सेट्त्वात् ॥ (२) ॥ ॥ द्वे करणस्य॥ 'वितानस्य' 'चंदवा' इति ख्यातस्य ॥ आप्लाव आप्लवः ॥ १२१ ॥ दृप्याद्यं वस्त्रवेश्मनि। स्नानम् द्विति ॥ दूष्यते। 'दुष वैकृत्ये' (दि० प० अ०)। आप्लेति ॥ आप्लवनम् । 'प्लुङ् गतौ' (भ्वा० आ० से.)। ण्यन्तात् 'अचो यत्' (३।१।९७) । 'दोषो णौ' (६।४।९०) 'विभाषाङि रुप्लुवोः' (३।३।५०) इति वा घञ् ॥ (१) ॥४॥ इत्यूः । 'दृष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गहे' (इति | पक्षे 'ऋदोरप्' (३।३।५७) । (२) ॥*॥ 'ष्णा शौचे (अ. मेदिनी)॥ (१)॥*॥ आयेन कुटरपटकुटीपटवासादिग्रहः। एकं प० अ०)। भावे ल्युट् (३।३।११५) ॥ (३) ॥॥ त्रीणि 'वस्त्रगेहस्य'॥ "नानस्य' ॥ प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा॥१२०॥ चर्चा तु चार्चिक्यं स्थासकः प्रतीति । प्रति सिनोति । प्रतिसीयते । वा । 'षिञ् चेति ॥ चर्चनम्। 'चर्च अध्ययने' (चु० उ० से.)। बन्धने' (खा० उ० अ०)। 'शुसिचिमीनां दीर्घश्च' (उ० २। 'चिन्तिपूजिकथि- (३।३।१०५) इत्यङ । 'चर्चा स्याचर्म२६) इति रक् ॥ (१) ॥॥ जवत्य स्याम् । 'जुः' सौत्रो गतौ मुण्डायां चिन्तास्थासकयोरपि' (इति हैमः) ॥ (१) ॥॥ वेगे च । ल्युट (३।३।११७) । खार्थे कन् (ज्ञापि० ५।४।- 'धात्वर्थनिर्देशे ण्वुल्' (वा० ३।३।१०८)। 'चर्चिका' । ततः ५) ॥॥ 'यमनिका' इति वा पाठः । यमयति । ‘यम | खार्थे प्यज (वा० ५।१।१२४) । (२) ॥॥ तिष्ठति । 'चा उपरमे' (भ्वा०प० अ०)। ल्युट् (३।।११७)। कन् | गति निवृत्तौ' (भ्वा०प० से.)। बाहुलकात्सः । खार्थे कन् (ज्ञापि० ५।४।५)॥ (२) ॥*॥ तिरस्करोति । ग्रह्यादित्वात् | | (ज्ञापि० ५।४।५)। 'स्थासकः पुंसि चार्चिक्ये जलादेरपि (३।१।१३४ ) णिनिः । निपातनाद्वृद्ध्यभावः । संज्ञापूर्वकत्वाद्वा बद्वदे' इति मेदिनी ॥ (३) ॥॥ त्रीणि 'चन्दनादिना ॥*॥ तिरस्क्रियतेऽनया। ल्युट (३।१।११७)। 'तिरस्क- देहविलेपनस्य ॥ रणी' ॥ (३)॥*॥ त्रीणि 'व्यवधानपट्याः ' 'कनात' | अथ प्रबोधनम्। इति ख्यातायाः॥ __क्वचित् 'पर्यङ्किका परिकरः पर्यङ्कश्चावसक्थिका । अञ्चलं अनुवोधः त्वंशुकान्ते स्यान्नीवी सारसनश्च यः॥ अथेति ॥ प्रबुद्धिः। 'बुध अवगमने' (दि. आ० अ०)। परिकाङ्गसंस्कारः भावे ल्युट (३।३।११५)॥ (१)॥*॥ अनुपूर्वाद्भावे घञ् ॥ पेति ॥ परि मलवर्जनार्था क्रिया परिकर्म स्नानोद्वर्तनादि (२)॥*॥ द्वे 'गतगन्धस्य प्रयत्नेनोद्बोधनस्य'। यथा ॥॥ 'प्रतिकर्म' इति क्वचित्पाठः ॥ (१) ॥॥ अङ्गं कर | कस्तूरिकादेर्मद्यादिना ॥ संस्क्रियतेऽनेन । घञ् (३।३।१९)॥ (२)॥*॥ द्वे 'शरीर पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२॥ शोभाधायककर्मणः ॥ पेति ॥ पत्राकारा लेखा। शाकपार्थिवादिः (वा० २।११स्यान्मार्टिर्मार्जना मृजा। | ७८)॥ (१)॥४॥ पत्रार्थोऽङ्गुलिरङ्गुलिव्यापारः ॥ (२) ॥१॥ स्यादिति ॥ मार्जनम् । 'मृजू शौचालंकरणयोः' चुरादिः। समे स्त्रियाम् ॥॥ द्वे 'स्तनकपोलादी रचितस्य, आबादित्वात् (वा० ३।३।९४) क्तिन् । 'तितुत्र-' (२।९) केसरादिना तिलकविशेषस्य' ॥ Page #253 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । २४५ AAAAAAAAAAAAA तमालपत्रतिलकचित्रकाणि विशेषकम् । रज्यते स्म । 'गत्यर्था' (३।४।७२) इति क्तः ॥ 'रक्तं द्वितीयं च तुरीयं च न स्त्रियाम् नील्यादिरजिते । कुङ्कमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे ॥' (इति हैमः) ॥ (७)॥*॥ संकोचति, संकुच्यते, वा । यद्वा,तेति ॥ तमालपत्रमिव । तदाकृतित्वात् । 'तमालपत्रं संकोचयति, संकोच्यते, वा । 'कुच संपर्चनकौटिल्यप्रतितापिच्छे तिलके पत्रके' इति विश्वः ॥*॥ 'तमालस्तिलके ष्टम्भविलेखनेषु' (भ्वा० प० से.)। अच् (३।१।१३४)। खड़े' इति विश्वात् तमालोऽपि ॥ (१) ॥॥ तिलति । 'तिल हने (तु. प० से.) कुन् (उ० २॥३२)। 'तिलकोऽश्व घञ् (३।३।१९) वा ।-संकुचति-इति मुकुटो न सम्यक् ॥ तुमभिदोः पुण्डके तिलकालके । तिलकं रुचके लोनि' 'कुच संकोचने' इत्यस्य कुटादित्वेनाचि गुणाभावप्रसङ्गात् । इति हैमः ॥ (२) ॥*॥ चित्रयति । 'चित्र चित्रक्रियायाम्' | 'संकोचो मीनभेदे च बन्धं क्लीबं तु कुङ्कमे' इति मेदिनी ॥ 1(6)॥ ॥ पिंशति । "पिश अवयवे' (तु० प० से.)। 'क्षुधि(चु० उ० से.)। कुन् (उ० २।३२)। चित्रं करोति वा । पिशि मिथिभ्यः कित्' (उ० ३१५५) इत्युनन् । 'पिशुनं कुङ्कु'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः। 'चित्रकं तिलके मेऽपि च । कपिवके च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां ना तु व्याघ्रभिच्चक्षुपाटिषु' (इति मेदिनी) ॥ (३) ॥*॥ विशि पिशुना स्त्री स्यात्' (इति मेदिनी) ॥ (९) ॥*॥ दधाति । नष्टि। 'शिष्ल विशेषणे' (रु० उ० अ०)। ण्वुल (३।१।१३३)। 'विशेषकोऽस्त्री तिलके विशेषयितरि त्रिषु' (इति | धीयते वा। 'डुधाञ् धारणादौ' (जु० उ० से.)। 'सुसूधाञ् गृधिभ्यः कन्' (उ० २।२४)। 'घुमास्था-' (६।४।६६) इतीमेदिनी) । (४) *॥ द्वितीयं तिलकम् , तुरीयं विशेषकं, च त्वम् । 'धीरो धैर्यान्विते खैरे बुधे क्लीबं तु कुङ्कमे ॥ (१०) त्रियां न भवतः । किं तु पुनपुंसकयोः ॥ ॥ चत्वारि 'ललाट ॥*॥ लोहितं च ॥*॥ लोहितमपि । 'लोहितं रक्तगोशीर्षे कृतस्य तिलकस्य॥ कुङ्कमे रक्तचन्दने' (इति मेदिनी)॥ (११) ॥*॥ एकादश अथ कुङ्कुमम् ॥१२३॥ 'कुङ्कमस्य' 'केसर' इति ख्यातस्य ॥ काश्मीरजन्माग्निशिखं वरं वाह्रीकपीतनम् । राक्षा लाक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः। रक्तसंकोचपिशुनं धीरलोहितचन्दनम् ॥ १२४॥ रेति ॥ रक्ष्यते । अनया वा। 'रक्ष पालने' (भ्वा० अथेति ॥ 'कुकम्' इति शब्दोऽस्ति वाचकत्वेनास्य । प० से.) । 'गुरोश्च-' (३।३।१०३) इत्यः। प्रज्ञाद्यण भर्शआद्यच् (५।२।१२७)। यद्वा,-कुक्यते । 'कुक आदाने' (५।४।३८)। अजादित्वात् (४।१।४) टाप् । अत एव 'लाक्षायां (वा. आ० से०)। बाहुलकादुमच् । 'आच्छी-' (७।११ रक्षणे रक्षा' इति रुद्रः ॥ (१) *॥ लक्ष्यते । अनया वा। ८०) इत्यत्र 'नुम्' इति योगविभागान्नुम् ॥ (१) ॥ॐ॥ 'लक्ष दर्शने' (चु० प० से.) । प्राग्वत् ॥ (२) ॥॥ जायते । कशति, कश्यते वा। 'कश शब्दे' ( )। 'कशेर्मुट् च' 'फलिपाटि-' (उ० १।१८) इत्युः, तोऽन्तादेशः । यत्तु(उ० ४।३२) इतीरन् ।--'गम्भीरादयश्च'-इति मुकुट एत- बाहुलकात्तुगात्वाभावश्च-इति मुकुटः स उक्तसूत्रास्मरणसूत्रादशेनमूलकः । कदमीरे जन्मास्य । 'काश्मीरं कलमे- मूलकः ॥ (३) योति । यूयते वा । अच (३।१।१३४)। ऽपि स्यादृष्टपुष्करमूलयोः' (इति मेदिनी) ॥ (२) ॥*॥ अग्नि- 'ऋदोरप्' (३।३।५७) वा यव एव । प्रज्ञाद्यण् (५।४।३८)। रिव शिखा केसरोऽस्य । 'अथाग्निशिखमहिष्टं कुसम्भे कड़मे-! 'यावोऽलक्के पाकभेदे' इति हैमः ॥ (४) ॥*॥ न लज्यते ऽपि च' (इति मेदिनी) ॥ (३) ॥॥ वियते । 'वृञ् वरणे' स्म। 'आलस्जी ब्रोड' (तु० आ० स० )। बाहुलकात्तन् । (खा. उ० से.)। 'ग्रहवृदृ-' (३३१५८) इत्यप् । 'वरो यद्वा,-न लक्यते स्म। अभक्ष्यत्वात् । क्तः (३१२११०२) वृतौ । विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते । वरं तु यद्वा,-न रक्ताऽस्मात् । 'का यद्वा,-न रक्तोऽस्मात् । 'कपिलकादित्वात्' (वा० ८।२।१८) घसणे किंचिदिष्टे' इति हैमः । 'काश्मीरजं वह्निशिखं | लत्वम् ॥ (५) ॥*॥ द्रुमाणामामयः ॥ (६) ॥*॥ षट् माहीकं पीतनं वरम्' (इति वाचस्पतिः)॥ (४)॥*॥ वह्नते। 'लाक्षा' 'महावर' इति ख्यातस्य ॥ 'वह प्राधान्ये' (भ्वा० आ० से.) । बाहुलकादीकन् । लवङ्गं देवकुसुमं श्रीसंज्ञम् बड़ीकदेशे भवम् । 'कच्छादिभ्यश्च' (४।२।१३३ ) इत्यण् । लेति ।। लुनाति, लूयते, वा । 'तरत्यादिभ्यश्च' (उ०१/'वाहीकं वाहिकं धीरहिडनो श्मदेशयोः' (इति १२०) इत्याच् ॥ (१) ॥१॥ देवानां कुसुमम् । कुसुमेषु त्रिकाण्डशेषः ) ॥॥ 'काश्मीरं चारु वाल्हीकं संकोचं पिशुनं देव इव । राजदन्तादिः (२।२।३१)। देवयोग्यं कुसुमं वा। परम्' इति हलायुधाचार्वपि ॥ (५) ॥॥ पीतं करोति । शाकपार्थिवादिः (वा० २।१।६९)॥ (२) ॥॥ धियः संज्ञा । 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्ताम्युः (३।१।- संज्ञा यस्य ॥ (३) ॥॥ त्रीणि 'लवङ्गस्य' ॥ रद्धा-पीयते। 'पीद पाने' (दि० आ० अ०)। अथ जायकम् ॥ १२५॥ बाहुलकात्तनन् , गुणाभावश्च । 'पीतन पीतदारुणि। कुक्कमे कालीयकंच कालानुसायच हरिताले च पुमानाम्रातके मतः' (इति मेदिनी)॥ (६) ॥॥ अथेति ॥ जयति गन्धान्तरम् । 'जि अभिभवे' (भ्वा० Page #254 -------------------------------------------------------------------------- ________________ २४६ अमरकोषः। [द्वितीयं काण्डम् प० से.) ण्वुल् (३।१।१३३ ) ॥ (१) ॥ ॥ कालस्य वर्णस्ये- यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७॥ । दम् । 'वृद्धाच्छः' (४।२।११४)। खार्थे कन् (ज्ञापि० ५/- बहुरूपोऽपि ४५)॥॥ क्वचित् 'कालेयकम्' इति पाठः । कलेरिदम् । यक्षेति ॥ यक्षान् धूपायति । 'धूप संतापे' (भ्वा०प० 'सर्वत्राग्निकलिभ्याम् (वा० ४।२।२) इति ढक् । 'कालीयकं | से.)। 'आयादय आर्धधातुके वा' (३।१।३१) 'कर्मण्यण् च कालेयं वर्णकं कान्तिदायकम्' इति व्याडिः ॥ (२)॥॥ (३।२।१)॥ (१) ॥* सर्जस्य सालस्य रसः ॥ (२)॥५॥ अनुस्रियते। 'सृ गतौ' (भ्वा० प० अ०)। ण्यत् (३।१।-न राति दुःखम् । बाहुलकालक् ॥*-रालः-इति खामी। १२४)। कालेन वस्तुनाऽनुसार्यम् । 'कालानुसार्य शैलेये 'अरालः सर्जवक्रयोः' इति, 'रालः सर्वरसोऽरालो धूपको कालीये शिंशपाद्रुमे' इति विश्व-मेदिन्यो । (३) ॥॥ त्रीणि वह्निवल्लभः' इति च रभसः ॥ (३) ॥*॥ सर्व रस्यते। 'सुगन्धद्रव्यमेदस्य ॥ 'रस आखादने' (चु० उ० से.) अदन्तः। ण्यन्तः । घम् अथ समार्थकम् । । (३।३।१९)। अच् ( ३।३।५६) वा। सर्वे रसा यस्मिन् वा। वंशकागुरुराजाहलोहं कृमिजजोङ्गकम् ॥ १२६॥ नानाकृतिगन्धत्वात् ॥ (४) ॥ ॥ बहूनि रूपाण्यस्य । 'बहु, रूपः स्मरे विष्णौ सरटे धूपके शिवे' इति हैमः ॥ (५) ॥४॥ . अथेति ॥ वंश इव । 'इवे प्रति- (५।३।९६) इति कन् पञ्च 'रालस्य॥ ॥*॥ क्वचित् 'वंशिक' इति पाठः । वंशोऽस्त्यत्र। ठन् (५।२।११५)। 'राजार्ह वंशिकं नतम्। वनमः अथ वृकधूपकृत्रिमधूपको। परमदो वंशकं लोहनामकम्' इति वाचस्पतिः ॥ (१) ॥*॥ न गुरु, अथेति ॥ वृक इव धूपः । वृकधूपस्तु सरलद्रवकृत्रिमयस्माद्वा । 'कुस्तुम्बुरुकधान्याकमगुरु वा पुंसि लघुनाम च' (2) धूपयोः' (इति मेदिनी)॥ (१) ॥*॥ कृत्रिमश्चासौ धूपश्च । इति बोपालितः । 'अगुरुस्त्वगरौ लघौ । शिशिपायाम्' इति खार्थे कन् (ज्ञापि० ५।४।५)। (२)॥ ॥ द्वे 'नानासुगन्धि. हैमः। ('अगुर्वगेरु राजाहम्' इति हैमः) ॥ (२) ॥॥ | कृतस्य दशाङ्गादिधूपस्य ॥ राजानमर्हति । 'अर्हः प्रशंसायाम्' (३।२।१३३) इत्यच् । तरुष्कः पिण्डकः सिहो यावनोऽपि 'राजाह जोङ्गके क्लीबं राजयोग्येऽभिधेयवत्' इति मेदिनी ॥ त्विति ॥ तुतोति । 'तुर त्वरणे' (जु० ५० से.) । (३)॥*॥ लुह्यते । 'लुह गाडर्षे' ( )। घञ् (४।३।१९)। बाहलकादुस , गुणाभावश्च । खार्थे कन् (ज्ञापि० ५।४।५)। रोहति । अच् (३।१।१३४)। रलयोरैक्यम् । वा ।-'लुजो "तरुकः सिहके म्लेच्छजाती देशान्तरेऽपि च' इंति हः' इति मुकुटस्त्वपाणिनीयः। 'लोहोऽस्त्री शस्त्रके लोहं विश्व-मेदिन्यौ ॥ (१)*॥ पिण्डते। 'पिडि संघाते' (भ्वा. जोङ्गके सर्वतैजसे' (इति मेदिनी)। (४)॥*॥ कृमिभिर्जन्यते। आ० से.)। अच् (३।१।१३४)। खार्थे कन् (ज्ञापि 'अन्येष्वपि-' (३।२।१०१) इति डः ॥ (५)॥*॥ जुङ्गति । ५४५)।-पिण्डति । "पिडि गती'-इति मुकुटश्चिन्त्यः। जुझ्यते. वा 'जुगि वर्जने' (भ्वा० प० से.) कुन् (उ० २।- 'पडि गतौ' इत्यस्यात्मनेपदिषु पाठात् । 'पिण्डो बोले बले ३२)। पृषोदरादिः (६।३।१०९)। बाहुलकाद्गुणो वा ॥ (६) | सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिह॥॥ ('अगुरु प्रवरं लोहं क्रिमिजग्धमनार्यजम्' इति | क्योरपि । ओड्रपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । शाश्वतः ॥॥षद "अगुरुणः' ॥ पिण्डी तु पिण्डतगरेऽलाबूखर्जूरभेदयोः' (इति मेदिनी) ॥ कालागुर्वगुरु (२) ॥॥ स्निह्यति 'निह प्रीतौ' (दि. ५० से.) । अन्तर्भावित ण्यर्थः । बाहुलकाल्लक् । पृषोदरादिः (६।३।१०९) ॥ (२) ॥१॥ केति ॥ कालं च तदगुरु च ॥ (१)॥*॥-'कालागुर्वप्य यवनदेशे भवः । 'तत्र भवः' (४।३।५२) इत्यण् । याव्यते वा। गुरूच्यते' इति सुभूतिः। द्वे 'कालागुरुणः' ॥ यौतेय॑न्ताल्युट (३।३।११३)॥ (४) ॥*॥ चत्वारि "सिद्धास्यात्तन्मङ्गल्या मल्लिगन्धि यत् । ख्यगन्धद्रव्यस्य' 'लोहवान' इति ख्यातस्य ॥ स्यादिति ॥ मल्लिकापुष्पस्येव गन्धो यस्य । 'उपमानाच्च' अथ पायसः ॥ १२८॥ (५।४।१३७) इतीत् । यदगुरु मल्लिगन्धि तत् मङ्गल्या स्यात् श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ। . मङ्गले साधुः । 'तत्र साधुः' (४।३।९८) इति यत् । 'मङ्गल्यः | अथेति ॥ पय एव । प्रज्ञाद्यण् (५।४।३८)। पयसे स्यात्रायमाणाश्वत्थबिल्वमसूरके । स्त्रियां शम्यामधःपुष्पीमिसि- विकारो वा । 'तस्य विकारः' (४।३।१३३) इत्यण् । शुक्लवचासु च । रोचनायामथो दनि क्लीबं शिवकरे त्रिषु' इति 'सरलद्रवः श्रीपिष्टो दधिक्षीरघृताह्वयः' इति रभसः । मेदिनी ॥ (१) *॥ एकम 'माङ्गल्यायाः ॥ 'पायसस्तु क्लीवपुंसोः श्रीवासपरमान्नयोः' (इति मेदिनी)। । (१) ॥*॥ श्रियो वासः। 'श्रीवासो वृकधूपे स्यात् पङ्कजे १-नागरुचितस्तिलक' इति दमयन्तीश्लेषः॥ . . मधुसूदने' (इति मेदिनी) ॥*॥ श्रीश्चासौ वासश्च, इति वा । Page #255 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः। २४७ 'श्रीर्वेषरचनाशोभाभारतीसंरलद्रवे' इति विश्वः ॥ (२)॥॥ (३।२।१)। सितं शौक्लयमभ्रयति स्वसंबद्धम् , इति वा । 'वृकः स्यात् कृत्रिमेऽनेकधूपेऽपि सरलद्रवे' इति रभसः। शुक्लत्वात् सिताभ्रमिव वा ॥*॥ 'सिताभः' इति वा पाठः। धूप्यतेऽनेन । 'धूप संतापे' (भ्वा०प० से.)। घञ् (३॥३- सिता आभा यस्य ॥ (४) ॥*॥ हिमा चासौ वालुका च ॥ १८)। वृकनामा धूपः । शाकपार्थिवादिः (वा० २।१।७८)॥ (४) ॥॥ 'वेणुसारस्तु (रेणुकावर्ण)कर्पूरो चन्द्रभस्म (३) ॥ ॥ श्रियः सरलद्रवस्य पिष्टः । तचूर्णेन जनितत्वात्- हिमाह्वयम् । वेधकः' इति त्रिकाण्डशेषः ॥॥ पञ्च इति मुकुटः ॥ॐ॥ अन्ये तु-श्रीसंज्ञकः श्रियो वा वेष्टो) "कपरस्य॥ नियर्यासः-इत्याहुः ॥ (४) ॥॥ सरलस्य देवदारोदेवः ॥ गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् । (५) एच 'सरहद्रवस्य। गन्धेति ॥ गन्धवान् सारः स्थिरभागोऽस्य । गन्ध एवे सृगनाभिर्मगमदः कस्तूरी च सारोऽस्य वा ॥ (१)॥*॥ मलये जातः। 'सप्तम्यां जनेर्डः' मृगेति ॥ मृगस्य नाभिः ॥ (१) ॥॥ मृगस्य मदः ॥ (३।२।९७) ॥ (२) ॥॥ भद्रा श्रीरस्य । 'हस्तिजात्यन्तरे (२)॥॥ कसति गन्धोऽस्याः। 'कस गतौ' (भ्वा०प० से.)। भद्रो वाच्यवच्छ्रेष्ठसाधुनोः' इति विश्वः ॥ (३)॥*॥ चन्दखर्जादित्वात् (उ० ४।९०) ऊरः । पृषोदरादिः (६।३।१०९)॥ यति । 'चदि आह्लादे' (भ्वा०प० से.) ण्यन्तः। ल्युद (३) ॥॥ 'मृगनाभिर्मगमदो मृगः कस्तूरिकापि च' इति (३।४।११३) ॥ (४) ॥*॥ 'मालयस्तु स्याच्छीखण्डो माधवात् 'मृगः' अपि ॥॥'मदः' अपि । 'मदो रेतसि रोहिणश्च सः' इति त्रिकाण्डशेषः ॥॥ चत्वारि 'चन्दकस्तूर्याम्' इति मेदिनी ॥*॥ 'मुख्यराक्षत्रिये नाभिः पुंसि, नस्य' ॥ प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे' तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ १३१ ॥ इति रभसात् 'नाभिः' अपि ॥*॥ त्रीणि 'कस्तूर्याः' ॥ तैलेति ॥ तिलपणे वृक्षभेदे जाता। 'तत्र जातः' (४अथ कोलकम् ॥१२९॥ ३।२५) इत्यण् । डीप (४।१।५)। खार्थे कन् (ज्ञापि० ५।ककोलक कोशफलम् ४।५)। 'केऽणः' (७४।१३) इति ह्रस्वः । 'तैलपर्णी मलअथेति ॥ कोलति । 'कुल संस्त्याने' (भ्वा०प० से.)।। यजे श्रीवासे सिहकेऽपि च' (इति मेदिनी)॥ (१)॥*॥ गोः वुल (३।१।१३३) ॥॥ रलयोरेकत्वात् 'कोरकम् अपि । शीर्षमिव-तैलपर्णगोशीषौ गिरी आकरावस्य-इति स्वामी 'कोरकोऽस्त्री कुडाले स्यात्ककोलकमृणालयोः (इति मेदिनी)॥ ॥ (१) ॥*॥ हरेरिन्द्रस्य चन्दनम् । हरिः कपिलवर्ण चन्द(१) ॥॥ ककन्तेऽत्र । 'कक लौल्ये' (भ्वा० आ० से.)। नम । 'हरिचन्दनमस्त्री स्यात्रिदशानां महीरहे। नपुंसक संपदादिः (वा० ३।३।१०८) कोलति । ज्वलादित्वात् (३।१।- तु गोशीर्षे ज्योत्स्नाकुङ्कुमयोरपि' (इति मेदिनी)॥ (१)॥*॥ १४०) णः । कक् च तत् कोलं च । खार्थे कन् (ज्ञापि० 'चन्दनविशेषाणां' पृथक पृथक । ५।४५)॥ (२) ॥*॥ कोशे फलमस्य ॥ (३)॥*॥ त्रीणि तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् । 'फलकपूरस्य' 'गहुला' इति ख्यातस्य ॥ . अथ कर्पूरमस्त्रियामा कुचन्दनं च तिलेति ॥ तिलस्येव पर्णान्यस्याः । 'पाककर्ण-' (४111धनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका ॥ १३० ॥ ६४) इति ङीष् । यद्वा,-तिलपर्णी नदी आकरोऽस्याः ॥ (१) अथेति ॥ किरति । 'कृ विक्षेपे' (तु०प० से.)। कृणाति। JD) प्रत्रमेवाङ्गमस्य ) प्रवेष्वशति) 'अगि गौ' / भ्वा० 'कृञ् हिंसायाम्' (ज्या० उ० से.) वा। करोति । 'डुकृञ् | | प० से.) । अच् (३।१।१३४)। 'पत्राङ्गन द्वयोर्भूर्जे पद्मके करणे' (त० उ० अ०) वा । विच् (३।२।७)। पूर्यते । 'पूरी रक्तचन्दने' (इति मेदिनी)॥ (२) ॥*॥ रञ्जयति । 'रज आप्यायने (दि. आ० से.)। 'इगुपध-' (३।१।१३५) रागे' (भ्वा० उ० अ०) ण्यन्तः । युच् (उ० २।७८) । ल्युट् इति कः । कर् चासो पूरश्च ।-कल्पते । 'कृपू सामर्थे' (३।३।११३) वा। 'रञ्जनो रागजनने रञ्जनं रक्तचन्दने' (भ्वा० आ० से.)। खर्जादित्वात् (उ०४।९०) ऊरः-इति (इति मेदिनी) ॥ (३) ॥*॥ रक्तं च तच्चन्दनं च ॥ (४) खामि-मुकुटौ । तचिन्त्यम् । 'कृपो रो लः' (८।२।१८) इति ॥॥ निर्गन्धत्वात् कुत्सितं चन्दनम् । कौ चन्दनम् । इव लत्वस्य दुर्वारत्वात् । बाहुलकात्तदभावो वा बोध्यः॥ (१) वा। कुत्सितान्यन्यचन्दनान्यस्माद्वा । 'कुचन्दनं च पत्राने ॥॥ घनो दृढः सारोऽस्य । 'घनः सान्द्रे दृढे दाये' इति | | तुभेदे रक्तचन्दने' इति विश्व मेदिन्यौ ॥ (५) ॥*॥ पञ्च विश्वः । घनस्य सार इव वा। शीतत्वात् शिताभ्राकारत्वाच ।। | 'रक्तचन्दनस्य'॥ 'परसस्त बारे हिलात परदे दति हैमः ॥ ९ ॥ चन्द्रस्य संज्ञा संज्ञा यस्य ॥ (३)॥* सितं श्वैत्यं बन्धनं वा अथ जातीकोशजातीफले समे ॥१३२॥ चन्द्रं वा अनति । 'अभ्र गतौ' (भ्वा०प० से.)। 'कर्मण्यम् । अथेति ॥ जात्याः कोशः ॥॥ जातिरपि। 'जातिर्जाती Page #256 -------------------------------------------------------------------------- ________________ २४८ अमरकोषः। [द्वितीयं काण्डम् - फलेऽपि च' इति रभसः ॥॥ 'कोषोऽप्रकृते पेश्यां पात्रे माल्यं मालास्रजो मूर्ति जातिकोषे' इति रभसः ॥ (१)॥॥ जात्याः फलम् ॥॥ मेति ॥ मूर्ध्नि शिरसि । इदमतन्त्रम् । अन्यत्रापि माला 'फलम' अपि । 'फलं लाभे जातिकोषे बाणाग्रे फलकेऽपि भवत्येव । मल्यते। 'मल धारणे' (भ्वा० आ० से.)। ण्यत् च' इति रुद्रः ॥ (२)॥*॥ द्वे 'जातीफलस्य' 'जाईफल' (३।१।१२४) । मालैव वा। चतुर्वर्णादिष्यञ् (वा० ५।११. इति ख्यातस्य ॥ १२४)। 'माल्यं कुसुमतत्वजोः' (इति मेदिनी) ॥ (१) कर्पूरागरुकस्तूरीकक्कोलैर्यक्षकर्दमः । ॥॥ घञ् (३।३।१९)। मां लाति वा। कः (३॥२॥३)। केति ॥ कर्पूरादिभिः समभागैः । यक्षप्रियः कर्दमः ॥ | "माला तु पतौ पुष्पादिदामनि' (इति हैमः) ॥ (२) ॥५॥ (१) ॥॥ 'कर्पूरागुरुकस्तूरीकक्कोलघुमृणानि च । एकीकृत- | सृज्यते । सृजति सुखं वा । 'सृज विसर्गे' (तु. ५० अ०)। मिदं सर्व यक्षकर्दम इष्यते' इति व्याडिः । 'कुङ्कमागरुकस्तूरी | 'ऋत्विग्-' (३।२।५९) इति किन् ॥ (३) ॥॥ त्रीणि कपूर चन्दनं तथा । महासुगन्धमित्युक्तं नामतो यक्षकर्दमः' / 'मूर्ध्निधृतायाः कुसुमावलेः' ॥ इति धन्वन्तरिः ॥ ॥ एकम् 'लेपविशेषस्य' ॥ केशमध्ये तु गर्भकः। गात्रानुलेपनी वर्तिवर्णकं स्याद्विलेपनम् ॥१३३॥ | केशेति ॥ गर्भ इव । 'इवे-' (५।३।९६) इति कन् ॥ गेति ॥ गात्रमनुलिप्यते यया। ‘करणा-' (३।३।११७)(१)॥*॥ एकम् 'केशमध्यगर्भस्य॥ इति ल्युट् ॥ (१) ॥ ॥ वर्त्यते। 'वृतु वर्तने' (भ्वा० आ० | प्रभ्रष्टकं शिखालम्बि से०)। ण्यतः। 'अच इ.' (उ० ४।१३९) 'वर्तिभैषजनिर्माणे नयनाअनलेखयोः । गात्रानुलेपनी दीपदशादीपेषु प्रेति ॥ शिखातो लम्बमानम् । प्रभ्रंशितुं प्रवृत्तम् । 'भ्रंशु योषिति' (इति मेदिनी)॥ (२) ॥॥ वर्ण करोति । खुल | अधःपतने' (दि०५० से.)। 'आदिकर्मणि क्तः कर्तरि च' (३।१।१३३)॥ (३) ॥१॥ विलिप्यतेऽनेन । 'लिप उपदेहे' विलिप्यतेनेन लिप उपडे (३।४।७१) । साथै कन् (ज्ञापि० ५।४।५)॥ (१)॥॥ (तु० उ० अ०)। ल्युट (३।३।११७) ॥ (४) ॥*॥ चत्वारि nan चत्वारि | एकम् “शिखायां लम्बमानपुष्पस्य॥ 'गात्रानुलेपयोगस्य पिष्टघृष्टसुगन्धिद्रव्यस्य' । द्वौ पुरो न्यस्तं ललामकम् ॥१३५॥ द्वौ भिन्नार्थों-इत्येके । 'गात्रानुलेपनी वर्तिर्विगन्ध्यथ विलेपनम् । वर्णकं चाथ विच्छित्तिः स्त्रीकषायोऽङ्ग प्विति ॥ तदेव माल्यं पुरोभागे न्यस्तं ललाटपर्यन्तम् । रागके' इति रभसात् । आद्यं द्वयमुक्तार्थमेव । वर्णकादिद्वयं | ललाममिव । इवार्थे कन् (५।३।९६)॥ (१) ॥१॥ एकम् घृष्टचन्दनादिलेपमात्रस्य ॥ 'ललाटधृतपुष्पस्य॥ चूर्णानि वासयोगाः स्युः प्रालम्बमृजुलम्बि स्यात्कण्ठात् विति ॥ चूर्ण्यते । 'चूर्ण प्रेरणे' (चु. ५० से.)। घञ् | प्रेति ॥ माल्यमेव कण्ठादूर्ध्व लम्बमानम् । पालम्बते। (३।३।१९)। 'चों धूलो क्षारभेदे चूर्णानि वामयुक्तिषु' | 'लबि अवस्रंसने' (भ्वा० आ० से.)। अच् (३।१।१३४)॥ (इति मेदिनी) ॥ (१) ॥॥ वासे सुगन्धिकरणे योगा उपा- (१) ॥*॥ ऋजु लम्बितुं शीलमस्य । 'सुपि-' (३।२।७८) याः ॥ (२) ॥॥ द्वे 'पटवासादिक्षोदस्य ॥ इति णिनिः ॥॥ एकम् 'कण्ठे ऋजुलम्बमानपुष्पस्य'। भावितं वासितं त्रिषु। । वैकक्षकं तु तत्। मेति ॥ भाव्यते स्म । 'भुवोऽवकल्कने' (चु० उ० से.) यत्तिर्यक् क्षिप्तमुरसि इति ण्यन्तात् क्तः (३।२।१०२)। 'भावितं वासिते प्राप्ते' | वैकेति ॥ विशिष्टः कक्षोऽस्माद्विकक्षमुरः । तत्र भवम् । इति हैमः ॥ (१)॥॥ वास्यते स्म । 'वस स्नेहनादौ' (चु० | 'तत्र भवः' (४॥३।५३) इत्यण् । खार्थे कन् (ज्ञापि०५/उ० से.)। क्तः (३।२।१०२)। 'वासितं भाविते रुते' | ४१५) ॥ (१) ॥॥ यदुरसि उपवीतवत्तिर्यक् क्षिप्तम् । तत् इति मेदिनी ॥ (२) ॥ ॥ द्वे 'द्रव्यान्तरभावितस्य' ॥ | ॥॥ एकम् 'यज्ञोपवीतवत्तिर्यग्धृतपुष्पस्य' ॥ संस्कारो गन्धमाल्याधैर्यः स्यात्तदधिवासनम् १३४ शिखाखापीडशेखरौ ॥ १३६॥ ' संस्केति ॥ माङ्गल्यधूपादिभिर्वस्त्रादीनां ताम्बूलादीनां शीति ॥ शिखाक्षिप्तं माल्यम् । आपीडयति । 'पीड च यः संस्कारः तत् । अधिकं वास्यते । 'वास उप अवगाहने' (चु०प० से.) अच् (३।१।१३४) ॥ (१) सेवायाम्' चुरादिः। ल्युट् (३।३।११३) ॥ (१)॥* एकम् ॥*॥ शिति । 'शिखि गती' (भ्वा०प० से.) बाहुल'गन्धपुष्पोपचारस्य' ॥ कादरः । आगमशास्त्रस्यानित्यत्वान्न नुम् ॥ (२) ॥॥ द्वे १-विच्छित्त्यादित्रीणि अङ्गरागस्य नामानि ॥ 'शिखास्थमाल्यस्य ॥ Page #257 -------------------------------------------------------------------------- ________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । २४९ ww रचना स्यात्परिस्पन्दः | (३।२।७५) । गा गच्छन्निन्दुरिव । 'इवे-' (५।३।९६) इति रेति ॥ 'रच प्रतियत्ने' अदन्तश्चरादिः । 'ण्यासश्रन्थो कन् । गे गगने इन्दुरिव, इति वा ॥ (१) ॥*॥ कन्द्यते । युच्' (३।३।१०७)॥ (१)॥*॥ परिस्पन्दनम् । 'स्पदि किंचि- 'कदि आह्वाने रोदने च' (भ्वा०प० से.)। बाहुलकादुः । चलने (भ्वा० आ० से.)। भावे घञ् (३।३।१८)। अधि- कं सुखं ददाति, दयते, द्यति, यच्छति, वा । मितद्वादित्वात् करणे (३।३।१९) च ॥*॥ 'परिस्यन्दः ' इति वा पाठः । (वा० ३।२।१८०) डुः । खार्थे कन् (ज्ञापि० ५।४।५)। कं 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से.) ॥ (२) ॥॥ द्वे शिरो दुनोति, दवति, वा। 'टुदु उपतापे' (भ्वा०प० अ०)। 'शिल्पादिरचनायाः॥ 'दु गतौ' (भ्वा०प० अ०) वा। प्राग्वत् ॥ (२) ॥॥ आभोगः परिपूर्णता। 'वीटा' इत्यपि भारते ॥ ॥ द्वे 'कन्दुकस्य' 'गंद' इति ख्यातस्य ।-'गालमसूरिया' इति ख्यातस्य-इत्यन्ये ॥ आभोग इति ॥ आभोजनम् । प्राग्वत् घञ् (३।३।१८)। 'आभोगो वरुणच्छन्ने पूर्णतायत्नयोरपि' इति विश्व-मेदिन्यौ । दीपः प्रदीपः (9) ॥॥ परितः पूर्यते स्म । 'पूरी आप्यायने' (दि. आ० दीति ॥ दीप्यते, अनेन वा। दीपयति वा । 'दीपी से०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'रदाभ्याम्-' (८1 दीप्तौ' (दि. आ० से०)। इगुपधत्वात् (३।१।१३५) कः । २०४२) इति निष्ठानत्वम् । परिपूर्णस्य भावः। तल् (५।१। घञ् (३।३।१९) वा अच् (३।१।१३४) वा ॥ (१) ॥४॥ अन्योपसर्गनिवृत्त्यर्थः प्रः ॥ (२) ॥॥ 'दीपस्तु स्नेहाशः ११९) ॥ (२) ॥ ॥ द्वे 'सर्वोपचारपरिपूर्णतायाः ॥ कजलध्वजः। दशेन्धनो गृहमणिर्दोषातिलक इत्यउपधानं तूपवहः पि। शिखातरुर्दीपवृक्षो ज्योत्स्नावृक्षोऽथ लोचकः' उपेति ॥ उपधीयते शिरोऽत्र। 'डुधाञ्' (जु० उ० इति त्रिकाण्डशेषः ॥*॥ द्वे 'दीपस्य ॥ अ०)। 'करणा-' (३।३।११७) इति ल्युट् ॥ (१) ॥॥ उपवृह्यतेऽत्र, अनेन वा। 'वृह वृद्धौ' (भ्वा०प० से.)। पीठमासनम् ॥१३८॥ 'बृहू उद्यमने' (तु०प० से.) वा । घञ् ( ३।३।१९ ) ॥ (२) पीति ॥ पठन्त्यत्र । 'पिठ हिंसासंक्लेशनयोः' (भ्वा०प० ॥ ॥ द्वे 'शिरोनिधानस्य ॥ से.)। 'हलश्च' (२।३।१२१) इति घञ्। बाहुलकाद्दीर्घः । शय्यायां शयनीयवत् ॥१३७॥ पीयतेऽत्र वा। ‘पी पाने' (दि. आ० अ०)। बाहुलका द्वक् । विष्टरः पीठमस्त्रियाम्' इति त्रिकाण्डशेषः ॥ (१) शयनम् ॥*॥ आस्यतेऽत्र । 'आस उपवेशने' (अ० आ० से०)। शेति ॥ शय्यतेऽत्र । 'शीङ् खप्ने' (अ. आ० से.) तऽत्र । 'शाङ् खप्न (अ० आ० स० ) 'करणा-' (३।३।११७) इति ल्युट् ॥ (२) ॥*॥ द्वे 'आस'संज्ञायां समज-' (३।३।९९) इति क्यप् । 'अथक् यि-' (1- नस्य॥ ४।२२) इत्ययङ् । 'शय्या स्याच्छयनीयेऽपि गुम्फनेऽपि च सर अपच समुद्नकः संपुटकः बोषिति' (इति मेदिनी) ॥ (१)॥*॥ ‘कृत्यल्युटः- (३।३। सेति ॥ समुद् गच्छति । 'अन्येष्वपि-' (वा० ३।२।४८) ११३) इत्यधिकरणेऽनीयर् ॥ (२)॥*॥ ल्युट (३।३।११७) इति डः। खार्थे कन् (ज्ञापि० ५।४।५)॥ (१)॥*॥ संपु. अपि। 'शयनं सुरते निद्राशय्ययोश्च नपुंसकम्' (इति मेदिनी)॥ | ट्यते । 'पुट संश्लेषणे' (तु. ५० से.)। कुन् (उ० २।३२) (३) ॥॥ त्रीणि 'तूलिकादेः। मुकुटस्तु-शय्यामात्रस्यइति व्याख्यत् ॥ ॥ (२) ॥ ॥ द्वे 'संपुटस्य' ॥ प्रतिग्राहः पतनहः। मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। प्रेति ॥ प्रति गृह्णाति । 'विभाषा ग्रहः' (३।१।१४३) मेति ॥ मञ्चते । 'मचि धारणोच्छ्रायपूजनेषु' (भ्वा० इति णः ॥ ॥ पक्षेऽच् (३।१।१३४)। 'प्रतिग्रहः स्वीकरणे आ० से.)। अच् (३।१।१३४) ॥ (१)॥॥ परितोऽक्ष्यते । सैन्यपृष्ठे पतद्भहे। योग्येभ्यो विधिवद्देये तद्गृहे च ग्रहान्तरे' 'अकि लक्षणे' (भ्वा० आ० से.)। घञ् (३।३।१९) । 'परेश्व इति मेदिनी ॥ (१) ॥*॥ पततो ग्रहः ॥ (२) ॥॥ द्वे घालयोः' ( ८।२।२२) इति वा लत्वम् । 'पल्यको मञ्च 'पीकदानी' इति ख्यातायाः ॥ पर्यवृषीपर्यस्तिकासु च' (इति मेदिनी)॥ (२) ॥ ॥ (३) ॥ ॥ खट्यते निद्रालुभिः। 'खट काङ्क्षायाम्' (भ्वा०प० प्रसाधनी कक्केतिका से.)। 'अशपुषि-' (उ० ११५१) इति कुन् ॥ (४) ॥॥ प्रसेति ॥ प्रसाध्यतेऽनया । 'साध संसिद्धौ' (भ्वा०प० चत्वारि 'पर्यस्य॥ अ.)। ल्युट (३।३।११७)। 'प्रसाधनी तु कङ्कत्यां सिद्धौ, गेन्दुकः कन्दुकः १-कज्जलस्येदं नाम ॥ २-अनिकारककारा 'कङ्कतिकोपान्ते. गयिति ॥ गाते । 'गाङ गतौ' (अ० आ० अ०)। विच । नाकेशम्' इति दमयन्तीक्षेषात् ।। अमर० ३२ नय ॥ Page #258 -------------------------------------------------------------------------- ________________ २५० अमरकोषः । [ द्वितीयं काण्डम् वेशे प्रसाधनम्' इति विश्व - मेदिन्यौ ॥ (१) ॥*॥ कङ्कते । ‘ककि गतौ' (भ्वा० आ० से० ) । बाहुलकादतच् । गौरादिः (४।१।४१)। स्वार्थे कन् (ज्ञापि ० ५।४।५) । 'केऽण:' ( ७/४।१३ ) इति ह्रस्वः । यद्वा - कस्य शिरसोऽङ्काः । शकन्ध्वादिः ( वा० ६।१।९४) । कङ्केष्वतति । कुन् ( उ० २।३२ ) । - कङ्कति । ‘ककि लौल्ये’— इति मुकुटः । तन्न । तस्यानिदि - त्त्वात् । आत्मनेपदित्वाश्च । 'कङ्कती तु प्रसाधनी' इति स्त्रीकाण्डेऽमरमाला । ' कङ्कतं तु प्रसाधनम्' इति क्लीब - काण्डे च ॥ (२) ॥*॥ द्वे 'केशमार्जन्याः' 'कङही' इति | ख्यातायाः ॥ क्तिन् (३।३।९४) 'संततिः स्यात्पङ्की गोत्रे पारम्पर्ये च पुत्रपौत्राणाम्' ( इति मेदिनी ) ॥ (१) ॥*॥ गूयते । 'गुड् शब्दे' ( भ्वा० प० से० ) । ष्ट्रन् ( उ० ४।१४५ ) । 'गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः । संभावनीयबोधे च काननक्षेत्रवर्त्मसु ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ जन्यते । 'जनी प्रादुर्भावे' ( दि० आ० से० ) । 'जन जनने' वा (जु० प० से ० ) । ण्यन्तः । 'कर्मणि ल्युट् ' ( ३।३।११३ ) । 'जननं वंशजन्मनोः ' ( इति मेदिनी ॥ (३) ॥*॥ कूयते । 'कुङ् शब्दे' ( भ्वा० आ० से० ) । बाहुलकालक् । कोलति । 'कुल संस्त्याने ' (भ्वा० प० से ० ) ' इगुपध - ' ( ३।१।१३५) इति को वा । कुं भूमिं लाति । कः ( ३।२।३) वा । कौ लीयते । 'लीड् 'श्लेषणे' ( दि० आ० अ० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१) इति ङः । ' कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने तनौ क्लीबं कण्टकार्योषधौ कुली' ( इति मेदिनी ) ॥ (४) ॥*॥ अभिजन्यते । कर्मणि घञ् ( ३।३।१९ ) । णिलोपस्य स्थानिवत्त्वात् 'जनिवध्योश्च' ( ७१३।३५ ) इति निषेधाद्वा वृद्धिर्न । यद्वा, - अभितोऽभिमुखो वा जनो जन्मात्र । 'भवे दभिजनः ख्यातौ जन्मभूम्यां कुलध्वजे । कुलेऽपि च पुमान्न ( इति मेदिनी ) ॥ ( ५ ) ॥*॥ अन्वीयते । 'इ गतौ' (भ्वा० प० अ० ) । 'इण् गतौ' (अ० प० अ० ) वा 'एरच् ' (३।३।५६ ) ॥ (६) ॥*॥ उश्यते । 'वश कान्तौ' ( अ० प० से०) । घञ् (३।३।१९) । 'आच्छीनयो:-' ( ७।१।८० ) इत्यत्र 'म्' विभागानुम् । यद्वा-वन्यते । 'वन संभतौ' ( वा० १० से० ) । बाहुलकाच्छः — क्मति । 'भुवमिकुभ्यः' इति शक्— इति मुकुटः । तन्न । उक्तसूत्रस्योज्ज्वलदत्ताविध्वदर्शनात् । 'वंशो वेणी कुले वर्गे पृष्टाद्यवयवेऽपि च' इति विश्व मेदिन्यौ ॥ ( ७ ) ॥*॥ अन्ववायते । 'अय गतो' (भ्वा० आ० से० ) । घन् ( ३।३।१९ ) ॥ (८) ॥*॥ संतन्यते । घञ् (३।३।१९) । 'संतानः संततौ गोत्रे स्यादपले सुरद्रुमे' (इति मेदिनी)। कर्तृकरणाधिकरणेष्वपि विग्रहः संभवति । आये 'तनोतेः - ( वा० ३।१।१४० ) इति णः । अन्यत्र 'हलश्च' ( ३।३।१२१ ) इति घञ् ॥ ( ९ ) ॥*॥ नव 'वंशस्य' ॥ पिष्टातः पटवासकः ॥ १३९ ॥ पीति ॥ पिष्टमति । 'कर्मण्यण्' ( ३।२।१) ॥ (१) ॥*॥ पटो वास्यतेऽनेन । ‘वास उपसेवायाम् ' चुरादिः । घः (३1३1११८)। स्वार्थे कन् (ज्ञापि० ५।४।५) । पटं वासयति । 'कर्मण्यण्' (३।२।१) वा । खार्थे कन् ( ज्ञापि ० ५/४/५) ॥ (२) ॥*॥ द्वे 'पिष्टातस्य' 'बुक्का' इति ख्यातस्य ॥ दर्पणे मकुरादश देति ॥ दर्पयति । ‘दृप हर्षमोचनयो:' ( दि० प० अ० ) ण्यन्तः । नन्द्यादिः (३।१।१३४ ) । ' दृप संदीपने' चुरादिर्वा । 'आदर्शो दैर्पणः प्रोक्तः' इत्यमरमाला ॥ (१) ॥*॥ मङ्कते । ‘मकि मण्डने' ( भ्वा० आ० से० ) 'मकुर दर्दुरौ' (उ० १।४०) इति साधुः ॥*॥ मुञ्चति ज्योतिः । 'मुच्ल मोचने' । अत्र पक्षे मुकुरो व्युकारः । 'मकुरः स्यान्मुकुर - वद्दर्पणे बकुलद्रुमे। कुलालदण्डे ' ( इति मेदिनी ) ॥*॥ 'मङ्कुरः' – इत्यन्ये ॥ (२) ॥*॥ आदृश्यते रूपमत्र । 'दृशिर प्रेक्षणै' ( भ्वा० प० अ० ) । 'हलश्व' (३।३।१२१ ) इति घञ् ‘आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि' (इति मेदिनी ) ॥*॥ त्रीणि 'दर्पणस्य' ॥ । व्यजनं तालवृन्तकम् । व्येति ॥ व्यजन्त्यनेन । 'अज गतिक्षेपणयोः ' ( भ्वा० प० से० । करणे ल्युट् ( ३।३।११७) । ' वा यौ' (२।४।५७) इतिपक्षेवी न । 'बहुलं तणि' ( वा० २|४|५४ ) इति वा भावो न ॥ (१) ॥*॥ तालस्येव वृन्तमस्य । ताले करत वृन्तमिव बन्धनमस्य । 'वृन्तं प्रसवबन्धे स्याद्धधाराकुचाग्रयोः ' इति विश्वः ॥ (२) ॥*॥ द्वे 'व्यजनस्य' ॥ इति मनुष्यवर्गविवरणम् ॥ संततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः संतानः समिति॥ संतन्यते। ‘तनु विस्तारे' ( तु० उ० से० ) । १ - ' किं तद्दर्पणमस्ति यत्र सकलम्' इति धर्मसेनः । अतः क्लीव - मपि - इति मुकुटः ॥ वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥ वेति ॥ वर्ण्यते । 'वर्ण प्रेरणे' (चु० प० से०) घञ् (३/३।१९) । वर्णयति । अच् ( ३।१।१३४ ) वा । 'वर्णो द्विजादिशुक्लादियज्ञे गुणकथासु च । स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेपने' (इति मेदिनी ) ॥ (१) ॥ ॥ एकम् 'ब्राह्मणादिवर्णचतुष्टयवाचकस्य' वर्णा इत्येकम् ॥ विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् । वीति ॥ विप्रश्च क्षत्रियश्च विट् च शुद्रश्च । चत्वार एव वर्णाः 'चतुर्वर्णादीनाम्' ( वा० ५।१।१२४ ) इति स्वार्थे ष्यञ् ॥ די Page #259 -------------------------------------------------------------------------- ________________ ब्रह्मवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः । २५१ mammar राजवीजी राजवंश्यः ॥*॥ आश्राम्यन्त्यत्र, अनेन वा। 'श्रमु तपसि' (दि. ५० . रेति ॥ राज्ञो वीजयितुं शीलमस्य । 'वीज व्यजने से.)। घञ् ( ३।३।१९)। 'नोदात्तोपदेशस्य-' (७॥३॥३४) अदन्तः। 'सुपि-' (३।२।७८) इति णिनिः। यद्वा,-राज्ञो । इति वृद्धिन । यद्वा,-आसमन्ताच्छ्रमोऽत्र। खधर्मसाधनक्लेशात् । वीजम् । राजवीजमस्यास्ति । इनिः (५।२।११५) । (१) * 'आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे। अस्त्रियाम्' (इति वंशे भवः । दिगादियत् (४।३।५४ )। राज्ञो वंश्यः। राजवंशे | मेदिनी)॥ (१)॥*॥ एकैकम् 'ब्रह्मचार्यादीनाम् ॥ साधुः । 'तत्र साधुः (४१४६९८) इति यत् ॥ (२)*॥ द्वे द्विजात्यग्रजन्मभूदेववाडवाः। 'राजवंशोत्पन्नस्य॥ विप्रश्च ब्राह्मणः वीज्यस्तु कुलसंभवः॥२॥ द्वीति ॥ द्वे जाती जन्मनी यस्य । 'मातुरग्रेऽधि(वि)जवीति ॥ वीज्यते। 'अचो यत्' (३।१।९५) यद्वा,-वीज- ननं द्वितीयं मौजिबन्धनात्' (मनु: २११६९)। 'द्विजातिमस्यास्ति । 'अन्यत्रापि दृश्यते' (वा० ५।२।१२०) इति विप्राण्डजयोश्च पुंलिङ्गः' (इति मेदिनी)॥ (१) ॥*॥ अग्र यप् । 'वीजे भवः'। साधुः, वा ॥ (१)॥*॥ कुले संभवति । आदौ जन्मास्य । अग्रान्मुखाद्वा जन्मास्य । 'अग्रजन्मा अच् (३.११३४)। कुले संभवोऽस्य वा । यद्वा,-संभवत्य- | द्विजश्रेष्ठे भ्रातरि ब्रह्मणि स्मृतः' इति विश्वः ॥ (२) ॥१॥ स्मात् । 'ऋदोरप्' (३।३।५७) कुलस्य संभवः॥ (२)॥*॥ भुवो भुवि वा देव इव ॥ (३) ॥*॥ 'वडवा कुम्भदास्यश्वा द्वे 'कुलमात्रोत्पन्नस्य॥ स्त्रीविशेषो द्विजन्मनाम्' इति रभसः॥ ('वडवाऽश्वाकुम्भमहाकुलकुलीनार्यसभ्यसज्जनसाधवः। दास्योः स्त्रीविशेषे द्विजस्त्रियाम्' इति विश्वः)। वडवायां मेति ॥ महच्च तत् कुलं च । महाकुलस्यापत्यम् । 'महा- जातः । 'तत्र जातः' (४।३।२५) इत्यण् । वाडव इव वा। कुलादञ्खौ ' (४।१।१४१) ॥॥ महत् कुलमस्य, इति | वाडनम् । 'वाड आप्लाव्ये' (भ्वा० आ० से.) घञ् ( ३।३।विग्रहे तु (महाकुलः) हखादिरपि ॥ (१) ॥*॥ कुलस्या- १८)। वालनम् । 'वल निरूपणे' चुरादिर्वा । घञ् (३।३।पत्यम् । 'कुलात्खः' (४।१।१३९) ॥॥ 'अपूर्वपदादन्यतरस्यां | १८) डलयोरेकत्वम् । वाडोऽस्यास्ति । 'अन्यत्रापि (न्येभ्योयड्डको' (४।१।१४०)॥ 'कौलेयकः सारमेये कुलीने' | ऽपि) दृश्यते' (वा० ५।२।१०९) इति वः । वाडं वाति । कः (इति मेदिनी)॥*॥ 'कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीसूर्यामिषेषु (३॥२॥३) वा। 'वाडवं करणे स्त्रीणां घोटिकौघे नपुंसकम् । च। कुल्या पयःप्रणाल्यां च नद्यां जीवन्तिकौषधौ । कुलोद्भवे | पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले' इति मेदिनी ॥ कुलहिते त्रिषु मान्ये पुनः पुमान्' (इति मेदिनी) ॥ (२) (४)॥*॥ विप्राति । 'प्रा पूर्ती' (अ. प. अ.)। 'आत॥*॥ अर्यते। 'ऋ गतौ' (भ्वा० ५० अ०)। 'ऋहलोर्ण्यत्' श्चोपसर्गे' (३।१।१३६) इति कः। उप्यतेऽत्र वा। 'ऋजे(३।१।१२४) ॥ (३) ॥*॥ सभायां साधुः। 'सभाया यः' न्द्र-' (उ० २।१८) इति साधुः । विपाति । विपति। 'विप (४।४।१०५)॥ (४) ॥ संश्चासौ जनश्च । 'सज्जनं तु | क्षेपे ( ) वा ॥ (५) ॥*॥ ब्रह्मणोऽपत्यम् । 'तस्यापत्यम्' भवेक्लीबमुपरक्षणघट्टयोः । वाच्यलिङ्गं कुलीने स्यात् कल्प- 1(४।१।९२) इत्यण् 'अन्' (६।४।१६७) इति टिलोपो न । नायां च योषिति' (इति मेदिनी) ॥ (५) ॥*॥ सानोति | ब्रह्माधीते। 'तदधीते तद्वेद' (४।२।५९) इत्यण् वा । ब्रह्म धर्मम् । 'साध संसिद्धौ' (खा. प० अ०)। 'कृवापा-' (उ० जानाति । 'शेषे' (४।२।९२) इत्यण वा ॥ (६)॥*॥ 'वक्र११) इत्युण । 'साधुर्वार्धषिके चारौ सजने चाभिधेयवत्' | जस्त्वनमो विप्रो वर्णज्येष्ठः कचो(ठो)द्विजः। मैत्रः (इति मेदिनी)॥ (६) षट् 'कुलीनस्य ॥ पुनरुक्तजन्मा स्यात्' इति त्रिकाण्डशेषः। 'सूत्रकण्ठः ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥३॥ पुमान् विप्रे खजरीटकपोतयोः' (इति मेदिनी) ॥॥ षट्र आश्रमो 'ब्राह्मणस्य॥ 'असौ षट्कर्मा यागादिभिर्युतः ॥ ४॥ ब्रेति ॥ ब्रह्म वेदः। तदध्ययनार्थं व्रतमप्युपचाराद्ब्रह्म । असाविति ॥ असौ विप्रः । षट् कर्माण्यस्य । 'इज्याध्यब्रह्म चरितुं शीलमस्य । 'व्रते (३।२।८०) इति 'सुपि(३।२।७८) इति वा णिनिः । यद्वा,-ब्रह्म तपो ज्ञानं वा चरत्य यनदानानि याजनाध्यापने तथा। प्रतिग्रहश्च तैर्युक्तः षट्कर्मा जयत्यवश्यम् । 'आवश्यका-' (३।३।१७०) इति णिनिः॥ (१) विप्र उच्यते' ( ) ॥ (१) ॥*॥ एकं 'षट्कर्मणो ॥॥ गृहा दाराः सन्त्यस्य । इनिः (५।२।११५)॥ (१)॥॥ विप्रस्य'॥ वनमेव प्रस्थो, वनस्य वा प्रस्थः प्रदेशः। वनप्रस्थे भवः। विद्वान्विपश्चिद्दोषशः सन्सुधीः कोविदो बुधः। 'तत्र भवः' (४॥३॥५२) इत्यण ॥ (१)*॥ भिक्षणशीलः। धीरो मनीषी शः प्रज्ञः संख्यावान्पण्डितः कविः ५ 'भिक्ष याच्नायाम्' (भ्वा० आ० से.) । 'सनाशंसभिक्ष धीमान्सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः। उः' (३।२।१६८)॥ (१) ॥*॥ चत्वारोऽवयवा यस्य । दूरदर्शी दीर्घदर्शी 'संख्याया अवयवे तयप' (५।२।४२) ॥ चतुरवयवसमुदाये। वीति ॥ वेत्ति। 'विद ज्ञाने' (अ०प० से.)। 'लटः Page #260 -------------------------------------------------------------------------- ________________ २५२ अमरकोषः। [द्वितीयं काण्डम् शतृ-' (३।२।१२४)। 'विदेः शतुर्वसुः' (७।१।३६) वा। खामी प्रत्युक्तः । उक्तनिर्देशासंभवात् ।-सुनोति । 'सुओ 'विद्वाञ् ज्ञानिनि धीरे च विद्वानध्यात्मवेदके' इति धरणिः। दीर्घश्च' इति रिदीघों-इति वदन्मुकुटोऽपि । उज्ज्वलदत्ता'विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत्' इति दिष्वस्यादर्शनात् ॥*॥ केचित्तु 'सूरोऽर्कहलयोः पुंसि । विश्वः ॥ (१) ॥॥ प्रकृष्टं निश्चिनोति, चेतति, चिन्तयति, सूरः सूर्योऽस्न्युपास्यतयाऽस्य । अत इनौ (सूरी) नान्तम्वा । पृषोदरादिः (६।३।१०९)॥ (२)॥॥ दोषं जानाति । इत्याहुः । 'दूरदृक् कोविदः सूरी' इति रभसः॥ (१६) 'आतोऽनुप-' (३।२।१) इति कः ॥ (३) ॥*॥ अस्ति । ॥॥ प्रशस्तं कृतं कर्मास्य । इनिः (५।२।११५)। कृतशता (३।२।१२४)। 'श्नसोरल्लोपः' (६।४।१११)। 'सन्साधौ | मनेन । 'इष्टादिभ्यश्च' (५।२।८८) इतीनिर्वा । 'कृती स्यात् धीरशस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः पण्डिते योग्ये' इति हैमः ॥ (१७) ॥॥ कर्षति । 'कृष स्त्रियाम्' ( इति मेदिनी)॥ (४) ॥*॥ सु सुष्ट ध्यायति । 'ध्यै विलेखने' (भ्वा०प०अ०)। क्तिच् (३।३।१७४) । बाहुलकाचिन्तायाम्' (भ्वा०प० अ०)। ध्यायतेः संप्रसारणं च त्तिर्वा । संज्ञापूर्वकत्वान्न गुणः । “कृष्टिः स्यादाकर्षे स्त्री बुधे (वा० ३।२।१८०) इति क्विप् संप्रसारणं च ॥ (५) ॥॥ | पुमान्' (इति मेदिनी)। रन्तिदेवोऽपि-'आकर्षणे स्त्रियां कौति धर्मादि । 'कु शब्दे' (अ० प० से.)। कवते वा। कृष्टिर्भवेन्ना तु विपश्चिति' इति ॥ (१८)॥*॥ लब्धो वर्णः 'कुङ् शब्दे' (भ्वा० आ० अ०)। विच् (३।२।७५)। गुणः स्तुतिर्येन ॥ (१९) ॥*॥ विचष्टे । 'चक्षिट् व्यक्तायां वाचि' (७॥३॥८४)। कोर्वेदस्य विदः। वेत्ति । 'इगुपध-' (३१- (अ० आ० से.)। 'अनुदात्तेतश्च हलादेः' (३।२।१४९) १३५) इति कः । यद्वा,-कवि वेदे विदा यस्य । 'विदा ज्ञाने | इति युच् । 'असनयोः- (वा० २।४।५४) 'बहुलं तमि' च निर्दिष्टा मनीषायां च योषिति' ( इति मेदिनी) E) | (वा० २।४।५४) इति वा ख्याञ् न ॥ (२०) ॥५॥ ॥*॥ बुध्यते । 'बुध ज्ञाने' (दि. आ० अ०)। 'इगुपध- दूरान् दूराद्वा पश्यति 'दृशिर् प्रेक्षणे' (भ्वा० प० अ०)। (३।१।१३५) इति कः । 'बुधः सौम्ये च पण्डिते' (इति ग्रह्यादिणिनिः (३।१।१३४)। 'सुपि-' (३।२।७८) इति मेदिनी)॥ (७) ॥॥ धियं राति । 'रा दाने' (अ०प० अ०)।। वा ॥ (२१)॥*॥ एवं दीर्घदर्शी ॥ (२२) ॥* द्वाविंशतिः 'आतोऽनुप-' (३।२।३) इति कः । घियमीरयति । 'ईर गतौ' 'पण्डितस्य॥ (अ० आ० से.)। अण् ( ३।२।१) वा 'धीरो धैर्यान्विते श्रोत्रियच्छान्दसौ समौ ॥६॥ । श्रोत्रीति ॥ छन्दोऽधीते । 'श्रोत्रियंश्छन्दोऽधीते' (५।. खैरे बुधे क्लीबं तु कुङ्कुमे। स्त्रियां श्रवणतुल्यायाम् ॥ (6) ॥*॥ मनीषाऽस्यास्ति।व्रीह्यादित्वात् (५।२।११६) इनिः॥ () २।८४) इति वा श्रोत्रियन्निपात्यते ॥ (१)॥*॥ पक्षे 'तद॥*॥ जानाति । 'इगुपध-' (३।१।१३५) इति कः । धीते तद्वेद' (४।२।५९) इत्यण् ॥ (२)॥*॥ द्वे 'संपूर्ण'शो ब्रह्मबुधविद्वत्सु' (इति मेदिनी)॥ (१०) ॥*॥ एवं शाखाध्यायिनः॥ प्रज्ञः । 'प्रज्ञस्तु पण्डिते वाच्यलिझो बुद्धौ तु योषिति' (इति | उपाध्यायोऽध्यापकः । मेदिनी)॥*॥ 'प्राज्ञः' इति पाठे तु प्रज्ञाऽस्यास्ति । 'प्रज्ञा- उपेति ॥ उपेत्याधीयतेऽस्मात् । 'इङश्च' (३।३।२१) श्रद्धा-' (५।२।१०१) इति णः ॥ (११) ॥*॥ संख्या इति घञ् ॥ (१)॥*॥ अध्यापयति । ण्वुल् (३।१।१३३) । विचारणाऽस्त्यस्य । मतुप (५।२।९४)॥ (१२)॥*॥ पण्ड्यते-(२) ॥॥ ‘एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । ऽनया। 'पडि गतौ' (भ्वा० आ० से० ) 'गुरोश्च-' (३।३।- | योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते' (मनुः २।१४१) १०३) इत्यः । 'पण्डः षण्डे धियि स्त्री स्यात्' (इति | ॥*॥ द्वे 'उपाध्यायस्य' ॥ मेदिनी)। पण्डा जाताऽस्य । तारकादित्वात् (५।२।३६) अथ स निषेकादिकृद्गुरुः। इतच् । यद्वा,-पण्डते स्म । 'गत्यर्था-' (३।४।७४) इति क्तः।। अथेति ॥ सोऽध्यापकः । निषेको गर्भाधानमादिर्यस्य इट् (७॥२॥३५)॥ (१३)॥*॥ कवते, कौति, वा । 'कुङ शब्दे' | सीमन्तोन्नयनादेस्तस्य कर्ता । गृणाति धर्मादि । गिरत्यज्ञानं (भ्वा० आ० अ०)। 'कु शब्दे' (अ० ५० अ०) वा । 'अच वा। 'गृ शब्दे' (क्या० प० से.) । 'गृ निगरणे' (तु. इ.' (उ० ४।१३९)।-'कबृ वर्णे'-इति मुकुटश्चिन्त्यः । तस्यौ- प० से.) वा। 'कृयोरुच्च' (उ० १।२४) इत्युः। 'गुरुस्त्रिठ्यान्तत्वात् । कविशब्दस्य दन्तोष्ठ्यान्तेषु पाठात् । 'कविर्वाल्मीकि- लिङ्ग्यां महति दुर्जरालघुनोरपि। पुमान्निषेकादिकरे पित्रादौ काव्ययोः । सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति' सुरमन्त्रिणि' (इति मेदिनी)। मनुश्च (२।१४२) 'निषेका(इति मेदिनी)॥ (१४)॥॥ धीरस्यास्ति । मतुप (५।२।- दीनि कर्माणि यः करोति यथाविधि । संभावयति चानेन ११५)। 'धीमान् पण्डिते च बृहस्पतौ' (इति मेदिनी)॥ स विप्रो गुरुरुच्यते' ॥ (१) ॥*॥ एकम् 'संस्कारादि(१५) ॥*॥ सूते, सूयते, वा । 'घूङ प्रसवे' (अ० आ० कर्तुर्गुरोः॥ से०)। 'घूछ प्राणिगर्भविमोचने' (दि. आ० से.) वा । १-मेदिन्यां 'सीर'शब्दघटितत्वेनांस्य प्रमादकृतत्वम् ।। तस्माद 'सूढः किः' (उ० ४१६४)। एतेन-सुवति-इति विगृह्णन् । 'सूरश्चारुभटे सूर्ये' इति विश्वस्योपन्यासः कर्तुं योग्यः॥ Page #261 -------------------------------------------------------------------------- ________________ ब्रह्मवर्गः ७] व्याख्यासुधाख्यच्याख्यासमेतः । २५३ मन्त्रव्याख्याकृदाचार्यः सोमपीती तु सोमपः। मेति ॥ मन्त्रस्य वेदस्य व्याख्यानं करोति क्वि । (३।२।- सविति ॥ सोमस्य पीतम् । सोमपीतमस्यास्ति । इनिः ७६) तुक् । (६।१।७१)॥ (१) ॥*॥ आचर्यते। 'चर (५।२।१७५)।-'इष्टादिभ्यश्च' (५।२।८८) इतीनिः-इति गतौ' (भ्वा० प० से.)। ण्यत् (३।१।१२४)। मनुः मुकुटः ॥*॥ स्वामी तु-पानं पीथम् । 'पातृतुदिवचि-' (२११४०)-'उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । साङ्गं (उ० २१७) इति थक् । 'घुमास्था-' (६।४।६६) इतीत्वम् । च सरहस्यं च तमाचार्य प्रचक्षते ॥ (२) ॥*॥ द्वे 'मन्त्र- 'सोमपीथः'-इत्याह ॥ (१) ॥॥ सोमं पिबति । 'आतोव्याख्याकर्तुः॥ ऽनुप-' (३२॥३) इति कः ॥*॥ ('सोमपाः' इति) दीर्घ- आदेष्टा त्वध्वरे व्रती ॥७॥ | पाठे तु क्विप् (३।२।७६) । (२)*॥ सर्वदायम् । दीक्षितस्तु यष्टा च यजमानश्च तत्कालम् ॥॥ द्वे 'सोमयाजिनः' ॥ येति ॥ आदिशत्यत्विजो यागे खेष्टसंपादनाय प्रेरयति । सर्ववेदाः स येनेष्टो यागः सर्वखदक्षिणः॥९॥ 'दिश अतिसर्जने' (तु. ५० अ०)। तृच् (३।१।१३३) सेति ॥ सर्वखं दक्षिणा यत्र विश्वजिदादी स येनेष्टः ॥*॥ 'आदिष्टी' इति पाठे आदिष्टमनेन । 'इष्टादिभ्यश्च' | कृतः । सर्व वेदयति । 'विद लाभे (तु. उ० अ०)। (५।२।८८) इतीनिः । 'क्तस्येन्विषयस्य कर्मणि' (वा० २।३। ण्यन्तः। सर्व विन्दति वा। असुन् (उ०४।१९८)॥ (१) ३६) इति सप्तमी ॥*॥ व्रतं भोजनादिनियमोऽस्यास्ति । ॥१॥ एकम् 'विश्वजिदादियज्ञस्य'॥ 'अतः-' (५।२।११५) इतीनिः। यद्वा,-व्रतयति। 'व्रताद्भोजनतन्निवृत्त्योः ' ( ) इति णिच् । 'व्रते' अनूचानः प्रवचने साङ्गेऽधीती (३।२।८०) इति णिनिः ॥ (१) ॥*॥ यजते तृच् (३।१। अन्विति ।। अन्ववोचत् । 'उपेयिवान्-' (३।२।१०९) १३३) ॥ (२) ॥*॥ 'पूड्यजोः शानन्' (३।२।१२८)। इति साधुः । 'अनूचानो विनीते स्यात्सङ्गवेदविचक्षणे' शानच् (३।२।१२४) वा ॥ (३)॥*॥ त्रीणि 'यजमानस्य'॥ | इति विश्वः ॥ (१) ॥॥ शिक्षाद्यङ्गषदकोपेते । प्रोच्यते । स सोमवति दीक्षितः। ल्युट् (३।३।११३)। प्रवचनो वेदस्तत्र । अधीतमनेन । | 'इष्टादिभ्यश्च' (५।२।८८) इतीनिः । 'क्तस्येन्विषयस्य-' (वा० स इति ॥ स व्रती सोमपानवति यागे आदेष्टा सन् ॥*॥ | २।३।३६) इति सप्तमी ॥*॥ एकम् 'साङ्गवेदाध्येतुः ॥ दीक्षते स्म । 'दीक्ष मौण्डयेज्योपनयनादौ' (भ्वा० आ० से.)। 'गत्यर्था-' (३।४।७२) इति कः। यद्वा,-दीक्षा - गुरोस्तु यः। लब्धानुज्ञः समावृत्तः जाताऽस्य । तारकादीतच् (५।२।३६)॥ (१) ॥॥ एकम् 'सोमयाजिनः॥ ग्विति ॥ गुरोः सकाशालब्धा प्राप्तानुज्ञा आज्ञा येन । समावर्तते स्म । 'गत्यर्था-' (३।४।७४) इति कः॥ (१) ॥*॥ इज्याशीलो यायजूकः 'गुरुकुलवासान्निवृत्तस्य' एकम् ॥ ईति ॥ इज्या शीलमस्य । इज्यां शीलति । 'शील सुत्वा त्वभिषवे कृते ॥१०॥ समाधौ' (भ्वा० प० से.)। 'शीलिकामि-' (वा० ३।२।१) | स्विति ॥ सुतवान् 'घूञ् अभिषवे' (खा० उ० अ०)। इति णः ॥ (१) ॥॥ पुनः पुनः भृशं वा यजते। '-क्रियासमभिहारे- (३।१।२२) इति यङ् । 'यजजपदशां यङः' । | 'सुयजोर्डनिप्' (३।२।१०३)। तुक् (६।१।७१) ॥ (१) ॥॥ (३।२।१६६) इत्यूकः ॥ (२) ॥*॥ द्वे 'यजनशीलस्य' ॥ अभिषवे=अवभृथस्नाने ॥*॥ एकम् 'स्नातकस्य' ॥ . __ . यज्वा तु विधिनेष्टवान् ॥ ८॥ छात्रान्तेवासिनौ शिष्ये येति ॥ यजते स्म । 'सुयजो निप्' (३।२।१०३) ॥ (१) दिभ्यो णः' (१।४।६२) ॥ (१) ॥*॥ अन्ते समीपे वस्तुं छेति ॥ गुरुदोषाच्छादनं छत्रम् । तच्छीलमस्य । 'छत्रा॥॥ एकम् 'विधिवद्धोतुः॥ शीलमस्य । 'सुपि- (३।२।७८) इति णिनिः। 'शयवाससगीपतीष्टया स्थपतिः वासि- (६।३।१८) इत्यलुक् । 'अन्तेवासी भवेच्छिष्ये स इति ॥ स यज्वा बृहस्पतिसवनामकयागेनेष्टवान् सन् । चण्डाले प्रान्तगेऽपि च' इति विश्वः ॥ (२) ॥*॥ शिष्यते। स्थानम् स्थः। 'सुपि स्थः' (३।२।४) इत्यत्र 'स्थः' इति | 'शासु अनुशिष्टौ' (अ० प० से.)। 'एतिस्तुशास्- (३।१।योगविभागात् कः। घञर्थे (वा० ३.३१५८) वा। स्थः पतिः १०९) इति क्यप् । 'शास इदहलोः' (६।४।३४) 'शासि"स्थपतिः कञ्चुकिन्यपि । जीवेष्टियाजके शिल्पिभेदे ना वसि-(८।३।६०) इति षः॥ (३)॥॥त्रीणि "शिष्यस्य॥ सत्तमे त्रिषु' (इति मेदिनी)॥ (१) ॥॥ एकम् "बृहस्पति शैक्षाः प्राथमकल्पिकाः। यागकतुः॥ ....... शायिति ॥ शिक्षामधीयते। 'तदधीते-' (४।२।५९) Page #262 -------------------------------------------------------------------------- ________________ २५४ अमरकोषः। [ द्वितीयं काण्डम् इत्यण् । शिक्षाया इमे । तत्र भवा वा । यद्वा, शिक्षा ज्ञात्वारम्भ उपक्रमः। लभन्ते । 'शेषे' (४।२।९२) इत्यण् ॥ (१) ॥*॥ प्रथम शेति ॥ उप प्रथम क्रमणम् । 'क्रमु पादविक्षेपे' (भ्वा० कल्पः आद्यारम्भः प्रयोजनं येषां ते। 'प्रयोजनम् (५/१/- प० से.)। भावे घन (३।३।१८)। 'नोदात्तोपदेश१०९) इति ठक् । यद्वा,-प्रथमकल्पमधीयते । 'विद्यालक्षण-(७३।३४) इति न वृद्धिः। 'उपक्रमस्तूपधायां ज्ञात्वारम्भे कल्पान्ताच' (वा. ४।२।६०) इति ठक्। 'कल्पः शास्त्रे च विक्रमे । चिकित्सायाम्' (इति मेदिनी) ॥ (१) ॥॥ विधौ न्याये' (इति मेदिनी) ॥ (२) ॥॥ द्वे "प्रथमा यथा माने नन्दस्य प्रथमारम्भ उपक्रमः सः । एक 'ज्ञात्वा रब्धवेदानाम्॥ प्रथमारम्भस्य॥ एकब्रह्मवताचारा मिथः सब्रह्मचारिणः ॥ ११॥ यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥१३॥ एकेति ॥ ब्रह्म वेदस्तदध्ययनव्रतमप्युपचाराद्ब्रह्म । 'एक- येति ॥ इज्यते। अनेन वा । अत्र वा। 'यज देवस्मिन् ब्रह्मणि व्रताचरणं येषां ते । मिथः परस्परम् ॥*॥ पूजादौ' (भ्वा० उ० अ०)। 'यजयाच-' (३३।९०) इति समानं ब्रह्म चरन्ति । 'व्रते' (३।२।८०) इति णिनिः। 'चरणे नङ् । 'यज्ञः स्यादात्मनि मखे नारायणहुताशयोः' इति ब्रह्मचारिणि' (६।३।८६) इति समानस्य सः॥ (१) ॥*॥ हैमः ॥ (१)॥*॥ सूयते सोमोऽत्र । 'घूञ् अभिषवे' (खा. एकम् 'समानशाखाध्येतॄणाम् ॥ उ० अ०) । 'ऋदोरप्' (३।३।५७) । यद्वा,-सूयतेऽत्र, सतीर्थ्यास्त्वेकगुरवः अनेन वा । ' प्रेरणे' (तु. प० से.)। अप् ( ३।३।५७)। घः (३।३।१८) वा। 'सवो यज्ञे च संधाने' इति मेदिनी ॥ सेति ॥ समाने तीर्थे वसन्ति । 'समानतीर्थे वासी' (२) ॥*॥ न ध्वरति । 'वृ कौटिल्ये' (भ्वा० प० अ०)। (४।४।१०७) इति यत् । 'तीर्थे ये' (६।३१८७) इति समानस्य अच (३।१।१३४)। अध्वानं राति वा ।' 'आतोऽनुपसः ॥ (१) ॥॥ एको गुरुर्येषां ते ॥ (२) ॥॥ द्वे 'सहा- (३।२।३) इति को वा। 'अध्वरः सावधाने स्याद्वसुभेदेध्यायिनाम्॥ ऋतौ पुमान्' (इति मेदिनी)॥ (३) ॥ ॥ इज्यते, अनेन चितवानग्निमग्निचित् । वा। अत्र वा। यजेर्घञ् (३।३।१९)॥ (४) ॥॥ सप्तभिचीति ॥ अग्निमचैषीत् । 'चिञ् चयने (खा. उ० श्छन्दोभिरग्निजिह्वाभिर्वा तन्यते । यद्वा,-तानि सप्त तन्यन्तेऽत्र अ०) 'अग्नौ चेः' (३।२।९१) इति क्विप। तुक् (६।१।७१)॥ । 'सितनिगमि-' (उ० १।६९) इति तुन् ॥ (५) ॥१॥ (१)॥*॥ एकम् 'अग्युपासकस्य' ॥ मखन्ति देवा अत्र, अनेन वा। 'मख गतौ' (भ्वा०प० से०) 'हलश्च' (३।३।१२१) इति घञ्। संज्ञापूर्वकत्वान्न पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२॥ वृद्धिः । यद्वा,-'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' पेति ॥ परम्परया आगतः। 'तत आगतः' (४।३।७४) ( ) इति घविषयेऽपि 'पुंसि- (३।३।११८) इति इत्यण् । चतुर्वर्णादित्वात् (५।१११२४) ष्यञ्। पारम्पर्यश्चा-घः ॥ (६) ॥*॥ करोति। क्रियते वा । 'कृषः कतुः' सावुपदेशश्च । तस्मिन् ॥*॥ 'अनन्तावसथेतिह- (५।४।- (उ० ११८०)।'क्रतुर्यज्ञे मुनौ पुंसि' (इति मेदिनी)॥(७) २३) इति व्यः॥ (१) ॥॥ इत्येवं ह किल ॥ (५) ॥॥॥॥ सप्त 'यज्ञस्य'॥ यत्तु मुकुटेनोक्तम्- 'पूर्वे च पूर्वतराश्च' इति द्वन्द्वे 'परोवर- | पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः। परम्परपुत्रपौत्रमनुभवति' (५।२।१०) इति निर्देशात् पर एते पञ्च महायज्ञा ब्रह्मयज्ञादिनामकाः॥१४॥ म्परादेशे टापि परम्परा। तदुक्तम् ‘विनापि प्रत्ययं परम्पराशब्दो दृश्यते' (वा० ५।३) तचिन्त्यम् । संनियोगशिष्ट पेति ॥ पठनम् । पाठनम् वा। भावे घञ् ( ३।३।१८) न्यायेन खप्रत्ययसंनियोग एव परम्परादेशविधानात् । परम्परा | 'पाठश्च पठने ख्यातो विद्धपा तु योषिति' (इति मेदिनी) ॥ (१)॥*॥ हवनम् । 'हु दानादनयोः' (जु० प० अ०)। शब्दस्य त्वव्युत्पन्नत्वात् । तदुक्तम्-'अस्ति हि परम्पराशब्दोऽव्युत्पनं प्रातिपदिकम्' इति । यद्वा,-परं पिपर्ति । पचा 'अर्तिस्तुसुहुस-' (उ० १११४०) इति मन् ॥ (१) ॥१॥ द्यच् (३।१।१३४) । खपचाजारभरावत् । पृषोदरादिः (६।३। अतिथीनामदृष्टपूर्वाणां गृहमागतानाम् । सपर्यणम् । 'सपर १०९)॥॥ द्वे 'परंपरोपदेशस्य॥ पूजायाम्'। 'कण्ड्वादिभ्यो यक्' (३।१।२७)। 'अ प्रत्ययात्' (३.३।१०३)। सपर्या पूजा ॥ (१) ॥*॥ तृप्यति । 'तृप उपशा ज्ञानमाद्यं स्यात् प्रीणने' (दि. ५० अ०)। भावे ल्युट (३।३।११५)॥ (१) उपेति ॥ उपज्ञानम् । 'आतश्चोपसर्गे' (३।३।१०६) ॥*॥ वलनम् । 'वल दाने' (संवरणे) (भ्वा० आ० से.)। इत्यङ्॥ (१) ॥॥ यथोपदेशं विना श्लोकनिर्माणे वाल्मीकेमा॑नम् ॥*॥ एकम् 'आद्यज्ञानस्य॥ १-तृप्यति' इति तु प्रमादलिखितम् । Page #263 -------------------------------------------------------------------------- ________________ ब्रह्मवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः। २५५ - इन् (उ० ४।११८)। 'बलिदैत्योपहारयोः। करे चामरदण्डे | क्विप् ॥ (१) ॥॥ सभां स्तृणन्ति । 'स्तृञ् आच्छादने' च गृहदारुशरांशयोः । त्वक्संकोचे गन्धके च' इति हैमः ॥ (त्या. प० से.) । 'कर्मण्यण' (३।२।१) ॥ (२) ॥ (9) ॥॥ महान्तश्च ते यज्ञाश्च । ब्रह्मयज्ञ आदिर्येषां तानि सभायां साधवः । 'सभाया यः' (४।४।१०५) ॥ (३) ॥॥ ब्रह्मयज्ञादीनि नामानि येषां ते ॥*॥ मनुः (३।७०)–'अध्या- समाज समवयन्ति । 'समवायान्समवैति' ( ४।४।४३) इति पनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिभौंतो ठक् । समाज रक्षन्ति वा। 'रक्षति' (४।४।३३) इति ठक तृयज्ञोऽतिथिपूजनम्' इति 'पाठादीनाम' एकैकम् ॥ ॥ (४) ॥*॥ चत्वारि 'सभ्येषु' ॥ समज्या परिषद्गोष्ठी सभासमितिसंसदः। अध्वर्युगातहोतारो यजुःसामग्विदः क्रमात् । मास्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः॥१५॥ अध्वेति ॥ अध्वरमिच्छति । 'सुपः- (३।१८) इति सेति ॥ समजन्त्यस्याम् । 'अज गतौ' (भ्वा०प० से.)। क्यच् । 'कव्यध्वरपृतनस्य- (१४।३९) इति लोपः। 'क्या'संज्ञायां समज-(३।३।९९) इति क्यप् । 'क्यपि च' च्छन्दसि' (३।२।१७०) इत्युः । यद्वा,-न ध्वरति । वृ (वा० २।४।५६) इति वीभावो न ॥ (१) ॥ ॥ परितः कौटिल्ये' (भ्वा०प० अ०)। विच् (३।२।७५) अध्वरं याति, सीदन्त्यस्याम् । षट्ठ, विशरणादौं' (भ्वा०, तु० प० अ०)। यौति, वा । मितवादित्वात् (वा० ३।२।१८०) डुः ।-अपसंपदादिक्विप् ( वा० ३।३।१०८) । 'सदिरप्रतेः' (८।३।६६) ष्ट्वादि-इति मुकुटश्चिन्त्यः । गणाभावात् ॥ (१) ॥*॥ उद् इति षत्वम् ॥॥ 'बाहुलकात्परेरन्त्यलोपे पर्षद' च ॥ (२) गायति साम। 'गै शब्दे' (भ्वा०प० अ०)। 'तृन्तृचौ शंसिक्ष॥॥ गावोऽनेका वाचस्तिष्ठन्त्यस्याम् । अर्थे कः (वा० दादिभ्यः संज्ञायां चानिटौ' (उ०२१९४) ॥ (१) ॥ ॥जुहोति । ॥३॥१०८) । 'अम्बाम्ब-' (८।३।९७) इति षत्वम् । गौरा- 'नप्तृनेतृत्वष्ट्रहोतृपोतृ-' (उ० २।९५) इति साधुः ॥ (१) दिङीष् (४।१।४१) । 'गोष्ठी सभासंलापयोः स्त्रियाम्' (इति ॥ ॥ यजुश्च सामानि च ऋचश्च । 'चार्थे द्वन्द्वः' (२।२।मेदिनी) ॥ (३) ॥१॥ सह भान्त्यस्याम् । 'भा दीप्तौ' (अ० २९)। समासान्तविधेरनित्यत्वात् 'ऋवपूर्-' (५।४।७४) प०अ०) । भिदाद्य (३।३।१०६)। समाना भान्त्यस्याम् इत्यकारो न । यजुः सामों विदन्ति । 'सत्सूद्विष-' (३।२।६१) इति वा। समानस्य-' (६।३।८४) इति योगविभागात् 'सभा-' इति क्विप। यजुर्विद् अध्वर्युः । सामविद् उद्गाता । ऋग्विद् (०४।२३) इति निर्देशाद्वा समानस्य सः । 'सभा सामा- होता।'ऋत्विग्विशेषाणां' क्रमादेकैकम् ॥ बिके गोष्टयां द्यूतमन्दिरयोरपि' (इति मेदिनी)॥ (४) ॥४॥ आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते॥१७॥ समयन्त्यस्याम् । '६ गतौ' (भ्वा०प० अ०)। क्तिन् (१॥३।९४)। सह विद्यमाना मिलिता मितिः प्रमाऽस्याम् , | आग्नीति, अग्नीनिन्धे। 'निइन्धी दीती' (रु. आ. इति वा । 'समितिः संपराये स्यात्सभायां संगमेऽपि च से०)। क्विप (३।२१७६)। नलोपः (६।४।२४) । अग्नीट(इति मेदिनी) ॥ (५) ॥ संसीदन्त्यस्याम् । क्विप (वा. | त्विक् । अग्नीधः स्थानम् । 'अग्नीधः शरणे रण भं च' (बा. ३।३।१०८) ॥ (६) ॥॥ आतिष्ठन्त्यस्याम् । अधिकरणे ४।३।१२०)। आग्नीधं स्थानम् । तात्स्थ्यात्सोऽपि । 'स्फायि-' युद् (३।३।११७) ।। (७) ॥ॐ॥ (८) ॥*॥ सीदन्त्यस्याम् । | (उ० २।१३) इति रक् । नलोपः (६।४।२४)। अग्नीध्रः--- असुन् (उ० ४।१८९) ॥ (९) ॥*॥ नव 'सभायाः ॥ इति मुकुटः । तन्न। स्फाय्यादिष्विन्धेरपाठात् । अस्मदुक्त प्रक्रियायाः सत्त्वाच्च । आग्नीध्र आद्यो येषां ब्रह्मोद्गातृहोत्रध्वयुमाग्वंशः प्रारहविगैहात् ब्राह्मणाच्छंसिअच्छावाकनेष्ट्रादीनां षोडशानाम् ॥ (१) ॥६॥ प्रेति ॥ प्राञ्चति । 'अञ्च गतिपूजनयोः' (भ्वा०५० से.)। धनहेतुभिः वरणे करणैर्वा ब्रियन्ते। 'बृङ् संभक्तो' (ऋया. 'विग- (३।३।५९) इति क्विन् । प्रा वंशो गोत्रं स्थूणा आ० से.)। ण्यत् (३।१।१२४) । क्यप् (३।१।१०९) तु वाच ॥ (१) ॥॥ हविःशालायाः पूर्वभागे यजमानादीनां वृञ एव ॥*॥ ऋतौ यजति । 'ऋत्विग-' (३।२।५९) इति मित्यर्थे गेहे प्राग्वंशशब्दो वर्तते ॥*॥ एकम् "प्राग्वं- साधुः॥ (२) ॥॥ यजन्ति । वुल् (३।१।१३३)। 'याजकशख॥ स्तु गजे राज्ञो याज्ञिकेऽपि' इति मेदिनी ॥ (३) ॥*॥ सदस्था विधिदर्शिनः। त्रीणि ।—'वृताः कुर्वन्ति ये यज्ञमृत्विजो याजकाश्च ते' इति सेति ॥ सदसि साधवः । 'तत्र साधुः' (४।४।९८) इति कात्यः-इति मते द्वे 'ऋत्विजाम् ॥ यत् ॥ (1) ॥* विधि द्रष्टुं शीलं येषां ते। 'सुपि- (३।२।- वेदिःपरिष्कृता भूमिः [४) इति दृशेणिनिः । न्यूनाधिकविचारका ऋत्विग्विशेषाः | वेदिरिति॥ विद्यते शोधनेन ज्ञायते. विचार्यते. प्राप्यते. 18 एकम् 'सदस्यस्य॥ वा । 'तु पिषिरुहिवृति- (उ० ४.११९) इतीन् । यद्वा,-वेदसभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते१६ यति, वेद्यते वा। “विद निवासादो' चुरादिः । 'अच ' सेति ॥ सभायां सीदन्ति । 'सत्सूद्विष- (३।२०६१) इति । (उ. ४।१३९)। 'वेदिः स्यात्पण्डिते पुमान्। स्त्रियामडाले Page #264 -------------------------------------------------------------------------- ________________ पालनपथ ॥ २५६ अमरकोषः। [द्वितीयं काण्डम् ल मुद्रायां स्यात् परिष्कृतभूतले' (इति मेदिनी)॥ (१) ॥१॥ | अग्नित्रयमिदं त्रेता परितः कृता संस्कृता । 'संपरिभ्याम्- (६।१।१३७) इति अग्नीति ॥ त्राणम् । त्राः सदा संधुक्षणम् । तामिता । सुट् । 'परिनिवि-' (८।३।७०) इति षत्वम् ॥*॥ एकम् | यद्वा,-त्रायन्ते त्रा आहुतयः । ताभिरिता। त्रित्वमिता, इति "यज्ञवेद्याः॥ | वा । पृषोदरादिः (६।३।१०९)। 'त्रेता युगेऽग्नित्रये च' इति संमे स्थण्डिलचत्वरे।। हैमः॥ (१)॥*॥ एकम् 'अग्नित्रयस्य' ॥ सेति ॥ स्थलन्त्यस्मिन् । 'ठल स्थाने' (भ्वा०प० से.)। प्रणीतः संस्कृतोऽनलः। 'मिथिलादयश्च' (उ० १।५७) इति साधुः ॥ (१) ॥॥ चत- प्रेति ॥ प्रकर्ष नीतः । 'प्रणीत उपसंपन्ने कृते क्षिप्ते न्त्यस्मिन् । 'चते याचने' (भ्वा० उ० से०) 'कृगृशृवृञ्च- प्रवेशिते । 'संस्कृताग्नौ च' इति हेमचन्द्रः ॥ (१)॥ ॥ एकम् तिभ्यः घ्वरच' (उ० २।१२१) 'चत्वरं स्थण्डिलेऽङ्गणे' (इति | 'संस्कताग्ने' मेदिनी)॥ (२) ॥ ॥ द्वे 'यागार्थ संस्कृतभूमेः' ॥ | समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ॥ २० ॥ यज्ञार्थ परिष्कृताया अनिम्नोन्नताया यज्ञभूमेः-इति मुकुटः ॥ सेति ॥ समुह्यते, समूह्यते, वा । 'वह प्रापणे' (भ्वा० उ० चषालो यूपकटकः अ.)। 'ऊह वितर्के' (भ्वा० आ० से.) वा ॥ (१) ॥१॥ चेति ॥ चषति । चष्यते वा । 'चष भक्षणे' (भ्वा० उ० | परिचीयते ॥ (२)॥*॥ उपचीयते ॥ (३) ॥* 'अग्नौ परिसे०)। 'सानसिवर्णसि-' (उ० ४।१०७) इति साधुः ॥ (१) चाय्योपचाय्यसमूह्याः' (३।१।१३१) इति साधवः ॥५॥ ॥*॥ यूपस्याग्रे कृतः कटकाकारः ॥ (२) ॥॥ द्वे 'यूपकट- प्रयोगोऽस्ति येषां ते। अग्नौ प्रयोक्तव्या अग्निनामानीत्यर्थः । कस्य ॥ 'त्रीण्यग्नौ प्रयोगिणाम्॥ कुम्बा सुगहना वृतिः ॥ १८॥ | यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते । विति ॥ कुम्ब्यते अनया, वा । 'कुबि आच्छादने' | तस्मिन्नानाय्यः (भ्वा०, चु०प० से.)। 'चिन्तिपूजिकथि-' (३।३।१०५)| य इति ॥ दक्षिणाग्नित्वेन संस्क्रियते ॥॥ आनीयते इत्यङ् ॥ (१)॥*॥ सुगहना निबिडा वृतिर्वेष्टनम् । एकम् | 'आनाय्योऽनित्ये' (३।१।१२७) इति साधुः ॥१॥ यस्तु 'निबिडवेष्टनस्य॥ भ्राष्ट्रवैश्यकुलयोनिः स 'आनेयः' ॥ (१) ॥॥ एकम् यूपाग्रं तर्म 'दक्षिणाग्नितः संस्कृताग्नेः ॥ रिवति ॥ यूपस्याग्रम् ॥ (१) ॥*॥ तरति, मनिन् (३। अथानायी स्वाहा च हुतभुक्प्रिया॥२१॥ २।७५) ॥ (२) ॥*॥ द्वे 'यूपाने' ॥ अथेति ॥ अग्नेः स्त्री। 'वृषाकप्यग्नि-' (४।१।३७) इत्यैनिर्मन्थ्यदारुणि त्वरणियो। ङीष् च ॥ (१)॥*॥ सुष्ठु आहूयन्ते देवा अनया। 'अन्ये. | भ्योऽपि' (वा० ३।२।१०१) इति डः । स्वाहाऽस्त्यस्या वा । नीति निर्मथ्यते। 'मन्थ विलोडने' (भ्वा०प० से.)। अर्शआद्यच् (५।२।१२७) ॥ (२) ॥ॐ॥ हुतभुजः प्रिया ॥ ण्यत् (३।१।१२४) निर्मन्थ्यं च तदारु च ॥*॥ ऋच्छति ।। (३) ॥*॥ त्रीणि 'अग्नेः प्रियायाम् ॥ 'ऋ गतिप्रापणयोः' (भ्वा०प० अ०) । 'अर्तिसृधृधमि(उ० २।१०२) इत्यनिः । 'अरणिर्वह्निमन्थे ना द्वयोर्निर्म ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने । न्थ्यदारुणि' (इति मेदिनी)॥ (१) ॥*॥ एकम् 'अरणेः'॥ ऋगिति ॥ समिधामाधानी। 'समिधामाधाने घेण्यण' (वा० ४।३।१२०)। षित्त्वात् (४।१।४१) ठीष् । 'हेलः' दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः॥ १९॥ । (६।४।४९) इति यलोपः ॥ (१)॥॥ धीयते पुष्यतेऽग्निदेति ॥ दक्षिणोऽग्निः । 'दिक्संख्ये संज्ञायाम्' (२।१।५०) रनया। 'पाय्यसांनाय्यनिकाय्यधाय्या-' (३।१।१२९) इति इति समासः । मुकुटस्तु-दक्षिणाया दिशोऽग्निः । 'सर्व साधुः ॥ (२) ॥॥ अग्नेः समिन्धने समुद्दीपने या ऋक नाम्नो बृत्तिमात्रे पुंवद्भावः' (वा० ५।३।२८)। दक्षिणाग्निः तत्र ॥*॥ द्वे 'समित्प्रक्षेपेण वह्निप्रज्वलने या ऋक् इत्याह । तन्न। संज्ञात्वेन 'दिक्संख्ये-' इत्येतत्सूत्रोदाहरण प्रयुज्यते तस्याः॥ त्वात् । तत्र च 'समानाधिकरणेन' इत्यधिकारात् ॥ (१) गायत्रीप्रमुखं छन्दः ॥*॥ गृहपतिना संयुक्तः । 'गृहपतिना संयुक्त व्यः' (४।४। गेति ॥ गायन्तं त्रायते। 'आतोऽनुप-' (३।२।३) इति ९०)॥ (१) ॥*॥ आहूयते प्रीणयते प्रक्षिप्यते वा हविरत्र । 'कृत्यल्युटः-' (३।३।११३) इत्यधिकरणेऽनीयर । यद्वा,-आह १-सकलपुस्तकोपलब्धः 'यस्य हलः' (६।४।४९) इत्यस्योपन्यासः वनमर्हति । 'तदर्हति' (५।१।६३) इति छः ॥ (१) ॥*॥ | प्रामादिकः । तत्सूत्रस्यार्धधातुकाधिकारीयत्वात् । तस्मात् 'हलस्तद्धि. कचित्तु त्रयाणां द्वन्द्वः पठ्यते ॥ एकैकं "अग्निविशेषस्य' ॥ तस्य' (६।४।१५०) इत्यस्योपन्यासो योग्यः॥ Page #265 -------------------------------------------------------------------------- ________________ ब्रह्मवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः । २५७ कः। गौरादिः (४।१।४१)। यद्वा,-गानम् । गायः। घञ् | १८४) इतीत्रः ॥* धुवतेः कुटादित्वेन (१।२।१) ठित्त्वा(३।३।१८)। युक (७१३१३३) गायेन गानेन त्रायते । 'त्रैड | गणाभावावलि 'धवित्रम' इत्येके ॥ (१)। पालने' (भ्वा० आ० अ०)। 'सुपि-' (३।२।४) इति योग- | 'अग्नेः संधुक्षणाय मृगत्वचा रचितस्य व्यजनस्य'॥ विभागात् कः । मूलविभुजादित्वकल्पनमपार्थकम् । तस्याना- | पृषदाज्यं सदध्याज्ये कारान्तार्थत्वात् 'गायत्री त्रिपदादेवीछन्दोभित्खदिरेषु च | (इति मेदिनी)॥ (१) ॥॥ षडक्षरपदा गायत्री। प्रमुखपदेन प्रिति ॥ पर्षति, पृष्यते वा । 'पृषु सेचने' (भ्वा०प० उष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टुब्जगत्यतिजगतीशक्वरीत्यादि एका- से०)। 'वर्तमाने पृषत्-' (उ० २१८४) इति साधुः । पृषच्च क्षरवृद्ध्या बोध्यम् ॥*॥ चन्दते । 'चदि आहादने दीप्तौ च तदाज्यं च । यद्वा,-पृषद्भिः सहितमाज्यम् ॥ (१) ॥॥ दना (भ्वा० आ० से.) 'चन्देरादेश्च छः' (उ. ४॥२१९) इत्यसुन् | सहिते घृते। 'पृषातकं सदध्याज्ये पृषदाज्यं तदुच्यते॥ ॥ (१) ॥॥ प्रथमप्रमुखे चोभे प्रधाने च प्रकीर्तिते' इत्य-॥*॥ एकं 'दधिमिश्रितघृतस्य ॥ जयः ॥॥ एकम् 'छन्दसाम्॥ परमानं तु पायसम् । हव्यपाके चरुः पुमान् ॥२२॥ पेति ॥ परमं च तदनं च । 'सन्महत्- (२।१।६१) : हेति ॥ पच्यते । कर्मणि घञ् (३।३।१९)। हव्यं च तत् इति समासः । यद्वा,-परमाणामुत्तमानामन्नम् ॥ (१) ॥*॥ पाकश्च । यद्वा,-भावे घञ् (३।३।१८)। पचनं पाकः । हव्यस्य | पयसि-संस्कृतम् । 'संस्कृतं भक्षाः' (४।२।१६) इत्यण् । पयसा पाकः । 'अनवस्रावितान्तरूष्मपाक ओदनश्चरुः' इति याज्ञिकाः | इति तु मुकुटस्य प्रमादः । 'तत्रोद्धृतम्-' (४।२।१४) इत्यतः *॥ चर्यते भक्ष्यते । 'चर गतौ भक्षणे च' (भ्वा० प. 'तत्र' इत्यनुवृत्तेः । 'पायसः श्रीवासे च पायसं परमानके' से.)। 'भृमृशीतृचरि-' (उ० १।७) इत्युः। मीमांसकैरपि इति हैमः। 'पायसस्तु क्लीबपुंसोः श्रीवासपरमान्नयोः' (इति त्रिचर्वधिकरणे ( ) अन्नपरत्वं चरुशब्दस्याभ्युपगतम् । मेदिनी)॥ (२) ॥॥ द्वे 'क्षीरान्नस्य' ॥ 'उगवादिभ्यो यत्' (५।१।२) इति सूत्रे कैयटस्तु(टार्थस्तु) 'स्थालीवाची चरुशब्दः तात्स्थ्यादोदने भाक्तः' इत्याह । विश्व- | हव्यकव्ये देवपत्रे अन्ने प्रकाशे तु 'चरुर्भाण्डे च हव्याने' इत्यनेकार्थतोक्ता । 'अथ | हेति ॥ हुयन्ते प्रीण्यन्ते देवा येन । हूयते, प्रक्षिप्यते चरुः पुमान्हव्यान्नभाण्डयोः' इति मेदिनी च । खामी तु-वा । 'हु दानादनयोः' (जु. प. अ.)। 'अचो यत्' पवं होतव्यं चरुः । चर्यते रध्यते इति । स्थाल्यपि चरुः (३।१९७) (१)॥॥ कूयते पितृभ्यः । 'कु शब्दे' (अ. हव्यस्य पाकोऽत्र-इत्याह । एतेन-केचित्तु पच्यतेऽत्रेति। प० अ०)। 'अचो यत्' (३।१।९७)।-'कबृ वणे' (भ्वा० 'हलच' ( ३।३।१२१) इति घञ्। 'पाकं व्युत्पाद्य हव्यपाक- आ० से.)। 'पोरदुपधात्' (३।१।९८) इति यत्-इति मुकुस्थाल्यादिरुच्यते । अन्यत्रौपचारिकः' इत्याहुः। तदसत् ।- टस्य प्रमादः । तस्य चित्ररूपपरस्य प्रकृतेऽन्वयासंभवात् । इति मुकुटः प्रत्युक्तः । प्रयोगदर्शनमपि सूपपादमनेकार्थकता- 'श्विता वर्णे' (भ्वा० आ० से.) 'नील वर्णे' (भ्वा०प० याम् ॥ (१)॥॥ एकम् 'चरो'॥ से.) इत्यादाविव वर्णस्य रूपार्थकत्वात् ॥ (१) ॥॥ देवाआमिक्षा सा शुतोष्णे या क्षीरे स्यादधियोगतः। नामिदम् । पितृणामिदम् 'तस्येदम्' (४।३।१२०) इत्यण् । आमीति ॥ आमिष्यते । 'मिषु सेचने' (भ्वा० ५० 'पिञ्ये' इति पाठे पितरो देवता यस्य । 'वाय्वतु-(४।२।से.) बाहुलकात् सक् । यद्वा,-आ मक्षति । 'मक्ष रोषे संघाते | ३१) इति यत् । देवान्नं हव्यम् । पित्रन्नं कव्यम् । द्वे च' (भ्वा०प० से.)। अच् (३।१।१३४)। पृषोदरादिः॥ 'हव्य-कव्ययोः॥ (9) ॥॥ शृते क्वथिते तप्ते च पयसि दध्नो योजनात् या पात्रं सुवादिकम् ॥ २४॥ स्यात् । यत्तु-'आपून्मिहेदीर्घश्च' इति स उपधादीर्घत्वं | पेति ॥ पाति, पिबत्यनेन वा । ष्ट्रन् (उ० ४।१५९)।च इति दीर्घमध्यं मुकुट आचख्यौ, तच्चिन्त्यम् । उज्वलदत्तादा तादा- 'दादिभ्यः ष्ट्रन्' इति मुकुटश्चिन्त्यः। तादृशसूत्रादर्शनात् । वदर्शनात् । एकम् 'आमिक्षायाः ॥ 'पात्रं तु भाजने योग्ये सुवादौ राजमन्त्रिणि । तीरद्वयान्तरे धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ॥२३॥ |'च' (इति मेदिनी) ॥ (१) ॥॥ स्रवति घृतादिकम् । 'धु धेति ॥ धूयतेऽनेन । 'धूञ् कम्पने' (क्या० उ० से.)। स्रवणे' (भ्वा० ५० अ०)। 'खुवः कः' (उ० २१६१)।'धू विधूनने' (तु. प० से.) वा । 'अर्तिलूधूस- (३।२।- 'घबर्थे कः' इति मुकुटश्चिन्त्यः । 'सुवः कः' इति पदोकस्य सत्त्वात् । आदिना चमसोलूखलमुसलस्पयादि । १-हन्यान्ने यथा-'हेमपात्रे कृतं दोामाददानः पयश्चरुम्'। भाण्डे यथा-'उत्पल(लः काञ्चनचरुः)कान्तिकचरुः स्वात्मन: १-'पात्रामत्रे त्रिषु की सुवादौ राजमत्रिणि । तीरवान्तरे पार्श्वदाहक-इत्यनेकार्थकैरवाकरकौमुदी। । योग्य इति पाठ॥ अमर.३३ Page #266 -------------------------------------------------------------------------- ________________ २५८ अमरकोषः। [द्वितीयं काण्डम् ध्रुवोपभृजुहूर्ना तु सुवो मेदाः घुचः स्त्रियः। परंपराकं शमनं प्रोक्षणं च वधार्थकम् । धुवेति ॥ ध्रुवति 'ध्रुव स्थैर्य (तु.प.से.) 'दुग- पेति ॥ अकनम् । आकः । परम्पराया आकम् । 'अक पध-' (३।१।१३५) इति कः । यद्वा,-'ध्रु स्थैर्ये' (तु. प. कुटिलायां गतौ' (भ्वा० प० से.)। भावे घञ् (३।३।१८)। अ.)। अच् (३।१।१३४)। कुटादित्वात् (१।२।१) ङित्वम् । | अञ्चतेर्घञ् वा । यद्वा,-'परम्' अतिशयेऽव्ययम् । परं परः श्रेष्ठ उवङ् (६।४।७७)। 'ध्रुवः शङ्कौ हरे विष्णौ वटे चोत्तान आकोऽस्य, अस्माद्वा ॥ (१)॥*'शमु उपशमे' (दि. ५० पादजे। वसुयोगभिदोः पुंसि क्लीबं निश्चिततर्कयोः। स्त्री मूर्वादयोः । स०) भाव ल्युट् (३।३। से०) भावे ल्युट (३।३।११५)। 'शमनं शान्तिवधयोः शालपा गीतीमुग्भेदयोस्त्रिषु । संतते शाश्वते च' (इति शमनः श्राद्धदैवते' इति विश्व-मेदिन्यौ। 'शमनस्तु यमे मेदिनी)॥ (१) ॥*॥ उपबिभर्ति । 'डुभृञ्' (जु० उ० | प्रोक्तः शमनं शान्तिहिंसयोः' इति हैमः ॥ॐ॥-'शसनम् अ०) क्विप (३।२।७६)॥ (१) ॥ ॥ जुहोति । 'द्युतिगमि -इति खामी । 'शसु हिंसायाम्' (भ्वा० प० से.)। ल्युद जुहोतीनां द्वे च' 'जुहोतेर्दीर्घश्च' (वा० ३।२।१७८) इति (३३।११ (३।३।११५)॥*॥ 'ससनम्' इत्यन्ये । 'षस खप्ने' (अ. क्विप दीर्घश्च ॥ (१) ॥*॥ स्रवति । 'सु स्रवणे' (भ्वा०प० | प० से.)। (२) ॥*॥ प्रकृष्टमुक्षणम् । 'उक्ष सेचने' (भ्वा. अ०)। 'सुवः कः' (उ० २१६१)। 'सवः पुमान् । यो प० से.)। ल्युद (३।३।११५)। 'प्रोक्षणं सेकवधयोः' द्वयोर्होमपात्रे शल्लकीपूर्वयोः स्त्रियाम्' (इति मेदिनी)॥ इति हैमः ॥ (३) ॥*॥ वधो हिंसार्थोऽस्य ॥॥ त्रीणि ॥*॥ 'चिक् च' (उ० २१६२) इति स्रवतेश्चिकप्रत्ययः । 'यज्ञार्थ पशुहननस्य' ॥ उक् चान्ता ॥ (१) ॥॥ एते च सूचो विशेषाः स्त्रियः | वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते ॥२६॥ स्त्रीलिङ्गाः । सुवस्तु पुंलिङ्गः । मुकुटस्तु-'अन्येभ्योऽपि दृश्यते' | वेति ॥ प्रमीयते स्म । 'मी' (दि. आ० अ०) 'मी' (३।२।१७८) इति क्विप्। दृशिग्रहणाद्विध्यन्तरोपसंग्रहणार्थ- (त्या० उ० अ०) वा हिंसायाम् । क्तः (३।२।१०२)। त्वात् । धातोश्चुगागमः-इति व्याख्यत् । तन्न । 'चिक् च' | 'प्रमीतं वाच्यलिङ्गं स्यात्प्रोक्षितेऽपि मृतेऽपि च' इति मेदिनी ॥ (उ० २१६२) इति सूत्रस्य जागरूकत्वात् । किबविधानाच । (१)॥॥ उपसंपद्यते स्म । ‘पद गती' (दि. आ० अ०)। यदपि–'सुचः' इति बहुवचननिर्देशाद्वहुत्वम्-इति । तदपि | कर्तरि (३।४।७२) कर्मणि (३।२।१०२) वा क्तः । 'उपन भेदापेक्षया सुचः षष्ठ्यन्तत्वात् । यदपि-ध्रुवासाहचर्या- संपन्नमद्दिष्टं निहते च सुसंस्कृते' इति विश्व-मेदिन्यौ ॥ (२) इयोः स्त्रीत्वमेव-इति । तदपि न 'स्त्रियः' इति विशेषविधेः प्रोक्ष्यते स्म । 'उक्ष सेचने' (भ्वा०प० से.)। सत्त्वात् । यथा 'सुवः' इति रूपभेदात्पुंस्त्वे सिद्धे 'ना' इति क्तः ( ३।२।१०२)। 'प्रोक्षितं निहते सिक्ते' इति रभसः॥ पुंस्त्वविधिः। तथा 'स्त्रियः' इति स्त्रीत्वविधिर्बोध्यः । न च-(३)॥॥ त्रीणि 'यज्ञहतपशोः॥ सूचो विधानाभावे पृथ्यानुवादः कथम् । 'चण्डांशोः पारि-सांनाय्यं हविः .. पार्श्वकाः', 'मुष्ट्या तु बद्धया' इत्यादिवदुपपत्तेः । 'स्त्रियाः' सामिति ॥ संनीयते । 'णी प्रापणे' (भ्वा० उ० अ०)। इत्यस्य षष्ठ्यन्तत्वकल्पनं व्यर्थम् ॥*॥ क्वचित् 'खुवः' इति | 'पाय्यसांनाय्य-' (३।१।१२९) इति साधुः ॥ (१) ॥१॥ षष्ठ्यन्तपाठः । स्रवति । 'क्विब्वचिपच्छिश्रिखुद्रुघुज्वां दीर्घोऽ- इयते । 'अर्चिशचि-' (उ० २११०८) इतीसिः ॥ (२) ॥१॥ संप्रसारणं च' (उ० ६।५७) इति क्विब्दीघौ । (खुः) ॥॥ | सानाय्यं हविर्विशेषः ॥ ॥ द्वे 'हविषः ॥ 'यज्ञपात्राणां' पृथक् पृथक् ॥ . अग्नौ तु हुतं त्रिषु वषट्कृतम् । उपाकृतः पशुरसौ योऽभिमन्य ऋतौ हतः॥ २५॥ अग्नाविति ॥ हुतं प्रक्षिप्तम् ॥ (१) ॥*॥ 'वषट्' इति उपेति ॥ उपाक्रियते स्म । 'कृञ् हिंसायाम' (स्वा० मन्त्रोपलक्षणम् । वषमन्त्रेण कृतं प्रक्षिप्तम् ॥ (२) ॥॥ उ० अ०)। क्तः (३।२।१०२)। 'कृपाकृतोऽध्वरहते पशो 'हुतस्य ॥ नोपद्रुते त्रिषु' इति विश्व-मेदिन्यौ ॥ (१) ॥*॥ अभितो | दीक्षान्तोऽवभृथो यज्ञः मन्त्रयित्वा । 'मत्रि गुप्तभाषणे' (चु. प० से.)। क्त्वा दीति ॥ अवभ्रियतेऽनेन । 'डमृ' (जु० उ. अ.)। (३।४।२१)। ल्यप् (७१।३७)। हतो हन्तुमारब्धः ॥* 'भृञ् भरणे' (भ्वा० उ० अ०) वा। 'अवे मृजः' (उ. एक 'ऋतावभिमन्त्रितपशोः ॥ २१३) इति क्थन् ॥ (१) ॥॥ दीक्षाया अन्तः प्रधानकर्म समाप्तौ क्रियमाणो यो यज्ञः इष्टिविशेषस्तस्य । एकम् 'अव..१-ध्रुवा वटपत्राकृतिः । उपभृच्चक्राकृतिः । जुहूरर्धचन्द्राकृतिः भृथस्नानस्य ॥ -इति मुकुटः॥ २-'किमर्थमिदमुच्यते । न किए च' (३।२। तत्कर्माहं तु यज्ञियम् ॥ २७॥ ७६) 'अन्येभ्योऽपि दृश्यते' इत्येव सिद्धम् । 'किब्विधिरनुपपदार्थः। अनुपपदार्थोऽयमारम्भः' इति भाष्यत एव किब्विधानाङ्गीकारेण त्रिषु अकिंचित्करमेतत् ॥ | तदिति ॥ तस्य यज्ञस्य क्रियामर्हति। 'भर्हः' (३२. Page #267 -------------------------------------------------------------------------- ________________ ब्रह्मवर्ग: ७ ] १२) इत्यच् ॥*॥ यज्ञमर्हति । 'यज्ञर्विग्भ्याम् -' (५।१1७१) इत्यत्र 'तत्कर्मार्हति' इत्युपसंख्यानाद् घः ॥ (१) ॥*॥ एकं 'ऋतु क्रियासंपादनयोग्यद्विजद्रव्यादेः' 'त्रिषु' इति यज्ञियान्वितम् ॥ व्याख्यासुधाख्यव्याख्यासमेतः । । अथेति ॥ क्रतुश्च यज्ञः, कर्म च दानादि तदिष्टशब्दवाच्यम् । यजनम् । ‘नपुंसके भावे क्तः ' ( ३।३।११४ ) । 'इष्टं यागे च दाने च वाञ्छितेऽपि प्रयुज्यते' इत्यजयः ‘एकाग्निकर्म हवनं त्रेतायां यच हूयते । अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते' ( ) इति मनुः । 'इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु । सप्ततन्तौ पुमान् क्लीबे संस्कारे क्रतुकर्मणि' (इति मेदिनी ॥ (१) ॥*॥ एकम् 'इष्टकर्मणः' ॥ पूर्त खातादिकर्मणि । । ष्विति ॥ खातं पुष्करिणीखननमादिर्यस्य देवालयारामा - दिनिर्माणस्य । खातादि च तत्कर्म च क्रिया तस्मिन् । पूरणम् पूर्यन्ते स्म वा । ‘पॄ पालनपूरणयो:' ( जु० प० से० ) । भावे ( ३।३।११४ ) कर्मणि ( ३।२।१०२ ) वा क्तः । 'न ध्याख्या-' (८।२।५७) इति निष्ठानत्वं न । 'पुष्करिण्यः सभा - • वापीदेवतायतनानि च । आरामाच विशेषेण पूर्त कर्म विनिर्दिशेत्' इति स्मृतिः । ‘पूर्तं त्रिषु पूरिते स्यात्क्लीबं खातादिकमैणि (इति मेदिनी) ॥ (१) ॥ *॥ एकम् ' पूर्तकर्मणः ' ॥ अमृतं विघसो यज्ञशेष भोजनशेषयोः ॥ २८ ॥ अम्निति॥ अमृतमिव। अमृतसाधनत्वात् । 'अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः' (इति मेदिनी ) ॥ (१) ॥*॥ विशिष्टैरद्यते । 'अद भक्षणे' (अ० प० अ० ) । ' उपसर्गेऽद : ' ( ३।३/५९ ) इत्यप् । 'घञपोश्च' (२|४ | ३८ ) इति घस्लृ ॥ (१) ॥*॥ यज्ञस्य शेषो होमावशिष्टाज्यपुरोडाशादिः । देवपित्रतिथिगुर्वा - दिभुक्तस्य शेषः । तयोः । ' यज्ञियशेषस्य' क्रमेणैकैकम् ॥ त्यागो विहायितं दानमुत्सर्जन विसर्जने । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥ प्रादेशनं निर्वपणमपवर्जनमंहतिः । त्येति ॥ त्यजनम् । 'त्यज हानौ' ( भ्वा० प० अ० ) । घन् (३।३।१८)। 'त्यागो दाने च वर्जने' ( इति मेदिनी ) ॥ (१) ॥*॥ विहायनम् | हाको ( जु० प० अ० ) ण्यन्ताद्भावे कः (३।३।११४) ॥ (२) ॥*॥ दत्तम् । दाञः ( जु० प० अ० ) भावे ल्युट् (३।३।११५ ) । ' दानं गजमदे त्यागे पालमच्छेदशुद्धिषु' इति विश्व मेदिन्यौ ॥ (३) ॥ ॥ सृजे: ( तु० ५० अ० ) च ल्युट् (३।३।११५) ॥ (४) ॥* ॥ ' विसर्जनं परित्यागे दाने संप्रेषणेऽपि च ' ( इति मेदिनी ॥*॥ ॥ २५९ | विपूर्वात् 'श्रणु दाने' इति चुरादेश्व ॥ ( ६ ) ॥ * ॥ वितरतेश्च ॥ ॥*॥ ( ७ ) ॥ ' स्पृश संस्पर्श' ( तु० प० अ० ) । ' स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी ॥ ( ८ ) ॥*॥ 'पद गतौ' (दि० आ० अ० ) । ण्यन्तः । 'प्रतिपादनं तु दाने च प्रतिपत्तौ प्रबोधने' इति मेदिनी ॥ ( ९ ) ॥* ॥ " दिश अतिसर्जने' ( तु० उ० अ० ) ॥ (१०) ॥*॥ 'डुव' ( भ्वा० उ० अ० ) ॥ (११) ॥*॥ 'वृजी वर्जने' (अ० आ०, रु०प०, चु० उ० से० ) ॥ (१२) ॥*॥ हन्ति दुरितमनया । 'हन्तेरह च' (उ० ४।६२) इत्यतिः । 'अंहतिस्त्यागरोगयोः' इति हैमः ॥ (१३) ॥*॥ त्रयोदश 'दानस्य' ॥ ( ५ ) मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदैहिकम् ॥ ३० ॥ ति ॥ मृताम् । 'अर्थेन नित्यसमासः ' (२।१।३६)। तच्च तदहश्च । ‘तस्याहः' इति वा । 'राजाहः -' ( ५1४1९१) इति टच् । तदहे=प्रेतदिने । देहादूर्ध्वम् ऊर्ध्वदेहः । राजदन्तादिः (२।२।३१) ऊर्ध्वदेहे भवम् । अध्यात्मादित्वात् (वा ४।३।६० ) ठन् । अनुशतिकादित्वात् (७।३।२०) उभयपदवृद्धिः ॥* ॥ केचिदुत्तरपदवृद्धिं नेच्छन्ति ॥ (१) ॥*॥ - द्दिश्य मरणदिनमारभ्य सपिण्डीकरणपर्यन्तं प्रत्यहं दीयमानस्य जलपिण्डादेरेकम् । 'तदहर्दानम्' इति पाठे तु समासा - न्तविधेरनित्यत्वान्न टच् । 'और्ध्वदेहिक दानस्य' एकम् ॥ पितृदानं निवापः स्यात् पीति ॥ पितृभ्यो दानम् ॥ (१) ॥ ॥ न्युप्यते, निवपन वा । ‘डुवप्’ (भ्वा० उ० अ० ) । कर्मणि ( ३।३।१९ ) भावे ( ३३।१८) वा घञ् ॥ (२) ॥* ॥ द्वे 'सपिण्डनादूर्ध्व पित्रुदेशेन दानस्य' ॥ श्राद्धं तत्कर्म शास्त्रतः । श्रेति ॥ श्रद्धाऽत्रास्ति । 'प्रज्ञाश्रद्धा - ' ( ५।२।१० १ ) इति णः ॥ (१) ॥*॥ तेषां पितॄणां कर्म । शास्त्रविधानेन ॥*॥ एकम् ' श्राद्धकर्मणः ॥ अन्वाहार्थ मासिकः अन्वेति ॥ अनु आ हियते । 'हृञ् हरणे' ( भ्वा० उ० अ०)। ‘ऋहलोर्व्यत्’ (३।१।१२४) ॥ (१) ॥* ॥ मासे भवम् । ‘कालाट्ठञ्' (४।३।११ ) ॥ ( २ ) ॥ * ॥ 'पिण्डान्वाहार्य क श्राद्धं कुर्यान्मासानुमासिकम् ' ( ३।१२२ ) इति मनुः ॥ द्वे 'मासिकस्य' ॥ | अंशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥३१॥ अंश इति ॥ पञ्चदशमुहूर्तात्मकस्य दिनस्याष्टमो भागः । कुत्सितं तपति । 'तप संतापे' (भ्वा० प० अ० ) । ' संज्ञायाम् -' ( ३।२।४६ ) इति खच्, ' - अनव्ययस्य' (६।३।६६) इत्यनुंवृत्तेर्न मुम् (६।३।६७) । यद्वा - कुं भुवं तपति । आगमशास्त्रस्यानित्यत्वान्न मुम् । 'दिवसस्याष्टमे भागे मन्दीभवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम्' इति शातातपः । Page #268 -------------------------------------------------------------------------- ________________ २६० अमरकोषः। [द्वितीयं काण्ड wwwwwraamanawwwAAKAaromAAAAAKAARomance 'कुतपोऽस्त्रियां दौहित्रे वाये छागजकम्बले । कुशे दिनस्याष्ट- अवेशेऽगृहे भवः । अध्यात्मादित्वात् (वा० ४।३।६०) ठन् । मांशे ना सूर्ये कुतपी पुनः । विट्सारिकायाम्' (इति 'नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा' (मनु० ३।१०३)। मेदिनी)॥ (१) ॥॥ एकम् 'अहोऽष्टमभागस्य॥ (१)॥॥ आगच्छति। "सितनिगमि-' (उ० ११६९) इति पर्यषणा परीष्टिश्चान्वेषणा च गवेषणा। तुन् ॥ (२) ॥॥ अतति। 'ऋतन्यजि-' (उ० ४।२) इति इथिन् । 'अध्वनीनोऽतिथिज्ञेयः' इति स्मृतिः। 'अतिथिः पेति ॥ 'इषेरनिच्छार्थस्य' (वा० ३।३।१०७) युच् 'परे | कुशपुत्रे स्यात्पुमानागन्तुकेऽपि च' इति विश्व मेदिन्यौ। 'प्राघुवो' (वा० ३।३।१०७)॥ (१)॥॥ पक्षे क्तिन् (३।३।९४)। णस्त्वतिथियोः' इति त्रिकाण्डशेषः ॥ (३) ॥॥ त्रीणि 'परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणे स्त्रियाम्' इति मेदिनी ॥ 'गृहागतस्य॥ (२)॥॥ (३)॥*॥ 'गवेष मार्गणे'। चुरादिण्यन्ताधुच् (३।३।१०७)॥ (४)॥॥ चत्वारि 'धर्माद्यन्वेषणस्य॥ पूजा नमस्याऽपचितिः सपर्यार्चाहणाः समाः॥३४॥ सनिस्त्वध्येषणा प्विति ॥ पूजनम् । 'पूज पूजायाम्' (चु. ५० से.) सेति ॥ सननम् । 'षणु दाने' (तु० उ० से.)। इन् 'चिन्तिपूजि-' (३।३।१०५) इत्यङ् ॥ (१) ॥*॥ नमस्कर णम् । 'नमोवरिवस्-' (३।१।१९) इति क्यच् । 'अ प्रत्य(उ० ४।११८)॥ (१) ॥ ॥ अध्येषणम् । इषेः प्राग्वद्युच् (पा० ३३३।१०७)॥ (२)॥॥ द्वे 'गुर्वाधाराधनस्य'। यात्' (३।३।१०२) इत्यकारः ॥ (२) ॥॥ चायम् 'चाय पूजानिशामनयोः' (भ्वा० उ० से.)। 'वायतेः तिनि गुर्वादेः प्रार्थनया क्वचिदर्थे नियोजनस्य-इति स्वामी ॥ चिभावो वाच्यः' ( )॥ (३) ॥ ॥ कण्ड्वादौ ‘सपर पूजायाच्यामिशस्तिर्याचनार्थना ॥ ३२॥ याम्' इति पठ्यते । यक् (३।१।२७)। 'अ प्रत्ययात्' (३॥ येति ॥ याचनम् । 'टुयाच याच्याम्' (भ्वा० उ० से.)। ३।२०२)॥ (४)॥*॥ 'अर्ह पूजायाम्' (भ्वा०प० से.)। 'यजयाच-' (३३९०) इति नङ्॥ (१) ॥*॥ अभिशंसनम्। 'गुरोश्च हलः' (३।३।१०३) इत्यः ॥ (५) ॥* 'अर्ह पूजा'शंसु स्तुती याचने च' (भ्वा०प० से.)। तिन् (३।३।- याम्' चुरादिः । 'ण्यासश्रन्थ-' (३।३।१०७) इति युच् ॥ ९४)। 'अभिशस्तिः पुनर्लोकापवादे प्रार्थितेऽपि च' इति (६)*॥ षट् 'पूजनस्य' ॥ हैमः ॥*॥ स्वामी तु-अभिषसनम् । 'षस खप्ने' (अ०प० वरिवस्या तु शुश्रूषा परिचर्याप्युपासना। से.)। क्तिन् (३।३।९४)। सुषामादित्वात् (८1३।९८) 'पूर्वपदात्' (८1३।१०६) इति वा षत्वम् । (अभिषस्तिः )। वेति॥ वरिवसः करणम् । 'वरिवस्'शब्दः पूजार्थः । इत्यवोचत् ॥ (२) ॥*॥ याचेः चुरादि(स्वार्थिक)ण्यन्तात् | | 'नमोवरिवस्-' (३।१।१९) इति क्यच् । 'अ प्रत्ययात्' 'ण्यास- (३।३।१०७) इति युच् ॥ (३) ॥*॥ एवम् 'अर्थ (३।३।१०२) ॥ (१) ॥॥ शुश्रूषणम् । 'श्रु श्रवणे' याच्ञायाम्' (चु० उ० से.)। युच् (३।३।१०७) ॥ (४)| (भ्वा०प० अ०)। सन्नतः । 'अ प्रत्ययात्' (३॥३॥ ॥॥ चत्वारि 'याचनस्य॥ १०२)॥ (२)॥*॥ परिचरणम् । -परिचर्यापरिसर्या-' (वा. ३।३।१०१) इति परिचर्या निपात्यते। 'परिचर्या तु पर्येष्टिः षट् तु त्रिषु इति भागुरिः ॥ (३) ॥*॥ उपासनम् । 'आस उपवेशने' षेति ॥ आगन्तुपर्यन्ताः षट् ॥ (अ. आ० से.)। 'ण्यास-' (३।३।१०७) इति युच् ॥१॥ अर्ध्यमर्घार्थ पाद्यं पादाय वारिणि । | 'उपासनम्' इति पाठे-ल्युट (३।३।११५)। 'उपासनं अयेति ॥ अर्घायेदम् । 'पादार्घाभ्यां च' (५।४।२५) शराभ्यासेऽप्युपास्तावासनेऽपि च' इति विश्व-मेदिन्यौ ॥ (४) इति यत् । अर्घार्थे जले ॥ (१)॥*॥ पादायेदम् ॥ (१) ॥॥ चत्वारि 'सेवायाः'॥ ॥॥ एकैकम् 'अर्घ्यपाद्ययोः' । व्रज्याटाट्या पर्यटनम् क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥३३॥ वेति ॥ 'ब्रज गतौ' (भ्वा०प० से.) 'वजयजोः-' क्रेति ॥ अतिथय इदम् । 'अतिथेयः' (५।४।२६) ॥ प: (१।४।२६) ॥ (३।३।९८) इति भावे क्यप् ॥ (१)॥॥ अटनम् । 'परि(१)॥*॥ अतिथौ साधु । 'पथ्यतिथि-' (१४।१०४) इति | चर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्' (वा० ३।३।१०१) ढम् ॥ (१)॥॥ एकैकम् 'आतिथ्यस्य॥ इत्यटाच्या निपातिता ॥ (२) ॥*॥ ल्युट (३।३।११५)। स्युरावेशिक आगन्तुरतिथिर्ना गृहागते। (३) "अटा पर्यटनं भ्रमः' इति रत्नकोषादटापि ॥॥ । स्युरिति ॥ 'वेशो वेश्यागृहे गृहे (इति मेदिनी) । त्रीणि 'अटनस्य' ॥ चर्या वीर्यापथस्थितिः॥ ३५ ॥ १-'हैमविश्वसंवादप्राप्तप्रामाण्यमेदिनीपुस्तके 'कृणपी' इति पाटस्योपलम्मेन प्रकृतानुपयुक्तमिदम् ॥ __ चेति ॥ चरणम् । 'गदमदचरयमश्च-' (३।१११००) Page #269 -------------------------------------------------------------------------- ________________ ब्रह्मवर्गः ७ ] व्याख्यासुधाख्यव्याख्यासमेतः। पृषोदन स्वर्गम् । 'गोचर म्भोऽत्र । अधिक इति यत् । यद्वा,-'परिचर्या' इत्यत्र 'परि' इत्यस्या विवक्षणात् (अ० प० से.)। 'एरच्' (३।३।५६)॥ (२)॥॥ उपगत'चर्या' इति साधुः ॥ (१) ईर्यते ज्ञायते । 'ईर गतौ| स्यातिक्रम्यायनम् । एरच्' (३।३।५६)॥ (३)॥*॥ त्रीणि (अ० आ० से.)। ण्यत् (३।१।१२४) ईर्यायाः पन्थाः। 'क्रमोल्लङ्घनस्य ॥ 'ऋक्पूर- (५।४।७४) इत्यः। 'ईर्यापथे ध्यानाद्युपाये नियमो व्रतमस्त्री परिव्राजकादीनां स्थितेः' एकम् ॥ नीति ॥ नियमनम् । 'यमः समुपनिविषु च' (३।३।६३) उपस्पर्शस्त्वाचमनम् इत्यप् । 'नियमो यन्त्रणायां च प्रतिज्ञानिश्चये व्रते' (इति उपेति ॥ उपस्पर्शनम् । 'स्पृश संस्पर्श (तु. प० अ०)। मेदिनी)॥ (१)॥॥ त्रियते। 'वृञ् (स्वा० उ० से.) 'वृङ् (क्या० आ० से.) वा । 'पृषिरञ्जिभ्यां कित्' (उ० ३।१११) घञ् ( ३।३१८)। यद्वा,-उपस्पृश्यन्ते वारीण्यत्र । 'हलश्च' | इत्यतच् बाहुलकादृवृभ्यामपि । कित्त्वान्न गुणः । यद्वा,(३।३।१२१) इति घञ् । "उपस्पर्शः स्पर्शमात्रे स्नानाचमन व्रजन्त्यनेन खर्गम् । 'गोचरसंचर- (३।३।११९) इति घः । ग्रोरपि' (इति मेदिनी) ॥ (१) ॥*॥ 'चमु अदने' (भ्वा० ५० पृषोदरादिः (६।३।१०९)॥ (२)॥* द्वे 'व्रतमात्रस्य ॥ से.) ल्युट् ( ३।३।११५)। आचम्यतेऽम्भोऽत्र । अधिकरणे स्युट (३।३।११७) वा ॥ (२)॥॥ द्वे 'आचमनस्य॥ तच्चोपवासादि पुण्यकम् ॥ ३७॥ तेति ॥ उपवास आदिर्यस्य कृच्छ्रचान्द्रायणप्राजापत्यनक्कअथ मौनमभाषणम् ।। भोजनादेः, तदुपवासादि व्रतम् । पुण्यमेव । 'संज्ञायां कन्' अथेति ॥ मुनेः कर्म, भावो वा। 'इगन्ताच-(५।१।- (५।३।७५) ॥ (१) ॥*॥ एक 'उपवासादेर्विहित१३१) इत्यण् ॥ (१) ॥*॥ न भाषणम् । 'भाष व्यक्तायां व्रतस्य ॥ वाचि' (भ्वा० आ० से.)। भावे ल्युट (३।३।११५)। (२) औपवस्तं तूपवासः ॥॥ द्वे 'मौनस्य ॥ __ औपेति ॥ उपवसनम् । 'वसु स्तम्भे' (दि. ५० से.)। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥ ३६॥ भावे क्तः (३।३।११४)। अनेकार्थत्वादभोजने वृत्तिः । प्रज्ञापर्यायश्च द्यणि (५।४।३८) 'औपवस्तम्' ॥॥ क्वचित् 'औप वस्त्रम्' इति पाठः। उपवसति । तृच् (३।१।१३३) उपवस्तुआन्विति ॥ पूर्व पूर्वम्, पूर्वानुक्रमेण वा। वीप्सायां | रिदं कर्म । 'तस्येदम् (४।३।१२०) इत्यण् ॥ (१) ॥*॥ योग्यतायां वाऽव्ययीभावः (२।१।६)। अनुपूर्व भावः। 'वर्ण- उपवसनम् । 'वस निवासे' (भ्वा०प० अ०)। घञ् (३।३।दृढादिभ्यः-(५।१।१२३) इति ष्यञ्। षित्वात् (४।१।४१) १८)॥*॥ भावे के (३।३।११४) 'उपोषितम् ॥ बीए । 'हलस्तद्धितस्य' (६।४।१५०) इति यलोपः । 'स्त्रियां वा' उपोषणं तु 'उष दाहे' (भ्वा०प० से.) इत्यस्य । (२) इति पक्षे क्लीबता। (आनुप्रय॑म)॥ (१) ॥*॥ आवर्त- ॥॥ द्वे 'भोजनविरहस्य' ॥ मम् । अत्र वा । 'वृतु वर्तने' (भ्वा० आ० से.)। संपदादि विवेकः पृथगात्मता। क्किप् (वा० ३।३।१०८)॥ (२) ॥॥ परिपाटनम् । 'पट वीति ॥ विवेचनम् । 'विचिद् पृथग्भावे' (रु० उ० अ०)। गतो' (भ्वा०प० से.) खार्थण्यन्तः। 'अच इ.' (उ० ४। घञ् (३।३।१८)। 'विवेकः स्याज्जलद्रोण्यां पृथग्भावविचा१३९) । द्विवचनत्वान्न यण् ॥ (३) ॥*॥ अनुक्रमणम् । 'क्रम | रयोः' (इति मेदिनी) ॥ (१) ॥॥ पृथगात्मा यस्य सः । पादविक्षेपे' (भ्वा० ५० से.)। घञ् (३।३।१८)। 'नोदात्तोप तस्य भावः । तल् (५।१।११९)॥ (२) ॥॥ द्वे 'प्रकृतिदेशस्य-' (॥३॥३४) इति न वृद्धिः ॥ (४) ॥*॥ पर्ययणम् । पुरुषादिमेदज्ञानस्य॥ 'इण् गतौ' (अ० प० अ०) । 'परावनुपात्यय इणः' (३॥३॥३८) इति घन् । 'पर्यायः प्रकारेऽवसरे क्रमे' इति विश्व-मेदिन्यौ।। स्याब्रह्मवर्चसं वृत्ताध्ययनर्द्धिः (५) ॥ ॥ पञ्च 'क्रमस्य॥ स्यादिति ॥ ब्रह्मणो वेदस्य तपसो वा वर्चः। 'ब्रह्म हस्तिभ्यां वर्चसः' (५।४।७८) इत्यच् ॥ (१) ॥*॥ वृत्तं अतिपातस्तु स्यात्पर्यय उपात्ययः। चाचारः, अध्ययनं च गुरुमुखावदाक्षरग्रहणम् , तयोर्ऋद्धिः॥ अतीति ॥ अतिक्रम्य पतनम् । 'पत गतौ' (भ्वा०प० (२)॥॥ द्वे 'ब्रह्मवर्चसस्य ॥ से.)। घन् (३।३।१८)॥ (१)॥*॥ पर्ययणम् । 'इण गतो' अथाञ्जलिः॥३८॥ - पाठे ब्रह्माञ्जलिः १-'उपस्पृश्यते खान्यत्र' इत्यपि पाठः ॥ २-'कृदिकारात्(ग०४।१।४५) इति डीषि परिपाटी च । 'कृता लङ्काभर्तुवंदनपरि- अथेति ॥ ब्रह्मणोऽजलिः ॥ (१)॥॥ एकं 'वेदपाठपाटीषु घटना' इति पूर्वप्रयोगः इति मुकुटः॥ | काले कृतस्याअले'॥ Page #270 -------------------------------------------------------------------------- ________________ २६२ अमरकोषः । पाठे विप्रुषो ब्रह्मविन्दवः । पेति ॥ वेदपाठे मुखान्निर्गतबिन्दवः । ब्रह्मणो बिन्दवः ॥ (१) ॥*॥ एकम् 'मुखनिर्गतबिन्दूनाम्' ॥ ध्यानयोगासने ब्रह्मासनम् ध्येति ॥ ध्यानं प्रत्ययैकतानता च, योगश्चित्तवृत्तिनिरोधश्च, तयोरासनम् । यद्वा,-ध्यानस्य योग उपायः । ध्यानमेव योगो वा । तस्यासनं स्वस्तिकसिद्धपद्मादि । ब्रह्मणः संबन्धि आसनम् ॥ (१) ॥*॥ एकम् 'ब्रह्मासनस्य' ॥ कल्पे विधिक्रमौ ॥ ३९ ॥ केति ॥ कल्पते, अनेन वा । 'कृपू सामर्थ्य' (भ्वा० आ० से० ) । अच् ( ३।१।१३४ ) । घञ् ( ३।३।१८ ) वा । ‘कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने' (इति मेदिनी ) ॥ (१) ॥*॥ वेधनम् । 'विध विधाने' ( तु० प० से० ) । 'इगुपधात्कित्' ( उ० ४।१२० ) इतीन् । यद्वा - विधानम् अनेन वा । धाञः (जु० प० अ० ) । ' उपसर्गे घोः कि:' ( ३।३।९२) । 'विधिना नियती काले विधाने परमेष्ठिनि' (इति मेदिनी ॥ (२) ॥*॥ क्रमणम् । अनेन वा । घञ् ( ३।३।१८, १९) । ‘नोदात्तोप-' (७।३।३४) इति न वृद्धिः । 'क्रमश्चानुक्रमे शक्तौ कल्पे चाक्रमणेऽपि च ' ( इति मेदिनी ) ॥ (३) -॥ * ॥ त्रीणि विधानस्य' ॥ । मुख्यः स्यात्प्रथमः कल्पो विति ॥ मुखमिव । ' शाखादिभ्यो यः ' ( ५।३।१०३) । 'व्रीहिभिर्यजेत' इति यथा ॥ (१) ॥*॥ एकम् 'आद्य विधेः' ॥ अनुकल्पस्ततोऽधमः । अन्विति ॥ अनु हीनः कल्पः । प्रादिसमासः ( वा० २१२।१८ ) ॥ (१) ॥*॥ श्रीत्यभावे 'नीवारैः' इति यथा ॥*॥ एकं ‘गौणविधेः’॥ [ द्वितीयं काण्डम् से० ) । 'सनाशंसभिक्ष उ:' ( ३।२।१६८ ) ॥ (१) ॥*॥ परि त्यज्य सर्वं व्रजति । ‘व्रज गतौ' ( भ्वा० प० से ० ) । 'परी व्रजेः षः पदान्ते' ( उ० २।५९ ) इति क्विप् दीर्घश्च पदान्त विषये षत्वं च । —विण्— इति तु स्वामिनः प्रमादः । उणादौ विणोऽप्रकृतत्वात् ॥ (२) ॥*॥ कर्मन्देन प्रोक्तं भिक्षुसूत्रमधीते । 'कर्मन्दकृशाश्वादिनि:' ( ४।३।१११ ) ॥ (३) ॥*॥ पराशरस्य गोत्रापत्यम् । 'गर्गादिभ्यो यञ्' (४।१।१०५) । पाराशर्येण प्रोक भिक्षुसूत्रमधीते । 'पाराशर्यशिलालिभ्याम् -' ( ४।३।११० ) इति णिनिः ॥ (४) ॥*॥ मस्कनम् | 'मस्क गतौ' (भ्वा० आ० से० ) । बाहुलकादरः । मस्करो ज्ञानं गतिर्वाऽस्यास्ति । ‘मस्करमेस्करिणो-' ( ६।१।१५४ ) इति इनिः । यद्वा, वेणुरस्यास्ति । इनिः (५।२।११५) । यद्वा, मा कर्तुं कर्म निषेद्धुं शीलमस्य । 'मस्करमस्करिणौ - ' ( ६।१।१५४) इति साधुः । यद्वा, - मुकुर इव शुद्धमन्तःकरणमस्यास्ति । प्राग्वन्निपातः । यद्वामङ्कते । 'मकि मण्डने' ( वा० आ० से ० ) । बाहुलकादरः । आगमशास्त्रस्यानित्यत्वान्न नुम् । मकरो निधिभेदोऽस्यास्ति । प्राग्वनिपातः ॥ ( ५ ) ॥ ॥ पञ्च 'संन्यासिनः ' ॥ तपस्वी तापसः पारिकाङ्क्षी संस्कारपूर्व ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ४० ॥ समिति ॥ संस्कार उपनयनं पूर्वं यत्र तत् । श्रुतेर्ग्रह - णम् । उपाक्रियतेऽनेन । ल्युट् ॥ (१) ॥*॥ एकं 'वेदपाठारम्भविधिविशेषस्य ' ॥ समे तु पादग्रहणमभिवादनमित्युभे । सेति ॥ पादयोर्ग्रहणं स्पर्शः ॥ (१) ॥ * ॥ अभिमुखीकरणार्थं वादनम् । 'वद संदेशवचने' चुरादिः । ल्युट् - ( ३।३|११५)। आभिमुख्येन वाद्यते आशीः कार्यतेऽनेन इति वा । ण्यन्ताद्वदेः करणे ल्युट् (३।३।११७ ) ॥ ( २ ) ॥*॥ द्वे 'नामोच्चारणपूर्वक संस्कृतप्रयोगेण नमस्कारस्य ' ॥ भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी ॥४१॥ भीति ॥ भिक्षणशीलः । ' भिक्ष यात्रायाम् ' ( वा० आ० । तेति ॥ तपोऽस्यास्ति । 'तपः सहस्राभ्याम् - ' ( ५/२/१०२ ) इति विनि: । 'तपस्वी तापसे चानुकम्प्ये त्रिष्वथ योषिति । मांसिकाकटुरोहिण्योः' ( इति मेदिनी ) ॥ (१) ॥*॥ ‘अण् च' ( ५।२।१०३ ) ॥ ( २ ) ॥* ॥ परिकाङ्क्षितुं शीलमस्य । 'काक्षि परिवर्जने' (भ्वा० प० से० ) । 'सुपि - ' ( ३१२२७८ ) इति 'णिनिः । पृषोदरादिः । यद्वा, - पारमत्रास्ति इनिः (५1२1११५) । पारि ब्रह्मज्ञानं काङ्क्षति ॥ (३) ॥ * ॥ त्रीणि 'तपस्विनः' ॥ वाचंयमो मुनिः । वेति ॥ वाचं यच्छति । 'यम उपरमे' (स्वा० प० अ० ) ! 'वाचि यमो व्रते' (३।२।४०) इति खच् । 'वाचंयमपुरंदरौ च' (६।३।६९ ) ॥ (१) ॥* ॥ मन्यते । 'मनु ज्ञाने' ( दि० आ० अ० ) । 'मनेरुच्च' ( उ० ४।१२३ ) इतीन् । मुनिः पुंसिवसिष्ठादौ वङ्गसेनतरौ जिने ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ द्वे 'मौनव्रतिनः' ॥ तपःक्लेशसहो दान्तः तैति ॥ तपसः क्लेशः । तं सहते । ' षह मर्षणे' ( स्वी० १ - इदं तु 'मस्करिग्रहणं शक्यमकर्तुम् । कथं 'मस्करी परिव्राजकः " इति इनिनैतन्मत्वर्थीयेन सिद्धम्, मस्करोऽस्यास्तीति मस्करी । न वै मस्करो यस्यास्तीति मस्करी परिव्राजकः' इति भाष्यविरोधादुपेक्ष्यम् ॥ २ - इदमेव 'किं तर्हि । मा कृत कर्माणि शान्तिर्वः श्रेयसी, इत्याह । अतो मस्करी परिव्राजकः' इति भाष्यसंमतम् ॥ Page #271 -------------------------------------------------------------------------- ________________ अमवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः । आ० अ०) अच् (३।२।१३४)। तपःक्लेशस्य सहः ॥ (१) से.)। इन् (उ० ४।१०८)।-'यमेस्तिक्' इति त्वपाणिनी॥॥ दाम्यति स्म। 'दमु उपशमे' (दि. ५० अ०)। यम् । 'यतिः स्त्रीपाठविच्छेदे निकारयतिनोः पुमान्' (इति 'गत्यर्था-' (३।४।७२) इति क्तः। 'यस्य विभाषा' (७१२।१५) मेदिनी)। अत्र पक्षे यमःक्तिंच (३।३।१७४) अपि सुवचः॥ इति नेट् । 'अनुनासिकस्य-' (६।४।१५) इति दीर्घः ।-'वा | (३) ॥ ॥ त्रीणि "निर्जितसर्वेन्द्रियस्य॥ दान्त-' (२।२७) इति साधुः-इति खामिनः प्रमादः । यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाययसौ। तस्य णिजन्तात्कर्मकान्तविषयत्वात् । 'दान्तस्तु दमितेऽपि | स्थाण्डिलश्च स्यात्तपःक्लेशसहे त्रिषु' (इति मेदिनी) ॥ (२) ॥१॥ द्वे | य इति ॥ स्थण्डिले शेते । 'व्रते' ( ३।२।८०) इति 'तपक्लेशसहस्य' ॥ इनिः ॥ (१) ॥॥ 'स्थण्डिलाच्छयितरि व्रते (४।२।१५) वर्णिनो ब्रह्मचारिणः॥४२॥ इत्यण् ॥ (२)॥*॥ द्वे 'अनास्तृतभूमिशयनवतिनः ॥ वेति॥ वर्णः स्तुतिरस्यास्ति। 'वर्णाद्ब्रह्मचारिणि' (५।२। अथ विरजस्तमसः स्युईयातिगाः॥४४॥ १३४) इतीनिः। 'वर्णी स्याल्लेखके चित्रकरेऽपि ब्रह्मचारिणि' अथेति ॥ रजस्तमोभ्यां विगताः । 'निरादयः-(वा. इति विश्व-मेदिन्यौ ॥ (१)॥*॥ ब्रह्म वेदाध्ययनव्रतं चरति । २।२।१८) इति समासः । विगते रजस्तमसी येभ्यः इति तच्छीलो वा। 'व्रते' (३।२।८०) इति 'सुपि-' (३।२।७८)| वा ॥ (१) ॥॥ द्वयमतिगच्छन्ति । 'अन्येष्यपि-' (वा. इति वा णिनिः ॥ (२)॥*॥ द्वे 'ब्रह्मचारिणः'। ३।२।४८) इति डः ॥ (२) ॥*॥ द्वे 'निवृत्तरज. ऋषयः सत्यवचसः स्तमोगुणानाम्॥ ऋषेति ॥ ऋषन्ति जानन्ति । 'ऋषी गतौ' (तु. ५० पवित्रः प्रयतः पूतः से.)। 'इगुपधारिकत्' (उ० ४।१२०) इतीन् । 'ऋषिर्वेदे पेति ॥ पवते । 'पूङ् पवने' (भ्वा० आ० से.) । वसिष्ठादौ दीधितौ च पुमानयम्' (इति मेदिनी)। स्त्रियां | पुनाति । 'पूञ् पवने (त्या० उ० से.) वा । 'अशित्रादिभ्य वा ङीष् (ग० ४।१।४५) ॥ (१)॥*॥ सत्यं वचो येषाम् ॥ इत्रौत्रौ' (उ० ४।१७३)। 'पवित्रं वर्षणे कुशे। ताने पय(3)॥॥ द्वे 'ऋषिसामान्यस्य॥ सि च क्लीबं मेध्ये स्यादभिधेयवत्' (इति मेदिनी) ॥ (१) स्नातकस्त्वाप्लववती। ॥॥ प्रयच्छति स्म । यमेरकर्मकत्वात्कर्तरि क्तः (३।४।७२)। यद्वा,-प्रयतते । 'यती प्रयत्ने' (भ्वा० आ० से.)। अन् रति ॥ स्नाति स्म। 'ष्णा शौचे (अ. प. अ.)। (३।१।१३४)॥ (२) ॥*॥ पवते स्म 'पूङ पवने (भ्वा० 'गत्यर्था-' (३।४।७२) इति तः। 'संज्ञायां कन्' (५।३। आ० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'पूतं त्रिषु ७५)।-स्नाताद्वेदसमाप्तौ' (ग० ५।४।२९) इति कन्-इति पवित्रे च शटिते बहुलीकृते' (इति मेदिनी)॥ (२)॥ मुकुटः । तन्न । उक्तवचनादर्शनात् ॥ (१) ॥*॥ आप्लवते । त्रीणि 'पवित्रस्य॥ 'पुङ गतौ' (भ्वा० आ० अ०)। पचाद्यच् (३।१।१३४)। आप्लवश्वासौ व्रती च ॥॥ 'आप्लतव्रती' इति पाठे पाषण्डाः सर्वलिङ्गिनः 'गत्यर्था-' (३।४।७२) इति क्तः । मुकुटस्तु-आप्लव आप्लुतं पेति ॥ पापं सनोति। 'षणु दाने (त. उ० से.)। वा स्नानम् । तत्र व्रती नित्यनायी-इत्याह ॥ (२) ॥॥ द्वे सनति । 'षण संभक्तौ' (भ्वा० प० से.) वा। 'ममन्ताः ' 'समाप्तवेदवतस्याश्रमान्तरमगतस्य॥ (उ० १।११४) पृषोदरादिः (६।३।१०९)। मूर्धन्यमध्यः ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥४३॥ ॥*॥ कवर्गद्वितीयमध्य(पाखण्ड इति)पाठे तु पाखण्डयति। 'खडि भेदने (चु० प० से.)। अच् (३।१।१३४)। ये इति ॥ इन्द्रियाणां ग्रामः । निर्जित इन्द्रियग्रामो पालनाच त्रयीधर्मः पाशब्देन निगद्यते। तं खण्डयन्ति ते यस्मात् यैस्ते ॥ (१) ॥॥ यमनम् । 'यम उपरमे' (भ्वा०प० पाखण्डास्तेन हेतुना' ॥ (१)॥*॥ सर्वाणि च तानि लिझानि, म.)। भावे कः (३।३।११४)। मलोपः (६॥४॥३७)। सर्वेषां लिङ्गानि वा,सर्वलिङ्गानि सन्ति येषाम् । अतः- (५।२।यतमुपरमणमस्ति नित्यं वा येषाम् । 'अतः- (५।२।११५) ११५) इतीनिः॥ (२)॥*॥ द्वे 'दुःशास्त्रवर्तिषु'॥ . इतीनिः ॥ (२) ॥॥ यतन्ते । 'यती प्रयत्ने' (भ्वा० आ० पालाशो दण्ड आषाढो व्रते १-रिषियंजनादिश्च । 'विद्याविदग्धमतयो रिषयः प्रवृद्धाः' - पेति ॥ आषाढी पूर्णिमा प्रयोजनमस्य । “विशाखापाढाइति बालपण्डितजातकात् । ते च सप्तविधा:-.."महर्षिदेव- | दण् मन्थदण्डयोः' (५।१।११०) इत्यण्। 'आषाढो अतिना पिंब्रह्मर्षिपरमर्षयः । काण्डर्षिश्च श्रुतर्षिश्च......क्रमावरा' इति | दण्डे मासे मलयपर्वते । स्त्री पूर्णिमायाम्' (इति मेदिनी)॥ निकोश:-इति मुकुटः॥ २-इदं तु यावादिगणे (ग०.५।४।२९) अस्योपसम्भादकिंचित्करम् ॥ १-स्त्रियाम् ॥२-क्तिन् (३।३।९४) इति प्राठान्तरम् ।।.. Page #272 -------------------------------------------------------------------------- ________________ २६४ अमरकोषः। [द्वितीयं काण्डम् (१) ॥*॥ पलाशस्य विकारः । 'पलाशादिभ्यो वा' (४॥३- से.)। 'गुरोश्च- (३।३।१०२) इत्यः । भिक्षाणां समूहः । १४१) इत्यञ् ॥ ॥ व्रते ब्रह्मचर्ये ॥*॥ एकम् 'पालाश- 'भिक्षादिभ्योऽण् (४॥२॥३८)॥ (१) ॥॥ एकम् 'भिक्षादण्डस्य॥ द्रव्यस्य ॥ राम्भस्तु वैणवः ॥ ४५॥ | स्वाध्यायः स्याजपः रेति ॥ 'रम्भा कदल्यप्सरसोर्ना वेणी वानरान्तरे' इति खेति ॥ सु अतीव आवृत्त्या अध्ययनम् । 'इश्च' (३।मेदिनी । रम्भस्य वेणोर्विकारः। प्राग्वदञ् (४।३।१४१)॥३२१) इति घम् । खार्थमध्ययनं वा ॥ (१) ॥*॥ जपनम् । (१) ॥*॥ व्रत इत्येव । अन्यत्र वैणव एव ॥॥ एकम् | ‘जप मानसे च' (भ्वा० प० से.)। 'व्यधजपो:-' (३।३।६१) 'वैणवदण्डस्य॥ | इत्यप् ॥ (२) ॥॥ द्वे 'वेदाध्ययनस्य' । अस्त्री कमण्डलु कुण्डी ___ सुत्याभिषवः सवनं च सा। अस्त्रीति ॥ कस्य प्रजापतेर्जलस्य वा मण्डः सारः। तं खिति ॥ सवनम् । 'घू अभिषवे' (खा. उ० से.) लाति, लभते वा । मितद्वादिः (वा० ३।२।१८०) मण्डनम् । 'संज्ञायां समज- (३।३।९९) इति क्यप् ॥ (१) ॥१॥ 'मडि भूषायाम्' (भ्वा०प० से.) ॥ (१)॥*॥ घम् । कुणति। 'ऋदोरप्' (३।३।५७) । 'उपसर्गात्-' (८।३।६५) इति 'कुण शब्दोपकरणयोः' (तु. ५० से.)। 'अमन्ताः ' (उ० षत्वम् । 'भवेदभिषवः स्नाने मद्यसंधानयज्ञयोः' (इति १११४)। 'जानपद- (४।१।४२) इति डीए । 'कुण्ड- मेदिनी) ॥ (२) ॥॥ 'ल्युट च' (३।३।११५)। 'सवनं मन्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलो, जारात्प- त्वध्वरे स्नाने सोमनिर्दलनेऽपि च' (इति मेदिनी)॥ (३)॥॥ तिवन्नीसुते पुमान् । पिठरे तु न ना' (इति मेदिनी) ॥ (२) | 'सा' इति सुत्या ॥॥ त्रीणि 'सोमलताकण्डनस्य'॥ ॥॥ सुतीयां तु जातिलक्षणो कीष् ॥*॥ द्वे 'नतिनां सनसामध्यंसि जप्यं त्रिष्वघमर्षणम् ॥४७॥ . जलपात्रस्य॥ । सेति ॥ सर्वाणि एनांसि मानसादिपापानि अपध्वंसयितं व्रतिनामासनं वृषी। शीलमस्य । 'सुपि-' (३।२१७८) इति णिनिः । जप्यते । 'जप . वेति ॥ ब्रुवन्तः सीदन्त्यस्याम् । 'अन्येभ्योऽपि-' (वा. मानसे च' (भ्वा०प० से.)। 'पोरदुपधात्' (३।१।९८) ३।२।१०१) इति डः। पृषोदरादिः (६।३।१०९) । वर्षति | इति यत् ॥*॥ अघं मर्षति । 'मृषु सहने' (भ्वा०प० से.) मुखं वा । 'वृषु सेचने' (भ्वा०प० से.)। 'इगुपध- सहनमभिभषः । यद्वा,-मृष्यति । ल्युट (३।३।११३)। स्त्रियां (३।१।१३५) इति दन्त्यान्ते कः । गौरादिः (४।१।४१)। टित्वात् (४।१।१५) ठीष् ॥ (१) ॥*॥ एकम् 'अघमर्षमूर्धन्यान्तः ॥ॐ॥ 'अतसी वृसी मांसी' इत्यन्ते चन्द्रगोमि- णस्य॥ दर्शनाहन्त्यान्तापि ॥ (१) ॥॥ एकं 'ब्रह्मचर्याद्या- पौर्णमासश्च यागौ पशान्तयोः प्रथम यो पृथक। सनस्य'। भजिनं चर्म कृत्तिः स्त्री देति ॥ दर्श अमावास्यायां क्रियमाणत्वादुपचाराद्दर्शशब्देन याग उच्यते । 'पक्षान्तेष्टौ दर्शने च दर्शः सूर्येन्दुसंगमे'। '. अजीति ॥ अजति, अज्यते वा । 'अज गती' (भ्वा० (दर्शस्त स्यादमावास्या यागभेदावलोकने' इति मेदिनी)॥ प.से.)। 'अजेरज च' (उ० २।४८) इतीनच् ॥ (१)। (१) ॥*॥ पौर्णमास्यां भवः । 'संधिवेलातु- (४३।१६) ॥ चरति, चर्यते वा। 'चर गती' (भ्वा०प० से.)।| इत्यण । 'पौर्णमासः पुमान् यज्ञभेदे स्त्री पूर्णिमातिथौ' (इति मनिन् (उ०४१४५)। 'चर्म कृत्ती च फलके' (इति मेदि- मेदिनी) ॥ (१) ॥॥ पक्षान्तयोरमावास्यापौर्णमास्योः । नी)॥ (२) ॥॥ कृत्यते। 'कृती छेदने (तु०प० से.)। पृथग भिन्नौ, न तु पर्यायः । 'दर्शपौर्णमासयो' क्तिन् (३।३।९४) । 'कृतिश्चमत्वचोभूर्जे कृत्तिकायां द्वयं | क्रमेणैकैकम् ॥ स्त्रियाम्' (इति मेदिनी) ॥ (३) ॥॥ त्रीणि 'मृगादे शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥४८॥ श्वर्मणि'॥ शेति ॥ यच्छति, अनेन वा । यमनं वा । पचायच् (३॥ भैक्षं भिक्षाकदम्बकम् ॥४६॥ • भायिति ॥ भिक्ष्यते । 'भिक्ष याच्याम्' (भ्वा० आ० १-बाहुलकाद् घन् । 'जापः' इति रक्षितः ॥ तेन 'शूद्रस्य मन्त्रजापं प्रत्यनधिकारात्' ( ) इत्यादिसिद्धिः। १-इदं च प्रागपि 'अमृते जारजः कुण्डः' इत्येतद्वयाख्या- इति मुकुटः ॥ 'प्रजापो ब्राह्मण इव क्षत्रियोऽपि न लिप्यते पापै' यामभिहितम् ॥ २-गण्डूषा मञ्जूषा वृषी' इति मूर्धन्यान्तेषु इति दमयन्तीश्लेषाच्च ॥ तद्व्याख्यायां चण्डपालश्च 'जपनं जाप' लिनकारिका-इति मुकुटः॥ J इत्यभिहितवान् ॥ Page #273 -------------------------------------------------------------------------- ________________ ब्रह्मवर्गः ७ ] व्याख्यासुधाख्यव्याख्यासमेतः । २६५ ARRAR-RH AAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA A AARArranrarararoo १।१३४) 'यमः समुपंनिविषु च' (३।३।६३) इत्यप् वा । स्वल्पामुल्योर्मूले कायम् ॥५०॥ 'यमोऽन्यलिङ्गो यमजे ना काके शमने शनी। शरीरसाध । खेति ॥ स्वल्पाङ्गुल्योः कनिष्ठिकयोरधोभागे। कः प्रजानापेक्षनित्यकर्मणि संयमे' (इति मेदिनी)॥ (१) ॥*॥ शरीर | पतिर्देवताऽस्य । 'कस्येत्' (४।२।२५) इत्यण् इदन्तादेशश्च ।मात्रेण साध्यं यावजीवं कार्य संत्यास्तेयाहिंसादि यत् तस्यैकम् | 'तस्येदम' ( सााद यत् तस्यकम् | 'तस्येदम्' (४।३।१२०) इत्यण-इति मुकुटश्चिन्त्यः । 'कायः 'नैत्यिककर्मणः'॥ कदैवते मूर्ती संघे लक्षवभावयोः। मनुष्यतीर्थे कायं स्यात्' नियमस्तु स यत्कर्माऽनित्यमागन्तुसाधनम् । (इति मेदिनी)॥ (१) ॥*॥ एकम् 'कायतीर्थस्य ॥ नीति ॥ यत् कर्म अनित्यं न तु यावजीवं कर्तव्यम् , मध्येऽङ्गुष्ठाकुल्योः पिच्यम् आगन्तुभिः कादाचित्कैः कामनया समयविशेषादिभिः साधनैः साध्यमुपवासनानजपादि, तत् । नियमः । प्राग्वत् । मेति ॥ अगुष्टतर्जन्योः । पितरो देवताऽस्य । 'वायवृतु'नियमो यन्त्रणायां च प्रतिज्ञानिश्चये व्रते' (इति मेदिनी)॥ पित्रुषसो यत्' (४।२।३१)।-पितृणामिदम् । पैत्रम् । 'तस्ये दम्' (४।३।१२०) इत्यण-इति मुकुटः ॥ (१)॥*॥ एकम् (१) ॥॥ एकम् 'नियमस्य' ॥ 'पितृतीर्थस्य ॥ उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे ॥४९॥ मूले ह्यङ्गुष्ठस्य ब्राह्मम् । उपेति ॥ प्रोद्धृते बहिष्कृते सति वामस्कन्धार्पितम् ।। स्विति ॥ 'हिः' अवधारणे । ब्रह्मा देवताऽस्य । 'साऽस्य यज्ञस्य सूत्रम् , यज्ञार्थ धृतं सूत्रं वा । शाकपार्थिवादिः (वा० । देवता' (४।२।२४) इत्यण् , 'ब्राह्मोऽजातौ' (६।४।७१) इति २।१७८) । (२)॥॥ उपवीयते स्म । 'अज गतिक्षेपणयोः ' (भ्वा०प० से.)। 'अजेय॑घनपोः' (२।४।५६)। 'वी साधु ॥ (१)॥*॥ एकम् 'ब्राह्मतीर्थस्य ॥ गत्यादिषु' (अ० प० अ०) वा । क्तः (३।२।१०२)। यद्वा,- स्याब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥५१॥ उपाजति स्म । उपवेति स्म वा । 'गल्या -' (३।४।७२) इति | स्यादिति ॥ ब्रह्मणो भावः । 'भुवो भावे' (३।१।१०७) तः ॥ (१) ॥॥ द्वे 'यज्ञोपवीतस्य ॥ इति क्यप् ॥ (१) ॥*॥ 'तस्य भावस्त्वतलौ' (५।१।११९)॥ प्राचीनावीतमन्यस्मिन् (२)॥*॥ युनक्ति । 'युजिर् योगे' (रु. उ० अ०)। 'इगुप्रेति ॥ प्राचीनं प्रदक्षिणम् आवीयते स्म । प्राग्वत् ॥ पध-' (३।१।१३५) इति कः। युजेन सह । 'तेन सह(१) ॥ ॥ अन्यस्मिन् वामकरे प्रोद्धृते सति ॥॥ एकम् (२।२।२८) इति बहुव्रीहिः । 'वोपसर्जनस्य' (६।३।८२) इति 'विपरीतधृतयज्ञोपवीतस्य' ॥ सहस्य सः । यद्वा,-योजनम् । युक् संपदादिकिप् (वा. ३।३।१०८)। सह युजां । सयुज्यस्य सयुजो वा भावः । ब्राह्मनिवीतं कण्ठलम्बितम् । णादित्वात् (५।१।१२४) ष्यञ् । ब्रह्मणः सायुज्यम् ॥ (३) नीति ॥ नि वीयते स्म । प्राग्वत् । नि अधोभागे वीतं ॥॥ त्रीणि 'ब्रह्मभावस्य ॥ गमनमस्य वा । 'नि' इति प्रकृते 'राश्यधोभावविन्यासे' | देवभूयादिकं तद्वत् (इति मेदिनी) ॥ (3) ॥॥ कण्ठाल्लम्बितम् ॥*॥ एकं । देवेति ॥ देवस्य भावः । देवभूयमादिर्यस्य । 'देवत्वम्', 'करद्वये बहिष्कृते सति ऋजुभावेन स्थापितयज्ञ 'देवसायुज्यम् । तद्वत्-ब्रह्मभूयादिवत् त्रिरूपी ॥ सूत्रस्य॥ कृच्छं सांतपनादिकम् । अङ्गुल्यने तीर्थ दैवम् क्रिति ॥ कृन्तति, अनेन वा । 'कृती छेदने' (तु. ५० अग्विति ॥ अङ्गुलीनामग्रे। देवानामिदम् । 'तस्येदम्' | से०)। 'कृतेश्छः क्रू च' (उ० २।२१) इति रक् छोऽन्ता(४॥३।१२०) इत्यण् । देवो देवताऽस्य 'साऽस्य देवता' (४।१। देशश्च । 'कृच्छमाख्यातमाभीले पापसांतपनादिनोः' (इति २४) इत्यण् । 'देवाद्य( वस्यय )अऔ' (वा० ४।१।८५) मेदिनी)॥ (१)॥*॥ सम्यक् तपनमत्र । प्रज्ञाद्यण् (५।४।३८)। इत्यञ् वा ॥ (१)॥*॥ एकम् 'देवतीर्थस्य' ॥ यद्वा,-संतपति । ल्युट ( ३।३।११३)। तस्येदं कर्म । अण् १-तथा च पातअलसूत्रम् 'अहिंसासल्यास्तेयब्रह्मचर्यापरिग्रहा | (४।३।१२०)। 'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । यमा' (२।३०) इति ॥ २-तथा च पातञ्जलसूत्रम् 'शौचसंतोष- | एकरात्रोपवासश्च कृच्छ्रे सांतपनं स्मृतम्' (मनुः ११२१२) तपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' (२३२) इति ॥ ३-तथा | आदिना चान्द्रायणप्राजापत्यपराकादिग्रहः । एकम् 'प्रायच गोभिलसूत्रम् 'दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽसे प्रतिष्ठाप- श्चित्तस्य॥ यति दक्षिणं कक्षमन्ववलम्ब भवतीत्येवं यज्ञोपवीती भवति' (१।२।२) संन्यासवत्यनशने पुमान् प्रायः हति ॥ ४-तथा च गोभिलसूत्रम् 'सव्यं बाहुमुद्धत्य शिरोऽवधाय दक्षिणेऽसे प्रतिष्ठापयति सव्यं कक्षमन्ववलम्ब भवत्येवं प्राचीनावीती समिति ॥ सम्यक् न्यासः आत्यन्तिकस्त्यागः। तद्युक्तेभवति' (१।२।३) इति ॥ | ऽनशनेऽभोजने । प्रकृष्टमयनम् । 'इण गतौ' (अ० प० अ०)। अमर० ३४ Page #274 -------------------------------------------------------------------------- ________________ २६६ अमरकोषः । [द्वितीयं काण्ड कल्याण नष्टाग्निः ( जपा)। ‘एरच्' (३।३।५६) । 'अय गतौ' (भ्वा० आ० से.)। घञ् | 'विद लाभे' (तु० उ० अ०)। 'तृन्तृचौ शंसिक्षदादिभ्य (३।३।१८)। 'प्रायो मरणानशने मृत्यौ बाहुल्यतुल्ययोः' संज्ञायां चानिटी' (उ० २।९४)॥ (१) ॥॥ एक 'ज्येष्टे (इति मेदिनी)॥ (१)॥*॥ एकम् 'प्रायोपवेशस्य'॥ विवाहरहिते कृतदारपरिग्रहस्य कनिष्ठस्य ॥ अथ वीरहा ॥५२॥ परिवित्तिस्तु तज्ज्यायान् पेति ॥ परि वर्जनं विन्दति लभते। क्तिच् (३२३॥ __ अथेति ॥ वीरोऽग्निः। तं हन्ति । 'क्विप् च' (३।२।- १७४)॥ (१)॥*॥ तस्य परिवेत्तुः । ज्यायाम् ज्येष्ठः ॥* ७६)॥ (१)॥*॥ नष्टोऽग्निर्यस्य ॥ (२)॥*॥ द्वे "प्रमादा- एक 'परिवेत्तुयेष्ठभ्रातुः ॥ दिना यस्याग्निहोत्रिणोऽग्निर्नष्टस्तस्य' ॥ . विवाहोपयमौ समौ। कुहना लोभान्मिथ्येर्यापथकल्पना।। तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६॥ क्विति ॥ कुहनम् । 'कुह विस्मापने' चुराद्यदन्तः । ‘ण्यास- वीति ॥ विशिष्टं वहनम् । घञ् (३।३।१८)॥ (१) ॥* श्रन्थो युच्' (३।३।१०७)। 'कुहना ग्रामजालं स्यात्' इति | उपयमनम्। 'यमः समुपनिविषु च' (३।३।६३) इत्यप् । रत्नकोषः । 'कुहना दम्भचर्यायामीालौ कुहनस्त्रिषु' (इति । (२) ॥*॥ चाद् घञ् ॥ (३) ॥*॥ परिणयनम् । ‘एरच मेदिनी) ॥ (१) ॥*॥ मिथ्यातत्त्वे ईयोपथस्याचारभेदस्य । (३।३।५६)॥ (४) ॥॥ (उद्वाहस्तु विवाहवत्)॥(५ कल्पना संपादना ॥*॥ एकं 'दम्भेन कृतध्यानमौनादेः। ॥॥ पाणेः पीडनं ग्रहणम् । “कृद्योगा च- (वा० २।२।८ 'अर्थलिप्सया मिथ्याधर्माश्रयणस्य वा ॥ इति समासः ॥ (६)*॥ षट् 'विवाहस्य' ॥ व्रात्यः संस्कारहीनः स्यात् व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् । बेति॥ शरीरायासजीवी व्याधादिातः स इव । 'शाखा- व्येति ॥ व्यवायनम् । 'इण गती' (.अ. प. अ.) दिभ्यो यः' (५।३।१०३)। यद्वा,-व्रातमहति । 'दण्डादिभ्यो यः' | ‘एर' (३।३।५६) 'अय गतो' (भ्वा० आ० से.) वा (५।१।६६)॥ (१)॥*॥ संस्कारैर्गर्भाधानादिभिरुपनयनादि- घञ् (३।३।१८) वा ॥ (१) ॥*॥ ग्रामे भवः 'ग्रामाद्य भिर्वा हीनः ॥ (२) ॥*॥ द्वे 'संस्कारहीनस्य' ॥ खौ (४।२।९४)। ग्राम्याणां जनानां धर्मः ॥ (२) ॥* अखाध्यायो निराकृतिः॥५३॥ मिथुनस्य कर्म । 'प्राणभृजाति-' (५।१।१२९) इत्यण् अखेति ॥ न खाध्यायो वेदाध्ययनमस्य ॥ (१) ॥॥ युवादित्वात् (५।१।१३०) वाऽण् ॥ (३)॥*॥ नितरां धुवन आकृतेरध्ययनचेष्टाया निर्गतः ॥ (२)॥॥ द्वे 'वेदाध्ययन- | हस्तपादादिचालनमत्र ॥ (४) ॥*॥ रमणम् । 'नपुंसके भार रहितस्य।-चत्वार्येकार्थानि-इत्येके ॥ क्तः' (३।३।११४)। 'अनुदात्तोपदेश- (६॥४॥३७) इति धर्मध्वजी लिङ्गवृत्तिः मलोपः ॥ (५)॥*॥ पञ्च 'मैथुनस्य' ॥ धेति ॥ धर्मस्य ध्वजश्चिह्नम् । धर्मो ध्वज इव वा। धर्म- | त्रिवर्गो धर्मकामार्थः ध्वजोऽस्यास्ति । इनिः (५।२।११५)॥ (१) ॥*॥ लिङ्ग- त्रीति ॥ त्रयाणां वर्गः समूहः ॥ (१) ॥॥ धर्मश्च कामय स्य ॥ (२) ॥*॥ द्वे | अर्थश्च तैः कृत्वा ॥॥ एकम् 'त्रिवर्गस्य' ॥ "भिक्षाद्यर्थ जटादिधारिणः ॥ चतुर्वर्गः समोक्षकैः॥५७ अवकीर्णी क्षतव्रतः। | चेति ॥ चतुर्णा वर्गः ॥ (१) ॥*॥ मोक्षेण सहितैर्धर्म अवेति ॥ अवकरणम् । 'कृ विक्षेपे' (तु. प० से.)। कामाथैः कृत्वा । उपलक्षितो वा ॥*॥ एकम् 'चतुर्वर्गस्य। 'कृञ् हिंसायाम् (त्या० उ० से.) वा। भावे क्तः (३।३। सबलैस्तैश्चतुर्भद्रम् ११४)। अवकीर्णं विक्षिप्तं हिंसितं वा वृत्तमनेन । 'इष्टादि- सेति ॥ बलेन सहितैर्धर्मादिभिः। चत्वारि भद्राणि श्रेष्ठा भ्यश्च' (५।२।८८) इतीनिः ॥ (१) ॥*॥ क्षतं खण्डितं व्रत- | न्यत्र वृन्दे। यद्वा,-चत्वारि भद्राणि । 'दिक्संख्ये संज्ञायाम मस्य ॥ (२) ॥ ॥ द्वे 'खण्डितब्रह्मचर्यादेः' । (२।१।५०) इति समासः । 'भद्रो वाच्यवच्छ्रेष्ठसाधुनोः' इस सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ ५४॥ | विश्वः ॥ (१) ॥*॥ एकम् 'चतुर्भद्रस्य' ॥ अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् । जन्याः स्निग्धा वरस्य ये। विति ॥ अभि सर्वतः सायंतनेन कर्मणा निश्चयेन मुक्तः, जेति ॥ जनीं वधू वहन्ति । 'संज्ञायां जन्या' (४॥४ अभि सर्व सायंतनं कर्म निश्चयेन मुकं येन वा ॥ (१) ॥*॥ ८२) इति यदन्तो निपातितः ॥ (१) ॥*॥ वरस्य जामातुर्य अभि सर्वत उद् अतिशयेन इतं गतं प्रातस्तनं कर्मास्मात् ॥ स्निग्धास्तत्पक्षा वयस्यादयः । 'जन्यो वरवधूज्ञातिप्रियभृत्य(१)॥॥ एकैकम् 'अभिनिर्मुक्ताभ्युदितयोः॥ हितेषु च' इति विश्वः ॥ (१)॥*॥'वरपक्षीयाणाम्। परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ ५५॥ इति ब्रह्मवर्गः॥ पेति ॥ परिविन्दति ज्येष्ठं परित्यज्य भार्या लभते ।। Page #275 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः। २६७ मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्। शीलमस्य । अवश्यं वा चक्रं वर्तयति । 'आवश्यका-' (३१ म्विति ॥ मूर्धन्यभिषिक्तः । राज्यदानसमये मूर्धन्यभि- | ३।१७०) इति णिनिः॥ (१) ॥*॥ सर्वभूमेरीश्वरः। 'तस्येषिच्यते । तत्प्रभवत्वात्सर्वोऽपि मूर्धाभिषिक्तः ॥ (१) ॥॥ श्वरः' (५।१।४२) इत्यण् । अनुशतिकादिः (७३।२०)। राज्ञोऽपत्यम् । 'राजश्वशुराद्यत्' (४।१।१३७) । 'ये चाभाव- 'सार्वभौमस्तु दिङ्गागे सर्वपृथ्वीपतावपि' इति विश्व-मेदिन्यौ ॥ कर्मणोः' (६।४।१६८) इति प्रकृत्या । यद्वा,-राजति । 'राज़ (२) ॥॥ द्वे 'समुद्रपर्यन्तभूमीश्वरस्य' ॥ दीप्तौ' (भ्वा० उ० से.)। 'राजेरन्यः' (उ० ३।१००)॥ नृपोऽन्यो मण्डलेश्वरः॥२॥ (२) ॥*॥ बाहुभ्यां जातः। 'पञ्चम्यामजातो' (३।२।९८) निति ॥ मण्डलस्य भूम्येकदेशस्य ईश्वरः । 'स्यान्मण्डलं इति डः । बाह्वोजातो वा । 'सप्तम्यां जनेडेः' (३।२।९७)। द्वादशराजके च देशे च बिम्बे च कदम्बके च' इति विश्वः ।। 'बाहुजः क्षत्रिये करे खयंजाततिलेऽपि च' इति विश्व-मेदि- | (१) ॥*॥ एकम् 'माण्डलिकस्य ॥ न्यौ ॥ (३) ॥॥ क्षदति । 'क्षद संवरणे' सौत्रः। ष्ट्रन् | येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। (उ० ४।१५९) । क्षतात्रायते वा। पृषोदरादिः (६।३।१०९) । क्षत्रस्यापत्यम् । 'क्षत्राद्धः' (४।१।१३८) (४) शास्ति यश्चाज्ञया राज्ञः स सम्राट ॥॥ विशेषेण राजति । 'सत्सूद्विष-' (३।२।६१) इति क्विप् येनेति ॥ सम्यग् राजति । 'सत्सू-' (३।२।६१) इति ॥ (५) ॥ ॥ पञ्च 'क्षत्रियस्य' ॥ | विप् । 'मो राजि समः क्वौ' (८।३।२५) ॥ (१) ॥१॥ राशि राट्पार्थिवक्ष्माभृन्नपभूपमहीक्षितः॥१॥ एकं 'सार्वभौमविशेषस्य' । केचित्तु पृथक् त्रीणि नामा- रेति ॥ राजति । 'कनिन् युवृषि-' (उ० ११५६) इति न्याहुः न्याहुः। राजसूयकर्ता सम्राट् । द्वादशराजमण्डलस्येश्वरोऽपि कनिन् । 'राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ। यक्षे सम्राट् । सर्वनृपतीनां शासकोऽपि सम्राट् ॥ शके च पुंसि स्यात्' (इति मेदिनी) ॥ (१) ॥॥ 'सत्सू अथ राजकम् ॥ ३ ॥ द्विष-' (३।२।६१) इति क्विप् ॥ (२) (*) 'पृथिव्या ईश्वरः'। राजन्यकं च नृपतिक्षत्रियाणांगणे क्रमात् । 'सर्वभूमिपृथिवीभ्यामणी' इत्यनुवर्तमाने 'तस्येश्वरः' (५/- अथेति ॥ राज्ञां समूहः । 'गोत्रोक्षोष्टोरभ्र- (४॥२॥३९) १।४२) इत्यज । 'पार्थिवो नृपती भूमिविकारे पार्थिवोऽन्य- | इति बुञ ॥ (१) ॥॥राजन्यानां समूहः । प्राग्वत् ॥ (१) वत्' ( इति विश्वः)। 'पार्थिवो नृपे । पार्थिवी स्यात्तु | ॥॥ एकैकम् 'राजसमूहस्य' ॥ सीतायां पृथिव्या विकृतौ त्रिषु' (इति मेदिनी) ॥ (३) ॥॥ | मन्त्री धीसचिवोऽमात्यः मां बिभर्ति। क्विप् (३।२।७६)। तुक् (६।१।७१)॥*॥ 'क्ष्माभुक्' इति पाठे क्षमा भुनक्ति पालयति। विप् (३।२।- __ मेति ॥ मन्त्रो गुप्तभाषणमस्यास्ति । 'अत:-' (५।२।११५) ७६) ॥ (४) ॥॥ तृन् । पाति । 'पा रक्षणे' (अ०प० इतीनिः । यद्वाऽवश्यं मन्त्रयते । 'मत्रि गुप्तभाषणे (चु. आ. अ०)। 'आतोऽनुप-' (३२१३) इति कः ॥ (५) ॥*॥ भुवं से०) । 'आवश्यक-' (३।३।१७०) इति णिनिः॥ (१) ॥*॥ पाति ॥ (६) ॥महीं क्षियति। 'क्षि निवासगत्योः' (तु. धिया धियां वा सचिवः सहायः । धीप्रधानः सचिवो १० अ०) मह्या क्षियति वा । 'क्षि क्षयैश्वर्ययोः' (भ्वा०प० वा ॥ (२) ॥*॥ अमा सह समीपे वा भवः। 'अव्ययात्त्यप्' अ.)। क्विप् (३।२।७६)। तुक् (६।१।७१) ॥ (७) ॥*| | (४।२।१०४)॥ (३) ॥॥ त्रीणि 'मन्त्रिणः॥ _ अन्ये कर्मसचिवास्ततः॥४॥ राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः। अन्य इति ॥ ततो धीसचिवादन्ये । 'कर्मसु सचिवाः रेति ॥ संलमोऽन्त एकदेशोऽस्याः । 'प्रादिभ्यो धातु- सहायाः ॥ (१)॥*॥ एकम् 'सहायकारिणाम्॥ जस्य- (वा० २।२।२४) इति समासः । समन्तायाः स्व महामात्राः प्रधानानि देशाव्यवहितभूमेरिमे राजानः । 'तस्येदम्' (४।३।१२०) इत्यण् । प्रणता अशेषाः सामन्ताः खदेशानन्तरराजा यस्य मेति ॥ 'मात्रा कर्णविभूषायां वित्ते माने परिच्छदे । (अक्षरावयवे खल्पे क्लीबं कात्सर्येऽवधारणे) (इति मेदिनी)। ॥ ॥ अधिक ईश्वरः ॥ (१) ॥॥ एकं "सर्वसंनिहित महती मात्रा येषां ते। "महामात्रः समृद्धे चामात्से हस्तिनृपवशकारिणः'॥ पकाधिपे' (इति मेदिनी)॥ (१) ॥॥ प्रकर्षेण धीयन्ते । चक्रवर्ती सार्वभौमः 'डुधाञ् धारणपोषणयोः' (जु० प० अ०) । 'कृत्यल्युट:-' चेति ॥ चक्रे भूमण्डले राजमण्डले वा वर्तितुं शीलमस्य । (३।३।११३) इति कर्मणि ल्युट । 'प्रधानं स्यान्महामात्रे 'सुपि- (३।२।७८) इति णिनिः। 'चक्रं गणे चक्रवाके' प्रकृती परमात्मनि । प्रज्ञायामपि च क्लीबमेकत्वे तूत्तमे सदा' इति विश्वः। यद्वा,-चक्र सैन्यं वर्तयितुं सर्वभूमौ चालयितुं (इति मेदिनी) इति क्लीबत्वम् । पुंलिझोऽपि । 'महामात्रः नामाप. Page #276 -------------------------------------------------------------------------- ________________ २६८ अमरकोषः। [द्वितीयं काण्ड प्रधानः स्यात्' इति पुंस्काण्डे बोपालितात् ॥ (२) ॥*॥ द्वे क्षणे। राजरक्षिणि चिहे च वीरमर्दनकेऽपि च ॥' इति विश्व 'प्रधानस्य' । त्रीणि कर्मसहायानाम्-इत्येके ॥ | मेदिन्यौ ॥ (२)॥*॥ द्वे 'रक्षकगणस्य ॥ पुरोधास्तु पुरोहितः। अथाध्यक्षाधिकृतौ समौ ॥६॥ ग्विति ॥ पुरोऽग्रे धीयते । 'पुरसि च' ( उ० ४।२३१) अथेति ॥ अधिगतोऽक्षं व्यवहारम् । 'अत्यादयः-- इति धाओऽसिः॥ (१)॥*॥ पुरो धीयते स्म । क्तः (३।२। (वा० २।२।१८) इति समासः । यद्वा,-अध्यक्षति । 'अक्ष १०२)। 'दधातेर्हिः' (१४।४२) ॥ (२) ॥*॥ द्वे 'धर्मा व्याप्तौ' (भ्वा०प० से.)। अच् (३।१।१३४)। 'अध्य. क्षोऽधिकृते प्रोक्तः प्रत्यक्षे त्वभिधेयवत्' (इति मेदिनी)। ध्यक्षस्य॥ (१) ॥*॥ अधिकमुपरि वा क्रियते स्म । क्तः (३।२।। द्रष्टरि व्यवहाराणां प्राविवाकाक्षदर्शकौ ॥५॥ १०२) ॥ (२)॥ ॥ द्वे 'व्यापारितस्य' ॥ देति ॥ ऋणादानादीन्यष्टादश विवादस्थानानि व्यव- | स्थायुकोऽधिकृतो ग्रामे हाराः । तेषां द्रष्टरि निर्णेतरि । प्रच्छनम् । 'क्विब्वचि स्थेति ॥ स्थातुं शीलमस्य । 'लषपतपदस्था-' (३॥२॥ प्रच्छिश्रि-' (उ० २।२७) इत्युणादिसूत्रेण क्विब्दी संप्रसार १५४) इत्युकञ् ॥ (१) ॥४॥ एकम् 'एकप्रामाधि. णाभावश्च । विवचनम् घञ् (३।३।१८)। प्राट् च विवाकश्च । प्राविवाको प्रश्नविवेकावस्य स्तः । अर्शआद्यच् (५।२। गोपो ग्रामेषु भूरिषु। १२७) प्रश्नविचारयोः कुशल इत्यर्थः । 'विवादानुगतं पृष्ट्वा । पूर्ववाक्यं प्रयत्नतः । विचारयति येनासौ प्राविवाकस्ततः गविति ॥ गोपायति । 'गुपू रक्षणे' (भ्वा०प० से.) स्मृतः' ( ) ॥ (१) ॥॥ 'अक्षः कर्षे तुषे 'आयादय आर्धधातुके वा' (३।११३१) । अच् (३।१। १३४)। 'गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि । ग्रामौचक्रे शकटव्यवहारयोः' इति विश्वः। पश्यति । ण्वुल (३।१। घाधिकृते पुंसि शारिवाख्यौषधौ स्त्रियाम्' (इति मेदिनी)। १३३) । अक्षाणां व्यवहाराणां दर्शकः ॥ (२) ॥*॥ द्वे 'व्यवहाराणां द्रष्टर'॥ (१)॥॥ एकं 'बहुग्रामाधिकृतस्य' । भौरिकः कनकाध्यक्षः प्रतीहारो द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः। भाविति ॥ भूरिणि सुवर्णे नियुक्तः । 'तत्र नियुक्तः प्रेति ॥प्रतिहरणम् । घञ् (३।३।१८)। 'उपसर्गस्य घजि-' (४।४।६९) इति ठक् ॥ (१) ॥* कनकम्याध्यक्षः ॥ (२) (६।२।१२२) इति वा दीर्घः । प्रतीहारो जनवारणमस्त्यस्य । ॥॥ द्वे 'सुवर्णाधिकृतस्य ॥ अर्शआद्यच् (५।२।१२७)। मुकुटस्तु-प्रतिराभिमुख्ये। राज्ञो-| रूप्याध्यक्षस्तु नैष्किकः ॥७॥ ऽभिमुखं जनान् प्रतिहरति बहिः प्रापयति । 'ज्वलितिकसन्ते रूप्येति ॥ 'रूप्यः स्यात्सुन्दरे त्रिषु । आहतस्वर्णरजते भ्यो णः' (३।१।१४०)-इति व्याख्यत् । तन्न । हो ज्वलादावपाठात् । ज्वलादेराकृतिगणत्वाभावाच्च । 'प्रतीहारो रजते च नपुंसकम्' (इति मेदिनी)। रूप्यस्याध्यक्षः ॥ (6) द्वारि द्वाःस्थे द्वाःस्थितायां तु योषिति' इति विश्व मेदिन्यौ ॥ ॥॥ निष्के हेम्नि नियुक्तः प्राग्वत् । 'टङ्कपतिनैष्किको (१) ॥*॥ द्वारं पालयति । 'कर्मण्यण' (३।२।१)॥ रजताध्यक्षः' इति रभसः॥ (२) ॥॥ वे 'टङ्ककादि(२) ॥*॥ द्वारि तिष्ठति । 'सुपि-' (३।२।४) इति कः ॥ शालायां नियुक्तस्य'॥ (३) ॥१॥ द्वारि तिष्ठति स्म । 'गत्यर्थाकर्मक-' (३।४।७२) अन्तःपुरे त्वधिकृतः स्यादन्तर्वशिको जनः । इति क्तः। 'द्वाःस्थितः, दर्शकः' इति व्यस्तं नाम। ('द्वा:- अन्तेति ॥ अन्तर अभ्यन्तरो वंशो गृहम् । अन्तर्वशे स्थितो वेत्रधारक' इति त्रिकाण्डशेषः) । 'स्याद्द- नियुक्तः। 'तत्र नियुक्तः' (४।४।६९) इति ठक् । संज्ञाशको दर्शयिता प्रतीहारोऽपि दर्शकः' इति रुद्रः। (द्वाः- पूर्वकत्वान्न वृद्धिः । यद्वा, अन्तर्वशोऽस्यास्ति । 'अत इनिठनौ' स्थितस्य दर्शकः इति) समस्तं नाम (इत्यन्ये) । "द्वारपो (५।२।११५)॥ (१) ॥*॥ एकम् 'अन्तःपुराधिकृतस्य द्वास्थितादर्शी' इति रभसः ॥ (४) ॥॥ (५) ॥*॥| जनस्य' पञ्च 'द्वारपालस्य ॥ सौविदल्लाः कञ्चकिनः स्थापत्याः सौविदाश्च ते ॥८॥ रक्षिवर्गस्त्वनीकस्थः साविति ॥ सुष्ठ विदन्तं विद्वांसमपि लान्ति वशवर्तिनं रेति ॥ अवश्यं रक्षन्ति । 'रक्ष पालने' (भ्वा०प० से.)। कुर्वन्ति । सुविदल्लाः स्त्रियः। तासामिमे रक्षकाः । तस्येदम्' 'आवश्यका-' (३।३।१७०) इति णिनिः । रक्षिणां वर्गः ॥ (४।३।१२०) इत्यण् ॥ (१) ॥*॥ कचुकश्चोलकोऽस्त्येषाम् । (१) ॥*॥ अनीकेन, अनीके वा तिष्ठति । 'सुपि- (३१- इनिः (५।२।११५)। 'कञ्चकी जोङ्गकतरौ महल्ले पन्नगे २।४) इति कः । अनीकस्थो रणगते हस्तिशिक्षाविच- | विटे' इति हैमः ॥ (२) ॥॥ तिष्ठन्त्येषु पुरुषाः। 'घजर्षे Page #277 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८ ] व्याख्यासुधाख्यव्याख्यासमेतः । कः ं ( वा० ३।३।५८) । स्थानां दाराणां पतयः पालकाः | उदासीनः परतरः स्थपतय एव । चतुर्वर्णादित्वात् ( वा० ५।१।१२४ ) स्वार्थे ष्यञ् । 'स्थपतिः कचुकिन्यपि ' ( इति मेदिनी ) ॥ (३) ॥*॥ सुविदन्ति । ‘इगुपध-’ ( ३।१।१३५ ) इति कः । सुविदा एव । प्रज्ञादित्वात् (५।४।३८ ) स्वार्थेऽण् । यद्वा - सुवेदनम् । संपदादिक्विप् ( वा० ३।३।१०८ ) । सुविद् सुज्ञानमस्त्येषाम् । ज्योत्स्नादित्वात् ( वा० ५।२।१०३) अण् । यद्वा, - सुविदश्चतुराः स्त्रियस्तासामिमे रक्षकाः । ‘तस्येदम् ' ( ४।३।१२० ) इत्यण् ॥ (४) ॥*॥ चत्वारि ‘राज्ञां रुयगारे बही रक्षाधि कृतस्य' ॥ वर्षवरस्तुल्यौ शेति ॥ शाम्यति शिश्नाभावात् । 'शमु उपशमे' ( दि० १० से० ) । ' शमे:' ( उ० ११९९ ) । ' शण्ढः क्लीवस्तु कछुकी' इति (तालव्यादौ ) रभसः । ' शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाण्डे वर्षवरे तृतीय प्रकृतावपि ' ( इति मेदिनी) । ('शण्ढषण्ढौ तु सौविदौ । वन्ध्यपुंसीद्वरे क्लीबे' इति हैमः ) ॥ (१) ॥*॥ वृणोति । 'वृञ् वरणे' ( खा० उ० से० ) । वरति । 'वर आवरणे' ( ) वा । अच् ( ३।१।१३४ ) | वर्षस्य रेतःपातस्य वरः । ' ये त्वत्पसत्त्वाः प्रथमा: क्लीबाश्च स्त्रीखभाविनः। जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः ' ॥ (१) ॥*॥ द्वे 'अत्यन्तान्तर्महल्लकानाम्' ॥ सेवकार्थ्यनुजीविनः। सेवेति ॥ सेवते । ‘सेरृ सेवने ' ( वा० आ० से० ) । ण्वुल् ( ३।१।३३) । ‘सेवकस्तु प्रसेवे ना वाच्यलिङ्गोऽनुजीविनि' (इति मेदिनी) ॥ (१) ॥* ॥ अर्थोऽसंनिहितोऽस्यास्ति । 'अर्थाच्चासंनिहिते' ( वा० ५।२।१३५ ) इतीनि। 'अर्थी पुमान् याचके स्यात्सेवके च विवादिनि ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ अनुजीवितुं शीलः। ‘सुपि--' ( ३।२।७८) इति णिनिः ॥ ( ३ ) ॥*॥ त्रीणि 'सेवकस्य' ॥ विषयानन्तरो राजा शत्रुः वीति ॥ शातयति । 'शङ्ख शातने' ( वा० प० अ० ) । ष्यन्तः। ‘रुशातिभ्यां क्रुन्’ (उ० ४।१०४ ) । ' बहुलमन्यश्रापि' (उ० १।७२ ) इति णिलुक् । — शदे : 'जत्र्वादयश्च' (उ० ४।१०२) इति रुः ह्रस्वश्च - इति मुकुटः । तन्न । उक्तरीत्या निर्वाहात् ॥ (१) ॥*॥ एकं 'स्वदेशाव्यवहितदेशस्य राज्ञः ' ॥ मित्रमतः परम् ॥ ९ ॥ मीति ॥ मेद्यति । ‘ञिमिदा स्नेहने' ( दि० प० से०) ‘अमिचिमिदिशसिभ्यः क्त्रः’ (उ० ४।१६४ ) । – हून् ( उ० ४|१५९)–इति मुकुटः । तन्न । गुणप्रसङ्गात् । सूत्रस्य सत्त्वाच्च । ‘मित्रं सुहृदि न द्वयोः । सूर्ये पुंसि स्त्रियां गन्धद्रव्ये दैत्यान्तरे पुमान्' ( इति मेदिनी ) ॥ (१) ॥*॥ अतः शत्रोः *॥ एकम् ‘मित्रस्य' ॥ २६९ विति ॥ अतिशयितः परः परतरः । उदास्ते । 'आस उपवेशने' (अ० आ० से ० ) । लटः शानच् ( ३।२।१२४) । 'ईदासः ' ( ७/२/८३ ) इति ईत्वम् ॥ (१) ॥*॥ एकं 'शत्रुमित्राभ्यां परस्य राज्ञः ' ॥ पाणिग्राहस्तु पृष्ठतः । पेति ॥ पाणि पश्चात्पदं गृह्णाति । 'कर्मण्यण् ' ( ३1२1१ ) | ' सैन्यपृष्ठे पुमान् पाणिः पश्चात्पदजिगीषयोः' इति विश्वः ॥ (१) ॥*॥ एकं 'जिगीषोः पृष्ठभागस्थितस्य राज्ञः' ॥ रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः ॥ १० ॥ द्विद्विपक्षा हिता मित्र दस्युशात्रवशत्रवः । अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥ रीति ॥ रपति दोषम् । 'रप व्यक्तायां वाचि' ( भ्वा०प० से० ) । 'रपेरिचोपधायाः ' ( उ० १।२६ ) इति कुः ॥ (१) ॥*॥ वीरस्य कर्म भावो वा । युवादित्वात् (५।१।१३०) ——वैरमैथुनिकयोः' (४।३।१२५) इति निर्देशाद्वाऽण् । वैरमस्यास्ति । इनिः ( ५।२।११५) ॥ ( २ ) ॥*॥ सपत्नीव । 'व्यन् सपने' (४|१|१४५ ) इति निर्देशादकारः ॥ ( ३ ) ॥*॥ इयर्ति विरोधम् । 'ऋ गतौ' ( जु० प० अ० ) । 'अच इः' (उ० ४।११९) ॥ (४) ॥*॥ द्वेष्टि । 'द्विष अप्रीतौ' (अ० उ० अ० ) 'द्विषोऽमित्रे' ( ३।२।१३१) इति शतृ ॥ (५) ॥*॥ द्वेषशीलः। 'क्रुधमण्डाभ्यश्च' ( ३।२।१५१ ) इति युच् ॥ (६) ॥*॥ दुष्टं हृदयमस्य । 'सुहृद्दुर्हृदौ मित्रामित्रयोः ' ( ५।४।१५० ) इति साधुः ॥ ( ७ ) ॥*॥ द्वेष्टि । क्विप् ( ३।२।६१ ) ॥ ( ८ ) ॥*॥ विरुद्धः पक्षोऽस्य । 'पक्षी मासार्धके पार्श्वे ग्रहे साध्यविरोधयोः ' ( इति विश्व मेदिन्यौ ) । विविधः पक्षोऽस्य वा ॥ (९) ॥*॥ न हितमस्मात् ॥ ( १० ) ॥*॥ अमति गच्छति । 'अम गतौ' (भ्वा० प० से ० ) । 'अम रोगे' ( चु० उ० से०) 'अमेर्द्विषति चित्' ( उ० ४।१७४ ) । इतीत्रन् ॥ ( ११ ) ॥ ॥ दस्यति । 'दसु उपक्षये' (दि० प० से ० ) । ' यजिमनिशुन्धिदसिजनिभ्यो युच्' ( उ० ३।२० ) बाहुलकादनादेशस्य (७।१।१) अभावः ॥ ( १२ ) ॥*॥ शातयति । 'रुशातिभ्यां क्रुन्' (उ० ४।१०४)॥ (१३) ॥*॥ शत्रुरेव । प्रज्ञाद्यण् ( ५।४।३८ ) ॥ (१४) ॥*॥ अभिहन्तुं शीलः । 'सुपि - ' ( ३।२।७८) इति णिनिः ॥*॥ 'द्वेष्योऽभियातिरमित्रः' इति रत्नकोशः । तत्राभियातेः क्तिच् ( ३।३।१७४ ) । बाहुलकात्तिर्वा ॥ (१५) ॥*॥ पिपर्ति रोषम् । 'पू पालनपूरणयोः' (जु० प० से० ) । अच् (३।१।१३४) ॥ (१६) ॥*॥ न राति सुखम् । 'रा दाने' (अ० प० अ० ) । क्तिच् ( ३।३।१७४ ) तिर्वा ॥ (१७) ॥*॥ प्रतिकूलमर्थयितुं शीलः । 'अर्थ याच्यायाम्' (चु० उ० से० ) । 'सुपि -' ( ३।२।७८) इति णिनिः ॥ (१८) ॥*॥ परि दोषा १ - 'अनुनासिकपरत्वाभावादनादेशो न इति तु भाष्यसिद्धान्तः ॥ Page #278 -------------------------------------------------------------------------- ________________ २७० अमरकोषः। [ द्वितीयं काण्डम् मल्न avaviwwwwwwwwwwwwwww Monommamimaravanwww ख्याने पन्थयितुं शीलः । 'पथि गतौ' चुरादिः । णिनिः (इति मेदिनी) (६) ॥*॥ गूढश्चासौ पुरुषश्च ॥ (७) (३।२।७८) 'परि'शब्दश्च प्रकृते 'दोषाख्याने निरसने पूजा- | ॥*॥ सप्त 'चारपुरुषस्य॥ व्याप्योश्च भूषणे' (इति मेदिनी)॥ (१९) ॥*॥ ऊनविंशतिः ___ आप्तः प्रत्ययितस्त्रिषु ॥ १३॥ 'शत्रोः ' ॥ आप्त इति ॥ आप्यते स्म । 'आप्ल व्याप्तौ' (खा० ५० वयस्यः स्निग्धः सवयाः अ०)। क्तः (३।२।१०२)॥ (१) ॥॥ प्रत्ययो विश्वासः वेति ॥ वयसा तुल्यः । 'नौवयोधर्म-' (४।४।९१) इति | संजातोऽस्य । 'तदस्य संजातम्-' (५।२।३६) इतीतच् । यत् ॥ (१)॥*॥ स्निह्यति । 'निह प्रीती (दि. प० से.)। 'प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु' इति विश्वः ॥ (२) 'मतिबुद्धिपूजार्थेभ्यश्च' (३।२।१८८) इति चाद्वर्तमाने क्तः॥॥॥ द्वे 'विश्वासाधारस्य॥ (२) ॥*॥ समानं वयोऽस्य । 'ज्योतिर्जनपद-' (६।३।८५) सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि । इति समानस्य सः ॥ (३) ॥॥ त्रीणि 'तुल्यवयसः॥ स्युर्मोहूर्तिकमौहूर्तज्ञानिकाान्तिका अपि ॥ १४ ॥ अथ मित्रं सखा सुहृत् ।। सांवेति ॥ संवत्सरं वेत्ति । 'तदधीते तद्वेद' (४।२।५९) अथेति ॥ मेद्यति । 'जिमिदा स्नेहने' (दि. ५० अ०) | इत्यण ॥ (१) ॥*ज्योतिनक्षत्राद्यधिकृत्य कृतो ग्रन्थः । 'अमिचिमिदिशसिभ्यः क्त्रः' (उ० ४।१६४)।-ष्ट्रन् (उ० 'अधिकृत्य कृते ग्रन्थे' (४३८७) इत्यण् । संज्ञापूर्वकत्वान ४।१५९)-इति मुकुटश्चिन्त्यः ॥ (१) ॥*॥ समानः ख्यायते | लोकैः । 'समाने ख्यः स चोदात्तः' (उ० ४।१३७) इतीण् , वृद्धिः । ज्योतिषमधीते वेद वा । 'ऋतूक्थादि-' (४।२।६०) इति ठक् ॥ (२) ॥॥ दैवं प्राकृतं शुभाशुभं कर्म जानाति । स च डित् । टिलोपः (६।४।१४३) । 'नौ ब्यो यलोपः' इत्य 'आतोऽनुप-' (३।२।३) इति कः ॥ (३) ॥*॥ गणयति । तोऽनुवर्तनाद्यलोपः समानस्य सभावः ॥ (२) ॥*॥ शोभनं 'गण संख्याने' (चु० उ० से.)। ण्वुल् (३।१।१३३) ॥ (४) हृदयमस्य । 'सुहृदुहृदौ-' (५।४।१५०) इति साधुः ॥ (३) ॥*॥ मुहूर्तम् (अधिकृत्य कृतं ग्रन्थम् ) अधीते । प्राग्वदण्॥*॥ त्रीणि 'मित्रस्य॥ ठको ॥ (५) ॥*॥ ज्ञानमस्यास्ति । इनिः ॥ (६) ॥१॥ सख्यं साप्तपदीनं स्यात् (५।२।११५) ॥ (५) ॥*॥ कृतान्तं वेत्ति । उक्थादिठक् सेति ॥ सख्युर्भावः कर्म वा । 'सख्युर्यः' (५।१।१२६)॥ | (४।२।६० ) ॥ (८) ॥*॥ अष्टौ 'ज्योतिषिकस्य' ॥ (१)॥॥ सप्तभिः पदैरवाप्यते । 'साप्तपदीनं सख्यम्' (५।२।- तान्त्रिको ज्ञातसिद्धान्तः २२) इति साधु ॥ (२) ॥॥ द्वे 'सख्युर्धर्मकर्मणोः ॥ | | तेति ॥ तन्त्र सिद्धान्तमधीते वेद वा । प्राग्वट्ठक् (४।२।अनुरोधोऽनुवर्तनम् ॥१२॥ ६०)॥ (१) ॥१॥ ज्ञात. सिद्धान्तो येन ॥ (२) ॥*॥ अन्विति ॥ अनुगम्य रोधनम्। 'रुधिर आवरणे' (रु० उ० | 'तत्त्वार्थज्ञातुः॥ से०) । घञ् (३।३।१८)॥ (१) ॥*॥ अनुगम्य वर्तनं चित्ता - सत्री गृहपतिः समौ । राधनम् ॥ (२)॥*॥ द्वे 'आराध्यादेरिष्टसंपादनस्य' ॥ सेति ॥ सत्रमस्यास्ति । इनिः (५।२।११५)। 'सत्रयथार्हवर्णः प्रणिधिरपसर्पश्वरः स्पशः । माच्छादने यज्ञे सदादाने च कैतवे' इति विश्वः ॥ (१) ॥५॥ चारश्च गूढपुरुषश्च गृहस्य पतिः ॥ (२) ॥*॥ द्वे 'सदान्नादिदानकर्ताह येति ॥ अर्हति । 'अर्ह पूजायाम्' (भ्वा०प० से.)। स्थस्य'॥ अच् ( ३।१।१३४) । यो योऽर्हः । यथार्ह वर्णो रूपमस्य । लिपिंकरोऽक्षरचणोऽक्षरचुचश्च लेखके ॥ १५॥ 'वर्णः स्याद्भेदरूपयोः' इति धरणिः ॥ (१) ॥॥ प्रकर्षण | लीति ॥ लिपिं करोति । 'दिवाविभा- (३।२।२१) इति निधीयते ज्ञेयमत्र । 'उपसर्गे घोः किः' (३।३।९२)'प्रणिधि टः ॥॥ एवं 'लिबिंकरः' अपि ॥ (१) ॥*॥ अक्षरैर्वित्तः। र्याचने चरे' (इति हैमः) । (२)॥*॥ अपसर्पति । 'सृप्ल| | 'तेन वित्तः- (५।२।५६) इति चणप् ॥ (२) ॥१॥ एवम् गतौ' (भ्वा० प० से.)। अच् (३।१।१३४) ॥ (३)॥॥ 'अक्षरचुञ्चः' अपि ॥ (३) ॥*॥ लिखति । 'लिख अक्षरचरति । 'चर गतौ' (भ्वा० प० से०)। अच् (३।१।१३४)। विन्यासे' (तु. ५० से.) । 'शिल्पिनि वुन्' (३।१।१४५)। 'चरोऽक्षयूतभेदे च भौमे चारे त्रसे चले' (इति मेदिनी)॥ ण्वुल् (३।१।१३३) वा ॥ (४)॥*॥ चत्वारि 'लेखकस्य । (४)॥*॥ प्रज्ञाद्यणि (५।४॥३८)'चार:' अपि ॥*॥'चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः' (इति मेदिनी) । (५) लिखिताक्षरविन्यासे लिपिलिबिरुमे स्त्रियौ। ॥॥ स्पशति । 'स्पश बाधनस्पर्शनयोः (भ्वा० उ० से.)। अच् | लिखीति ॥ लिख्यते स्म । क्तः (३।२।१०२) ॥५॥ (३।१।१३४)। 'स्पशः स्यात्संपराये च प्रणिधावपि पुंस्ययम्' | अक्षराणां विन्यासः ॥॥ लिखितं चाक्षरविन्यासश्च । अनयोः Page #279 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः। २७१ समाहारः । तस्मिन् । कर्मधारयो वा ॥*॥ लिप्यते । 'लिप | मुच्यते' । 'पौरश्रेणिभिः सहाष्टाङ्गमपि राज्यम्' इति दर्शितम् । उपदेहे' (जु० उ० अ०)। 'इक् कृष्यादिभ्यः ' (वा० ३।३।- द्वे 'राज्याङ्गानाम्॥ १०८)। 'इगुपधात् कित्' (उ० ४।१२०) इतीन् वा ॥ (१) ॥॥'-किंलिपिलिबि-' (३।२।२१) इति लिङ्गात् पस्य बो वा | संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः॥१८॥ ॥ (२) ॥*॥-'लिबिः' सौत्रो धातुः-इति मुकुटः ॥ (२) | षड् गुणाः ॥ द्वे । चत्वार्येव नामानि-इति केचित् ।-'लिखिता- | क्षरसंस्थाने' इत्येकमेकपदम्-इत्यन्ये । द्वे 'लेखनस्य' ॥ समिति ॥ संधानम् । 'उपसर्गे घोः किः' (३।३।९२)॥ (१) ॥*॥ विरुद्धं विविधं वा ग्रहणम् । 'ग्रहवृदृ-' (३॥३।स्यात्संदेशहरो दूतः ५८) इत्यप् ॥ (१) ॥॥ यात्यत्र । ल्युट (३।३।११७)॥ स्यादिति ॥ संदेशं वाचिकं हरति । 'हरतेरनुद्यमनेऽच' (१)॥*॥ आसनम् । 'आस उपवेशने' (अ० आ० से.) । (३।२।९) ॥ (१) ॥*॥ दवति । 'दु गतौ' (भ्वा०प० से.)। ल्युट (३।३।११५) ॥ (१) ॥*॥ द्विपकारम् । 'संख्याया 'दुतनिभ्यां दीर्घश्च' (उ० ३।९०) इति क्तः। यद्वा,-दूयते विधार्थे धा' (५।३।४२) । 'द्वित्र्योश्च धमुञ्' (५।३।४५)॥ स्म । 'दूङ परितापे' (दि. आ० से.)। 'गत्यर्था-' (३१ (१) ॥॥ आश्रयणम् । 'श्रिञ् सेवायाम्' (भ्वा० उ० से.)। ४॥७२) इति क्तः ॥ (२) ॥ ॥ द्वे 'संदेशहरस्य' ॥ 'एरच्' (३॥३॥५६)॥ (१) ॥*॥ एतानि षट् 'गुणशब्द वाच्यानि ॥ दूत्यं तद्भावकर्मणी ॥ १६॥ द्विति ॥ दूतस्य भावः, कर्म वा । 'दूतवणिग्भ्यां च' इति यः ॥॥ ब्राह्मणादित्वात् (५।१।१२४) ष्यनि 'दौत्यम्' १-स्वर्णादिदानेन (पर)बन्धुभिः प्रीत्युत्पादना मित्रीकरणं अपि । केचित्तु–'दूत्यं तद्भागकर्मणी'-इति पाठं | संधिः । अयं च बहुविधो ग्रन्थविस्तरभिया न लिखितः ॥॥ परममन्यते । तत्र 'दूतस्य भागकर्मणी' (४।४।१२०) इति यत् ॥ ण्डले दाहलुण्ठनच्छेदादि विग्रहः॥ तं च प्रकाशकूटतूष्णीभेदेन त्रिविधमाह ॥४॥ उपचितशक्तेः कृतमूलराष्ट्ररक्षकस्य शत्रोरवस्कन्द(१) ॥ ॥ एकम् 'दूतकर्मणः ॥ नाय यात्रा यानम् ॥ तच्च विगृह्ययानम् , संधाययानम्, संभूययाअध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । नम् , प्रसङ्गयानम् , उपेक्ष्ययानम्, च इति पञ्चविधम् । पञ्चास्थायिन: शत्रोर्बलद्रव्यजनपदवासादिकं हृत्वा पुरोवर्तिनि शत्री या यात्रा अध्वेति ॥ अध्वानमलं गच्छति । 'अध्वनो यत्खौ' (५/ तद्विगृह्ययानम् । शून्यराज्यग्रहणसमर्थन शत्रुणा संधि विधायारेः २०१६) । 'आत्माध्वानौ खे' (६।४।१६९)॥ (१) ॥*॥ 'ये संमुखगमनं संधाययानम् । बलवदरिणा संधाय संमील्य तैः सह कात. चाभावकर्मणोः' (६।४।१६८) इति टिलोपो न ॥ (३) ॥*॥ रेडरौ यथानं तत् संभूययानम् । एकप्रकृतयानस्यान्तरोपस्थितेऽनुद्देअध्वानं गच्छति । 'अन्तात्यन्ताध्व-' (३।२।४८) इति डः ॥ | श्येऽपि यद्यानं तत्प्रसङ्गयानम् । शत्रोर्बलाधानाय पथि प्राप्तेषु शत्रु(२) ॥॥ पन्थानं नित्यं गच्छति । 'पन्थो ण नित्यम्' | मित्रेषु अवरेषु वा बलिषु शत्रुमुपेक्ष्य यद्यानं तदुपेक्ष्ययानम् ॥ (५।१।७६) स्त्रियां पान्था ॥ (४) ॥*॥ 'पथः कन्' 'नाहमिदानी योढुं समर्थः' इति कालादिप्रतीक्षया विजिगीषोर्दुर्गादीन् (५।१।७५) । षित्त्वात् ङीष् (४।१।४१) पथिकी ॥ (५) ॥॥ वर्धयतः स्थितिरासनम् । तदपि विगृह्यासनम् , संधायासनमित्यादि 'पञ्च 'पान्थस्य॥ पूर्ववत् पञ्चविधम् । विग्रहेण शत्रोरवस्कन्देऽशक्तस्य तद्देशादिकं विनाश्य दुर्ग प्रविश्यावस्थानं विगृह्यासनम् । तुल्यबलत्वाद्युद्धे क्षीयखाम्यमात्यसुहृत्कोषराष्ट्रदुर्गवलानि च ॥१७॥ माणयोः संधिं कृत्वावस्थानं संधायासनम् । बलिनः शत्रोर्जयेऽशक्तस्य राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । दुर्गाश्रयेणापि स्थातुमशक्यत्वादलिना मित्रेण शत्रुणा वा मिलित्वाव' खेति ॥ स्वामी राजा ।-पुरोहितः-इति श्रीधरः । स्थानं संभूयासनम् । शत्रुमभिगच्छतो मित्रागमनादेरुत्सवस्य च प्रसङ्गेनान्तरा स्थितिः प्रसङ्गासनम् । बलिनमपि शत्रु दुर्नयादिना अमात्यो मन्त्री। सुहृद् मित्रम् । कोशो भण्डारः । राष्ट्र देशः। नित्यमपचीयमानमुपेक्ष्य तदपचयापेक्षया स्थितिरुपेक्ष्यासनम् ॥॥ पर्वतादि दुर्गाणि । बलं सैन्यम् ॥*॥ राज्यस्य राजकर्मणो बलिनोवैरिणोर्मध्ये काकाक्षिवदलक्षितस्योभयत्र वाचा समर्पणम् जानि ॥ (१) ॥॥ प्रकृष्टं कुर्वन्ति राज्यम् । क्तिच् (३।३। (इत्येकम् ) द्वैधम् ॥ बलिना सह संधिः अबलेन सह विग्रहः इत्यप१७४) । (२) ॥*॥ पौराणां नागराणाम् । श्रयन्ति, श्रीय- रम् । शत्रोर्वा मूलप्रकृतिभिः सह संधाय शत्रुणा सह विग्रहः इति न्ते, वा । 'वहिधि-' (उ० ४।५१) इति निः । एकेमुख्याः | तृतीयम् । शत्रुणैव वासंधिविग्रहसमुदायहेतोर्दुर्गाश्रयस्य व्यापारः,इति सजातीयसमूहाः ॥*॥ कामन्दकीये-'वाम्यमात्यश्च राष्ट्र चतुर्थम्-इति चतुर्विधं द्वैधम् ।।।। बलवताऽरिणोच्छिद्यमानस्य हीनच दुर्ग कोशो बलं सुहृत् । परस्परोपकारीदं सप्ताङ्गं राज्य- | शक्तर्यदलवद्धर्मविजयिसमाश्रयणं तदाश्रयः॥ तस्यैव वा बलिनः शत्रोः सेवया कोषादिदानेन वाश्रयणमाश्रयः-इति द्विविध आश्रयः । उक्तं १-काशिकास्थमिदम् । भाष्ये तु नास्त्येव-इति सिद्धान्त- | च-'उच्छिद्यमानो रिपुणा निरुपायप्रतिक्रियः। शक्तिहीन संश्रयते कौमुदी ॥ बलिनं धार्मिकं नृपम्' इति ॥ इति मुकुटे विशेषः।। 22॥ (१) wwer: तावत्यान्यजनपदवासादिका Page #280 -------------------------------------------------------------------------- ________________ ३७२ अमरकोषः। [द्वितीयं काण्डम् शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः। ष्यात्मसात्करणं भेदः ॥ (१) ॥*॥ दमनम् । 'दमु उपशमे' शेति ॥ शक्यते जेतुमनया । "स्त्रियां क्तिन्' (३।३।- | (दि० प० से.)। 'अमन्ताड्डः' (उ० ११११४) । दण्डः ९४)। शक्तिशब्दवाच्याः ॥*॥ भवत्यनेन । 'श्रिणीभुवः-' शास्तिः ॥ (१) ॥॥ सामनम्। 'साम सान्त्वप्रयोगे' (चु. (३।३।२४) इति घञ् । प्रकृष्टो भावः । उक्तं हि-'कोश उ० से.)। बाहुलकात्कनिन् । यद्वा,-स्यति रोषमनेन । 'षोदण्डबलं प्रभुशक्तिः ' इति ॥ (१) ॥*॥ उत्सहतेऽनेन । 'षह ऽन्तकर्मणि' (दि. ५० अ०)। 'सातिभ्यां मनिन्मनिणी' (उ. मर्षणे' (भ्वा० आ० से)। 'हलश्च' (३।३।१२१) इति ४१५३) इति मनिन् । मुकुटस्तु-'सामन्दामन्हेमन्-' इत्याघञ् । उक्तं हि "विक्रमबलमुत्साहशक्तिः' इति ॥*॥ संध्यादी दिना निपात्यते-इत्याह । तन्न । उज्ज्वलदत्तादिषु तादृशनां सामादीनां च यथावस्थापनम् , न तु ज्ञानबलं मन्त्र सूत्रादर्शनात् । प्रियवचनादिना क्रोधोपशमनं साम । 'परस्परोपशक्तिः ।-'पञ्चाङ्गमन्त्री मन्त्रशक्तिः' इत्यन्ये ॥ 'तिसृणां काराणां दर्शनं गुणकीर्तनम् । संबन्धस्य समाख्यानमायत्याः शक्तीनाम्॥ संप्रकाशनम् । वाचां पेशलया साधु तवाहमिति चार्पणम् । इति सामविधानज्ञैः साम पञ्चविधं स्मृतम् ॥ (१) ॥॥ क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्॥१९॥ | खधनस्य परेभ्यः प्रतिपादनं दानम् ॥ (१) *॥ उपाक्षेति ॥ क्षयनम् । “एरच्' (३।३१५६) । अष्टवर्गस्याप-| यतेऽनेन । 'हलश्च' (३।३।१२१) इति घञ् । 'उपाय: चयः क्षयः ॥ (१)॥*॥ उपचयो वृद्धिः ॥ (१) ॥॥ उप सामभेदादौ तथैवोपगतौ पुमान्' (इति मेदिनी)। उपायानां चयापचयाभावः स्थानम् ॥ (१) ॥*॥ 'कृषिर्वणिक् चतुष्टयम् । अन्यत्र सप्तोपाया उक्ताः । 'साम दानं च भेदश्च पथो दुर्ग सेतुः कुञ्जरबन्धनम् । खन्याकरबलादानं शून्यानां दण्डश्चेति चतुष्टयम् । मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीच विवेचनम्' इत्यष्टवर्गः॥॥ त्रयाणां वर्गः ॥ (१) ॥*॥ र्तिताः' ॥ इति "उपायचतुष्टयम्॥ . इति 'नीतिवेदिनां त्रिवर्गः॥ साहसं तु दमो दण्डः सेति ॥ सहसि बले भवम् । 'तत्र भवः' (४।३।५३) स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ।। इत्यण । 'साहसं तु दमे दुष्करकर्मणि । अविमृश्यकृती स इति ॥ प्रतापयत्यनेन । 'तप संतापे' (भ्वा०प० अ०) धाष्ये' इति हैमः ॥ (१) ॥१॥ दमनम् । 'दमु उपशमे' (दि. ण्यन्तः । 'पुंसि-' (३।३।११८) इति घः । प्रतपनं वा। प० से.) घञ् (३।३।१८)। 'नोदात्तोपदेश-' (७।३।३४) भावे घञ् (३।३।१८)॥ (१) ॥*॥ भवत्यनेन । 'श्रिणीभु- इति न वृद्धिः । 'दमः स्यात्कर्दमे दण्डे दमने दमथेऽपि च' वः- (३।३।२४) इति घञ् । प्रकृष्टो भावः। प्रभवनं वा । इति हेमचन्द्रः ॥ (२)॥॥ 'अमन्ताड्डः' (उ० १।११४)। भावे घञ् (३।३।१८) ॥ (२) ॥*॥ 'अधिक्षेपावमानादेः | "दण्डः सैन्ये दमे यमे । मानव्यूहग्रहभेदेष्वश्वेऽर्थानुचरे प्रयुक्तस्य परेण यत् । प्राणात्यये प्र(ऽप्य)सहनं तत्तेजः समु- मथि । प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः' इति हैमः॥ दाहृतम्' इति भरतः। कोशो धनम् । दण्डो दमः, सैन्यं च। (३) ॥॥ त्रीणि 'दण्डस्य॥ ताभ्यां जातम्। 'पञ्चम्याम्-' (६।२।९८) इति डः ॥१॥ द्वे | साम सान्त्वम् 'कोशदण्डजतेजसः'॥ सामेति ॥ साम व्याख्यातम् ॥ (१)॥*॥ सान्त्वनम् । भेदो दण्डः साम दानमित्युपायचतुष्टयम् ॥ २०॥ | 'सान्त्व सामप्रयोगे' (चु०प० से.) अंदन्तः । 'एरच' (३. ३॥५६) । घञ् (३।३।१८) वा ॥ (२) ॥ ॥ द्वे 'साम्नः'। भयिति ॥ भेदनम् । 'भिदिर् विदारणे' (रु. उ० अ०)। अथो समौ। घञ् (३।३।२८)। शत्रोरमात्यादीनामुपायेन परतो विश्लि- ... __ अथविति ॥ 'भेदो द्वैधे विशेषे स्यादुपजापे विदारणे १-मेदस्त्रिविधः । तदुक्तम्-'स्नेहरागापनयनं संहर्षोत्पादनं (इति विश्व-मेदिन्यौ) ॥ (१)॥*॥ उपांशु जपनम् । 'जप तथा । संतर्जनं च भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः' इति । राशो व्यक्तायां वाचि' 'जप मानसे च' (भ्वा०प० से.)। घम् द्रोहाय शपथपूर्वकम् 'अमीषामैकमत्यं जातम्' इत्यस्यार्थस्य कपटलेखादीनां राजसदसि प्रक्षेपाद्राज्ञोऽनुयायिषु स्नेहस्य परिजनानां | (३।३।१८)॥*॥ द्वे 'संहतयोद्वैधीकरणस्य॥ च प्रभौ भक्तेरपनयनमित्येकः। अनुयायिनामेव परस्पराभिभवसं उपधा धर्माद्यैर्यत्परीक्षणम् ॥२१॥ जननं संहर्षोत्पादनम्-इति द्वितीयः ॥॥ दण्डोऽपि त्रिविधः । ___ उपेति ॥ उपधीयते शुद्धिज्ञानमत्र । 'डुधाञ्' (जु० उ. तदुक्तम्-'वधोऽर्थग्रहणं चैव परिक्लेशस्तथैव च । इति दण्डविधान अ.)। 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् ॥ (१) ॥५॥ शैर्दण्डोऽपि त्रिविधः स्मृतः' इति ॥ परिक्लेशो बन्धनताडनादिः ॥७॥ 'प्रतिदानं तथा तस्य गृहीतस्यानुमोचनम् । द्रव्यादानमपूर्व च | आयेन कामार्थभयग्रहः ॥॥ एकं 'राज्ञा धर्मार्थकामस्वयंग्राहप्रवर्तनम् । देयस्य प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम्' भयैरमात्यादेः परीक्षणस्य'.॥ इति मुकुटे विशेषः॥ . १-अदन्तप्रतिशामध्येऽस्य पाठाभावादिदमसंगतम् ॥ ) नव्यूहग्रहदे लगुडे कोणे च। (३) ९८) इति Page #281 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः। wwwwwwwwwwwwwwwwwwwwcccccc0 0000 पञ्च त्रिषु "भ्रष चलने' (भ्वा० उ० से.) । श्रेषणम् । घञ् (३।३।१८)॥ पेति ॥ निःशलाकान्ताः पञ्च ॥ (१)॥*॥ एकम् 'भ्रंशस्य ॥ अषडक्षीणो यस्तृतीयाद्यगोचरः। अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् । अपेति ॥ अविद्यमानानि षड् अक्षीण्यत्र । 'अषडक्षाशि- अभ्र इति ॥ भ्रषादन्यः॥ (१) ॥*॥ नियमेन ईयते । तंग्वलंकर्मा-' (५।४।७) इति खः खार्थे ॥ (१) ॥॥ एकं 'परिन्योर्नीणोः-' (३॥३॥३७) इति घञ् ॥ (२) ॥॥ कल्प. 'द्वाभ्यामेव कृतस्य मन्त्रस्य' ॥ नम् । 'कृपू सामर्थे' (भ्वा० आ० से.)। घञ् (३।३।१८)। विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥२२॥ लत्वम् (८।२।१८)। 'कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो रहश्योपांशु चालिङ्गे दिने' (इति मेदिनी)॥ (३) ॥*॥ दिश्यते । “दिश अति सर्जने' (तु० उ० अ०)। घञ् (३।३।१९)। देशो रूपमस्य । वीति ॥ विविञ्चन्ति जना अत्र । 'विचिर पृथग्भावे' (रु. उ० अ०) ध्रौव्यार्थत्वाद्गत्यर्थत्वाद्वा 'क्तोऽधिकरणे च- (३।४। दिश्यमानस्योचितस्य रूपम् । यद्वा,-देशनम् । घञ् (३।३।१८)। प्रशस्तं देशनं वा । 'प्रशंसायां रूपप्' (५।३।६६)॥ (४) ७६) इति क्तः । 'विविक्तं त्रिध्वसंपृक्ते रहःपूतविवेकिषु। (वसुनन्दे ना)' इति मेदिनी ॥ (१)॥॥ विगतो जनोऽस्मात् ॥ ॥*॥ सम्यगञ्जोऽत्र । 'अच् प्रत्यन्वव-' (५।४।७५) इत्यत्र 'अच्' इति योगविभागादच् । यद्वा,-संमतमञ्जसा तत्त्वमत्र । (२) ॥॥ छद्यते स्म । 'छद अपवारणे' (चु० उ० से.)। तः 'हखो नपुंसके-' (१।२।४७) इति हखत्वम् ॥ (५) ॥॥ पञ्च (३।२।१०२)। आगमशास्त्रस्यानित्यत्वान्नेट् । 'छिन्नं तु रहसि क्लीबं छादिते वाच्यलिङ्गकम्' (इति मेदिनी)। मुकुटस्तु-'वा | "चित्तस्य ॥ दान्तशान्त-' (१२।२७) इति निपातनात्-इत्याह । तन्न । | युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥ णिजन्तस्य निपातनात् ॥ (३) ॥*॥ 'शलाका शारिका मदन- | न्याय्यं च त्रिषु षट् धारिका' इति पर्यायः । 'शल्यं श्वाविच्छलाका स्याच्छवो मदन- विति ॥ युज्यते स्म । 'युजिर योगे' (रु० उ० अ०)। शारिका' इति तालव्यादौ रभसः । निर्गता शलाकाऽप्यस्मात् । क्तः (३।२।१०२)। 'युक्तो युक्ते पृथग्भूते क्लीबं हस्तचतुष्टये' शलाकाया निर्गतो वा ॥ (४) ॥॥ 'तथा'शब्दः समुच्चये (इति मेदिनी)॥ (१)॥*॥ उपयन्त्यनेन । एरच्' (३।३।५६)। ॥*॥ रह्यते। 'रह त्यागे' (भ्वा० प० से.)। असुन् (उ० उपाय एव । 'उपायाद्रखश्च' (ग० ५।४।३४ ) इति ठक् ४॥१८९) यद्वा,-रमन्तेऽत्र । 'देशेऽह च' (उ० ४।२१५) ह्रस्वश्च ॥ (२) ॥*॥ लभ्यते । 'पोरदुपधात्' (३।१।९८) इति इत्यसुन् । होऽन्तादेशश्च । 'रहस्तत्त्वे रते गुह्ये' (इति मेदिनी)। यत् । 'लभ्यं युक्ते च लब्धव्ये' (इति मेदिनी) ॥ (३)॥॥ स्मसोऽपि-रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम्' भजते फलमनुबध्नाति । 'भज सेवायाम्' (भ्वा० उ० अ०)। इति ॥ (५)* (६)॥*॥ उपगता अंशवः किरणा अत्र। 'ताच्छील्य-' (३।२।१२९) इति चानश् । शानच् (३।२।१२४) 'उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम्' (इति विश्व- वा ॥ (४) ॥*॥ अभिनीयते स्म । 'णीञ् प्रापणे' (भ्वा० उ० हैम-मेदिन्यः ) ॥ (७) ॥ ॥ अलिङ्गे-द्वे अव्यये ॥*॥ सप्त | अ०)। क्तः (३।२।१०२)। अभिनीतेन तुल्यम् । 'अभि'एकान्तस्य' ॥ | नीतं संस्कृत(ते) च न्याय्ये चामर्षणे(र्षिणि) त्रिषु' इति रहस्यं तद्भवे त्रिष।। रुद्रः। 'अभिनीतं त्रिषु न्याय्ये संस्कृतामर्षिणोरपि' ( इति रेति ॥ रहो भवम् । दिगादित्वात् (४।३।५४ ) यत् । 'रहस्या स्त्री नदीभेदे गोपनीयेऽभिधेयवत्' (इति मेदिनी)॥ ९२) इति यत् ॥ (६) ॥*॥ युक्तादयः षट् त्रिषु । षट् (9) ॥॥ एकम् "रहस्यस्य' ॥ 'न्यायागतस्य। समौ विस्रम्भविश्वासौ संप्रधारणा तु समर्थनम् । . सेति ॥ विस्रम्भणम्। 'सम्भु विश्वासे' (भ्वा० आ० से.)। समिति ॥ संप्रधारणम् । 'धृञ् धारणे' (भ्वा० उ० अ०) दन्त्यादिः । तालव्यादिश्च । घञ् (३।३।१८)। 'विश्रम्भ: ण्यन्तः । 'ण्यास-' (३।३।१०७) इति युच् ॥ (१) ॥*॥ 'अर्थ उपयाच्मायाम्' (चु० उ० से.) संपूर्वः । ल्युट (३।३।केलिकलहे विश्वासे प्रणयेऽपि च' (इति विश्व-मेदिन्यौ) ॥ (१) ११५)॥(२)॥॥ द्वे 'इदमुचितमेव इति निश्चयस्य'। ॥॥ विश्वसनम् । 'श्वस प्राणने' (अ० प० से.)। घञ् अववादस्तु निर्देशो निदेशःशासनं च सः॥२५॥ (३३३३१८)॥ (२)॥*॥ द्वे "विश्वासस्य ॥ शिष्टिश्चाज्ञा च भ्रषो भ्रंशो यथोचितात् ॥२३॥ अवेति ॥ 'अव अवलम्बने । कार्यमवलम्ब्य वदनमत्र । भ्रयिति ॥ यथोचिताद् यथाप्राप्तात् भ्रंशोऽधःपतनम् । - १-विश्व-हैमसंवादप्राप्तप्रामाण्यमेदिनीपुस्तके 'युतः' इति पाठस्यो.१-तालव्यादिस्तु प्रमादे गत'-इति तु सिद्धान्तकौमुदी॥ | पलम्भेन योग्यत्वेन चावास्योपन्यासः प्रामादिकः॥ अमर० ३५ Page #282 -------------------------------------------------------------------------- ________________ २७४ अमरकोषः। [द्वितीयं काण्डम् वदनम् । घञ् (३।३।१८)॥ (१) ॥॥ निर्देशः कार्यादेशः । भागधेयः करो बलिः। घञ् ( ३।३।१८)॥ (२) ॥॥ एवं निदेशः। ('निदेशः शासनोपान्तकथनेषु प्रयुज्यते' इति विश्वः) ॥ (३) ॥१॥ भेति ॥ भाग एव । 'नामरूप-' (वा० ५।४।३५) इति धेयः ॥ (१) ॥*॥ कीर्यते । 'कृ विक्षेपे' (तु. प. शासेल्युट ( ३।३।११५)। ('शासनं राजदत्तोर्ध्या लेखाज्ञा से०)। 'ऋदोरप्' (३।३।५७)। 'करो वर्षांपले पाणी शास्त्रशान्तिषु' इति मेदिनी)॥ (४) ॥*॥ 'क्तिन्नाबादिभ्यः' रश्मौ प्रत्ययशुण्डयोः' (इति मेदिनी)। प्रज्ञाद्यणि (५।४।३८) (३।३।९४) इति क्तिन् ॥*॥ बाहुलकात्तिः । 'शास्तिः ॥ | 'कारो वधे निश्चये च बलौ रत्ने यतावपि' (इति विश्व(५)॥॥ आज्ञापनम् । 'ज्ञा अवबोधने' (त्र्या० प० से.)। मेदिन्यौ ) ॥ (२) ॥॥ बल्यते। 'बल वधे, दाने ( )। 'आतश्चोपसर्गे' (३।३।१०६) इत्यत् ॥ (६) ॥*॥ षट् इन् ( उ० ४।११८)। 'बलिदैत्यप्रभेदे च करचामरदण्डयोः। 'आज्ञायाः॥ उपहारे पुमानस्त्री जरया श्लथचर्मणि । गृहदारुप्रभेदे च जठसंस्था तु मर्यादा धारणा स्थितिः। रावयवेऽपि च' (इति मेदिनी)॥ (३)॥*॥ ('अर्थागमो. समिति ॥ संतिष्टतेऽनया। सम्यगवस्थानं वा। प्राग्व- भवेदायो भागधेयो बलिः करः' इति हलायुधः) ॥१॥ त्रीणि दङ । ('संस्थश्चरेऽवस्थिते, स्त्री स्थिती सादृश्यनाशयोः' 'कर्षकादिभ्यो राजग्राह्यभागस्य' ॥ (इति मेदिनी)॥ (१)॥॥'मर्या' इति सीमार्थेऽव्ययम् , तत्र दीयते । प्राग्वदङ ॥ (२) ॥॥ धारयति धर्मम् । नन्द्यादि- घट्टाददय शुल्काऽस्त्री ल्युः (३।१।१३४)। युच् (उ० २।७८) वा । 'धारणाऽङ्गे घेति ॥ घट्टादौ देयम् ॥*॥ शुल्क्यते। 'शुल्क अतिव योगेऽस्य न पुंसि स्याद्विधारणे' इति मेदिनी)॥ (३) ॥*॥ सर्जने' (चु० प० से.)। घञ् (३।३।१९) शुल्कं घट्टातिष्ठन्त्यत्र । बाहुलकादधिकरणे क्तिन् । स्थानं वा । 'स्थागापा-' | दिदेये स्याद्वरादर्थग्रहेऽस्त्रियाम्' (इति मेदिनी)। मुकुटस्तु(३।३।९५) इति क्तिन् ॥ (४) ॥*॥ चत्वारि 'न्याय्य- शलति प्रतिबन्धोऽनेन । 'शुल्कवल्कोल्काः' इति निपातःपथस्थिते॥ इत्याह । तन्न। उज्वलदत्तादिषु 'शुल्कवल्कोल्काः ' (उ० ३). आगोऽपराधो मन्तुश्च ४२) इति पाठस्य दर्शनात् । धातुपाठे 'शुल्क धातोदशेआग इति ॥ एति । 'इण् गतौ' (अ० प०अ०)। 'इण | नाच ॥ (१) ॥*॥ | नाच ॥ (१) ॥*॥ आदिना गुल्मप्रतोल्यादिग्रहः ॥ ॥ एकम् आगोऽपराधे च' (उ० ४२१२) इत्यसुन् आगादेशश्च । अगति।। शुल्कस्य ॥ 'अग गतौ' (भ्वा० प० से.)। 'वस्यजिभ्यां णित्' इत्य प्राभृतं तु प्रदेशनम् ॥२७॥ सुन्-इति सुभूतिः। तन्न । उज्वलदत्तादिषूक्तसूत्रस्यादर्शनात्। प्रेति ॥ प्रानियते स्म । 'भृञ् भरणे' (भ्वा० उ० अ०)। "आगोऽपराधे पापे स्यात्' (इति मेदिनी)। सान्तं क्लीबम् ॥ 'डुभृञ् धारणपोषणयोः' (जु० उ० अ०) वा । क्तः (३२२१(१)॥*॥ अपराधनम् । 'राध संसिद्धी' (खा०प०अ०)। घञ् १०२) ॥ (१)॥*॥ प्रदिश्यते । 'दिश अतिसर्जने' (तु० उ. (३।३।१८)॥ (२)॥*॥ मन्यते । 'मन ज्ञाने' (दि. आ. अ०)। 'कृत्यल्युटः-' (३।३।११३) इति कर्मणि ल्युट् ॥ (२) अ.)। 'कमिमनिजनि-' (उ० १७१) इति तुः। 'मन्तुः पुंस्य ॥*॥ द्वे 'देवताभ्यो मित्रादिभ्यश्च दीयमानस्य' ॥ पराधेऽपि मनुष्येऽपि प्रजापतौ' (इति मेदिनी)॥ (३) ॥४॥ नीणि 'अपराधस्य॥ उपायनमुपग्राह्यमुपहारस्तथोपदा। समे तुद्दानबन्धने ॥२६॥ उपेति॥ उपेयते । 'इण गतौ' (अ० प० अ०)। सेति ॥ उत्पूर्वाद द्यते वे ल्युट (३।३।११५)॥ (१)| उपाययते। 'अय गतो' (भ्वा० आ० से.) वा । कर्मणि ॥॥ 'बन्ध बन्धने' (त्या. प० अ०)। भावे ल्युट ( ३.३- ल्युट् ( ३।३।११३)॥ (१) ॥*॥ उपगृह्यते । 'ग्रह उपादाने ११५) ॥ (२) ॥ॐ॥ द्वे 'बन्धनस्य' ॥ (भ्या० उ० से.)। ण्यत् (३।३।१२४)॥ (२)॥॥ उप ह्रियते। घञ् (३।३।१९) ॥ (३) ॥*॥ उपदीयते । 'इदाम् द्विपाद्यो द्विगुणो दण्डः दाने' (जु० उ० से.) । 'आतश्चोपसर्गे' (३।३।१०६) द्वीति ॥ द्वौ पादौ परिमाणमस्य । 'पणपाद-' (५।१।- इत्यङ्॥ (४) ॥॥ चत्वारि 'उपढौकनस्य' । षडप्युप३४) इति यत् । ‘पद्यत्यतदर्थे' (६।३।५३) इति (न) ढोकनस्य-इत्यन्ये। 'उपायनमुपग्राह्यं प्राभृतं चोपदा स्त्रियाम् पद्भावः । प्राण्यङ्गस्यैव पादस्य तत्र ग्रहणात् ॥ (१) ॥*॥ | इत्यमरमाला ॥ एकम् 'अपराधे शास्त्रेण बोधितदण्डाद्विगुण- तकादित यहेयं सुदायो हरणं च तत् ॥ २८॥ दण्डस्य ॥ | याविति ॥ युतकं योनिसंबन्धः, तत्र भवम् । 'ता १-'सोढाहे शतमागांसि' इति माधात्-इति मुकुटः॥ | भवः' (४।३।५३) इत्यण् । युतयोर्वरवध्वोरिदम् । 'तस्येदम् । Page #283 -------------------------------------------------------------------------- ________________ क्षत्रियवर्ग: ८] व्याख्यासुधाख्यब्याख्यासमेतः। २७५ (४।३।१२०) इत्यण् वा । 'युतकं युगले युक्ते संशयेऽपि समाश्रितश्च संबन्धतः कार्यसमुद्भवश्च । भृत्या गृहीतो विविधोच' इति रभसः। "युतकं संशये युगे। नारीवस्त्राञ्चले युक्ते । पचारैः पक्षं बुधाः सप्तविधं वदन्ति' । खपक्षात्प्रभवति । चलनाग्रे च यौतके' (इति मेदिनी)। 'यौतकं यौतुकं च | पचाद्यच् (३।१।१३४) ॥॥ एकं 'स्वसहायाजाततत्' इति वाचस्पतेरुमध्यमपि । आदिना व्रतभिक्षादिपरिग्रहः भयस्य' । 'भयम्' इति पूर्वाभ्यामपि संबध्यते ॥ ॥॥ सुदीयते । 'डुदाञ्' (जु० उ० अ०)। घञ् (३।३।- प्रक्रिया स्वधिकारः स्यात् १९)। युगागमः (॥३॥३३) ॥ (१) ॥*॥ ह्रियते। कर्मणि प्रेति ॥ प्रकर्षाय करणम् । 'कृञः श च' (३।३।१००)। ल्युट (३।३।११३)। 'हरणं यौतकादीनां द्रव्ये भुजे हृतावपि' (इति मेदिनी)॥ (२) ॥॥ द्वे ('कन्यादानकाले रिल् (७।४।२८)। 'प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः' इति हेमचन्द्रः ॥ (१) ॥*॥ अधि आधिक्यस्य करणम् । व्रतभिक्षादौ च दीयमानद्रव्यस्य')॥ घम् (३।३।१८) ॥ (२) ॥॥ द्वे 'राज्ञां छत्रधारणादितत्कालस्तु तदात्वं स्यात् व्यापारस्य' ॥ तेति ॥ स चासौ कालश्च ॥ (१) ॥॥ 'तदा' इत्यस्य चामरं तु प्रकीर्णकम् । भावः ॥ (२) ॥ ॥ द्वे 'वर्तमानकालस्य ॥ चेति ॥ चमति, चम्यते, वा। अनेन वा। 'चमु अदने' उत्तरः काल आयतिः । (भ्वा०प० से.)। 'अर्तिकमिभ्रमिचमि- (उ० ३।१३२) उत्तेति ॥ आयंस्यन्तेऽत्र । 'यम उपरमे' (भ्वा०प० । इत्यमरः । 'चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः' (इति अ.)। क्तिन् (३।३।९४)। आयास्यति वा। यातेर्बाहुल- मेदिनी)। 'चमरश्चामरे दैत्ये चमरी तु मृगान्तरे' इति कातिः । 'आयतिस्तु स्त्रियां दैर्ये प्रभावागामिकालयोः' (इति । हैमः ॥ॐ॥ प्रज्ञाद्यण् (५।४।३८) वा। अजादित्वात् (४.१मेदिनी) ॥ (१)॥*॥ एकम् 'उत्तरकालस्य॥ ४) टाप् । 'चामरा चामरं बालव्यजनं रोमगुच्छकम्' सांदृष्टिकं फलं सद्यः इति रभसः । 'चामरं चामरापि च । दण्डे च बालव्यजने' (इति मेदिनी) ॥ (१) ॥*॥ प्रकीर्यते स्म । 'कृ विक्षेपे' । सामिति ॥ संदृष्टौ प्रत्यक्षे भवम् । अध्यात्मादित्वात् (तु०प० से.)। क्तः (३।२।१०२)। 'संज्ञायां कन्' (५।(वा० ४।२।६०) ठञ् ॥ (१) ॥*॥ एकं 'व्यापारानन्तरं ३।७५)। 'प्रकीर्णकं चामरे स्याद्विस्तरे ना तुरंगमे' (इति जायमानस्य फलस्य' । मेदिनी)॥ (२)॥॥ द्वे 'चामरस्य' ॥ उदकः फलमुत्तरम् ॥२९॥ नृपासनं तु यद्भद्रासनम् विति ॥ उदय॑ते । 'अर्क स्तवने' (चु० प० से.)। थम् (३।३।१९)। उदय॑ते । 'अर्च पूजायाम्' (भ्वा०प०(२)॥द्वे 'मण्यादिकृतराजासनस्य' ॥ निति ॥ नृपस्यासनम् ॥ (१) ॥॥ भद्रं च तदासनम् ॥ से.) वा। उदृच्यते । 'ऋच स्तुती' (तु. प० से.) वा। घञ् (३।३।१९)। 'उदर्क एष्यत्कालीनफले मदनकण्टके' सिंहासनं तु तत् ॥३१॥ (इति मेदिनी)॥ (१) ॥*॥ एक 'भाविनः कर्मफलस्य॥ हमम् अदृष्टं वह्नितोयादि सिंहेति ॥ हेमविकारः । नृपासनम् ॥॥ सिंहाकारअदिति ॥ वह्निश्च तोयं चादिर्यस्य । भयहेतत्वाद्धयममासनम् । सिंह इव वाऽऽसनम् ॥ (१)॥*॥ एक 'सुवर्णआदिना 'हुताशनो जलं व्याधिदुर्भिक्षं मरकस्तथा। अतिवृष्टि कृतराजासनस्य॥ रनावृष्टिर्मूषिकाः शलभादयः' गृह्यन्ते । अदृष्टहेतुकत्वादह छत्रं त्वातपत्रम् ष्टम् ॥ (१)॥*॥ एकम् 'अग्न्यादिकृतस्य भयस्य॥ छेति ॥ छादयति, अनेन वा। 'छद अपवारणे' (चु० दृष्टं खपरचक्रजम् । उ० से.)। ण्यन्तः । ष्ट्रन् (उ० ४.१५९)। 'इस्मन्त्रन्क्विषु द्विति ॥ दृश्यते स्म । क्तः (३।२।१०२) ॥ (१) ॥॥ च' (६।४।९७) इति हवः ॥ (१)॥*॥ आतपात्रायते । खश्च परश्च स्वपरौ, तयोश्चक्रे सैन्ये । ताभ्यां जातम् । 'पञ्च 'आतोऽनुप-- (३॥२॥३) इति कः ॥ (२) ॥*॥ द्वे म्यामजातौ' (३।२।९८) इति डः ॥॥ एकं 'स्वपर 'छत्रस्य ॥ सैन्यात् परराष्ट्रजाचौराटविकादेः परचक्राद्दाहवि राज्ञस्तु नृपलक्ष्म तत् । लोपादेर्भयस्य॥ रेति ॥ तत् छत्रम् । नृपस्य लक्ष्म ॥ (१) ॥*॥ एक पहीभुजामहिमयं स्वपक्षप्रभवं भयम् ॥३०॥ 'नृपच्छत्रस्य॥ मेति ॥ अहिरिव । गृहस्थत्वात् , आवृताकारत्वाच्च खस्य | १-अनेन कर्मण्युपपद एव कप्रत्ययस्य सर्वैरङ्गीकृतत्वाश्चिन्त्य रक्ष एवाहिः । अहेर्भयम् ॥ (१) * 'निजोऽथ मैत्रश्च । मेतत् । तस्मात्-सुपि- (०२।४) इति मुकुटोक्तं सम्यक् ॥ . Page #284 -------------------------------------------------------------------------- ________________ २७६ अमरकोषः। [द्वितीयं काण्डर भद्रकुम्भः पूर्णकुम्भः इति कः ॥ (५) ॥॥ द्वाभ्यां पिबति । प्राग्वत् कः ॥ (6) मेति ॥ भद्रस्य, भद्रो वा कुम्भः ॥ (१)॥*॥ पूर्णः ॥*॥ मतङ्गाहर्जातः । 'पञ्चम्यामजाती' (३।२।१८) इति कुम्भः ॥ (२)॥॥द्वे 'पूर्णघटस्य ॥ | डः ॥ (७)॥*॥ गजति । 'गज मदने' (भ्वा०प० से.)। अच् (३।१।१३४)॥ (८)॥*॥ न अगः। नगे भयो वा । भृङ्गारः कनकालुका ॥ ३२॥ अण् (४।३।५३)। 'नागो मतगजे सर्प पुंनागे नागकेसरे। भ्रिति ॥ बिभर्ति जलम् । 'डभृ' (जु० उ० अ०) क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च । देहानिलविशेषे 'शृङ्गारभृङ्गारौ च' (उ० ३।१३६) इति साधुः ॥ (१)॥*॥ च श्रेष्ठ स्यादुत्तरस्थितः। नागं रहे सीसपत्रे स्त्रीबन्धे करणाकनकस्यालुः। 'संज्ञायां कन्' (५।३।७५)॥ (२) ॥*॥ द्वे न्तरे' इति हैमः ॥ (8)॥* अतिशयितः कुलो हनुरस्य । 'सुवर्णकृतजलपात्रस्य' ॥ 'खमुखकुजेभ्यो रः' (वा० ५।२।१०७)। 'कुञ्जरोऽनेकपे निवेशः शिबिरं षण्ढे केशे कुञ्जरा धातकीद्रुमे । पाटलायां च' इति हेमचन्द्रः ॥ नीति ॥ निविशन्तेऽत्र । "विश प्रवेशने (तु०प० से.)। (१०)॥*॥ वारयति शत्रुबलम् । ल्युः (३।१।१३४)। 'वा. 'हलश्च' (३।३।१२१) इति घञ् । 'निवेशः सैन्यविन्यासे रण प्रातषध स्याद्वारणस्तु मतगज' इति विश्वः ॥ (११) न्यासे रङ्गविवाहयोः' इति हैमः ॥ (१) ॥॥ शवन्त्यत्र । ॥*॥ करोऽस्यास्ति । इनिः (५।२।११५) ॥ (१२) ॥ ॥ एति, 'शव गती' (भ्वा०प० से.)। बाहुलकात् किरच् अन इत्वं ईयते वा । 'इणः कित्' (उ० ३।१५३) इति भः ॥ (१३) च ॥ (२) ॥*॥ (षण्ढे =) क्लीबे ॥*॥ द्वे 'आगन्तुकसैन्य ॥*॥ 'स्तम्बो गुल्मे तृणादीनामकाण्डद्रुमगुच्छयोः' (इति वसते॥ | विश्वः) । स्तम्बे रमते । 'स्तम्बकर्णयो रमिजपोः' (३।२।१३) इत्यच् , 'हलदन्तात्-' (६।३।९) इत्यलुक् ॥ (१४)॥*॥ पद्म __ सजनं तूपरक्षणम्। बिन्दुजालमस्त्यस्य । इनिः (५।२।११५)॥ (१५)॥॥ पञ्चसेति ॥ सजन्ते(न्त्य)नेन । 'षस्ज गतौ' (भ्वा०प० | दश 'हस्तिनः ॥ से.)। ल्युट (३।३।११७)। सत् शोभनं जन्यतेऽनेन वा । 'जनी प्रादुर्भावे (दि. आ० से.)। घञ् (३।३।१९)। यूथनाथस्तु यूथपः। 'जनिवध्योश्च' (७३।३५) इति न वृद्धिः ॥ (१)॥॥ उप- | रिवति ॥ यूथस्य हस्तिवृन्दस्य नाथः ॥ (१) ॥१॥ रक्ष्यते अनेन । ल्युट (३।३।११७) ॥ (२)॥॥ द्वे 'सैन्य- | यूथं पाति । 'आतोऽनुप-' (३।२।३) इति कः ॥ (२) ॥१॥ रक्षणाय नियुक्तप्रहरिकादिन्यासस्य'॥ द्वे 'यूथमुख्यहस्तिनः ॥ हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३३॥ | मदात्कटा मद्कल हेति ॥ पदातीनां समूहः । 'भिक्षादिभ्योऽण' (४।२। | मेति ॥ मदेन दानाम्बुनोत्कटो मत्तः ॥ (१) ॥१॥ मदेन ३८)। हस्तिनश्च अश्वाश्च रथाश्च पादातं च । सेनाङ्गत्वादेक कलते। 'कल शब्दसंख्यानयोः' (भ्वा० आ० से.) अच् वद्भावः (२।४।२)॥*॥ सेनाया अङ्गम् ॥ (१)॥*॥ चत्वारो- (३।१।१३४) । मदे सति कलो ध्वनिर्यस्य, इति वा ॥ (२) ऽवयवा यस्य । 'संख्याया अवयवे तयप्' (५।२।४२) ॥॥ द्वे 'अन्तर्मदस्य हस्तिनः॥ ॥॥-नाविकाटविकादीनां पदातावन्तर्भावः । नौकानां रथे . कलभः करिशावकः ॥३५॥ ध्वन्तर्भावः । महिषादीनां गजाश्वेऽन्तभोवः-इति मुकुटः॥ केति॥ कलयति । 'कल गतिसंख्यानयोः' (चु० उ० एकम् 'सेनाङ्गस्य' ॥ से०) कलते वा । 'कल शब्दसंख्यानयोः' (भ्वा० आ० से.) दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः।। कलं भाषते वा । 'अन्येभ्योऽपि- (वा० ३।२।१०२) इति मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥३४॥ डः॥ (१) ॥॥'करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुतः' इभः स्तम्बेरमः पद्मी (इति मेदिनी)॥॥ करिणः शावकः । (२)॥॥ द्वे 'करिदेति ॥ अतिशयिती दन्तावस्य । इनिः (५।२।१७५)॥| पीतस्य ॥ (१)॥*॥ 'दन्तशिखात् संज्ञायाम्' (५।२।११३) इति बल- | प्रभिन्नो गर्जितो मत्तः च । 'वले' (६।३।११८) इति दीर्घः ॥ (२) ॥॥ हस्तः प्रेति ॥ प्रकर्षेण भिद्यते स्म । क्तः (३।२।१०२) ॥ (6) शुण्डाऽस्यास्ति । 'हस्ताज्जातो' (५।२।१३३) इतीनिः ॥ (३) ॥*॥ गर्जयति । 'गर्ज शब्दे' (चु०प० से.)। अकर्मकत्वात् ॥॥ एवम् 'करी' च ॥ ( )॥*॥ द्वौ रदावस्य ॥ (४) (३।४।७२) कर्तरि क्तः । गर्जा जातोऽस्य । तारकादित्वात् ॥*॥ अनेकेन करेण मुखेन च पिबति । 'सुपि-' (३।२।४) (५।२।३६) इतच् । गर्जितं वारिवाहादिध्वनौ ना मत्त १-योगरूढित्वात्तस्यैव तथोच्यते' नान्यः इति मुकुटः॥ १-अत्र करभशब्दस्यानुप्रकृतत्वादनुपयुक्तमेतत् ॥ Page #285 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः। २७७ कुञ्जरे' इति विश्व-मेदिन्यौ ॥ (२) ॥॥ माद्यति । 'मदी हर्षे' 'वितोऽथुच्' (३।३।८९) 'वमथुर्वमने घासे मातङ्गकरशीकरे' (दि. ५० से.)। प्राग्वत् क्तः (३।४।७२) । 'न ध्याख्या- (इति हैमः)॥ (१) ॥*॥ करस्य शीकरः ॥ (२)॥*॥ द्वे (८।२।५७) इति निष्ठानत्वाभावः ॥ (३)॥*॥ त्रीणि 'जात- 'शुण्डान्निर्गतजलस्य' ॥ मद्रस्य॥ | कुम्भौ तु पिण्डौ शिरसः समावुद्वान्तनिर्मदी। विति॥ कुं भुवमुम्भति । 'उम्भ पूरणे' (तु०प० से.)। सेति ॥ उद्तं वान्तं मदवमनमस्मात् । 'उद्वान्त उद्गीर्णे | 'कर्मण्यण' ( ३।२।१)। शकन्ध्वादिः (वा० ६।११९४)। निर्मदद्विपे' इति हैमः ॥ (१) ॥*॥ मदान्निर्गतः। निर्गतो | 'कम्मो राश्यन्तरे हस्तिमूर्धाशे राक्षसान्तरे। कामुके वारभदोऽस्माद्वा ॥ (२) ॥॥ द्वे 'गतमदस्य' ॥ नार्या च घटे क्लीवं तु गुग्गुलौ' (इति मेदिनी)॥ (१) हास्तिकं गजता वृन्दे ॥*॥ पिण्डते। 'पिडि संघाते' (भ्वा० आ० से.)। अच् - हेति ॥ हस्तिनां समूहः । 'अचित्तहस्तिधेनोष्टक' (४।२।- (३।१।१३४) । 'पिण्डो बाले बले सान्द्रे देहागारैक४७)। (१) ॥॥ गजानां समूहः। 'गजसहायाभ्यां च देशयोः। देहमात्रे निवापे च गोलसिहकयोरपि । ओड़पुष्पे (वा० ४।२।४३) इति तल् ॥ (२) ॥*॥ द्वे 'हस्तिनां च पुंसि स्यात् क्लीवमाजीवनायसोः । पिण्डी तु पिण्डवृन्दे॥ तगरेऽलाबूखर्जूरभेदयोः' (इति मेदिनी)॥*॥ एकम् 'गजकरिणी धेनुका वशा ॥३६॥ कुम्भस्य'॥ केति ॥ करोऽस्त्यस्याः । इनिः (५।२।११५)। 'ऋन्नेभ्यो | तयोर्मध्ये विदुः पुमान् ॥३७॥ की' (४।१।५)॥ (१) ॥॥ धेनुरिव । 'इवे प्रति-' (५।३। तेति । तयोः कुम्भयोः । वेत्ति संज्ञामत्र घातेन । ९६) इति कन् । 'स्याद्धेनुका करिण्यां च धेनावपि पुंसि विद ज्ञाने' (अ० प० से.)। बाहुलकात्कुः ॥ (१) ॥*॥ दानवविशेषे' (इति मेदिनी)॥ (२) ॥*॥ उश्यते । 'वश एकम् 'गजकुम्भमध्यभागस्य' ॥ कान्तौ' (अ० ५० से.)। 'वशिरण्योश्च' (वा० ३।३।५८) अवग्रहो ललाटं स्यात् इत्यप् । वष्टि वा । अच् (३।१।१३४) 'वशा नायाँ बन्ध अवेति ॥ अवगृह्यतेऽङ्कुशेन । 'ग्रहवृदृ-' (३।३।५८) गव्यां हस्तिन्यां दुहितर्यपि' (इति हैमः ) । तालव्यशा । इत्यप् । 'अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके' (इति 'वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च' इति तालव्यान्तेषु मेदिनी)। रुद्रोऽपि-'गजालिके वृष्टिरोधे प्रतिबन्धेऽप्यवग्रहः' विश्वात् ॥ (३) ॥॥ त्रीणि 'हस्तिन्याः ॥ इति ॥ (१)॥*॥ एकम् 'गजललाटस्य' ॥ गण्डः कटः इषीका त्वक्षिकूटकम् । गेति ॥ गण्डति । 'गडि वदनैकदेशे' (भ्वा०प० से.) अच् (३।१११३४) 'गण्डः स्यात्पुंसि खशिनि । ग्रहयोग- इपीति ॥ ईष्यते। 'ईष उञ्छे' (भ्वा० प० से.) 'ईष प्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिह्नवीरकपोलेषु हयभषण- गतिहिंसादानेषु' (भ्वा० आ० से.) वा। 'ईषेः किखश्च' बुदुदे' (इति मेदिनी) ॥ (१) ॥* कटति । 'कटे वर्षा- | (उ०४।२१) इतीकन् धातोहखश्च । (हखादिदीर्घमध्या) ॥*॥ :: (भ्वा०प० से अच ( 31१1१३ ईषा-लाङ्गलकीलिका । सेव । 'इवे प्रति-' (५।३।९६) इति श्रोणों द्वयोः पुंसि कलिजेऽतिशये शवे। समये गजगण्डेऽपि कनि (हखमध्या-ईषिका), दीघादिरपि ॥ (१) ॥*॥ पिप्पली तु कटी मता' (इति मेदिनी) ॥ (२) ॥*॥ द्वे अक्षिकूटकं चक्षुर्गोलकम् ॥*॥ एकम् 'नेत्रगोलकस्य॥ 'गजगण्डयोः॥ अपाङ्गदेशो निर्याणम् मदो दानम् __अपेति ॥ अपाङ्गस्य, अपाङ्गो वा देशः ॥॥ निर्यात्यमेति ॥ माद्यत्यनेन । 'मदी हर्षे' (दि० प० से.)। नेन । करणे ल्युट (३।३।१७)। 'निर्याणं वारणापाङ्गदेशे 'मदोऽनुपसर्गे' ( ३।३।६७) इत्यप् । मदयति वा । अच् मोक्षेऽध्वनिर्गमे (इति मेदिनी)॥ (१) ॥१॥ एकम् 'गजा(३।१।१३४)। 'मदो रेतसि कस्तूर्या गर्वे हर्षेभदानयोः' पाङ्गदेशस्य॥ (इति मेदिनी) ॥ (१) ॥ ॥ द्यत्यनेन । 'दो अवखण्डने ___ कर्णमूलं तु चूलिका ॥३८॥ दि० प० अ०) ल्युट (३।३।११७)। 'दानं गजमदे त्यागे केति ॥ कर्णस्य मूलम् ॥*॥ चूल्यतेऽनया । 'चेल समुगलनच्छेदशुद्धिषु' (इति विश्व-मेदिन्यौ) ॥ (२) ॥*॥ द्वे मदपतनस्य॥ १- ऐषीकमस्त्रमधिकृत्य तदा तमक्ष्णा' इति मुरारिः। 'तस्मिवमथुः करशीकरः। नस्यदिषीकास्त्रम्' इति रघुः इति मुकुटः ॥ २-चुरादौ तु वेति ॥ वम्यते । 'टुवम उद्गिरणे' (भ्वा० प० से.)।। हस्वादिदृश्यते । अन् (३।११११० वीरकपोलेषु हयभूषण-- गाताहतासातो स्वश्च । (हखादिदीर्घमध्या) ॥*॥ Page #286 -------------------------------------------------------------------------- ________________ अमरकोषः । । च्छ्राये' ( )। 'संज्ञायाम् ' ( ३।३।१०९ ) इति ण्वुल् 'चूलिका नाटकस्याङ्गे कर्णमूले च हस्तिनाम्' (इति मेदिनी ॥ (१) ॥*॥ एकम् 'गजकर्णमूलस्य' ॥ अधः कुम्भस्य वाहित्थम् २७८ [ द्वितीयं काण्ड अध इति ॥ कुम्भोऽत्र वातकुम्भः । 'वाहित्थं वातकुम्भाधः' इति भागुरिः। स च ललाटाधोभागः । (कुम्भयोरन्तरं विदुः। वातकुम्भस्तु तस्याधो वाहित्थं तु ततो ऽप्यधः' इति हैमनाममाला ) ॥ *॥ अवश्यं वहति । 'आवश्यका-' ( ३।३।१७० ) इति णिनिः । स तिष्ठत्यत्र । 'घर्थे | कः' (वा० ३।३।५८) । पृषोदरादित्वात् सस्य तः ॥ (१) ॥*॥ एकम् 'गजकुम्भाधोभागस्य' ॥ (अ० प० अ० ) । ' बहुलं तणि' ( वा० २|४|५४ ) इति गादेशः । ष्ट्रन् ( उ० ४।१५९ ) । ' गात्रं गजाग्रजङ्घादिभागे• ऽप्यङ्गे कलेवरे' (इति मेदिनी ) ॥ (१) ॥ ॥ अव राति । रा दाने' (अ० प० अ० ) । 'आतश्चोपसर्गे' ( ३।१।१३६ ) इति कः । यद्वा-न वृणोति, ब्रियते, वा । 'वृञ् वरणे' ( स्वा० उ० से० ) । अच् ( ३।१।१३४ ) । 'ग्रह - ( ३।३।५८) इत्यब् वा । 'अवरं गजान्त्यजङ्घादिदेशे चरमे त्रिषु' (इति मेदिनी)। 'गजान्त्यजङ्घादिदेशेऽवरं स्याच्चरमे त्रिषु' इति रुद्रः ॥ (१) ॥*॥ ' गात्रावरे पूर्वपश्चात्पादयोः परिभाषिते' इति भागुरिः । 'द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे न ना' इति रभसः । कश्चिन्तु — अष्ठीवद्भागादूर्ध्वमवरम् । अधस्तु गात्रम् - इत्याह ॥* ॥ अपरा पवर्गादिमध्या च । 'अपरं तूत्तरार्धे स्यात्पश्चा द्भागे च दन्तिनाम्' इति विश्वः ॥*॥ क्रमेणैकैकम् 'गजजङ्घापूर्वापरभागयोः ॥ ] तोत्रं वैणुकम् प्रतिमानमधोऽस्य यत् । प्रेति ॥ प्रतिमीयतेऽनेन 'मीञ् हिंसायाम्' (क्र्या० उ० अ० ) । 'मीनाति मिनोति - ' ( ६।१।५० ) इत्यात्वम् । 'करणा- ' (३।३।११७) इति ल्युट् । 'प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः” इति रुद्रः ॥ (१) ॥ * ॥ एकं 'वाहित्था धोभागस्य दन्तमध्यस्य' ॥ आसनं स्कन्धदेशः स्यात् आसेति ॥ आस्यतेऽत्र । ल्युट् ( ३।३।११७) । 'आसनं द्विरदस्कन्धे पीठे यात्रानिवर्तने' इति विश्व मेदिन्यौ ॥ (१) ॥*॥ स्कन्ध एव देश: ॥ ( २ ) ॥ ॥ द्वे 'गजस्कन्धदेशस्य' ॥ विति ॥ तुद्यतेऽनेन । 'तुद व्यथने' ( तु० उ० अ० ) ‘दाम्नी-’ (३।२।१८२) इति ष्ट्रन् । 'तोत्रं तु प्राजने वैणुकेऽपि च' (इति मेदिनी ॥ (१) ॥ ॥ वेणुना निर्वृत्तम् । 'निर्वृत्तेऽक्षद्यूतादिभ्यः' (४।४।१९) इति ठक् । 'इसुसुक्तान्तात् कः’ (७॥३॥वृद्धिः ॥ (२) ॥*॥ द्वे 'तोदनदण्डस्य' ॥ ५१) ॥*॥ 'वेणुकम्' इति पाठान्तरम् । संज्ञापूर्वकत्वाच आलानं बन्धस्तम्भे पद्मकं बिन्दुजालकम् ॥ ३९ ॥ आलेति ॥ आलीयतेऽत्र । 'लीड् लेषणे' ( दि० आ० अ० ) । अधिकरणे ल्युट् ( ३।३।११७) । ( ' विभाषा लीयतेः' ( ६।१।५१ ) इत्यात्वम् ) ॥ (१) ॥*॥ बन्धस्य बन्धनस्य स्तम्भः ॥ ( २ ) ॥*॥ द्वे ‘बन्धनस्तम्भस्य' ॥ पेति ॥ पद्ममिव । 'इवे प्रति - ' ( ५।३।९६ ) इति कन् । 'पद्मकं स्यात्पद्मकाष्ठबिन्दुजालकयोरपि' ( इति मेदिनी ) | (१) ॥*॥ बिन्दूनां जालकमिव ॥ ( २ ) ॥*॥ द्वे 'गजमुखा - दिस्थबिन्दुसमूहस्य' ॥ पक्षभागः पार्श्वभागः | अथ शृङ्खला । पक्षेति ॥ पक्षयत्यनेन । 'पक्ष परिग्रहे' चुरादिः । 'पुंसि - ' ( ३।३।११८ ) इति घः । पक्षस्य, पक्ष एव वा भागः ॥ (१) ॥*॥ पार्श्वस्य पार्श्वमेव वा भागः ॥ ( २ ) ॥*॥ द्वे 'गज - पार्श्वस्य' ॥ ( दन्तभागस्तु योऽग्रतः । देति ॥ दन्तस्य भागः । दन्तसंबन्धी भागो वा । शाकपार्थिवादिः ( वा० २।१।७८ ) ॥ (१) ॥ * ॥ एकम् ' अग्रभागस्य' ॥ अन्दुको निगsोsस्त्री स्यात् अथेति ॥ शृङ्गं प्राधान्यं खलति । 'खल संचलने, संचये च' ( भ्वा० प० से० ) । अन्तर्भावितण्यर्थः । अच् ( ३।१११३४) । यद्वा - शृङ्गात्प्राधान्यात् खलयनेन । 'पुंसि -' ( ३।३१११८ ) इति घः । भिदाद्यङ् ( ३।३।१०४ ) वा । पृषोदरादिः ६।३।१०९) ( ' शृङ्खला पुंस्कटीकाच्यां लोहरज्जौ च बन्ध इति है मः ) ( 'टङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडे त्रिषु' इति मेदिनी ) ॥ (१) ॥ * ॥ अन्द्यतेऽनेन । 'अदि बन्धने' (भ्वा० आ० से० ) । ' अन्दूहम्भू - ' ( उ० १।९३ ) इति कूः । खायें कन् (ज्ञापि ० ५/४/५ ) । ‘अन्दुः स्त्रियां स्यान्निगडे प्रभेदे नान्यतिवर्तन्तेऽपि' ( ५ ) इति पुंस्त्वम् । यद्वा - विनयादित्वात् भूषणस्य च ( इति मेदिनी ) ' । 'स्वार्थिकाः प्रकृतितो लिङ्गवच ( द्वौ पूर्वपञ्चाजङ्घादिदेशौ गात्रावरे क्रमात् ॥ ४० ॥ द्वाविति ॥ पूर्वा च पश्चाच्च, पूर्वपश्चाच्च ते जङ्घे च । पूर्वपश्चाज आदी यस्य सः । पूर्वपश्चादिश्चासौ देशश्च । पूर्वजङ्घाभागो गात्रम् । पश्चाज्जङ्घाभागोऽवरम् ॥* ॥ गातेऽनेन । ‘गाङ् गतौ' (अ० आ० अ० ) यद्वा, - एत्यनेन । 'इण् गतौ' । १ - तथा च माघश्लेषः - 'बध्वापराणि परितो निगडान्यलावीत् इति—इति मुकुटः ॥ Page #287 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः। २७९ (५।४।३४) ठक् । 'इसुसु-' (३५१) इति कादेशः । 'के- प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ॥४२॥ ऽणः' (७४।१३) इति हवः॥ (२)॥*॥ निर्गतो गडः सेचन- ऐति ॥ प्रकर्षण बीयतेऽस्याम् । 'वी गत्यादिषु' (अ०प० मस्मात् । कठिनत्वात् । निगलति वा। 'गल अदने' (भ्वा० अ.) 'वीज्यात्वरिभ्यो निः' (उ० ४।४८)। प्रवेणिः स्त्री प० से.)। अच् (३।१।१३४)। डलयोरेकत्वम् ॥ (३) ॥१॥ कुथावेण्योः' (इति मेदिनी)। 'कृदिकारात्-' (ग०४।१।४५) त्रीणि 'शृङ्खलस्य' 'बेडी' इति ख्यातस्य ॥ | इति वा ङीष् । आस्तीर्यते, अनेन वा । 'स्तृञ् आच्छाअङ्कशोऽस्त्री सृणिः स्त्रियाम् ॥४१॥ दने' (श्या० उ० से.)। कर्मणि (३।३।११३) करणे (३॥३अक्विति ॥ अक्यतेऽनेन । 'अकि लक्षणे' (भ्वा० न । 'आक लक्षण' (भ्वा० | ११७) वा ल्युट ॥ (२) ॥॥ त्रियतेऽनेन । 'वृञ् वरणे' आ० से.) । 'सानसिवर्णसि- (उ०४।१०७) इति साधुः ॥ (खा. उ० से.)। 'प्रवृशिभ्यो नः' (उ०३।१०) यद्वा,(१) ॥॥ सरति अन्तर्गच्छति, अनया वा । 'सृ गतो बहवो वर्णाः सन्त्यस्य । अर्शआद्यच् (५।२।१२७)। 'वर्णः (भ्वा० प० अ०)। 'सृवृषिभ्यां कित्' (उ० ४।४९) इति | स्वर्ण व्रते स्तुती । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे । निः ॥॥ तालव्योष्मादिरपि । शृणाति । 'शू हिंसायाम्' भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्ण (श्या०प० से.)। णिपृष्णिपाणि-' (उ० ४५२) इति | तु कुङ्कमे' इति हैमः॥ (३)॥*॥ परिस्तूयते । 'घुञ् स्तुती' साधुः । 'भूणिरङ्कुशवाची च काशश्च तृणवाचकः' इति | (अ० उ० अ०)। 'अर्तिस्तुसु-' (उ० १।१४०) इति मन् । शभेदः ॥ (२) ॥*॥ 'आरक्षमग्नमवमस्य सृणिं शिताग्रम्' इति | परिगतः स्तोमोऽत्र । वर्णस्तोमवत्त्वात् । यद्वा,-परिगतः तु माघस्य प्रमादः । सुणेः स्त्रीत्वात् ॥*॥ द्वे "अङ्कशस्य' ॥ स्तोमोऽत्र । 'यक्रियायुक्ताः (तं प्रति) (वा० १।४।५९) इति दृष्या कक्ष्या वरत्रा च । परेः स्तौतिं प्रत्यनुपसर्गत्वान्न षैः (८॥३॥६५)॥ (४) ॥*॥ द्विति ॥ दूष्यतेऽनया। 'दूष वैकृत्ये' (दि. ५० अ०)। | कुथ्नाति । 'कुन्थ दीप्तौ' (ज्या०प० से.)। अच् (३।१।ण्यन्तः। 'दोषो णौ' (६।४।९०) इत्यूत् । 'अचो यत्' (३।१।- १३४)। '-दहदश-' (३।११२४) इति निर्देशात्क्वचिदकि९६) । 'दृष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गृहे' (इति | त्यपि नलोपः । यद्वा,-कुन्थत्यशोभाम् 'कुथि हिंसायाम्' मेदिनी)।-चूष्यते पीयते पृष्ठमांसेनादृश्यतां नीयते । 'चूष | (भ्वा० प० से.)। आगमशास्त्रस्यानित्यत्वान्न नुम् । 'इगुपाने' (भ्वा०प० से.)। कर्मणि 'घअर्थे कः' (वा० ३।३। | पध-' (३।१।१३५) इति कः । यद्वा, कुथ्यति । 'कुथ ५८))। ('चूषा') इति मुकुटः ॥ (१) ॥*॥ कक्षे भवा । पूतीभावे' (दि. ५० से.)। 'इगुपध-' (३।१।१३५) इति 'शरीरावयवाच' (४।३।५५) इति यत् । 'कक्ष्या बृहतिकायां | कः । 'कुथः स्त्रीपुंसयोर्वर्णकम्बले पुंसि बर्हिषि' (इति स्यात्काभ्यां मध्येभबन्धने । हादीनां प्रकोष्ठे च' । 'कार्य मेदिनी)। क्लीबेऽपि । 'स्त्री प्रवेणी' । 'कुथं त्रिषु' इति हेतौ प्रयोजने' (इति मेदिनी)॥ (२)॥*॥ ब्रियतेऽनया। बोपालितः ॥ (५) ॥*॥ पञ्च 'गजोपर्यास्तरणचित्र'वृञ् वरणे' (खा. उ० से.)। बाहुलकादत्रः। यद्वा,-वरं | कम्बलस्य ॥ त्रायते। 'त्रैङ् पालने' (भ्वा० आ० अ०)। 'आतोऽनुप-' वीतं त्वसारं हस्त्यश्वम् (३।२।३) इति कः ॥ (३) ॥॥ त्रीणि 'गजमध्यबन्धनस्य' । वीति ॥ वेति, स्म युद्धादिकर्मणः। 'वी गत्यादी' (अ. कल्पना सजना ससे प० से.) । अजति स्म वा । 'अज गतौ' (भ्वा०प० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'वीतमसारगजे केति ॥ कल्पनम् । 'कृपू सामर्थ्य' (भ्वा० आ० से.)। स्यादकुशकर्मण्यसारतुरगे च' (इति मेदिनी)॥ (१)॥॥ व्यन्तः । 'ण्यासश्रन्थ-' (३।३।१०७) इति युच् । 'अथ सारो बलमस्य । हस्ती चाश्वश्च । सेनाङ्गत्वादेकत्वम् (२।४।२) कल्पना । करिणः सज्जनायां स्त्री क्लीबं क्लुप्तौ च कल्पने' (इति ॥*॥ एकम् 'निर्बलहस्तिगजसमूहस्य'॥ मेदिनी) ॥ (१) ॥*॥ एवं 'षस्ज गतौ' (भ्वा०प० से.)। ण्यन्ताधुच् ( ३।३।१०७)। 'सज्जनं तु भवेत्क्लीबमुपरक्षण वारी तु गजबन्धनी ॥४२॥ घट्टयोः । वाच्यलिङ्गं कुलीने स्यात्कल्पनायां च योषिति' | वेति ॥ वार्यतेऽनया । 'वृञ्' (खा. उ० से.) (इति मेदिनी)॥ (२) ॥*॥ द्वे 'पल्याणाद्यारोपणेन ण्यन्तः। 'वसिवपियजि-' (उ० ४.१२५) इतीञ् । 'वारी सज्जीकरणस्य ॥ १-'घृणिपृष्णि-'(घृणिः किरणः) इति तु सिद्धान्तकौमुद्यां १-सिद्धान्तकौमुद्यां तु 'कृवृजसिद्रुपन्यनिस्वपिभ्यो नित्' इति पाठ ॥ २–'स्त्रियाम्' इत्येकदेशेन स्त्रीपुंसशब्दसमुदायो लक्ष्यते। पाठो दृश्यते ॥ २-मुकुटस्तु-उपसर्गप्रतिरूपकत्वात्परेन 'उपतेन सुणेः पुंस्त्वमपि इति सुभूत्यादयः । स्त्रियामिति प्रायिकत्वा- सर्गात्' (८।२६५) इत्यादिना षत्वम्-इत्याह । युक्तं चैतत् । दुक्तम्, इति तु वयम्-इति मुकुटः॥ ३-इदं च कार्यशब्दार्थ- अन्यथा पूर्वकल्पे षत्वं दुर्वारम् ॥ ३-अस्मार्थस्य भाष्यविरुद्धत्वान बोधकत्वात्प्रकृतानुपयुक्तम् ।। तृतीयप्रकार एव साधुः॥ Page #288 -------------------------------------------------------------------------- ________________ २८० अमरकोषः। [द्वितीयं काण्डम् - स्याद्गजबन्धन्या कलश्यामपि योषिति । वारिर्वाग्गजबन्ध- | उणादिषु वनिपो दर्शनात् । वो झलादौ किति अनुनासिके न्योः स्त्री क्लीबेऽम्बुनि वालुके' (इति मेदिनी) ॥ (१) ॥*॥ | च राल्लोपस्य विहितत्वेन वनिपि तदसंभवात् । लोपं विनापि बध्यतेऽस्याम् । 'बन्ध बन्धने' (क्या०प० अ०)। अधि- | रूपसिद्धेश्च । 'अर्वा तुरंगमे पुंसि कुत्सिते वाच्यलिङ्गकः' करणे ल्युट (३।३।११७)। गजस्य बन्धनी ॥ (२) ॥॥ द्वे | (इति मेदिनी)॥ (९) ॥*॥ गन्धर्वति । 'अर्व गतौ' 'गजबन्धनशालायाः' ॥ (भ्वा०प० से.) । 'कर्मण्यण्' (३।२।१) । शकन्ध्वादिः घोटके पीतितुरगतुरंगाश्वतुरंगमाः॥४३॥ | (वा. ६।१।९४)। 'गन्धर्वस्तु नभश्चरे । पुंस्कोकिले गायने च मृगभेदे तुरंगमे । अन्तराभवदेहे च' (इति हैमः)॥ वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः। (१०) ॥*॥ हयति । 'हय गतौ' (भ्वा० प० से.)। . घोटेति ॥ घोटते । 'घुट परिवर्तने' (भ्वा० आ० | अच् (३।१।१३४)। हिनोति वा । 'हि गतौ' (खा०प० से.)। ण्वुल् (३११।१३३) ॥॥ पचाद्यचि 'घोटः' अपि । अ०)। अच् (३।१।१३४) ॥ (११) ॥*॥ सिन्धुषु भवः । 'घोटसैन्धवगन्धर्वा हयवाजितुरंगमाः' इति रभसः ॥ (१) 'तत्र भवः' (४।३।५३) इत्यण् । 'सैन्धवस्तु सिन्धुदेशो॥*॥ पिबति । 'पा पाने' (भ्वा०प०अ०)। क्तिन् (३॥३-द्भवे हये। मणिमन्थेऽपि' इति हैमः ॥ (१२) ॥॥ सपति १७४)। 'घुमास्था-' (६।४।६६) इतीत्वम् । 'पीति श्वे सेनायां समवैति । 'षप समवाये' (भ्वा०प० से.) । स्त्रियां पाने' (इति मेदिनी)॥ 'वीति' इति पाठे-वेति । क्तिच् (३।३।१७४) । बाहुलकात्तिर्वा ॥ (१३) ॥*॥ त्रयो 'वी गत्यादिषु' (अ०प०अ०)। तिच् (३१३१७४) । दश 'घोटकस्य' ॥ 'वीतिरश्वेऽशने गतौ । प्रजने धावने दीप्तौ' इति हैमः ॥ | आजानेयाः कुलीनाः स्युः । (२) ॥॥ तोरणम् । 'तुर त्वरणे' (जु० प० से०) । आजेति ॥ अजनम् । 'अज गतिक्षेपणयोः (भ्वा०प० 'घनर्थे कः' (वा० ३.३१५८) बाहुलकात् । घञ् ( ३।३।१८)| से.)। घञ् (३।३।१८)। आजेन क्षेपेणानेयाः प्रापणीया वा । संज्ञापूर्वकत्वान्न गुणः। तुरेण त्वरया गच्छति । 'अन्ये आयत्ता था। 'अश्वं कुलीनमाजानेयं, शावं किशोर ब्रुवते' भ्योऽपि-' (वा. ३।२।४८) इति डः । 'तुरगी चाश्व इति नाममाला । 'शक्तिभिभिन्नहृदयाः स्खलन्तश्च पदे पदे। गन्धायां तुरगश्चित्तवाजिनोः' (इति मेदिनी)॥ (३)॥॥ आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः' इत्यश्वशास्त्रम् ॥ अश्नुते। 'अशु व्याप्ती' (खा. आ० से.)। 'अशूग्रुषि (१) ॥*॥ कुलस्यापत्यानि । 'कुलात् खः' (५।१।१३९).॥ लटि- ( उ० ११५१) इति वन् ॥ (५) ॥*॥ तुरेण | (२) ॥*॥ द्वे 'कुलीनाश्वानाम्॥ गच्छति । 'गमश्च' (३।२।४७) इति खच् । 'खच्च वा डित्' (वा० ३।२।३८)। 'अरुषि -' (६।३।६७) इति मुम् ॥ विनीताः साधुवाहिनः ॥४४॥ (४)॥॥ (६) ॥*॥ अवश्यं वति । 'वज गतौ' (भ्वा० | वीति ॥ विनीयन्ते स्म। ‘णी प्रापणे' (भ्वा० उ. प० से.)। 'आवश्यका-' (३३।१७०) इति णिनिः। यद्वा,-अ.)। क्तः (३।२।१०२)। सुशिक्षिताः। 'विनीतः सुववाजाः पक्षा अभूवन् यस्य । इनिः (५।२।११५)। 'वाजी हाश्वे स्यादणिज्यपि पुमांत्रिषु । जितेन्द्रियेऽपनीते च निभृते बाणाश्वपक्षिषु' (इति मेदिनी) ॥ (७) ॥*॥ उह्यते, अनेन विनयान्विते' (इति मेदिनी)॥ (१)॥*॥ साधुवहनशीलाः। वा। 'वह प्रापणे' (भ्वा० उ० अ०)। कर्मणि करणे वा घञ् 'वह प्रापणे' (भ्वा० उ० अ०)। 'सुपि- (३१२१७८) (३।३।१९)। वाह्यते वाण्यन्तः। अच् (३।३५६) । वाहते।। इति णिनिः। मुकुटस्तु-'साधुकारिणि च' (वा० ३।१।७८) 'वाह प्रयत्ने' (भ्वा० आ० से.)। अच् (३।१।१३४)। इति णिनिः-इत्याह । तन्न । एवं सति णिनिना गता'वाहो भुजे पुमान्मानभेदाश्ववृपवायुषु' (इति मेदिनी) ॥ र्थत्वात् साधुशब्दस्य प्रयोगो न स्यात् ॥ (२) ॥॥ द्वे (6)॥*॥ ऋच्छति । 'ऋ गतौ' (भ्वा०प० से.) । 'अन्ये- | 'सम्यग्गतिमतां वाजिनाम्॥ भ्योऽपि- (३२१७५) इति वनिप् । मुकुटस्तु-नामदिप- | वनायजाः पारसीकाः काम्बोजा वाल्हिका हयाः। द्यर्तिपृशकिभ्यो वनिप्' (उ०४।११३)-इत्याह । तन्न । वेति ॥ वनायुषु देशेषु जाताः । 'सप्तम्यां जनेर्ड: तत्र क्वनिपो विधानाद्गुणाभावप्रसङ्गात् । यद्वा,-अर्वति । (३।२।९७) । आजानेयः कुलजो, वनायुजः पारसीक 'अर्व गतौ' (भ्वा० प० से.)। बाहुलकात् कनिन् । मुकुट उक्तः' इति रत्नकोषः ॥*॥ प्रज्ञाद्यण (५।४।३८) वा ॥ स्तु-बाहुलकाद्वनिप्। 'राल्लोपः' (६।४।२१)। इति (सुभू (१) ॥*॥ पारसीके देशे भवाः । 'कोपधाच' (४।३।१३५) तिः) इत्याह । तन्न । वनिविधौ बाहुलकस्यानुपयोगात् । 'अन्येभ्योऽपि-' (३।२।७५) इति वनिपः सर्वेभ्यः सिद्धत्वात् । इत्यण् ॥ (१) ॥॥ कम्बोजेषु भवाः । 'तत्र भवः' (४।३। ५३) इत्यर्थे कच्छाद्यण् (४।२।१३३)॥ (१) ॥ ॥ वल्हि१-सिद्धान्तकौमुद्यामपि प्रकृतसूत्रव्याख्याने 'अर्वा तुरगगीयो कदश भवाः । कापधाच (४।३।१३७) इत्यण् । 'वाल्हाक 'पर्व प्रथिः प्रस्तावश्च' इत्युदाहरणे गुणाशीकारेण चिन्त्यमेतत् ॥ . वाल्हिकं धीरहिडनोनश्विदेशयोः' इति त्रिकाण्डशेषतो Page #289 -------------------------------------------------------------------------- ________________ क्षत्रियवर्ग:८1 व्याख्यासुधाख्यव्याख्यासमेतः। ' २८१ maamanawwwwwwwwwwwwwmaranew यविशेषाः प्रत्यक वेताश्वं व कर्मण्यण् । दीर्घमध्योऽपि ॥ (१) ॥ एते हयविशेषाः प्रत्येकं भिन्नाः। इत्यत्र 'वा' इत्यनुवृत्तेन हवः। गौरादिः (४।१।४१)। यद्वा, -'वनायुजः पारसीक उक्तः' इति रत्नकोषात् , 'श्वेताश्वं | वं वरुणममति । तेनाम्यते वा । 'अम गत्यादिषु' (भ्वा० प० कर्काख्यं, वनायुजमपि पारसीकं तु' इति नाममालायाश्च | से०)। 'कर्मण्यण' (३।२।१) घन (३।३।१९) वा । मुकुटद्वयोः पर्यायता-इत्यपरे ॥ एकं 'भिन्नदेशीयाश्वानाम'॥ स्तु-वमत्युद्भिरति गर्भम् । 'ज्वलिति-' (३।१।१४०) इति ययुरश्वोऽश्वमेधीयः णः-इत्याह । तन्न । 'नोदात्तोपदेशस्य' (६।३।३४) इति वृद्धिनिषेधात् । 'वामी शृगालीवडवारासभीकरभीषु च' (इति येति ॥ याति। 'या प्रापणे' (अ. प. अ.)। 'यो मेदिनी) ॥ (१) ॥*॥ अश्वजातिः अजादि(४।१।४)पाठाद्वे च' (उ० १।२१) इति कुः । 'ययुः पुमानश्वमेधतुरगे ट्टाप् ॥ (२) ॥॥ बलं सामर्थ्यमतिशयितमस्याः । 'अन्येच तुरंगमे' (इति मेदिनी)। (१) ॥ ॥ अश्वमेधाय हितः। भ्योऽपि- (वा० ५।१।१०९) इति वः। बलं वाति वा । 'अश्वमेधाच्छ च' ( )॥ (२) ॥॥ द्वे 'अश्वमेधीय 'आतोऽनुप-' (३॥२॥३) इति कः । बलेन वजति वा । वाहस्य। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । डलयोरेकत्वम् । जवनस्तु जवाधिकः ॥४५॥ 'वडवा द्विजयोषिति । अश्वायां कुम्भदास्यां च नारीजात्यन्तरेजेति ॥ जवनशीलः । 'जु' इति सौत्रो धातुर्गतौ वेगेऽपि च' (इति मेदिनी)॥ (३) ॥ ॥ त्रीणि 'वडवाया। च । 'जुचक्रम्य-' (३।२।१५०) इति युच् । 'जवनं तु वाडवं गणे॥४६॥ स्यदे वेगिहये ना वेगिनि त्रिषु' (इति मेदिनी)॥ (१) ॥॥ वेति ॥ वडवानां समूहः । 'खण्डिकादिभ्यश्च' । (४।२।जवेन वेगेनाधिकः ॥ (२) ॥॥ द्वे 'अधिकवेगस्य॥ ४५) इत्यन् । 'वाडवं करणे स्त्रीणां घोटिकौघे नपुंसकम् । पृष्ठ्यः स्थौरी पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले' (इति मेदिनी)॥ प्रिति ॥ प्रशस्तमतिशयितं वा पृष्ठमस्य । 'अन्येभ्योऽपि- (१)॥*॥ एकम् “अश्वसमूहस्य' ॥ (वा. ५।२।१२०) इति यप् ॥ (१) ॥*॥ स्थूलस्येदम् । त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते । 'तस्येदम्' (४।३।१२०) इत्यण् । रलयोरेकत्वम् । स्थौर बल बल- त्रीति ॥ अश्वेन एकाहेनातिक्रम्यते । 'अश्वस्यैकाहगमः' मस्यास्ति । इनिः (५।२।११५)। 'स्थौरी पृष्ठ्यः पृष्ठवहः' इति | (५।२।१९) इति खन् (१)॥*॥ एकम् 'एकदिनगम्यबोपालितः ॥ (२)॥॥ द्वे 'भारवाहिनोऽश्वस्य॥ देशस्य ॥ सितः कर्कः कश्यं तु मध्यमश्वानाम् सीति ॥ करोति, क्रियते वा। 'कृदाधा-' (उ० ३।४०) केति ॥ अश्वादेस्ताडनी, ताडनं वा कशा, तामहति । इति कः। 'कर्कः कर्केतने वह्नौ शुक्लाश्वे दर्पणे घटे' (इति दण्डादित्वात् (५।१।६६) यः । 'कश्यं त्रिषु कशाहे मेदिनी)॥ (१)॥*॥ एकम् 'शुक्लाश्वस्य ॥ स्यात्क्लीबं मद्याश्वमध्ययोः' (इति मेदिनी)। (१) ॥*॥ एकम् रथ्यो वोढा रथस्य यः। 'अश्वमध्यस्य' ॥ हेषा द्वेषा च निखनः ॥४७॥ रेति ॥ रथं वहति । 'तद्वहति रथयुगप्रासङ्गम्' (४।४।- | हेषेति ॥ हेषणम् । हेषणम् । 'हेष हेष शब्दे' (भ्वा० ७६) इति यत् । 'रथ्या रथौघविशिखावर्तनीषु च योषिति । आ० से.)। 'गुरोश्च हलः' (३।३।१०३) इत्यः ॥ (१) रथवोढरि पुंलिङ्गः' (इति मेदिनी)॥ (१) ॥॥ एकं 'रथ ॥*॥ (२) ॥ ॥ द्वे 'अश्वशब्दस्य ॥ वाहकाश्वस्य ॥ बाल किशोरः निगालस्तु गलोद्देशे नीति ॥ निगलत्यनेन । 'गल अदने(भ्वा० प० से.)। • बेति ॥ कशति। 'कश शब्दे' (अ० आ० से.)। किंचिच्छ 'हलश्च' (३।३।१२१) इति घञ् । निगरत्यनेन वा । वति वा । 'शु गतौ (भ्वा० प० अ०)। 'शव गतौ' (भ्वा०प० 'ग निगरणे (तु. प० से.)। 'उन्योHः' (३।३।२९) इति से.) वा । 'किशोरादयः' (उ० ११६५) इति साधुः । ('अथ | किशोरोऽश्वस्य शावके । तैलपण्यौषधौ च स्यात्तरुणावस्थ- १-विकल्पद्वयमध्यस्थस्य विधेनित्यत्वस्यैव सर्वैरणीकारात् विकसूर्ययोः' (इति मेदिनी)॥ (१)॥॥ एकम् 'अश्वबालस्य'॥ल्पानुवृत्तौ मानाभावः। अत एवारुचेः सिद्धान्तकौमुद्यां 'वृत्तिकृत्' वाम्यश्वा वडवा इत्युक्तम् । अत एव 'ज्वलह्वलझलनमामनुपसर्गदा' इत्यन्तर्गणसूत्रे 'वा'पदसार्थक्यम् । तस्मात् 'ग्लानावनुवमां च' इत्यत्र सर्वसंमतः, वेति॥ वामयति । 'टुवम उद्भिरणे' (भ्वा०प० से.) 'वा'पदानवृत्त्या मित्त्वस्यैव पाक्षिकत्वम् ॥ २-इदं च 'अवमिखार्थण्यन्तः । अच् (३।१।१३४)। 'मितां हखः' (६।४।९२)। कमिचमीनाम्' (वा०७३।३४) इत्यस्यास्मरणमूलकम् ॥ .... भमर०३६ Page #290 -------------------------------------------------------------------------- ________________ २८२ अमरकोषः। [द्वितीयं काण्डम aane घञ्। 'अचि विभाषा' (८२।३१) इति वा लः॥ (१)। हयघोणायां ना कव्यामध्वगे त्रिषु' (इति मेदिनी) ॥ (२) ॥ॐ॥ गलस्योद्देशः समीपभागः ॥ (२) ॥॥ 'घण्टाबन्ध- ॥*॥ द्वे 'अश्वभ्रमणस्य' ॥ समीपस्थो निगालः कीर्तितो बुधैः। तस्मिन्नेव मणिर्नाम रोमजः कविका तु खलीनोऽस्त्री। शुभकृन्मतः' इत्यश्वशास्त्रम् ॥ ॥ द्वे 'ग्रीवायाः समीप केति ॥ कवते । 'कुङ् शब्दे' (भ्वा० आ० अ०)। भागस्य ॥ 'अच इः' (उ० ४।१३९) । खार्थे कन् (ज्ञापि० ५।. वृन्दे त्वाश्वीयमाश्ववत्।। ४५)। यद्वा,-'कृत्रादिभ्यो वुन्-' (उ० ५।३५)। टाप विति ॥ अश्वानां समूहः । 'केशाश्वाभ्यां यच्छावन्य- (४।१।४) इत्वम् (७३।४४) ॥ (१) ॥*॥ खे मुखबिले तरस्याम्' (४।२।४८) ॥ (१) ॥*॥ पक्षे 'तस्य समूहः' लीनः ॥ (२) ॥॥ द्वे 'खलीनस्य' 'कडिआली' इति (४।२।३७) इत्यण् ।–'अनुदात्तादेरम्' (४।२।४४) सारा ख्यातायाः॥ इति मुकुटः । तन्न । क्वन्नन्तत्वेनाश्वशब्दस्याद्युदात्तत्वात् ॥ शफं क्लीवे खुरः पुमान् ॥४९॥ (२) ॥॥ द्वे 'अश्ववृन्दस्य॥ शेति ॥ शं फणति । 'फण गतौ' (भ्वा० प० से.)। आस्कन्दितं धोरितकं रेचितं वलितं प्रतम | 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । पृषोदरादिः (६।३।१०९)। 'शफं मूले तरूणां स्याद्वादीनां खुरेऽपि च' गतयोऽमूः पञ्च धाराः (इति मेदिनी)॥ (१) ॥॥ खुरति । 'खुर छेदने (तु. प. आस्केति ॥ आस्कन्दनम् । 'स्कन्दिर गतिशोषणयोः' से०)। 'इगुपध- (३।१।१३५) इति कः । 'खुरः कोलदले (भ्वा० प० अ०) खार्थण्यन्तः । भावे क्तः (३।३।११४)। शफे' (इति मेदिनी)॥ (२) ॥*॥ द्वे 'पादस्य' । आस्कन्दः संजातोऽस्य वा. तारकादित्वात् (५।२।३६) इतच । पुच्छोऽस्त्री लुमलाङ्गले. एवमिण्नलोपाभावश्च नानुपपन्नः ('उत्तेरितमुपकण्ठमा- प्विति ॥ पुच्छति । 'पुच्छ प्रमादे' ( )। अच स्कन्दितकमित्यपि । उत्सुत्योत्प्लुत्य गमनं कोपादेवाखिलैः (३।१।१३४)। पृषोदरादिः (६।३।१०९)। 'पुच्छभाण्डपदैः' इति हैममाला )॥ (१) ॥॥ धोरणम् । 'धोक्र गति-(३।१।२०) इति निपातनाद्वा।-इगुपधत्वात् को वा-इति चातुर्ये' (भ्वा० प० से.)। भावे क्तः (३।३।११४) । खार्थे | मुकुटश्चिन्त्यः । अन्तरङ्गत्वात्तुकि सतीगुपधत्वाभावात् । कन् (ज्ञापि० ५।४।५)। 'अथ धौरितकं धौर्य धा(धो)-'पच्छः पश्चात्प्रदेशः स्याल्लाङ्कले पुच्छमिष्यते' इति मेदिनी॥ रणं धौरितं च तत्' इति वाचस्पतिः । वृद्धिमत्पाठे (१) ॥*॥ लूयते । बाहुलकान्मक् ॥ (२)॥॥ लङ्गति । प्रज्ञाद्यण (५।४।३८) बोध्यः। ('तत्र धौरितकं धौर्य धोरणं 'लगि गतौ' (भ्वा०प० से.)। 'खर्जिपिजादिभ्य ऊरोलची' धोरितं च तत् । बभ्रुककशिखिकोडगतिवत्' इति हैमनाम- (उ० ४१९०) प्रज्ञाद्यण (५।४।३८)। 'लालं पुच्छशेफयोः' माला)॥ (१) ॥॥रेचनम् । 'रिचिर् विरेचने (रु. उ.( इति मेदिनी)॥ (३)॥*॥ त्रीणि 'पुच्छस्य॥ अ०) ण्यन्तः । क्तः (३।३।११४) ('उत्तेजितं रेचितं बालहस्तश्च बालधिः। स्यान्मध्यवेगेन या गतिः' इति हैमनाममाला)॥ (१) ॥ॐ॥ | बेति ॥ 'बालो ना कुन्तलेऽश्वस्य गजस्यापि च बालधौ' वल्गनम् । 'वल्ग गतौ' (भ्वा० प० से.)। क्तः (३।३।११४)। (इति पवर्गीयादौ मेदिनी)। बालो हस्त इव । दंशादिनिवार('वल्गितं पुनः । अग्रकायसमुल्लासात्कुञ्चितास्यं नतत्रिकम्' कत्वात् । बालानां हस्तः समूहो वा ॥ (१) ॥॥ बाला इति नाममाला)॥ (१) ॥*॥ प्लवनम् । 'प्लुङ् गतौ' (भ्वा० धीयन्तेऽत्र । 'कर्मण्यधिकरणे च' (३।३।९३) इति किः॥ आ० अ०)। क्तः (३।३।११४)। ('प्लुतं तु लङ्घनं पक्षि (२) ॥॥ द्वे 'केशवल्लाङ्कलमात्रस्य' ॥ मृगगत्यनुहारकम्' इति हैमः)। 'प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके' इति हैमः ॥ (१) ॥ ॥ अमूरश्वानां पञ्च गतयः ॥*॥ | त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥५०॥ धार्यन्तेऽश्वा अत्र, अनया वा । 'धृञ् धारणे' ण्यन्तः । | त्रीति ॥ उपावर्तते स्म । 'वृतु वर्तने' (भ्वा० आ.. (भ्वा० उ० अ०)। भिदाद्यङ् (३।३।१०४)। ('धारा से.) अकर्मकत्वात् (३।४।७२) क्तः ॥ (१) ॥ ॥ लुठति सैन्याग्रिमस्कन्धे तुरंगगतिपञ्चके' इति मेदिनी ) ॥ (१) ॥*॥ | स्म । 'लुठ प्रतिघाते' (भ्वा०प० से.)। क्तः (३।४७२)। 'गतिविशेषाणाम्' एकैकम् ॥ | (२) ॥१॥ द्वे 'श्रमशान्त्यर्थं पुनःपुनर्भूमौ लुठितस्याघोणा तु प्रोथमस्त्रियाम् । श्वस्य' ॥ घविति ॥ घोणते । 'घुण भ्रमणे' (भ्वा० आ० से.)। याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः। अच् (३।१।१३४)॥ (१) ॥॥ प्रोथति । 'प्रोथै पर्याप्तौ येति ॥ यान्त्यनेन । 'या प्रापणे' (अ० प० अ०)। (भ्वा० उ० से.)। अच् (३।१।१३४) । 'प्रोथोऽस्त्री | 'करणा-' (३।३।११७) इति ल्युट् । चक्रमस्यास्ति । Page #291 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः। २८३ इनिः (५।२।११५) । युद्धायेदम् । तस्मिन् ॥*॥ शतमङ्गा- | करोति। 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्ताद् ण्वुल् ॥ न्यवयवा यस्य ॥ (१) ॥*॥ स्यन्दते। 'स्यन्दू प्रस्रवणे' (भ्वा० (१) ॥*॥ याप्यरधमैर्वाह्यं यानम् ॥ (२)॥॥द्वे 'पालकी' आकरो०)। 'चलनशब्दार्थादकर्मकाद्युच्' (३।२।१४८)।| इति ख्यातायाः ॥ 'स्यन्दनं तु स्तुतौ नीरे, तिनिशे ना रथेऽस्त्रियाम्' (इति | दोला प्रेङ्खादिका स्त्रियाम् । मेदिनी) ॥ (२)॥*॥ रमन्तेऽत्र, अनेन वा । 'हनिकुषिनी- दविति ॥ दोलयति. दोल्यते वा । 'दुल उत्क्षेपे' चुरादिः। रमिकाशिभ्यः क्थन्' (उ०२।२) मलोपः (६।४।३७)। 'रथः यः क्थन् (उ०२।२) मलापः (६।४।३७) । रथः | अच् (३।१।१३४) घञ् (३।३।१९) वा (१) ॥॥ प्रेख्यते । प्रमानवयवे स्यन्दने वेतसेऽपि च' (इति मेदिनी) ॥ (३) इखि गतौ' (भ्वा०प० से.)। घ ( ३।३।१९)। 'दाला ॥*॥ त्रीणि 'रथस्य'॥ | प्रेडः पुमान् प्रेक्षा, निश्रेणिरैधिरोहणी' इति रत्नकोषः॥ (२) असौ पुष्यरथश्चक्रयानं न समराय यत् ॥५१॥ ॥॥ आदिना शयनखट्वावाह्यादिदोला ॥॥ द्वे 'दोलायाः' __असाविति ॥ पुष्य इव रथः। पुष्ये यात्रोत्सवादी रथो| "हिंदोला' इति ख्यातायाः। 'डोली' इति ख्याताया वा ॥ वा । अन्तस्थमध्या ॥॥ (पुष्परथ इति) पकारमध्यपाठे तु उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ॥५३॥ सुकुमारत्वात् 'पुष्पमिव रथः' इति विग्रहः ॥ (१) ॥*॥ एकं उभाविति ॥ द्वीपिनो व्याघ्रस्य च विकारः । 'प्राणिरजता'यद्धं विना यात्रोत्सवादौ सुखभ्रमणार्थस्य रथस्य'॥ दिभ्योऽ' (४।३।१५४ )। द्वैपेन वैयालेण च चर्मणा परिकर्णीरथः प्रवहणं डयनं च समं त्रयम् । वृतो रथः । 'द्वैपवैयाघ्राद' (४।२।१२)॥ (१)॥*॥ (२) केति ॥ कर्णसाध्या श्रवणक्रियोपचारात् कर्णः। कर्णो-*॥ 'व्याघ्रचर्मवेष्टितरथस्य द्वे ॥ ऽस्यास्ति । इनिः (५।२।११५)। कर्णी चासौ रथश्च शब्दमा- पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली। त्रेण रथः। नतु वस्तुतो रथः। यद्वा,-सामीप्यात्कर्णशब्देन पेति ॥ 'स्यात्पाण्डकम्बलः श्वेतप्रावारग्रावभेदयोः' स्कन्दो लक्ष्यते। कर्णः स्कन्धः। सोऽस्त्यस्य वाहकत्वेन । (इति मेदिनी)। पाण्डुकम्बलेन परिवृतो रथः। 'पाण्डुकम्बलास्कन्धवाह्यः । स चासौ रथश्च । 'अन्येषामपि-' (६।३।१३७)| दिनिः' (४।२।११) ॥ (१) ॥ ॥ एक 'शुक्लकम्बलवेष्टितइति दीर्घः ॥ (१) ॥*॥ प्रोह्यते, अनेन वा। 'वह प्रापणे' | रथस्य॥ (भ्वा० उ० अ०)। ल्युट (३।३।११३,११७)॥ (२) ॥*॥ रथे काम्बलवस्त्राद्याः कम्बलादिभिरावृते ॥५४॥ डीयतेऽनेन । 'डीङ् विहायसा गतौ' (दि. आ० से.)। ल्युट् रेति ॥ कम्बलेन वस्त्रेण च प्रावृतो रथः । 'परिवृतो रथः' (३।३।११७) ॥४॥'हयनम्' इति पाठे 'हय गतौ' (भ्वा० | (४।२।१०) इत्यण ॥ (१) ॥*॥ आदिना चार्मक्षौमदौकूलादि५० से.)। ल्युट (३।३।११७)॥ (३) ॥ ॥ त्रीणि 'पुरुष ग्रहः ॥ ॥ एकैकम् ‘कम्बलाद्यावृतरथस्य' ॥ स्कन्धवाह्यस्य यानविशेषस्य 'डोला' इति ख्यातस्य ॥ त्रिषु द्वैपादयः क्लीबेऽनः शकटोऽस्त्री स्यात् । त्रीति ॥ (द्वैपादयो वास्त्रान्ताः)॥ क्लीति ॥ अनिति चीत्करोति । 'अन प्राणने (अ.प. रथ्या रथकट्या रथवजे। से०)। असुन् (उ० ४।१८९)।-करणेऽसुन्-इति मुकुटः। सर रेति ॥ रथानां समूहः। 'खलगोरथात्' (४।२।५०) इति तन्न । करणत्वासंभवात् । कर्तृत्वौचित्याच्च ॥ (१) ॥*॥ | यत् । 'रथ्यो रथांशे रथवोढरि । रथ्या तु रथसंघाते शक्नोति भारं वोढुम् , जीवयितुं वा। तदुक्तम्-'शकटः प्रतोल्यां पथि चत्वरे' इति हैमः ॥ (१) ॥॥ 'इनित्रकठ्यशाकिनी गावो यानमास्कन्दनं स्वनम् । अनूपः पर्वतो राजा चश्च' (४।२।५१)॥ (२) ॥*॥ रथानां व्रजः ॥ (३) ॥१॥ दुर्भिक्षे नव वृत्तयः' इति । 'शक्ल शक्तो' (खा०प० अ०)। त्रीणि 'रथसमूहस्य' ॥ 'शकादिभ्योऽटन्' (उ० ४।८१) ॥ (२) ॥*॥ द्वे 'शक धूः स्त्री क्लीबे यानमुखं टस्य॥ | ध्विति ॥ धूर्वति । 'धुर्वी हिंसायाम्' (भ्वा०प० से.) गन्त्री कम्बलिवाह्यकम् ॥५२॥ | 'भ्राजभास-' (३।२।१७७) इति क्विप्। 'राल्लोपः' (६।४।२१)। गेति ॥ गम्यतेऽनया। ष्ट्रन् (उ०४।१४९)। षित्त्वान्ङीष् :- ( ८२।७६) इति दीर्घः । ('धूर्यानमुखभारयोः' इति (१।४१)॥ (१) ॥*॥ कम्बलः सास्नाऽस्यास्ति । इनिः हैमः)॥ (१)॥*॥ यानस्य मुखं पुरोभागः ॥ (२)॥*॥ द्वे (५।२।११५)। कम्बलिभिवृषैरुह्यते । ण्यत् (३।१।१२४)। ४) 'वोढ़बन्धनस्थानस्य॥ वोट खार्थे कन् (ज्ञापि० ५।४।५)॥ (२)॥॥ द्वे 'शकटि स्याद्रथाङ्गमपस्करः॥५५॥ कायाः॥ स्येति ॥ रथस्याङ्गम् ॥ (१) ॥*॥ अपकीर्यते स्वस्थाने शिबिका याप्ययानं स्यात् शीति॥ शिवैव । 'संज्ञायां कन्' (५।३।७५)। यद्वा,-शिवं । १-इदं च प्रकृतानुपयुक्तम् ॥ Page #292 -------------------------------------------------------------------------- ________________ २८४ अमरकोषः। [द्वितीय काण्डर क्षिप्यते । 'कृ विक्षेपे' (तु०प० से.) 'ऋदोरप्' (३।३।५७)।| रथगुप्तिर्वरूथो ना 'अपस्करो रथाङ्गम्' (६।१।१४९) इति साधुः ॥ (२)॥*॥ रेति ॥ रथस्य गुप्तिरावरणम् ॥ (१) ॥॥ वियते रथोद्वे 'चऋभिन्नस्य रथारम्भकस्य' ॥ ऽनेन । 'चञ्भ्यामूथन्' (उ० २१६)। (वरूथो रथगुप्ती चक्रं रथाङ्गम् स्यात् ) वरूथं चर्मवेश्मनोः' ( इति मेदिनी)॥ (२) ॥॥ 'परप्रहाणाभिघातरक्षार्थ रथसंनाहवदावरणस्य' । चेति ॥ क्रियते गतिरनेन । 'घर्थे कः' (वा०३।३।५८)। कूबरस्तु युगंधरः। '-कृत्रादीनां के' (वा० ६।१।१२) इति द्वित्वम्। 'चक्र: कोके विति ॥ कूवते । 'कूङ् शब्दे' (तु. आ० से.)। बाहुपुमान् , क्लीबं ब्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः । जलावर्तेऽपि' (इति मेदिनी)॥ (१) ॥*॥ | लकाद्वरच् । कुटादिः। "कृवरस्त्रिषु चारौ ना कुब्जकेऽस्त्री युगंधरे' (इति मेदिनी)।-कूयते-इति खामी ॥ (१) रथस्याङ्गम् । 'रथान द्वयोश्चके ना चक्राङ्गविहंगमे' (इति | ॥*॥ युगं वोठ्बन्धनकाष्ठं धारयति । 'संज्ञायां भृतृवृजि-' मेदिनी)॥ (२)॥॥ द्वे 'चक्रस्य'॥ (३।२।४६) इति खच् । 'अरुषि-' (६।३।६७) इति मुम् ॥ तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् । (२)॥ द्वे 'युगकाष्ठबन्धनस्थानस्य' ॥ तेति ॥ तस्य चक्रस्यान्तो भूस्पर्शिभागः ॥* नयति | अनुकषा दावधःस्थम् रथम् । 'नियो मिः' (उ. ४४३)। 'नेमिर्ना तिनिशे कूप- अन्विति ॥ अनुकृष्यते। 'कृष विलेखने' (भ्वा०प० त्रिकाचक्रान्तयोः स्त्रियाम्' (इति मेदिनी)॥ (१)॥*॥ प्रधी- | अ.)। घञ् (३।३।१९)। 'अनुकर्षो रथाधःस्थदारुण्यप्यनुयतेऽनेन । 'डधान्' (जु० उ० अ०)। 'उपसर्गे घोः किः' | कर्षणे' (इति मेदिनी)॥*॥ नान्तोऽप्ययम्। 'अनुकर्षा नाक्ष(३।३।९२) । (२) ॥॥ द्वे 'चक्रस्यान्तस्य' ॥ तलदारु' इति बोपालितात् ॥ (१) ॥*॥ एकं 'रथस्याधपिण्डिका नाभिः स्तलभागदारुणः॥ . प्रासङ्गो ना युगान्तरम् ॥५७॥ पीति ॥ पिण्ड्यतेऽरा यस्याम् । 'पिडि संघाते' (भ्वा० प्रेति ॥ प्रसज्यते । 'षज सङ्गे' (भ्वा०प० अ०)। घञ् आ० से.)। 'हलश्च' (३।३।१२१) इति घञ्। गौरादिः (३३।१९) । 'उपसर्गस्य घभि-(६।३।१२२) इति दीर्घः (४।१।४१)। खार्थे कन् (ज्ञापि०.५।४५)॥ (१)॥ॐ॥ ॥ (१) ॥*॥ रथाद्यङ्गयुगादन्यधुगं वृषभाणां दमनकाले नह्यन्तेऽरा अत्र। 'णह बन्धने' (दि. उ० अ०)। 'नहो यदासज्यते, तस्यैकम् । खामी तु ('युगाधुगः' इति पाठमाभश्च' (उ० ४।१२६) इतीञ् हस्य भः । यद्वा,-नभ्यतेऽक्षेण । श्रित्य)-युगेनातति । युगाद्रथादिः । तस्य युगो ना-इत्याह । 'णभ हिंसायाम्' (भ्वा० आ० से.)। 'इञ(ण)जादिभ्यः' अन्तेषु-युगान्तरं यद्बध्यते । तस्य-इत्याहुः । 'युगं द्वितीयं (वा० ३।३।१०८) । 'नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः | प्रासङ्गः' इति कात्यः । एकम् 'अन्यवृषयुग्मस्य'॥ . पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामदे' | सर्व स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् । (इति मेदिनी)। (२) ॥॥ द्वे 'रथचक्रमध्ये मण्डलाकारायाः॥ सेति ॥ सर्व हस्त्यश्वरथादिदोलान्तम् । वाहयति। वहेः खार्थण्यन्तात्कर्तरि ल्युट् (३।३।११३)। अन्ये तु-वहत्यअक्षाग्रकीलके तु द्वयोरणिः ॥५६॥ नेन। 'करणा-' (३।३।११७) इति ल्युट् । 'वाहनमाहितात्' अक्षेति ॥ अक्षस्य नाभिक्षेप्यस्यान्ते कीलके । अणति । (८४८) इति निपातनाद्दीर्घः-इत्याहुः ॥ (१)॥॥ यान्त्य'अण शब्दे' (भ्वा०प० से.)। इन् (उ०४/११८)। 'अणि- नेन । करणे ल्युट (३।३।११७) 'यानं स्याद्वाहने गतौ' राणिवदक्षाग्रकीले स्यादश्रिसीमयोः' इति विश्वः । 'अणिराणि- (इति मेदिनी)॥ (२) ॥*॥ युज्यते अनेन वा। 'युजिर् दक्षाप्रकीलाश्रिसीमसु द्वयोः' (इति मेदिनी)॥ (१)॥*॥ द्वे योगे' (रु. उ० अ०)। 'युग्यं च पत्रे (३।१।१२१) इति 'अक्षाग्रकीलकस्य'॥ क्यबन्तो निपातः ॥ (३) ॥*॥ पतन्त्यनेन । 'पतु गतौ' (भ्वा०प० अ०) । 'दानी-' ( ३।२।१८२) इति ष्ट्रन् । . १-इदं च 'रथारम्भकं चनादन्यत्' इति भट्टक्षीरस्वामि- 'पत्रं तु वाहने पणे स्यात्पक्षे शरपक्षिणोः' (इति मेदिनी)॥ ग्रन्थानुरोधेनोक्तम् । मुकुटस्तु-सामान्येन रथस्याङ्गमक्षयुगचक्रादि- (४)॥॥ धोरति, अनेन वा। धोरयति वा। 'धोक्र गतिकमपस्कर:-इति, अग्रे-रथाङ्गत्वेनैव गतार्थस्यापि 'चक्रम्' इति विशेषतो नामान्तरप्रतिपादनाय 'तस्यान्ते नेमिः' इत्युक्तये च | १-हेमचन्द्रोऽपि स्वोपशनाममालायां 'प्रासअस्तु युगान्तरम्' रथाङ्गस्यानुवादः इति च प्रोक्तवान् ॥ २-'कृदिकारात्-' इति इति पठित्वा-'द्वितीयं युगं युगान्तरम् । यत्काष्ठं वत्सानां दमन गणी', आणी च । 'समाधुर्या वाणीमनो हरति' इति । काले स्कन्ध आसज्यते' । यन्मुनि:-'युगं द्वितीयं प्रासङ्ग'-इति दमयन्तीलेषात् ॥ व्याख्यातवान् । Page #293 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । २८५ चातुर्ये' (भ्वा० प० से.) त्युः (३।१।१३४) । ल्युट (३॥३- (उ. ४८९) इति घथिन् । सरथस्यापत्यम् , वा ॥ (६)॥*॥ ११३) वा ॥ (५)॥*॥ पञ्च 'वाहनमात्रस्य' ॥ सव्ये वामे तिष्ठति । 'सव्ये स्थश्छन्दसि' (उ० २।१०१) परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ ५८॥ इत्यून् डिच्च । 'स्थास्थिन्स्थूणाम्' ( ८।३।९७) इति वक्तव्यात् पेति ॥ विनीतकानामिदम् । यद्वा,-विनीयते स्म । क्तः षत्वम् । 'स्थास्थिन्थूनाम्' इति पाठे तु सुषामादित्वात् (८।३।(३।२।१०२)। 'संज्ञायां कन्' (५।३।७५)। प्रज्ञाद्यण (५।४।- ९८) षत्वम् । 'हलदन्तात्' (६।३।९) इत्यलुक् ॥*॥'सव्येष्ठः' ३८) ॥ (१) ॥*॥ परम्परया यद्वाह्यं वहति । शकटं यथा इत्यदन्तोऽपि । 'प्राजिता दक्षिणस्थश्च सादी सारथिरुच्यते । रूढम् । तस्यैकम् 'परम्परावाहनस्य' ॥ सूतः क्षत्ता नियन्ता च यन्ता सव्येष्ठ एव च' इत्यमरमाला ॥ (७)॥*॥ दक्षिणे तिष्ठति । 'सुपि-' (३।२।४) इति कः ॥ आधोरणा हस्तिपका हस्त्यारोहा निषादिनः।। (6) ॥॥ रथं कुटुम्बयितुं शीलमस्य । 'कुटुम्ब धारणे' (चु. आधविति ॥ आधोरयन्ति । ल्युः (३।१।१३४)॥ (१) आ० से.)। 'सुपि-' (३।२।७८) इति णिनिः। यद्वा,-रथ ॥॥ हस्तिनं पान्ति । 'पा रक्षणे' (अ० प० अ०)। 'आतो एव कुटुम्बम् । रथकुटुम्बमस्यास्ति । इनिः (५।२।११५) । तस्य ऽनुप-' (३।२।३) इति कः । खार्थे कन् (ज्ञापि० ५।४।५)॥ अष्टौ 'रथकुटुम्बिनः' ॥ (२) ॥॥ हस्तिनमारोहयन्ति । 'कर्मण्यण' (३।२।१)॥ | रथिनः स्यन्दनारोहाः (३) ॥॥ निषीदन्त्यवश्यम् । 'षद्ल विशरणादिषु' (भ्वा० प. अ.)। आवश्यके णिनिः (३।३।१७०)। यद्वा,-निषा - रेति ॥ रथोऽस्यास्ति । इनिः। (५।२।११५)॥ (१) दयन्त्युपवेशयन्ति हस्तिनम् । ग्रह्यादित्वात् (३।१।१३४)। ॥*॥ स्यन्दनमारोहन्ति । 'रुह बीजजन्मनि प्रादुर्भावे च' आवश्यके (३।३।१७०) वा णिनिः ॥ (४) ॥*॥ चत्वारि | (भ्वा०प० अ०)। अण् (३।२।१)॥ (२)॥*॥ द्वे 'रथा'हस्तिपकेषु'॥ | रूढस्य योद्धः॥ ___ अश्वारोहास्तु सादिनः॥६०॥ नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः ५९ अश्वेति ॥ अश्वमारोहन्ति प्राग्वत् ॥ (१)॥*॥ सीदन्त्यसव्येष्ट्रदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः। वश्यम् । 'षद् विशरणादौ' (तु. प० अ०)। 'आवश्यका-' 'नीति ॥ नियच्छति । अन्तर्भावितण्यर्थो वा । 'यमु ( ३।३।१७०) इति णिनिः। 'सादी तुरंगमातङ्गरथारोहेषु' उपरमे' (भ्वा० प० अ०)। तृच् (३।१।१३३)॥ (१) ॥॥ | दृश्यते' ( इति मेदिनी) ॥ (२) ॥*॥ द्वे 'अश्ववाराणां' प्राजति । 'अज गत्यादौ' (भ्वा० प० से.)। तृच् अन्तर्भा 'असवार' इति ख्यातस्य ॥ वितण्यों वा । 'वलादावार्धधातुके वेष्यते' (भाष्य. २।४। | भटा योधाश्च योद्धारः । ५६) इति वी न ।-प्राजयति-इति स्वामि-मुकुटोक्तं मेति ॥ भटति। 'भट भृतौ, परिभाषणे वा' (भ्वा० चिन्त्यम् । णिचि वीभावस्य नित्यत्वात् । 'प्राजयिता' इति रूपप्रसङ्गाच्च । यदपि–वानुवृत्तेर्वीभावो नास्ति- इति खामिनो | प० से.) । अच् (३।१११३४)। 'भटः स्यात् पुंसि वीरे च विशेषे पामरस्य च' (इति मेदिनी)॥ (१) ॥*॥ युध्यते । क्तम् । तदपि चिन्त्यम् । वृत्त्यादौ वानुवृत्तेरदर्शनात् ॥ (२) 'युध संप्रहारे' (दि. आ० अ०)। अच् (३।१।१३४)॥ ॥ ॥ यच्छति । तृच् (३।१११३३) ॥ (३) ॥*॥ सुवति गमयति स्माश्वान् । 'पू प्रेरणे' (तु. प० से.)। क्तः (२) ॥*॥ तृच् (३।१।१३३)॥ (३) ॥॥ त्रीणि 'योद्धुः ॥ (३।२।१०२)। 'सूतस्तु सारथौ तक्षिण क्षत्रियाद्ब्रह्माणीसुते । सेनारक्षास्तु सैनिकाः । वन्दिपारदयोः (पुंसि, प्रसूते प्रेरिते त्रिषु ) इति विश्व मेदिन्यौ सेनेति ॥ सेनां रक्षन्ति । 'कर्मण्यण' (३।२।१)॥ (१) ॥ (४) ॥॥ क्षदति । 'क्षद संवरणे' सौत्रः । 'तृन्तृचौ ॥*॥ 'रक्षति' ( ४।४।३३) इति ठक् । 'सैनिकः सैन्यरक्षे शंसिक्षदादिभ्यः संज्ञायां चानिटौ' (उ० २।९४)। मुकुटस्तु च स्यात्सेनासमवेतके' (इति मेदिनी) ॥ (२) ॥॥ द्वे 'नप्तनेष्टत्वष्ट-' (उ० २।९५)। इति तृच्-इत्याह । तन्न । 'प्रहरिकादेः' ॥ . नप्वादिषु क्षत्तुरग्रहणात् । यदपि-'क्षद स्थैर्य, हिंसायां च' सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ॥ ६१॥ इत्यतस्तृच् (३।१।१३३) तृन् (३।२।१३५) वा-इत्युक्तम् । सेनेति ॥ सेनायां समवैति । 'सेनाया वा' (४।४।४५) तदपि न । उक्तपाठस्यादर्शनात् । 'खद स्थैर्ये' (भ्वा० प० इति ण्यः। 'सैन्यं सैनिकसेनयोः' इति हैमः ॥ (१) ॥ॐ॥ से०) इति पाठस्य दर्शनाच ॥ (५) ॥*॥ सरत्यश्वान् । 'सू पक्षे ठक् (४।४।१)॥ (२)॥ ॥ द्वे 'सेनायां मिलितस्यैकगतो' (भ्वा० प० अ०)। अन्तर्भावितण्यर्थः । 'सर्तेर्णिच' | देशीभूतस्य॥ १-'पदमस्ति । चक्षिङः ख्याञ् । वा लिटि । ततो वक्ष्यामि | १-तुना-प्रकृतवार्तिकोदाहरणेषु भाष्यकृता 'सव्येष्ठा सारथिः' 'अजेवींभावो भवति वा । व्यवस्थितविभाषा इति' इति भाष्ये स्पष्टमेव इत्युदाहरणदानेन कैयटेन 'स्थशब्द प्रययान्त' इत्येवमुक्तत्वेन विकल्पानुवृत्तेरुपलम्भादकिंचित्करमेतत् ॥ चोकाराम्तपाठोप्रामाणिकः-इत्यरुचिः सूचिता ।। Page #294 -------------------------------------------------------------------------- ________________ २८६ अमरकोषः । [ द्वितीयं काण्डम् बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः । इति कन् । शीर्षे कं सुखमस्माद्वा ॥ (१) ॥* ॥ शिरसे बेति ॥ सहस्रं बलानि सन्ति येषाम् । ' तपः सहस्राभ्यां हितम् । 'शरीरावयवाद्यत् ' ( ५/१६ ) । 'ये च तद्धिते' विनीनी' (५।२।१०२) ॥ ( २ ) ॥*॥ ‘अण् च' (५/२/१०३ ) | ( ६।१।६१ ) इति शिरः शब्दस्य शीर्षन्नादेशः । ' ये चाभाव -' इत्यण् ॥ (१) ॥*॥ द्वे 'सहस्रसंख्याकेन गजादिना ( ६।४।१६८ ) इति टिलोपो न । 'शीर्षण्यं शीर्षरक्षणे । बलवतः' ॥ 'शीर्षण्यो विशदे कचे' इति हैमः ॥ ( २ ) ॥*॥ शिरपरिधिस्थः परिचरः स्त्रायते । ‘त्रैड् पालने' (भ्वा० आ० अ० ) । 'आतोऽनुप-' (३३२३ ) इति कः ॥ (३) ॥*॥ त्रीणि ‘शिरस्त्रस्य' 'टोप' इति ख्यातस्य ॥ पेति ॥ परिधौ सेनान्ते तिष्ठति । 'सुपि ' ( ३।२।४ ) इति कः ॥ (१) ॥*॥ परितश्चरति । 'अच् ( ३।१।१३४) ॥ ( २ ) ॥*॥ द्वे 'सेनायां राज्ञो दण्डकारिणः ' । 'प्रयाणे सामन्तस्यापकर्षकस्य’—–इत्यन्ये । रथगजादेश्चकपादादिरक्षकस्य - इति केचित् ॥ ( ( केति ॥ कयते । 'कचि दीप्तिबन्धनयोः ' ( भ्वा० आ० से० ) । बाहुलकादुकः । किञ्चुको वारवाणे स्यान्निर्मो कवचेऽपि च। वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके । कक्षुक्यौषधिभेदे' ( इति मेदिनी ) ॥ (१) ॥*॥ बाणं वारयति, वृणोति वा । 'वृञ् वरणे' ( स्वा० उ० से० ) । ण्यन्तो वा । ‘कर्मण्यण्’ ( ३।२।१ ) । ( मयूरव्यंसकादित्वात् '२।१।७२') । राजदन्तादित्वात् ं ( २।२।३१ ) वा परनिपातः । यद्वा, वारमाच्छादकं वानमस्य। ‘पूर्वपदात् -' ( ८|४| ३ ) इति णत्वम् (२) ॥*॥ द्वे 'चोलकाकृति संनाहस्य' ॥ अथ तनुत्रं वर्म दंशनम् । उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् ॥ ६४ ॥ अथेति ॥ तनुं त्रायते । प्राग्वत् ॥ (१) ॥*॥ वृणोति देहम् | 'वृञ् वरणे' ( वा० उ० से० ) । मनिन् ( ३।२।७५) ॥ २ ) ॥*॥ दंश्यतेऽनेन । 'दशि दंशनस्पर्शनयोः' (चु० आ० से०) 'करणा-' ( ३।३।११७ ) इति ल्युट् । 'दंशनं वर्मदंशयोः' इति हैमः ॥ (३) ॥*॥ उरश्छाद्यतेऽनेन । 'छद अपवारणे' (चु० उ० से० ) । ‘पुंसि-' ( ३ | ३ | ११८ ) इति घः । 'छादेर्धे-' ६।४।९६ ) इति हखः ॥ (४) ॥*॥ कङ्कते । 'ककि लौल्ये' (भ्वा० आ० से ० ) 'शकादिभ्योऽटन् ' ( उ० ४।८१ ) खार्थे कन् (ज्ञापि ० ५।४।५) । यद्वा - कं सुखं कटति । 'कटे वर्षादी' ( भ्वा० प० से० ) अच् ( ३।१।१३४ ) । ( वा० ३।२।५ ) वा ॥ ( ५ ) ॥*॥ जगता गृह्यते । ‘प्रातिमूलविभुजादिकः पदिकाद्धात्वर्थे' (चु० ग० सू० २०३) इति णिच् (टिलोपश्च । बाहुलकादरः । जागर्ति । अच् ( ३।१।१३४ ) । पृषोदरादिः ६।३।१०९) वा । 'जगरः कङ्कटो योगः संनाहः स्यादुरइछदः' इति बोपालितः ॥ ( ६ ) ॥*॥ कं वातं वञ्चति । 'वशु गतौ' (भ्वा० प० से० ) । अन्तर्भावितण्यर्थो वा । मूलविभुजादिकः । ' कवचो गर्दभाण्डे च संनाहे पटहेऽपि च ' ( इति विश्व मेदिन्यौ ) ॥ ( ७ ) ॥*॥ सप्त ‘संनाहस्य' ॥ आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् । ( ॥ यत्तु मध्ये सकञ्चुकाः । सेनानी र्वाहिनीपतिः ॥ ६२ ॥ सेनेति ॥ सेनां नयति । ' णीञ् प्रापणे' ( भ्वा० उ० अ० ) । ‘सत्सू-' ( ३।२।६१ ) इति क्विप् । 'सेनानीः स्यात् पुमान् कार्तिकेये सेनापतौ पुमान्' ( इति मेदिनी ) ॥ ॥*॥ वाहिन्याः पतिः ॥ ( २ ) ॥ * ॥ द्वे 'सेनापतेः ॥ कञ्जुको वाराणोऽस्त्री ( १ ) | बध्नन्ति तत्सारसनमधिकाङ्गः बेति ॥ सारं सनोति । 'षणु दाने' ( तु० प० से ० ) । कर्मणः शेषत्वविवक्षायामच् ( ३।१।१३४ ) । यद्वा, - सारं बलमस्ते दीप्यतेऽनेन । 'अस गतिदीप्यादानेषु ' ( भ्वा० उ० से० ) । ‘करणा-' ( ३।३।११७ ) इति ल्युट् । शकन्ध्वादिः ( वा० ६।१।९४ ) । ' सारसनमप्युरस्त्रे तनुत्रिणां मेखलायां च' ( इति मेदिनी ) । विश्वोऽपि - 'सारसनं मेखलायामुरस्त्रे च तनुत्रिणाम्' इति ॥ (१) ॥*॥ अधिकमङ्गात् ॥ * ॥ क्वचित्तु ‘सारसनाधिपाङ्गे' इति पाठः । यत्कात्यः - 'अधिपानं सारसनम्' इति ॥*॥ दुर्गस्तु — ' तस्य सारसनं ज्ञेयं धिपाङ्ग च निबन्धनम्' इति ॥ (२) ॥*॥ द्वे 'कशुकदायर्थ मध्यकाये निबद्धस्य' ॥ संनद्धो वर्मितः सजो दंशितो व्यूढकङ्कटः ॥ ६५ ॥ समिति ॥ संनह्यति, संनह्यते स्म वा । अकर्मकत्वात्कर्तरि (३।४।७२ ) कर्मणि ( ३।२।१०२ ) वाकः । 'संनद्धो वर्मिते व्यूढे' ( इति मेदिनी ) ॥ (१) ॥*॥ वर्मणा नह्यते स्म । 'सत्याप - ' ( ३।१।२५ ) इति णिच् । 'णाविष्टवत्' ( वा० ६।४।११५ ) इति टिलोपः । वर्म संजातमस्य अथेति ॥ शीर्षस्य प्रतिकृतिः । ' इवे - ' ( ५।३।९६ ) वा । तारकादित्वात् (५।२।३६ ) इतच् ॥ (२) ॥*॥ सज्जति । अथ शीर्षकम् ॥६३॥ शीर्षण्यं च शिरस्त्रे आम्विति ॥ आमुच्यते स्म । 'मुच्ल मोक्षणे' ( तु० उ० अ० ) । कः ( ३।२।१०२ ) ॥ (१) ॥*॥ प्रतेरपि ॥ ( २ ) ॥ ॥ अपि नह्यते स्म । 'गह बन्धने' ( दि० उ० अ० ) । क्तः ( ३।२।१०२ ) । ' वष्टि भागुरिः -' इत्यलोपः ॥ (३) ॥*॥ (४) ॥*॥ चत्वारि 'परिहितकवचादेः' ॥ (परिहितस्य वस्त्रादेः - इति मुकुटः ) ॥ Page #295 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । २८७ 'षस्ज गतौ' ( भ्वा० प० से.)। अच् (३।१।१३४) । 'अथ शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ॥६७॥ सज्जः स्यात्संनद्धे संभृते त्रिषु' (इति मेदिनी) ॥ (३) ॥१॥ शेति ॥ शस्त्रमाजीवति उपजीवति । 'जीव प्राणधारणे' दंशः संजातोऽस्य । इतच् (५।२।३६)। यद्वा-दंश्यते स्म । (भ्वा०प० से.)। 'कर्मण्यण' (३।२।१)॥ (१)॥॥ काण्डानि 'दशि दंशनादौ' (चु. आ० से.)। क्तः (३।२।१०२)॥ शस्त्राणि पृष्ठे यस्य ॥॥ "काण्डस्पृष्टः' इति मुकुटः । स्पृष्टं (४)॥॥ व्यूढो धृतः कङ्कटो येन ॥ (५) ॥॥ पञ्च 'धृत गृहीतं काण्डं शस्त्रं येन । 'वाहिताम्न्यादिषु' (२।२।३७) इति संनाहस्य'॥ परनिपातः ॥ (२)॥॥ आयुधेन जीवति । 'आयुधाच्छ च' त्रिष्वामुक्तादयः । (४।४।१४) ॥ (३) ॥॥ चात् ठन् ॥ (४)॥*॥ चत्वारि त्रीति ॥ आमुक्कादयो व्यूढककटान्ताः ॥ 'शस्त्रजीविनः ॥ वर्मभृतां कावचिकं गणे। कृतहस्तः सुप्रयोगविशिखः कृतपुरवत् । वेति ॥ कवचिनां समूहः । 'ठञ् कवचिनश्च' (४॥२॥४१) क्रिति ॥ कृतोऽभ्यस्तो हस्तो यस्य ॥ (१) ॥*॥ शोभनः ॥ (१) ॥*॥ एकं 'धृतसंनाहानां गणस्य' ॥ प्रयोगोऽस्य । सुप्रयोगो विशिखोऽस्य ॥ (२) ॥॥ कृतोपदातिपत्तिपदगपादातिकपदाजयः॥६६॥ ऽभ्यस्तः पुङ्खः पुङ्खयुक्तः शरो येन ॥ (३) ॥॥ त्रीणि पद्गश्च पदिकश्च 'सम्यकृतशराभ्यासस्य ॥ . पेति ॥ पादाभ्यामतति । 'अत सातत्यगमने' (भ्वा० अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः ॥६८॥ प० से०)। 'अज्यतिभ्यां च' (उ० ४।१३०) 'पादे च अपेति ॥ अपराद्धः पृषत्को बाणोऽस्य ॥ (१) ॥४॥ (उ०४।१३१) इतीण् । 'पादस्य पदाज्यातिगोपहतेषु' (६।- लक्ष्याद्वेध्यात् च्युतो भ्रष्टः सायको यस्य ॥*॥ एक "लक्ष्या३५२) इति पदः ॥ (१)॥*॥ एवं पदाजिः ॥ (५)॥॥ प्राप्तशरस्य' ॥ मुकुटस्तु–'इअजादिभ्यः' (वा० ३।३।१०८) इतीञ्- धन्वी धनुष्मान् धानुष्को निषङ्गयस्त्री धनुर्धरः। इत्याह । तन्न । 'स्त्रियाम्' 'अकर्तरि च कारके' 'भावे' इत्य धेति ॥ 'धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च' धिकारे तस्य विहितत्वेन 'अतति' 'अजति' इति विग्रहस्य (इति मेदिनी)। धन्वाऽस्यास्ति । व्रीह्यादित्वात् (५।२।११६) विरुद्धत्वात् ॥ (१) ॥*॥ पद्यते । ‘पद गतौ' (दि. आ० | इनिः ॥ (१) ॥*॥ धनुरस्यास्ति । मतुप् (५।२।९४)। अ०)। बाहुलकात्तिः। क्तिच् (३।३।१७४) वा। 'पत्तिः सेनाभित्पद्गयोर्गतौ' इति हैमः ॥ (२) ॥॥ पादाभ्यां 'तसौ मत्वर्थे' (१।४।१९) इति भत्वम् ॥ (२) ॥॥ धनुः गच्छति । 'अन्येष्वपि-' (वा०३।२।४८) इति डः। 'पादस्य-' प्रहरणमस्य । 'तैदस्य प्रहरणम्' (४।४।५७) इति ठक् । (६।३।५२) इति पदः ॥ (३) ॥॥ पदातिरेव । विनयादि 'इसुसुक्तान्तात् कः' (७॥३॥५१)॥ (३)॥*॥ निषङ्गोऽस्यास्ति । त्वात् (५।४।३४ ) ठक् । पादाभ्यामतति । बाहुलकादिको इनिः (५।२।११५)॥ (४)॥*॥ 'अस्त्रं प्रहरणे चापे' इति विश्वः । अस्त्रमस्यास्ति । इनिः (५।२।११५) ॥ (५) ॥४॥ वा ॥१॥ 'पादाविकः' इति क्वचित्पाठः । पादाभ्यामवति । धरति । 'धृञ् धारणे' (भ्वा० उ० अ०)। अच् (३।१।'अव रक्षणादौ' (भ्वा०प० से.)। बाहुलकादिकः । यद्वा, | १३४) । धनुषो धरः ॥ (६) ॥॥ षट् 'धनुर्धरस्य ॥ पादेनावो रक्षणम् । तत्र नियुक्तः। 'तत्र नियुक्तः' (४।४।६९) इति ठक् ॥ (४) ॥॥ पद्भ्यां गच्छति । पादेन समा- स्यात्काण्डवांस्तु काण्डीरः नार्थः पच्छब्दोऽस्ति । डः (वा० ३।२।४८) ॥ (६) ॥॥ स्यादिति ॥ काण्डः स्तम्बे तरुस्कन्धे बाणेऽवसरपादाभ्यां चरति । 'पर्पादिभ्यः ष्ठन्' (४।४।१०)। 'इके नीरयोः । कुत्सिते वृक्षभिन्नाडीबन्धे रहसि न स्त्रियाम्' (इति चरतौ' ( वा० ६।३।५३) इति पद्भावः ॥ (७) ॥*॥ पादात- मेदिनी)। काण्डो बाणोऽस्यास्ति । मतुप् (५।२।११५) ॥ शब्दोऽप्यत्र । ‘पदातिपत्तिपादातपादाविकपदाजयः' इत्य- (१) ॥* 'काण्डाण्डादीरनीरचौ' (५।२।१११)॥ (२) मरमाला। यत्तु मुकुटेनोक्तम्-मूलविभुजादिके पादातः- * द्वे 'बाणधारकस्य॥ इति। तन्न । 'पादाभ्यां अतति' इति विग्रहेण पचाद्यचा गतार्थत्वात् ॥*॥ सप्त 'पदाते' ॥ शाक्तीकः शक्तिहेतिकः ॥६९॥ शेति ॥ शक्तिः प्रहरणमस्य । 'शक्तियष्ट्योरीकक्' (४।४।अथ पादातं पत्तिसंहतिः। ५९)॥ (१) ॥*॥ शक्तिहँतिर्यस्य ॥ (२)॥*॥ द्वे 'शक्त्याअथेति ॥ पदातीनां समूहः । 'भिक्षादिभ्योऽण् (४।२। युधधारिणः'। ३८)॥(१)॥*॥ पत्तीनां संहतिः ॥ (२)॥॥ द्वे "पदातिसमूहस्य' ॥ । १-तदस्य' इत्यंशस्तु पूर्वसूत्रादनुवृत्तः, सूत्रं त्ववशिष्टमेव ॥ Page #296 -------------------------------------------------------------------------- ________________ २८८ अमरकोषः। [द्वितीयं काण्डम् याष्टीकपारश्वधिको यष्टिपर्श्वधहेतिको । मन्दगामी तु मन्थरः ॥ ७२ ॥ । येति ॥ यष्टिः प्रहरणमस्य । (ईकन् '४।४५९')॥ (१) मेति ॥ मन्दं गच्छति तच्छीलः । प्राग्वत् (३।२।७८)॥ ॥*॥ परश्वधः परशुः प्रहरणमस्य । 'परश्वधाहञ्च' (४१४५८) (१)॥*॥ मन्थति पादौ । 'मथि हिंसासंक्लेशनयोः' (भ्वा० ॥ (१)॥*॥ यष्टिश्च पर्वधश्च हेती ययोः ॥*॥ एकैकम् 'यष्टि- प० से.)। बाहुलकादरन् । मन्थं राति । 'आतोऽनुप-' परशुधृतोः ॥ (३।२।३) इति कः । 'मन्थरः कोशफलयोर्बाधमन्थानयोः नैस्त्रिंशिकोऽसिहेतिः स्यात् पुमान् । कुसुम्भ्यां न द्वयोर्मन्दे पृथौ वक्रेऽभिधेयवत्' (इति मेदिनी) ॥ (२) ॥१॥ द्वे 'शनैर्गमनशीलस्य' ॥ नायिति ॥ निस्त्रिंशः प्रहरणमस्य । 'प्रहरणम्' (४।४।५७) इति ठक् ॥ (१)॥*॥ असिहेतिर्यस्य ॥ (२) ॥॥ द्वे | जवालोऽतिजवस्तुल्यौ 'खगायुधस्य॥ - जेति ॥ अतिशयिता जङ्घाऽस्य । सिध्मादित्वात् (५।२।९७) समौ प्रासिककौन्तिको॥७०॥ लच् ॥ ॥ पिच्छादित्वात् (५।२।१००) इलचि जविलोऽपि । 'प्रज्ञालप्रज्ञिलौ तुल्यौ जङ्घालजविलादयः' इति वाचस्पतिः ॥ सेति ॥ प्रासः कुन्तश्च प्रहरणमस्य । प्राग्वत् (४।४।. (१)॥*॥ अतिशयितो जवो वेगो यस्य ॥ (२) ॥*॥ द्वे ५७) ॥ (१) ॥*॥ एकैकम् 'प्रासकुन्तायुधिनो'॥ 'अतिवेगवतः'॥ चर्मी फलकपाणिः स्यात् जङ्घाकरिकजाचिकौ। चेति ॥ चर्मास्यास्ति । व्रीह्यादित्वात् (५।२।११६) | , जेति ॥ जङ्घासाध्यत्वादुपचाराद्गतिर्जङ्घा । सैव करो राजइतिः ॥ (१) ॥॥ फलकं पाणावस्य ॥ (२) ॥॥ द्वे के | देयो भागः, आकरः श्रेष्ठो वा । जङ्घाकरोऽस्यास्ति । ठन् (५/'फलकधारकस्य ॥ २।११५) जबॅव करी हस्ती यस्य, इति वा ॥ (१) ॥१॥ . पताकी वैजयन्तिकः। जङ्काभ्यां जीवति । 'वेतनादिभ्यो जीवति' (४।४।१२) इति पेति ॥ पताकाऽस्यास्ति । ब्रीह्यादीनिः (५।२।११६) ॥ ठक् ॥ (२)॥॥ द्वे "जङ्घाजीविनः॥ (१) ॥॥ वैजयन्त्यस्यास्ति । व्रीह्यादित्वात् (५।२।११६)| तरस्वी त्वरितो वेगी प्रजवी जवनो जवः ॥७३॥ इन् । यद्वा,-वैजयन्त्या चरति । 'चरति' (४॥४८) इति ठक् ॥ तेति ॥ तरो वेगोऽस्यास्ति । 'अस्मायामेधा-' (५।२।१२१) (२) ॥*॥ द्वे 'ध्वजधारकस्य ॥ इति विनिः । 'तरखी शूरवेगिनोः' (इति मेदिनी)॥ (१) अनुप्लवः सहायश्चानुचरोऽभिसरः समाः ॥७१॥॥॥ त्वरते। 'मित्वरा संभ्रमे' (भ्वा० आ० से.)। 'जीतः अन्विति ॥ अनु पश्चात् प्लवते । 'प्लुङ् गतौ' (भ्वा० क्तः' (३।२।१९७)। त्वरा संजाताऽस्य, इति वा। इतच् (५). आ० अ०)। अच् (३।१।१३४)॥ (१) ॥*॥ सह अयते। २।३६)। 'त्वरितं वेगतद्वतोः' ( इति हैमः) । (२)॥१॥ 'अय गतो' (भ्वा० आ० से.)। एति वा। 'इण् गतौ' (अ० | अतिशयितो वेगोऽस्य । इनिः (५।२।११५) ॥ (३) ॥॥ प० अ०)। अच् (३।१।१३४) ॥ (२) ॥॥ अनु चरति । प्रजवति । 'जुः' सौत्रो (धातुः) वेगे गतौ च । 'प्रजोरिनिः' 'चरेष्टः' (३।२।१६)॥ (३)॥*॥ अभितः सरति । अच् (३।२।१५६)॥(४)॥*॥'जुचक्रम्य-'(३।२।१५०) इति युच्। (३।१।१३४) ॥ (४)॥*॥ चत्वारि 'सहायस्य॥ 'जवनं तु स्यदे वेगिहये ना वेगिनि त्रिषु' (इति मेदिनी ) ॥ पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः। (५)॥*॥ अच् (३।१।१३४) '(जवो वेगवति त्रिषु ।) पुंलिङ्गस्तु भवेद्वेगे चौण्ड्रपुष्पे जवा मता' (इति मेदिनी)। पुरोगमः पुरोगामी (६)॥॥ षड् 'वेगवन्मात्रस्य ॥ स्विति ॥ पुरो गच्छति । 'अन्येष्वपि-' (वा० ३।२।४८) वाप (वा० ३।२१४८) जय्यो यः शक्यते जेतुम् रासायलेना . इति डः ॥ (१)॥*॥ अग्रे सरति । 'पुरोऽग्रतोऽप्रेषु-(३ जेति ॥ जेतुं शक्यः । 'जि जये, अभिभवे वा' (भ्वा० २११८) इति टः॥ (२)॥*॥ प्रतिष्ठते गच्छति। 'आतश्चो प० अ०)। 'शकि लिङ्च ' (३।३।१७२) इति शक्ती 'अचो पसर्ग- (३।१।१३६) इति कः। 'प्रष्ठोऽग्रगामिनि' (८३ , यत्' (३।३।९७)। 'क्षय्यजय्यौ शक्यार्थे' (६।११८१)॥ ९२) इति षः। 'प्रष्ठस्त्रिष्वग्रगे श्रेष्ठे पुंसि चाण्डालिकौषधौ' (इति मेदिनी) ॥ (३) ॥१॥ अग्रतः सरति ॥ पुरः सरति । (6) ॥ ॥ एकम् 'जेतुं शक्यस्य ॥ "पुरोऽग्रतः- (३।२।१८) इति टः ॥ (४)॥*॥ (५) ॥*॥ जेयो जेतव्यमात्रके। पुरो गच्छति । अच् (३।१।१३४)। 'गमश्च' (३।२।४७) जयिति ॥ शक्यार्थादन्यत्र 'अर्हे कृत्यतृचश्च' (३३३ इति खच् वा ॥ (६) ॥*॥ 'सुप्यजाती-(३।२।७८) इति १६९) इति योग्यतायाम् 'अचो यत्' (३।१।९७)॥ (1), णिनिः ॥ (७) ॥*॥ सप्त. 'अग्रेसराणाम्॥ |॥*॥ एकं 'जेतुं योग्यस्य ॥ Page #297 -------------------------------------------------------------------------- ________________ क्षत्रियवर्ग: ८] व्याख्यासुधाख्यव्याख्यासमेतः । २८९ जैत्रस्तु जेता 'सुपि- (३।२।७८) इति णिनिः ॥ (१)॥*॥ कामस्य सहजायिति ॥ जयनशीलः। 'तृन्' (३।२।१३५)। प्रज्ञा-| शम् । यथार्थेऽव्ययीभावः (२।१।६)। अनुकामं गामी 'अवारघण् (॥४॥३८) ॥ (१) ॥*॥ (२)॥*॥ द्वे 'जयवतः॥ पार-' (५।२।११) इति खः॥ (२)॥॥ द्वे 'यथेष्टं गमनयो गच्छत्यलं विद्विषतःप्रति ॥७४॥ शीलस्य॥ सोऽभ्यमिच्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि॥ - ह्यत्यन्तीनस्तथा भृशम्॥७६॥ य इति ॥ अमित्रस्याभिमुखम् । 'लक्षणेनाभिप्रती-' (२। ोति ॥ अन्तस्यात्ययः । अत्ययेऽव्ययीभावः (२.१।६)। १।१४) इत्यव्ययीभावः। अभ्यमित्रमलंगामी । 'अभ्यमित्रा अत्यन्तं गामी । 'अवार- (५।२।११) इति खः॥ (१)॥॥ च्छ च' (५।२।१७) चाद् यत्खौ ॥ (१) ॥*॥ (२) ॥*॥ 'भृशं गामी' इत्यन्वयः ॥*॥ एकम् 'अतिगमनशीलस्य'॥ (३) ॥॥ त्रीणि 'सामर्थ्येन शत्रूणां संमुखं गच्छतः। शूरो वीरश्च विक्रान्तः । ऊर्जखलः स्यादुर्जस्वी य ऊर्जातिशयान्वितः॥७५॥ श्विति ॥ शूरयति । 'शूर, वीर, विक्रान्तौ' (चु० उ० ऊर्जेति ॥ 'ऊर्जस्तु कार्तिकोत्साहबलेषु प्राणनेऽपि च से.) अच् (३।१।१३४)। 'शूरः स्याद्यादवे भटे' (इति (इति मेदिनी) । अतिशयित ऊर्जाऽस्यास्ति । 'ज्योत्स्ना- मेदिनी) ॥ (१) ॥*॥ वीरयति । वीरो रसविशेषे स्यादुत्तरे तमिस्रा-' (५।२।११४) इति वलज्विनी । 'ऊर्ज'शब्दोऽदन्तः सुभटे त्रिषु। स्त्री सुराक्षीरकाकोलीतामलक्येलवालुके। पतिसान्तश्च । आद्ये सगपि निपात्यः । मुकुटस्तु-'ऊर्जा'शब्दमा पुत्रवतीरम्भाविदारीदुग्धिकासु च । मलयूक्षीरविदार्योः क्लीबं बन्तं पठित्वा 'हखत्वं च'-इत्याह । तन्न । उक्तमेदिनीकोश शृङ्गयां नतेऽपि च' इति (पवर्गतृतीयादौ मेदिनी)॥ (२)॥*॥ विरोधात् ॥ (१) ॥॥ (२)॥॥ ऊर्जस्यातिशयः । ऊर्जातिश विक्रामति स्म । 'क्रमु पादविक्षेपे' (भ्वा०प० से.)। येनान्वितः ॥ (३) ॥*॥ 'ऊर्ज बलप्राणनयोः' (चु. ५० 'गत्यर्था-' (३।४।१२)। इति क्तः ॥ (३) ॥*॥ त्रीणि 'शरस्य॥ से.)। भावे घञ् (३।३।१८)। 'गुरोश्च-' (३।३।१०३)। इत्यप्रत्यये टाप्याबन्तोऽपि संभवति । परं तु निपातने स न जेता जिष्णुश्च जित्वरः। प्राह्यः । हस्खस्यापि निपातनीयत्वेन गौरवप्रसङ्गात् । वृत्तिकार- जयिति ॥ जयनशीलः । 'तृन्' (३।२।१३५) ॥ (१) स्त्वसुन्नन्तं मन्यते । तत्तु न सम्यक् । 'अस्माया- (५।२।-॥*॥ 'ग्लाजिस्थश्च पस्नुः' (३।२।१३९)। 'जिष्णुर्ना वासवे१२१) इति सिद्धत्वेन निपातनस्य वैयर्थ्यप्रसङ्गात् ॥॥ त्रीणि | ऽर्जुने । जित्वरे वाच्यवत्' (इति मेदिनी) ॥ (२) ॥॥ 'बलातिशयवतः'॥ 'इण्नशजि-' (३।२।१६३) इति करप् ॥ (३) ॥॥ त्रीणि स्यादुरस्वानुरसिला 'जयशीलस्य ॥ • स्येति ॥ प्रशस्तमतिशयितं वा उरो यस्य । विशालत्वात् । सायुगाना रण साधुः । मतुप् (५।२।९४)। 'मादुपधाया-' (८।२।९) इति वः।- सामिति ॥ संयुगे रणे साधुः । 'प्रतिजनादिभ्यः खञ्' 'अयः' (८।२।१०) इति वत्वम्-इति तु मुकुटस्य प्रमादः । (४।४।९९)॥ (१)॥*॥ एक 'युद्धकुशलस्य॥ सस्य झयत्वाभावात् ॥ (१) *॥ पिच्छादित्वात् (५।२। शस्त्राजीवादयस्त्रिषु ॥७७॥ १००) इलच् ॥ (२)॥u-उरसा बलं लक्ष्यते-इति स्वामी | शेति ॥ शस्त्राजीवादयः सांयुगीनान्ताः ॥ ॥ ॥ द्वे 'विपुलोरसः'। रथिनो रथिको रथी। ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः। 'रेति ॥ रथोऽस्यास्ति । 'मेधारथाभ्यामिरन्निनचौ' । स्वामी वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥७८॥ तु-'मेधारथाभ्यामिरन्निरचौ' (वा०५।२।१०९) इति पठित्वा ध्वेति ॥ ध्वजाः सन्त्यस्याम् । इनिः (४।२।११५) ॥ (१) 'रथिरः' इति व्याख्याय-'रथिनः' इत्यपपाठः-इत्याह । ॥॥ वाहाः सन्त्यस्याम् ॥ (२) ॥॥ सिनोति । 'षिञ् रथस्येनः प्रभुः। शकन्ध्वादिः (वा. ६।१।९४) इत्यन्ये ॥ बन्धने (खा. उ० अ०)। 'कृवृजसिद्रुपन्यनिस्वपिभ्यो नित्' (१)* 'अत इनिठनौ' (५।२।११५)॥ (२)॥॥ (३) (उ० ३।१०) इति नः । सह इनेन वा ॥ (३) ॥*॥ प्रियते । ॥॥ त्रीणि 'रथवामिनः ॥ 'पृङ् व्यायामे' (तु० आ० अ०) । बाहुलकात्तनन् । गुणाभावश्च । 'पृतना तु स्त्रियां सेनामात्रसेनाविशेषयो। कामंगाम्यनुकामीन: (इति मेदिनी)॥ (४) ॥*॥ अनीकं रणोऽस्ति प्रयोजनत्वेन केति ॥ कामं यथेच्छं गमनशीलः । 'कामम्' इत्यव्ययम् । यस्याः । इनिः (५।२।११५)। 'अनीकिनी स्त्रियां सेना१-स्वामिना तु भाष्याङ्गीकृतमेवोक्तम् । मुकुटोऽपि प्राथम्येन | मात्रसेनाविशेषयोः' (इति मेदिनी) ॥ (५) ॥*॥ चमति 'रथिर' इत्येवोक्तवान् । इनपटितवार्तिकं तु भाष्ये नोपलभ्यते ॥ शत्रून् । 'कृषिचमितनि- (उ० १८०) इत्यूः ।-'चमि अमर० ३७ Page #298 -------------------------------------------------------------------------- ________________ २९० अमरकोषः । [द्वितीयं काण्डर तमिर्वधिभ्य ऊ'-इति मुकुटः। तन्न । तादृशसूत्राभावात् । एकभकरथा व्यश्वा पत्तिः पञ्चपदातिका। 'चमूः सेनाविशेषे च सेनामात्रे च योषिति' (इति मेदिनी)॥ एकेति ॥ एक इभो यस्याम् । एको रथो यस्याम् । (६) ॥*॥ वरूथाः सन्त्यस्याम् । इनिः (५।२।११५) त्रयोऽश्वा यस्याम् । पञ्च पदातयो यस्याम् । पद्यते । 'पद (७) ॥॥ बलति । 'बल प्राणने' (भ्वा०प० से.)। अच् गतौ' (दि. आ० अ०)। पत्यते वा। 'पतु गतौ' (भ्वा० (३।१।१३४)। यद्वा,-वलते । 'वल संवरणे, संचलने च' प० अ०)। 'स्त्रियां तिन्' (३।३।९४) । क्तिच् (३॥३॥ (भ्वा० आ० से.)॥ (८)॥॥ सेनेव । चतुर्वर्णादित्वात् | १७४) वा। 'पत्तिर्ना पदगे, स्त्रियाम् । गतावेकरथैकेभत्र्य(वा० ५।१।१२४) व्यञ् ॥ (8) ॥*॥ क्रियतेऽनेन । श्वपञ्चपदातिके' (इति मेदिनी)। भरतः-"एको रथो गज'घअर्थे कः' (वा० ३।३।५८)। के कृत्रादीनाम्' (वा. ६।- | श्चैको नराः पञ्च पदातयः। त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्य१।१२) इति द्वित्वम् ॥ (१०) ॥*॥ अनित्यनेन । 'अन भिधीयते' ॥ (१)॥॥ एकं 'सेनाविशेषस्य' ॥ प्राणने (अ०प० से.)। 'अनिहृषिभ्यां किच्च' (उ० ४।- पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥८॥ १७) इतीकन् । 'अनीकोऽस्त्री रणे सैन्ये (इति मेदिनी) सेनामखं गुल्मगणी वाहिनी पृतना चमूः। ॥ (११)॥*॥ एकादश 'सेनायाः ॥ अनीकिनी व्यूहस्तु बलविन्यासः __ पेति ॥ तिस्रः पत्तयः सेनामुखम् । त्रिभिः सेनामुखै. व्य्विति ॥ व्यूह्यते । 'ऊह वितर्के' (भ्वा० आ० से.)। गल्मः । त्रयो गुल्मा गणः। त्रयो गणा वाहिनी । तिस्रो घ (३।३।१८)। 'व्यूहः स्याद्बलविन्यासे निमोणे वृन्द- वाहिन्यः प्रतना। तिस्रः पृतनाश्चमः। तिस्रश्चम्वोऽनीकिनी तर्कयोः' (इति मेदिनी) ॥ (१) ॥*॥ बलस्य सेनाया ॥*॥सेनाया मुखमुपक्रमः॥ (१)॥*॥ गुडति, गुज्यते, वा। विन्यासो विभज्य स्थापनम् ॥ (२)॥॥ द्वे 'व्यूहस्य' ॥ 'गुड रक्षायाम्' (तु०प० से.)। बाहुलकान्मः । डलयो भेदा दण्डादयो युधि। | रेकत्वम् । 'गल्मः सेनाघट्टभिदोः सेनारक्षणरुग्भिदोः । भयिति ॥ भेदा विशेषाः । यदाह कामन्दकिः-'तिर्य- स्तम्बेऽस्त्रियामामलक्येलावली वस्त्रवेश्मसु' (इति मेदिनी)। ग्वृत्तिस्तु दण्डः स्याद्भोगोऽन्वावृत्तिरेव च । मण्डलः सर्वतो- (१)॥*॥ गण्यते, गणयति वा। 'गण संख्याने' (चु० उ० वृत्तिः पृथग्वृत्तिरसंहतः' इति ॥ दण्डवदवस्थानं दण्डः । से.)। घञ् (३।३।१९)। अच् (३।१।१३४) वा। 'गणः अन्योन्यानुगतावृतिर्भागः। सर्पशरीरवदवस्था मण्डलः । प्रमथसंख्यौघे चण्डीसैन्यप्रभेदयोः' (इति मेदिनी)॥ (१)॥॥ गजादीनां विजातीयैरमिश्रितानां स्थानमसंहतः। शकट- | एकैकं 'सेनाविशेषस्य' ॥ मकर-पताका-सर्वतोभद्र-दुर्जयादयोऽपि ॥ दशानीकिन्योऽक्षौहिणी प्रत्यासारो व्यूहपाणिः देति ॥ दशानी किन्योऽक्षौहिणी। ऊहः समूहोऽस्त्यस्याः। प्रेति ॥ प्रतीपमासारयति भन्नान् । 'स गतौ' (भ्वा० इनिः (५।२।११५)। अक्षाणामूहिनी । 'पूर्वपदात्-' (८४प० अ०)। ण्यन्तः। अच् ॥ (१) ॥*॥ व्यूहस्य पाणिः | ३) इति णत्वम् । 'अक्षादहिन्याम्' (वा० ६.१८९) इति पृष्ठभागः । 'पाणिः स्यादुन्मदस्त्रियाम् । स्त्रियां द्वयोः सैन्य- बृद्धिः । यत्तु-सर्वेषामक्षाणामिन्द्रियाणामूहः सविकल्पकं पृष्ठे पादग्रन्थ्यधरेऽपि च' इति विश्व मेदिन्यौ ॥ (२)॥॥ ज्ञानमक्षोहः। सोऽस्त्यस्याः । इनिः । (५।२।११५) 'अकृतद्वे 'व्यूहस्य पृष्ठभागस्य॥ व्यूहाः-' इति परिभाषया गुणं बाधित्वा वृद्धिः (वा० ६१ सैन्यपृष्ठे प्रतिग्रहः ॥७९॥ ८९)-इति मुकुटेनोक्तम् । तन्न । 'ऊहिनी'शब्देन विग्रहे वृद्धेसैन्येति ॥ सैन्यस्य पृष्ठे धनुःशतद्वयान्तरे स्थित सैन्यम्। श्चरितार्थत्वात् । 'अपवादोऽप्यन्यत्र चरितार्थश्चेत्तदाऽन्तरङ्गेल प्रतिगृह्यतेऽनेन । 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'प्रतिग्रहः बाध्यते' । तथा 'सर्व इह' इत्यत्रापवादोऽपि सवर्णदीपों खीकरणे सैन्यपृष्ठे पतगृहे। योग्येभ्यो विधिवद्देये तद्भहे च गुणेन बाध्यते । 'अक्षौहिण्यामित्यधिकैः सप्तत्या ह्यष्टभिः ग्रहान्तरे' (इति मेदिनी) ॥ (१) ॥*॥ एक 'सैन्यस्य शतैः। संख्या युक्ता सहस्राणि गजानामेकविंशतिः । एवमेव पश्चाद्भिन्नसंघातस्यानीकस्य'॥ | रथानां तु संख्यानं कीर्तितं बुधैः । पञ्चषष्टिः सहस्राणि षद १-तत्तत्सेनाविशेषे गजादीनां निर्णयाय चक्रमिदम् ॥ पत्तिः HAI गुल्मः | गणः । वाहिनी | पृतना | चमूः अनीकिनी| अक्षौहिणी सेना सेना गजाः , रथाः ....... अश्वाः .. पदातयः ... ८१ २४३ २४३ । ७२९ | ४५ । १३५ । ४०५ - १२२५ ७२९ । २१८७ २१८७० २१८० ६५६१, ६५६१० ३६४५ | १०९३५ १०९३५० Page #299 -------------------------------------------------------------------------- ________________ क्षत्रियवर्ग: ८] व्याख्यासुधाख्यव्याख्यासमेतः। २९१ शतानि दशैव तु । संख्यातास्तुरगास्तज्ज्ञैर्विना रथतुरंगमैः। त्रिकाण्डशेषात् ॥ (१) ॥*॥ चपस्य वंशभेदस्य विकारः । नृणां शतसहस्रं तु सहस्राणि नवैव तु । शतानि त्रीणि | 'अवयवे च प्राण्यौषधि-' (४।३।१३५) इत्यण् ॥ (२) ॥१॥ चान्यानि पश्चाशच पदातयः' । (१) ॥॥ एकम् “अक्षौ- धन्वति । 'धवि गतौ' (भ्वा० प० से.) 'कनिन् युवृषि-' हिण्या:॥ (उ० १।१५६) इति कनिन् । 'धन्वा तु मरुदेशे ना क्लीबं अथ संपदि ॥८१॥ चापे स्थलेऽपि च' (इति मेदिनी)॥ (३)॥॥ शरा अस्यसंपत्तिः श्रीश्च लक्ष्मीश्च न्तेऽनेन । 'असु क्षेपणे' (दि. प० अ०)। 'करणा-' अथेति ॥ संपदनम् अनया वा। ‘पद गतौ' (दि. (३।३।११७) ॥ (४) ॥॥ कोटति । 'कुट अनृतभाषणे' आ० अ०)। संपदादित्वात् (वा० ३।३।१०८) विप् ॥ (१) | ( ) । बाहुलकादण्डन् । पृषोदरादिः (६।३।॥॥ 'स्त्रियां तिन्' (३३९४) ।-'संपत्तिसाकल्यान्त १०९)। कौति। विच् (३।२।७५) कोर्दण्डो वंशोऽस्य वा। 'कोदण्डं कार्मुके देशभेदभूतलयोरपि' इति हेमचन्द्रः ॥ वचनेषु' (२।१।६) इति निर्देशात् स्यधिकारेऽपि 'वासरूप (५)॥*॥ कर्मणे प्रभवति । 'कर्मण उकञ्' (५।११०३)। (३।१।९४) न्यायः क्वचित्प्रवर्तते ॥ (२)॥॥ श्रीयते सर्वैः ।। 'श्रिम् सेवायाम्' (भ्वा० उ० से.)। 'क्विब्वचि-' (उ० | 'अथ कार्मुकः। वंशे कार्मुकमिध्वासे कर्मठे' इति हैमः॥ २१५७) इत्युणादिसूत्रेण क्विप् । श्रीर्वेषरचना शोभा भारती (६)॥*॥ इषवो बाणा अस्यन्तेऽनेन । 'हलश्च' (३।३।२२१) सरलद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तौ वेषोपकरणे मतौ' (इति विश्व इति घञ्। 'इष्वासो धन्वधन्विनोः' इति हैमः ॥ (७) मेदिन्यौ) ॥ (३) ॥*॥ लक्ष्यते । 'लक्ष दर्शने' (चु. ५० | ॥*॥ सप्त 'धनुषः ॥ से.)। 'लक्षेर्मुट च' (उ० ३।१६०) इतीप्रत्ययः।-'लक्ष्मीः अथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥ श्रीशोभासंपत्प्रियंगुषु' । धनोत्कर्षस्य इति हेमचन्द्रः ॥ (४) अथेति ॥ कालो यम इव पृष्ठमस्य । कालवर्ण वा ॥॥ चत्वारि 'धनोत्कर्षस्य'। पृष्ठमस्य । 'कालपृष्ठं कर्णचापे पुंसि कङ्कविहंगमे' (इति विपत्तौ विपदापदौ । मेदिनी) ॥*॥ 'कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि । वीति ॥ विपदनम् । अनया वा। संपदादिक्विप (वा. कालपृष्ठो मृगभेदे कङ्के' इति हैमः ॥ (१) ॥॥ एक ३।३।१०८)॥ (१)॥*॥ क्तिन् (३।३।९४)॥ (२)॥*॥ 'कर्णधनुषः'॥ एवमापत् । आपत्तिः ॥ (३) ॥॥ त्रीणि 'आपदः॥ कपिध्वजस्य गाण्डीवगाण्डिवी पुनपुंसको। आयुधं तु प्रहरणं शस्त्रमस्त्रम् केति ॥ कपिहनुमान् ध्वजो ध्वजे वा यस्य ॥*॥ गाण्डि- आरिवति ॥ आयुध्यन्तेऽनेन । 'युध संप्रहारे' (दि. | ग्रन्थिरस्यास्ति । 'कृदिकारात्-' (ग०४।१।४५) इति वा की । आ. अ०) । 'घर्थे कविधानम्, स्थानापाहनियुध्यर्थम्' 'गाण्ड्यजगात्-' (५।२।११०) इति वः। अत्र संहितया (वा० ३।३।५८) ॥ (१) ॥*॥ प्रह्रियतेऽनेन । 'करणा- हस्खदीर्घयोर्ग्रहः । 'जिष्णोधनुषि कोदण्डे गाण्डीवं गाण्डिवं (३३३।११७) इति ल्युट् ॥ (२) ॥॥ शस्यतेऽनेन । 'शसु तथा' इति शाश्वतः। कोदण्डे धनुर्मात्रेऽपि ॥ (१)॥॥ (२) हिंसायाम्' (भ्वा०प० से.)। 'दाम्नीशस- (३।२।१८२) |॥*॥ द्वे 'अर्जुनधनुषः ॥ इतिष्ठन् ॥ (३) ॥*॥ अस्यते । 'असु क्षेपणे' (दि० प० | कोटिरस्याटनी से.) असति वा । 'अस दीप्तो' (भ्वा० उ० से.) ष्ट्रन् । कविति ॥ कोटयते. अनया वा । 'कुट प्रतापने' (उ०४१४९) ॥ (४)॥*॥ चत्वारि 'प्रहरणमात्रस्य' ॥ चुरादिः। 'अच इः' (उ० ४।१३९)। 'कोटिः स्त्रीधनुषो अथास्त्रियो॥ ८२॥ ऽग्रेऽश्री संख्याभेदप्रकर्षयोः' (इति मेदिनी) ॥ (१) ॥॥ धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् । अटति गुणोऽत्र । 'अट गतौ' (भ्वा०प० से.)। बाहुलकाइक्ष्वासोऽपि दनिः । वा ङीष् (ग० ४।१।४५)॥ (२)॥॥ द्वे 'धनुषोअथेति ॥ धनति । 'धन शब्दे' (भ्वा०प० से.)। 'अर्ति-ऽन्त्य ऽन्त्यस्य' ॥ पृवपि-' (उ० २।११७) इत्युस् । 'धनुः पियाले ना न स्त्री गोधे तले ज्याघातवारणे ॥८४॥ राशिभेदे शरासने। धनुर्धरे त्रिषु' (इति सान्तेषु मेदिनी) गविति ॥ गुध्येते बाहुभ्याम् । 'गुध परिवेष्टने' (दि. ॥॥ 'भृमृशी-' (उ० १७) इत्युप्रत्यये उदन्तोऽपि । प० से.)। 'हलश्च' (३।३।१२१) इति घञ् । 'गोधा ('धनुः पुमान् पियालद्रौ राशिभेदे शरासने' इति नान्तेषु | तलनिहाकयोः' (इति मेदिनी) ॥ (१) ॥*॥ तलति । 'तल मेदिनी) ॥*('कृषिचमितनिधनि-' (उ० १८०) इत्यू- प्रतिष्ठायाम्' (भ्वा० प० से.)। अच् (३।१।१३४) । प्रत्ययान्तः ) स्त्रियामपि । (स्थावरं तु धनुर्गुणी)। 'शरा- 'तलश्चपेटे तालद्रौ तलं ज्याघातवारणे । त्सरौ खभावावापो धनूः स्त्री स्यात् (तृणता त्रिणतापि च) इति | धरयोस्तन्बीघाते च सव्यतः। तलं खरूपेऽनूर्वेऽस्त्री की Page #300 -------------------------------------------------------------------------- ________________ २९२ अमरकोषः । ज्याघातवारणे' ( इति मेदिनी ) ॥ ( २ ) ॥ * ॥ व्यक्तिद्वयाद्वित्वम् ॥ द्वे 'ज्याया गुणस्याघातस्य वारणे' ॥ लस्तकस्तु धनुर्मध्यम् लेति ॥ लस्यते स्म । 'लस षणक्रीडनयो:' ( भ्वा० प० से० ) । कर्मणि क्तः ( ३।२।१०२ ) । आगमशास्त्रस्यानित्यत्वा न्नेट् । स्वार्थे कन् (५।४।३८ ) । (१) ॥ ॥ धनुषो मध्यम् ॥ (२) ॥*॥ द्वे 'धनुर्मध्यभागस्य' ॥ स्येति ॥ प्रत्याहनम् । 'लिह आखादने' ( अ० उ० अ० )। ‘नपुंसके भावे क्तः' ( ३।३।११३ ) । 'प्रत्यालीढं तु चरणन्यासभेदेऽशिते त्रिषु' ( इति मेदिनी ) ॥ (१) ॥* ॥ एवमालीढम् । 'आलीढं पादन्यासे शिते त्रिषु' इति विश्व-मेदिन्यौ ॥ (२) ॥*॥ तत्र ऊर्ध्वस्थस्य वामपादप्रसारे दक्षिणपादसंकोचे आद्यम् । विपर्ययेऽन्त्यम् ॥*॥ आदिना समपद - ( ३) विशाख - ( ४ ) मण्डल - ( ५ ) ग्रहः । वितस्त्यन्तरेण स्थिते पादद्वये विशाखः । रेभसस्त्वाह‘वैष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढमथा - लीढं स्थानान्येतानि षड् नृणाम्' इति ॥ ॥ पञ्च 'धन्विनां स्थानभेदानाम्' ॥ [' द्वितीय काण्डम् शराभ्यास उपासनम् । शेति ॥ शरमोक्षस्याभ्यासः ॥ (१) ॥ * ॥ उपपूर्वः 'असु क्षेपणे' ( दि० प० से० ) । ' आस उपवेशने' (अ० आ० अ०) वा । भावे ल्युट् ( ३।३।११५ ) ' उपासनमासने । शुश्रूषायां शराभ्यासेऽपि' इति हैमः ॥ ( २ ) ॥* ॥ द्वे 'शरक्षेपाभ्यासस्य' ॥ | पृषत्कवाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥ कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः । मौर्वी ज्या शिञ्जिनी गुणः । माविति ॥ मूर्वाया विकारः । ' अवयवे च प्राण्योषधि - ( ४।३।१३५ ) इत्यण् ॥ (१) ॥ * ॥ जिनाति । 'ज्या वयोहानौ' (क्र्या० प० अ० ) । ' अन्येभ्योऽपि - ' ( वा० ३।२११०१ ) इति डः ॥ (२) ॥*॥ शि । 'शिजि अव्यक्त शब्दे' | पृषगृहन्महत्- ' ( उ० २।८४ ) इति साधुः । स्वार्थे कन् प्रिति ॥ पति । 'पृषु सेचने' ( भ्वा० प० से ० ) 'लटः शतृ - ( ३।२।१२४ ) संज्ञापूर्वकत्वान्न गुणः । यद्वा, - 'वर्तमाने | (अ० आ० से०) । आवश्यके णिमि: ( ३।३।१७० ) | | (३) ॥*॥ गुण्यते । 'गुण आमन्त्रणे' ( चु० उ० से० ) | घञ् ( ३।३।१९ ) अच् वा । ( ३।३।५६ ) । 'गुणो ज्यासूत्रतन्तुषु । रजौ सत्त्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये । रूपा दावप्रधाने च दोषान्यस्मिन् विशेषणे' इति हैमः ॥ (४) ॥*॥ चत्वारि 'धनुर्गुणस्य' ॥ स्यात्प्रत्यालीढमाली ढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥ ( ज्ञापि ० ५/४/५ ) ॥ (१) ॥ * ॥ वणनम् । 'वण शब्दे' ( भ्वा० प० से ० ) । घञ् ( ३।३।१८ ) । बाणः शब्दोऽस्त्यस्य । अर्शआद्यच् (५/२/१२७ ) । ' बाणः स्याद्गोस्तने दैत्यभेदे केवलकाण्डयोः । बाणा तु बाणमूले स्त्री नीलझिण्ट्यां पुनर्द्वयो:' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ विशिष्टा शिखाऽग्रमस्य । 'विशिखा खनित्रिकायां रथ्यायां विशिखः शरे' ( इति हैमः ) ॥ (३) ॥*॥ जिह्यस्याभावः । अजिह्ममृजु गच्छति । 'अन्येष्वपि - ' ( वा० ३।२।४८ ) इति ड: ॥ (४) ॥*॥ 'खगोऽर्कग्रहपक्षिषु । शरे देवेऽपि' इति हैमः ॥ (५) खं गच्छति । 'अन्येष्वपि -' ( वा० ३।२।४८ ) इति डः । आशु गच्छति । 'अन्येष्वपि - ' ( वा० ३।२।४८ ) इति ङः । 'आशुगोऽर्के शरे वायौ' इति हेमचन्द्रः ॥ (६) ॥*॥ कल्यते । 'कल क्षेपे' ( ० प० से० ) । “कैकदिकलिकडिभ्योऽम्बच्' (उ० ४।८२ ) । 'कलम्बी शाकभेदेऽपि कदम्ब - शरयोः पुमान्' (इति मेदिनी ) ॥ ( ७ ) ॥*॥ मार्गयति । मार्ग्यते वा । ' कृत्यल्युट :- ( ३।३।११३ ) इति ल्युट् । 'मार्ग अन्वेषणे' ( चु० उ० से० ) ल्युः ( ३।१।१३४ ) । 'मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽर्थिनि' इति हैमः॥ (८) ॥*॥ शृणाति, अनेन वा । 'शू हिंसायाम् ' ( ऋया० प० से० ) । 'ऋदोरप्' (३ । ३ । ५७) वा । 'शरस्तु तेजने बाणे दध्यग्रे ना शरं जले' इति विश्व मेदिन्यौ ॥*॥ ( 'सर' इति ) दन्त्यादिपाठे तु - सरति । 'सृ गतौ ' ( भ्वा० प० से० ) । अच् ३।१।१३४ ) । ' ( बाणः स्यादस्त्रकण्टकः । स्थूलक्ष्वेडो विपाटच) चित्रपुङ्खः शरः सरः । ( पत्रवाहो विकर्षः )' इति त्रिकाण्डशेषात् ॥ ( ९ ) ॥*॥ पत्राणि पक्षाः सन्त्यस्य । इनिः ( ५ | २|११५ ) । 'पत्री काण्डे खगे द्रुमे । लक्षं लक्ष्यं शरव्यं च ( लेति ॥ लक्ष्यते । ‘लक्ष आलोचने' ( चु० आ० से० ) । घञ् ( ३।३।१९ ) । 'लक्षं व्याजशरव्ययोः । (संख्यायामपि ) ' (इति हैमः ) ॥ (१) ॥*॥ 'अचो यत्' ( ३।१।९७ ) ॥ (२) ॥*॥ शरवे हिंस्राय हितम्। 'उगवादिभ्यो यत्' (५।१।२) यद्वा,–शरान् व्ययति । 'व्येञ् संवरणे' ( भ्वा० उ० अ० ) 'संप्रसारणिभ्यो ङः' ( वा० ३।२।३ ) । - ' आतः - ( ३।२।३ ) इति कः । संप्रसारणम् ( ६।१।१५ ) । यणि ( ६।४।८२ ) च - इति मुकुटः ॥ (३) ॥* ॥ त्रीणि 'वेधस्य' 'वेझा( निसाणा )' इति ख्यातस्य ॥ | १- भरत इत्यपि पाठान्तरम् । १ - पृषन् असृजा सिञ्चन् कषति हिनस्ति । 'अन्येभ्योऽपि '' ( वा० ३।२।१०२ ) इति डः - इति मुकुटः ॥ २- सिद्धान्तकौमुद्यादिलिखितकल्यघटितपाठे तु - कीर्यते । 'कृ विक्षेप' रलयोरेकत्वम् ॥ Page #301 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८ ] रथेऽद्रौ रथिके श्येने' इति हेमचन्द्रः ॥ (१०) ॥*॥ रोप्यते, अनेन वा । 'रुपु विमोहने' ( दि० प० से ० ) ण्यन्तः । घञ् (३।३।१९) । यद्वा, रुप्यतेऽनेन । 'हलश्च' (३।३।१२१ ) इति घञ् । रोपो रोपणबाणयोः' इति विश्वः ॥ ( ११ ) ॥*॥ ईष्यतेऽनेन । 'ईष गतिहिंसादर्शनेषु' (भ्वा० आ० से० ) । 'ईषेः किच ' ( उ० १।१३) इत्युः आदेरिच ॥ ( १२ ) ॥*॥ द्वादश 'बाणस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । प्रक्ष्वेडनास्तु नाराचाः प्रेति ॥ प्रकर्षेण वेदन्ते । 'जिक्ष्विदा अव्यक्ते शब्दे ' (भ्वा० आ० से०)। ल्युः (३।१।१३४) । पृषोदरादिः (६)३।१०९ ) ॥ (१) ॥* ॥ नरानाचामन्ति । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०२) इति डः । प्रज्ञाद्यण् (५।४।३८ ) । यद्वानराणां समूहो नारम् । नारमाचामति । डः ( वा० ३।२११०१) ॥ (२) ॥*॥ द्वे ‘सर्वलोहमयस्य शरस्य' ॥ पक्षो वाजः देति ॥ पक्षति, पक्ष्यतेऽनेन वा । 'पक्ष परिग्रहे' ( भ्वा० प० से० ) । अच् ( ३।१।१३४ ) । घञ् ( ३।३।१९ ) वा ॥ (१) ॥*॥ वजत्यनेन । 'वज गतौ' ( भ्वा० प० से० ) । 'हलश्च' (३।३।१२१) । निष्ठायां सेदत्वान्न कुत्वम् । वाजयति वा ण्यन्तः । पचाद्यच् ( ३।१।१३४ ) । - न्यङ्कादित्वात् (७१३।५३) अकुत्वम् - इति मुकुटश्चिन्त्यः । ( 'वाजो निखनपक्षयोः । वेगे पुमानथ क्लीबे घृतयज्ञान्नवारिषु' इति मेदिनी ॥ ( २ ) ॥*॥ द्वे 'शरपक्षस्य ' ॥ त्रीति ॥ वक्ष्यमाणा लिप्तकान्ताः ॥ निरस्तः प्रहिते वाणे नीति ॥ निरस्यते स्म । 'असु क्षेपणे' ( दि० प० से०) । क्तः (३।२।१०२) ॥ (१) ॥*॥ एकं 'प्रक्षिप्तबाणस्य' ॥ विषाक्ते दिग्धलिप्तकौ । खेति ॥ खण्डति परम् । खण्ड्यतेऽनेन वा । 'खडि भेदने ' 'छापूखडिभ्यः कित्' ( उ० १।२४ ) इति गन् । आगमशास्त्रस्यानित्यत्वान्न नुम् । 'खड्गो गण्डकरटङ्गा सिबुद्धभेदेषु गण्डके' ( इति विश्व - मेदिन्यौ ) ॥ (१) ॥ * ॥ निर्गतत्रिंशतोऽङ्गुलिभ्यः । 'निरादयः क्रान्ता - ' ( वा० २।२।१८ ) इति समासः । ' संख्यायास्तत्पुरुषस्य ' ( वा० ५।४।७३ ) इति डच् । - ' बहुव्रीहौ संख्येये (५।४।७३) इति डच् - इति मुकुटश्चिन्त्यः । बहुव्रीहेरभावात् । 'निस्त्रिंशो निर्घृणे खने' इति है मः ॥ ( २ ) ॥*॥ चन्द्र इव हासः प्रभाऽस्य । चन्द्रं हसिति वा । द्युतिमत्त्वात् । 'हसे हसने' (भ्वा० प० से० ) । 'चन्द्रहासोऽसि मात्र के । दशग्रीवकृपाणे च, केनीयसि च गुग्गुलौ ' ( इति हैमः ) ॥ (३) ॥*॥ अस्यते । 'असु क्षेपणे' ( दि० प० से० ) । असति । 'अस दीप्तौ ' ( भ्वा० उ० से० ) । ' सर्वधातुभ्य इन्' ( उ० ४ ॥ - त्रिषूत्तरे ॥ ८७ ॥ ११८ ) । — बाहुलकादिः - इति मुकुटश्चिन्त्यः । ‘असिः खङ्गे नदीभिदि ' इति हैमः ॥ (४) ॥ * ॥ रेषति । 'रिषु हिंसायाम्' ( भ्वा० प० से ० ) । रिशति वा । 'रिश हिंसायाम् ' । (तु० प० अ० ) । चिच् ( ३।३।१७४) । 'रिष्टिः खङ्गे ना शुभे स्त्री' (इति मेदिनी ॥* ॥ अजादिरिति स्वाम्यादिः । ऋषति । 'ऋषी गतौ' (तु० प० से० ) । क्तिच् (३।३।१७४) । 'करवालमण्डलाकालेका सिरिष्टयः । ऋष्टिः खगस्तरवारिकौक्षेयकौ च नन्दकः' इति रभसः ॥ ( ५ ) ॥ कुक्षौ भवः 'कुलकुक्षिप्रीवाभ्यः - ( ४।२।९६ ) इति ढकन् ॥ (६) ॥*॥ मण्डलमग्रमस्य ॥ (७) ॥॥ करं पालयति । 'पाल रक्षणे' (चु० प० से०) । 'कर्मण्यण्' (३।२।१) ॥* ॥ 'करवाल:' इति पाठान्तरम् । करं वलति । 'वल प्राणने' ( स्वा० प० से ० ) । 'कर्मण्यण्' (३।२।१)। करेण वलति वा । ज्वलादिणः (३191१४०) । यद्वा, -वलनम् वालः । ' वल वेष्टने' (भ्वा० आ० से० ) । घञ् ( ३।३।१८ ) । करे वालो यस्य । करेण वय वा । कर्मणि घञ् (३।३।१९ ) ॥ ( ८ ) ॥*॥ कृपां नुदति । 'नुद वीति ॥ दिह्यते स्म । 'दिह उपचये' (अ० उ० अ० ) । कः (३।२।१०२) ॥ (१) ॥*॥ लिप्यते स्म । 'लिप उपदेहे' (तु० उ० अ० ) । क्तः (३।२।१०२ ) । स्वार्थे कन् (ज्ञापि ० ५/४५) ॥ ( २ ) ॥ ॥ द्वे 'विषसंबद्धबाणस्य' ॥ तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥ २९३ तूण्याम् त्विति ॥ तूणयति । ‘तूण संकोचे ' ( चु० आ० से० ) । पचाद्यच् (३।१।१३४) । तूण्यते शरैः । घञ् ( ३।३।१९) वा ॥*॥ तूणा च । 'स्त्रियां तूणेषुधी उपासङ्गः' इति रत्नकोषः ॥ (१) ॥*॥ गौरादित्वात् (४।१।४१ ) ङीषपि । ( 'तूणी नील्यां निषङ्गे वा ना' ( इति मेदिनी ) । ' तूणी तु नील्यां तूणौ निषङ्गके' इति विश्वः) ॥ ( ६ ) ॥*॥ एवं निषङ्गः । ' उपसर्गा तू - ' ( ८|३|६५ ) इति षत्यम् ॥ (४) ॥*॥ उपासज्यन्तेऽत्र शराः । ‘षञ्ज सङ्गे' (भ्वा० प० अ० ) 'हलश्च' ( ३।३।१२१ ) इति घञ् ॥ ( २ ) ॥* ॥ तूणीं तूणत्वमीर्ते । 'ईर गतौ' (अ० आ० से०)। ‘कर्मण्यण्' (३।२।१) । यद्वा - तूणीं शरैः संकोचं राति । 'रा दाने आदाने च' (अ० प० अ० ) । 'आतोऽनुप - ' ( ३।२।३) इति कः ॥ (३) ॥*॥ इषवो धीयन्तेऽत्र । 'डुधाञ् ' (जु० उ० अ० ) । 'कर्मण्यधिकरणे च ' ( ३।३।९३ ) इति किः ॥ (५) ॥* ॥ षट् ' शराधारस्य' ॥ खने तु निस्त्रिंशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलाग्रः करपालः कृपाणवत् ॥ ८९ ॥ १ - इदं विश्व हैम-मेदिनीषु तु चन्द्रहासस्यैतदर्थकत्वं न लभ्यते, इति प्रमादजातम् ॥ २ - 'शिलाशूल ष्टिमुद्गरम्' इति भट्टिश्च—इति मुकुटः ॥ ३- 'करपालकः पालकः' इति यमकम् — इति मुकुटः ॥ | Page #302 -------------------------------------------------------------------------- ________________ २९४ अमरकोषः। [द्वितीयं काण्डम् प्रेरणे' (तु० उ० अ०)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) स्यादीली करवालिका।। इति डः। 'पूर्वपदात्-' (८४१३) इति णत्वम् ॥ (९)॥॥ । स्येति ॥ ईते, ईर्यते वा । 'ईर गतौ' (अ० आ० से)। नव 'खङ्गस्य॥ 'इगुपधात् कित्' (उ० ४।१२९) इति इन् । 'कृदिकारात्-' त्सरुः खड्गादिमुष्टौ स्यात् (उ० ४।१।४५) इति ङीष् वा। कपिलिकादिः (वा० ८।२।१८) त्सेति ॥ त्सरति । 'त्सर छद्मगतौ' (भ्वा०प० से.) ईज्यते वा। 'ईड स्तुतौ' (अ० आ० से.) । डलयोरेकत्वम् ।'भृमृशी- (उ. ११७) इत्युः ॥ (१)॥*॥ आदिना कटितल- | 'इगुपधात्किः' इति मुकुटस्त्वपाणिनीयः । 'इगुपधात् कित्' इति च्छुरिकादिग्रहः ॥ ॥ एकम् 'खड्डाद्यायुधमुष्टीनाम्॥ सूत्रपाठात् । तत्रेनोऽनुवर्तनात् ॥*॥ ('इलि' इति) हखादिपाठे तु 'इल गतौ क्षेपे च'। (तु. ५०, चु० से.) इति धातुर्बोध्यः॥ मेखला तन्निबन्धनम् । (१)॥*॥ कर पालयति। 'पाल रक्षणे' (चु० प० से.) । अण् मयिति ॥ मां लक्ष्मीमीखति। मा ईखति वा । 'मा'शब्दो (३।२।१) जीप (४।१।१५) कन् (ज्ञापि० ५।४।५) ॥५॥ निषेधे । 'ईख गतौ' (भ्वा०प० से.)। बाहुलकात्कलच् । 'कारवालिका' इति पाठे तु-करं वलते। 'वल हिंसादानयोः' यद्वा-मां ई लक्ष्मी खलति । 'खल संचलने संचये (भ्वा० आ० से.)। अण (३।२।१) करेण वाल्यते वा। च' (भ्वा०प० से.)। मूलविभुजादिकः (वा० ३।२।५)। णिजन्तात् 'अच इ.' (उ० ४.१३९)। कन् ( ज्ञापि० ५।४अणि वृद्धिः स्यात् ।-मिखेः 'कम्बलादयश्च' इति कलप्रत्ययो ५)॥ (२) ॥*॥ द्वे 'तरवार' इति ख्यातस्य ।-'गुप्ती' गुणश्च निपात्यते-इति मुकुटश्चिन्त्यः। उज्वलदत्तादिषूक्त- इति ख्यातस्य-इत्यन्ये ॥ सूत्रादर्शनात् । 'मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः'। | भिन्दिपालः सृगस्तुल्यौ ( इति मेदिनी) ॥ (२) ॥॥ द्वे 'खड्गादेश्चर्मादिनिर्मितकटिबन्धनस्य' । युद्धे हस्तात्पतनवारणाय मणिबन्धे प्रध्रि भीति ॥ भिन्दति । 'भिदि अवयवे' (भ्वा०प० से.) यमाणस्य चर्मादेर्वा ॥ इन् (उ०४।११८)। 'भिन्दिादशतालं तु दशकुन्तोऽभि धीयते' इति भरतः । तदवच्छिन्नः कालोऽपि भिन्दिः । फलकोऽस्त्री फलं चर्म भिन्दि पालयति । अण् (३।२।१) ॥ (१) ॥*॥ सरति । 'सू. फेति ॥ फलति । 'त्रिफला विशरणे', 'फल निष्पत्तौ ॥ फलात । अफला विशरण, 'फल निष्पत्ता गतौ' (भ्वा०प०अ०)। बाहुलकाद्क् ॥ (२) ॥॥ द्वे तौ वा.प. अ. (भ्वा०प० से.)। 'कृञादिभ्यो वुन्-' (उ० ५।३५)॥(१)| 'अश्मप्रक्षेपसाधनस्य' 'गोफण' इति ख्यातस्य ।॥*॥ अच् (३।१।१३४)। 'फलं हेतुकृते जातीफले फलक-नालिसा _हयो ॥ सस्ययोः। त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः' (इति मेदिनी)॥ (२) ॥॥ चरति, चर्यते वा। अनेन वा। परिघः परिघातनः ॥११॥ मनिन् (उ० ४।१४५)। 'चर्म कृत्तौ च फलके' इति विश्वः॥ पेति ॥ परितो हन्यतेऽनेन । 'परौ घः' (३।३।४) इति (३) ॥*॥ त्रीणि 'चर्मणः' 'फरि' इति ख्यातस्य ॥ साधुः । 'परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेऽपि च' इति संग्राहो मुष्टिरस्य यः॥९०॥ हैमः॥ (१)॥॥ परितो घातयत्यनेन । ल्युट (३।३।११७) ॥ (२)॥*॥ द्वे 'लोहबद्धस्य लगुडभेदस्य ॥'लोहाङ्गी समिति ॥ संगृह्यते । 'ग्रह उपादाने' (ज्या० उ० से.)। इति ख्यातस्य ॥ . 'समि मुष्टौ' (३३३३३६) इति कर्मणि घञ् ॥ (१)॥*॥ अस्यद्वयोः कठारः स्वधितिः परशुश्च परश्वधः। फलस्य ॥*॥ एकम् 'मुष्टेः' । द्वेति ॥ कुठे गतिप्रतिघाते आरो गतिरस्य । जातिद्रुघणे मुद्रघनौ त्वात् (४।१।६३) ठीष । कुटं वृक्षमृच्छति वा । 'ऋ गतो' ति ॥ दुर्वृक्षो हन्यतेऽनेन । 'करणेऽयोविद्रुषु' (३।३।- (भ्वा०प० अ०) अण् (३।२।१) ॥ (१) ॥ ॥ खं ८२) इत्यप, घनादेशश्च । 'पूर्वपदात्-'(८।४।३) इति णत्वम्। धियति । 'धि धारणे' (तु०प० अ०)। क्तिच् (३।३।१७४) 'घणो मुद्गरेऽपि स्याहृहिणे च परश्वधे' इति विश्व-मेदिन्यौ ॥ (२) ॥॥ परं शृणाति । 'शू हिंसायाम्' (क्या०प० ॥*॥ केचित्तु-क्षुम्नादित्वात् (८।४।३९) न (णत्वम् ) 'दुघ- से.)। 'आपरयोः खनिशृभ्यां डिच्च' (उ० ११३३) इति न'-इत्याहुः ॥ (१)॥*॥ गिरति । 'गृ निगरणे' (तु०प० कुः॥ (३) ॥*॥ परस्य श्वयनम् । 'टुओश्वि गतिवृष्योः' से०) अच् (३।१।१३४) । मुदो गरः॥ (२)॥*॥ हन्यते- (भ्वा०प० से.)। 'अन्येभ्योऽपि- (वा० ३।२।१०२) इति ऽनेन । 'मूतौ घनः' (३।३।७७) इत्यब्धनादेशौ । 'घनः सान्द्रे | डः । परश्वं धयति । 'आतोऽनुप-' (३।२।३) इति कः ॥॥ दृढे दाये विस्तारे मुद्गरेऽम्बुदे । संघे मुस्ते घनं मध्य- ('पर्श्वधः') अपि । यदाह-'यष्टिपर्श्वधहेतिको' इति इति नृत्यवाद्यप्रकारयोः' इति हैमः ॥ (३)॥॥ त्रीणि 'मुद्गरस्य स्वामी ॥*॥ 'परस्वधः' इति पाठे तु-परस्य खं दधाति । 'गुर्जा' इति ख्यातस्य ॥ | काष्ठदण्डधारकत्वात् । 'कुठारः स्त्री च खधितिः परशुध Page #303 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८ ] व्याख्यासुधाख्यव्याख्यासमेतः । परश्वधः । कुटाटङ्कः पशुः'। 'अथ छुरिका कोशशायिका' 'हल' ( ३।३।१२१ ) इति घञ् । कर्तर्यच् ( ३।१।१३४) वा । इति रभसः ॥ (४) ॥*॥ चत्वारि 'कुठारस्य' ॥ 'कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने । एकदेशे गृहा स्याच्छस्त्री चासिपुत्री च छुरिका चासिधेनुका ९२ दीनामश्रौ च लगुडेऽपि च' (इति मेदिनी ) ॥ (१) ॥*॥ पालयति । 'पाल रक्षणे' ( चु० प० से० ) । 'अच इ:' ( उ० स्येति ॥ शस्यतेऽनया । 'शसु हिंसायाम् ' ( भ्वा० प० से०)। ‘दाम्नीशस (३।२।१८२) इति ष्टन् । ङीप् ( ४।११- ४।१३९ ) । मुकुटस्तु – पाति । ‘ऋतन्यञ्जि-' (उ० ४।२ ) ४१)। ‘शस्त्रमायुधे । लोहे शस्त्री छुरिकायाम्' इति हैमः ॥ इत्यादिनालिः - इत्याह । तन्न । तत्र पातेः पाठाभावात् । (१) ॥*॥ असेः पुत्री ॥ (२) ॥*॥ छरति । 'छुर छेदने' 'पालिः कर्णलताग्रेऽश्रौ पङ्कावङ्कप्रभेदयोः । छात्रादिदेये स्त्री (तु० प० से० ) । कुन्. ( उ० २।३५) । 'इगुपध-' ( ३।२१- अश्नाति । 'अश भोजने' ( क्या० प० से० ) । अश्रुते वा । पाली यूकासश्मश्रुयोषितो : ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ १३५) इति के कन् (ज्ञापि०५/४/५ ) वा ॥ (३) ॥*॥ 'अश व्याप्तौ ' ( वा० आ० से० ) । अङ्ख्या ( वया) दिः ( उ० असेर्धेनुरिव ॥ (४) ॥*॥ चत्वारि 'छुरिकायाः ' ॥ (४।६६ ) । मुकुटस्तु — आश्रीयते प्रहारार्थम् इति । 'आङि श्रिहनिभ्यां ह्रस्वश्च' (उ० ४।१३७ ) इतीण् डिश्च । ङित्त्वात् ( ६।४।१४३ ) टिलोपः । ' आङो हखश्च' - इत्याह । तन्न । उक्तसूत्रादर्शनात् । 'अश्रि कोणैकदेशयोः' इति धरणिः ॥*॥ ' अस्त्रः कोणे शिरसिजे' इति विश्वात् 'अस्रः' अपि ॥ (३) ॥*॥ कोटयति, कोट्यते, वा । 'कुट कौटिल्ये' (तु० प० से० ) । 'अच इ:' ( उ० ४। १३९ ) । कुव्यते वा । 'इञ (ण) जादिभ्यः ’ ( वा० ३।३।१०८ ) इतीज् (ण् ) । 'कोटिः स्त्री धनुषोऽप्रेश्री सङ्ख्याभेदप्रकर्षयोः ' ( इति मेदिनी ) ॥ (४) ॥*॥ चत्वारि 'कोणभागस्य' ॥ सर्वाभिसारः सर्वैधः सर्वसंनहनार्थकः । पुंसि शल्यं श वेति ॥ शलति । 'शल गतौ' (भ्वा० प० से ० ) । अन्या - दित्वात् ( उ० ४।११२ ) यः । 'शल्यं तु न स्त्रियां शङ्कौ क्लीबं वेडेषु तोमरे । मदनश्वाविधोर्ना' इति मेदिनी ॥ (१) ॥ * ॥ शङ्खतेऽस्मात् । 'शकि शङ्कायाम् ' ( भ्वा० आ० से० ) । 'खरु - शङ्कुपीयु-' ( उ० १।३६ ) इति साधुः । 'शङ्कुः पत्रशिराजाले संख्याकीलकशम्भुपु । यादोऽस्त्रभेदयोर्भेद्रे' इति हैमः । 'संख्याकीलकयोः शङ्कः शङ्कः प्रहरणान्तरे' इति शाश्वतः ॥ ( २ *|| द्वे 'वाणाग्रस्य' 'बछ' इति ख्यातस्य । - ' शेल' इति ख्यातस्य — इत्यन्ये ॥ ) शर्वला तोमरोऽस्त्रियाम् । । शेति ॥ शर्वति । ‘शर्व गतौ’ (भ्वा० प० से० ) । तालव्यादिः (पवर्गीयान्तः) वृषादित्वात् ( उ० १।१०६ ) कलच् 'शार्दूलशर्बलाशलाटुः' इति शभेदः ॥ ॥ स्वामी तु – 'सर्वं लाति' इति विगृह्णन् (सर्व लायाः) दन्त्यादितामभिप्रैति ॥ (१) ॥*॥ तौति । ‘तुः’ सौत्रो (धातुः) गतौ । विच् ( ३।२।७५) । म्रियते । 'मृङ् प्राणत्यागे' (तु० आ० अ० ) । अन्तर्भावित - ष्यर्थः। अच् (३।१।१३४)। तोश्चासौ मरश्च । तौर्गन्ता म्रियतेऽनेन वा । ‘पुंसि-’(३।३।११८) इति घः ॥ (२) ॥*॥ द्वै 'तोमरस्य' 'गँडासा' इति ख्यातस्य । - ' शावली' इति ख्यातायाः - इत्यन्ये ॥ २९५ सेति ॥ सर्वेणाभिसरणम् । 'सृ गतौ' (स्वा० प० से० ) । भावे घञ् ( ३।३।१८ ) ॥ (१) ॥*॥ सर्वस्यैौघः । 'सर्वोघो गुरुवेगे च सर्वसंनहने पुमान्' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ सर्वेषां संनहनम् । सर्व संनहनमर्थो यस्य ॥ (३) ॥*॥ त्रीणि 'सर्वसैन्यसंनहनस्य' ॥ लोहाभिहारोऽस्त्रभृतां राज्ञां नीराजनाविधिः ॥९४॥ लोहेति ॥ 'लोहोsस्त्री शस्त्रके लौहे ' ( इति मेदिनी ) । लोहस्य शस्त्रस्याभितो हरणम् । 'हृञ् हरणे' (भ्वा० उ० अ०)। भावे घञ् ( ३।३।१८ ) । 'लोहाभिहार इत्युक्तो विधिनराजनोत्तरः' इत्यमरमाला ॥* ॥ 'लोहाभिसार' इति पाठे तु'सृ गतौ ' ( वा० प० से ० ) धातुर्बोध्यः ॥ (१) ॥*॥ निःशेषेण नितरां वा राजनम् । 'राजु दीप्तौ ' ( भ्वा० उ० से० ) । ण्यन्तः । 'व्यासश्रन्थ - ' ( ३।३।१०७ ) इति भावे युच् । तस्याः सैव वा विधिः । 'नीराजनो विधिः' इति पाठे तु प्रासस्तु कुन्तः प्रेति ॥ प्रास्यते । 'असु क्षेपणे' ( दि० प० से ० ) | कर्मणि | घञ् (३।३।१९) ॥ ॥*॥ कुं शरीरमुनति । 'उन्दी | छेदने (रु० प० से० ) । बाहुलकात्तः । शकन्ध्वादिः ( वा० | 'निःशेषेण राजनमत्र' इति बहुव्रीहिर्बोध्यः ॥ * ॥ एकं 'महा६।१।९४)। 'कुन्तः प्रासे चण्डभावे क्षुद्रजातौ गवेधुके । कुन्ती पाण्डुप्रियायां च शलक्यां गुग्गुलद्रुमे' इति विश्वः ॥ (२) ॥*॥ द्वे 'प्रासस्य' 'भाला' इति ख्यातस्य ॥ नवम्यां प्रस्थानात्प्राक् शस्त्रवाहनादिपूजनविधेः' ॥ यत्सेनयाभिगमनमरौ तदभिषेणनम् । कोणस्तु स्त्रियः पाल्यचिकोटयः ॥९३॥ | कविति ॥ कुणत्यनेन । 'कुण शब्दे' ( तु० प० से० ) यदिति ॥ सेनयाभियानम् । 'सत्याप-' ( ३।१।२५ ) इति सेनाशब्दाण्णिच् । ल्युट् ( ३।३।११५) । ‘उपसर्गात् सुनोति-’ १ - 'अर्थ' इत्यादि छुरिकानाम ॥ १ – इदं तु सिद्धान्तकौमुद्यामपि स्पष्टमुपलभ्यमानत्वादकिंचि त्करम् ॥ Page #304 -------------------------------------------------------------------------- ________________ २९६ अमरकोषः। [द्वितीयं काण्ड (८।३।६५) इति षत्वम् ॥ (१) ॥*॥ एकम् ‘शत्रौ ससैन्य- पेषु'। 'घडियारी' इति ख्यातस्य 'घटिकावादकस्य । गमनस्य॥ | स्युर्मागधास्तु मगधाः यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गमः ॥९५॥ | स्यरिति ॥ मगध्यन्ति याचन्ते । 'मगध' इति याच्आर्यः येति ॥ यानम् । 'या प्रापणे' (अ० प० अ०)। 'हुया- | कण्ड्वादियगन्तः । अच् (३।१।१३४) । 'यस्य हल?' माश्रभसिभ्यस्त्रन्' (उ० ४।१६८)। 'यात्रा तु यापनेऽपि (६४४९) इति यलोपः। प्रज्ञाद्यण् (५।४।३८) वा ॥ स्याद्गमनोत्सवयोः स्त्रियाम्' इति मेदिनी ॥ (१) ॥*॥ ब्रज | (१) ॥*॥ मुकुटस्तु-'मधु मधुरं कायन्ति' इति विगृह्णन् नम् । 'व्रज गती' (भ्वा०प० से.)। 'वजयजोः- (३।३।९८)| 'मधकाः ' इति पाठं मन्यते ॥ (२)॥*॥ द्वे 'वंशपरम्पराइति क्यप्॥(२)॥*॥ अभिनिर्या-(३)॥*॥ प्रस्था-(४)* गमिभ्यो (५)॥*॥ ल्युट (३।३।११५)॥*॥ गमेः 'ग्रहवृदृ-' _वन्दिनः स्तुतिपाठकः ॥२७॥ (३।३।५८) इत्यप्। 'गमो नाक्षविवर्ते स्यादपर्यालोचितेऽध्वनि' (इति मेदिनी)॥ (६) ॥ ॥ षट् 'प्रस्थानमात्रस्य ॥ वेति ॥ वदन्ते । 'वदि अभिवादनस्तुत्योः' (भ्वा० आ. से०)। ग्रह्यादित्वात् (३।१।१३४), 'आवश्यका- (३।३।१७०) स्यादासारः प्रसरणम् इति वा णिनिः ॥ (१) ॥*॥ स्तुतेः पाठकाः ॥ (२) ॥१॥ - स्येति ॥ आसरणम् । 'सृ गतौ' (भ्वा०प० अ०)। 'वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः' ॥॥ द्वे 'राजादि. घञ् ( ३।३।१८)। 'आसार: स्यात्प्रसरणे वेगवृष्टौ सुहृदले' स्तुतिपाठकेषु' 'भाट' इति ख्यातस्य । ('चत्वार एकार्थाः' इति विश्वः ॥ (१) ॥*॥ प्रसरणे ल्युट ( ३।३।११५) ॥ॐ॥ इत्येके-इति खामी)॥ 'प्रसरणी' इति पाठे-'अर्चिसृधृ-' (उ० २११०२) इत्यनिः। 'कृदिकारात्-' (ग० ४।१।४५) इति ठीष् ॥ (२) ॥*॥ द्वे संशप्तकास्तु समयात्संग्रामादनिवर्तिनः।। 'सर्वतोव्यापिसैन्यप्रसरणस्य॥ समिति ॥ संशपनम् । 'शप आक्रोशे' (भ्वा० उ० अ०) प्रचक्रचलितार्थकम। | भावे क्तः ( ३।३।११४) संशप्तं शपथं कुर्वन्ति । 'तत्करोति' प्रेति ॥ प्रस्थितं चक्रं सैन्यम् ॥ (१) ॥*॥ चलित (वा० ३।१।२६) इति णिच् । ण्वुल् (३।१।१३४ )। कुन् शब्दस्य समानार्थकम् । 'प्रचक्रं चलितं त्रिषु' इत्यमरमाला ॥ (उ० २।३५) वा। सम्यक् शप्तं सत्यं येषां ते इति वा ॥ (२) ॥॥ द्वे 'प्रस्थितसैन्यस्य' ॥ (१)॥*॥ समयाच्छपथाद्धेतोराचाराद्वा ॥*॥ एकम् 'शपथ वशात्संग्रामादपरावर्तिनः॥ अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ॥९६॥ अहीति ॥ अभिक्रमणम् । 'कमु पादविक्षेपे' (भ्वा० रेणुईयोः स्त्रियां धूलिः पांशुर्ना न द्वयो रजः ॥२८॥ प० से.)। भावे घञ् (३।३।१८)। 'नोदात्तोपदेश- रयिति ॥ रिणाति, रीयते वा । 'री गतिश्लेषणयोः' (७।३।३४) इति न वृद्धिः ॥ (१) ॥*॥ एकम् 'निर्भीक- (त्र्या० प० अ०)। 'अजिरीभ्यो निच्च' (उ० ३।३८) इति यायिनः ॥ णुः। 'रेणुः स्त्रीपुंसयोधूलौ पुंलिङ्गः पर्पटे पुनः' इति विश्ववैतालिका बोधकराः मेदिन्यौ ॥ (१) ॥*॥ धुवति, धूयते, वा। 'धू विधूनने (तु०प० से.)। बाहुलकाल्लिः। धवनम् । 'धूळ कम्पने ... वायिति ॥ विविधेन तालेन शब्देन चरन्ति । 'चरति' (त्र्या० उ० से.)। संपदादिः (वा० ३।३।१०८) । धुवा (४४।८) इति ठक् । स प्रयोजनमस्य । 'प्रयोजनम्' (५।११ लीयते। 'इकृष्यादिभ्यः' (वा० ३।३।१०८)॥ (२)॥॥ १०९) इति ठक्, वा ॥ (१) ॥*॥ बोधं करोति । 'कृञो पंशति । 'पशि नाशने' (चु. ५० से.)। 'आर्जिदृशिकम्यमिहेतु-' (३।२।२०) इति टः ॥ (२) ॥*॥ द्वे 'प्रातर्जागरण (उ० १२७) इति साधुः ॥॥ 'तालव्या अपि दन्त्याश्च कारिणः ॥ शंबशूकरपांशवः' इति शभेदात् (पांसुः) दन्त्यान्तश्च ॥ चाक्रिका घाण्टिकार्थकाः। (३)॥*॥ रजति । 'रज रागे' (भ्वा० उ० अ०)। 'भूरजिभ्यां । चेति ॥ चक्रेण समूहेन चरन्ति । 'चरति' (४।४।८) कित्' (उ० ४।२१७) इत्यसुन् ॥ (४) ॥॥ चत्वारि इति ठक् ॥ (१) ॥*॥ घण्टया चरन्ति । ठक् (४।४।८)॥ | 'रजसः'॥ (२)॥*॥ बहवो मिलिता ये राज्ञां स्तुत्यादि पठन्ति, तेषां द्वे । क्वचित्तु 'चक्रिका घटिकार्थकाः' इति पाठः । तत्र १-यच्छीभोजः-'कमर्थिनः कुषुभ्यन्तु कं मगध्यन्तु मागधाः । चक्रमस्ति वाद्यत्वेन यस्य । ठन् (५।२।११५)॥ (१)॥*॥ कमिषुध्यन्तु यज्वानो रामेऽरण्यं भु(तु)रण्यति' इति-इति घटी कायति । 'के शब्दे' (भ्वा०प०अ०) कः ( ३।२।३)। स्वामि-मकटौ ॥ २--'अपांसुवसनाः सागरा इव नागरा' इति 'ड्यापोः-(६।३।६३) इतिहखः॥(२)॥*'बन्दिविशे-दमयन्तीक्षेषात् । Page #305 -------------------------------------------------------------------------- ________________ क्षत्रियवर्ग: ८] व्याख्यासुधाख्यव्याख्यासमेतः । चूर्णे क्षोदः आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि । - चिति ॥ चूर्ण्यते। 'चूर्ण पेषणे चुरादिः । “एर' (३- आहविति ॥ अहो अहं पुरुषः। सुप्सुपा (२०१४) ३१५६)'चूर्णानि वासयोगाः स्युचूर्णो धूलिः सशर्करा' इति इति समासः। अहोपुरुषस्य भावः। मनोज्ञादित्वात् (५।१।शाश्वतः ॥ (१)॥*॥ क्षुद्यते । 'क्षुदिर संपेषणे' (रु० उ० १३३) वुस् ॥ (१) ॥॥ एकम् 'आत्मनि शक्तया9.)घिञ् (३।३।१८)। 'क्षोदः पेषणचूर्णयोः' इति हैमः विष्करणस्य॥ ॥ (२) ॥॥ द्वे 'पिष्टस्य रजसः'।-षडेव रजसः- अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकार: इत्यैके ।। ॥१०१॥ समुत्पिापिञ्जलौ भृशमाकुले। अहमिति ॥ 'अहमहं' शब्दोऽस्त्यत्र । वीप्सायां द्वित्वम् । सेति ॥ समुत्पिन(य)ति । 'पिजि हिंसायाम्' (चु०प० (८1१।२)। व्रीह्यादित्वात् (५।२।११६) ठन् । अनित्यत्वात् से०)। ण्यन्तः । ‘एरच्' (३।३।५६) ॥ (१)॥*॥ बाहुल 'अव्ययानाम्-' (वा० ६।४।१४४) इति न टिलोपः ॥ कादलच् । पिज़ लाति वा ॥ (२) ॥॥ द्वे 'अतिसंकु | (१)॥*॥ एकम् 'परस्पराहंकारस्य' ॥ लस्य॥ द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च ॥ पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥९९॥ शक्तिः पराक्रमप्राणी पेति ॥ पतति, पत्यतेऽनया वा। 'पत गतौ' (भ्वा०प० द्रेति ॥ द्रवत्यनेन । 'द्रु गतौ' (भ्वा०प०अ०)। से०)। 'बलाकादयश्च' (उ० ४।१४ इत्याकः) । यत्तु-शलि 'द्वदक्षिभ्यामिनन्' (उ० २।५०)। 'द्रविणं काञ्चने धने । पदिपतिभ्यो नित्' (उ० ४।१४) इत्याकः-इति मुकुटः । पराक्रमे बलेऽपि स्यात्' इति हेमचन्द्रः ॥ (१) ॥*॥ तरसन्न । अपाणिनीयत्वात् । 'पताका वैजयन्त्यां स्यात्सौभा त्यनेन । 'त प्लवनादौ' (भ्वा०प० से.)। असुन् (उ० म्यनाटकाङ्गयोः' इति विश्व-मेदिन्यौ ॥ (१) ॥*॥ विजयते । ४।१८९) 'तरो जवे बले' इति हैमः ॥ (२)॥*॥ सह्यते'जि अभिभवे' (भ्वा०प० अ०) । 'तृभूवहि-' (उ० ३। ऽनेन । 'षह अभिभवे' (भ्वा०प० अ०)। असुन् (उ० १२८) इति झन् । विजयन्तस्येयम् 'तस्येदम्' (४॥३ ४।१८९)। 'सहो बले ज्योतिषि च सहा हेमन्तमार्गयोः' १२०) इत्यण् । 'वैजयन्तो गुहे शक्रप्रासादध्वजयोः पुमान् ।। इति सान्तेषु हैमः ॥*॥ दण्डोत्पला मुद्गपर्णी कुमारीनखबैजयन्ती पताकायां जयन्तीपादपे स्त्रियाम्' (इति भेषजे । सहा स्त्रियां, बले न स्त्री' इति रभसाददन्तमपि ॥ मेदिनी) ॥ (२)॥*॥ केल्यते ज्ञायतेऽनेन । “कित संशयादौ' | (३) ॥*॥ बलते(त्य)नेन । 'बल प्राणने' (भ्वा०प० से.)। (भ्वा०प० से.)। 'करणा-' (३।३।११७) इति ल्युट् । 'खनो घ च' (३।३।१२५) इति घः । 'बलं गन्धरसे रूपे केतनं तु निमन्त्रणे । गृहे केतौ च कृत्ये च' इति मेदिनी ॥ स्थामनि स्थौल्यसैन्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वायसे(३)॥ ॥ ध्वजति । 'ध्वज गतौ' (भ्वा०प० से.)। अन्त ऽपि च । बलयुक्तेऽन्यलिङ्गः स्याद्वाट्यालके तु योषिति' (इति र्भावितण्यों वा । पचाद्यच् (३।१।१३४)। "ध्वजः पूर्व मेदिनी)॥ (४)*॥ शूरस्य भावः कर्म वा। ध्यञ् (५।१।दिशो गृहे । शिश्ने चिढ़े पताकायां खट्वाङ्गे शौण्डिकेऽपि च । १२४) । शाय १२४)। 'शौर्यमारभटीशक्त्योः ' इति विश्वः ॥ (५) ॥*॥ इति हैमः ॥ (४)॥॥ चत्वारि 'पताकायाः ॥ तिष्ठत्यनेन । 'सर्वधातुभ्यो मनिन्' (उ० ४।१४५)।-'आतो मनिन्-' (३।२१७५)-इति मुकुटस्तु चिन्त्यः । तस्य कर्तरि सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा । विधानात् ॥ (६) ॥*॥ शुष्यत्यनेनारिः । 'शुष शोषणे' सेति ॥ वीरा आशंस्यन्तेऽत्र । 'आङः शसि इच्छायाम्' (दि०प० अ०) । 'अविसिविसिशुषिभ्यः कित्' (उ० १।(भ्वा० आ० से.)। ल्युट (३।३।११५)॥ (१) ॥॥ १४४) इति मन् । 'शुष्मं तेजसि, सूर्ये ना' (इति मेदिनी) एकम् 'भयंकरयुद्धभूमेः' ॥ ॥ (७) ॥॥ शक्यतेऽनया । 'शक्ल शक्तौ' (खा०प० महं पूर्वमहं पूर्व मित्यहपूर्विका स्त्रियाम् ॥ १०० ॥ अ.)। स्त्रियां क्तिन्' (३।३।९४)। 'शक्तिरायुधभेदे स्यादु त्साहादी बले स्त्रियाम्' इति हैमः ॥ (८) ॥*॥ पराक्रम्यते' अहमिति ॥ अहं पूर्वम् । सुप् सुपा (२।१।४) ऽनेन । 'क्रमु पाद विक्षेपे' (भ्वा० प० से.)। 'हलश्च' इति समासः । स्वार्थे कन् (ज्ञापि० ५।४।५)। 'अहं पूर्वम्' (३।३।१२१) इति घञ् । 'पराक्रमो विक्रमे स्यात्सामोइत्यस्याम् । ठन् (५।२।११५) वा ॥ (१) ॥*॥ एकं 'अहं द्योगयोरपि' इति विश्वः ॥ (९)॥॥ प्राणित्यनेन । 'अन पूर्वमहं पूर्वम् इति योधानां धावनक्रियायाः ॥ प्राणने (अ०प० से.)। 'हलश्च' (३।३।१२१) इति घञ् । .१-उत्पिञ्जलश्च । 'कुर्वाणमुत्पिञ्जलजातपत्रै' इति माघः-इति प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः मुकुटः । केचित्तु पिञ्जलमाकुलमाहुः-इति वल्लभः॥ २-इदं च । पूरिते. वाच्यलिङ्गः, 'भूम्नि चासुषु' (इति मेदिनी) ॥ (१०) फलितसूत्रकथनम् ॥ ॥॥ दश 'सामर्थ्यस्य'। अमर०३८ a इति मेदिनी ॥ ऽपि च । बलयुपरस्य भावः कर्म वा। Page #306 -------------------------------------------------------------------------- ________________ २९८ अमरकोषः। [द्वितीयं काण्डम् विक्रमस्त्वतिशक्तिता ॥ १०२॥॥॥ समरणम् । 'ऋ गती' (श्या०प० से.) घः (३३. वीति ॥ विक्रमणम् । पञ् (३।३।१८)। 'विक्रमस्तु ११८)॥ 'ऋदोरप्' (३।३।५५) वा। यत्तु-ऋच्छन्त्यत्र । पुमान् क्रान्तिमात्रे स्याच्छक्तिसंपदि' (इति मेदिनी)॥ (१) | 'ऋ गतौ' (भ्वा०प० अ०)। 'ऋदोरप्' (३।३।५७)॥*॥ अतिशयिता शक्तिर्यस्य, तस्य भावः । तल् (५।१।- इति मुकुटनाक्तम् । तन्न। * पास इति मुकुटेनोक्तम् । तन्न । ऋषन्तादपो विधानात् ॥ (११) ११९) ॥ (२) ॥ ॥ द्वे 'अतिपराक्रमस्य'॥ ॥*॥ अननम् । 'अन गतौ' ( ) 'प्राणने' (अ०प० से.) वा । 'अनीकादयश्च' इति साधुः । न नयनम् । 'णीञ् प्रापणे' वीरपाणं तु तत्पानं वृत्ते भाविनि वा रणे। (भ्वा० उ० अ०)। बाहुलकात्कन् । नङ्समासः (२।२६) वीति ॥ वीराणां पानम्। 'वा भावकारणयोः' (८1- 'अनीकोऽस्त्री रणे सैन्ये' इति मेदिनी ॥ (१२) ॥*॥ रण. ४.१०) इति णत्वम् ॥ (१) ॥*॥ एकम् 'युद्धारम्मेऽन्ते नम्। 'रण शब्दे' (भ्वा०प० से.)। 'वशिरण्योश्च' (वा० वा पानकर्मणः' ॥ ३।२।५८) इत्यप् । रणः कोणे क्वणे पुंसि समरे पुनपुंसकम्' युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३॥ (इति मेदिनी)॥ (१३) ॥*॥ 'कलं तु मधुरध्वनौ' इति धरणिः । कलस्य हननम् । 'अन्येभ्योऽपि- (वा० ३।२।। मृधमास्कन्दनं संख्यं समीकं संपरायकम् । १०१) इति डः ॥ (१४) विग्रहणम् । 'ग्रहवृहअस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४॥ (३।३।५८) इत्यप् । 'विग्रहो युधि विस्तारे प्रविभागशरीरसंप्रहाराभिसंपातकलिसंस्फोटसंयुगाः। योः' इति हैमः ॥ (१५)॥*॥ संप्रहरणम् । 'हृञ् हरणे' अभ्यामर्दसमाघातसंग्रामाभ्यागमाहवाः ॥१०५॥ (भ्वा० उ० अ०)। घञ् (३।३।१८)। 'संप्रहारो गतौ रणे' समुदायः स्त्रियः संयत्समित्याजिसमिधुधः। | इति हैमः ॥ (१६) ॥*॥ अभिसंपतनम् । 'पल गतौ' युद्धेति ॥ योधनम् । 'युध संप्रहारे' (दि. आ० अ०)| (भ्वा०प० से.)। घञ् (३।३।१८)॥ (१५)॥*॥ कलमम् । (क्तः ३।३।११४) भावे क्तल्युटौ (३।३।११५)॥ (१) ॥*॥ 'कल शब्दादौ' (भ्वा० आ० से.)। इन् (उ० ४।११८)।(२)॥॥ जननम् । 'जनेर्यक्' (उ० ४।१११)। जायते वा। 'कलेरिः'-इति मुकुटः। तन्न । तादृशसूत्राभावात् । 'कलि'भव्यगेय-' (३।४।६८) इति साधुः । 'जन्यं हट्टे परीवादे विभीतके शूरे विवादेऽन्त्ययुगे युधि' इति हैमः ॥ (१८) संग्रामे च नपुंसकम्। जन्या मातृवयस्यायां जन्यः स्याज |॥*॥ संस्फोटनम् । 'स्फुटिर् विशरणे' (भ्वा०प० से.)। घञ् नके पुमान् । त्रिपुत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः। वर (३।३।१८)। "संस्फेटः' इति तु खामी। तत्र 'स्फिट स्निग्धे' इति विश्व-मेदिन्यौ ॥ (३)॥*॥ प्रधानम् । 'डुधाञ्' अनादरे' (चु०प० से.)॥ (१९) ॥॥ संयोजनम् । 'युजिर (जु० उ० अ०)। 'कृपृवृजिमन्दिनिधाञः क्युः' (उ०२।८१)। योगे' (खा० उ० अ०)। घञ् (३।३।१८)।'–रथयुग-(४।'प्रधनं युधि दारणे' इति हैमः ॥ (४)॥*॥ 'दृ विदारणे' | ४७६) इति निर्देशाद्गुणाभावः । प्रतिजनादिषु (४।४।९९ (क्या. प० से.) । ण्यन्ताद्भावे ल्युट । 'प्रविदारणमाख्यातं गणे) 'संयुग'शब्दपाठाद्वा ॥ (२०) ॥*॥ अभ्यामर्दनम् । संपरायेऽवदारणे' (इति मेदिनी) ॥ (५) ॥*॥ मर्धनम् । | 'मृद क्षोदे' (त्र्या०प० से.)। घञ् (३।३।१८)। 'अभि'मृधु हिंसायाम्' (भ्वा० उ० से.)। बाहुलकाद्भावे घअर्थ मर्दस्तु पुंसि स्यादवमर्दे संपराये च' (इति मेदिनी) ॥ (२१) वा कः ॥ (६) ॥॥ 'स्कन्दिर गतिशोषणयोः' (भ्वा०प० ॥*॥ समाहननम् । घञ् (३।३।११८)। 'समाघातो वधे अ.)। भावे ल्युट (३।३।११५)। 'आस्कन्दनं तिरस्कारे युद्धे' (इति मेदिनी) ॥ (२२) ॥*॥ संग्रामणम् । 'संग्राम युद्धे' रणे संशोषणेऽपि च' इति विश्वः ॥ (७) ॥*॥ संख्यानम् । (चु० उ० से.) ण्यन्तः । ‘एरच्' (३।३।५६) । (२३) ॥१॥ चक्षिङः ख्यातेर्वा भावे कः। 'संख्यमाहवे । संख्यैकादौ अभ्यागमनम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'अभ्यागमः विचारे च' इति हैमः ॥ (6) ॥॥ समनम्। 'षम वैक्लव्ये' समरेऽन्तिके । घाते रोधेऽभ्युपगमे' इति हैमः ॥ (२४) (भ्वा०प० से.) । 'अलीकादयश्च' (उ. ४॥२५) इति ॥*॥ आह्वानम् । 'हेभ् स्पर्धायां शब्दे च' (भ्वा० उ० अ०)। कीकन् । सम्यगयनम् , वा । 'ई गत्यादौ' (अ० प० अ०)। | 'आङि युद्धे' (३।३।७२) इत्यप् संप्रसारणं च । 'आहवः बाहुलकात् कः ॥ (९) ॥॥ संपरायनम् । 'अय गतौ' संगरे यज्ञे' इति हैमः ॥ (२५)॥*॥ समुदयनम् । 'अय गतौ' (भ्वा० आ० से.)। 'इ गतो' (भ्वा०प० अ०) वा। घञ् (भ्वा० आ० से.)। घञ् (३।३।१८)॥ (२६) ॥॥ संय(३।३।१८)। खार्थे कन् (ज्ञापि० ५।४।५) ॥॥ विनया- तनम् । 'यती प्रयत्ने' (भ्वा० आ० से.) संयमनम् । 'यम दित्वात् (५।४।३४) ठकि 'सांपरायिकः' अपि ॥ (१०) उपरमे' (भ्वा०प० अ०) वा । संपदादिः (वा० ३।३।१०८)। 'गमादीनाम्-' (वा० ६।४।४०) इति मलोपः। तुक् (६।१। १-स्वामि-मुकुटाभ्यां तु-प्रदधन्ति, प्रधनम् । धनिर्मारणार्थोऽत्र १-सिद्धान्तकौमुद्यादौ तु 'अनीकादयश्च' इति सूत्र नोपलभ्यते। निधनबत्-त्युक्तम् ॥ | किंतु 'अनिवषिभ्यां फिच्च' (२०४।१७) इति सूत्रमुपलभ्यते ॥ Page #307 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । २९९ ७१) ॥ (२७) ॥॥ समयनम् । 'इगतो' (भ्वा०प० (३।३।११५)। 'क्रन्दनं रोदनेऽपि स्यादाह्वानेऽपि' इति से०)। क्तिच् (३।३।१७४)। 'समितियुधि संगमे। साम्ये | मेदिनी ॥ (१) ॥*॥ योधानां संवरणम् । 'रु शब्दे' (अ० ५० सभायाम्' इति हेमचन्द्रः ॥ (२८) ॥*॥ अजनम् । 'अज | अ०)। 'उपसर्ग रुवः' (३।३।२२) इति घञ् ॥ (२)॥*॥ द्वे 'गतौ' (भ्वा० प० से.)। 'इणजादिभ्यः' (वा. ३।३।- 'अन्योन्यस्पर्धया योधानामाह्वानस्य॥ १०८) । इञ्(ण)विधानसामर्थ्यादजेर्न वी । अन्यथा वृहितं करिगर्जितम् ॥१०७॥ 'व्यादिभ्यः' इत्येवावक्ष्यत्। 'बहुलं तणि' (वा० २।४।५४) इति विति ॥ वृंहणम् । 'वृहि वृद्धौ' (भ्वा० प० से.) 'नपुंवा। 'आजिः स्त्री समभूमी संग्रामें इति मेदिनी ॥ (२९) सके' (३।३।११४) इति क्तः ॥ (१)॥*॥ करिणां गजनम् । ॥ समयनम् । 'इ गती' (भ्वा० प० अ०)। संपदादिः | 'गर्ज शब्दे' (भ्वा०प० से.)। पूर्ववत् क्तः (३।३।११४)॥ (वा० ३।३।१०८)। तुक् (६।१।७१) ॥ (३०)॥*॥ योध- (२) ॥॥ द्वे 'हस्तिगर्जनस्य' ॥ नम्। 'युध संप्रहारे' (दि. आ० अ०)। संपदादिः (वा० | विस्फारो धनषः स्वानः ३।३।१०८) ॥ (३१) ॥*॥-एषु अनेकार्थत्वात् सर्वे वीति ॥ विस्फरणम् । 'स्फर स्फुरणे' (तु. प. से०)। धातवो युद्धार्थाः । सर्वत्राधिकरणे प्रत्ययः-इति मुकुटः ॥ॐ॥ करण प्रत्ययः-इति मुकुटः ॥*॥ | घञ् ( ३।३।१८)। विस्फुरणम् । 'स्फुर स्फुरणे' (तु. प. एकत्रिंशत् 'प्रहरणक्रियायाः ॥ से०) वा । 'स्फुरतिस्फुलत्योघमि' (६।१।४७) इत्यात्वम् ॥ नियुद्धं वाहुयुद्धे स्यात् (१) ॥॥ एकम् 'धनुषः शब्दस्य ॥ नीति ॥ निगृह्य नितरां वा युद्धम् ॥ (१) *॥ बाहु पटहाडम्वरी समौ । युद्धम् ॥ (२) ॥ ॥ द्वे 'बाहुयुद्धस्य ॥ पेति ॥ पटं हन्ति । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) तुमुलं रणसंकुले ॥१०६॥ इति डः। 'पटहो ना समारम्भे आनके पुनपुंसकम्' (इति त्विति ॥ तवनम् । तौति वा । 'तु'(धातुः) सौत्रः। बाहु मेदिनी)॥ (१)॥*॥ आडम्बयति । 'उबि क्षेपे' ( ) लकान्मुलक । ('तुमुलं रणसंकुले । तुमुलो विभीतकदी' इति बाहुलकादरच् । यद्वा,-उम्बनम् । भावे घञ् (३।३।१८)। हैमः)। 'तुमुलं व्याकुले रणे' इति त्रिकाण्डशेषः ॥ (१) डम्बं राति, रायति वा । 'आतोऽनुप-' (३।२।३) इति ॥॥ रणस्य 'संकुलम् ॥ (२) ॥॥ द्वे 'रण कः । 'आडम्बरः समारम्भे गजगर्जिततूर्ययोः' इति विश्वः ॥ व्याकुलतायाः॥ (२) ॥॥ द्वे 'युद्धपटहस्य' 'दमदमा' इति ख्यातस्य ॥ क्ष्वेडा तु सिंहनादः स्यात् प्रसभं तु बलात्कारो हठः श्वेडेति ॥ श्वेदनम् । 'मिक्ष्विदा स्नेहनभोचनयोः' (भ्वा० | प्रेति ॥ प्रगता सभा विचारोऽस्मात् । सभायाः प्रगतो आ० से.) अव्यक्ते शब्दे वा । घञ् (३।३।१८)। पृषोदरादिः वा। 'क्लीबे तु प्रसभं हठः' इति बोपालितः ॥ (१) ॥*॥ (६।३।१०९)। रूपभेदात्स्त्रीत्वम् । 'विशेषैर्यद्यबाधितः' इति -'बलात्' इति निपातो 'हठार्थः' इति खामी । बलापरिभाषणान्न पुंस्त्वम् । 'क्ष्वेडो ध्वनौ कणामये विषे । श्वेडा | त्करणम् । भावे घञ् (३।३।१८)॥ (२) ॥॥ हठनम् । वंशशलाकायां सिंहनादे च योषिति । लोहितार्कपर्णफले घोष 'हठ पुतिशठत्वयोः' (भ्वा० प० से.)। 'पुंसि-' (३।३।पुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः' ११८) इति 'खनो घ च' (३।३।२५) इति वा घः॥ 'हठः ॥ (१) ॥॥ सिंहवन्नदनम् । 'णद अव्यक्ते शब्दे' (भ्वा० स्यात्प्रसमे पृच्याम्' 'हेठो बाधाविहेठयोः' इति मेदिनी ॥ प० से.) । घञ् ( ३।३।१८) ॥ (२) ॥*॥ द्वे 'योधानां (३) ॥*॥ त्रीणि 'बलात्कारस्य ॥ सिंहनादस्य॥ अथ स्खलितं छलम् ॥१०८॥ करिणां घटना घटा। अथेति ॥ स्खलम् । 'स्खल संचलने' (भ्वा० प० से.)। केति ॥ घटनम् । 'घट संघाते' चुरादिः । 'ण्यासश्रन्थः यासश्रन्थः- तः (३।३।११४)। 'स्खलितं छलिते श्रेषे' (इति हैमः)॥ (३।३।१०७) इति युच् ॥ (१)॥*॥ 'घटादयः षितः' (भ्वा० (१)॥॥ छालम् । 'छो छेदने' (दि. प० अ०)। वृषादिग. सू०) इति षित्त्वात् (३।३।१०३) अङ् । 'घटः समाधि- | त्वात् (उ० १।१०५) कलच् । 'आतो लोप-' (६।४।६४) मेदेभशिरःकूटकुटेषु च । घटा घटनगोष्ठीभघटनासु च इत्याकारलोपः । ('छलं छद्मस्खलितयोः' इति हैमः) ॥ (२) योषिति' ( इति मेदिनी)॥ (२)॥॥ द्वे 'हस्तिसंघस्य' ॥॥॥ द्वे 'यद्धमर्यादायाश्चलनस्य' ॥ क्रन्दनं योधसंरावः अजन्यं क्लीव उत्पात उपसर्गः समं त्रयम् । केति ॥ 'ऋदि आह्वाने' (भ्वा० ५० से.)। भावे ल्युट अजेति ॥ न जने साधुः। 'तत्र साधुः' (४।४।९८) - इति यत् । न जन्यते वा । 'जनेर्यक्' (उ० ४।११)। १-'संयत्' पुंस्यपि । 'रवेजि संयत्यतुलास्रगौरवे' इति दण्डीइति मुकुटः ॥ J १-हेठशब्दार्थबोधकस्यापि प्रसङ्गादुक्तिः॥ . Page #308 -------------------------------------------------------------------------- ________________ अमरकोषः। [द्वितीयं काण्ड - - 'तकिशसि-' (वा० ३।१।९७) इति ॥ यद्वा,- (१) ॥ 'उदि श्रयति- (३।३।४९) इत्यादिना घञ् ॥ (२) ॥५॥ उत्पतनम् । 'पत गतौ' (भ्वा० प० से.) । घञ् (३।३।१८)। संद्रवणम् । संदवनम् । 'दु दु गती' (भ्वा० प० अ०)i उत्पतति । ज्वलादिः (३।१।१४०) वा ॥ (२) ॥*॥ उप- 'समि युट्ठदुवः' (३।३।२३) इति घञ् ॥ (३) ॥ (1) सर्जनम् । उपसृज्यते वा। घञ् (३।३।१८-१९)।'उपसर्गः ॥*॥ विद्रवणम् । 'ऋदोरप्' (३।३।५७) ॥ (५) ॥श्री पुमान् रोगभेदोपप्लवयोरपि' इति मेदिनी ॥ (३) ॥॥ त्रीणि 'द्रवः प्रद्रावनर्मणोः । विद्रवे रसगत्योश्च' (इति हैमः)। 'शुभाशुभसूचकमहाभूतविकारस्य' ॥ (६) ॥*॥ अपक्रमणम् । घञ् (३।३।१८)॥ (५) ॥१॥ मूर्छा तु कश्मलं मोहोऽपि यातेल्युट (३।३।११५)॥ (८)॥॥ अष्टौ 'पलायनस्य' । म्विति ॥ मूर्छनम् । 'मूर्छा मोहादौ' (भ्वा०प० से.)। रणे भङ्गः पराजयः॥११॥ 'गुरोश्च हलः' (३।३।१०२) इत्यः । 'उपधायां च ( ८।२।- रेति ॥ भजनम् । 'भो आमर्दने' (रु. ५० से.)। घञ् ७८) इति दीर्घः ॥ (१) ॥॥ कशनम् । 'कश गतौ' (अ० (३।३।१८)। 'भङ्गो जयविपर्यये। भेदरोगतरङ्गेषु भङ्गा आ० से.)। 'कुटिकशिकौतिभ्यः प्रत्ययस्य मुट' (उ. १- सस्यान्तरे स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ पराजयम् । १०९) इति कलः । बाहुलकात्-इति मुकुटस्तूपेक्ष्यः ॥ (२) 'जि अभिभवे' (भ्वा० प० अ०)। 'एरच' (३॥३५६)। ॥*॥ मोहनम् । 'मुह वैचित्त्ये' (दि० प० से.)। घज (३।३।- (२) ॥॥द्वे 'पराजयस्य ॥ १८)। 'अथ मोहो नृलिङ्गः स्यादविद्यायां च मूर्छने' (इति पराजितपराभूती मेदिनी)॥ (३)॥4॥ त्रीणि 'मूछाया' ॥ पेति ॥ पराजीयते स्म । परैराजीयते सा वा। 'जि अवमर्दस्तु पीडनम् ॥१०९॥ अभिभवे' (भ्वा०प० अ०)। क्तः (३।२।१०२)॥ (6) ॥ॐ॥ पराभूयते स्म । क्तः (३।२।१०२)॥ (२) ॥४॥ द्वे अवेति ॥ अवमर्दनम् । 'मृद क्षोदे' (त्र्या० ५० से.) 'प्राप्ताभिभवस्य ॥ घञ् ( ३।३।१८)॥ (१) ॥*॥ 'पीड अवगाहने' (चु. ५० त्रिषु नष्टतिरोहितौ । से०) ल्युट (३।३।११५)॥ (२)॥॥ द्वे 'देशादेरुपद्रवदानस्य ॥ त्रीति ॥ 'त्रिषु' इति पूर्वाभ्यामपि संबध्यते। नश्यति स्म । 'णश अदर्शने' (दि. ५० से.)। 'गत्यर्था-' (३।४. अभ्यवस्कन्दनं त्वभ्यासादनम् ७२) इति कर्तरि क्तः ॥ (१) ॥॥ तिरो धीयते स्म । अभ्येति ॥ 'स्कन्दिर' (भ्वा० प० अ०)। ल्युट (३॥३॥ १०) । ल्युट (३।३। 'डधाञ्'। हिनोति स्म वा । 'हि गतौ वा । 'गत्यर्था-' (३४. ११५)। (१) ॥*॥ 'षद विशरणादो' चुरादिः । ल्युट् ७२) इति कर्तरि क्तः। धास्तु कर्मणि क्तः (३।२।१०२)॥ ( ३।३।११५)॥ (२) ॥॥ द्वे 'प्रहारादिना निःशक्ती-(२)॥॥ भावक्तान्तेभ्योऽर्शआद्यच् (५।२।१२७) वा ॥१॥ करणस्य॥ द्वे 'निलीनस्य॥ विजयो जयः। प्रमापणं निवर्हणं निकारणं विशारणम् ॥ ११२॥ वीति ॥ विजयनम् । 'जि जये' (भ्वा०प० अ०)। 'एरच' (३।३५६)। 'विजयः स्याजये पार्थे स्त्रियां तिथ्य प्रवासनं परासनं निषूदनं निहिंसनम् । न्तरे स्मृता। उमासख्याम्' (इति मेदिनी) ॥ (१) ॥॥ निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥ "जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अग्निमन्थे निस्तहणं निहननं क्षणनं परिवर्जनम् । ना जयन्ते विजये च युधिष्ठिरे' (इति मेदिनी)॥ (२)॥॥ निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥ द्वे 'लब्धस्योत्कर्षस्य ॥ उद्वासनप्रमथनक्रथनोज्जासनानि च। वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११०॥ आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ १५॥ वायिति ॥ वैरस्य शुद्धिः ॥ (१) ॥*॥ प्रतिकरणम् । प्रेति ॥ 'मीञ् हिंसायाम्' (क्या० प० अ०) खार्थण्यन्तः ॥ घञ् (३।३।१८)। 'उपसर्गस्य-' (६।२।१२२ ) इति दीर्घः (१)॥*॥ 'वह हिंसायाम्' (चु०प० से.)॥ (२) ॥॥'कन (२) ॥ ॥ वैरस्य निर्यातनम् । 'यत निराकारादौ' चुरादिः। हिंसायाम्' (त्र्या० उ० से.)॥ (३) ॥*॥ 'शृ हिंसायाम्' ल्युट ( ३।३।११५) ॥ (३) ॥*॥ त्रीणि 'वैरशोधनस्य (क्या० प० से.) ॥ (४)॥ ॥ खार्थण्यन्तौ । 'वस छेदे (चुरादिः)। प्र-(५)॥*॥ निर्-(९)॥*॥ उत्-(२१)॥॥ पूर्वः। प्रद्रावोद्रावसंद्रावसंदावा विद्रवो द्रवः। 'अगु क्षेपणे' (दि. प० से.)॥ (६) ॥ ॥ (१२) ॥६॥ अपक्रमोऽपयानं च | 'घूद क्षरणे' (भ्वा० आ० से.)॥ (७)॥*॥ 'हिसि हिंसाप्रेति ॥ प्रद्रवणम् । 'द्रु गतौ' (भ्वा०प० अ०)।'प्रे याम्' (रु. प० से.) ॥ (८).॥*॥ 'मारणतोषणनिशादुस्तुनुवः' (३।३।२७) इति घञ् ॥ (१)॥॥ उगवणम् । मनेषु ज्ञा' (भ्वा०प० अ०)। 'ज्ञप मिच' (चु०प० से.) Page #309 -------------------------------------------------------------------------- ________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । س س م ه م مه به س هه يه به يه مره وره یی ی ی ی ی مهمی به ه به نه وه ب इति वा ॥ (१०) ॥॥ 'ग्रंथि कौटिल्ये' (भ्वा० आ० से.)। ॥॥ 'ल्युट च' (३।३।११५) ॥ (९) ॥*॥ निधानम् । 'निर्गन्धनम्' इत्यन्ये । तत्र 'गन्ध अर्दने' (चु० आ० कपजिमन्दिनिधामः क्युः (उ० २१८१)। 'निधनं स्यात् से.) अयं धातुः ॥ (११) ॥*॥ 'तृह हिंसायाम्' (रु. कुले नाशे' (इति मेदिनी)॥ (१०)॥॥ दश 'मरणस्य॥ प० से.)। निपूर्वः । 'तृन्हू' (तु. प० से.) वा ॥ (१३) परासुप्राप्तपश्चत्वपरेतप्रेतसंस्थिताः। ॥॥ 'हन हिंसायाम्' (अ०प० अ०) ॥ (१४)॥*॥ 'क्षणु मृतप्रमीतौ त्रिप्वेते हिंसायाम्' (त. उ. से०) ॥ (१५)॥*॥ 'वृजी वजने ऐतिपरागता असवोऽस्मात् ॥ (१)॥*॥ प्राप्तं पञ्चत्वं (३०प० से०) ॥ (१६) ॥*॥ 'डुवप् बीजसंताने (भ्वा० येन ॥ (२)॥॥ पर लोकमितः । परा दूरमितो वा। उ० अ०) । खार्थण्यन्तः 'ओवै शोषणे' (भ्वा०प० अ०) 'परेतो वाच्यलिङ्गः स्यान्मृते भतान्तरे पुमान्' इति मेदिनी) या ॥ (१७) ॥*॥ 'शसु हिंसायाम्' (भ्वा०प० से.) ॥॥ (३) ॥*॥ प्रकर्षेण इतः । 'प्रेतो भूतान्तरे पुंसि मृते (१८)॥*॥ 'मृ हिंसायाम्' (क्या० ५० से.) ॥ (१९) ॥॥ स्याद्वाच्यलिङ्गकः' (इति मेदिनी) ॥ (४)*॥ संतिष्ठते स्म । 'हन हिंसायाम्' (अ. प. अ.) ॥ (२०) ॥*॥ याम् (अ० प० अ०) ॥ (२०) ॥*॥ 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (५) ॥॥ म्रियते खार्थण्यन्तौ । 'मथे हिंसायाम्' (भ्वा०प० से.) ॥ (२२) स्म । 'मृ प्राणत्यागे' (तु. आ० अ०)। 'गत्या -' ॥॥ 'कथ हिंसायाम्' (भ्वा०प० से.) ॥ (२३) ॥*॥ (३४७२)। 'मतं मृत्यौ याचिते च' इति हैमः ॥ (६) 'जसु हिंसायाम्' (दि०प० से.) खार्थण्यन्तः ॥ (२४) प्रमीयते स्म । 'मीङ् हिंसायाम्' (ज्या० आ० अ०)। ॥*॥ एभ्यो भावे ल्युट (३।३।११५) ॥*॥ आलम्भनम् । 'गत्यर्था-' (३।४।७२ ) इति क्तः । 'प्रमीतं वाच्यलिङ्गं 'डुलभष् प्राप्तौ' (भ्वा० आ० अ०)। घञ् (३।३।१८) स्यात्प्रोषितेऽपि मृतेऽपि च' इति मेदिनी (७) ॥*॥ त्रिषु 'लभेश्च' (1१।६४) 'उपसर्गात्खल्घजोः' (७।१।६७) इति परास्वादयः॥॥ सप्त 'मृतस्य॥ नुम् ॥ (२५) ॥॥ पिञ्जनम् । "पिजि हिंसायाम्' चुरादिः । चिता चित्या चितिः स्त्रियाम् ॥११७॥ अच् (३।३।५६)॥ (२६)*॥ विशरणम् । 'शू हिंसायाम्' चीति ॥ चीयते स्म । क्तः (३।२।१०२) । 'चितं (श्या० ५० से.)। 'ऋदोरप्' (३।३।५७)॥ (२७) ॥*॥ छन्ने त्रिषु चिता चित्यायां संहती स्त्रियाम्' (इति मेदिनी) हननम् । 'हन हिंसायाम्' (अ. प. अ.)। घञ् (३।३। |॥ (१) ॥*॥ 'चित्याग्निचित्ये च' (३।१।१३२) इति १८)। 'हनस्तोऽचिण्णलोः' (१३।३२) 'हो हन्तेणिमेषु' (७३।५४) ॥ (२८) ॥*॥ उन्मथनम् । 'मथे हिंसा क्यप्। 'चित्यं मृतकचैत्ये स्याच्चित्या मृतचितौ स्त्रियाम्' (इति मेदिनी)॥ (२)॥*॥ क्तिन् (३।३।९४)। 'चितिश्चित्यायाम्' (भ्वा०प० से.)। घञ् (३।३।१८)॥*॥-मन्थते वृन्दयोः स्त्री' (इति मेदिनी)॥ (३) ॥*॥ अधिकरणे वा र्घञ्-इति मुकुटः। तन्मते "उन्मन्थः ' इति पाठः॥ (२९) प्रत्ययः ॥॥ त्रीणि 'चित्याः॥ ॥॥ हननम् । 'हनो वध च' (३।३।७६) इत्यप् ॥ (३०) ॥॥ त्रिंशत् 'मारणस्य' । कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् । स्यात्पञ्चता कालधर्मों दिष्टान्तः प्रलयोऽत्ययः।। केति ॥ कं बध्यते छिद्यतेऽस्मात् । 'बन्ध बन्धने' (क्या०प० अ०)। घञ् (३।३।११९)। केन वायुना बध्यते अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनो स्त्रियाम्॥११६॥ | वा । 'कबन्धमुदके रुण्डे कबन्धो राहुरक्षसोः' इति हैमः स्यादिति ॥ पञ्चानां भावः । तल् (५।१।११९)॥ ॥ (१)॥॥ एकम् 'छिन्नशिरसो देहस्य' ॥ 'पञ्चता पञ्चभावे स्यान्मरणेऽपि च योषिति' (इति मेदिनी)॥ | श्मशानं स्यात्पितृवनम् (१) ॥*॥ कालस्य धर्मः ॥ (२)॥*॥ दिष्टस्य देवस्यान्तः ॥ श्मेति ॥ शवाः शेरतेऽत्र । पृषोदरादिः (६३११०९) (३) प्रलयनम् । 'लीङ् श्लेषणे' (दि. आ० अ०)। 'एरच्' द्वितालव्यम् ॥ (१) ॥॥ पितॄणां वनम् । पितृन् वनति वा। (३।३।५६)॥ (४) ॥*॥ अत्ययनम् । 'इण् गतौ' (अ०प० | 'वन संभक्तौ (भ्वा०प० से.)। पचाद्यच् (३।१।१३४ )। अ.)। 'इ गतौ' (भ्वा०प० अ०)। 'एरच्' (३।३।५६)। 'वनं नपुंसकं नीरे निवासालयकानने' इति मेदिनी ॥ (२) 'अत्ययोऽतिक्रमे दण्डे विनाशे दोषकृच्छ्योः ' इति मेदिनी॥ ॥*॥ द्वे 'प्रेतभूमेः॥ (५) ॥*॥ अन्तनम् । 'अति बन्धने' (भ्वा०प० से.)। घञ् (३।३।१८)। 'अन्तः स्वरूपे निकटे प्रान्ते निश्चयना कुणपः शवमस्त्रियाम् ॥११८॥ शयोः । अवयवेऽपि' इति हैमः॥ (६)॥॥ 'णश अदर्शने विति ॥ क्वणति । 'क्वण शब्दे' (भ्वा०प० से.)। (दि. प० से.)। घञ् (३।३।१८)॥ नाशः पलायने मृत्यौ 'क्वणेः संप्रसारणं च' (उ०३।१४३) इति कपन् । ('कुणपी परिध्वस्तावदर्शने' इति हेमचन्द्रः ॥ (७) ॥*॥ मरणम्। 'मृङ् पुनः। विटसारिकायां) कुणपः पूतिगन्धे शवेऽपि च' इति प्राणत्यागे' (तु. आ० अ०)। 'भुजिमृङ्भ्यां युक्त्युको' (उ० विश्व-मेदिन्यौ ॥ (१) ॥*॥ शवति । 'शव गतौ' (भ्वा० ३१२१) इति त्युक् । 'मृत्युर्ना मरणे यमे' इति मेदिनी ॥ (८) प० से.)। अच् (३।१।१३४)। ('शवः स्यात्कुणपे सादिष्टस्य दैवस्यान्तः ॥ श्मेति ॥ शवाः तणां वनम् । पितॄन Page #310 -------------------------------------------------------------------------- ________________ ३०२ अमरकोषः। [ द्वितीयं काण्डम् पुमान् । नपुंसकं तु पानीये' इति ( मेदिनी) ॥ (२) ॥*॥ द्वे | जीविते जीवनौषधे' (इति मेदिनी) ॥ (१) ॥*॥ जीवनस्यौ'मृतशरीरस्य' ॥ षधम् ॥ (२) ॥ ॥ द्वे 'मृतसंजीवनौषधस्य' ॥ प्रग्रहोपग्रही वन्द्यां इति क्षत्रियवर्गविवरणम् ॥ प्रेति ॥ गृह्यते । 'ग्रह उपादाने' (ज्या० उ० से.)। । ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। 'ग्रहवृदृ-' (३१३१५८) इत्यप् । 'प्रग्रहस्तु तुलासूने वन्द्यां नियमने भुजे । हयादिरश्मौ रश्मौ च सुवर्णहरिपाद । | विति ॥ ब्रह्मण ऊर्भिवाः । 'शरीरावयवात्- (४।३।(इति मेदिनी) ॥ (१) ॥॥ 'उपग्रहः पुमान् वन्द्यामप- ५५) इति यत् ॥ (१) ॥॥ ऊरोर्जाताः। 'जनी प्रादुर्भावे' योगेऽनुकूलने' (इति मेदिनी)॥ (२) ॥॥ वन्द्यते, वन्दते | (दि० आ० स०) । पञ्चम्यामजाता | (दि. आ० से.)। 'पञ्चम्यामजातो' (३।२।९८) इति डः॥ वा । 'वदि अभिवादनस्तुत्योः ' (भ्वा० आ० से.)। इन् | (२)॥*॥ अर्यते । 'ऋ गती' (भ्वा०प० से.) । 'अर्यः (उ० ४।११८) डी (ग० ४।१।४५)॥ (३) ॥*॥ त्रीणि खामिवैश्ययोः' (३।१।१०३) ॥ (३) ॥*॥ विशन्ति । 'विश 'बन्दिशालायाः॥ प्रवेशने (तु. प० अ०)। विप् (३।२।१७८) ॥ (६) ॥५॥ खार्थे ध्यञ् (वा० ५।१।१२४)॥ (४) ॥*॥ भूमिं स्पृशन्ति । कारा स्याद्वन्धनालये। 'स्पृश स्पर्शने' (तु. ५० अ०)। 'स्पृशोऽनुदके क्विन्' (३।केति ॥ कीर्यतेऽत्र । 'कृ विक्षेपे' (तु. ५० से.)। १५८)। 'भमिस्तक पुंसि मानववैश्ययोः' (इति मेदिनी) भिदादिपाठात् (३।३।१०४) अड्दीघों । 'कारो वधे ॥ (५) ॥॥ षट 'वैश्यस्य॥ निश्चये च वलौ यत्ने यतावपि । कारस्तुषारशैले च कारा दूत्यां प्रसेवके । बन्धने बन्धनागारे हेमकारिकयोरपि' ( इति आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥१॥ विश्वः)॥(१) ॥॥ बन्धनस्यालयः॥ (२)*॥ द्वे 'वन्धन- । आजाति ।। आजाद आजीति ॥ आजीव्यतेऽनेन । 'हलश्च' (३।३।१२१) गृहस्य' ॥ इति घञ् ॥ (१) ॥॥ जीव्यतेऽनया। 'गुरोश्च हलः' (३३. १०३) इत्यः । 'संज्ञायां कन्' (५।३।७५) । कुन् (उ० २।पुंसि भून्यसवः प्राणाश्चैवम् ३२) वा। 'जीवकः प्राणके पीतसारकृपणयोरपि । कूर्चपुमिति ॥ अस्यन्ते, अस्यन्ति, वा । 'असु क्षेपणे' | शीर्षे च पुंसि स्यादाजीवे जीविका मता। त्रिषु सेविनि (दि०प० से.)। अस्यत एभिः, इति वा । 'अस दीप्तौ' वृद्ध्याशी विनोराहितुण्डिके' (इति मेदिनी) ॥ (२) ॥॥ (भ्वा० उ० से.)। 'शस्वस्नि हि-' (उ० १।१०) इत्युः । वृत्तिरस्त्यस्याम् । 'वृत्तेश्च' (वा० ५।२।१०१) इति णः । -बाहुलकात्-इति मुकुटस्तूपेक्ष्यः ॥ (१) ॥*॥ प्राण- 'वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः । निःसारारोग्ययोः त्येभिः । 'अन प्राणने' (अ०प० से.)। 'हलश्च' (३।३।- क्लीबे (वृत्तिमन्नीरजोस्त्रिषु)' इति मेदिनी ॥ (३)॥॥ वर्तते१२१) इति घञ् । 'प्राणो हृन्मारुते बोले काव्यजीवेऽनिले ऽनया। किन् (३।३।९४)। ('वृत्तिर्विवरणाजीवकैशिक्यादिबले। पुंलिङ्गः पूरिते वाच्यलिङ्गः पुंभूम्नि चासुषु' (इति मेदि- प्रवर्तने' इति मेदिनी) ॥ (४) ॥ ॥ वर्तन्ते जीवन्त्यनेन । नी)। एवं पुंसि भूम्नि च ॥ (२) ॥॥द्वे 'पञ्चवायूनाम्॥ ल्युट (३।३।११७)। 'वर्तनो वामने क्लीबं वृत्तौ स्त्री पेषणा जीवोऽसुधारणम ॥११९॥ ध्वनोः। न पुंसि तूलनालायां तकुपिण्डे च जीवने । वर्तिष्णो जीति ॥ जीवनम् । 'जीव प्राणधारणे' (भ्वा०प० से.)। त्रिषु' (इति मेदिनी) ॥ (५) ॥*॥ जीवन्त्यनेन । ल्युट् (३॥ घञ् (३।३।१८)। 'जीवः प्राणिनि वृत्तौ च वृक्षभेदे बृह ३।११७)॥ (६) ॥*॥ षट् 'जीवनोपायस्य॥ स्पती । जीवा जीवन्तिकामौर्वीवचाशिजितभूमिषु । न स्त्री स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः। तु जीविते' (इति मेदिनी) ॥ (१) ॥॥ असूनां धारणम् ॥ स्त्रीति ॥ कर्षणम् । 'कृष विलेखने' (भ्वा०प० अ०) (२) ॥॥ द्वे 'जीवनस्य' ॥ 'इकृष्यादिभ्यः' (वा० ३।३।१०८) ॥ (१) ॥*॥ पशून आयुर्जीवितकालः पालयति । 'पाल रक्षणे' (चु०प० से०)। 'कर्मण्यण' (३॥ २।१)। तस्य कर्म भावो वा । ध्यञ् (५।१।१२४)॥ (१)॥॥ आयुरिति ॥ एति । 'इण् गतौ' (अ०प०अ०)। | वणिजां कर्म भावो वा । ष्यञ् (५।१।१२४) ॥*॥ 'दूतवषि'एतेर्णिच' (उ० २।११८) इत्युसिः ॥ (१) ॥॥ जीवितस्य 'रस्यां च' इति यप्रत्यये 'वणिज्या' च। ('सत्यानृतं तु कालः ॥ (२) ॥॥ द्वे 'जीवावच्छिन्नकालस्य' ॥ वाणिज्यं वणिज्या') इति हैमनाममाला ॥ (१)॥॥ प्रत्येक ना जीवातुर्जीवनौषधम् । 'जीवनोपायस्यैकैकम् ॥ ' नेति॥ जीवत्यनेन । 'जीव प्राणधारणे' (भ्वा०प०१-'जीवातवे विसृज शूद्रमुनौ कृपाणम्' इत्युत्तररामचरिते । से०)। 'जीवेरातुः' (उ० १।७८)। 'जीवातुरस्त्रियां भक्के | २-भाध्ये तु 'दूतवणिग्भ्यां च' इति नास्त्येव इति सिद्धान्तकौमुदी। च वृक्षभेदे बृह- ३।११७)। विन्तिकामौर्वीवचा Page #311 -------------------------------------------------------------------------- ________________ वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । सेवा श्ववृत्तिः (उ० ४.१०६) इतीदः । 'कुसीदं वृद्धिजीवने । वृद्ध्यासयिति ॥ सेवनम् । 'षे सेवने' (भ्वा० आ० से.)। जीवे' इति हैमः ॥ (२) ॥*॥ वृद्ध्याजीविका ॥ (३) ॥॥ 'गुरोश्च हलः' (३।३।१०३) इत्यः ॥ (१)॥*॥ शुनो वृत्ति- त्रीणि 'ऋणसंबन्धिकालान्तरद्रव्येण लोके जीविकारिव, शुन इव वृत्तिर्वा ॥ (२) ॥*॥ द्वे 'परचित्तानुवर्त- याम्॥ नस्य॥ याच्याप्तं याचितकम् अनृतं कृषिः येति ॥ याचितेन याच्या निवृत्तम् । 'अपमित्यअनिति ॥ न ऋतम् । 'शुनो वृत्तिः स्मृता सेवा गर्हितं । याचिताभ्या | याचिताभ्यां ककनौ' (४।४।२१) ॥ (१) ॥*॥ एकम् तद्विजन्मनाम् । हिंसादोषप्रधानत्वादनृतं कृषिरुच्यते' इति ।। याज्ञया प्राप्तस्य' ॥ 'अनृतं कृषावसये च' इति रुद्रः ॥॥'प्रमृतम्' इति निमयादापमित्यकम् ॥४॥ तु सभ्यः पाठः-इति खामी। 'प्रमृतं कर्षणं स्मृतम्' (४५) नीति ॥ अपमानम् । 'मेङ् प्रणिदाने' (भ्वा० आ० इति मनुः ॥ (१)॥॥ (२)॥*॥ द्वे 'कर्षणस्य' ॥ अ०) 'उदीचां माङो व्यतीहारे' (३।४।१९) इति क्त्वा । उञ्छशिलं त्वृतम् ॥२॥ | 'कुगति-' (२।२।१८) इति समासः । 'समासेऽन' (७।११. विति ॥ उञ्छनम् । 'उच्छि उञ्छे' (तु.प.से.)। ३७) इति ल्यबादेशः। 'मयतेरिदन्यतरस्याम्' (६।४।७०) घञ् (३।३।१८)॥ (१) ॥*॥ शिलनम् । 'शिल उञ्छे' | इतीत्वम् । तुक् (६।१।७१) । 'अपमित्य-' आप्तम् । कवा घ जावा 'अपमित्य- (४।४।२१) इति कक् ॥ (१)॥*॥ 'निमयात्' संज्ञापूर्वकत्वान्न गुणः । “उञ्छः कणश आदाने कणिशाद्यर्जनं इति 'विभाषा गुणेऽस्त्रियाम्' (२।३।२५) इति पञ्चमी ॥*॥ शिलम्' इति यादवः ॥ (२)॥*॥ अर्यते, ऋच्छति वा । | एक 'परिवर्तनेनाप्तस्य'॥ 'निष्ठा' ( ३।२।१०२) इति ‘गत्यर्था-' (३।४।७२) इति वा उत्तमणोंधमों द्वौ प्रयोक्तग्राहको क्रमात् । कः । 'ऋतमुञ्छशिलं स्मृतम्' (४५) इति मनुः। 'पुमानुन्छः उत्तेति ॥ उत्तममृणमस्य ॥ (१) ॥*॥ अधममृणमस्य शिलमृतम्' इति बोपालितः ॥ (३)॥*॥ त्रीणि 'खलादि- ॥ (१)॥*॥ 'ऋणव्यवहारे धनस्वामिधनग्राहकयोः' पतितधान्यसंग्रहस्य॥ | क्रमेणकैकम् ॥ द्वे याचितायाचितयोर्यथासंख्यं मृतामृते । कुसी दिको वाधुषिको वृद्ध्याजीवश्च वाधुषिः॥५॥ हे इति ॥ मृतं चामृतं च ॥ (१)॥*॥ प्रार्थनाऽप्रार्थन- विति ॥ कुसीदार्थ प्रयच्छति । 'कुसीददशैक-' (४।४।. क्रिययोस्तत्कर्मणोर्वा । एकैकम् 'याचितायाचितयोः' ॥ ३१) इति टन् ॥ (१) ॥ ॥ वृद्धिं गा प्रयच्छति । 'प्रयसत्यानृतं वणिग्भावः स्यात् च्छति गर्हाम्' (४।४।३०) इति ठक् । 'वृद्धवृधुषिभावःसेना समाहितमान शापावाला . (वा० ४।४।३०)॥ (२) ॥*॥ वृद्धिराजीवो जीविकाऽस्य । ११७८) ॥ (१) ॥॥ वणिजो भावः॥ (२)॥*॥ द्वे 'वाणि- | (३) ॥*॥ पृषोदरादित्वात् (६।३।१०९) कलोपे वाधुषिः ॥ ज्यस्य ॥ (४) ॥*॥ चत्वारि 'ऋणं दत्त्वा तद्वड्या जीविनः' ॥ ऋणं पर्युदञ्चनम् ॥३॥ क्षेत्राजीवः कर्षकश्च कृषकश्च कृषीवलः। उद्धारः क्षेत्रेति ॥ क्षेत्रमाजीवोऽस्य ॥ (१) ॥॥ कर्षति । 'कृष ऋणमिति ॥ अर्यते स्म । 'ऋ गती' (भ्वा०प० विलेखने' (भ्वा० प० अ०)। ण्वुल् (३।१।१३३)॥ (२) अ०)। तः (३।२।१०२)। 'ऋणमाधमये ( ८।२।६०) ॥॥ कर्षति । 'कृषेवृद्धिश्चोदी चाम्' (उ० २०३८) इति कुन् इति नत्वम् । 'ऋणं देये जले दुर्गे' इति हैमः ॥॥॥ वृद्धिपक्षे 'कार्षक:' अपि ॥ (३) ॥*॥ कर्षणम् । (१) ॥*॥ परित उदच्यते । 'अञ्चु गतौ' (भ्वा०प० 'इकृष्यादिभ्यः' (वा० ३।३।१०८)। कृषिरस्यास्ति । 'रजःसे.)। 'कृत्यल्युटः- (३।३।११३) इति कर्मणि ल्युट् ॥ (२) कृषि-' (५।२।११२) इति वलच् । 'वले' (६।३।११८) इति ॥॥ उद्भियते । 'हृञ् हरणे' (भ्वा० उ० अ०)। 'धृञ् दीर्घः ॥ (४)॥*॥ चत्वारि 'कृषीवलस्य॥ धारणे' (भ्वा० उ० अ०) वा । कर्मणि घञ् ( ३।३।१९)। क्षेत्र हेयशालेयं त्रीहिशाल्योद्धयोचितम ॥६॥ 'उद्धारश्चोद्धतावृणे' इति मेदिनी ॥ (३) ॥*॥ त्रीणि क्षयिति ॥ व्रीहीणाम् (१) शालीनाम् (१) च भवनं 'ऋणस्य ॥ क्षेत्रम् । 'व्रीहिशाल्योर्डक्' (५।२।२)॥*॥ 'धान्यसामाअर्थप्रयोगस्तु कुसीदं वृद्धिजीविका । .. अथेति ॥ अर्थस्य प्रयोगः ॥ (१) ॥*॥ कुस्यते । १-लक्ष्यादिनन्तोऽपि । 'श्रोत्रियस्य कदर्यस्य वदान्यस्यापि 'इस संश्लेषणे' (दि. ५० से.)। 'कुसेरुम्भो मेदेताः' बाधुषी'-इति स्वामी ।। Page #312 -------------------------------------------------------------------------- ________________ अमरकोषः। . [द्वितीयं काण्ड weecccccccccccccccccwAAAAAAA न्यस्य' 'कलमादेश्वोत्पत्तियोग्यक्षेत्रस्य' एकैकम् ॥ द्विगुणाकृते तु सर्व पूर्व शम्बाकृतमपीह ॥९॥ यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि तत् ।। द्वीति ॥ द्वितीयाकृतम् ॥ (२)॥॥ द्विहल्यम् ॥१॥ येति ॥ यवानाम् (१) यवकानाम् (१) षष्टिकानाम् (१) (३)॥॥द्विसीत्यम्॥ (४)॥*॥ शमस्यास्ति । 'कंशंभ्याम्-' च भवनं क्षेत्रम् । 'यवयवकषष्टिकाद्यत्' (५।२।३) ॥४॥ यवकः (५।२।१३८) इति वा । 'शम्ब'शब्दो द्वितीयकर्षण वर्तते। शूकशून्यो यवः ॥*॥ एकैकम् 'यवादिभवनस्य' । शम्बं कृतम् । 'कृो द्वितीय- (५।४।५८) इति डाच ॥ तिल्यतैलीनवन्माषोमाणुभङ्गाद्विरूपता ॥ ७॥ 'सरित्सरिभसम्बाकृतम्' इति दन्त्यादौ वर्णदेशना । तत्र 'षम्ब संबन्धे' (चु०प० से.) ण्यन्तः। सम्ब्यते। घश् तीति ॥ तिलानाम् (१) माषाणाम् (१) उमानाम् (१) (३।३।१९)। अच् (३।३।५६) वा ॥ (५) ॥॥ पञ्च अणूनाम् (१) भङ्गानाम् (१) च भवनं क्षेत्रम् । “विभाषा 'द्विवारकृष्टस्य॥ तिल-' (५।२।४) इति यत्खनो (१) ॥ (२)॥॥ माष्यम् ॥ (१) ॥*॥ माषीणम् ॥ (२) ॥॥ उम्यम् ॥ (१) द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः । औमीनम् ॥ (२) ॥*॥ अणव्यम् ॥ (१) ॥*॥ अण द्रोणेति ॥ द्रोणस्य वापः। 'तस्य वापः' (५।१।४५) वीनम् ॥ (२) ॥ भङ्गयम् ॥ (१)॥ भाङ्गीनम् (२) ॥१॥ । इति ठञ् ॥ (१)॥*॥ आढकस्य वापः (५।१।४५)॥ (१) 'तिलादिभवनस्य' प्रत्येकं द्वयं द्वयम् ॥ | ॥*॥ आदिना-प्रस्थस्य वापः प्रास्थिकः ॥ (१) ॥१॥ मौद्रीनकौद्रवीणादि शेषधान्योद्भवक्षमम् । कुडवस्य वापः कौडविकः॥ (१) ॥ 'वापादो' इत्यादिना मौद्गीति ॥ मुद्गानाम् (१) कोद्रवाणाम् (१) च भवनं पचाद्यर्थग्रहः । द्रोणम् , आढकं च पचति (इत्यादि)। 'संभवक्षेत्रम् । 'धान्यानां भवने' (५।२।१) इति घञ् ॥*॥ आदिना त्यवहरति पचति' (५।१।५२) इति ठक् ॥*॥ 'द्रोणादिगोधूमीनम् ॥ (१) ॥*॥ कालायीनम् ॥ (१) ॥॥ परिमितव्रीह्यादिवापयोग्यक्षेत्रस्य' एकैकम् ॥ कौलत्थीनम् ॥ (१) ॥*॥ प्रेयङ्गवीणम् ॥ (१) ॥॥ चाणकीनम् ॥ (१) ॥*॥ इत्यादि ज्ञेयम् । (एकैकम् ) खारीवापस्तु खारीकः 'धान्योद्भवक्षेत्रस्य' ॥ खेति ॥ खार्या वापः । 'खार्या ईकन्' (५।१।३३)॥ वीजाकृतं तूतकृष्टम् (१) ॥*॥ एकम् 'खारीवापस्य' ॥ वीति ॥ वीजेन सहकृत कृष्टम् । 'कृओ द्वितीयतृतीय उत्तमर्णादयस्त्रिषु ॥ १०॥ शम्बवीजात्कृषौ' (५।४।५८) इति डाच् ।-अबीजं सबीजं | उत्तेति ॥ (खारीकान्ता वाच्यलिङ्गाः ) ॥ संपन्नम्-बीजाकृतम्-इति खामी । तन्न । 'अभूततद्भावे' | इत्यस्याननुवृत्तेः ॥ (१) ॥*॥ (पूर्वम् ) उप्तं च तत् (पश्चात् ) पुनपुंसकयोर्वप्रः केदारः क्षेत्रम् कृष्टं च । 'पूर्वकाल-' (२।१।४९) इति समासः ॥ (२)॥*॥ पुमिति ॥ उप्यतेऽत्र । 'डुवप् बीजसंताने' (भ्वा० उ. द्वे 'वीजवापोत्तरं कृष्टस्य' ॥ अ.)। 'वृधिवपिभ्यां रन्' (उ० २।२७) 'वप्रस्ताते पुमासीत्यं कृष्टं च हल्यवत् ॥८॥ नस्त्री रेणौ क्षेत्रे चये तटे' इति विश्वः (मेदिनी)। 'वप्रः सीति ॥ सीतया संमितम् । 'नौवयोधर्म- (४१४९१) प्राकाररोधसोः। क्षेत्रे ताते चये रेणौ' इति हैमः ॥ (१) इति यत् ॥ (१) ॥*॥ कृष्यते स्म । क्तः (३।२।१०२)॥ (२) | ॥ॐ॥ के जले शिरसि वा दारोऽस्य । 'हलदन्तात्-' (६३९) ॥* हलेन कृष्टम् । 'मतजनहलात्करणजल्पकर्षेषु' (४।४। इत्यलुक् । केन जलेन दीर्यत इति वा । 'दृ विदारणे' (श्या० ९७) इति यत् ॥ (३) ॥॥ हल्येन तुल्यम् । 'तेन तुल्यम्' | प० से.)। कर्मणि घञ् (३।३।१९)। 'केदाराद्यञ्च' (४।२। ४०) इति निर्देशादेत्वम् ।'केदारो द्रौ शिवे क्षेत्रे भूमिभेदा(५।१११५) इति वतिः ॥*॥ त्रीणि 'कृष्टमात्रस्य ॥ लवालयोः' इति विश्वः (मेदिनी)॥ (२)॥*॥ क्षीयते धान्यैत्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् रत्र । 'क्षि निवासगत्योः ' (तु. प. अ.)। ट्रन् ( उ०४/त्रिति ॥ त्रिगुणं कृतम् । 'संख्यायाश्च गुणान्तायाः' १५९)। "क्षेत्र भारतादौ भगाङ्गयोः। केदारे सिद्धभूपत्न्योः' (५।४।५९) इति डाच् ॥ (१) ॥*॥ तृतीयं कृतम् । 'कृञो इति हैमः। 'क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः' इति, द्वितीय- (५।४।५८) इति डाच् ॥ (२)॥*॥ त्रिवारं हलेन विश्वः ॥ (३)॥*॥ त्रीणि 'क्षेत्रस्य' ॥ कृष्टम् । 'मतजन- (४।४।९७) इति यत् । 'रथसीताहलभ्या याद्वधा (बा० ११७२) शत तदन्तावषा ।। (३) १-केदार एकारवान् 'नमिताः फलभारेण नमिताः शालि॥४॥ त्रिवार सीतया संमितम् । यत् (४।४।९१)॥ (४)॥*॥ मअरीः। केदारेषु च पश्यन्तः केद्वारेषु विनिःस्पृहाः' इति दमचत्वारि 'वारत्रयकृष्टस्य॥ । यन्तीयसकात् ॥ Page #313 -------------------------------------------------------------------------- ________________ 'वैश्यवर्गः ९ ] व्याख्यासुधाख्यव्याख्यासमेतः । अस्य तु । ऽनेन । 'यु मिश्रणे' (अ० प० से ० ) । 'दानी - ' ( ३।२।१८२ ) कैदारकं स्यात्कैदार्य क्षेत्र केदारिकं गणे ॥ ११ ॥ | इतिन् ॥ ( २ ) ॥*॥ युज्यतेऽनेन । 'युजिर् योगे' (रु० अस्येति ॥ केदाराणां समूहः । 'केदारायञ्च' (४!२।४०) उ० अ० ) प्रून् (३।२।१८२) ॥ (३) ॥*॥ त्रीणि 'वृषादेर्गले ॥ (२) ॥*॥ चात् ( ४।२।४० ) वुञ् ॥ (१) ॥ * ॥ क्षेत्राणां युगबन्धनस्य' ॥ अथो फलम् । समूहः । 'भिक्षादिभ्यः -' ( ४/२/३८ ) इत्यण् । —'तस्य समूहः' (४।२।३७) इत्यण्—इति मुकुटः । तन्न । 'अचित्त - (४।२।४७ ) इति ठकस्तदपवादत्वात् ॥ (३) ॥ ॥ ‘ठञ् कवचिनश्च' ( ४।२।४१ ) चात् केदारादपि ॥ (४) ॥*॥ चत्वारि 'क्षेत्रगणस्य' ॥ लोष्टानि ष्टवः पुंसि लविति ॥ लोष्टति । ‘लोष्ट संघाते' (भ्वा० आ० से० ) पचाद्यच् ( ३।१।१३४ ) पुंलिङ्गोऽप्ययम् । 'लेष्टुः शब्दे (ठे ) ऽपि `लोष्ठः स्यात्' इति बोपालितः ॥ (१) ॥*॥ लिश्यते, लिशति, वा । 'लिश गतौ' ( तु० प० से० ) । बाहुलकात्तुन् ।— 'क्रत्वादयश्च' – इति मुकुटस्त्वपाणिनीयः ॥ ( २ ) ॥*॥ द्वे 'मृत्तिकाखण्डस्य' | कोटिशो लोष्टभेदनः । । कविति ॥ कोटिना अग्रेण श्यति । 'शो तनूकरणे' ( दि० प० अ०)। ‘सुपि–’ (३।२।४) इति कः । कोटिरस्यास्तीति वा लोमादित्वात् (५।२।१००) श: ॥ (१) ॥*॥ लोष्टानां भेदनः ॥ (२) ॥*॥ द्वे 'लोष्टभेदनकाष्टस्य' 'हेगा' इति ख्यातस्य ॥ प्राजनं तोदनं तोत्रम् प्रेति ॥ प्रवीयतेऽनेन । 'अज गतिक्षेपणयोः ' ( वा० प० से०) ल्युट् (३।३।११५) । ' वा यौ' (२।४।५७ ) इति वी न ॥ (१) ॥*॥ तुद्यतेऽनेन। ‘तुद व्यथने ' ( तु० उ० अ० ) । ल्युट् ( ३।३।११५ ) (२) ॥*॥ ' दाम्नी - ' ( ३।२।१८२ ) इति हून् । 'तोत्रं तु प्राजने वेणुकेऽपि च' इति विश्वः (मेदिनी) ॥ (३) ॥*॥ त्रीणि 'वृषभादिप्रेरणदण्डस्य' ॥ खनित्रमवदारणम् ॥ १२ ॥ खेति ॥ खन्यतेऽवदार्यतेऽनेन । 'खन खनने' (भ्वा० उ० से० ) । 'अर्तिलूधू - ' ( ३।२।१८४ ) इतीत्रः ॥ (१) ॥*॥ अवदार्यतेऽनेन । 'दृ विदारणे ( क्या० प० से० ) । ण्यन्तः । ल्युट् ( ३।३।११५) ॥ (२) ॥*॥ द्वे ‘कुद्दालादेः’॥ । देति ॥ दायनेन । 'दाप् लवने' ( अ० प० अ० ‘दाम्नी-’ ( ३।२।१८२ ) इति ष्ट्रन् ॥ (१) ॥*॥ लुयतेऽनेन । ‘लुब्’ (क्र्या० उ० से०)। ‘अर्ति - ' ( ३।२।१८४) इतीत्रः ॥ (२) ॥*॥ द्वे 'लवित्रस्य ' ॥ आवन्धो योत्रं योक्त्रम् आवेति ॥ आबध्यतेऽनेन । 'बन्ध बन्धने' ( क्या० प० १०)। 'हलच' (३।३।१२१) इति घञ् ॥ (१) ॥*॥ यूयते - अमर० ३९ ३०५ निरीशं कुटकं फालः कृषिकः अथविति ॥ फलति । 'जिफला विशरणे' भ्वा० प० से० ) । अच् ( ३।१।१३४ ) । 'फलं हेतुफले जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्राने व्युष्टिलाभयोः । फली फलिन्याम्' इति हैमः । स्वामी तु - 'हलम्' इति पठित्वा निर्गतम् । 'निरादयः - ' ( वा० २।२।१८) इति समासः । खामी ‘फलप्रकरणमारब्धम्’— इति व्याख्यत् ॥ (१) ॥ * ॥ ईशाया तु - ' निष्क्रान्ता ईषाऽस्मात्' इति विगृह्य 'निरीषम् ' - इति मूर्धन्यान्तं पपाठ ॥ (२) ॥*॥ कुटति। ‘कुट कौटिल्ये' (तु० प० से० ) । क्क्रुन् ( उ० २।३२ ) ॥*॥ मुकुटस्तु — कूटयति छिनत्ति । 'कूट छेदने' ( चु० उ० से० ) । इगुपधत्वात् (३191१३५) कः । कूटम् । ततः खार्थे कन् ( ज्ञापि ० ५/४१५ ) - इति वदन् (कूटकम्) दीर्घादि मन्यते । अत्र पचाद्यच् (३।१।१३४) उचितः । न तु कः । ण्यन्तस्येगुपधत्वाभावात् ॥ (३) ॥*॥ फालयति । 'जिफला विशरणे' (भ्वा० प० से०) । ण्यन्तादच् ( ३।१।१३४) । 'फाल उत्प्लुतौ' । 'क्लीबं सीरोपकरणे पुंसि शंकरसीरिणोः ' ( ) | ( ४ ) ॥ ॥ कृषति । 'कृष विलेखने' (तु० उ० अ०)। कृषिवृक्ष्योः किकन् ( उ० २।४०)। 'कृषिका कृषिकौ फालकृषको' इति रुद्रात् स्त्रियामपि ॥* ॥ कुनि ( उ० २।३२) तु कृषकः । खामी तु - 'शिल्पिनि वुन् ' ३।१।१४५ ) - इत्याह । तन्न । फेलस्य शिल्पित्वाभावात् । परिगणनाच्च । 'कृषकः पुंसि फाले स्यात्कर्षके त्वभिधेयवत्' इति विश्वः ( मेदिनी ) ॥ ( ५ ) ॥ * ॥ पञ्चापि 'फालस्य' - इति कलिङ्गः- द्वयं यत्र काष्ठे फालो निबध्यते तस्य । अन्त्यद्वयं तु फालस्य - इति स्वामी ॥ ( लाङ्गलं हलम् ॥ १३ ॥ गोदारणं च सीरः लेति ॥ लङ्गति । ‘लगि गतौ' (भ्वा० प० से० ) । बाहुलकात्कलच् । दीर्घश्च ।—' कलम्बा (म्बला ) दयश्च' - इति मुकुटस्त्वपाणिनीयः । 'लाङ्गली तोयपिप्पल्यां क्लीबं तु कुसुमा - न्तरे । गोदारणे तृणराजगृहदारुविशेषयोः ' ( इति मेदिनी ) ॥ (१) ॥*॥ हलति । 'हल विलेखने' ( भ्वा० प० से० ) । अच् ( ३|१|१३४) ॥*॥ ज्वलिति-' ( ३।१।१४०) इति णे 'हालः " अपि । 'हालः फालवहः सीता' इति विक्रमादित्यः ॥ (२) ॥*॥ गां भूमिं दारयति । ल्युट् ( ३।३।११३) । – गौर्भूमिर्दार्यतेऽनेन । करणे ल्युट् ( ३।३।११७ ) । नन्द्यादि ( ३ 1१1 १–स्वामिग्रन्थे तु—'क्कुन् शिल्पिसंज्ञयो :- ( उ० २।३२ ) - इत्येव पाठो दृश्यते ॥ Page #314 -------------------------------------------------------------------------- ________________ अमरकोषः । [द्वितीयं काण्ड १३३) ल्युर्वा-मुकुटः । तन्न । ल्योः कर्तरि विधानात्करणेऽसंभ- | आशुर्वीहिः पाटलः स्यात् वात् ॥ (३) ॥॥ सिनोति, सीयते, वा। 'षिञ् बन्धने' ___ आश्विति ॥ अश्नुते । 'अशू व्याप्ती' (स्वा० आ० से.)। (स्वा० उ० अ०)। 'सूसिमिचीनां दीर्घश्च' (उ० २।२५) इति 'कृवापा-' (उ० १।१) इत्युण् । 'आशुस्तु व्रीहिशीघ्रयोः' इति. कन् दीर्घत्वं च । हलतिग्मकरौ सीरौ' इति दन्त्यादौ हैमचन्द्रः । 'तृणबीजं तु श्यामाको, व्रीहिराशु च पाटलः' रभसः। 'सीरः स्यादंशुमालिनि । लाङ्गले' इति हैमः ॥ (४) इति (पर्याये) क्लीबमाशु । 'आशु स्याद्रीहिशीघ्रयोः' इति। ॥*॥ चत्वारि 'हलस्य' ॥ रत्नमालायामपि क्लीबम् ॥ (१) ॥*॥ वर्हत्युपचयं गच्छति । अथ शम्या स्त्री युगकीलकः। 'वृह वृद्धौ' (भ्वा० प० से.)। 'इगुपधात् कित्' (उ० ४. अथेति ॥ शम्यतेऽनया । 'शम उपशमे' (दि. ५० । १२०) इति इन् । पृषोदरादिः (६।३।१०९)। बीयते। से०) अध्यादिः (उ० ४।११२)॥ (१)॥*॥ युगस्य कीलः । 'व्रीङ् गत्याम्' (दि० आ० अ०)। बाहुलकाद् हिक् , वा ॥ खार्थे कन् (ज्ञापि० ५।४।५) ॥ (२) ॥*॥ द्वे 'युगस्य (२)॥*॥ पाटं लाति। कः (३।२।३) । पाटलो वर्णोऽस्यास्ति, कीलके' ॥ इति वा ॥ (३) ॥*॥ पाटलः, व्रीहिः, आशु, च इति नाम त्रयम् । आशुनामा व्रीहिः पाटल उच्यते इति नामदयम्-इति ईशा लाङ्गलदण्डः स्यात् सुभूतिः । 'आशुव्रीहौ पाटलो ना श्वेतरक्तेऽन्यलिङ्गवान्' इति इशांत ॥ ईष्टे । 'ईश ऐश्वर्ये (अ० आ० से.)'गरुद्रः ॥*॥ त्रीणि 'पष्टिकादेः॥ पध- (३।१।१३५) इति कः । 'प्रभुशंकरयोरीशः स्त्रियां सितशूकयवौ समौ ॥१५॥ लाङ्गलदण्डके' इति तालव्यान्ते रुद्र-रभसौ। 'ईशः स्वामिनि सीति ॥ सितं शूकं यस्य, इति मध्यतालव्यः ॥१॥रुद्रे च स्यादीशा हलदण्डके' इति शान्ते विश्वः ॥ॐ॥ ईषते। 'ईष गत्यादौ' (भ्वा० आ० से.)। 'इगुपध-' (३।१।१३५) | (शितशूकः) द्वितालव्यः-इति खामी ॥ (१) ॥॥ यौति । उभयत्र करणे 'गुरोश्च-' (३।३।१०३) इत्यो वा । 'ईषा पेटी यूयते वा । अच् (३।१।१३४) । अप् ( ३।३।५७) वा। 'यवो धान्येऽपृथक्कृतौ' इति हैमः ॥ (२) ॥॥ द्वे 'यवामञ्जषा' इति मूर्धन्यान्ते चन्द्रगोमी ॥ (१) ॥*॥ लाङ्गलस्य दण्डः। (२)॥*॥ द्वे 'हलयुगयोर्मध्यकाष्ठस्य ॥ नाम्॥ | तोक्मस्तु तत्र हरिते सीता लागलपद्धतिः ॥१४॥ | तविति ॥ तकति, तक्यते वा । 'तक सहने हासे च' सीति ॥ सीयते। 'षिञ् बन्धने' । (खा० उ० अ०)। (भ्वा०प० से.)। बाहुलकान्मः, ओत्वम् , च । ('तोक्म क्तः (३।२।१०२) पृषोदरादिः (६।३।१०९)।-स्यति कर्णमले. पुंसि हरिते च हरिद्रवे' इति मेदिनी) ॥ (१) ॥॥ भुवम् । 'षोऽन्तकर्मणि' (दि. ५० अ०) (बाहुलकात् ) क्तः। एकम् 'अपक्कयवस्य' ॥ 'घुमास्था- (६।४।६६) इतीत्वम्-इति मुकुटः । तन्न । कलायस्तु सतीनकः। 'द्यति स्यतिमास्था-' (७।४।४०) इति विशेषविहितेनेत्वेन बाधात् । 'सीता लागलरेखा स्याद्व्योमगङ्गा च जानकी' हरणखाण्डको चास्मिन् इति दन्त्यादौ रभसः । 'सीता जनकजागङ्गाभेदयोहल- केति ॥ कलमयते। 'अय गतौ' (भ्वा० आ० से.)। अण् पद्धतौ इति दन्त्यादौ हैमः ॥* शेते स्म । 'शील खप्ने' | (३।२।१)।-कं वातं लाति । 'आतः-' (३।२।३) इति कः। (अ० आ० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'आतो युक्-' (७।३।३३) इति युक्-इति मुकुटः। तन्न । जिति 'शीता नभःसरिति लागलपद्धतौ च शीता दशाननरिपोः णिति परे विहितस्य युकः के अप्रसङ्गात् ॥ (१)॥॥ सति सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च | जीवे इनः प्रभुः। 'संज्ञायाम्' (२।१।४४) इति समासः । शीतोऽलसे च बहुवारतरौ च दृष्टः' इति तालव्यादौ | 'हलदन्तात्' (६।३।९) इत्यलुक् । सतीनं वायुं करोति । धरणिः ॥ (१) ॥*॥ लाङ्गलस्य पद्धतिः॥ (२) ॥॥ द्वे | 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः।-प्रज्ञाद्यणि 'लाङ्गलकृतरेखायाः ॥ (५।४।३८) 'सातीनकः' अपि-इति माधवी ॥ (२) ॥५॥ हरति । 'हृञ् हरणे' (भ्वा० उ० अ०)। 'कृहृभ्यामेणुः' पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने।। ( उ० २।१)। 'हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनके विति ॥ मेध्यन्ते पशवोऽत्र । 'मेधृ संगमे' (भ्वा० इति रभसात्पुंसि ॥ (३) ॥*॥ खण्डोऽस्यास्ति । 'अत इनिउ० से.) इन् (उ० ४।११८)। खामी तु-'मेथिः ' इति | ठनौ' (५।२।११५) इति ठन् ॥ (४)॥*॥ 'कलायत्रिकटः पठति । तत्र 'मेथू संगमे' इति धातुर्बोध्यः ॥ (१) ॥॥ | प्रोक्तः सतीनो वर्तुलो मतः । हरेणुरङ्कटो ज्ञेयः' इति व्याडिः एकम् “धान्यखले पशुबन्धनस्तम्भस्य ॥ | ॥*॥ चत्वारि 'रेणुकस्य । Page #315 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९] व्याख्यासुधाख्य ३०७ कोरदूषस्तु कोद्रवः॥१६॥ १०९)॥ (२) ॥*॥ कन्दति, कन्दयति, वा। 'कदि हिंसाकोरेति॥ कोरं रुधिरं वयति । 'दुष वैक्रये' (दि. याम्' 'कदि आह्वाने रोदने च' (भ्वा०प० अ०) । 'कृकप० अ०)। ण्यन्तः । 'कर्मण्यण' (३।२।१) ॥ (१) ॥*॥ दिकडिकटिभ्योऽम्बच्' । (उ० ४१८२)। अनित्यत्वान्न नुम् । कौति । 'कु शब्दे' (अ०प०अ०) । कवते । 'कुछ शब्दे' खार्थे कन् (ज्ञापि० ५।४।५)॥ (३) ॥॥ त्रीणि 'सर्ष(भ्वा० आ० अ०)। विच् ( ३३२।७३)। द्रवति । 'दु गतौ' पस्य'॥ (भ्वा०प० अ०)। अच् (३।१।१३४)। कौश्चासौ द्रवश्च । सिद्धार्थस्त्वेष धवल: केन वायुना द्रवति वा। पृषोदरादिः (६।३।१०९) ॥ (२) सीति ॥ सिद्धोऽर्थोऽस्मात् । 'सरिषपः सिते तस्मिन् ॥॥ द्वे 'कोद्रवस्य॥ रक्षोघ्नो भूतनाशनः' इति रभसः । 'सिद्धार्थस्तु पुमान् मङ्गल्यको मसूरः शाक्यसिंहे च सितसर्षपे' इति विश्वः (मेदिनी) ॥ (१) ॥*॥ मेति ॥ मङ्गले साधुः । 'तत्र साधुः' (४।४।१८) इति एकम् 'श्वेतसर्षपस्य॥ यत् । खार्थे कन् (ज्ञापि० ५।४।५)॥ (१) ॥*॥ मस्यति, गोधूमः सुमनः समौ । मस्यते वा । 'मसी परिणामे' (दि० प० से.)। 'मसे गविति ॥ गुध्यति, गुध्यते, वा। 'गुध परिवेष्टने' (दि. रुरन्' ( उ० ५।३) इत्यूरनि दीर्घमध्यः ।-'खर्जिपिजादिभ्य भ्य प० से.)। 'गुधेरूमः' (उ० ५।२)। 'गोधूमो नागरङ्गे ऊरोलचौ' (उ० ४।९०) इत्यूरः-इति मुकुटस्वेतत्सूत्रा स्यादोषधिव्रीहिभेदयोः' (इति मेदिनी) ॥ (१) ॥॥ सुष्टु ज्ञानमूलकः । 'मसेश्च' (उ० ११४३) इत्युरनि हखमध्यश्च । मन्यते । 'मन ज्ञाने' (दि. आ० अ०)। अच् (३• 'वेश्यायां व्रीहिभेदे च मसूरा मसुरा स्त्रियाम् । मसूर- १।१३४) । 'गोधूमसुमनौ समौ' इति रभसः ॥ (२) ॥ॐ॥ मसुरी पुंसि द्वावेतावपि चैतयोः' इति रभसः ॥ (२) ॥॥ द्वे 'गोधूमस्य' ॥ द्वे 'मसूरस्य॥ स्याद्यावकस्तु कुल्माषः अथ मकुष्ठकमयुष्ठको। स्येति ॥ यौति । 'यु मिश्रणे' (अ०प० से.)। 'कृआदिवनमुद्रे भ्यो वुन्' (उ० ५।३५)। ततः प्रज्ञाद्यण् (५।४।३८)॥ (१) अथेति ॥ मङ्कति, मयते वा। 'मकि मण्डने' (भ्वा०॥*॥ कुलं मस्यति । 'मसी परिणामे' (दि. ५० से.) 'कर्मआ० स० ) । बाहुलकादुः, नुमभावश्च । तिष्ठति । 'ष्ठा गति- ण्यण' (३।२।१) पृषोदरादिः (६।३।१०९)।-दन्त्यान्तः-इति निवृत्तौ' (भ्वा०प० अ०)। कुन् (उ० २।३२)। मकुट- मुकुटः ॥ॐ॥ कुत्सितो माषः । 'कुल्माषो यावकः पुंसि' श्वासौ स्थकश्च । 'पूर्वपदात्' (८।३।१०६) इति षत्वम् । इति मूर्धन्यान्तेषु रभसः ॥ (२) ॥ॐ॥-कुल्माषोऽर्धखिन्नो मुकुटस्तु-आधचमुकारमाह ॥*॥ विश्व-मेदिन्योस्तु 'मकुष्ठो यवादि:-इति स्वामी ।--शूकशुन्यो यवादिः-इति रक्षिव्रीहिमेदे स्यात् (मकुष्ठो मन्थरेऽन्यवत्') इति टवगद्विती- तादयः ॥ॐ॥द्वे 'अर्धस्विन्नस्य यवादे'॥ यान्तः ॥ (१) ॥*॥ मिनोति । 'डुमिञ् प्रक्षेपणे' (स्वा० उ. चणको हरिमन्थकः ॥१८॥ अ०)। 'भृमृशीङ्-' ( उ० १।७) इत्युः । मयश्चासौ स्थकश्च । मुकुटस्तु-मयति । 'मय गतौ' (भ्वा० आ० से)। 'पुंसि-' | चेति ॥ चण्यते । 'चण दाने' (भ्वा०प० से.)। कुन् (३।३।११८) इति घः। मयो गन्ता । तस्य स्तकः प्रति (उ० २।३२) ॥ (१) ॥॥-हरीणां मन्थं जनयति । बन्धकः । 'टक प्रतिघाते' (भ्वा० प० से०)। पचाद्यच् (३। | 'अन्येष्वपि- (३।२।१०१) इति ड:- इति मुकुटः। तन्न । १११३४) । मयस्य स्तको मयष्ठकः । नैरुक्तो वर्णविकारः 'हरिमन्थजः' इति पाठप्रसङ्गात् । हरिभिर्मथ्यते । 'मथे इत्याह । तन्न, 'मयते' इत्युदितत्वात् । घः (३।३।११८) विलोडने' (भ्वा०प० से.) कर्मणि घञ् (३।३।१९)। खार्थे अध्ययुक्तः । तस्य कर्तर्यविधानात् ॥ (२)॥*॥ वनस्य मुद्गः ॥ कन् (ज्ञापि० ५।४।५) ॥ (२) ॥॥ द्वे 'चणकस्य' ॥ (३) ॥॥ त्रीणि 'वनमुद्गस्य' 'मोट' इति ख्यातस्य ॥ द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले। सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७॥ द्वाविति ॥ निष्फलस्तिलः । 'तिलान्निष्फलात्पिञ्जपेजो' सेति ॥ सरति स्नेहोऽस्मात् । 'सृ गतौ' (भ्वा० ५० (वा० ४।२।३६)॥ (१)॥*॥ (२)॥*॥ 'जर्तिलः अपि । म०)। 'सर्तेरपः षुक्च' (उ० ३।१४१) इत्यपः षुगागमश्च । 'जर्तिलः कथ्यते सद्भिररण्यप्रभवस्तिलः॥॥ द्वे 'तैलहीन'सर्षपः स्यात् सरिषपः कुटनेहश्च तन्तुभः' इति त्रिकाण्ड तिलस्य॥ शेषः ॥ (१) ॥ ॥ तन्तुना भाति । 'भा दीप्तौ' (अ०५० क्षवः क्षुधाभिजननो राजिका कृष्णिकासुरी॥१९॥ से०)। 'सुपि-' (३॥२॥४) इति कः ॥॥ स्वामी तु-तुदति। क्षेति ॥ क्षौति । 'टुक्षु शब्दे' (अ० प० से.)। ण्यर्थः । तुन्तुभ:-इत्याह । बाहुलकादुभच । पृषोदरादिः (६३- अच् (३।१।१३४)। ('क्षवः क्षुते राजिकायाम्' इति Page #316 -------------------------------------------------------------------------- ________________ ३०८ अमरकोषः। [द्वितीयं काण्ड AAAAAAAAAAAAAATKARunnnnnnnn.com मेदिनी)॥ (१)॥*॥ क्षुधामभिजनयति । नन्द्यादिः (३।१।- किंशारुः शस्यशूकं स्यात् १३४) ॥॥-क्षुतमभिजनयति । 'क्षुतामिजनन'- किमिति ॥ किंचित् कुत्सितं वा शृणाति । 'श हिंसाइति स्वामी ॥ (२)॥*॥ राजति, राजयति वा । कुन् (उ. याम्' (त्र्या०प० से.)। 'किंजरयोः श्रिणः' (उ० १४) २॥३२) ॥ (३) ॥*॥ कृष्णव । 'संज्ञायां कन्' (५।३।७५) इत्यण। 'अथ किंशारुर्धान्यशूके शरेऽपि च' इति हैमः॥ (४)॥*॥ असुरस्येयम् । अण् (४।३।१२१)। अस्यति वा । । असुरस्ययम् । अण् (४॥३।१२१)। अस्यात वा।। (१) ॥॥ शस्यस्य शूकम् ।-शस्यस्य शूकः-इति मुकुटः॥' 'असेरुरन्' (उ० १।४२)। प्रज्ञाद्यण् (५।४।३८)॥ (५)॥*॥ (२)॥॥ द्वे 'यवाद्यग्रस्य' ।। पञ्च 'कृष्णसर्षपस्य 'राई' इति ख्यातस्य ॥ कणिशं शस्यमञ्जरी। स्त्रियौ कङ्गुप्रियङ्ग द्वे केति ॥ कणयः कणाः सन्त्यस्य । लोमादित्वात् (५।२।नीति ॥ कमङ्गति । 'अगि गतौ' (भ्वा०प० से.)। ।। १००) शः । कणिनं स्वावयवं श्यति वा । 'शो तनूकरणे' (दि. ण्यन्तो वा । मृगय्वादित्वात् ( उ० १।३७) कुः । शकन्ध्वादिः प० अ०)। 'आतोऽनुप- (३॥२॥३) इति कः। 'कणिशो | धान्यशीर्षके' इति तालव्यान्ते रत्नकोषः ॥ (१) ॥*॥ शस्यस्य (वा० ६।११९४)। कं सुखं गच्छति । 'गम्ल गतौ' (भ्वा० मञ्जरी ॥ (२)॥*॥ द्वे 'धान्यमञ्जाः ' ॥ प० अ०)। मितद्वादित्वात् (वा० ३।२।१८०) डुः ॥ (१) ॥*॥ एवं प्रियं गच्छति ॥ (१)॥*॥ द्वे 'प्रियङ्गो'॥ धान्यं व्रीहिःस्तम्बकरिः अतसी स्यादुमा क्षुमा। धेति ॥ धाने पोषणे साधुः । 'तत्र साधुः' (४।४।९८) इति यत् । 'धान्यं तु व्रीही धान्याके' इति हैमः ॥ (१) अतेति ॥ अतति । 'अत सातत्यगमने' (भ्वा० प० स०) वीणाति । 'ब्री वरणे' (ज्या० प० अ०)। 'ब्रीहि'अत्यविचमि-' (उ० ३।११७)। गौरादिः (४।१।४१)॥ शाल्योर्डक' (५।२।२) इति ज्ञापकाद् हिक । 'व्रीहिः सामान्य(१) ॥*॥ उ शिवं माति, मिमीत, वा। 'मा' (अ०प० अ० धान्ये स्यादाशुधान्ये च पुंस्ययम्' इति विश्वः (मेदिनी)॥ 'माङ् माने (जु० आ० अ०)। 'आतोऽनुप- (३।२।३) (२) ॥॥ स्तम्बं करोति । 'स्तम्बशकृतोरिन्' (३।२।२४)। इति कः । अवते, ऊयते, वा । 'ऊङ् शब्दे' (भ्वा० आ० व्रीहिसाहचर्यात् पुंस्त्वम् ॥ (३) ॥॥ त्रीणि 'धान्यसामाअ.)। "विभाषा तिलमाषोमा-' (५।२।४) इति निपातना न्यस्य॥ न्मक् इति वा । 'उमारुतसी हैमवतीहरिद्राकीर्तिकान्तिषु' स्तम्बो गुच्छस्तृणादिनः॥ २१॥ (इति मेदिनी)॥ (२) ॥॥ क्षौति, सूयते, वा। 'टुक्षु शब्दे' (अ०प० अ०)। बाहुलकान् मक् । 'अर्तिस्तुसुहु स्तेति ॥ तिष्ठति, अत्र वा। 'ष्ठा गतिनिवृत्ती' (भ्वा० स- (उ० १११४०) इति मन् वा। संज्ञापूर्वकत्वान्न गुणः। प० अ०) 'स्यः स्तोऽम्बजबकौ' (उ० ४।९६) ॥ (१) ॥१॥ क्षुवते-इति मुकुटस्य प्रमादः । क्षौतेरादादिकत्वात् ।। गवनम् । 'गुङ् शब्दे' (भ्वा० आ० अ०)। संपदादिक्किम् 'क्षमाऽतसीनीलिकयोः' इति विश्वः ॥ (३) ॥४॥ त्रीणि (वा० ३।३।१०८)। तुक् (६।१।७१)। गुतं छयति । 'छो 'अतस्याः ॥ छेदने (दि. प० अ०)। 'आतोऽनुप-' (३।२।३) इति कः॥ (२)॥*॥ आदिना व्रीहियवादिग्रहः ॥*॥ द्वे "यवादीनां मातुलानी तु भगायाम् मूलस्य॥ मेति ॥ मायास्तुला । मातुलामानयति । 'अन प्राणने' | नाडी नालं च काण्डोऽस्य (अ०प० से०) गतौ वा । 'कर्मण्यण' (३।२।१)। ङीष् । नेति ॥ नलत्यनेन । 'णल गन्धे' (भ्वा०प० से.)। (४।१।१४)। मातुलस्य धत्तुरस्य स्त्रीव वा । 'मातुलोपाध्या 'हलश्च' (३३३३१२१) इति घञ् । नालयति । अच् (३।१।१३४) ययोर्जीषानुको' (वा० ४।१।४९) ॥ (१) ॥*॥ भज्यते, वा। डलयोरेकत्वम् । गौरादिः (४।१।४१)। 'नाडी कुहनअनया वा। 'भजो आमर्दने' (रु. प० से.)। 'अकर्तरि चर्यायां घटिकागण्डदूर्वयोः । नाले गुणान्तरे स्नायौ' इति हैमः च' (३।३।१९) इति, 'हलश्च' ( ३।३।१२१) इति वा घञ्। 'तरङ्गभेदयोर्भङ्गो भङ्गा शस्यशणाह्वये' इति रुद्रः ॥ (२) १-धान्यपदेन सप्तदश धान्यान्युच्यन्ते । व्रीहि (१) यव (२) ॥॥ द्वे 'शणाख्यशस्यभेदस्य॥ मसूर (३) गोधूम (४) मुद्ग (५) माष (६) तिल (७) चणक (८) व्रीहिमेदस्त्वणुः पुमान् ॥२०॥ अणु (९) " अणु (९) प्रियंगु (१०) कोद्रव (११) मकुष्ठक (१२) कलाय (१३) कुलत्थ (१४) शण (१५) सर्षप (१६) अतसी (१७) इति नीति ॥ व्रीहि विशेषः । अणति । 'अण शब्दे' (भ्वा० सप्तदश-इति मुकुटः ॥ महाभाष्ये (५।२।४) सूत्रे तु 'शणसप्तप.से.)। 'अणश्च' । 'धान्ये नित्' (उ० ११८,-९) इत्युः । दशानि धान्यानि' इत्युक्तम् । २-गुणान्तरं चर्मरज्जविशेषः । 'अणौह्यल्पयोः' इति हैमः ॥ (१)॥॥ एकम् 'चीना' | तत्र यथा-'नाडीभिर्नह्यते युगम् इत्यनेकार्थकैरवाकरकौमुदी। इति ख्यातस्य ॥ 'व्रणान्तरे' इति पाठ आसीत् ॥ Page #317 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः। ३०९ ॥ (१) ॥॥'नालं काण्डे मृणाले चनाली शाककलम्बके' (उ० ४।९५) इति साधुः ॥॥-शिनोति । 'शिञ् निशाने' इति च (हैमः ) ॥ (२) ॥*॥ कणति । 'कण शब्दे' (भ्वा० (खा० उ० अ०)। ('शिम्बा'। 'शिमिः' "शिम्बिः ' प० से.)। 'जमन्ताः ' (उ० १।११४)। बाहुलकाद्दीर्घः। इत्यपि-)-इति खामी ॥ (२) ॥॥ द्वे "शिम्बायाः' काण्यन्ते वा। 'काण्डो नालेऽधमे वर्ग द्रुस्कन्धेऽवसर शरे। 'छिमि' इति ख्यातायाः॥ संह श्लाघाम्बुपु स्तम्बे' इति हैमः ॥ (३) ॥*॥ अस्य गुच्छस्य त्रिषूत्तरे। ॥॥ त्रीणि 'तृणादिकाण्डस्य॥ त्रीति ॥ उत्तरे-बहुलीकृतान्ताः॥ पलालोऽस्त्री स निष्फलः। ऋद्धमावसितं धान्यम् पेति ॥ पलति, पल्यते, वा। 'पल गतौ' (भ्वा०प० से.)। रिति ॥ ऋध्यते स्म । 'ऋधु वृद्धौ' (दि. प० से.)। 'तमिविशिविडिमृणिकुलिकपिपलिपश्चिभ्यः कालन्' (उ० १-क्तः (३।२।१०२)। 'ऋद्धं संपन्नधान्ये च सुसमृद्धे तु वाच्य११८)-बाहुलकात्-इति मुकुटस्य प्रमादः । पलमलति | वत्' इति विश्वः ( मेदिनी) *॥ 'रिद्ध' संसिद्धम् । राधेः वा। 'अल भूषणादौ' (भ्वा०प० से.)। अण् ( ३।२।१)॥ (खा. प० उ०)-इति खामी। तत्र पृषोदरादिः (६।३।(9)॥॥ सः काण्डः ॥॥ एकम् 'धान्यरहितकाण्डस्य'॥ १०९)॥ (१)॥*॥ आवसीयते स्म । 'षोऽन्तकर्मणि' (दि. कडङ्गरो वुसं कीबे प० अ०)। क्तः (३।२।१०२) अवसानं प्राप्तम् , संपन्नं वा । केति ॥ गृणाति। 'गृ शब्दे' (त्रया०प० से.)। गिरति। रक्षार्थमाच्छादितं वा । तत्र आवस्यते स्म । 'वस आच्छादने' 'गृ निगरणे' (तु. प० से.) वा अच् (३।१।१३४)। कडस्य | (अ. आ० से.) "अवसितमृद्ध ज्ञातेऽपि (अवसानगते गरः। 'कडंगर-' (५।१।६९) इति निर्देशान्मुक् । यद्वा,-कडति।। च वाच्यलिङ्गं स्यात्) इति विश्वः (मेदिनी)॥ (२)*॥ द्वे 'कड मदे' (भ्वा० प० से.)। विप् (३।२।१७८) । कड् च 'मर्दनानन्तरमपनीततृणस्य बहुलीकरणयोग्यस्य तदनं च । कडङ्गं राति । 'रा दाने' (अ० प० अ०)। कः धान्यराशेः'॥ (३।२।३) ॥ 'कडङ्कर' इति हरदत्तपाठे कृञ् धातुः ॥ पूतं तु बहुलीकृतम् ॥२३॥ (१) ॥॥ वुसति। 'वुस उत्सर्गे'। (तु० प० से.)। 'इगुपध-' विति ॥ पूयते स्म। 'पूञ् पवने' (ज्या० उ० से.)। (३।१।१३५) इति कः (वुसं दन्त्यमिति धातुप्रदीपः)॥*॥ क्तः (३।२।१०२)। 'पूतं त्रिषु पवित्रे च शठिते बहुली'वृषवेषतुषारतोषाः' इति षभेदान्मूर्धन्यान्तमपि ॥ (२) कृते' इति विश्वः (मेदिनी)॥ (१) ॥॥ बहु मानं लाति । ॥१॥ द्वे 'पलालादिक्षोदस्य'॥ कः ( ३।२।३)। अबहुलं बहुलमकारि॥ (२)॥॥ द्वे 'राशीधान्यत्वचि पुमांस्तुषः ॥२२॥ कृतस्य' । (हैमे तु–'धान्यमावसितं रिद्धं तत्पूतं निर्वसीघेति ॥ धान्यस्य त्वक् ॥ (१) ॥*॥ तुष्यति । 'तुष कृतम्' इत्युक्तम् )॥ तुष्टौ (दि. प० अ०)। 'इगुपध- (३।१।१३५) इति माषादयः शमीधान्ये कः। 'तुषस्तु धान्यत्वचि विभीतके' इति हेमचन्द्रः ॥ (२) मेति ॥ 'माषो मुद्गो राजमाषः कुलत्थश्चणकस्तिलः । ॥४॥ द्वे 'तुषस्य॥ काकाण्डश्चीवर इति शमीधान्यगणः स्मृतः' इति रत्नकोषः ॥॥ शमीप्रभवं धान्यम् ॥ (१) ॥॥ एकम् 'माषादिशमीशूकोऽस्त्री श्लक्ष्णतीक्ष्णाने धान्यस्य॥ श्चिति ॥ श्यति । 'शो तनूकरणे' (दि. ५० अ०)। शूकधान्ये यवादयः। 'उलूकादयश्च' इति साधुः । (उ० ४।४१)। 'शूकोऽनु- विति ॥ शूकयुक्तं धान्यम् ॥ (१) ॥*॥ आदिना गोधूक्रोशशुङ्गयोः' इति विश्वः ॥ (१)॥*॥ लक्ष्णं कृशं च तत्तीक्ष्णं | मादिः । एकम् "यवादिशूकधान्यस्य' ॥ च तदनं च ॥ (२) ॥*॥ किंशारोरन्यः शूको निर्दिष्टः । शालयः कलमाद्याश्च षष्टिकाद्याश्च शूकधान्यशमीधान्यवेदार्थ वा पुनरुक्तः ॥*॥ द्वे "तीक्ष्णाग्र शेति ॥ शाड्यते । 'शा आप्लाव्ये' (भ्वा० आ० से.)। धान्यस्य॥ डलयोरैक्यम् । इन् (उ० ४।११८)। शाल्यते वा। 'शल शमी सिम्बा चलने' (भ्वा०प० से.) ण्यन्तः । 'अच इ.' (उ० ४शेति ॥ शाम्यति। 'शम उपशमे' (दि. ५० से.)। १३९)। 'शालिस्तु गन्धोलौ कलमादिषु' इति हैमः॥ (१) अच् ( ३।३।१३४)। गौरादिः (४।१।४१)। 'शमी सक्तु- *॥ षष्टिकाः षष्टिरात्रेण पच्यन्ते' (५।११९०)॥ एकम् फलायां च शिम्बिकायां च वल्गुलौ' (इति मेदिनी)॥ (१)| 'शाल्यादीनाम्॥ ॥ ॥ समति । 'षम वैक्लव्ये' (भ्वा० प० से.)। 'उल्बादयश्च' १-'राजार्थम्' इति पाठ आसीत्, परंतु स्वामिग्रन्थे हैम१-सहो बलम् ॥ | व्याख्यायां च दृष्ट्वा अनुकूलत्वाच धृतः॥ Page #318 -------------------------------------------------------------------------- ________________ ३१० अमरकोषः। [द्वितीयं काण्डम् पुंस्यमी ॥२४॥ प्रोक्तम्' इति क्लीबकाण्डे रत्नकोषः। 'न स्त्री तितउ चालनी प्विति ॥ अमी-माषाद्याः॥ इति त्रिकाण्डशेषः ॥ (२)॥*॥ढे 'चालन्याः ॥ तृणधान्यानि नीवाराः स्यूतप्रसेवी त्रिति ॥ तृणानीव धान्यानि। अकृष्टोत्पन्नत्वात् ॥ (१) स्य्विति ॥ सीव्यते स्म । 'षिषु तन्तुसंताने' (दि. ॥*॥ नि वियन्ते । 'वृञ् वरणे' (स्वा० उ० से.) 'नौ व प० से.)। क्तः (३।३।१०२)। 'च्छोः -' (६।४।१९) धान्ये' (३।३।४८) इति घञ् । 'उपसर्गस्य- (६।३।१२२) इत्यूट ॥*॥-'स्योनप्रसेवी'-इति मुकुटः । तत्रोणादिको नः। इति दीर्घः। 'स्यान्नीवारो वणिजके वास्तव्येऽपि च दृश्यते' | 'स्योनस्यूतप्रसेवकाः' इति रभसः ॥ (१) ॥॥ प्रसीव्यते। इति विश्वः ॥ (२) ॥*॥ बहुवचनेन श्यामाकादिग्रहः ॥॥ 'अकर्तरि च-' (३।३।१९) इति घन् । 'प्रसेवस्तु वीणाङ्गस्यूद्वे 'तृणधान्यानाम् ॥ तयोईतो' इति हैमचन्द्रः ॥ (२) ॥॥ द्वे 'वस्त्रशणादिस्त्री गवेधुर्गवेधुका। निर्मितस्य 'थैला' इति ख्यातस्य ॥ स्त्रीति ॥ गवा जलेन तत्र वा एधते । “एध वृद्धौ' | कण्डोलपिटौ (भ्वा० आ० से.)। मृगय्वादित्वात् (उ० ११३७ ) कुः ॥ केति ॥ कण्ड्यते । 'कडि भेदने' (चु०प० से.) । (१) ॥*॥ खार्थे कन् (ज्ञापि० ५।४।५)।-गवे गवार्थ 'पंटिकडिकण्डिभ्य ओलच्' (उ० १।६६)॥ (१) ॥१॥ दीयते रक्ष्यतेऽसौ । 'देङ् रक्षणे' (भ्वा० आ० अ०)। मृग- | पिटति । 'पिट शब्दसंख्यानयोः' (भ्वा०प० से.) । कर्मवादित्वात् (उ० ११३७) कुः । नरुक्तो दकारस्य डः । 'तत्पुरुषे कर्तरि 'इगुपध-' (३।१।१३५) इति कः ॥*॥ कुनि ( उ० कृति- (६।३।१३) इत्यलुक् । 'गवेड:'-इत्याह मुकुटः | २।३२) 'पिटकः' अपि ॥*-'पिण्डः ' इति खामी। ॥*॥ द्वे 'मुन्यन्नविशेषस्य' ॥ तत्र पिण्ड्यते। 'पिडि संघाते' (भ्वा० आ० से.) कर्मणि अयोग्रो मुसलोऽस्त्री स्यात् घञ् (३।३।१९)। 'पिण्डो बोले बले सान्द्रे देहागारक देशयोः। देहमात्रे निवापे च गोलसिहकयोरपि । ओण्ड. अयविति ॥ अयोऽग्रेऽस्य ॥ (१) ॥*॥ मुस्यति, अनेन पुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । पिण्डी च पिण्डवा। 'मुस खण्डने' (दि. प० से.)। 'वृषादिभ्यश्च' (उ० तगरेऽलाबखर्जरभेदयोः' ( इति मेदिनी) (२) द्वे ११०६) इति कलच् । 'मुसलं स्यादयोग्रे च पुनपुंसकयोः सरिता स्त्रियाम् । तालमूल्यामाखुपीगृहगोधिकयोरपि' इति विश्व कटकिलिञ्जको ॥२६॥ मेदिन्यौ ॥ (२)॥॥ द्वे 'मुसलस्य' ॥ केति ॥ कटति । 'कटे वर्षादौ' (भ्वा० प० से.)। अच् उदूखलमुलूख लम् ॥२५॥ (३।१।१३४)। 'कटः श्रीगो द्वयोः पुंसि किलिजेऽतिशये उद्विति ॥ ऊर्वच तत् खं च। ऊर्ध्वखं लाति । 'आतो- शवे। समये गजगप्डेऽपि पिप्पल्यां तु कटी मता' (इति ऽनुप-(३।२।४) इति कः । पृषोदरा दिः (६।३।१०९)। मेदिनी ) ॥ (१)॥*॥ किल्यतेऽनेन । “किल श्वैत्यक्रीडनयोः' 'उदखलं गुग्गुलौ स्यादुलूखलेऽपि न द्वयोः' (इति मेदिनी)। (तु. प० से.)। 'इगुपधात् कित्' (उ० ४।१२०) इतीन् । (२) ॥*॥ द्वे 'उलूखलस्य' ॥ वेत्रवीरणा दिः । किलेर्जातः । जनेः 'पञ्चम्यामजाती' (३।२।. प्रस्फोटनं शूर्पमस्त्री ९८) इति डः । पृषोदरादिः (६।३।१०९)।-'तत्पुरुषे प्रेति ॥ प्रस्फोट्यतेऽनेन । 'स्फुट विकसने' (भ्वा० आ. कृति-' (६।३।१४) इति (द्वितीयायाः) अलुक्-इति से०)। करणे त्युद ( ३।३।११७)॥ (१) ॥*॥ शूर्पयति, मुकुटः। तन्न । कृयोगे षष्ठ्या विशेष विधानात् ॥ (२) ॥१॥ शूर्प्यतेऽनेन वा । 'शूर्प माने' (चु. प० से.)। अच् (३।१। द्वे 'वंशादिविकारस्य॥ १३४)। 'पुंसि-' (३।३।११८) इति घो वा । 'शुभशतकिंशारुशूर्पाशुकम्' इति शभेदात्तालव्यादिः ॥*॥ 'सूर्पे च' सेति ॥ 'समानौ' इति पूर्वेषु विष्वप्यन्वेति ॥ इति पाठाद्दन्त्यादिरपि ॥ (२)॥*॥द्वे 'शूर्पस्य॥ रसवत्यां तु पाकस्थानमहानसे। चालनी तितउः पुमान् । रेति ॥ रसाः सन्त्यस्याम् । मतुप् (५।२।९५)॥ (१) चेति ॥ चाल्यते, अनया वा। 'चल गतौ' (भ्वा० प०॥॥ पाकस्य स्थानम् ॥ (२) ॥*॥ महच तदनश्च-( अनसे०)। ण्यन्तः। ल्युट (३।३।११३, ११७)। 'क्षुद्रच्छिद्र- सोपकरणं लक्ष्यते ।) 'अनोइमायः-' (५।४।९४ ) इत्यादिना शतोपेतं चालनं तितउः स्मृतः' इति कात्यः ॥ (१)॥*॥ द्वे तनोति, तन्यते वा। अनेन वा। 'तनु विस्तारे' (त० उ० | १-उज्ज्वलदत्तादिग्रन्थे तु 'कपिगण्डिकटिपतिभ्य ओलच्' इत्यानु से.)। 'तनोतेर्ड उः सन्वच्च' (उ० ५/५२)। 'चालनं तितउ पूर्वी दृश्यते । तस्मादाहुलकादोलन् । समानौ Page #319 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । टच् ।-महदनोऽस्य-इति खामी । तन्न। 'अनोश्मायः-' भक्षाः' (४।२।१६) इत्यण् । कान्दवं पण्यमस्य । ठक् (४. (५।४।९४) इति तत्पुरुषसमासान्तोपन्यासविरोधात् ॥ (३) ४१५१) । (२) ॥॥ भक्षं करोति। 'कर्मण्यण' (३।२।१) ॥॥ त्रीणि 'पाकस्थानस्य' ॥ ॥ (३)॥॥ त्रीणि 'भक्ष्यकारस्य॥ पौरोगवस्तदध्यक्षः इमे त्रिषु ॥२८॥ पाविति ॥ पुरः पूजिता गौभूमिः। पुरोगवी। 'गोरत इम इति ॥ इमे पौरोगवादयः॥ द्धित- (५।४।९२) इति टच् । तस्या अयम् । 'तस्येदम्' (४।- अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका । ३.१२१) इत्यण् । यद्वा,-पुरः प्रथमं याच्यवस्तुषु गोर्नेत्रमस्य । अश्मेति ॥ अश्मनोऽप्यन्तोऽत्र । शकन्ध्वादिः (वा. ६. पुरोगुः । 'गोत्रियोः- (१।२।४८)। ततः प्रज्ञाद्यण् (५।४- १९४)। 'अश्मन्तमशुभे चुलयां मरणेऽनवधावपि । क्षेत्रेऽपि' ३८)॥ (१) ॥*॥ तस्याध्यक्षः ॥ (२)॥*॥ द्वे 'महानसा-इति विश्वः ( मेदिनी)॥* 'अस्वन्तः ' इति धिकृतस्य। नामन्तोऽत्र ॥ (१) ॥॥ उद् धीयतेऽत्र 'धाञः' (जु० उ० सूपकारास्तु बल्लवाः॥२७॥ अ०) ल्युद (३।३।११७)। "उद्धानमुद्गते वाच्यलिङ्गं चुलयां आरालिका आन्धसिकाः सूदा औदनिका गुणाः। नपुंसकम्' इति विश्वः (मेदिनी) ॥*॥ "उद्ध्मानम्' इति खिति ॥ शोभना आपोऽस्मिन् । 'ऋक्पूर-' (५।४।७४) | पाठे तु-उद्धमायतेऽत्र । 'ध्मा शब्दादौ' (भ्वा०प०अ०)। इत्यः । 'कुसुयुभ्यश्च' इत्यपोऽत ऊत् । सवति रसान् । 'घु ल्युट ( ३।३।११७) ॥ (२) ॥*॥ अधिश्रीयतेऽत्र । 'श्री प्रसवादों (भ्वा० प० से.)। 'सुशृभ्यां निच्च' (उ० ३।२६) पाके' (ऋया. उ० अ०)। अधिकरणे ल्युट (३।३।११७)। इति पो दीर्घश्च ।-'युकुसूनां किच-इत्यपाणिनीयम् । सूपं | डीप् (४।१।१५) ॥ (३) ॥*॥ चुलयतेऽत्र। 'चुल्ल भावकरोति । 'कर्मण्यण' ( १) (१) वलनमा 'वळ करणे' (भ्वा०प० से.)। इन् (उ० ४।११८)। 'चुद्यतेऽत्रासंवरणे' (भ्वा० आ० से.) । 'वल्लिः' सौत्रो वा प्रीतौ । लि. मोत्रो वा पीती निरिति वा' । 'चुद प्रेरणे' (चु०प० से.)। बाहुलकालिक । भावे घञ् (३।३।१८) । वल्लोऽस्यास्ति । 'अन्येभ्योऽपि- 'कृदिकारात्-' (ग० ४।१।४५) इति वा ठीष् ॥ (४) ॥१॥ (वा०५।११०९) इति वः । वलं वाति । 'आतोऽनप- अन्त्यतेऽत्र । 'अति बन्धने' (भ्वा० आ० से.) । ण्वल (३॥२॥३) इति कः । 'बलुवः सूपकारे स्याद्भीमसेने च गोद- (३।३।१०९) । 'अन्तिकं निकटे वाच्यलिङ्गं स्त्री शातलौषधी। हि' इति विश्वः ॥ (२)॥*॥ अरालं. कुटिलं चरन्ति । 'चरेति' चुल्लयां ज्येष्ठभगिन्यां च नाव्योक्तो कीर्यतेऽन्तिका' (इति (1४1८) इति ठक् ॥ (३) ॥*॥ अन्धो भक्तं शिल्पं येषाम् । मेदिनी)॥ (५) ॥*॥ पञ्च 'चुल्या '॥ 'शिल्पम्' (४।४।५५) इति ठक् ॥ (४) ॥॥ सूदन्ति छागा- अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि ॥२९॥ दीन् । 'पूद हिंसायाम्' (चु० उ० से०)। अच् (३।१।- सत्यपि १३४)। कः (३.११३५)मा 'सूदस्तु कथितः सूपकारे च व्यञ्जनान्तरे' इति विश्व-मेदिन्यौ ॥ (५) ॥॥ ओदनं ___ अङ्गेति ॥ अङ्गारा धीयन्तेऽस्याम् । धामः (जु० उ० अ०) शिल्पं येषाम् । 'शिल्पम्' (४।४।५५) इति ठक् ॥ (६)॥*॥ ल्युट ( ३।३।११६)। 'टिड्डा- (४।१।१५) इति ठीप । गुणयते । 'गुण निमन्त्रणे' (चु० उ० से.) अदन्तः। अच् | १ कन् (ज्ञापि० ५।४।५)॥ (१)॥॥ अङ्गाराणां शक्टी॥ (२) (३।१।१३४)। 'गुणो मौामप्रधाने रूपादौ सूद इन्द्रिये । ॥*॥ हसति । 'हसे हसने' (भ्वा०प० से.)। 'लटः शतृत्यागे शौर्यादिसंध्यादिसत्त्वाद्यावृत्तिरजुषु । शुक्लादावपि (३।२।१२४)। 'शपश्यनोः- (1१।८१) इति नुम् । 'हसबुद्ध्यां च' (इति मेदिनी)॥ (७) ॥ सप्त 'पाककर्तुः' न्त्यङ्गारधान्यां च मल्लिकाशाकिनीभिदोः' इति विश्वः ॥ (३) आद्यद्वयं व्यञ्जनकारस्य-इति खामी ॥ ॥ॐ॥ ‘कृत्यल्युटः- (३।३।११३) इति ल्युट् । 'टिड्डा (४।१।१५) इति छीप् ॥ (४) ॥१॥ चत्वारि 'अङ्गारआपूपिकः कान्दविको भक्षकारः शकट्या:' 'बोरसी' इति ख्यातायाः ॥ आप्विति ॥ अपूपाः पण्यमस्य । 'तदस्य पण्यम्' (४/ अथ न स्त्री स्यादङ्गारः ४५१) इति ठक् ॥ (१) ॥*॥ कन्दी संस्कृतम् । 'संस्कृतं । अथेति ॥ अङ्गति । 'अगि गतौ' (भ्वा०प० से.)। १-इदं च 'अत उत्' इत्यन्तमसंगतम् । न पूजनात्' (41- 'अङ्गिमदिमन्दिभ्य आरन्' (उ०३।१३४)। अङ्गमियति वा। ४।६९) इत्यनेन समासान्तनिषेधस्य दुर्वारत्वात् । 'कुसुयुभ्यश्च । 'ऋ गतौ' (जु०प० अ०)। 'कर्मण्यण' (३।२।१)। अंजारइति वार्तिकस्यापि भाष्यादावभावात् निर्मूलत्वात् । अत एवैतज्जनकेनापि सिद्धान्तकौमुद्यां हलन्तनपुंसकप्रकरणे 'स्वप'शब्द उदा- १-सच साग्निनिरग्निश्च । तत्र साग्नौ यथा-'अङ्गारचुम्बितमिव हृतः ॥ २-'चरति' इत्यत्र 'तेन' इत्यनुवृत्तेः सर्वसंमतत्वेन व्यथमानमास्ते' इति । निरग्नौ यथा-'कलङ्कस्तत्रत्यो ब्रजति मलिनाचिन्त्यमेतत् ॥ ङ्गारतुलनाम्' इत्यादिप्रयोगः-इति मुकुटः॥ Page #320 -------------------------------------------------------------------------- ________________ ३१२ अमरकोषः। [द्वितीयं काण्डम् मुल्मुके न स्त्री पुंलिङ्गस्तु महीसुते' इति विश्वः (मेदिनी) ॥ भाण्डभेदे ना दर्पणे कठिने त्रिषु' इति विश्वः (मेदिनी)॥ (१)॥॥ एकम् 'अङ्गारस्य' ॥ (१) ॥ ॥ आ लुनाति । 'लूञ् छेदने' (श्या० उ० से.)। अलातमुल्मुकम्।। क्विप् (३।२।७६) ॥*॥ ह्रखपाठे-आलाति । 'ला दाने (अ. अलेति ॥ लानम् । 'ला दाने' (अ.प. अ.)। क्तः १० स०)। मितवादत्वात् (वा० ३।२।१८०) डः। आलु(३।३।११४)। न लातमस्य ॥ (१) ॥*॥ ओषति । 'उष गलन्तिकायां स्त्री क्लीबं मूले च भेलके' इति विश्वः (मेदिनी) दाहे' (भ्वा०प० से.)। 'उल्मुकदर्वि-' (उ० ३।८४) इति ॥ (२) ॥॥ गलति । 'गल अदने' (भ्वा०प० से.)। साधुः ॥ (२)॥॥ द्वे 'अर्धदग्धकाष्ठस्य' ।-त्रयोऽपि शता (३।२।१२४)। 'उगितश्च' (४।१।६) इति ठीप् । 'शपपर्यायाः-इति मुकुटः॥ श्यनोः- (१९८१) इति नुम् । स्वार्थे कन् । (ज्ञापि० ५।४। ५)॥ (३) ॥॥ त्रीणि 'गलन्तिकायाः' 'करवती' क्लीबेऽम्बरीषं भ्राष्ट्रः इति ख्यातायाः ।-कन्दोघृतपक्कनिष्काशनसाधनस्य. नीति ॥ अम्ब्यतेऽत्र वा। 'अबि शब्दे' (भ्वा० आ० | इत्येके ॥ से०)। 'अम्बरीषः' (उ० ४।२९) इति साधु:-'शिरीषादयश्च'-इति त्वपाणिनीयम् । 'अम्बरीषपुरुषोषरौषधम्' | पिठरः स्थाल्युखा कुण्डम् इति षभेदान्मूर्धन्यान्तोऽयम् । 'अम्बरीषं रणे भ्राष्ट्रे क्लीबं | पीति ॥ पेठति । 'पिठ बन्धे' (भ्वा०प० से०) 'इगुपुंसि नृपान्तरे। नरकस्य प्रभेदे च किशोरे भास्करेऽपि च। पध-' (३।१।१३५) इति कः । पिठं राति । 'रा दाने (अ. आम्रातकेऽनुतापे च' 'अनिमिषो मत्स्यदेवयोः' (इति | प० अ०)। 'आतोऽनुप-' (३।२।३) इति कः ॥ (१) ॥* मेदिनी)॥ (१) ॥॥ भृज्यतेऽत्र । 'भ्रस्ज पाके' (तु. उ. तिष्ठत्यत्रौदनादि । 'ठा गति निवृत्तौ' (भ्वा० प० अ०)। अ०)। 'भ्रस्जिगमिनमि-' (उ० ४।१६०) इति ष्ट्रन्वृद्धी ॥ 'स्थाचति- (उ० ११११६) इत्यालच् । स्थलत्यत्र वा। 'ठल (२) ॥॥ द्वे 'भर्जनपात्रस्य॥ स्थाने' (भ्वा०प० से.)। ज्वलादीण (३।१।४०)। 'जाते:-' ना कन्दुर्वा वेदनी स्त्रियाम् ॥३०॥ (४।१।६३) इति ठीष् । 'स्थालं' च।'स्थालं भाजनभेदेऽपि स्थाली स्यात्पाटलोखयोः' (इति मेदिनी) ॥ (२) ॥१॥ नेति ॥ स्कन्दिति । 'स्कन्दिर गतिशोषणयोः' (भ्वा०प० ओखति । 'उख गतौ' (भ्वा०प० से.)। 'इगुपध-' (३।१।अ०)। 'स्कन्देः सलोपश्च' (उ० ११४) इति कुः। 'वा' १३५) इति कः ॥ ॥ ('उषा' इति) मूर्धन्यपाठे-'उष दाहे' इत्यस्यात्राप्यन्वयः । पक्षे स्त्रीसाहचर्यात् ॥ (१) ॥*॥ खिद्यते (भ्वा० प० से.) ॥ (३) ॥*॥ कुण्डयति । 'कुडि रक्षायाम्' ऽस्मात् । अधिकरणे ल्युट (३।३।११७) ।-'वा स्त्रियाम्' इत्यन्वयात् 'खेदनः' अपि-इति मुकुटः ॥ (२)॥*॥ द्वे (चु. ५० से.)। अच् (३।१।१३४) ।-कुणति । 'कुण 'मद्यनिर्माणोपयोगिपात्रस्य' 'कराही' इति ख्यातस्य ॥ शब्दोपतापयोः' (तु०प० से.)। 'कुणादिभ्यः कित्' इति ड:-इति मुकुटः। तन्न। उक्तसूत्राभावात् । 'कादेः कित्' आलिंजरः स्यान्मणिका (उ० १।११५) इति सूत्रस्य सत्त्वात् । 'कुण्डमन्यालये - अलीति ॥ अलनम् । 'अल भूषणादौ' (भ्वा०प० मानभेदे देवजलाशये। कुण्डी कमण्डलौ जारात्पतिवत्नीसुते से.)। 'इक्ष्यादिभ्यः' (वा० ३।३।१०८) इन् (उ० ४।- | पुमान् । पिठरे तु न ना' इति विश्वः (मेदिनी) ॥ (४) ॥*॥ ११८) वा । अलिं सामर्थ्य जरयति, जृणाति, वा । 'जृष् | चत्वारि 'ओदनादिपचनपात्रस्य॥ वयोहानौ' (भ्वा०प० से.)। 'जृ वयोहानौ' (क्या० ५० से.) वा । अण् (३।२।१)। अच् (३।१।१३५) वा ॥ (१) कलसस्तु त्रिषु द्वयोः ॥३१॥ ॥॥ मणति । 'मण शब्दे' (भ्वा०प० से.)। 'सर्व- | घटः कुटनिपी धातुभ्यः- (उ० ४।११८) इतीन् ।खार्थे कन् (ज्ञापि० ५।४।- केति ॥ केन जलेन लसति । 'लस श्लेषणक्रीडनयोः' ५) 'संज्ञायां कन्' (५।३।७५) वा ॥ (२) ॥*॥ द्वे "महा- (भ्वा०प० से.)। पचाद्यच् (३।१।१३५)॥॥ तालव्यान्तकुम्भस्य' 'माट' इति ख्यातस्य । पाठे-कलं शवति । 'शु गतौ' ( )। 'अन्येभ्योऽपि-' कर्कर्यालुर्गलन्तिका। (वा० ३।२।१०१) इति डः । 'तालव्या अपि दन्त्याश्च शम्ब शूकरपांशवः। कलशः शम्बलं चैव जिह्वायां रशना तथा' केति ॥ कर्कणम् । 'कर्क हासे' ( )। घञ् (३।३। इति शभेदः । स्त्रियां जातित्वान्छीष् (४।१।६३) ॥ (१) १८)। कर्क राति । 'रा दाने' (अ०प० अ०)। 'आतो ॥*॥ घटति । 'घट चेष्टायाम्' (भ्वा० आ० से.)। अच् ऽनुप-' (३।२।३) इति कः । गौरादिः (४११४१) 'कर्करी (३।१।१३४)। स्त्रियां घटी। 'घटाः समाधिभेदे ना शिरः१-उचितमिदम् । उक्तमेदिन्याङ्गारस्योल्मुकार्थकतोक्तेः । कूटकुटेषु च । घटा घटनगोष्टीभघटनासु च योषिति' ( इति २-अनिमिषशब्दार्थपरमिदं प्रसङ्गेनोक्तम् । न त्वस्यानोपयोगः॥ [ मेदिनी)॥(२)॥*॥ कुटति। 'कुट कौटिल्ये' (तु. प० से.)। Page #321 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । ३१३ - 'इगुपध-' (३।१।१३५) इति कः (३) ॥ ॥ नियतं पिबन्त्य- 'भाण्डं मूलवणिग्वित्ते तुरंगाणां च मण्डने । नदीकूलद्वयोनेन । 'घबर्थे कः' (वा० ३।३।५८)॥ (४) ॥*॥ कुटनिफाव- मध्ये भूषणे भाजनेऽपि च' इति (हैमः)॥ (२) ॥ ॥ पाति। प्यस्त्री (स्त्रियौ)॥॥ चत्वारि 'घटस्य' ॥ 'पा रक्षणे' (अ०प० अ०)। पिबत्यनेन वा । 'पा पाने' अस्त्री शरावो वर्धमानकः। (भ्वा० ५० अ०) ष्ट्रन (उ० ४।१५९) ॥ (३) ॥ ॥ अमति । अस्त्रीति ॥ शरणम् । 'शू हिंसायाम्' (श्या०प० से.)। 'अम गत्यादिषु' (भ्वा० प० से.) 'अमिनक्षियजिवधिपति'ऋदोरप्' (३।३।५७)। शृणाति वा। अच् (३।१।१३४) भ्योऽत्रन्' ( उ० ३।१०५)॥ (४)॥*॥ भाजयति । 'भाज शरं शराद्वाऽवति । अण् ( ३।२।१)। अच् (३।१११३४) वा| पृथक्कर्मणि' (चु० उ० से.)। ल्युट (३।१।११३)॥ (५) ॥*॥-(सरावः) दन्त्यादिरपि-इति मुकुटः ॥ (१)॥*॥ ॥॥ स्यूतादि पिठरादि च सर्वमावपनादिशब्दवाच्यम् ॥॥ वर्धते। 'वृधु वृद्धौ' (भ्वा० आ० से.)। शानच् (३।२। | पञ्च 'भाण्डस्य॥ १२४)। शप् (३।१।६८)। मुक् ( १२१८२)। 'संज्ञायां दर्विः कम्बिः खजाका च कन्' (५।३।७५) ॥ (२) ॥*॥ द्वे 'पात्रभेदस्य ॥ देति ॥ दृणाति । 'दृ विदारणे' (क्या०प० से.)। ऋजीषं पिष्टपचनम् . . 'वृदृभ्यां विन्' (उ० ४।५३) ॥*॥ 'कृदिकारात्-' (ग. ऋजीति ॥ अर्जति । 'अर्ज अर्जने (भ्वा०प० से ४।१।४५) इति कीषि दर्वी च । ('दर्वी पणातौंः ' 'अर्जेरृज च' (उ० ४।२८) इतीषन् ॥* 'ऋचीषम्' इति इति हैमः) ॥ (१) ॥*॥ कम्यते। 'कमु कान्तौ' (भ्वा० पाठः-इति कश्चित् । 'ऋच शब्दे' (तु. प० अ०) बाहु आ० से.)। बाहुलकाद्विन् ॥ (२) ॥॥ खजति । 'खज लकात्कीषन् ॥ (१) ॥॥.पच्यतेऽत्र । 'करणा-' (३।३। मन्थे' (भ्वा० प० से.)। 'खजेराकः' (उ० ३।१३) ॥ (३) ११७) इति ल्युट । पिष्टस्य पचनम् ॥ (२) ॥॥ पिट-॥*॥ एतत्साहचर्यात् पूर्वयोः स्त्रीत्वम् ॥ ॥ त्रीणि 'दाः ' पाकोपयोगिनः पात्रस्य' 'तवा' इति ख्यातस्य | 'करछुली' इति ख्यातायाः ॥ - कंसोऽस्त्री पानभाजनम् ॥ ३२॥ ___ स्यात्त'र्दारुहस्तकः। कमिति ॥ कम्यते । 'कमु कान्ती' (भ्वा० आ० से.) स्यादिति ॥ तरति । 'तृ प्लवनतरणयोः' (भ्वा०प० 'आयादयः- (३।१।३१) इति णिल् न । 'वृतृवदिहनिकमि- से०) 'नो दुट् च' (उ० १९८९) इत्यूः, दुडागमश्च । कषिभ्यः सः' ( उ० ३।६२)। 'कंसोऽस्त्री तैजसद्रव्ये कांस्ये तदति । 'तर्द हिंसायाम्' (भ्वा०प० से.) । तृणत्ति वा। मानेऽसुरे तु ना' (इति मेदिनी) ॥ (१)॥॥ पीयते, इति | 'उतृदिर हिंसानादरयोः' (रु० उ० से.) इति वा । बाहुलपानम् । ल्युट (३।३।११३)। क्षीरादिपानस्य भाजनम् ॥ | कादूः ॥ (१) ॥*॥ हस्तप्रतिकृतिः। 'इवे प्रतिकृतौ' (५।३।(२) ॥॥ द्वे 'पानपात्रस्य॥ ९६) इति कन् । दारुणो हस्तकः ॥ (२) ॥॥ एतत्साहकुतूः कृत्तेः स्नेहपात्रम् चर्यात् पूर्वः पुंसि ॥॥ द्वे 'दर्वीभेदस्य' (पञ्चापि पर्यायाः। क्विति ॥ कुत्सितं तन्यते । 'तनु विस्तारे' (त. उ. उक्तहैमानुरोधात् ) ॥ से०)। बाहुलकात् कूः, टिलोपश्च । कौति । 'कु शब्दे' (अ. अस्त्री शाकं हरितकं शिग्रुः प० अ०)। बाहुलकात् कूस्तुक्च वा । 'कुत्वा डुपच्' (५।३।- अस्त्रीति ॥ श्यति । धातुक्षयकारित्वात् । 'शो तनूकरणे' ८९) इति निर्देशाद्वा ॥ (१)॥*॥ कृतेश्चर्मणः ॥*॥ स्नेहस्य | (दि. ५० अ०)। बाहुलकात्कन् । शक्नोत्यनेन भोक्तुम् । तैलधृतादेः पात्रम् ॥ (२) ॥॥ द्वे 'तैलघुतादिपात्रस्य ॥ 'शक्ल शक्ती' (खा०प० अ०) । 'हलश्च' (३३३।१२१) इति ___ सैवाल्पा कुतुपः पुमान् । घञ् । 'शाको द्वीपान्तरेऽपि च । शक्को द्रुमविशेषे च पुमान् , सैवेति ॥ 'सा' इति निर्देशात् कुतूः स्त्रीलिङ्गः ॥॥ हरितकेऽस्त्रियाम्' इति विश्वः (मेदिनी) ॥ (१) ॥॥ हरितो वर्णोऽस्यास्ति । अर्शआद्यच् (५।२।१२७) खार्थे कन् अल्पा कुतूः । 'कुत्वा डुपच्' (५।३।८९)॥ (१) ॥*॥ एकम् (ज्ञापि० ५।४।५)। हरति, ह्रियते वा । 'हृञ् हरणे' (भ्वा० 'अल्पतैलघृतादिपात्रस्य' ॥ उ. अ.)। 'हृश्याभ्यामितन्' (उ० ३।९३) । कन् (ज्ञा० ५।सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ३३॥ ४५)॥ (२) ॥॥ शीक्यते, शीकते । 'शीकृ सेचने' (भ्वा० सेति ॥ आ उप्यतेऽत्र । 'डुवप् बीजतन्तुसंताने' (भ्वा० आ० से.) बाहुलकाद् रुग्हखौ गश्च । शिनोति । 'शिञ् उ० अ०)। ल्युट (३।३।११७)॥ (१)॥*॥ 'भदि कल्याणे निशाने (खा० उ० अ०) 'जवादयश्च' (उ० ४११०२) सुखे च' (भ्वा० आ० से.)। अच् (३।१।१३४)। पृषोद- इति साधुः, इति वा । 'शिग्रुर्ना शाकमात्रे च शोभाजनरादिः (६।३।१०९)॥*॥ भणति । 'भण शब्दे' (भ्वा०प० महीरहे' इति विश्व-मेदिन्यौ ॥ (३)॥*॥ त्रीणि 'वास्तुकादेर से०)। 'अमन्ताः ' (उ० ११११४)। प्रज्ञाद्यण (५।४।३८)। शाकस्य' ॥ अमर. ४. Page #322 -------------------------------------------------------------------------- ________________ अमरकोषः। - द्वितीयं काण्ड अस्य तु नालिका ॥ ३४॥ अन्तर्भावितण्यर्थः । 'अन्येष्वपि- (३।२।१०१) इति उ कडम्बश्च कलम्बश्च (१) ॥॥ म्रियते विषमनेन । 'मृङ् प्राणत्यागे' (तु. आ. । अस्येति ॥ कडति । 'कड़ मदे' (भ्वा०प० से.)। 'कृक- अ०)। बाहुलकादीचः॥॥('मरिचम्' इति) हस्खमध्यमपि। दिकडिकटिभ्योऽम्बच्' (उ० ४।८२)॥ (१)॥*॥ डलयो- (२) ॥*॥ कोलति । 'कुल संस्त्याने' (भ्वा०प० से.) रैक्यम् । केन लम्बते वा। 'लबि अवलंसने' (भ्वा० आ० से.)। 'कृत्रादिभ्यो वुन्' (उ० ५।३५) । ण्वुल् (३।१।१३३ । वा.' अच् (३।१।१३४)। 'कलम्बी शाकभेदे स्यात्कदम्बशरयोः ॥ (३) ॥॥ कर्षति । 'कृष विलेखने' (भ्वा०प० से.' पुमान्' (इति मेदिनी)। ('कलम्बः सायके नीपे नालीशाके | 'कृषेवणे (उ० ३।४) इति नक् । 'कृष्णः सत्यवतीपुळे कलम्ब्यपि' इति विश्वः)। (२) ॥*॥ द्वे 'शाकनालस्य वायसे केशवेऽर्जुने । कृष्णा स्याद्रौपदीनीलीकणाद्राक्षार (-त्रीणि'-इति मुकुटः)॥ योषिति। मेचके वाच्यलिङ्गः स्यात् क्लीबे मरिचलोहयोः' इति वेसवार उपस्करः। विश्वः (मेदिनी)॥ (४)॥*॥ ऊषति । 'ऊष दाहे' 'रुजा वेसेति ॥ वेसनम् । 'विस प्रेरणे' (दि० प० से.)। घञ् याम्' (भ्वा० प० से०)। ल्युट (३।१।११३)। 'ऊषणं मरिचे क्लीबं कणायामूषणा स्मृता' (इति मेदिनी) ॥ (३।३।१८)। वेसं प्रेरणं वारयति, वृणोति वा । 'वृञ् वरणे' (उषणम् इति) ह्रखपाठे-'उष दाहे' (भ्वा० प० से. (खा० उ० से.)। 'कर्मण्यण' (३।२।१)॥ (१) ॥ ॥ उपस्करोति व्यञ्जनेन समवैति । कृत्रः (तु० उ० अ०)। अच् | संज्ञापूर्वकत्वाद्गुणाभावः ॥ (५) ॥५॥ धर्मपत्तने जातम् | 'तत्र जातः' (४।३।२५) इत्यण् । संज्ञापूर्वकत्वान्न वृद्धिः । (३।१।१३४) 'सैमवाये च' (६।१।१३८) इति सुट् ॥ (२) (६)*॥ षट् 'मरीचस्य॥ ॥॥ द्वे 'संस्कारार्थे दीयमानस्य हिङ्ग्वादेः' ।हिङ्गजीरकहरिद्राधान्याकशुण्ठीसर्षपादे:-इति मुकुटः । 'चित्रक | जीरको जरणोऽजाजी कणा . पिप्पलीमूलं पिप्पलीचव्यनागरम् । धान्याकं रजनीश्वेततण्डु- जीति ॥ जवति । 'जुः' सौत्रः । 'जोरी च' (उ० २।२३] लाश्च समांशकाः। वेसवार इति ख्यातः शाकादिषु नियोजयेत्' इति रक् । जिनाति वा । 'ज्या वयोहानौ' (त्र्या० ५० अ०) इत्यात्रेयसंहिता ।-विंशतिः पलानि हरिद्रायाः, दश पलानि | 'ज्यश्च' इति रक् । 'संज्ञायाम्- (५।३।७५)। इति कन् । धान्याकस्य, पञ्च पलानि शुद्धजीरकस्य, पलसार्धद्वयं मेथिकायाः।। (१) ॥॥ जरयति । 'जष् वयोहानी' (दि. प० से.)। नन्द्या. एतच्चतुष्टयं भर्जितमेव ग्राह्यम् । त्रीणि पलानि मरीचस्य, | दिल्युः (३।१।१३४)। 'जरणं हिङ्गुनि स्मृतम् । जरणो अर्धपलं रामठस्य । एतत्सर्वमेकत्र संयोज्य संमर्दितं 'वेसवार जीरकेऽपि स्यात्कृष्णे सौवर्चलेऽपि च' इति विश्वः ॥ (२)॥॥ इत्युच्यते-इत्यन्ये ॥ अजमजति । 'अज गतिक्षेपणयोः' (भ्वा०प० से.)। 'कर्मतिन्तिडीकंच चुकं च वृक्षाम्लम् ण्यण' (३।२।१) डीप (४।१।१५) 'बहुलं तणि' (वा० २॥४॥ तीति ॥ तिम्यति । 'तिम आर्दीभावे' (दि० प० से.)। ५४) इति वी न ॥ (३)॥*॥ कणति । 'कण शब्दे' (भ्वा० 'अनी(ली)कादयश्च' (उ० ४।२५) इति साधु ॥ (१) ॥४॥ प० से०)। अच् (३।१।१३४)। 'कणा जीरककुम्भीर चकति(ते)। 'चक तृप्तौ प्रतीघाते च' (भ्वा० आ० से.)।। मक्षिकापिप्पलीषु च। कणोऽतिसूक्ष्मे धान्यांशे' इति विश्वः 'चकिरम्योरुचोपधायाः' (उ० २११४) इति रक् । 'चुकं (मेदिनी)॥ (४)॥*॥ चत्वारि 'जीरकस्य' ॥ वृक्षाम्ले चाजेर्या स्त्री पुंस्यम्लेऽम्लवेतसे' इति विश्वः (मेदिनी)॥ कृष्णे तु जीरके ॥३६॥ (२) ॥॥ वृक्षस्याम्लम् ॥ (३) ॥*॥ त्रीणि 'तिन्तिडी- सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका । कस्याम्लभेदस्य' 'चूका' इति ख्यातस्य ।-वल्लीविशे-. क्रिति ॥ सुषवणम् । 'घू प्रेरणे' (तु. प० से.)। 'ऋदोषस्य-इत्यन्ये ॥ रप्' (३।३।५७)। 'उपसर्गात्सुनोति- (८३६५) इति अथ वेल्लजम्॥३५॥ षत्वम् । सोऽस्त्यस्याः। पिप्पल्यादिः (ग० ४।१।४१)॥ (१) मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम्। ॥*॥ कार वाति । 'वा गतिगन्धनयोः' (अ० प० अ०)। अथेति ॥ वेल्लनम् । 'वेल्ल चलने' (भ्वा०प० से.)। | 'आतोऽनुप-' (३।२।३) इति कः । गौरादिः (११४१)। घञ् (३।३।१८)। वेल्लं जायते । 'जनी' (दि. आ० से.)। यद्वा,-कारणम् । 'कृञ् हिंसायाम्' (ज्या० उ० से.)। ण्यन्तः। संपदादिक्विप (वा० ३।३।१०८)। कारमवति । 'अव रक्ष१-अत एव 'नाला न ना पद्मदण्डे नाली शाककडम्बके' णादौ' (भ्वा०प० से.)। अण् (३।२।१) छीप् (४।१११५) इति मेदिन्यां नालीशब्दस्य कडम्बवाचकता दृश्यते ॥ २-सिद्धान्त- सशापू | संज्ञापूर्वकत्वान्न वृद्धिः । यत्तु-कारोरियम्-इति मुकुटः । कौमुद्यां तु पूर्वसूत्रे 'उप'ग्रहणमकृत्वोत्तरसूत्रे (६।१।१३९) 'चात्प्रागुक्तयोरर्थयो' इत्युक्तम् । तस्मात् 'उपात्-'(६।११३९) १-वाक्यम् 'रकि ज्यः संप्रसारणम्' इति (श२।४ सूत्रस) इति सूत्रेण समवायेऽपि सुटू ।। | भाष्यमूलकम् ॥ Page #323 -------------------------------------------------------------------------- ________________ "वैश्यवर्गः ९ ] | तन्न । वृद्धत्वाच्छस्य (४।२११४ ) प्रसङ्गात् । यदपि - कस्य वायोरारवोऽस्याम् — इति । तदपि न । व्यधिकरणबहुव्रीहि प्रसङ्गात् । 'कारवी मथुरादीप्यत्वक्पत्री कृष्णजी रके' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ प्रथते । ' प्रथ प्रख्याने' ( चु० प० से० ) । 'प्रथिम्रदिभ्रस्जां संप्रसारणम् -' ( उ० ११२८ ) इति कुः । 'वोतो गुणवचनात् ' ( ४।१।४४ ) इति ङीष् । 'पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके' इति विश्वः ॥ ( ३ ) ॥*॥ पृथुः स्यान्महति त्रिषु । त्वक्पर्ण्य कृष्णजीरेऽस्त्री पुमानग्नौ नृपान्तरे' ( इति मेदिनी ) ॥ (४) ॥*॥ कालो वर्णोऽस्त्यस्याः । अर्शआद्यच् (५।२।१२७ ) ॥ ( ५ ) ॥*॥ उपकुञ्चति । 'कुच कौटिल्ये' ( भ्वा० प० से० ) । ण्वुल् ( ३।१११३३) ॥ (६) ॥*॥ षट् 'कृष्णवर्णे जीरके' ॥ आर्द्रकं शृङ्गवेरं स्यात् इनि ( उ० ४।११८ ) तु हखान्तोऽपि । 'सन्याशुण्ठिसैन्धवम्' इति वैद्यकम् । इत्थं च गौरादित्वं न कल्प्यम् । 'कृदि - कारात् -' ( ग० ४।१।४५ ) इति सिद्धे ॥ (१) ॥*॥ महश्च तदौषधं च । 'महौषधं तु शुष्ठ्यां स्याद्विषायां लशुनेऽपि च' इति विश्वः (मेदिनी ॥ ( २ ) ॥*॥ विशति । 'विश प्रवेशने' ( तु० प० अ० ) 'अशुपुषि - ' ( उ० १।१५१ ) इत्यादिना कुन् । 'विश्वं कृत्स्ने च भुवने, विश्वे देवेषु नागरे । विश्वाऽप्यतिविषायां स्यात्' इति विश्वः । ' ( विश्वा) त्वतिविषायां स्त्री, जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदे त्वखिले त्रिषु' ( इति मेदिनी ) ॥ (३) ॥*॥ नगरे भवम् । 'तत्र भवः' ( ४ | ३ |५३ ) इत्यण् । 'नागरं मुस्तके शुण्ठ्यां विदग्धे नगरोद्भवे' (इति मेदिनी ) ॥ ( ४ ) ॥ ॥ विश्वस्य दोषस्य भेषजम् ॥ ( ५ ) ॥ *॥ पञ्च 'शुण्ठ्याः ' ॥ आरनालक सौवीरकुल्माषाभिषुतानि च । अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥३९॥ - आर्द्रेति ॥ आर्द्रायां जातम् । 'पूर्वाह्नापराह्नार्द्रा - ' ( ४ ३।२८) इति वुन् । आर्द्रयति जिह्वाम् । कुन् ( उ० २।३२ ) वा। आर्द्रसंज्ञकं वा । ‘संज्ञायां कन् ' ( ५।३।७५ ) । कफं वा । 'अर्द हिंसायाम्' ( चु० उ० से०) 'अर्देदीर्घश्च' (उ० २।१८) इति रक् ॥ (१) ॥*॥ शृङ्गमिव वेरं शरीरमस्य ॥ (२) ॥*॥ द्वे ‘आर्द्रकस्य' ॥ अथ छत्रा वितुन्नकम् ॥ ३७ ॥ कुस्तुम्बुरु च धान्यकम् आरेति ॥ आच्छति । 'ऋ गतौ' (भ्वा० प० अ० ) । अच् ( ३।१।१३४ ) नलति । 'णल गन्धे' ( भ्वा० प० से० ) 'ज्यलिति - ' ( ३।१।१४० ) इति णः । आरो नालोऽस्य । 'शेषाद्विभाषा' (५।४।१५४) इति कप् ॥ (१) ॥*॥ सुवीरेषु भवम् । 'तत्र भवः' ( ४१३।५३ ) इत्यण् । 'सौवीरं काञ्जिके स्रोतोञ्जने च बदरीफले । ना तु नीवृति' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ कोलति । 'कुल संस्त्याने' (भ्वा० प० से० ) । क्विप् (३1२।१७८ ) कुल् अर्धखिन्नो माषोऽस्मिन् । कुल् बन्धुर्माषोऽस्य वा । 'कुल्माषं स्यान्तु काञ्जिके । कुल्माषोऽर्धखिन्नधान्ये +येवके चणकेऽपि च ।' इति हेमचन्द्रः ॥ ( ३ ) ॥* ॥ अभिपूयते स्म । 'धूञ् अभिषवे' ( वा० उ० अ० ) । क्तः ( ३।२।१०२ ) । ' उपसर्गात् - ' ( ८|३|६५ ) इति षत्वम् ॥*॥ कुल्माषैर्यवादिभिरर्धखिन्नैरभिपूयते स्म । (कुल्माषाभिषुतम् ) इत्येकं नाम - इति स्वामी ॥ (४) ॥*॥ सूते स्म इति । 'घूञ्' ( खा० उ० अ० ) । मन् उ० १।१४० ) । अवन्तिषु अभिषुतं सोमम् । शाकपार्थिवादिः ( वा० २।१।७८ ) ॥ ( ५ ) ॥* ॥ धान्याभिषुतमम्लम् । पूर्ववत् ॥ ( ६ ) ॥*॥ कुत्सितं जलम् । पृषोदरादिः ( ६।१/१०९ ) ॥ ( ७ ) ॥*॥ ' अञ्जू व्यक्त्यादौ ' ( रु० प० से० ) । 'संज्ञायाम् ' ( ३।३।१०९ ) इति भावे ण्वुल् । 'धात्वर्थनिर्देशे - ' अथेति ॥ छत्रमस्त्यस्याः । अर्शआद्यच् (५।२।१२७ ) । ढाप् (४।१।४)। ‘छत्रं स्यादातपत्राणे छत्रा मधुरि कौ - षधौ । धान्याके च शिलीन्ध्रे च' इति हेमचन्द्रः ॥ (१) ॥*॥ विगतं तुन्नं दुःखमस्मात् । कप् ( ५|४|१५४) । यत्तु—वितुदति मन्दाग्निम्— इति स्वामी । तन्न । सकर्मकात् कर्तरि वर्तमाने तस्याभावात् । ' वितुद्यते भक्ष्यार्थम्' इति वा। तुदेः कर्मणि क्तः ( ३।२।१०२ ) । कन् ( ज्ञापि ०५/४५) । 'वितुन्नकं तु धान्याके झाटामलमयूरके' इति विश्वः ( मेदिनी ) ॥ (२) ॥*॥ कुत्सितं तुम्बति । 'तु अर्दने' (भ्वा० प० से० ) बाहुलकात् 'कुस्तुम्बुरुरूणि जाति:' (६।१।१४३) इति निर्देशाद्वा उरुः सुट् ॥ (३) ॥*॥ धन्यते भक्ष्यार्थिभिः। ‘धन शब्दे' (जु० प० से० ) । 'पिनाकादयश्च' (उ० ४।१५) इति साधु । स्वामी तु— धान्यमकति । 'अक कुटिलायां गतौ' (भ्वा० प० से० ) । अण् ( ३।२1१ ) - (इत्याह) ॥*॥-हस्वादिः-इति मुकुटः । 'धन्याकं धान्यकं धान्यं कुस्तुम्बुरु धनीयकम्' इति रभसः ॥ (४) ॥* ॥ चत्वारि 'धान्याकस्य'॥ | ( ( | वा० ३।३।१०८ ) वा । के अञ्जिकास्य ॥* ॥ ' काञ्चिके' इति पाठे — काञ्चयति । 'कचि काचि दीप्तिबन्धनयो:' ( भ्वा० आ० से ० ) । ण्यन्तः । इन् ( उ० ४।११८ ) । 'संज्ञायां कन् ' ( ५।३।७५) 'काञ्चिकं काञ्जिकं वीरं कुल्माषाभिषुतं तथा । अवन्तिसोमं धान्याम्लमारनालं महारसम् । सौवीरं च व्याख्यासुधाख्यव्याख्यासमेतः । अथ शुण्ठी महौषधम् । स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥ अथेति ॥ शुण्ठति कफम् । 'शुठि प्रतिघाते' (भ्वा० प० से० ) । अच् (३।१।१३४) गौरादिः ( ४ । १४१ ) ॥ * ॥ | ३१५ १ - इदं तु हैमपुस्तके विश्व मेदिन्योश्च एतदर्थनिर्देशस्यानुपलम्भेन प्रमाद लिखितम् ॥ Page #324 -------------------------------------------------------------------------- ________________ ३१६ अमरकोषः। [द्वितीयं काण्डम् सुवीराम्लं तथा शुक्लं तुषोदकम्' इति धन्वन्तरिः ॥ (८)| ॥*॥ पीयते स्म । 'पीङ् पाने' (दि. आ० अ०)। 'पा ॥*॥ अष्टौ 'काञ्जिकस्य' ॥ पाने' (भ्वा०प०अ०)। कर्मणि क्तः (३।२।१०२)। सहस्रवेधि जतुकं बाल्हीकं हि रामठम् ॥ | 'घुमास्था-' (६।४।६६) इतीत्वम् । 'पीतो वर्णनिपीतयोः । पीता हरिद्रा' इति हैमः ॥ (३)॥॥ हरिं वर्ण द्राति । 'द्रा सेति ॥ सहस्रं वेधितुं शीलमस्य । 'विध विधाने (तु० कुत्सायां गतौ' (अ०प० अ०)। 'आतोऽनुप-' (३।२।३) प० से.)। 'सुप्यजातो-' (३।२।७८) इति णिनिः ॥ (१) इति कः । हरिभिर्दूयते वा। हरितं द्रवति वा । 'दु गतौ' ॥*॥ जात्वव । 'इव प्रातकृता' (५।३।९६) इात कन् । 'जतु ( भ्वा०प० अ०)। 'अन्येभ्योऽपि- (वा० ३।२।१०१) कााजनपत्राचा जतुक हिलाक्षयाः (हात मादना) । (२) | इति डः ॥ (४)॥*॥ वरश्चासौ वर्णश्च । सोऽस्त्यस्याः। ॥ॐ॥ वल्हीकेषु भवम् । 'तत्र भवः' (४।३।५३) इत्यण् । 'अतः- (५।२।११५) इतीनिः ॥ (५) ॥*॥ पञ्च हखमध्यमपि । (अथ) वाल्हिकः। देशभेदेऽश्वभेदे च | सरिता | "हरिद्रायाः॥ वाल्हिकं हि कुङ्कुमम् । (वाल्हीकवत् ) (इति हैमः)॥ (३) ॥ ॥ हिनोति । 'हि गतौ वृद्धौ च' (खा०प० अ०)। सामुद्रं यत्तु लवणमक्षीवं वसिरं च तत् ॥४१॥ हिमं गच्छति वा। मृगय्वादिः (उ० १।३७)॥ (४) ॥॥| सेति ॥ समुद्रे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् । रामठदेशोद्भवत्वादुपचारः । रमन्तेऽनेन वा । 'रमु क्रीडा- 'सामढे लवणान्तरे । लक्षणे च शरीरस्य' इति हैमः ॥१॥ याम्' (भ्वा० आ० अ०)। 'रमेवृद्धिश्च' (उ० १११०१) लुनाति । 'लूञ् छेदने' (त्या. उ. से.) । नन्द्यादित्वात इत्यठः । रमयति । बाहुलकादठः-इति मुकुटश्चिन्त्यः । (३।१।१३४) ल्युः । 'लवणाल्लुक्' (४।४।२४) इति निपात'रमेवृद्धिश्च' (उ० १११०१) इति सूत्रस्य सत्त्वात् ॥ (५)॥॥ नाण्णत्वम् । 'लवणं सैन्धवादौ ना सिन्धुरक्षोभिदो रसे। पञ्च 'हिडवृक्षस्य निर्यासे' ॥ | तद्युक्ते वाच्यलिङ्गः स्यान्नदीभेदद्विषोः स्त्रियाम्' (इति मेदिनी ) तत्पन्त्री कारवी पृथ्वी बाष्पिका कबरी पृथुः॥४०॥॥*॥ अक्षण ई। अक्षी वाति, वायति, वा। 'वा गत्यादौ तेति ॥ तस्य हिडतरोः पत्री ॥*॥ त्वक्पत्री' इति च (अ० ५० अ०)। 'ओवे शोषणे' (भ्वा०प० अ०)। 'आतो. पाठः । 'तत्पत्री त्वचमाख्यातं त्वक्पन्त्री कारवीति च' ऽनुप-' (३॥२॥३) इति कः । 'अक्षीवं वशिरे, शिग्री (इति रुद्रः)। 'त्वपत्रंतु वराङ्गके। त्वक्पत्रीति च कार ना, मत्ते पुनरन्यवत्' इति विश्वः (मेदिनी च)॥ (१)॥१॥ व्याम्' इति हैमः (विश्वः)॥ (१) ॥*॥ कारं वाति । 'वा वसनम् । 'वसु स्तम्भे' (दि० प० से.)। इन् (उ० ४।गतिगन्धनयोः' (अ. प. अ.)। 'आतोऽनुप-' (३।२।३) ११८) । वा ११८)। वसिं राति । ‘रा दाने' (अ० प० अ०)। 'आतोइति कः । गौरादिः (४।१।४१)॥ (२)॥*॥ प्रथते। 'प्रथ | ऽनुप-' (३।२।३) इति कः ॥*॥ 'वश कान्तौ' (अ०प० प्रख्याने' (चु० उ० से.)। 'प्रथिम्रदिभ्रस्जां संप्रसारणम- से०)। इन् (उ० ४।११०)। वशिं राति । 'वशिरः पुमान् । (उ० १।२८) इति कुः। 'वोतो गुणवचनात् (४।१।४४) किणिहीहस्तिपिप्पल्योः क्लीबेऽब्धिलवणे स्मृतः' ( इति मेदिनी) इति वा ङीष । 'पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके' | ॥ (२) ॥*॥ द्वे'लवणस्य ॥ इति विश्वः (मेदिनी) ॥ (३) ॥*॥ 'पृथुः स्यान्महति सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे। त्रिषु। त्वक्पत्र्यां कृष्णजीरेऽस्त्री पुमानग्नौ नृपान्तरे' ( इति मेदिनी)॥(६)॥*॥ बाष्पमिव । 'इवे प्रतिकृती (५।३।९६) सैन्धेति ॥ सिन्धुषु भवः । 'कच्छादिभ्यश्च' (४२. इति कन् । टाप् (४।१।४)॥*॥ 'बाष्पीका' इति पाठे H दति पाले १३३) इत्यण् । 'सैन्धवस्तु सिन्धुदेशोद्भवे हये । माणिमपृषोदरादिः (६।३।१०९)॥ (४)॥* 'जानपद-(४।१। न्थेऽपि' इति हेमचन्द्रः ॥ (१) ॥*॥ शीतं च तच्छिवं च । ४२) इति डीषि कबरी केशानां संनिवेशविशेषः । सैव ॥*॥ 'अथ शीतशिवं क्लीबं शैलेयमणिमन्थयोः । पुंसि सक्तु'कर्वरी' इति च पाठभेदः-इति खामी ॥ (५) ॥१॥ पञ्च फलावृक्षे तथा मधुरिकौषधौ' (इति मेदिनी) ॥॥ सित (षद) 'हिङ्गुतरोः पञ्याम् ॥ | शुभ्रम् । सितं च तच्छिवं च। (सितशिवम्)-इति मुकुटः ॥ (२) ॥*॥ मणिबन्धाख्यपर्वते भवम् । 'तत्र भवः' (४1निशाह्वा काञ्चनी पीता हरिद्रा वरवर्णिनी।। ३।५३) इत्यण् ॥*॥-मणिमन्थपर्वते भवम् । (माणि। नीति ॥ निशा आह्वा यस्याः। 'निशा पदेन तत्पर्याया बन्धम् )-इति तु खामी ॥ (३) ॥॥ सिन्धुषु जातम् । लक्ष्यन्ते ॥ (१) ॥*॥ काञ्चतेऽनया । 'काचि दीप्यादौ 'सप्तम्यां जनेः ' (३।२।९७) ॥ (४) ॥*॥ चत्वारि ( भ्वा० आ० से.)। 'करणा-' (३।३।११७) इति ल्युट् । 'सिन्धुजे लवणे'॥ 'टिड्डा-'(४।१।१५) इति कीप् । 'काश्चनः काञ्चनारे स्याञ्चम्पके नागकेसरे । उदुम्बरे च धत्तूरे हरिद्रायां तु काश्चनी। १-हैमपुस्तके सटीकेऽपि 'सैन्धवः सिन्धुदेशजे। सिन्धूत्थे स्यात् कीवेऽजकेसरे हेम्नि' इति विश्वः (मेदिनी) ॥ (२) इत्येव पाठ उपलभ्यते.॥ .. ... .. .. . Page #325 -------------------------------------------------------------------------- ________________ वैश्यवर्ग:९] व्याख्यासुधाख्यव्याख्यासमेतः । रोमकं वसुकम् 'फाणितस्य' 'राव' इति ख्यातस्य । -'शुभ्रखण्डगुटिकायाः रोमेति ॥ रुमायां भवम् । अण् (४।३।५३) । क्रमणककम्-शत मुकुटः ॥ 'संज्ञायां कन्' (५।३।७५) ॥ (१) ॥॥ वसु कायति । शर्करा सिता ॥४३॥ 'कै शब्दे' (भ्वा०प० अ०)। 'आतोऽनुप- (३।२।३)। । शेति ॥ शृणाति पित्तम् । 'शू हिंसायाम्' (क्या० प० इति कः । वखेव । यावादित्वात् (५।४।२९) कन् वा । से.)। 'श्रः करन्' (उ० ४.३) 'शर्करा खण्ड विकृतौ कर्पवस्वस्त्यस्मिन् । व्रीह्यादित्वात् (५।२।११६) ठन् वा । रांशे रुगन्तरे। उपलायां शर्करायुक्तदेशे शकलेऽपि च' इति 'इसुसु-' (१३५१) इति कः । 'वसुकं रोमके, पुंसि शिव- हैमः ॥ (१) ॥*॥ सिनोति । 'षिञ् बन्धने' (खा० उ. मल्लयर्कपर्णयोः' इति विश्वः (मेदिनी) ॥*॥'वस्तकम्' इति अ.)। 'अञ्जिघृसिभ्यः क्तः' (उ० ३।८९)। शुक्लवर्णत्वाद्वा पाठे-वस्त इव । 'इवे प्रतिकृतौ' (५।३।९६) इति कन् । अज- सिता। 'सितमवसिते च बद्ध धवले त्रिषु । शर्करायां स्त्री' गन्धित्वात् । 'रोमके वस्तकं वसु' इति नाममाला ॥ (२) (इति मेदिनी)। (२) ॥॥ द्वे 'शर्कराया' "मिश्री' इति ॥॥ द्वे 'शाम्भरलवणस्य' 'सांभरी' इति ख्यातस्य ॥ | ख्यातायाः ॥ पाक्यं विडं च कृतके द्वयम् ॥४२॥ कूर्चिका क्षीरविकृतिः स्यात् पेति ॥ पच्यते। 'ऋहलोर्ण्यत्' (३।१।१२४ )'चजोः- क्विति ॥ कूर्चति । 'कूर्च विकारे' (भ्वादेराकृतिगणत्वा(७३५२) इति कुत्वम् । पाके साधुः, इति वा । 'तत्र द्बोध्यः । संज्ञायां ण्वुल (३।३।१०९)। कूर्ची मस्त्वादिरस्त्यस्या इति यत् ॥ (१)॥*॥ विडति । 'विड | वा । 'अतः- (५।२।११५) इति ठन् । 'दना सह पयः भेदने' (तु०प० से.)। 'इगुपध-' (३।१।१३५) इति कः॥ पक्वं यत्तत्स्याद्दधिकूर्चिका । तऋण पक्वं यत् क्षीरं सा भवेत्तक(२) ॥॥ द्वे 'कृतके लवणे' 'खारी' इति ख्यातस्य ॥ कूर्चिका'। 'कृर्चिका सूचिकायां च तूलिकायां च कुडाले। सौवर्चलेऽक्षरुचके कपाटाकुटिके( टोद्भेदने) क्षीरविकृतावपि योषिति' (इति साविति ॥ सुष्ठु वर्च्यते दीप्यते । 'वर्च दीप्तौ' (भ्वा० मेदिनी) ॥ (१) ॥*॥ क्षीरस्य विकृतिः ॥ (२) ॥*॥ ('उभे क्षीरस्य विकृती किलाटी कूर्चिका तथा' इति हैमआ० से.)। वृषादित्वात् (उ० ११०६) कलच् । प्रज्ञाद्यण (५।४।३८)। 'अथ सौवर्चलं सर्जक्षारे च लवणान्तरे' नाममाला) ॥*॥ द्वे 'किलाटिकायाः' 'मावा' इति (इति मेदिनी) ॥ (१) ॥*॥ अक्षति । 'अक्षू व्याप्तौ' (भ्वा० ख्यातायाः॥ प० से.)। अच् ( ३।१।१३४) 'अक्षो रथस्यावयवे व्यव _रसाला तु मार्जिता। हारे बिभीतके । पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ। रेति ॥ रसानालाति । मूलविभुजादिः (वा० ३।२।५)॥ अक्षं सौवर्चले तुत्थे हृषीके' इति हेमचन्द्रः ॥ (२) ॥॥ (१) ॥॥ माज्य॑ते स्म । 'मृजू शौचालंकारयोः' (चु० रोचते। 'रुच दीप्तौ' (भ्वा० आ० से.) कुन् (उ० २। उ० से.)। चुरादिः । क्तः (३।२।१०२) ॥ (२) ३२)। 'रुचको बीजपूरे च निष्क दन्तकपोतयोः । न द्वयोः | ॥॥ 'अर्धाढकः सुचिरपर्युषितस्य दध्नः खण्डस्य षोडश सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्य- पलानि शशिप्रभस्य । सर्पिः पलं मधु पलं मरिचं द्विकर्ष द्रव्येऽपि कटकेऽपि च' इति विश्व-मेदिन्यौ ।(३)॥॥ त्रीणि शुण्ठ्याः पलार्धमपि चार्धपलं चतुर्णाम् । सूक्ष्मे पटे ललनया 'मधुरलवणस्य' 'सौचर' इति ख्यातस्य ॥ मृदुपाणिघृष्टा कर्पूरधूलिसुरभीकृतपात्रसंस्था। एषा वृकोदरतिलकं तत्र मेचके। । कृता सरसा रसाला याऽऽस्वादिता भगवता मधुसूदनेन' इति तीति ॥ तिलति । 'तिल स्नेहने' (तु. प. से.) सूदशास्त्रम् । ('रसालायां तु मार्जितः । शिखरिणी' इति तेलति । 'तिल गतौ' (भ्वा०प० से.) वा । कुन् (उ० २।३२) हैमनाममाला)॥*॥ द्वे 'दधिमधुशर्करामरीचाादिभिः कृतस्य लेह्यस्य' 'शिखरिण' इति ख्यातायाः॥ 'तिलको द्रुमरोगाश्वभेदेषु तिलकालके । क्लीबं सौवर्चलक्लोनोन स्त्रियां तु विशेषके' (इति मेदिनी)॥ (१)॥॥ एकं | स्यात्तमन तु निष्ठानम् तस्मिन् (सौवर्चले) कृष्णवर्णे॥ स्येति ॥ तिम्यतेऽनेन । 'तिम आद्रीभावे' (दि. प० मत्स्यण्डी फणितं खण्डविकारे | से०)। करणे ल्युट (३।३।११७)। 'तेमनं व्यञ्जने क्लेदे । मेति ॥ मदं मुदं वा स्यन्दते । 'स्यन्दू प्रस्रवणे' (भ्वा० तेमनी चुल्लिभिद्यपि' इति हेमचन्द्रः ॥ (१)॥*॥ निष्ठीयतेआ० से.) "कर्मण्यण' (३२१)। 'टिड्डा- (४११५) ऽत्र । 'ष्ठा गतिनिवृत्तौ' (भ्वा०प० अ०)। ल्युट् (३।३।११७)॥ इति छीप् । पृषोदरादिः ( ६।३।१०९)॥ (१) ॥*॥ फाण्यते । (२) ॥*॥ द्वे 'व्यञ्जनस्य' ॥ (स्म) । 'फण गतौ' (भ्वा० प० से.) ण्यन्तः । क्तः (३।२। त्रिलिङ्गा वासितावधेः॥४४॥ १०२)॥ (२) ॥॥ खण्डो विकारोऽस्य ॥ (३) ॥१॥ त्रीणि त्रीति ॥ वासितपर्यन्ताः ॥ ......... Page #326 -------------------------------------------------------------------------- ________________ ३१८ अमरकोषः। [द्वितीयं काण्डम् शूलाकृतं भटित्रं च शूल्यम् नम् । घञ् (३।३।१८)। चिक्कस्य अणम् । 'अण शब्दे' (भ्वा० श्विति ॥ शूलेन कृतम् । 'शूलात्पाके' (५।४।६५) इति प० से.)। अच् (३।१।१३४) शकन्ध्वादिः (वा० ६.१. डाच ॥ (१)॥*॥ भटति । 'भट भृतौ' (भ्वा०प० से.)। ९४) ।-चित्यते। 'चिती संज्ञाने' (भ्वा०प० से.)। 'अशित्रादिभ्य इत्रोत्रौ' (उ० ४.१७३ ) इतीत्रः।-ग्रहादि- 'चित्तेः कणः कश्च' (उ० ४।१७६) इति मुकुटस्त्वपाणिनीयः त्वादित्र-इति मुकुटस्तु चिन्त्यः । भव्यते स्म वा ॥ (२) ॥ (१) ॥*॥ मस्यति । 'मसी परिणामे' (दि. प० से.)। ॥*॥ ‘शूले संस्कृतम् । 'शूलोखाद्यत्' (४।२।१७)॥ (३) बाहुलकादृणः । यद्वा,-समृणोति। 'ऋणु गतौ (त० उ० से०)। ॥*॥ त्रीणि 'लोहशलाकया पक्वमांसस्य॥ | 'इगुपध-' (३।१।१३५) इति कः । पृषोदरादिः (६।३।. - उख्यं तु पैठरम् ।। १०९)। 'मसृणोऽकर्कशे स्निग्धे त्रिषु मायां तु योषिति' उख्यामिति ॥ उखायां संस्कृतम् । यत् (४।२।१७)॥(१) इति विश्वः (मेदिनी) ॥ (२) ॥॥ स्निह्यति स्म। 'निह ॥॥ पिठरे संस्कृतं 'संस्कृतं भक्षाः' यत् (४।२।१६)॥ प्रीतौ' (दि. ५० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः। इत्यण् । (२)॥॥ द्वे "स्थालीसंस्कृतस्यान्नादेः॥ । 'वा द्रुह्-' (८॥२॥३३) इति घः ॥ (३) *॥ त्रीणि प्रणीतमुपसंपन्नम् 'स्निग्धस्य ॥ प्रेति ॥ प्रणीयते स्म । कर्मणि क्तः (३।२।१०२)। तुल्ये भावितवासिते ॥४६॥ 'प्रणीतमुपसंपन्ने कृते क्षिप्ते प्रवेशिते । संस्कृताग्नौ च' इति त्विति ॥ भाव्यते स्म । 'भुवोऽवकल्कने' इति चुरादिहैमः॥ (१)॥॥ उपसंपद्यते स्म । ‘पद गतौ' (दि. आ० ण्यन्तात् क्तः (३।२।१०२)। 'भावितं वासिते प्राप्ते' इति अ०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'उपसंपन्न- विश्वः ( मेदिनी) ॥ (१) ॥*॥ वास्यते स्म । 'वास उपमुद्दिष्टं निहते च सुसंस्कृते' इति विश्वः (मेदिनी)॥ (२)॥*॥ सेवायाम्' (चु० उ० से.)। क्तः (३।२।१०२)। वासिता द्वे 'पाकेन संस्कृतस्य व्यञ्जनादेः॥ करिणीनार्योर्वासितं भाविते रुते' (इति मेदिनी)। 'अथ प्रयस्तं स्यात्सुसंस्कृतम् ॥४५॥ वासितम् । वस्त्रच्छन्ने ज्ञानमात्रे भावितेऽप्यथ वासिता। प्रेति ॥ प्रयस्यते स्म । 'यसु प्रयत्ने' (दि. प० से.)। स्त्रीकरिण्योः' इति हैमः॥ (२)॥॥ द्वे 'ग्राहितहिङ्ग्वातः (३।२।१०२)॥ (१) ॥*॥ सुष्टु संस्क्रियते स्म । क्तः दिगन्धस्य व्यञ्जनादेः॥ (३।२।१०२)। 'संपरिभ्याम्-' (६।१११३७ ) इति सुट् ॥| आपकं पौलिरभ्यूषः (२)॥*॥ द्वे 'द्रव्यान्तरसंस्कृतस्य पक्वस्य' ॥ आपेति ॥ ईषत्पक्वम् । 'आठीषदर्थे' (वा० २।२।१८) स्यात्पिच्छिलं तु विजिलम् इति समासः ॥ (१) ॥॥ पोलति । 'पुल महत्त्वे' (भ्वा० स्येति ॥ पिच्छोऽस्यास्ति । पिच्छादित्वात् (५।२।१००) प० से.)। ज्वलादित्वात् (३।१।१४०) णः। भावे घञ् इलच् । पिच्छा तु शाल्मलीवेष्टे मण्डे चाश्वपदामये। (पतौ (३।३।१८) वा। पोलेन निवृत्तः। सुतंगमादित्वात् (४।२ पूगच्छटाकोशमोचानिजयुतेषु च । पिच्छः पुच्छे)' इति ८०) इञ् । अभ्यूषसाहचर्यात् पुंसि ॥ (२)॥* अभ्यूषति, विश्वः ॥ (१)॥॥ विजनम् । 'ओविजी भयचलनयोः' (तु० अभ्यूषते वा। 'ऊष रुजायाम्-' (भ्वा० प० से.)। 'इगुआ० से.)। 'इगुपधात् कित्' (उ० ४।१२०) इतीन् । पध-' (३।२।१३५) इति कः । घञ् ( ३।३।१८) वा ॥५॥ विजिं लाति । 'ला दाने' (अ० प० अ०)। 'आतोऽनुप 'तोक्मं हरितो यवोऽभ्यूषः' इति बोपालितात् हखादि (३।२।३) इति कः ॥ (२) ॥*॥ द्वे 'मण्डयुक्तभक्तजल (स्वमध्यः) अपि तत्र 'उष दाहे' (भ्वा० ५० से.) इति युक्तव्यञ्जनयोः॥ धातुर्बोध्यः ॥*॥ अस्मादेवाचि (३११११३४) "अभ्योषः संमृष्टं शोधितं समे। अपि, इत्येके ॥ (३) ॥*॥ त्रीणि 'हरितयवादेर्भर्जि तस्य'॥ सेति ॥ संमृज्यते स्म । 'मृजू शुद्धौं' (अ०प० से.)। लाजाः पुंभूम्नि चाक्षताः। कर्मणि क्तः (३।२।१०२)॥ (१)॥*॥ शोध्यते स्म। 'शुध शुद्धौ (दि. प. अ.)। ण्यन्तात् कर्मणि क्तः (३।२।१०२) तात कर्मणितः १० लेति ॥ लज्यन्ते । 'लज भर्जने' (भ्वा० प० से.)। ॥ (२)॥*॥ द्वे 'केशकीटाद्यपनयनेन शोधितस्या- घञ् (३।३।१९) पुंसि बहुत्वे । 'लाजः स्यादातण्डुले । नपुंनादेः॥ सक्मुशीरेऽथ स्त्रियां 'भूग्नि चाक्षते' (इति मेदिनी)॥ (१) चिक्कणं मसृणं स्निग्धम् । ॥*॥ क्षणनम् । 'क्षणु हिंसायाम्' (त. उ० से.)। 'नपुंचीति ॥ चिक्कनम् । 'चिक्क गतौ ( )। संपदादि - १-इदं तु सिद्धान्तकौमुद्यामेतज्जनकेनापि 'चितेः कणः कश्च क्विप (वा. ३३१०८)। चिकं कणति । 'कण शब्दे' (भ्वा० (उ० ४।१७६)। गहुलकादगुणः । 'चिकणं मसृणं स्निग्धम्' इत्यस्योप० से.)। मूलविभुजादिकः (वा० ३।२।५)। यदा,-चिक- पन्यस्तषेन तदस्मरणमूलकम् ।। Page #327 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । सके भाचे क्तः' (३।३।११४)। न क्षतं येषां ते। चो| सचते। 'षच समवाये' (भ्वा० उ० से.) 'सितनिगमि-' भिन्नक्रमः। अक्षताश्च पृभूम्नि, इत्यर्थः । मुकुटस्तु–'अक्ष- (उ० १।६९) इत्यादिना तुन् ॥*॥ ('धानाचूर्ण तु सक्तवः' तम्' इति पठित्वा 'क्षणु हिंसायाम्' (तु० उ० से०)। कर्मणि | इति नाममाला)। दध्युपसिक्ताः सक्तवः । 'अन्नेन व्यजक्तः (३।२।१०२)। क्षतं खण्डितम् । न क्षतमक्षतम्। इति नम्' (२।१।३४) इति समासः । शाकपार्थिवादिः (२।१।विगृह्य । ते (लाजाः) नित्यपुंलिङ्गा नित्यबहुवचनान्ताश्च ७८) वा ॥ (२)॥॥ द्वे 'दधिमिश्रसक्तुनः' ॥ -इति व्याचख्यौ । 'अक्षतं न द्वयोः पण्डे लाजेषु, त्रिष्व- भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः हिंसिते । यवेऽपि क्वचित्' (इति मेदिनी) ॥ (२) ॥॥ द्वे ॥४८॥ 'भृष्टत्रीह्यादेः' ॥ केचित्तु-अखण्डतण्डुला अक्षताः भीति ॥ बभस्ति । 'भस दीप्तौ' (जु०प० से.)। बाहुइत्याहुः॥ लकात्सः। 'बहुलं छन्दसि' (७४।७८) इतीत्वम् । 'ब्राह्मणपृथुकः स्याच्चिपिटका भिस्सा' इति (६।३।१ सूत्रे) भाष्यप्रयोगाल्लोकेऽपि । यद्वा,प्रिति ॥ प्रथते । 'प्रा प्रख्याने' (चु० उ० से.) । भेदनम् । संपदादिः (वा० ३।३।१०८)। भिदं स्यति। 'पो 'धृथुकपाकाः- (उ० ५।५३) इति साधुः । 'पृथुकश्चिपिटे- अन्तकर्मणि' (दि०प० अ०) । 'आतोऽनुप-' (३॥२॥३) ऽर्भके' इति हेमचन्द्रः ॥ (१) ॥*॥ नासिकाया नतम् । इति कः । 'पृषोदरादिः' (६।३।१०९) । मुकुटस्तु-भ्यस्यते 'इनपिटचिकचि च' (५।२।३३) इति पिटच , नेश्चिरादेशः। भक्ष्यते । 'भ्यस भये' (भ्वा०प० से.) भक्षणार्थः । 'भ्यसेः चिपिटमिव । 'संज्ञायां कन्' (५।३।७५)। 'इवे-' (५।३।- संप्रसारणं सश्च'-इत्याह । तदपाणिनीयम् ॥ (१) ॥॥ ९६) इति वा कन् ॥ (२) ॥*॥ द्वे 'चिवडा' इति भज्यते स्म । 'भज सेवायाम्' (भ्वा० उ० अ०) कर्मणि क्तः। ख्यातस्य ॥ 'भक्तमन्ने तत्परे च' इति हेमचन्द्रः ॥ (२) ॥*॥ अद्यते। थाना भृष्टयवे स्त्रियः॥४७॥ 'अद भक्षणे' (अ० प० से.)। 'अदेर्नुम्धौ च' (उ० ४।धेति ॥ दधति । 'डुधाञ्' (जु० उ० से.)। 'धावस्य २०६) इत्यसुन् । अन्धयति वा । 'अन्ध दृष्ट्युपघाते' (चु० . ज्यतिभ्यो नः' (उ० ३।६) । बहुवचननिर्देशाद्भम्नि । 'धाना उ० से.)। असुन (उ०४।१८९)॥ (३) ॥॥ अद्यते भृष्टयवेऽङ्करे, धान्याके चूर्णसक्तुषु' इति हैमः ॥ (१) स्म । 'क्तः (३।२।१०२) । 'अन्नाण्णः' (४।४।८५) इति निपा॥॥ भृष्टश्चासौ यवश्च ॥ (२) ॥॥ द्वे 'भर्जित- तनात् 'बहुलं तणि' (वा० २।४।५४) इति वा न जग्धिः । यवानाम्॥ 'अन्नं भक्ते च भुक्के स्यात्' इति (मेदिनी)॥ (४) ॥*॥ उनत्ति । 'उन्दी क्लेदने' (रु. प० से.)। 'उन्देर्नलोपश्च' पूपोऽपूपः पिष्टकः स्यात् (उ० २१७६) इति युच् । ऊर्दतेऽनेन वा। 'ऊर्द क्रीडायाम्' विति॥ पवनम् । 'पूज पवने' (त्र्या० उ० से.) (भ्वा० आ० से.)। करणे ल्युट (३।३।११७) । पृषोदरासंपदादिक्विप् (वा० ३।३।१०८) पुर्व पाति, पिबति, वा । दिः (६।३।१०९)। 'ओदनं न स्त्रियां भक्ते बलायामोदनी 'आतोऽनुप-' (३।२।३) इति कः । मुकुटस्तु-पुनाति । स्त्रियाम्' (इति मेदिनी) ॥ दीदिविसहितोऽस्त्री, इत्यन्वयः ॥ पूपः । 'नीपादयश्च' इति पः कित्-इति । तन्न । तादृशसूत्रस्यापाणिनीयत्वात् ॥ (१) ॥१॥ न पूय्यते । 'पूयी विश (५)॥॥ दीव्यत्यनेन । 'दिवु क्रीडायाम्' (दि. प० से.)। 'दिवो द्वे दीर्घश्चाभ्यासस्य' (उ. ४.५५) इति क्विन् ।रणे' (भ्वा० आ० से.)। बाहुलकात् पः । वलि लोपः (६। 'हव्यादयश्च' इति क्विन्-इति मुकुटस्त्यपाणिनीयः।-'सः' १।६६) यद्वा,-अपुर्व पाति पिबति वा ॥ (२) ॥*॥ पिष्टस्य इति विशेषणात्पुंसि-इति खामी । “दीदिविर्धिषणे पुंसि विकारः । 'संज्ञायाम्-' (४।३।१४७) इति कन् । 'पिष्टको स्यादन्ने च तदस्त्रियाम्' इति विश्वः ॥ (६) ॥*॥ षट् घृतपूपादौ नेत्ररोगान्तरेऽपि च' इति विश्वः (मेदिनी)॥ (३)| 'सिद्धान्नस्य'॥ ॥॥ त्रीणि 'अपूपस्य ॥ करम्भो दधिसक्तवः। भिस्सटा दग्धिका भीति ॥ भिस्सां टीकते। 'टीकृ गती' (भ्वा० आ० केति ॥ केन जलेन रम्यते मिश्रीक्रियते । केन वायुना से.)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । वा नीयते । 'रभिः' (भ्वा० आ० अ०) अनेकार्थः । 'अक 'ड्यापोः- (६।३।६३) इति हखः ॥ (१) ॥*॥ दह्यते स्म । तरि च-' (३।३।१९) इति घञ्। 'रभेरशब्लिटोः' (1१1 क्तः (३।२।१०२) । कुत्सिता दग्धा । 'कुत्सिते' (५।३।७४) ६३) इति नुम् ॥*॥ 'करम्बः ' इति पाठे-केन जलेन इति कन् ॥ (२) ॥ ॥ द्वे 'दग्धौदनस्य ॥ रम्यते । 'रवि शब्दे' (भ्वा० आ० से०)। अच् ( ३।१।१३४) यद्वा,-किरति, कीर्यते, वा। 'कृ विक्षेपे' (तु. ५० ___ सर्वरसाग्रे मण्डमस्त्रियाम् । से०) 'कृकदिकडिकटिभ्योऽम्बन्' (उ०४८२)॥ (१)॥* सेति ॥ रसश्वासावग्रश्च । रसस्याग्रः, इति वा । अग्रो Page #328 -------------------------------------------------------------------------- ________________ ३२० अमरकोषः। द्वितीयं काण्डम् रसः इति, राजदन्तादिः (२।२।३१) वा । सर्वस्य रसाग्रः | भ्यामीषन्' (उ० ४।२६) ॥ (१) ॥ ॥ एकम् 'शुष्कगोम॥ (१)॥*॥ मण्डते, मण्ड्यते, वा। 'मडि भूषायाम्' (भ्वा० | यस्य॥ आ० से.)। अच् (३।१।१३४)। घञ् (३।३।१८) वा। दुग्धं क्षीरं पयः समम् । मन्यते वा। 'मन ज्ञाने' (दि. आ० अ०) । 'अमन्ताड्डः' (उ० ११११४) 'मण्डः पञ्चाङ्गुले शाकभेदे क्लीबं तु मस्तुनि । द्विति ॥ दुह्यते स्म । क्तः (३।२।१०२)। 'दुग्धं क्षीरे आमलक्यां स्त्रियां मण्डाऽथास्त्रियां सारपिच्छयोः' इति विश्वः पूरिते च' इति हेमचन्द्रः ॥ (१) ॥*॥ क्षयणम् । 'क्षीषु (मेदिनी)॥ (२) ॥*॥ द्वे "मण्डकस्य॥ हिंसायाम्' (त्या. प. अ.)। संपदादिः (वा० ३।३।१०८)। क्षियमीरयति । 'ईर गतौ' (अ० आ० से.) ण्यन्तः। 'कर्ममासराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥४९॥ ण्यण' (३।२।१)। घस्यते वा । 'घस्ल अदने' (भ्वा०प० मेति ॥ मास्यते । 'मसी परिणामे' (दि०प० से०)। अ०)। 'घसेः किच्च' (उ० ४।३४) इतीरन् । 'गमहनजनण्यन्तः बाहुलकादरन् । मा श्रीः सरत्यत्र, इति वा। 'सृ (६।४।९८) इत्युपधालोपः । 'खरि च' (८।४।५५, ६१) गतौ' (भ्वा०प० अ०)। 'पुंसि- (३।३।११८) इति घः ॥ इति चत्वम् । 'शासिवसि-' (८।३।६०) इति षत्वम् । (१) ॥*॥ आचम्यते । 'चमु अदने' (भ्वा०प० से.)। 'क्षीरं पानीयदुग्धयोः' इति हैमः ॥ (२) ॥१॥ पीयते। 'अकर्तरि च' (३।३।१९) इति घञ् । वृद्धिः ( ७।२।११६)॥ 'पीङ पाने' (दि. आ० अ०)। पयते वा । 'पय गतौ' (२) ॥॥ निस्राव्यते । 'त्रु गतौ' (भ्वा०प० अ०)। (भ्वा० आ० से.) असुन् (उ० ४।१८९)। 'पयः क्षीरे प्यन्तः । “एरच' (३।३।५६) । घञ् (३।३।१९) वा ॥*- च नीरे च' इति हैमः ॥ (३) ॥*॥ त्रीणि 'दुग्धस्य॥ 'विसावः-इति मुकुटः ॥ (३) ॥*॥ भक्तात्समुद्भवति । पयस्यमाज्यध्यादि ॥४॥त्रीणि 'भक्तोद्भवमण्डस्य॥ पेति ॥ पयसो विकारः। 'गोपयसोर्यत्' (४।३।१६०)॥ यवागूरुष्णिका श्राणा विलेपी तरला च सा। (१)॥*॥ आज्यं च दधि चादिर्यस्य । आदिना तक्रं नवयेति ॥ यौति, यूयते वा । 'यु मिश्रणे' (अ० प० से.)। नीतं च ॥ ॥ एकम् “घृतदध्यादेः॥ 'सृयुवचिभ्योऽन्युजागूजनुचः' (उ० ३।८१) इत्यागूच ॥ (१) द्रप्सं दधि घनेतरत्॥५१॥ ॥*॥ उष्णैव । 'ब्राह्मणकोष्णिके संज्ञायाम्' (५।२।७१) इति कन् ॥ (२) ॥*॥ श्रायते स्म । 'श्रा पाके' (अ० प० अ०)। ट्रेति ॥-तृप्यन्त्यनेन । 'तृप प्रीणने' (दि. प० अ०)। कर्मणि क्तः (३।२।१०२) । 'संयोगादेरातः-(८।२।४३) 'अध्यादयश्च' (उ० ४।११२) इति 'त्रप्स्यम्' इति इति निष्ठानत्वम् ॥ (३) ॥॥ विलिम्पति । 'लिप उपदेहे' निपातः-इति मुकुटः।-'द्रप्सम्'-इति स्वामी पठति । दृप्यन्त्य (तु० उ० अ०) । पचाद्यच् (३।१।१३४) । गौरादिः (४।१। नेन । 'दृप हर्षादौ' (दि०प० अ०) 'अनुदात्तस्य च-' (६. ४१) ॥ (४)॥*॥ तरणम् । तरः। 'तृ प्लवनादौ' (भ्वा० | १।५९) इत्यम् । बाहुलकात् सः ।-द्रप्सं द्राक् प्सानीयम्प० से.)। 'ऋदोरप' (३।३।५७)। तर लाति। 'आतोऽ | इति सर्वानन्दः । 'द्रप्सं दध्यघनं तथा' इति नाममाला ॥ नुप- (३।२।३) इति कः ॥ (५)॥ ॥ पञ्च "यवाग्वा ' (१)॥॥ घनात् कठिनादन्यत् ॥*॥ एकं 'शिथिलदन' 'लपसी' इति ख्यातायाः ॥ 'दगडा' इति ख्यातस्य । केचित्तु 'द्रप्स'स्थाने 'सरं पठन्ति। सरति । 'सृ गतौ' (भ्वा०प० अ०)। अच् (३।१।१३४)। गव्यं त्रिषु गवां सर्वम् 'वाणद्रप्सौ सरौ' इति दुर्गात् ।-उपरि पवमानम्-इति गेति ॥ गोरिदम् । 'गोपयसोर्यत्' (४।३।१६०)। व्याचक्षते ॥ 'वान्तो यि प्रत्यये' (६।११७९)। गव्यं नपुंसकं ज्यायां रागद्रव्येऽप्यथ स्त्रियाम् । गोसमूहे त्रिलिङ्गं तु गोदुग्धादौ च घृतमाज्यं हविः सर्पिः गोहिते' (इति मेदिनी)॥ (१) ॥॥ सर्वम् भवविकारावय- निति ॥ घ्रियते । 'धृ सेके' (भ्वा० प० अ०)। 'अजि. वादि ॥*॥ एकम् 'गोरसस्य॥ घृसिभ्यः क्तः' (उ० ३।८९)। 'घृतमाज्याम्बुदीप्तेषु' इति गोविट् गोमयमस्त्रियाम् ॥५०॥ | हेमचन्द्रः ॥ (१) ॥॥ आऽज्यतेऽनेन । 'अजू व्यक्त्यादौ' (रु०प० से.) 'अजेः संज्ञायाम्' (वा० ३।१।१०९) इति गविति ॥ गोर्विट् ॥ (१) ॥*॥ गोः पुरीषम् । 'गोश्च क्यर् ॥ (२)॥*॥ हूयते । 'हु दानादो' (जु०प०अ०)। पुरीषे (४।३।१४५) इति मयट् ॥ (२) ॥॥ द्वे 'गोम | 'अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः' (उ० २।१०८) यस्य' ॥ इतीसिः। 'हविः सर्पिषि होतव्ये' इति हैमः॥ (३) ॥१॥ तत्तु शुष्कं करीषोऽस्त्री सर्पति । 'सृप गतौ' (भ्वा०प० से.) इसिः (वा० २।१०८) । तेति ॥ कीर्यते। 'कृ विक्षेपे' (तु० प० से.)। 'कृत- ॥ (४) ॥*॥ चत्वारि 'घृतस्य' ॥ Page #329 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । - novo - नवनीतं नवोद्भुतम्। नाशयिता। पे!षः-इति व्याख्यातम् । तन्न । 'इदम्' इति नेति ॥ नवं च तन्नीतं च । 'विशेषणम्- (२।११५७) कर्मनिर्देशात् । कर्तरि विचो विधानात् । 'इदम्' इति कर्तृनिइति समासः ॥ (१) ॥*॥ नवं च तदुद्धृतं च ॥॥ एकम् | र्देशश्चेत् तर्हि 'पानकर्तृनाशयित' इति वक्तुं युक्तम् ॥ (१) 'अकृताग्निसंयोगस्य नवोद्भुतस्य॥ ॥*॥ एकं 'नवप्रसूताया गोः क्षीरस्य॥ तत्तु हैयङ्गवीनं यद् ह्योगोदोहोद्भवं घृतम् ॥५२॥ अशनाया बुभुक्षा क्षुत् तेति॥ दह्यते इति दोहः । कर्मणि घन (३१३१९) अशेति ॥ अशनस्येच्छा । 'सुपः-' (३।१८) इति गवां दोहः । ह्यो गोदोहः । द्योगोदोहादुद्भवति । अच (३१- क्यच् । 'अशनाया-' (४।३४) इतीत्वाभावः । 'अ १११३४) तस्य 'हैयावीनं संज्ञायाम् (५।२।२३) इति प्रत्ययात्' (३।३।१०२) इत्यः॥ (१)॥*॥ भोक्तुमिच्छा। 'भुज निपातः ॥ (१) ॥*॥ एकम् 'एकरात्रपर्युषिताहन उत्प- पालनाभ्यवहारयोः' (रु०प०अ०)। 'धातोः कर्मणः- (३।नस्य घृतस्य' ॥ १७) इति सन् ॥ (२) ॥*॥ क्षोधनम् । 'क्षुध बुभुक्षायाम्' दण्डाहतं कालशेयमरिष्टमपि गोरसः। (दि०प० अ०)। क्विप् (३१२।१७८) ॥॥ भागुरिमते तमाशाह विलोहितको टापि 'क्षुधा' व ॥ (३)॥*॥ त्रीणि 'क्षुधः ' ॥ १।३२) इति समासः ॥ (१) ॥॥ कलश्यां मन्थपात्रे ग्रासस्तु कवलः पुमान् ॥ ५४॥ भवम् । 'दृतिकुक्षि-' (४।३।५६) इति ठञ् ॥ (२) ॥*॥ प्रेति ॥ अस्यते। 'प्रसु अदने' (भ्वा० आ० से.) । अरिष्टमक्षेमं यस्मात् । 'अनेक-' (२।२।२४) इति समासः। 'अकर्तरि च-' (३।३।१९) इति घञ् ॥ (१) ॥*॥ केन 'अरिष्ट्रमशुभे तके सूतिकागार आसवे । शुभे मरणचिहे व वलते । 'वल तृप्तौ' (भ्वा० आ० से.)। अव् (३।१।१३४) इति विश्वः ॥ (३) ॥॥ गोरसस्य दुग्धस्य विकारत्वादुपचा- ॥ (२)॥॥ द्वे 'मासस्य ॥ रात् ॥ (४) ॥*॥ चत्वारि 'घोलस्य' ॥ सपीतिः स्त्री तुल्यपानम् तक्रं ह्युदश्विम्मथितं पादाम्ब्वर्धाम्बु निर्जलम्॥५३॥ सेति ॥ पानम् । 'पा पाने' (भ्वा० ५० अ०) स्त्रियां . तेति ॥ तश्चति, तथ्यते वा। 'तञ्चु गतौ' (भ्वा० प०क्तिन्' (३।३।९४)। 'घुमास्था- (६।४।६६) इतीत्वम् । से.)। 'स्फायितश्चि-' (उ० २।१३) इति रक् । न्यक्वादिः समाना पीतिः। 'समानस्य छन्दसि-(६।३।८४) इति सभावः। (३५३) ॥ (१) ॥*॥ उदकेन श्वयति वर्धते । 'टुओ- सह पीतिर्वा । 'सहस्य सः संज्ञायाम्' (६।३।७८) ॥ श्वि गतिवृद्ध्योः ' (भ्वा०प० से.)। क्विप् (३।२१७६)। (१) ॥॥ तुल्यं च यत् पानं च ॥ (२) ॥॥ द्वे 'बहुभिः तुक् (६।१।७१)। 'उदकस्योदः संज्ञायाम्' (६।३।५७)। संमील्य पानस्य ॥ 'उदश्वितः- (४।२।१९) इति निर्देशादसंप्रसारणम् ॥ (१) सग्धिः स्त्री सहभोजनम् । ॥॥ मध्यते स्म । 'मथे विलोडने' (भ्वा०प० से.)। कः सेति ॥ अदनम् । 'अद भक्षणे' (अ० प० अ०)। तिन् (३।२।१०२)॥ (१) ॥॥ एकैकं क्रमेण 'चतुर्थाशजल (३।३।९४) 'बहुलं छन्दसि' (२।४।३९) इति घस् । 'घसिघोलर्धिजलघोलनिर्जलघोलानाम् ॥ भसोहलि च' (६।४।१००) इत्युपधालोपः । 'झलो झलि' मण्डं दधिभवं मस्तु (८।२।२६) इति सलोपः । 'झषस्तथो?ऽधः' (८।२।४०)। मेति ॥ दनो भवति ॥*॥ मस्यते । 'मसी परिणामे' | 'झलां जश् झशि' (८।४।५३, भा० ५९) इति घस्य गः। (दि.प.से.) 'सितनि-' (उ० ११६९) इति तुन् ॥ (१) समाना ग्धिः पूर्ववत् ॥ (१) ॥॥ सहभोजनम्। सुप् सुपा ॥॥ एकं 'वस्त्रनिःसृतदधिजलस्य' ।—दन उपरि- (२।१।४) इति समासः ॥ (२) ॥*॥ द्वे 'बहुभिः संमील्य भागस्य-इत्यन्ये ॥ भोजनस्य'॥ पीयूषोऽभिनवं पयः।। | उदन्या तु पिपासा तृट् तर्षः पीति ॥ पीयति, पीय्यते अनेन वा । 'पीयू प्रीतो' उदेति ॥ उदकस्येच्छा । अशनायावत् ॥ (१) ॥*॥ (सौत्रः) । 'पीयेरूषन्' (उ० ४।७६) 'पीयूषं सप्तदिवसावधि- पातुमिच्छा । 'पा पाने' (भ्वा० ५० अ०)। 'धातो:-' (३।धीरे तथामते' इति विश्व-मेदिन्यौ ॥॥ मुकुटस्तु-'पेयू-१७) इति सन् । 'अ प्रत्ययात्' (३।३।१०२)॥ (२) ॥*॥ पम्' इति पठति । तत्र बाहुलकाद्गुणः । यत्तु-पीयते तर्षणम् । 'जितृषा पिपासायाम्' (दि०प० से०) संपदादिः इदम् । 'पीङ् पाने' (दि. आ० अ०)। 'अन्येभ्योऽपि- (३१ (वा० ३।३।१०८)। ('तृटू तृष्णावत्तर्षवच्च भवेल्लिप्सा२।७५) इति विच् । पेः पानकर्ता । 'यूष हिंसायाम्' (भ्वा० पिपासयोः' इति हैमः) ॥ (३)॥*॥ घञ् (३।३।१८) वा आ० से.) इत्यतः इगुपधत्वात् कः (३।१।१३५)। यूषो ॥॥'तृषा लिप्मातृषोः नियाम्' इति विश्वः ( मेदिनी)॥ १ कात्यरतु नवनीतमित्याह । (४)॥॥ चत्वारि 'पिपासाया॥ अमर०४१ Page #330 -------------------------------------------------------------------------- ________________ ३२२ अमरकोषः। . [द्वितीयं काण्ड जग्धिस्तु भोजनम् ॥ ५५॥ 'पाल रक्षणे' (चु० प० से.)। 'कर्मण्यण्' (३।२।१)। 'गोजेमनं लेह आहारो निघसो न्याद इत्यपि। पालो नृपगोपेशे+गोकिलो मुसले हले + (इति मेदिनी)। जेति ॥ अदनम् । 'अद भक्षणे' (अ० प० अ०)। (२) ॥॥ गां संचष्टे । 'चक्षिङ् व्यक्तायां वाचि' (अ. क्तिन् (३।३।९४) । 'अदो जग्धिः -' (२।४।३६)॥ (१)॥॥ आ० से.)। 'चक्षिङः ख्याञ्' (२।४।५४) 'समि ख्यः' (३॥ भुजेः (रु. आ० अ०) ल्युट (३।३।११५)॥ (२) ॥*॥ २।७) इति कः ॥ (३) ॥ ॥ गां दोग्धि । 'सत्सूद्विष-' 'जिमु अदने(भ्वा०प० से.)। ल्युट (३।३।११५) ॥ (३।२।६१) इति क्विप् ॥*॥ मूलविभुजादित्वात् (वा० ३।२।. (३)॥॥ 'लिह आखादने (अ० उ० अ०) । घञ् (३१ ५)। के 'गोदुहः' अपि । 'गोपगोदुहबल्लवाः' इति त्रिकाण्ड. ३।१८)॥*॥'लेपः' इति पाठे-'लिप उपदेहे' (तु० उ० अ०) शेषः ॥ (४)॥॥ आ समन्ताद्भियं राति। 'आत:-' (३. घञ् (३।३।१८)। 'लेपस्तु लेपने । अशने च सुरायां च' २॥३) इति कः । आ अभि ईरयति वा । 'ईर गत्यादी इति हेमचन्द्रः ॥ (४) ॥*॥ आहरणम् । 'हृजः' (भ्वा० (अ० आ० से.)। पचाद्यच् (३।१।१३४) ॥ (५) ॥१॥ उ० अ०) घञ् (३।३।१८)। (५) ॥*॥ न्यदनम् । अदेः वल्लनम् । 'वल्ल संवरणे' (भ्वा० आ० से.) घञ् (३॥३॥ (अ० प० अ०) 'नौ ण च' (३।३।६०) इत्यप, णश्च । 'घन- १८)। वलं वाति, वायति, वा । 'वा गत्यादौ' (अ०प० १८) पोश्च' (२।४।३८) घस्लादेशः ॥ (६) ॥॥ (७) ॥४॥ सप्त अ०)। 'ओवै शोषणे' (भ्वा०प० अ०) वा । 'आत:-' 'भोजनस्य'॥ (३।२।३) इति कः ॥ (६)॥॥ षट् 'गोपालानाम्॥ सौहित्यं तर्पणं तृप्तिः गोमहिष्यादिकं पादबन्धनम् . साविति ॥ सुहितस्य भावः । ध्यञ् (५।१।१२४) ॥ ___ गोमेति ॥ गौश्च महिषी च, गोमहिप्यो आदी यस्य । (१) ॥*॥ 'तृप प्रीणने' (दि०प० से.)। ल्युट (३॥३॥ तत् ॥*॥ पादे बन्धनमस्य ॥*॥ 'यादवं धनम्' इति पाठे ११५) ॥ (२) ॥ ॥ क्तिन् (वा० ३।३।९४) ॥ (३) ॥१॥ तुन तु-गोमहिध्यादिकं धनम् । यदूनामिदम् । 'तस्येदम्' (१॥३॥ त्रीणि 'तृप्तेः' ॥ १२०) इत्यण् । 'गवादि यादवं वित्तम्' इति बोपालितः ॥ . फेला भुक्तसमुज्झितम् ॥५६॥ (१) ॥ ॥ आदिना खराजाविकादिग्रहः ॥ ॥ एकम् ॥ फयिति ॥ फेल्यते । 'फेल गतौ' (भ्वा०प० से.)। द्वौ गवीश्वरे। 'गुरोश्च' (३।३।१०३) इत्यः ॥ (१) ॥*॥ पूर्व भुक्तं पश्चात् | गोमान् गोमी समुज्झितम् । 'पूर्वकालैक-' (२॥१॥४९) इति समासः ॥ (२) द्वाविति ॥ गवामीश्वरः ॥ (१)॥*॥ बहवो गावोऽस्य । ॥॥ द्वे 'भुक्तोत्सृष्टस्य ॥ भूम्नि मतुप् (५।२।९४)॥ (२) ॥*॥ 'ज्योत्स्ना-' (५।२॥ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् । | ११४) इति निमिश्च ॥ (३)॥॥ त्रीणि 'गवां स्वामिनः। __ केति ॥ कमनम् । 'कमु कान्तौ' (भ्वा० आ० से.)। गोकुलं तु गोधनं स्याद्वां व्रजे॥५८॥ घञ् ( ३।३।१८) । 'विशेषर्यद्यबाधितः' इति क्लीबत्वम् । गविति ॥ गवां कुलम् ॥ (१) ॥॥ गवां धनं समूहः । 'कामं बाढेऽनुमतिरेतसोः । कामः खरेच्छाकाम्येषु' । इति 'गोकुले धनगोधने' इति व्याडिः ॥ (२) ॥॥ द्वे 'गोसंघा. हैमः ॥ (१) ॥॥ (२) ॥॥ (३) ॥१॥ 'आप्ल व्याप्तौ तस्य' ॥ (खा०प०अ०)। भावे कः (३।३।११४)॥ (४) ॥*॥ त्रिवाशितंगवीनं तद्गावो यत्राशिताः पुरा। एषणम् । 'इष इच्छायाम्' (तु. प.से.)। क्तः (३।३।- त्रीति ॥ आशिता भोजिता गावो यत्र । 'अषड- (५/११४)। 'इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु। सप्त-४७) इति खः । नुम् तु निपातितः ॥ (१) ॥॥ एकं 'पूर्व तन्तौ पुमान् क्लीबे संस्कारे ऋतुकर्मणि' इति विश्वः (मेदिनी)॥ (५)॥*॥ आप्तुमिष्टम् । 'आपू व्याप्तौ' (खा०प० अ०)। | उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९॥ .. सन् (३।१।७)। क्तः (३।३।११४)। 'आप्ज्ञप्यधामीत्' (1 | अनड्वान् सौरमेयो गौः ४।५५) 'अव्ययं विभक्ति-' (२।१।६) इत्यव्ययीभावः ॥ विति ॥ उक्षति । 'उक्ष सेचने' (भ्वा०प० से.)। (६) *॥ षट् 'इच्छानतिक्रमस्य' ॥ गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥५७॥ | 'श्वनुक्षन-' (उ० १।१५९) इति कनि ।-बाहुलकात्कनिन् -इति मुकुटस्त्वेतत्सूत्रादर्शनमूलकः ॥ (१) ॥॥ भन्दति गविति ॥ गां पाति । 'पा रक्षणे' (अ०प० अ०)। (ते)। 'भदि कल्याणे' (भ्वा० आ० से.)। 'ऋजेन्द्र'आतोऽनुप-' (३।२।३) इति कः । 'गोपो गोपालके गोष्ठा (उ० २।२८) इति साधुः ।-'स्फायितञ्चि-' (उ० ३।१३) ध्यक्षे पृथ्वीपतावपि । ग्रामौघाधिकृते पुंसि सारिवाख्यौषधौ स्त्रियाम्' इति विश्वः (मेदिनी) ॥ (१) ॥*॥ गां पालयति। १-इदं तु न प्रकृतोपयोगि, गोकिलशब्दार्थबोधकत्वात् ॥ Page #331 -------------------------------------------------------------------------- ________________ वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । ३२३ इति रक्-इति तु मुकुटस्य प्रमादः । 'भद्रः शिवे खजरीटे | उत्पन्न उक्षा जातोक्षः वृषभे तु कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः। विति ॥ जातश्चासावुक्षा च । 'अचतुर- (५।४।७७) काञ्चने च स्त्रियां रामाकृष्णाव्योमनदीषु च । तिथिभेदे | इति साधुः ॥ (१)॥*॥ एकं 'भ्रष्टदम्यभावस्य ॥ प्रसारिण्यां कट्फलानन्तयोरपि । त्रिषु श्रेष्ठे च साधौ च न सद्योजातस्तु तर्णकः ॥ ६१॥ पुंसि करणान्तरे' (इति मेदिनी)॥ (२) ॥*॥ वरणम् । 'वर सेति ॥ तृणोति । 'तृणु भक्षणे' (त. उ० से.)। ण्वुल् ईप्सायाम्' (चु० उ० से.)। संपदादिः (वा० ३।३।१०८)। (३।१।१३३) ॥ (१)॥*॥ एकम् 'सद्योजातवत्सस्य' ॥ ईश्च वर च ईवरौ । तो ददाति । कः (३॥२॥३)। अतिशयितं शकृत्करिस्तु वत्सः स्यात् बलमस्य । 'अतः- (५।२।११५) इतीनिः । बली चासौ शेति ॥ शकृत् करोति । 'स्तम्बशकृतोरिन्' (३।२।२४)॥ ईवर्दश्च ॥ (३)॥॥ ऋषति । 'ऋषी गतौ' (तु०प० से.)। (१)॥*॥ वदति । 'वद व्यक्तायां वाचि' (भ्वा०प० से.) 'ऋषिवृषिभ्यां कित्' (उ० ३।१२३) इत्यभच् ॥ (४) | 'वृतृवदिहनिकमिकषिभ्यः सः' (उ० ३१६२)। 'वत्सः ॥॥ वर्षति । 'वृषु सेचने' (भ्वा०प० से.)। अभच् ( उ० पुत्रादिवर्षयोः । तर्णके नोरसि क्लीबम्' इति विश्वः (मेदिनी)॥ ३।१२३) 'वृषभः श्रेष्ठवषयोः' इति विश्वः ॥ (५) ॥*॥ (२)॥*॥ द्वे 'वत्सस्य ॥ 'इगुपध-' (३।१।१३५) इति कः । 'वृषो धर्मे बलीवर्दै शृङ्गयां पुराशिभेदयोः । श्रेष्ठे स्यादुत्तरस्थश्च वासमूषकशुक्रले । दम्यवत्सतरौ समौ। वृषा मूषिकपा च' (इति मेदिनी)॥ (६) ॥*॥ अनः देति ॥ दमनाहः । 'दमु शमने' (दि० प० से.)। शकटं वहति । 'अनसि वहेः क्विबनसो डश्च' ( )॥ 'अर्हे कृत्यतृचश्च' (३।३।१६९) इत्यर्थे 'पोरदुपधात्' (३।१।(७)॥॥ सुरभ्या अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०)। ९८) इति यत् ॥ (१) ॥॥ तनुर्वत्सः । 'वत्सोक्षाश्व'इतश्चानिनः' (४।१।१२२)-इति मुकुटस्य प्रमादः । तत्र (५।३।९१) इत्यादिना टरच् ॥ (२)॥॥ द्वे 'वत्सभाव. 'घचः' इत्यनुवृत्तः ॥ (८)॥॥ गच्छति । 'गमे?' (उ० मतीत्य द्वितीयं वयः स्पृष्टस्य' ॥ २०६७)। 'गौ खर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान् । आर्षभ्यः षण्डतायोग्यः स्त्री सौरभेयीदृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च' इति विश्व-मेदि- आर्षेति॥ ऋषभस्य प्रकृतिः। 'ऋषभोपानहोर्यः' (५।१।न्यौ ॥ ()॥॥ नव 'वृषभस्य॥ १४)॥ (१) ॥॥ षण्डताया योग्यः ॥*॥ एकम् "स्पष्टउक्षणां संहतिरौक्षकम् ।। । विति ॥ उक्ष्णां समूहः । 'गोत्रोक्षोष्ट्र-' (४।२।३९) इति पण्डो गोपतिरिट्वरः॥६२॥ वुन् ॥ (१)॥*॥ एकम् 'वृषसङ्घस्य' ॥ षेति ॥ सनोति, सन्यते वा । 'षणु दाने' (तु० उ० से.)। गव्या गोत्रो गवाम् .. 'अमन्ताड्डः' (उ० १।११४)। बाहुलकान्न सत्वम् । 'षण्डं गेति ॥ गवां संहतिः । 'खलगोरथात्' (४।२।५०) इति | पद्मादिसंघाते न स्त्री स्याद्गोपतौ पुमान्' इति मूर्धन्यादौ यः॥ (१) ॥* 'इनित्रकथ्यचश्च' (४।२।५१) इति त्रः॥ डान्ते (मेदिनी)॥॥'शण्ढः ' इति पाठे-'शमेटः' (उ० १. (२) ॥ ॥ द्वे 'गोसमूहस्य' ॥ ९९) 'शण्ढः स्यात्पुंसि गोपतौ । आ(अ)कृष्टाण्डे वर्षवरे वत्सधेन्वोर्वात्सकधैनुके ॥ ६०॥ | | तृतीयप्रकृतावपि' (इति मेदिनी)॥ (१) ॥*॥ गवां पतिः ॥(२)॥*॥ एषणम् । इट् । 'इष इच्छायाम्' (तु०प० से०)। वेति ॥ वत्सानां समूहः । 'गोत्रोक्षोष्ट्र-' (४।२।३९) क्विप (३।२।१७८)। इषा चरति । अच् (३।१।१३४)॥*॥ इति वुञ् ॥ (१) ॥*॥ धेनूनां समूहः । 'अचित्तहस्ति-(४/ केचित् 'इत्वरः' इति पठन्ति । एति तच्छीलः । 'इण्नश४७) इति ठक् ॥ (१) ॥*॥ 'वत्सधेनुसमूहयोः' प्रत्येकमेकैकम् ॥ जि-' (३।२।१६३) इति वरप। तुक् (६।१।७१)॥ (३) ॥*॥ त्रीणि 'सांड' इति ख्यातस्य ॥ उक्षा महान्महोक्षः स्यात् विति ॥ महांश्चासावुक्षा च । 'अचतुर-(५।४।७७) स्कन्धप्रदेशस्तु वहः - स्केति ॥ वहति युगमनेन । 'गोचरसंचर- (३।३।११९) इति साधुः ॥ (१) ॥ ॥ एकम् 'महोक्षस्य॥ इति साधुः । 'वहः स्यादृषभस्कन्धे वाहे गन्धवहेऽपि च' वृद्धोक्षस्तु जरगवः। इति विश्वः (मेदिनी)॥ (१)॥*॥ एकम् ॥ विति ॥ वृद्धश्चासावुक्षा च । पूर्ववत् ॥ (१) ॥*॥ जरं .... साना तुगलकम्बलः। चासौ गौश्च । 'पूर्वकालैक-' (२।१।४९) इति समासः, 'गोर- सेति ॥ सस्ति । 'बस स्वप्ने' (अ०प० से.)। 'रानातद्धितलकि' (५।४।९२) इति टच् ॥ (२) ॥॥ द्वे 'वृद्धवृषमस्य॥ १-स्मन्धदेशत्यस यह इति पाठान्तरम् ॥ .. Page #332 -------------------------------------------------------------------------- ________________ ३२४ अमरकोषः। [द्वितीयं काण्डम् साना-' (उ० ३।१५) इति साधुः ॥ (१) ॥॥ गलस्य | 'अरुर्द्विष- (६।३।६७) इति मुम् ॥ (५)॥*॥ पञ्च 'धुरं. कम्बलः । 'कम्बलो नागराजे स्यात्सास्त्राप्रावारयोः कृमौ । घरवृषभस्य॥ ('कम्बलश्चोत्तरासङ्गे कम्बलं सलिले मतम् )' इति विश्वः॥ उभावेकधुरीणैकधुरावेकधुरावहे ॥६५॥ (२)॥॥ द्वे 'गलकम्बलस्य॥ विति ॥ एका चासौ धूश्च । 'ऋक्पूरब्धूः-' (५।४।७४) स्यान्नस्तितस्तु नस्योतः इत्यः । एकधुरां वहति । 'एकधुरालुक् च' (४।४।७९) इति स्येति ॥ नसनम् । 'णस कौटिल्ये' (भ्वा० आ० से.)। खः । (१)॥॥ (लुक्पक्षे-'लुक् तद्धितलुकि' १।२।४९) तः (३।३।११४) नस्तं कृतमस्य । 'प्रातिपदिकाद्धात्वर्थे-' इति टापो निवृत्तौ एकधुरः) ॥ (२) ॥*॥ एकधुराया वहः ।। (चु० अ० सू०) इति णिच् । ततः कर्मणि क्तः (३।२।१०२)॥ (३) ॥॥ त्रीणि 'धुरंधरस्य॥ (१) ॥*॥ नासिकायां भवा । 'शरीरावयवाच्च' (४।३।५५) ' (४।३।५५) स तु सर्वधुरीणो यो भवेत्सर्वधुरावहः। इति यत् । 'नम्नासिकाया यत्तसक्षुद्रेषु' (वा. ६।१।६३) इति स इति ॥ सर्वा चासौ धूश्च । सर्वधुरां वहति । 'खः नसादेशः। नस्यया नासारज्वा उतः (उत्तम्भितः)॥'नस्तोतः' सर्वधुरात्' (४।४।७८) इति खः ॥ (१) ॥*॥ सर्वधुराया इति पाठः-इति कश्चित् । नस्यते। कर्मणि क्तः (३।२।१०२)। नस्तयोतः ॥ (२)॥*॥ द्वे 'नासारज्जुयुक्तस्य' ॥ वहः ॥ (२)॥*॥ द्वे 'धुरीणश्रेष्ठस्य॥ माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी॥६६॥ प्रष्टवाइ युगपार्श्वगः॥६३॥ अर्जुन्यन्या रोहिणी स्यात् प्रेति ॥ प्रष्ठमग्रगामिनं वहति । 'वहश्च' (३।२।६४) इति ण्विः ॥*॥ स्वामी तु-पञ्चमं षष्ठं वा वर्ष वहति इति मेति ॥ 'गौरुस्रा प्रिया इला मही' इति निरुक्तम् । विगृह्य ('पष्ठवाड्' इति) रेफरहितं पठति। तत्र पृषोदरादित्वं मह्या अपत्यं स्त्री। स्त्रीभ्यो ढक्' (४।१।१२०)।-मह्यते। (६।३।१०९) बोध्यम् ॥ (१) ॥॥ युगस्य स्कन्धकाष्ठस्य 'मह पूजायाम्' (भ्वा०प० से.)। 'पुंसि-' (३।३।११८) पार्श्व गच्छति । 'अन्येष्वपि-' (वा० ३।२।४८) इति डः॥ इति घः। 'खनो घ च' (३।३।१२५) इति वा । महाया (२) ॥॥ द्वे 'दमनकाले कण्ठारोपितकाष्ठवाहस्य' ॥ | अपत्यम्-इति तु खामी ॥ (१) ॥*॥ सुरभ्या अपत्यम् ॥ (२)॥*॥ गच्छति । 'गमेडोंः' (उ० २१६७) ॥ (३) ॥१॥ युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः। वसति क्षीरमस्याम् । 'वस निवासे' (भ्वा०प० अ०)। विति ॥ युगम् (१) प्रासङ्गम् (१) शकटम् (१) | 'स्फायि-' (उ० २।१३) इति रक । 'वचिखपि-' (६१/वहति । 'तद्वहति रथयुगप्रासङ्गम्' (४।४।७६) इति यत् ॥*॥ १५) इति वस्य उः । 'न रपर-' (८।३।११०) इति षत्वा'शकटादण्' (४।४।८०)॥*॥ क्रमेणैकैकम् 'रथादिवाह्या- भावः । 'उस्रो वृषे च किरणेऽप्युस्त्रार्जुन्युपचित्रयोः' श्ववृषभाणाम् ॥ (इति मेदिनी)। "उसस्तु वृषभे प्रोक्तः किरणे च तथा पुमान्' खनति तेन तद्वोढास्येदं हालिकसैरिको ६४ ॥ (४)॥॥ मान्यते। 'मान पूजायाम्' (भ्वा० आ० से.)। खेति ॥ हलेन (१) सीरेण (२) खनति । 'तेन दीव्यति 'नप्तृनेष्ट-' (उ० ॥९५) इति साधुः । 'मातरी गोजनखनति-' (४।४।२) इति ठक् ॥ ॥ हलम् (१) सीरम् (२) न्यौ द्वे' इति रुद्रः। 'माता गौर्यादिजननी गो ब्रह्माण्यादिभूवहति । 'हलसीराक्' (४।४।८१) ॥*॥ हलस्य (१) सीरस्य | मिषु' इति विश्वः (मेदिनी) ॥ (५) ॥*॥ शृङ्गमस्त्यस्याः । (२) इदम् । 'हलसीराक्' (४॥३।१२४) ॥*॥ द्वे 'उक्ता 'अत:-' (५।२।११५) इतीनिः ॥ (६) ॥॥ अर्जुनवर्ण योगात् । 'अन्यतो डीए' (४।१।४०)। 'अर्जुनः ककुभे पार्थे थेषु नानी' ॥ कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि, स्याद्धवले पुनरन्यवत् । धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः। नपुंसक तृणे नेत्ररोगे स्यादर्जुनी गवि । उषायां बाहुदाना 'ध्विति ॥ वहतीति वहः । अच् (३।१।१३४)। धुरो कुट्टिन्यामपि च क्वचित्' इति विश्वः (मेदिनी)॥ (७) ॥५॥ घहः ॥ (१) ॥*॥ 'धुरो यडको' (४१४७७) ॥ (२) ॥*॥ न हन्यते, हन्ति दातारम् , वा। 'अघ्न्यादयश्च' (उ०।(३)॥॥ 'खः सर्वधुरात्' (४।४।७८) इति योगविभागात् | ११२) इति साधुः ॥ (८) ॥*॥ रोहितवर्णयोगात् । 'वर्णाखः॥ (४)॥*॥ धुरं धारयति । 'संज्ञायां भृतृवृजि-' (३।- दनुदात्तात्- (४।१।३९) इति डीनो। 'रोहिणी सोमवल्के २१४६) इति खच् । 'खचि हवः' (६।४।९४) 'वाचंयमपुर-भे कण्ठरोगोमयोर्गवि । (लोहिताकटुरोहिण्योः ) इति हेमदरौ च' (६।३।६९) इति चकारस्यानुक्तसमुच्चयार्थत्वादक् । चन्द्रः ॥ (९) ॥॥ नव 'गवि' ॥ स्यादुत्तमा गोषु नैचिकी। .१-'वाचंयम-' इत्यत्र 'इच एकाचोऽम्' इत्यतः 'अम्' इत्यस्यानुवृत्तेः अत्रापि 'अम्' एव विधेयः । तथा च मुमोऽत्रोपन्यासो व्यर्थः । । स्येति ॥ नीचैश्चरति । 'चरति' (४।४।८) इति ठक् । अझविधानलेखस्तु सिद्धान्तकौमुथा अयशानमूलकः॥ 1 'अव्ययानाम्-' (वा०६४१४४) इति टिलोपः । यदा Page #333 -------------------------------------------------------------------------- ________________ वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । ३२५ 'कर्णशिरोदेशे' इति रभसः । ततः स्वार्थे कन् (ज्ञापि० ५। अथ संधिनी। ४५)। प्रशस्तं निचि क्रमस्याः । 'ज्योत्स्नादिभ्यः' (वा० ५।- आक्रान्ता वृषभेण २११०३) इत्यण् । 'चिकी गौरुत्तमा तु नीचिकी सा . अथेति ॥ संधानम् । 'डुधाञ्' (जु० उ० अ०)। प्रकीर्तिता' इति नाममाला ॥ (१) ॥॥ एकम् 'श्रेष्ठाया 'आतश्च-' (३।३।१०६) इत्यङ् । संधाऽस्त्यस्याः । व्रीह्यागो॥ दित्वात् (५।२।११६) इनिः ॥+ अवश्यं संधत्ते वा । पर्णादिभेदात्संशाः स्युः शवलीधवलादयः॥६७॥ 'आवश्यका-' (३।३।१७० ) इति णिनिः + । 'संधिनी . बेति ॥ आदिना प्रमाणावयवादिग्रहः । शवलयोगात् ।। वृषभाक्रान्ताऽकालदुग्धोत्रयोः स्त्रियाम्' (इति मेदिनी)॥ (१) ॥ 'अन्यतो टीष्' (४।१।४०) ॥ (१) ॥*॥ धवलयोगात ।। ॥*॥ एक 'कृतमैथुनायाः अनुदात्तत्वाभावान्न ङीष् । मुकुटस्तु-'धवली'-इत्याह । अथ वेहद्द पघातिनी ॥६९॥ तत्र गौरादिङीष् (४।१।४१) ॥ (१) ॥॥ आदिना 'कृष्णा- । अथेति ॥ विहन्ति गर्भम् । 'संश्चत्तृपद्वेहत्-' (उ० २।कपिला-पाटला' इत्यादयः। प्रमाणभेदात् दीर्घा हवा खर्वा| ८४) इति साधुः ॥ (१)॥*॥ गर्भमुपहन्ति । 'सुप्यजातीवामनी, इत्यादयः । अङ्गभेदात् पिङ्गाक्षी लम्बकर्णी वक्र- (३३२१७८) इति णिनिः ॥ (२) ॥॥ द्वे 'वृषयोगेन गर्भभृङ्गी, इत्यादयः 'धवलादिसंज्ञानाम्॥ पातिन्याः॥ विहायनी द्विवर्षा गौः काल्योपसर्या प्रजने द्वीति ॥ द्वौ हायनौ यस्याः । 'दामहायना- (४/१/ केति ॥ प्रजने गर्भग्रहणे प्राप्तकाला ॥॥ उपस्रियते २७) इति कीष् ॥ (१) ॥॥ द्वे वर्षे वयाप्रमाणमस्याः । वृषेण । 'स गती' (भ्वा०प०अ०) 'उपसर्या काल्या प्रजने' आहीयष्टक् ( ) तस्य 'अध्यर्ध-' (५।१।२८) इति लुक (३।१।१०४) इति साधुः ॥ (१) ॥॥ एकं 'गर्भग्रहण॥ (२) ॥॥ द्वे 'द्विवर्षाया गोः ॥ योग्यायाः॥ प्रष्ठाही बालगर्भिणी। एकाग्दा स्वेकहायनी । प्रेति ॥ प्रष्ठं वहति । 'वहश्च' (३।२।६४) इति ण्विः । एकेति ॥ एकोऽब्दो यस्याः ॥ (१)॥*॥ एको हायनो 'वाहः' (४।१।६१) इति ङीष् ॥*॥ पष्ठीही' इति पाठेयस्याः । ङीष् (४।१।२७)॥ (२)॥॥ द्वे 'एकवर्षाया गो॥ पृषोदरादित्वात् (६।३।१०९) रलोपः ॥ (१) ॥*॥ बाला चासौ गर्भिणी च ॥ (२)॥॥द्वे 'प्रथमं गर्भ धृतवत्याः ॥ चतुरब्दा चतुर्हायणी स्यादचण्डी तु सुकरा चेति ॥ चत्वारोऽब्दा यस्याः॥ (१)॥॥ चत्वारो हायना स्येति ॥ न चण्डी ॥ (१) ॥॥ सु सुख करोति । अच् यस्याः । डोष (४।१।२७) । 'त्रिचतुा हायनस्य' (वा० (३।१।१३४) सु क्रियते वा । 'ईषदुःसुषु-' (३।३।१२६) ४) इति णत्वम् ॥ (२)॥॥ द्वे 'चतुर्वर्षाया गोः' इति खलn (२)॥॥ द्वे 'सशीलायाः॥ एवं व्यब्दा त्रिहायणी॥६८॥ बहुसूतिः परेष्टुका ॥७॥ एवमिति ॥ त्रयोऽब्दा यस्याः ॥ (१) ॥॥ त्रयो | बेति ॥ बह्वी सूतिर्यस्याः ॥ (१) ॥*॥ परमिच्छति । हायना यस्याः ॥ (२)॥॥ द्वे 'त्रिवर्षाया गो' परिष्यते, वा। बाहुलकात्तुः। खार्थे कन् (ज्ञापि० ५।४।५) पशा बन्ध्या ॥ (२)॥*॥ द्वे 'बहुप्रसूतायाः ॥ वेति ॥ वष्टि। 'वश कान्ता' (अ०५० से.)। अच् चिरसूता वष्कयिणी (३॥१॥१३४) । 'वशो जनस्पृहायत्तेष्वायनत्वप्रभुत्वयोः ।। चीति ॥ चिरं सूता । सुप्सुपा (२११।४) इति समासः बशा नार्या बन्ध्यगव्यां हस्तिन्यां दुहितर्यपि' इति हैमः ॥॥ (१) ॥॥ वष्कते । 'वष्क गतौ' (चु० उ० से०)। (१) ॥॥ बध्नाति । 'बन्ध बन्धने' (श्या०प० अ०) । बाहुलकादयन् । वष्कयस्तरुणवत्सः । सोऽस्त्यस्याः। 'अतःव्यत् (३।१।१२४)।-अध्यादिः (उ० ४.११२) इति (५।२।११५) इतीनिः। 'अट्कुप्वाड्-(८४२) इति णत्वमुकुटः ॥ (२) ॥ ॥ द्वे 'वन्ध्यायाः ॥ म् ।-'पूर्वपदात्-' (८॥४॥३)-इति मुकुटस्य प्रमादः । अवतोका तु स्रवद्र्भा | समासाभावात् ॥*॥ यद्वा,-'वष्कयस्त्वेकहायनो वत्सः' इति : अवेति ॥ अवगलितं तोकमपत्यं यस्याः ॥ (१) ॥*॥ १-इदमसंगतम् । णिनेः कित्त्वाभावात् आतो लोपाप्राप्ते, बन् गर्भो यस्याः॥ (२) द्वे 'अकस्मात् पतित णित्वात् 'आतो युक्-' (७।३।३३) इति युगापत्तेश्च । अत एवैतज्जनकेन र्भाया॥ | सिद्धान्तकौमुयो 'स्थायी 'गोसंदाय' इत्यत्र युगेव कृतः॥ Page #334 -------------------------------------------------------------------------- ________________ ३२६ अमरकोषः । शाकटायनः। तेन नीयते । संपदादिः ( वा० ३।३।१०८ ) । ‘सर्वतोऽक्तिन्नर्थात्’ (ग० ४।१।४५ ) इति ङीष् । गौरादित्वात् (४।१।४१) वा । 'पूर्वपदात् -' (८।४।३) इति णत्वम् । अत्र पक्षे (वष्कयणी) इकाररहित उपान्त्यः ॥ ( २ ) ॥*॥ द्वे 'दीर्घकालेन प्रसूतायाः ॥ धेनुः स्यान्नवसूतिका । धयिति ॥ धीयते । 'धेट् पाने' ( वा० प० से० ) । 'घेट इच्च' (उ० ३।३४) इति नुः । - ' धेन्वादयश्च -' इति मुकुटस्त्वपाणिनीयः । 'धेनुर्गोमात्र के दोग्ध्र्याम्' इति हैमः ॥ (१) ॥*॥ नवं सूतं प्रसवोऽस्याः । 'शेषात् -' (५/४/१५४) इति कप् । 'प्रत्ययस्थात्-' ( ७।३।४४ ) इतीत्वम् ॥ ( २ ) ॥ * ॥ द्वे 'नूतनप्रसूतायाः' ॥ सुव्रता सुखसंदोह्या स्विति ॥ शोभनं व्रतमस्याः ॥ (१) ॥*॥ सुखेन संदुह्यते । ण्यत् (३।१।१२४) ॥ ( २ ) ॥*॥ द्वे 'सुशीलायाः ॥ पीनोधी पीवरस्तनी ॥ ७१ ॥ पीति ॥ पीनमूधोऽस्याः । 'ऊधसोऽनङ्' (५।४।१३१)। ‘बहुव्रीहेरूधसो ङीष्’ (४।१।२५ ) ॥ (१) ॥*॥ पीवरः स्तनोऽस्याः। ‘खाङ्गाच्चोपसर्जनात्- ' (४।१।५४) इति ङीष् ॥ (२) ॥*॥ ‘स्थूलस्तन्याः' ॥ द्रोणक्षीरा द्रोणदुग्धा द्रविति ॥ द्रोणपरिमितं क्षीरमस्याः ॥ (१) ॥*॥ द्रोणं दोग्धि । 'दुहः कप् घश्च' ( ३।२|७० ) इति कप् घश्चान्तादेशः ॥ (२) ॥*॥ द्वे 'द्रोणपरिमितदुग्धदात्र्याम्' ॥ धेनुष्या बन्धके स्थिता । धयिति ॥ 'संज्ञायां धेनुष्या' (४।४।८९) इति साधुः ॥ (१) ॥* ॥ एकम् ' बन्धनस्थिताया गोः ' ॥ समांसमीना सा यैव प्रतिवर्ष प्रसूयते ॥ ७२ ॥ सेति ॥ समायां समायां विजायते । 'समां समां विजायते' (५।२।१२) इति खः, उत्तरदले टाब्विभक्त्योर्लोपः, पूर्वदले यलोप एव ॥ (१) ॥* ॥ एकम् 'प्रतिवर्ष प्रसवित्र्या गोः ॥ [ द्वितीयं काण्डम पीभावः । 'ओदितश्च' (८।२।४५ ) इति निष्ठानत्वम् ॥ (२) ॥* ॥ द्वे 'क्षीराशयस्य' ॥ ऊधस्तु क्लीवमापीनम् विति ॥ वहति । 'वह प्रापणे' (भ्वा० उ० से० ) । उनत्ति । ‘उन्दी क्लेदने’ (रु० प० से० ) असुन ( उ० ४।१८९)। “ऊधसोऽनङ्' । ( ५।४।१३१ ) इत्यादिनिर्देशादूधादेशः ।—‘श्वः संप्रसारणं च' ( उ० ४।१९३ ) इत्यनुवृत्तौ ‘वहेर्धो दीर्घश्च’ इत्यसुन्—इति मुकुटस्त्वपाणिनीयः ॥ (१) ॥*॥ आ प्यायते स्म । 'ओप्यायी वृद्धौ' (भ्वा० आ० से०) । ‘गत्यर्था-' (३।४।७२) इति क्तः । 'प्यायः पी' (६।१।२८) निष्ठायाम् । ‘आङ्पूर्वस्यान्धूधसोः ' ( वा० ६।१।२८ ) इति या, समौ शिवककीलकौ । सेति ॥ श्यति गात्रकण्डूम्, शेतेऽत्र वा । 'सर्वनीघृष्व-' ( उ० १।१५३) इति साधुः । खार्थे कन् ( ज्ञापि० ५ ४/५ ) । (१) ॥ * ॥ कील्यते (अत्र ) । 'कील बन्धे' (भ्वा० प० से० ) । ‘हलश्च' (३।३।१२१) इति घञ् । स्वार्थे कन् (ज्ञापि ० ५/४/५) ॥ (२) ॥*॥ द्वे 'पशुबन्धनकाष्ठस्य' ॥ न पुंसि दाम संदानम् नेति ॥ द्यति । 'दो अवखण्डने ' । दीयते वा, अनेन वा । 'देङ् रक्षणे' ( वा० आ० अ० ) । मनिन् ( उ० ४ १ १४५) ॥ (१) ॥*॥ संदीयते । संपूर्वो दाण् बन्धने । ल्युट् ( ३।३।११५) ॥ (२) ॥ ॥ द्वे 'दोहनकाले पादबन्धनरजोः' ॥ पशुरज्जुस्तु दामनी ॥ ७३ ॥ पेति ॥ पशुबन्धनी रज्जुः । शाकपार्थिवादिः ( वा० २० १७८ ) ॥ (१) ॥*॥ दामैव । प्रज्ञाद्यण् (५।४।३८) 'अन्’ (६।४।१६७) इति प्रकृतिभावः । 'टिड्डा-- (४।१।१५) इति ङीप् । ‘नित्यं संज्ञाच्छन्दसो : ' ( ४।१।२९ ) इति ङीष् वा ॥* ॥ - ' बन्धनी' – इति पाठः - इति कश्चित् ॥ (२) ॥*॥ द्वे 'पशुबन्धनरजोः' ॥ वैशाखमन्थमन्थानमन्धानो मन्थदण्डके । | वायिति ॥ विशाखा प्रयोजनमस्य । 'विशाखाषाढात् -' (५।१।११० ) । ' वैशाखो मासभेदेऽपि मन्थाने च प्रकी - तितः' ( इति मेदिनी ) ॥ (१) ॥*॥ मथ्यतेऽनेन । 'हलव' ( ३।३।१२१ ) इति घञ् । 'मन्थो खौ मथि। सातवे नेत्ररोगे च' इति हैमः ॥ ( २ ) ॥ ॥ मन्थति | बाहुलकादानच् । ताच्छील्ये चानश् (३।२।१२९) वा । मुकुटेन तु — 'परमे कित्' इत्यनुवृत्तौ 'मन्थः ' ( उ० ४|११ ) इत्यनेनानः -- इत्युक्तम् । तन्न । अनेनेनेर्विधानात् । आनस्याविधानात् । यदपि - मन्थेः शानचि मन्थानः, इति स्वामी - इत्युक्तम् । तदपि न। मन्थेः परस्मैपदित्वात् । आत्मनेपदिभ्यः शानचो विधानात् । मुक्प्रसङ्गाच्चानशपि न । आगमशास्त्रस्यानित्यत्वं वा बोध्यम् ॥ (३) ॥*॥ मध्यतेऽनेन । 'मन्थः ' ( उ० ४१ टेनोक्तम् । तदपाणिनीयम् ॥ (४) ॥*॥ मन्थस्य दण्डः ॥ ११) इतीनिः कित् । यत्तु – 'पथिमथिभ्यामिन् — इति मुकु ( २ ) ॥*॥ पञ्च 'मन्थनदण्डस्य' ॥ कुठरो दण्डविष्कम्भे किति ॥ कुठति । 'कुठ गति प्रतिघाते' ( ) । बाहु• उकात्करन् । 'कुठश्च' इत्यरः - इति मुकुटस्त्वपाणिनीयः ॥*॥ 'कुटरः' इति पाठे तु - 'कुट कौटिल्ये' (तु० प० से ० ) । Page #335 -------------------------------------------------------------------------- ________________ वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः। ३२७ बाहुलकादरः ॥ (१) ॥॥ दण्डं विष्कम्नाति । 'स्कम्भु रोधने' स्तभच्छागवस्तच्छगलका अजे। सौत्रः । 'कर्मण्यण' (३।२।१)। 'वेः स्कन्नातेनित्यम्' स्तेति ॥ स्तनोति । 'स्तम्भु रोधने (सौत्रः) मूलविभुजा(८।३१७७) इति षत्वम् ॥ (१) ॥॥ द्वे 'मन्थबन्धनका- | दित्वात् (वा० ३।२।५) कः । पचाद्यचि (३।१।१३४) तु ष्ठस्य' । गर्गरीमुखस्य वा। 'मन्थदण्डधारककाष्ठस्य' वा॥ नलोपो न स्यात् ॥॥ 'तुभ' इति पाठे-तोभते । 'तुफ मन्थनी गर्गरी समे ॥ ७४॥ हिंसायाम् (भ्वा० आ० से.)॥*॥ 'शुभ' इति पाठे-'शुभ मेति ॥ मथ्यतेऽस्याम् । 'करणा-' (३।३।११७) इति हिंसायाम्' (भ्वा०प० से.) । 'इगुपध-' (३।१।१३५) ल्युट् ॥ (१) ॥॥ 'गर्ग' इति शब्दं राति । 'आतः- (३- इति कः ॥ (१) ॥*॥ वस्तयति । 'वस्त अर्दने' (चु० आ० २॥३) इति कः । गौरादिः (४।१।४१) गिरति वा। 'ग से०) चुरादिः । अच् (३।१।१३४)॥ (३) ॥॥ छायते। निगरणे' (तु. प० से.)। बाहुलकाद्गरट् ॥ (२) ॥॥ द्वे 'छो छेदने' (दि. प. अ.) 'छो गुक् ह्रखश्च' (उ० १।'मन्थनपात्रस्य'॥ ११३) इत्यलच् । स्वार्थे कन् । (४)॥*॥ पञ्च 'अजस्य ॥ उष्ट्रे क्रमेलकमयमहागाः मेट्रोरभ्रोरणोर्णायुर्मेषवृष्णय एडके ॥ ७६ ॥ विति॥ ओषति. उध्यते वा । 'उष दाहे' (भ्वा०प० मयिति ॥ मेहति । 'मिह सेचने' (भ्वा०प०अ०)। से०)। ट्रन् (उ० ४।१५९) संज्ञापूर्वकत्वाद्गुणाभावः।-'उषि- ष्ट्र (उ०४।१४९)॥ (१) ॥*॥ उरु भ्रमति । 'भ्रमु चलने' सूभूभ्यः कित्' इति ष्ट्रन्-इति मुकुटस्त्वपाणिनीयः ॥ (भ्वा०प० से०)। 'अन्येभ्योऽपि.-' (वा. ३।२।१०१) (१) ॥॥ कामति । 'ऋमु पादविक्षेपे' (भ्वा०प० से.)। इति डः। पृषोदरादिः (६।३।१०९)। यद्वा,-उना शंभुना विच ( ३।२।७५)। इलति । 'इल क्षेपे' (तु.प.से.)। रभ्यते । 'रभ राभस्ये' (भ्वा० आ० अ०)। बाहुलकाद्रक एलयति । 'इल गती' (चु०प० सें.)। ण्वुल ( ३.१।१३३) ॥ (२)॥*॥ ऋच्छति, अर्यते वा । 'ऋ गतौ' (भ्वा०प० कम् चासावेलकश्च ॥ (२) ॥*॥ मीनाति । 'मीञ् हिंसायाम' | अ.)। 'अतः क्युरुच' (उ०५।१७) इति क्युन् ॥ (३) (त्र्या० उ० अ०)। मयते । 'मय गतौ' (भ्वा० आ० से.) ॥*॥ ऊणो अस्य । 'ऊणोया युस्' (५।२।१२३)॥ (४) लिलाना को॥॥ मिषति । 'मिष स्पर्धायाम्' (तु०प० से.)। अच अश्वतरेऽपि च' इति मेदिनी)। (३) ॥॥ महान्त्यङ्गान्यस्य । (३।१।१३४)॥ (५) ॥॥ वर्षति । 'वृषु सेचने' (भ्वा० 'अनेकम्-' (२।२।२४) इति बहुव्रीहिः ॥ (४) ॥॥ चत्वारि | प० से.)। 'सृवृषि प० से.)। 'सृवृषिभ्यां कित्' (उ० ४।४९) इति निः।'उष्ट्रस्य' ॥ 'सृणिवेणिवृष्णिपाणिचूर्णयः' इति निः-इति मुकुटस्त्वपाणिकरभः शिशुः। नीयः ॥ (६) ॥॥ इलति, एलयति वा । 'इल गतिक्षेपणयोः' (तु०प० से.) । ण्वुल् (३।१।१३३)। डलयोरेकत्वम् केति ॥ किरति, कीर्यते वा । 'कृशशलि(कलि)गर्दिभ्योऽभच्' (उ० ४।१२२)। करभो मणिबन्धादिकनिष्ठान्तोष्ट्र | (७) ॥*॥ सप्त 'मेषस्य॥ तत्सुते' इति मेदिनी) ॥ (१) ॥*॥ एकम् 'उष्ट्रशिशोः ॥ उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् । करमाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥७५॥ विति ॥ उष्ट्राणाम् (१), उरभ्राणाम् (१), अजानाम् (१), समूहः । 'गोत्रोक्षो-'(४।२।३९) इति वुञ् ॥*॥ प्रत्येककेति ॥ 'शृङ्खलमस्य बन्धनं करभे' (५।२।७९) इति मेकैकम् ॥ कन् ॥ (१)॥*॥ एकं 'दारुविकारशृङ्खलाप्रायबन्धनयुक्तस्य करभस्य' ॥ चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः॥७७॥ अजा छागी चेति ॥ चक्रवद्भमणं चक्रम् । तदस्यास्ति । मतुप् (५।अजेति ॥ अजति । 'अज गतौ' (भ्वा०प० से.)। २१९४)। 'आसन्दीवत्-' (८।२।१२) इति साधुः ॥ (१) पचाद्यच् (३।१११३४) । 'अजाविभ्याम्-' (५।१।८) इति ॥*॥ वलय उपसंहाराय संहितः । 'छदिरुपधि-' (५११११३) इति ढञ् । वलेरपत्यम् । 'इतश्चानिजः' (४।१।१२२) इति निर्देशान्न वी । 'अजाद्यतष्टाप्' (४।१।४)। 'अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे' इति हैमः ॥ (१) ॥*॥ छ्यति, ढग वा। 'बालेयो गर्दभे पुंसि मृदो वलि(बाल)हिते त्रिषु' इति छायते, वा । 'छो छेदने (दि०प० से.)। 'छापूखडिभ्यः ( मेदिनी)॥ (२) ॥१॥ रासते । 'रास शब्दे' (भ्वा० आ० कित्' (उ० १११२४) इति गन् । 'जातेः- (४।१।६३) से.)। 'रासिवल्लिभ्यां च' (उ० ३।१२५) इत्यभच् ॥ (३) ॥*॥ गर्दति । 'गर्द शब्दे' (भ्वा०प० से.)। 'कृशृशलिकइति कीष् ॥ (२)॥॥ द्वे 'अजायाः॥ लिगर्दिभ्योऽभच्' (उ० ३।१२२)। 'गर्दभं श्वेतकुमुदे १-इदं च 'उपिखनिभ्यां कित्' (उ० ४।१६२) इति सूत्रा गर्दभो गन्धभिद्यपि । रासभे, गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः' स्मरणमूलकम् ।। | इति विश्वः (मेदिनी)॥ (४) ॥*॥ खं मुखबिलमतिशयित Page #336 -------------------------------------------------------------------------- ________________ ३२८ अमरकोषः। [द्वितीयं काण्डम जन मस्य । 'खमुख-' (वा० ५।२।१०७) इति रः। 'खरो रक्षो मूल्यं वस्नोऽप्यवक्रयः॥ ७९ । न्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च' इति हेमचन्द्रः ॥ (५) स्विति ॥ मूलेनानाम्यम् । 'नौवयो-' (४४९१) इति ॥*॥ पञ्च 'गर्दभस्य ॥ यत् ॥ (१)॥॥ वसत्यत्र । 'धापृवस्यज्यतिभ्यो नः' (उ. वैदेहकः सार्थवाही नैगमो वाणिजो वणिक। ३।६) 'वस्त्रं वस्त्रे धने मूल्ये भृतौ' इति हेमचन्द्रः ॥ (२ पण्याजीवो ह्यापणिक: क्रयविक्रयकश्च सः॥ ७८॥ ॥*॥ अवक्रीयतेऽनेन । 'पुंसि- (३।३।११८) इति धः- वायिति ॥ विदेहेषु भवः, धूमादित्वात् (४।२।१२७) 'एरच्' (३।३।५६)-इति मुकुटः। तन्न । ल्युटा बाधात् । वुञ् । विदेग्धि वा । “दिह उपचये' (अ० उ० अ०)। ण्वुल (३) ॥*॥ त्रीणि 'विक्रेयवस्तूनां मूल्यस्य ॥ (३।१।१३३)। प्रज्ञाद्यण् (५।४।३८)। वे निश्चितो देह उप-नीवी परिपणो मलधनम चयो यस्य' इति वा । 'वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च इति विश्व(मेदिनी)-हेमचन्द्रौ ॥ (१) सार्थ वह नीति ॥ नितरामिन्वति । 'इवि प्रीणने' (भ्वा०प० से.) न्ति । 'कर्मण्यण' (३।२।१) ॥ (२) ॥*॥ निगमे भवः । 'अनित्यमागमशासनम्' इति न नुम् । 'इगुपधारिकत्' (उ 'तत्र भवः' (४॥३॥५३) इत्यण् । 'नगमः स्यादुपनि- ४।१२०) इतीन् । 'कृदिकारात्-' (ग० ४।१।४५) इस षद्वणिजोः (नागरेऽपि च)' इति विश्वः (मेदिनी) ॥ ीष् ।-'निपूर्वाधेजो निरी च' इति डिः । 'कृदिकारात्संज्ञापूर्वकत्वाद्वृद्ध्यभावे 'निगमः' अपि । "निगमो वाणिजे (ग० ४।१।४५) इति ङीष् । 'व्यो यलोपः' नेर्दीर्घः । बीवीपुर्याम् (कटे वेदे वणिक्पथे) इति विश्वः (मेदिनी)॥ (३) इत्याह मुकुटः। 'नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परि ॥*॥ पणते । 'पण व्यवहारे स्तुतौ च' (भ्वा० आ० से.)। पेणे' इति हैमः॥ (१) ॥*॥ परिपण्यते वृद्ध्यर्थ प्रयुज्यते 'पणेरिज्यादेश्च वः' (उ० २१७०) प्रज्ञाद्यण (५।४।३८)॥ 'पुंसि-' (३॥३।११८) इति घः ॥ (२) ॥*. मूलं च तद्धन (४)॥*॥ वणिक् स्त्रियाम् । वणिज्यायां, पुमान् वाणिजके च ॥ (३)॥*॥ त्रीणि 'क्रयविक्रयादिव्यवहारे यन्मूल च करणान्तरे' इति विश्वः (मेदिनी) ॥ (५) ॥*॥ पण्यते। धनं तस्य'॥ 'पण व्यवहारे' (भ्वा० आ० से.)। 'अवधपण्य-' (३।१।१०१) इति साधुः । पण्यमाजीवो यस्य ॥ (६) ॥॥ आपणो लाभोऽधिकं फलम्। व्यवहारोऽस्यास्ति । 'अतः- (५।२।११५) इति ठन् ॥ (७) लेति ॥ लभ्यते । 'डुलभष प्राप्तौ' (भ्वा० आ० अ०) ॥*॥ क्रयविक्रयाभ्यां जीवति । 'वनक्रयविक्रयान्' (४४- 'अकर्तरि-' (३।३।१९) इति घञ् ॥ (१) ॥*॥ अध्यारूढम् १३) (८)॥*॥ अष्टौ 'क्रयविक्रयाभ्यां वर्तमानस्य' ॥ 'अधिकम्' (५।२।७३) इति साधु ॥ (२) ॥॥ फलति विक्रेता स्याद्विक्रयिकः 'फल निष्पत्तो' (भ्वा०प० से.)। अच् (३।१।१३४) वीति ॥ विक्रीणाति । 'डक्रीञ् द्रव्यविनिमये' (ज्या. 'फलं जातीफले सस्ये हेतूत्थे व्युष्टिलाभयोः' । (त्रिफलाय उ० अ०)। तृच् (३।१११३३) ॥ (१) ॥*॥ विक्रयेण च ककोले, प्रियङ्गौ तु फली स्मृता) इति विश्वः (मेदिनी)। जीवति । 'वनक्रयविक्रयान्' (४।४।१३)॥ (३) ॥४॥ द्वे 'फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च 'वस्त्रपात्रादि दत्वा तन्मूल्यं गृह्णतः॥ ककोले शस्त्राग्रे व्युष्टिलाभयोः। फली फलिन्याम्' इति हैमः॥ (३) ॥*॥ त्रीणि 'अधिकफलस्य ॥ क्रायकः ऋयिकः समौ। क्रेति ॥ क्रीणाति । ण्वुल् (३।१।१३३) ॥ (१) ॥१॥ परिदानं परीवर्तो नैमेयनिमयावपि ॥ ८०॥ क्रयेण जीवति । ठन् (१।४।१३) ॥ (२)॥*॥ द्वे 'मूल्येन . पेति ॥ परिवृत्य दानम् ॥*॥ क्वचित् 'प्रतिदानम' वस्त्रादि गृह्णतः ॥ इति पाठः ॥ (१) ॥*॥ परिवर्तनम् । भावे धम् (३॥३वाणिज्यं तु वणिज्या स्यात् १८)। 'उपसर्गस्य- (६३।१२२) इति दीर्घः ॥ (२) वेति ॥ वणिजां कर्म । ब्राह्मणादित्वात् (५।१।१२४) ॥॥ निमानम् । 'मेङ् प्रणिदाने (भ्वा० आ० अ०)। व्यञ् ॥ (१) ॥॥ 'दूतवणिग्भ्यां च' इति यः ॥ (१) ॥॥ 'अचो यत्' (३।१।९७)। आत्वम् (६।१।४५) 'ईद्यति' द्वे 'वणिकर्मणः॥ (६।४।६५) । गुणः (३३१८४)। प्रज्ञाद्यण् (५।४।३८) च ॥ (३) ॥*॥ निमीयते । 'मीङ् हिंसायाम्' (दि. १-इति काशिका | माधवस्तु-वणिज्याशब्दः स्वभावात्स्त्रीलिङ्गः । भाव एव प्रत्ययः । न तु कर्मणि' इत्याह ॥ भाष्ये तु १-उज्ज्वलदत्तादिषु तु 'नौ व्यो यलोपः पूर्वस्य च दीर्घ' 'दूतवणिग्भ्यां च' इति नास्त्येव-इति वैयाकरणसिद्धान्तकौमुदी ।। (उ० ४।१३६) इति सूत्र लभ्यते ॥ २-परिपण आडम्बर:-इत्यने. 'तस्मात् वणिजि साधु' 'तत्र साधुः' (४।४।९८) इति यत् इति | कार्थकैरचाकरकौमुदी ॥३-इतः प्रभृति एरजित्यन्तः पाठः कश्मीरबोध्यम् ।। पुस्तकस्थः, अन्यत्र तु न । Page #337 -------------------------------------------------------------------------- ________________ वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः। ३२९ मा० अ०)। 'एरच्' (३।३।५६) ॥ (४) ॥*॥ चत्वारि संख्याः संख्येये ह्यादश त्रिषु । 'परिवर्तनस्य' 'अदलाबदला' इति ख्यातस्य ॥ समिति ॥ दशन्ति, दशन्ते, वा । 'दंश दशने' (भ्वा० पुमानुपनिधिया॑सः प० अ०)। बाहुलकात्कनिन् । (आ दश) दशशब्दमभिव्याप्य। | 'आङ् मर्यादाभिविध्योः ' (२।१।१३) 'नपुंसकात्- (५।४।विति ॥ उपनिधीयते । 'डुधाञ्' (जु० उ० अ०)। १०९) इति पक्षे टच् न । एकादिका नवदशपर्यन्ताः संख्याः 'उपसर्गे घोः किः' (३।३।९२) ॥ (१) ॥*॥ न्यस्यते । 'असु क्षेपणे' (दि०प० से.)। कर्मणि घञ् (३।३। संख्येये, त्रिलिङ्गाश्च । तेन ‘एको विप्रः' इत्यादि भवति, न तु 'विप्रस्यैकः' इत्यादि। (२) ॥॥ द्वे "निक्षेपस्य' ॥ प्रतिदानं तदर्पणम् । विशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः॥८३॥ प्रेति ॥ प्रतीपं दानम् ॥ (१)॥॥ तस्यार्पणम् ॥ (२) वीति ॥ 'विंशतिः' इत्याद्या यास ताः संख्याः संख्येय॥॥ द्वे 'स्वामिने निक्षेपार्पणस्य' ॥ | संख्ययोवर्तन्ते । एकवचनान्ताश्च । यथा-'विंशतिर्गावः' 'गवां विंशतिः' इति ॥ क्रये प्रसारितं क्रय्यम् क्रेति ॥ क्रीयते। 'अचो यत्' (३।१।९७)। गुणः (१३। | संख्याथै द्विवहुत्वे स्तः ८४) 'क्रय्यस्तदर्थे' (६।१।८२) इति साधु ॥ (१) ॥॥ समिति ॥ विंशत्यादीनां यदा संख्यार्थः, तदा द्विवचनएक 'ग्राहका गृहीयुरिति बुद्ध्यापणे प्रसारितस्य' ॥ बहुवचने अपि स्तः। यथा-वे विंशती, तिस्रो विंशतयः' इति॥ केयं क्रेतव्यमात्रके ॥८१॥ | एकाद्या दशान्ताः संख्याः संख्येयेषु वर्तमानानिलिङ्गाः । ऋयिति ॥ (१) ॥॥ एकं 'हट्टे प्रसारणयोग्यस्य' ॥ एका शाटी, एकः पटः, एकं कुण्डम् । दश स्त्रियः, दश पटाः, विक्रेयं पणितव्यं च पण्यं दश कुण्डानि । आदशेति । अष्टादशान्ताः-इति क्षीरस्वामी ।। वीति ॥ विक्रीयते। 'अचो यत्' (३।११९७)॥ (१) आदशेति । दशशब्दश्रुतिपर्यन्तमष्टादशं यावत् संख्या एकादिकाः ॥४॥ पण्यते। 'पण व्यवहारे' (भ्वा० आ० से.)। 'तव्यत्त- संख्येये द्रव्ये वर्तन्ते । हिरवधारणे । तेन सामानाधिकरण्येनैव तासां व्यानीयरः' (३।१।९६)॥ (२) ॥*॥ 'अवधपण्य- (३।१।- वृत्तिरित्यर्थः । यथा-'एको विप्र' 'दश विप्राः इति, न तु १०१) इति साधु ॥ (३) ॥॥ त्रीणि 'विक्रयक्रिया- | वैयधिकरण्येन वृत्तिरिति, न तु ‘एको विप्रस्य, दश विप्राणाम्' कर्मणः'॥ इत्यादिः । इति मुकुटः ॥ अत्र चैकाद्या अष्टादशान्ता संख्या क्रय्यादयस्त्रिषु। संख्येये वर्तते । यदाह वाचस्पतिः 'अष्टादशभ्य एकाद्याः संख्याः संख्येयगोचराः' इति-इति स्वोपज्ञनाममालाव्याख्यायां हेमाक्रेति ॥ (पण्यान्ताः)॥ चार्यः॥ इदं च प्रायिकम् । 'बहुषु बहुवचनम्' (१।४।२१) इति • क्लीबेसत्यापनं सत्यंकारः सत्याकृतिःस्त्रियाम्॥८२॥ सूत्रभाष्ये 'किंसंबन्ध्येकत्वे, किंसंबन्धिद्वित्वे, किंसंबन्धिबहुत्वे' इत्यर्थे 'कस्यैकस्मिन्, कयोयोः, केषां बहुषु' इति प्रयोगेण संख्यापरत्वक्लीति ॥ सत्यस्य करणम् । 'सत्यापपाश-' (३।१।२५) स्यापि प्रतीतेः॥ इदं त्वत्रावगन्तव्यम् । संख्यापरत्वेऽप्येषां स्वाश्रइति णिजापुको । भावे ल्युट (३।३।११४) । 'सत्यापना | यद्रव्यगतसंख्याविशिष्टधर्ममात्रप्रतिपादकता । अत एवोक्तभाष्यप्रयोगे सत्याकृतिः' इति स्त्रीकाण्डे बोपालितात् 'ण्यासश्रन्थः- (३.. द्विवचनादिः-इति ॥ २-विंशत्याद्याः सर्वा एव संख्याः संख्येये ३।१०७) इति युजपि ॥ (१).॥॥ घञ् (३।३।१८) । संख्यायां च नित्यमेकवचनान्ता एव वर्तन्ते ॥ यद्भाष्यम्'कारे सत्यागदस्य' (६।३।७०) इति मुम् ॥ (२)॥॥ क्तिन् | 'आदशभ्यः संख्या संख्येये वर्तते । ऊर्ध्वं संख्याने संख्येये च' (३६३२९४)। 'सत्यादशपथे' (५।४।६६) इति डाच् ॥ (३) इति ॥ विंशतिः पटाः । विंशतिः पटानाम् । शतं गावः । शतं ॥४॥ त्रीणि 'साई' इति ख्यातायाः॥ गवाम् इति क्षीरस्वामी ॥ विंशत्याद्यास्तु संख्याशब्दा एकत्वे वर्तमानाः संख्येये संख्याने च वर्तन्ते । यथा-'विंशतिर्घटाः, विंशतिविपणो विक्रयः घंटानाम् । शतं गावः, शतं गवाम्' इति ॥ यदाह वाचस्पतिः 'ऊनविंशत्यादिकास्तु सर्वाः संख्येयसंख्ययो'-इति हेमचन्द्रः॥ वीति ॥ विपणनम् । घञ् (३।३।१८)। संज्ञापूर्वकत्वान्न ३-संख्यामात्रार्थे वर्तमानाया विंशत्यादेः संख्याया द्विवचनवृद्धिः । 'खनो घ च' (३।३।१२५) इति घो वा ॥ (१) बहुवचने अपि स्त एकशेषेण । 'द्वे विंशती, तिस्रो विंशतयः गवां ॥॥ विक्रयणम् । “एरच्' (३।३।५६) ॥ (२) ॥*॥ द्वे विशती, गवां विंशतय'-इति क्षीरस्वामी ॥ यद्वा तु,-भेदविवक्षायां 'विक्रयक्रियायाः॥ संख्यान्तरस्यार्थेऽभिधेये विंशत्यादयो वर्तन्ते, तदा तत्सामानाअमर०४२ Page #338 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । आचितो दश भाराः स्युः | ॥* निकुञ्चति । 'कुम्च कौटिल्ये' (भ्वा० प० से.)। अच् आचीति ॥ आचीयते स्म । 'चिञ् चयने (खा. उ. (३।१।१३४)। खार्थे कन् (ज्ञापि० ५।४५)॥ (१)॥॥ अ.)। तः (३।२।१०२)। 'भारैर्दशभिराचितिः ' इति कुण्ड्यते, कुण्डते, वा। 'कुडि दाहे' (भ्वा० आ० से.)। रत्नकोषः । 'आचितः शकटोन्मेये पलानामयुतद्वये' इति बाहुलकात् कवच्प्रत्ययः । अनित्यत्वान्न नुम् ॥*॥ "कुटपः' विश्वः ( मेदिनी)॥ (१)॥॥ एकम् 'आचितस्य॥ इत्यपि पाठः-इति मुकुटः। तत्र 'कुट कौटिल्ये' (तु. प० शाकटो भार आचितः॥ ८७ ॥ से.)। कुटेः कपन् (उ० ३।१४२)॥ (१)॥*॥ प्रस्थीयते ऽनेन । 'घर्थे कः' (वा० ३।३।५८)। 'प्रस्थोऽस्त्रियां मानशेति ॥ शकटेन उह्यते । 'शेषे (४।२।९२) इत्यण ॥ भेदे सानावत्युच्चवस्तुनि' (इति मेदिनी)॥ (१) ॥॥ आद्य(१) ॥ ॥ एकम् 'आचितभारस्य। थेन मानीभविकाप्रवर्तिकादिग्रहः । 'वाहो विंशतिखारीभिकार्षापणः कार्षिक: स्यात् भविका स्यादनेन तु । प्रवर्तः पञ्चखारीभिः सस्यमाने केति ॥ कर्षस्यायम् । 'तस्येदम्' (४।३।१२०) इत्यण । | प्रकीर्तितः' । 'पलं प्रकुञ्चकं मुष्टिः कुडवस्तच्चतुष्टयम् । चत्वारः आपणनम् । 'पण व्यवहारादौ' (भ्वा० आ० से.) । 'नित्यं कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम् । अष्टाढको भवेद्रोणो पणः- (३।३।६६) इत्यप् 'खनो घ च' (३।३।१२५) इति द्विद्रोणः सूर्प उच्यते । सार्धसूर्पो भवेत्वारी द्विद्रोणा गोण्युदाघो वा । कार्षस्य कार्षण वा आपणः । 'कार्षापणोऽस्त्री हृता । तामेव भारं जानीयाद्वाहो भार वतुष्टयम्' ॥॥ कार्षिके पणषोडशकेऽपि च' (इति मेदिनी)॥ (१) * 'परिमाणानाम्' पृथगेकैकम् ॥ कर्षस्यायम् । अध्यात्मादित्वात् (वा० ४।३।६०) ठञ् ॥ (२) पादस्तुरीयो भागः स्यात् ॥॥ द्वे 'रजतरूप्यस्य'॥ , पेति ॥ पद्यते। ‘पद गतौ' (दि. आ० अ०)। 'पदकार्षिके ताम्रिके पणः। रुज-' (३॥३।१६) इति घञ्। (पदं शब्दे च वाक्ये च केति ॥ ताम्रस्यायम् । अध्यात्मादित्वात् (चा० ४।३। | व्यवसायप्रदेशयोः) । पादतच्चियोः स्थानत्राणयोरकवस्तुनोः । • ६०) ठञ् ॥॥ पण्यतेऽनेन । 'पण व्यवहारादौ' (भ्वा० श्लोकपादेऽपि च क्लीबं पुंलिङ्गः किरणे पुनः। पादो वुध्ने तुरीयां आ० से.)। 'नित्यं पण:-' (३।३।६६) इल्यप् । 'पुंसि- तुरायारा शर शैलप्रत्यन्तपर्वते। चरणे च मयूखे च' (इति (३।३।११८) इति घो वा । 'हलश्च' (३।३।१२१) घञ् वा। घाव मेदिनी)॥ (१) ॥*॥ एकं 'चतुर्थभागस्य॥ संज्ञापूर्वकत्वाद्ध्यभावः । 'पणो वराटमाने स्यान्मूल्ये कार्षा अंशभागौ तु वण्टके॥८९॥ पणे ग्रहे। क्रय्यशाकादिके द्यूते व्यवहारे भृतौ धने (इति अंशेति ॥ अंश्यते । 'अंश विभाजने ( ) अदन्तः । विश्व-मेदिन्यौ) ॥ (१) ॥ एकं 'ताम्रकृतकार्षापणस्य' कर्मणि घञ् (३।३।१९)।-'अमेः शन्' इति त्वपाणिनीयः। तुलामानमुक्तम् ॥ 'अंशो विभाजने प्रोक्त एकदेशेऽपि वस्तुनः' इति हेमचन्द्रः ॥अङ्गुलिमानं च हस्तादि नृवगै उक्तम् ॥ ॥ (१) ॥॥ भज्यते । 'भज सेवायाम्' (भ्वा० उ० अ०)। प्रस्थमानं त्वाह कर्मणि घञ् (३।३।१९)। 'भागो रूपार्धके भाग्यैकदेशयोः' इति हैमः ॥ (२) ॥॥ वण्ट्यते। 'वटि विभाजने' (चु. अस्त्रियामाढकद्रोणी खारी वाहो निकुञ्चकः॥८८॥ प० से.) । कर्मणि घञ् (३।३।१९)। खार्थे कन् (ज्ञापि० कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् । ५।४।५) ॥ (३) ॥*॥ त्रीणि 'विभागस्य'॥ अस्त्रीति ॥ आढांकते । 'ढाकृ गती' (भ्वा० आ० से०)। द्रव्यं वित्तं वापतेयं रिक्थमृक्थं धनं वसु । अच (३।१११३४)। पृषोदरादिः (६।३।१०९) । 'आढकी हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥९॥ च तुवर्या स्त्री परिमाणान्तरे त्रिषु' (इति मेदिनी) ॥ (१) द्रेति ॥ दुरिव । 'द्रव्यं च भव्ये' (५।३।१०४) इति ॥॥ एकं (सर्वतो दशाङ्गुलिमानस्य)। द्रवति । 'द्रु गतो' साधुः । 'द्रव्यं भव्ये धने क्षमादौ जतुद्रुमविकारयोः। विनये (भ्वा०प० से.) । 'कृवृजसिद्रुपन्यनिखपिभ्यो नित्' (उ. ३।१०) इति नः । 'द्रोणोऽस्त्रियामाढके स्यादाढकादिचतुष्टये । भेषजे रीत्याम्' इति हैमः ॥ (१) ॥४॥ विद्यते स्म । “विद लाभे' (तु० उ० अ०)। 'वित्तो भोगप्रत्यययोः' (८।२।५८) पुमान् कृपीपती कृष्णकाकेऽस्त्री नीवृदन्तरे। स्त्रियां काष्टाम्बु | इति साधुः । 'वित्तं क्लीबं धने वाच्यलिङ्ग ख्याते विचारिते' वाहिन्यां गवादिन्यामपीष्यते' इति विश्वः (मेदिनी)॥ (१) (इति मेदिनी) ॥ (२) ॥॥ खपतौ साधु । 'पथ्यतिथि-' ॥॥ खमाराति । मूलविभुजादिः (वा० ३।२।५)। गौरादिः (४।१।४१) ॥ (१) ॥॥ उह्यतेऽनेन । 'वह प्रापणे' (भ्वा० १-पुनरित्यन्तस्यात्र लेखोऽनुचितः । पदशब्दार्थबोधकस्य उ० अ०) 'हलश्च (३।३।१२१) इति घञ् । 'वाहाऽवमा पदशब्दव्याख्यायां स्वयं लिखितस्यात्र पादशब्दव्याख्यायामनयोः। वृषे, वाहा तु बाहौ स्यात्' इति हेमचन्द्रः॥ (१)| प्रकृतत्वात् ॥ Page #339 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । आचितो दश भाराः स्युः ॥॥ निकुञ्चति । 'कुञ्च कौटिल्ये' (भ्वा० प० से.)। अच आचीति ॥ आचीयते स्म । 'चिम् चयने (खा० उ० (३।१११३४)। खार्थे कन् (ज्ञापि० ५।४।५)॥ (१) ॥॥ अ.)। कः (३।२।१०२) । 'भारैर्दशभिराचितिः ' इति कुण्ड्यते, कुण्डते, वा। 'कुडि दाहे' (भ्वा० आ० से.)। रत्नकोषः । 'आचितः शकटोन्मेये पलानामयुतद्वये' इति बाहुलकात् कवच्प्रत्ययः । अनित्यत्वान्न नुम् ॥॥ 'कुटपः' विश्वः (मेदिनी) ॥ (१)॥॥ एकम् 'आचितस्य'। इत्यपि पाठः-इति मुकुटः। तत्र 'कुट कौटिल्ये' (तु०प० शाकटो भार आचितः॥ ८७॥ से०)। कुटेः कपन (उ० ३।१४२)॥ (१) ॥*॥ प्रस्थीयते ऽनेन । 'घअर्थे कः' (वा० ३।३।५८)। 'प्रस्थोऽस्त्रियां मानशेति ॥ शकटेन उह्यते । 'शेषे' (४।२।९२) इत्यण् ॥ भेदे सानावत्युच्चवस्तुनि' (इति मेदिनी)॥ (१) ॥*॥ आद्य(१) ॥१॥ एकम् 'आचितभारस्य॥ र्थेन मानीभविकाप्रवर्तिका दिग्रहः । “वाहो विंशतिखारीभिकार्षापणः कार्षिकः स्यात् भविका स्यादनेन तु । प्रवर्तः पञ्चखारीभिः सस्यमाने केति ॥ कर्षस्यायम् । 'तस्येदम्' (४।३।१२०) इत्यण् । प्रकीर्तितः' । 'पलं प्रकुञ्चकं मुष्टिः कुडवस्तच्चतुष्टयम् । चत्वारः आपणनम् । 'पण व्यवहारादौ' (भ्वा० आ० से.) । 'नित्यं कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम् । अष्टाढको भवेद्रोणो पणः- (३३६६) इत्यप् 'खनो घ च' (३।३।१२५) इति द्विद्रोणः सूर्प उच्यते । सार्धसूर्पो भवेत्वारी द्विद्रोणा गोण्युदाघो वा । कार्षस्य कार्षण वा आपणः । 'कार्षापणोऽस्त्री हृता । तामेव भारं जानीयाद्वाहो भार बतुष्टयम्' ॥१॥ कार्षिके पणषोडशकेऽपि च' (इति मेदिनी)॥ (१) ॥* 'परिमाणानाम्' पृथगेकैकम् ॥ कर्षस्यायम् । अध्यात्मादित्वात् (वा० ४।३।६०) ठञ् ॥ (२) पादस्तुरीयो भागः स्यात् ॥॥ द्वे 'रजतरूप्यस्य॥ पेति ॥ पद्यते। ‘पद गतो' (दि. आ० अ०)। 'पदकार्षिके ताम्रिके पणः। | रुज- (३।३।१६) इति घञ् । (पदं शब्दे च वाक्ये च केति ॥ ताम्रस्यायम् । अध्यात्मादित्वात् (वा० ४।३। व्यवसायप्रदेशयोः) । पादतच्चियोः स्थानत्राणयोरङ्कवस्तुनोः । ६०) ठञ् ॥१॥ पण्यतेऽनेन । 'पण व्यवहारादी' (भ्वा० लोकपादेऽपि च क्लीबं पुंलिङ्गः किरणे पुनः। पादो बुध्ने आ० से.)। 'नित्यं पण:-' (३।३।६६) इत्यप् । 'पुंसि तुरीयांशे शैलप्रत्यन्तपर्वते। चरणे च मयूखे च' (इति मेदिनी)॥ (१) ॥*॥ एक 'चतुर्थभागस्य॥ (३।३।११८) इति घो वा । 'हलश्च' (३।३।१२१) घञ् वा। संज्ञापूर्वकत्वादृयभावः । 'पणो वराटमाने स्यान्मूल्ये कार्षा अंशभागौ तु वण्टके ॥८९॥ पणे ग्रहे। क्रय्यशाकादिके द्यूते व्यवहारे भृतौ धने' (इति | अंशेति ॥ अंश्यते । 'अंश विभाजने' ( ) अदन्तः । विश्व-मेदिन्यौ) ॥ (१) ॥*॥ एकं 'ताम्रकृतकार्षापणस्य कर्मणि घञ् (३।३।१९)।-'अमेः शन्' इति त्वपाणिनीयः। तुलामानमुक्तम् ॥ 'अंशो विभाजने प्रोक्त एकदेशेऽपि वस्तुनः' इति हेमचन्द्रः ॥अङ्गुलिमानं च हस्तादि नृवर्गे उक्तम् ॥ | ॥ (१)॥१॥ भज्यते । 'भज सेवायाम्' (भ्वा० उ० अ०)। प्रस्थमानं त्वाह कर्मणि घञ् (३।३।१९)। 'भागो रूपार्धके भाग्यैकदेशयोः' इति हैमः ॥ (२) ॥*॥ वण्ठ्यते। 'वटि विभाजने' (चु. अस्त्रियामाढकद्रोणी खारी वाहो निकुञ्चकः॥८८॥ प.से.)। कर्मणि घत्र (३।३।१९)। खार्थे कन् (ज्ञापि० कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्। ५४५)॥ (३) ॥॥ त्रीणि 'विभागस्य' ॥ असीति आढौकते । 'ढीकृ गतौ' (भ्वा० आ० से०)। दव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। अच (३१।१३४)। पृषोदरादिः (६।३।१०९)। 'आढकी हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥९०॥ च तुवर्या स्त्री परिमाणान्तरे त्रिषु' (इति मेदिनी) ॥ (१) द्रेति ॥ दुरिव । 'द्रव्यं च भव्ये' (५।३।१०४) इति ॥॥ एक (सर्वतो दशाङ्गुलिमानस्य)। द्रवति । 'द्रु गतौ' | साधुः । 'द्रव्यं भव्ये धने क्ष्मादौ जतुद्वमविकारयोः। विनये (भ्वा०प० से.) । 'कृवृजसिद्रुपन्यनिखपिभ्यो नित्' (उ. भेषजे रीत्याम्' इति हैमः ॥ (१) ॥*॥ विद्यते स्म । 'विद्र ३।१०) इति नः। 'द्रोणोऽस्त्रियामाढके स्यादाढकादिचतुष्टये । लाभे' (तु० उ० अ०)। 'वित्तो भोगप्रत्यययोः' (२०५८) पुमान् कृपीपती कृष्णकाकेऽस्त्री नीवृदन्तरे। स्त्रियां काष्ठाम्बु इति साधुः । 'वित्तं क्लीबं धने वाच्यलिङ्ग ख्याते विचारिते' वाहिन्यां गवादिन्यामपीध्यते' इति विश्वः (मेदिनी)॥ (१) (इति मेदिनी) ॥ (२) ॥*॥ खपतौ साधु। 'पथ्यतिथि-' ॥*॥ खमाराति । मूलविभुजादिः (वा. ३१२१५)। गौरादिः । (४।१।४१) ॥ (१) ॥॥ उह्यतेऽनेन । 'वह प्रापणे' (भ्वा० | १-पुनरित्यन्तस्यात्र लेखोऽनुचितः । पदशब्दार्थबोधकस्य उ. अ.) 'हलश्च' (३।३।१२१) इति घञ् । 'वाहोऽश्वमा- पदशब्दव्याख्यायां स्वयं लिखितस्यात्र पादशब्दव्याख्यायामनयोः। वृषे, वाहा तु वाहौ स्यात्' इति हेमचन्द्रः ॥ (१) प्रकृतत्वात् ॥ Page #340 -------------------------------------------------------------------------- ________________ ३३२ अमरकोषः। [द्वितीयं काण्डर (४।४।१०४) इति ढञ् ॥ (३)॥॥ रिच्यते। 'रिचिर् विरे- | सूय-' (३।१।११४) इति साधु ॥ (१) ॥*॥ एकम् (हेम चने' (रु. उ० अ०)। 'पातृतुदिवचिरिचि-' (उ० २१७)। रूप्याभ्यामन्यस्य)'ताम्रादेधातोः॥ . इति थक् । -'वमिकाशि-' इत्यादिना थन्- इति मुकुटस्त्व रूप्यं तद्दयमाहतम् ॥९॥ पाणिनीयः ॥ (४) ॥*॥ ऋच्यते। 'ऋच् शब्दे' (तु०प० से०)। बाहुलकात् क्थन् ॥ (५) ॥*॥ धनति । 'धन रूप्यमिति ॥ 'आहतं तु मृषार्थके। गुणिते ताडि धान्ये (जु०प० से.)। अच् (३।१।१३४) । "धनं तु चापि' इति हैमः । आहतं रूपमस्य । 'रूपादाहतप्रशंस गोधने वित्ते' इति विश्वः (मेदिनी) ॥ (६) ॥*॥ वसति, योर्यप्' (५।२।१२०)॥ (१) ॥*॥ एकम् “आहतरूपस उष्यते, वाऽस्मिन् गुणैः । 'वस निवासे' (भ्वा०प० अ०)। हेमरौप्यादेः॥ 'शृस्वृत्निहि-' (उ० १११०) इत्युः । –'पद्यसिवसि-' इत्या- गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । दिना उ:-इति मुकुटस्त्वपाणिनीयः। वस्ते, वस्यते वा । 'वस | गेति ॥ गरुत्मतो जातत्वात् 'तस्येदम्' (४।३।१२० आच्छादने' (अ. आ० से.) उः। 'वसुर्मयूखाग्निजनाधि इत्यण् ॥ (१) ॥*॥ मरकं तरन्त्यनेन । 'तृ' (भ्वा० प. पेषु योके सरे स्याद्वसु हाटके च । वृद्ध्यौषधस्थानधनेषु रने से०)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः॥ (२ वसु स्मृतं स्यान्मधुरेऽन्यवच्च' इति विश्वप्रकाशः ॥ (७) ॥१॥ ॥॥ अश्मनो गर्भः॥ (३)॥*॥ हरिद्वर्णो मणिः । शाक हर्यति । 'हर्य गतिकान्त्योः ' (भ्वा० प० से.) । 'हर्यतेः | पार्थिवादिः (वा० २।१।७८) ॥ (४)॥॥ चत्वारि 'गार कन्यन् हिर्च' (उ० ५।४४) ।-जिहीते भाग्यवन्तम् । त्मतस्य॥ 'ओहाङ् गतौ' (जु० आ० अ०)। 'हो हिर्च' इत्यन्यप्रत्ययो हिरादेशश्च-इति मुकुटस्त्वपाणिनीयः । “हिरण्यं शोणरत्नं लोहितकः पद्मरागः चे(रे)तसि द्रव्ये शातकुम्भवराटयोः । अक्षये मानभेदे शोणेति ॥ शोणं च तद्नं च ॥ (१) ॥*॥ लोहितमेव च स्यादकुप्ये नपुंसकम् ( इति मेदिनी) ॥ (८) ॥*॥ 'लोहितान्मणौ (५।४।३०) इति कन् ॥ (२) ॥*॥ पद्ममिद द्रवति, द्रूयते वा । 'दु गतौ' (भ्वा०प०अ०)। 'दुदक्षि- रागोऽस्य । 'अनेकमन्य-' (२।२।२४) इति समासः ॥ (३' भ्यामिनन्' (उ० २।५०) 'द्रविणं न द्वयोर्वित्ते काञ्चने च |॥*॥ त्रीणि 'पद्मरागस्य' ॥ पराक्रमे' इति विश्वः (मेदिनी)॥ (९)॥*॥ दिवं मनति । अथ मौक्तिकम् ॥१२॥ 'ना अभ्यासे' (भ्वा०प० अ०)। 'आतोऽनुप-' (३।२।३) मक्ता इति कः । 'द्युम्नं वित्त बलेऽपि च' इति हेमचन्द्रः (मेदिनी)। " अथेति ॥ मुक्तैव । “विनयादिभ्यष्ठक' (५।४।३४)॥ ॥ (१०)॥*॥ अर्थ्यते । 'अर्थ उपयात्रायाम्' (चु० आ० (१) ॥*॥ मुच्यते स्म । 'मुच्ल मोक्षणे' (तु० उ० अ०)। से०)। 'अकर्तरि-' (३।३।१९) इति घञ् । ऋच्छति, अर्यते क्तः (३।२।१०२)। "मुक्ता मौक्तिकपुंश्चल्योः' इति हैमः॥ वा। 'ऋ गतौ' (भ्वा०प० अ.)। 'उषिकुषिगार्तिभ्यस्थन्' (उ० २।४)। "अर्थो विषयार्थनयोर्धनकारणवस्तुषु। अभि | (२) ॥ ॥ द्वे 'मौक्तिकस्य' ॥ धेये च शब्दानां निवृत्ती च प्रयोजने' (इति मेदिनी)॥ अथ विद्रुमः पुंसि प्रबालं पुनपुंसकम् । (११)॥*॥ राति सुखम्, रायते वा। 'रा आदाने' (अ. अथेति ॥ विशिष्टो द्रुमः । यद्वा,-विशिष्टे द्रौ भवः। प. अ.)। 'राते?:' (उ० २।६६)। 'रा द्वयोर्विभवे खर्णे' | 'युद्वभ्यां मः' (५।२।१०८)। ('विद्रुमो रत्नवृक्षेऽपि प्रवालेइति रुद्रः ॥ (१२) ॥*॥ विभवति । अच् (३।१।१३४)। ऽपि पुमानयम्' इति मेदिनी)॥ (१)॥॥ प्रबलति । 'बल 'विभवो धननिर्वृत्योः' इति हैमः ॥ (१३) ॥॥ त्रयोदश | प्राणने' (भ्वा०प० से.)। 'ज्वलिति-' (३।१।१४०) इति 'द्रव्यस्य॥ णः। 'प्रवालोऽस्त्री किसलये वीणादप्डे च विद्रुमे' इति स्यात्कोषश्च हिरण्यं च हेमरूप्ये कृताकृते। विश्वः (मेदिनी)॥ (२) ॥ ॥ द्वे 'प्रवालस्य॥ स्येति ॥ कुष्यते। 'कुष निष्कर्षे' (त्र्या० प० से.)। रत्नं मणिईयोरश्मजातौ मुक्तादिकेऽपि च ॥९३॥ 'अकर्तरि-' (३।३।१९) इति घञ् ॥*॥ कुश्यते। 'कुश रेति ॥ रमन्तेऽस्मिन् । 'रमु क्रीडायाम्' (भ्वा० आ० संश्लेषणे' ( ) 'तालव्या मूर्धन्याश्चैते' इत्यधिकारे 'कोशविशदी च' इति शभदः ॥ (१) ॥*॥ (२) ॥*॥ तिश्रेष्ठे स्यान्मणो' इति हैमः ॥ (१) ॥*॥ मण्यते । 'मण हेम च रूप्यं च। कृतं चाकृतं च । घटिताघटिते ॥*॥ द्वे शब्दे' (भ्वा०प० से.)। इन् (उ० ४।११८)। 'मणिः 'घटिताघटितहेमरूप्ययोः ॥ ताभ्यां यदन्यत्तत्कुप्यम् १-तद्वयं कुप्याकुप्यम्-इति क्षीरस्वामी । तयोहेमरूप्ययोतेति॥ गुप्यते । 'गुपू रक्षणे' (भ्वा०प० से.) 'राज- यम्-इति मुकुटः॥ मेदिनी) , रायते वा। १० अ०)। 'राते हैं Page #341 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९ ] स्त्रीपुंसयोरश्मजात मुक्तादिकेऽपि च ) | ( कण्ठदेशस्तनेऽजाया लिङ्गाग्रेऽलिञ्जरेऽपि च)' इति विश्वः ॥ ( मेदिनी ) ॥ ( २ ) ॥*॥ अमजाती = मरकतादौ ॥*॥ द्वे 'रत्नस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकस् । तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्वुरम् ॥ ९४ ॥ चामीकरं जातरूपं महारजतकाञ्चने । रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥ ३३३ स्तु चिन्त्यः । ' काचि' धातोरेव सत्त्वात् ॥ (१५) ॥*॥ रोचते । 'रुच दीप्तौ ' ( भ्वा० आ० से ० ) । 'युजिरुचितिजां कुश्च' ( उ० १।१४६ ) इति मक् । 'रुक्मं लोहे सुवर्णे च' इति हेमचन्द्रः ॥ (१६) ॥* ॥ कृतस्वरे आकरविशेषे भवम् । अण् ( ४।३।५३ ) । कृताः पठिताः खरा येन । तस्मै देयम् । ‘शेषे’ (४।२१९२) इत्यण् ॥ ( १७ ) ॥* ॥ जम्बूरसस्य नयां भवम् । 'तत्र भवः' (४|३| ५३ ) इत्यण् ॥ (१८ ) ॥ अष्टौ धातवः पदानि स्थानान्यस्य । 'अष्टनः संज्ञायाम् ' (६|३|१२५) इति दीर्घः । यद्वा - अष्टानामपदम् ॥ ( १९ ) ॥*॥ एकोनविंशतिः 'सुवर्णस्य' ॥ अलंकारसुवर्ण यच्छृङ्गीकनकमित्यदः । खेति ॥ सुष्ठु ऋणोति । ऋणु गती' (त० उ० से० ) । पचाद्यच् (३।२।१३४) यद्वा, - अर्णनम् । घञ् ( ३।३।१८ ) । शोभनोऽर्णो गतिरनेन ॥ (१) ॥ *॥ शोभनो वर्णोऽस्य । सुष्ठु वर्ण्यते वा । 'वर्ण वर्णने ' (० प० से० ) व्यन्तः । 'एरच्’ ( ३।३।५६ ) ॥ ( २ ) ॥३॥ कनति । 'वनी दीप्तौ ' ( भ्वा० प० से०)। 'कृणादिभ्यः संज्ञायां वुन्' (उ० ५।३५) । 'कनकं हेनि पुंसिस्याकिंशुकेनागकेसरे । धत्तुरे काञ्चनारे च कालीये चम्पकेऽपि च' ( इति मेदिनी ) ॥ (३) ॥*॥ हिनोति हीयते बा । 'हि गत्यादी' ( वा० प० अ० ) । मनिन् ( उ० ४११४५) । (५) ॥*॥ हटति । 'हट दीप्तौ ' ( भ्वा० प० से ० ) । बुल् (३।१।१३३) । हाटयति वा । कुन् ( उ० २।३२ ) ॥ (६) ॥ तप्यतेऽनेन । 'तप संतापे' ( वा० प० अ० ) । 'कृत्सल्युटः' (३।३।११३) इलनीय ॥ ( ७ ) ॥*॥ शतकुम्भे ॥ पर्वते भवम् । ‘तत्र भवः' (४।३।५३ ) इत्यण् ॥*॥ अनुशतिकादिः (७।३।२०)।– ('शातकौम्भम्') इति तु खामी ( ८ ) ॥*॥ गङ्गाया अपत्यम् । शुभ्रादित्वात् । ( ४।१।१२३ ) ढक् ।‘यं गर्भ सुषुवे गङ्गा पात्रकाद्दीप्ततेजसम् । तदुत्वं पर्वते न्यस्तं हिरण्यंं समपयत' इति वायुपुराणम् । गाङ्गेयः स्यात्पुमान्भीष्मे क्लीयं स्वर्णकसेरुणोः ( इति मेदिनी ) ॥ (९) ॥४॥ विभर्ति, भरति वा । मनिन् ( उ० ४।१४५ ) ( 'भर्म स्यात्काञ्चने भृती' इति मेदिनी ॥ ( १० ) ॥ ॥ कर्वत्यनेन । 'कर्वं दर्पं' (भ्वा० प० से० ) । मद्भुरादिः ( उ० १।४१ ) । 'कबुरं सलिले हेन्नि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत्' इति विश्वः ( मेदिनी ) ॥ (११) ॥३॥ चमीकरे आकरे भवम् । 'तत्र भवः' (४१३।५३) इत्यण् । यद्वा, -चमनम् । 'चमु अदने ' ( भ्वा० प० से० ) । 'इजजादिभ्यः' ( वा० ३ | ३ | १०८ ) । ' - अनाचमेः ' (७|३।३४) इति आङोऽविवक्षितत्वादृद्धिः । 'कृदिकारात् -' (ग० ४।१।४५ ) इति ङीप् । चामीं करोति । 'कृञो हेतु - ' (३।२।२०) इति टः ॥ (१२) ॥ ॥ जातं रूपं यस्य । यद्वा - प्रशस्तं जातम्। ‘प्रशंसायां रूप' (५।३।६६ ) ॥ (१३) ॥ ॥*॥ महच्च तद्रजतं च । 'सन्महत्- ' ( २।१।६१ ) इति समासः । ‘आन्महतः’ (६।३।४६ ) इत्यात्वम् ॥ (१४) ॥*॥ काञ्चति (ते) । 'काचि दीप्तौ' ( भ्वा० आ० से० ) । नन्द्यादिल्युः (३।१।१३४)—पृषोदरादिः (६।३।१०९ ) - इति मुकुट | स्थितापरिमाणशृङ्गि हेमकूटं राजकुलम्' इति - मुकुटः ॥ अलमिति ॥ अलंकारसंबन्धि सुवर्णम् ॥*॥ शृङ्गिणामी । श्री । कनति । 'कनी दीप्तौ ' ( वा० प० से० ) कुन् ( उ० २।३२) । 'जी' इति पृथग् नाम वा । 'स्त्री शृङ्गी मण्डनसुवर्णम्' इति रत्नकोषः । 'भूषणं कनकं शृङ्गी' इति नाममाला च । अल्पं शृङ्गं प्राधान्यं वा यस्याः । गौरादिः ( ४/१।४१) । 'स्त्री स्यात्काचिन्मृणाल्यादि' इति वचनात् ॥ (१) ॥ ॥ एकम् 'अलंकारस्वर्णस्य' ॥ दुर्वर्ण रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥ 'दुर्वर्ण त्रिप्वसद्वर्ण क्लीबमैलेयरूप्ययोः' (इति मेदिनी ) ॥ (१) द्विति ॥ सुवर्णापेक्षा दुष्टो वर्णोऽस्य, अनेन वा । ॥*॥ रजति, रज्यते वा । 'रञ्ज रागे' ( भ्वा० उ० अ० ) ' पृषिरञ्जिभ्यां कित्' ( उ० ३।१११ ) इत्यतच् । 'रजतं त्रिषु शुक्ले स्यात्, क्लीबं हारे च दुर्वर्णे' इति विश्वः (मेदिनी) ॥ (२) ॥*॥ 'रूप रूपक्रियायाम्' (चु० उ० से० ) । व्यन्तः । 'अचो यत्' (३।१।९७) । 'रूप्यः स्यात्सुन्दरे त्रिषु । आहस्वर्णरजते रजते च नपुंसकम्' इति विश्व (मेदिनी)-हेमचन्द्रौ ॥ (३) ॥*॥ खर्जति। ‘खर्ज व्यथने ' ( स्वा० प० से० ) । खर्जरूप्यफलयोः खर्जूरः कीटवृक्षयोः' (इति हैमः) ॥ (४) ॥*॥ पिञ्जादिभ्य ऊरोलचौ' (उ० ४। १४० ) इत्थूरः । ' खर्जूरं श्वेतते । 'श्चिता वर्णे' (भ्वा० आ० से०) । अच् (३।१।१३४) । 'श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिकाकाष्ठपाटलाशङ्खिनीषु च । क्लीवं रूप्येऽन्यवच्छुक्ले' (इति मेदिनी ॥ (५) ॥*॥ पच 'रूप्यस्य' ॥ रीतिः स्त्रियामारकूटो न स्त्रियाम् रीति ॥ रीयते । ' रीङ् क्षरणे' ( दि० आ० अ० ) । रिणाति वा । 'री गतिरेषणयो:' ( ऋया० प० अ० ) । 'स्त्रियां क्तिन्' ( ३।३।९४ ) । 'रीतिः स्त्रियां स्यन्दप्रचारयोः । पित्तले लोहकिट्टे च' ( इति मेदिनी ) ॥ (१) ॥*॥ 'ऋगत' १ - र्हिस्वान्ता च । तथा च बाणः - 'वर्षपर्वतसमूहमिवान्तः Page #342 -------------------------------------------------------------------------- ________________ अमरकोषः। [द्वितीयं काण्डम् (भ्वा०प० अ०)। भावे घञ् (३।३।१८) आरं कूटयते ॥ इति वनः । 'तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं, 'कूट दाहे' (चु० उ० से.)। अच् (३।१।१३४) । 'आर- यवाग्रके पुंसि तिग्मात्मत्यागिनोस्त्रिषु' (इति मेदिनी) ॥ (२) कूटोऽस्त्रियां द्रव्यं रीतिस्तु रीतिकोमलम्' इति रभसः ॥॥॥ पिण्डते, पिण्ड्यते वा । 'पिडि संघाते' (भ्वा० आ. (२)॥॥ 'पित्तलस्य॥ से.) । अच् (३।१।१३४)। घञ् (३।३।१९) वा । 'पिण्डो अथ ताम्रकम् । बोले बले सान्द्रे देहागारैकदेशयोः । देहमाने निधापे च गोल. सिहकयोरपि । ओण्डपुष्पे च पुंसि स्यात् क्लीवमाजीवनाशुल्वं म्लेच्छमुखं द्यष्टवरिष्ठोदुम्बराणि च ॥९७॥ यसोः । पिण्डी तु पिण्डतगरेऽलाबूखजूरभेदयोः' (इति मेदि अथेति ॥ ताम्यति, तम्यते, वा। 'तमु काङ्खायाम्' नी) ॥ (४) ॥ ॥ कालं च तदयश्च । 'अनोश्मायःसरसाम्-' (दि०प० से.)। 'अमितम्योर्दीघश्च' (उ० २।१६) इति (५।४।९४) इति टच् ॥ (५) ॥*॥ एति, अयते वा। असुन रक । खार्थे कन् (ज्ञापि० ५।४।५) ।-'तम्यमिचमां दीर्घश्च' (उ० ४।१८९)॥ (६)॥*॥ अश्मनः सारः। 'अश्मसारं च इति रक्-इति मुकुटस्त्वपाणिनीयः ॥ (१) ॥१॥ शलति । शस्त्रकम्' इत्यमरमाला ॥ (७) ॥*॥ सप्त 'लोहस्य' ॥ 'शल गतौ' (भ्वा० प० से.)। 'उल्यादयश्च' (उ० ४।९५) अथ मण्डूरं शिक्षाणमपि तन्मले ॥९८॥ इति, साधु । यद्वा,-शुल्वयति, शुल्व्यते, वा । 'शुल्ब माने' (चु०प० से.)। अच् (३।१।१३४) धन (३।३।१९) रच अथेति ॥ मण्डते(ति)। 'मडि भषायाम्' (भ्वा०प० से.)। (३।३।५६) वा । 'शुल्यं ताभ्रे यज्ञकर्मण्याचारे जलसं- खर्जादित्वात् (उ० ४।९०) ऊरन् ।। (१) ॥॥ शिवयते । निधी' इति हेमचन्द्रः ॥ (२) ॥*॥ म्लेच्छदेशे मुखमुत्प- 'शिघि आघ्राणे' (भ्वा०प० से.) । 'आणको लूधूशिशित्तिरस्य । म्लेच्छस्य मुखमिव, इति वा ॥ (३) ॥*॥ द्वे हेम- धाभ्यः ' (उ० ३।८३)। पृषोदरादिः (६।३।१०९)। रूप्ये अश्नुते स्म । 'अशु व्याप्तौ (खा० आ० से.)। सिंहमाणयति वा।'कर्मण्यण' (३।२।१)। ('शिवाणं काचपात्रे 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (४) ॥*॥ अतिशयेन च लोहनासिकयोर्मले' इति मेदिनी)* 'सिंहानम्' इति वरम् , उरु, वा अतिशायने इष्ठन् । (५।३।५५)। 'प्रियस्थिर- पाठे-सिंहवदनिति । 'अन प्राणने' (अ० प० से.)। अच् (६।४।१५७) इत्युरोर्वर् । 'वरिष्ठं ताम्रके क्लीबम्' इति टवर्ग-(३।१।१३४)। सिंहमानयति वा । 'कर्मण्यण' ( ३।२।१)। द्वितीयान्ते रुद्रः । 'वरिष्ठं मरिचेऽपि च । तामे क्लीबं तित्तिरौ (२) ॥*॥ तस्य लोहस्य मले ॥॥ द्वे 'लोहकिदृस्य॥ ना वरोरुतमयोस्त्रिषु' इति विश्वः (मेदिनी)॥ (५) ॥॥ उं| सर्व स्यात्तैजसं लोहम् शंभुं वृणोति। 'वृञ् वरणे' (खा० उ० से.) । 'संज्ञायां पा । सेति ॥ तेजसो विकारः। तस्य विकारः' (४॥३।१३४) भृतृवृजि- (३।२।४६) इति खच् । 'असर्द्विषत्- (६।३।६७) | इत्यण् । यद्वा,-तेजोऽस्त्वस्य । ज्योत्स्नाद्यण् (वा० ५।२।१०३) इति मुम् । उत्कृष्टमुंवरम् । प्रादिसमासः (वा० २।२।१८)। ॥॥ एकं 'सर्वधातूनाम् ॥ 'उदुम्बरस्तु देहल्यां वृक्षभेदे च पण्डके । कुष्ठभेदेऽपि च पुमांस्ताने तु स्यान्नपुंसकम्' (इति मेदिनी) ॥॥ प्रज्ञाद्यणि विकारस्त्वयसः कुशी। (५।४।३८) तु 'औदुम्बरं भवेत्ताने फलादौ यज्ञशाखिनः' पीति ॥ कुं भूमि श्यति । 'शो जनूकरणे' (दि. ५० इत्यजयः। (६)॥*॥ षट् 'ताम्रस्य॥ अ.)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । 'जानलोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। पद-' (४।१।४२) इति कीए । 'कुशी फालेऽपि वल्गाया अश्मसारः (कुशा, पापिष्ठमत्तयोः । कुशो वाच्यवदाख्यातः) इति विश्वः । 'कुशो रामसुते दर्भे पापिष्ठे योक्रमत्तयोः। कुशी लोह इति ॥ लोहति, लुह्यते, वा । 'लुह गाये' ( )। लोहविकारे स्यात् कुशा वल्गा कुशं जले' (इति हैमः) । अच् (३।१।१३४)। धञ् (३।३।१९) वा। लूयतेऽनेन वा। (१) *॥ एकम् 'अयोविकारस्य॥ 'लून् छेदने' (ज्या० उ० से.)। बाहुलकाद् हः। रुह्यते, रोहति वा । 'रुह प्रादुर्भावे' (भ्वा०प० अ०)। घञ् (३। क्षारः काचः ३।१९)। अच् (३।१।१३४) वा। कपिलिकादित्वात् (वा० क्षेति ॥ क्षरति । 'क्षर संचलने' (भ्वा०प० से.)। ८।२।१८) लत्वम् । 'लोहोऽस्त्री शस्त्रके लोहं जोङ्गके सर्व- 'ज्वलिति-' (३।१।१४०) इति णः। 'क्षारः काचे रसे तैजसे' (इति मेदिनी)॥*॥ प्रज्ञाद्यणि 'लौहम् ॥ (१) गुडे : भस्मनि धूर्ते लवणे' इति हेमचन्द्रः॥ (१) ॥४॥ ॥*॥ शस्यतेऽनेन। 'शसु हिंसायाम्' (भ्वा०प० से.)। कचते । 'कच बन्धने दीप्तौ च' (भ्वा० आ० से.)। अन् 'दानीशस्- (३।२।१८२) इति ष्ट्रन् । खार्थे कन् (ज्ञापि० (३।१।१३४)। प्रज्ञायण (५।४।३८) काचयति वा। अच् ५।४।५)॥ (२) ॥*॥ तेजयति, तेज्यते वा, अनेन वा। (३।१।१३४)। 'काचः शिक्ये मणौ नेत्ररोगभेदे मृदन्त 'तिज निशाने' (चु०प० से.)। "तिजेदीर्घश्च' (उ० ३.१८)। इति विश्वः (मेदिनी)॥ (२) ॥*॥ द्वे 'काचस्य॥ Page #343 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमैतः। - - अथ चपलो रसः सूतश्च पारदे ॥९९॥ "गिरिजं गिरिजाबीजममलं गवलध्वजम्' इति वाच स्पतिः ॥ (३) ॥*॥ त्रीणि 'अभ्रकस्य । अथेति ॥ चोपति । 'चुप मन्दायां गतो' (भ्वा०प० पे०) । 'चुपेरचोपधायाः' ( उ० १।१११) इति कलः । यद्वा,- सातोञ्जन तु सावार कापाताञ्जनयामुन ।। १०० चपनम् । 'चप शक्तौ' ( )। ण्यन्तः । 'एरच्' ( ३।३।- रविति ॥ अज्यते नयनमनेन । 'अजू व्यक्त्यादौ' ५६)। चपं लाति । 'ला आदाने' (अ० प० अ०)। कः (रु. प० से.)। करणे ल्युट (३।३।११७)। स्रोतोजमञ्ज(३२२३३)। 'चपलश्चोरके चले। क्षणिके चिकुरे शीघ्र पारदे नम् । शाकपार्थिवादिः (वा० २।१।७८)॥ (१) ॥॥ सुवीरे प्रस्तरान्तरे । मीने च चपला तु स्यात् पिप्पल्या विद्युति देशे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् । 'सौवीरें श्रियाम् । पुंश्चल्यामपि' इति हेमचन्द्रः ॥ (१)॥*॥ रस्यते। काञ्जिके स्रोतोञ्जने च बदरीफले। ना तु नीति' इति विश्वः 'रस आस्वादने' चुराद्यदन्तः । ‘एरच' (३।३।५६)। रसयति (मेदिनी) ॥ (२) ॥* कपोतस्येदम् , कपोतवर्णत्वात् । धातून वा। अच् (३।१।१३४)। 'रसः खादे जले वीर्ये । 'तस्येदम्' (४।३।१२०) इत्यण् । कापोतं च तदञ्जनं च ॥ शृङ्गारादों विषे द्रवे। बोले रागे गृहे धातौ तिक्तादौ पारदे- (३)॥*॥ यमुनायां भवम् । अण् (४।३।५३) । यद्वा,- यमुऽपि च । रसा तु रसनापाठासलकीक्षितिकमुषु' (इति हैमः) | नाया इदम् , तद्वच्छयामत्वात् ॥ (४) ॥॥ चत्वारि 'सौवी॥ (२)॥ ॥ शिवेन सूयते स्म । 'पू प्रसवे' (दि. आ. राञ्जनस्य' 'सुर्मा' इति ख्यातस्य ॥ से०) । क्तः (३।२।१०२)। 'सुतस्तु सारथी तक्षिण क्षत्रि तुत्थाअनं शिखिग्रीवं वितुन्नकमयूरके । याब्राह्मणीसुते । वन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु' इति त्विति ॥ तुत्थयति, तुत्थ्यते, वा । 'तुत्थ आवरणे' विश्वः ( मेदिनी)॥ (३) ॥*॥ पारं ददाति । 'डदाञ् दाने ( )। पचाद्यच् (३।१।१३४)। 'एरच्' (३।३।५६) वा। (जु० उ० अ०)। 'आतोऽनुप-' (३।२।३) इति कः ॥ॐ॥ | तुत्थं च तदञ्जनं च ॥ (१) ॥॥ शिखिनो ग्रीवा। शिखि'पारते' इति पाठे-पारं तनोति । 'तनु विस्तारे' (त० उ० ग्रीवाऽस्यास्ति । अर्शआद्यच् (५।२।१२७) तद्वद्वर्णत्वात् ॥ (२) मे०)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः। 'रसे ॥*॥ वितुद्यते स्म । 'तुद व्यथने' (तु० उ० अ०)। क्तः (३।न्द्रः पारदः प्रोक्तः पारतोऽपि निगद्यते' इति तारपालः। २११०२)। स्वार्थे कन् (ज्ञापि० ५।४।५) ॥ (३)॥*॥ मयू'पारतस्तु मनापाण्डुः सूतस्तु रहितो मलात् । पारदस्तु रस्य प्रतिकृतिः । 'इवे प्रतिकृतौ' (५।३।९६) इति कन् । मनाक् शीतः सर्वे तुल्यगुणाः स्मृताः' इति शब्दार्णवः ॥ मयूरं कायति वा, सादृश्यात् । 'कै शब्दे' (भ्वा०प० अ०)। (४) ॥॥ चत्वारि 'पारदस्य ॥ कः ( ३।२।३) ॥ (४) ॥*॥ चत्वारि 'तुत्थाञ्जनस्य', गवलं माहिषं शृङ्गम् 'तूतिया' इति ख्यातस्य ॥ गेति ॥ अलति। 'अल भूषणादौर (भ्वा०प० से.)। कपरी दावका काथाद्भव तुत्थम् अच् (३।१।१३४)। गवामलम् । यद्वा,- गवनम्। 'गुङ् शब्दे केति ॥ कल्पते। 'कृपू सामर्थे' (भ्वा० आ० से.)। (भ्वा० आ० अ०) । अदोरप' (३।३।५७) गवं लाति । बाहुलकादर लत्वाभावश्च ॥ (१) ॥॥ दारू दारुहरिद्रा । कः (३।२।३) ॥ (१)॥*॥ एकं 'महिषशृङ्गस्य॥ तद्विकारोऽपि दावी, अभेदोपचारात् । खार्थे कन् (ज्ञापि० ५/ अभ्रकं गिरिजामले। ४।५) ॥ (२) ॥॥ तत्तुत्थं क्वाथोद्भवमावर्तितं सदुक्तपर्या यम् ॥*॥ तुत्थं चास्य नाम । 'तुत्थं स्यादमृतासङ्गं कर्परी अभ्रेति ॥ अभ्रति, अभ्यते वा। 'अभ्र गतौ' (भ्वा० तुन्नमित्यपि' इति रभसः ॥ (३) ॥*॥ त्रीणि "आवर्तनप० से.) । वन (उ० २।३२)। अभ्रस्य प्रतिकृतिर्वा । 'इवे निष्पन्नस्य रसाञ्जनभेदस्य ॥ प्रतिकृती' (५।३।९६) इति कन् ॥ (१)॥*॥ गिरो जातम् । 'जनी प्रादुर्भावे' (दि. आ० से.)। 'सप्तम्यां जनेर्डः' (३. रसाञ्जनम्॥१०१॥ २१९७)। ('गिरिजं त्वभ्रकेऽपि स्याच्छिलाजतुनि शैलजे। रसगर्भ ताक्ष्यशैलम् लोहेपिरिरिजा गौरीमातलङ्योश्च योषिति' इति मेदिनी) रेति ॥ रसजमञ्जनम् । शाकपार्थिवादिः (वा० २।११. ॥ (२) ॥ ॥ अमति । 'अम गतौ' (भ्वा०प० से.)। वृषा-७८) ॥ (२)॥*॥ रसो गर्भेऽस्य ॥ (२) ॥*॥-तार्क्ष्यदित्वात् ( उ० ११०६) कलच । न मलगस्य, इति वा। शैले भवम् । अभेदोपचारात्-इति मुकुटः ॥ (३) ॥*॥ ('अमलं त्वभ्रके क्लीबं लक्ष्म्यां स्त्री निर्मले त्रिषु' इति मेदिनी)॥ त्रीणि 'रसाअनस्य'। खामी तु-तुत्थाजनादि पञ्च पर्याया नुक्त्वा दार्विकाक्वाथोद्भवादिपञ्चकं रसवतीपर्यायानाह॥ १-रसा प्रायेण माहेषशृङ्गे स्थाप्यतेऽतो रसानन्तरमस्य कथनम् -इति' मुकुटः ॥ २-'गिरिजामलम्-' इत्येकं नाम-इति | १-खामी तु तुत्थाजनादिपञ्चकं कर्पर्यन्तं तुत्थाअनपर्यायमुक्त्वा स्वामि-मुकुटौ ॥ | दार्विकाकायोद्भवे तुत्थरसाजनादित्रयमाद-इति मुकुटः॥ सदुकपर्या उत्थ स्याद । रभसः Page #344 -------------------------------------------------------------------------- ________________ अमरकोषः। [द्वितीयं काण्ड mmmmme गन्धाश्मनि तु गन्धकः। भाण्डे च कांस्यस्य त्सरी ताली जटौषधौ। क्लीबं तु हरिताले सौगन्धिकश्च स्यात्' इति विश्वः (मेदिनी) (३) ॥*॥ आलयति । 'अल गेति ॥ गन्धयुक्तोऽश्मा । शाकपार्थिवादिः (वा० २।१। भूषणादौ' (भ्वा०प० से.)। अच् (३।१।१३४)। आलाति ७८) ॥ (१) ॥*॥ गन्धोऽस्यास्ति । अर्शआद्यच् (५।२। वा । 'ला आदाने' (अ० प० अ०)। 'आतश्चोपसर्गे' (३।११. १२७) । खार्थे कन् (ज्ञापि० ५।४५)॥॥'गन्धिकः १३६) इति कः । "आलं स्यादनल्पहरितालयोः' इति हेमइति पाठे-'अत इनिठनौ' (५।२।११५) इति ठन् ॥ (२) चन्द्रः ॥ (४)॥ ॥ हरितं वर्णमालाति । 'आतोऽनुप-' (३॥॥ शोभनो गन्धोऽस्य । विनयादित्वात् (५।४।३४) खार्थे २॥३) इति कः । खार्थे कन् (ज्ञापि० ५।४।५)। 'हरितालठक् ॥ ॥ 'आमोदलेशयोर्गन्धः स सुगन्धः सुगन्धकः' मलं तालवर्णकं नटभूषणम्' इति माधवः। 'हरिताले इति रभसः ॥ (३)॥*॥ त्रीणि 'रसाञ्जनस्य'॥ तु कवरं गोदन्तो नटसंज्ञकः' इति त्रिकाण्डशेषः ॥ (५) चक्षुष्याकुलाल्यौ तु कुलत्थिका ॥१०२॥ *पञ्च 'हरितालस्य' ॥ चेति ॥ चक्षुषे हिता। 'शरीरावयवाद्यत्' ( ५।१६)। गैरेयमर्थ्य गिरिजमश्मर्ज च शिलाजतु। 'चक्षष्यः केतके पुण्डरीकसंज्ञकपादपे । कुलत्थिकासुभगयोः गैरयिति ॥ गिरी भवम । 'नद्यादिभ्यः' (४।२।९७) स्त्रियामक्षि हितेऽन्यवत्' (इति मेदिनी)॥ (१) ॥*॥ कुल- इति ठक् ॥ (१) ॥*॥ अर्थ्यते । 'अर्थ उपयात्रायाम् मलति । 'अल भूषणादौ' (भ्वा०प० से.) ।-'कर्मण्यण' (चु० आ० से.) ण्यन्तः । 'अचो यत्' (३।१।९७)। अर्था(३।२।१)। ङीप् (४।१।१५)। 'चक्षुष्या कुम्भकारी च दनपेतम, वा । 'धर्मपथ्य- (४।४।९२) इति यत् । 'अर्यो कुलाली च कुलस्थिका' इति रत्नकोषः ॥ (२)॥*॥ कुलत्थ विपश्चिति न्याय्ये त्रिष्वयं तु शिलाजतु' इति यान्ते रुद्रः॥ प्रतिकृतिः । 'इवे- (५।३।९६) इति कन् । यद्वा,-कुले (२) ॥॥ गिरेर्जातम् । 'जनी प्रादुर्भावे' (दि. आ० से.)। तिष्ठति । 'सुपि-' (३।२।४) इति कः। खार्थे कन् (ज्ञापि० 'पञ्चम्यामजातो' (३।२।९८) इति डः। गिरिज त्वभ्रकेऽपि ५।४।५) पृषोदरादिः (६।३।१०९) ॥ (३) ॥*॥ त्रीणि | स्याच्छिलाजतुनि शैलजे । लोहेऽपि गिरिजा गौरीमातुलु'तुत्थविशेषस्य' ॥ क्योश्च योषिति' (इति मेदिनी) ॥ (३) ॥*॥ अश्मनो रीतिपुष्पं पुष्पकेतु पौष्पकं कुसुमाञ्जनम् । जातम् ॥ (४)॥*॥ शिलाया जत्विव । षष्ठीतत्पुरुषः ॥ (५) रीति ॥ रीतेः पित्तलस्य पुष्पमिव । तन्मलत्वात् ॥ (१) ॥॥ पञ्च 'शिलाजतुनः' ॥ ॥*॥ पुष्पस्य केतुरिव । नाशकत्वात् । 'उदन्तनपुंसकेषु पुष्पकेतु कुसुमाञ्जनम्' इति रुद्रः ॥ (२)॥*॥ पुष्पस्य प्रतिकृतिः। | वोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४॥ 'इवे-' (५।३।९६) इति कन् । ततः खार्थेऽण् (५।४।३८) बोलेति ॥ बोलयति । 'बुल मजने' (चु०प० से.) ॥ (३) ॥*॥ कुसुममिव, कुसुमनाशकं वा अजनम् ॥ (४) अच् (३।१।१३४)। वाति, वा। 'वा गतिगन्धनयोः' (अ. ॥॥ चत्वारि 'रीतिकायां ध्यायमानायां जातस्य प. अ.)। पिजादित्वात् (उ० ४।९०) ऊलच् ॥ (१) ॥५॥ मलस्य॥ गन्धवान् रसोऽस्य ॥*॥ राजदन्तादित्वात् (२।२।३१) 'रसपिञ्जरं पीतनं तालमलं च हरितालके ॥ १०३॥ गन्धः ' अपि-इति खामी ॥ (२) ॥४॥ प्राणिति, अनेन वा । 'अन प्राणने' (अ० प० से.)। अच् (३।१।१३४)। पीति ॥ पिजनम् । 'पिजि वणे' (अ० आ० से.)। 'हलश्च' (३।३।१२१) इति घञ् वा । 'प्राणो हृन्मारुते बोले धञ् (३।३।१८)। 'निष्ठायासनिटः- (वा० ७॥३॥५३) इति काव्यजीवेऽनिले बले । पुंलिङ्गः पूरिते वाच्यलिङ्गः पुंभूनि वचनान्न कुत्वम् । पिजं वर्णविशेषं राति । कः ( ३।२।३)। चासुषु' (इति मेदिनी)॥ (३) ॥*॥ पिण्डते । 'पिडि संघाते' 'पिञ्जरोऽश्वान्तरे पीते क्लीबं वर्णे च पीतने ॥ (१) ॥*॥ (भ्वा० आ० से.)। अच् (३।१।१३४) "पिण्डो बुन्दे पीतं वर्ण नयते। 'णय गती' (भ्वा० आ० से.) । 'णी' जपापुष्पे गोले बोलेऽसिहयोः । कबले पिण्डं तु वेश्मैक(भ्वा० उ० अ०) वा । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) देशे जीवनायसोः । बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्तगरेऽपि इति डः। 'पीतनं पीतदारुणि। कुङ्कुमे हरिताले च (पुमा च' इति हेमचन्द्रः ॥ (४) ॥*॥ गां जलं स्यति । 'षोऽन्त. नाम्रातके मतः)' इति विश्वः (मेदिनी)॥ (२)॥*॥ तालयति, तल्यते वा । 'तल प्रतिष्ठायाम्' (चु०प० से.)। १-अत्राङ् उपसर्गस्य सत्वेनानुपसर्गपदघटितसूत्रस्याप्राप्त्या ण्यन्तः। अच् (३।१।१३४, ३।३।५६)।'तालः कालक्रिया तदुपन्यासो भ्रान्तिमूलकः । अत एवैतज्जनकेनापि सिद्धान्तकौमुयाँ माने हस्तमानदुभेदयोः । करास्फोटे करतले हरिताले त्सरा ल सरा- | 'अनुपसर्गे किम् । गोसंदायः' इत्युक्तम् । तस्मात् 'मूलविभूजादिवपि' (इति हैमः) । 'ताल: करतलेऽङ्गुष्ठमध्यमाभ्यां च | त्वाल्कः' इति व्याख्येयम् । यदा,-हरितमलति । 'कर्मण्यण' (३।२।१) संमिते । गीतकालक्रियामाने करस्फाले द्वमान्तरे । वाद्य- इत्यण् इति बोध्यम् ॥ Page #345 -------------------------------------------------------------------------- ________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः। ३३७ कर्मणि' (दि. प. अ.)। 'आतोऽनुप-' (३।२।३) इति | इति रुद्रः॥ (१)॥*॥ पिच्चयति, पिच्चते वा । 'पिच्च छेदने' कः । गोसः इति मुकुटः ॥*॥ 'गोप:'-इति खामी । गो- (भ्वा० )। अच (३।१।१३४) पिच्चं टोकते । 'टौकृ र्जलात् पाति । 'पा रक्षणे' (अ०प० अ०)। 'सुपि-' (३।२।४) | गतौ' (भ्वा० आ० से.)। 'अन्येभ्योऽपि-' (वा० ३।२।इति कः ॥ (५) ॥॥ रसयति, रस्यते, अनेन वा। 'रस १०१) इति डः। पिञ्चयति । 'शकादिभ्योऽटन्' (उ० ४।आस्वादने (चु० उ० से.)। अच् (३।१।१३४)॥ ॥ गोपे ८१) वा । 'पिच्चटो नेत्ररोगे स्याक्लीबं सीसकरङ्गयोः' इति उत्पत्तौ रसोऽस्य । 'गोपरसः' इति समस्तमपि-इति | विश्वः ( मेदिनी)॥ (२)॥*॥ रङ्गति । 'रगि गतौ' (भ्वा० खामी ॥ (६) ॥*॥ षद् 'गन्धरसस्य' 'वोर' इति प० से.)। अच् (३।१।१३४)। ('रङ्गो ना रागे नृत्यरणख्यातस्य ॥ क्षितौ। अस्त्री त्रपुणि' इति मेदिनी) ॥ (३) ॥॥ वङ्गति । हिण्डीरोऽब्धिकफः फेनः 'वगि गतौ' (भ्वा० प० से.)। अच् (३।१।१३४)। 'वङ्गं हीति ॥ 'हिण्डि' इति 'हिण्डी' इति वा शब्दमीरयति ।। सीसकरगयोः । वार्ताकेऽपि च कार्पासे 'भूम्नि नीवृदन्तरे' इति 'ईर गती कम्पने च' (अ० आ० से.)। अच् (३।३।१३४)। मेदिनी)। 'वङ्गः कार्पासे वृन्ताके वङ्गा जनपदान्तरे। वर्ष अण् (३।२।१) वा। हादिः ॥*॥ ('डिण्डीरः' इति) डादिर्वा | त्रपुणि सीसे च' इति हैमः ॥ (४) ॥*॥ चत्वारि 'वङ्गस्य' पाठः ॥ (१)॥ॐ॥ अब्धेः कफ इव ॥ (२)॥*॥ स्फायते। 'रोग' इति ख्यातस्य । 'स्कायी वृद्धौ' (भ्वा० आ० से.)। 'फेनमीनौ' (उ० ३।३) अथ पिचुस्तूलः इति साधुः ॥ (३)॥*॥ त्रीणि 'समुद्रफेनस्य'॥ अथेति ॥ पिचति । 'पिचु मर्दने' ( ) पचति वा । सिन्दरं नागसंभवम। मृगय्बादिः (उ० १।३७)। ' पिचुना' कुष्ठभेदे च कर्षे तूले. सीति ॥ स्यन्दते । 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से.)। ऽसुरान्तरे' इति विश्व-मेदिन्यौ। (१) ॥*॥ तूलयति । तूल्यते, 'स्यन्देः संप्रसारणं च' (उ० १।६८) इत्यूरन् । 'खर्जादित्वा वा । 'तूल निष्कर्षे' (भ्वा० प० से.) 'इगुपध-' (३।१।१३५) | इति कः। घञ् (३।३।१९) वा। 'तूलं स्याब्रह्मदारुणि । दूरः' बाहुलकात्संप्रसारणं च-इति मुकुटोऽपाणिनीयः ।। आकाशेऽथ पिचौ न स्त्री' इति विश्वः (मेदिनी)॥*॥ 'पिचु'सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके । सिन्दूरी रोच तूलः' इति रभसात् संघातोऽपि ॥ (२)॥*॥ द्वे 'कार्पासस्य' नारक्तचेलिकाधातकीषु च' (इति मेदिनी) ॥ (१) ॥*॥ नागं सीसं संभवः (उत्पत्तिस्थानम् ) अस्य ॥ (२)॥॥ द्वे 'रूई' इति ख्यातस्य ॥ अथ कमलोत्तरम् । 'सिन्दूरस्य' ॥ नागसीसकयोगेष्टवप्राणि स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६॥ नेति ॥ नगे भवः। 'तत्र भवः' (४।३।५३) इत्यण् । अथेति ॥ कमलादुत्तरम् ॥ (१) ॥*॥ कुस्यति । 'कुस संश्लेषणे' (दि. प० से.)। 'कुसेरुम्भोमेदेताः' (उ०४।१०६) 'नागं नपुंसकं रके सीसके करणान्तरे। नागः पन्नगमातङ्गक्रूराचारिषु तोयदे। नागकेसरपुंनाग(नागदन्तप्रभेदके। 'देहा इत्युम्भः । बाहुलकान्न गुणः । 'कुसुम्भं हेमनि महारजने ना कमण्डलो' (इति मेदिनी)॥ (२) ॥॥ वह्निवत् शिखाऽस्य ॥ निलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थितः' इति मेदिनी) ॥ (१) (३) ॥*॥ रज्यतेऽनेन । ल्युट ( ३।३।११५)। 'रजकरजन॥॥ सिनोति । 'षिञ् बन्धने' (खा० उ० अ०)। क्विप् रजःसूपसंख्यानम्' (वा० ६।४।३४) इति नलोपः। 'रजेः (३।२।१७८)। अनित्यत्वान्न तुक् । ईस्यति । 'षोऽन्तकर्मणि' (दि. ५० अ०)। 'आतोऽनुप-' (३।२।३) इति कः । सि च | क्युन्' (उ० २।७९) वा । महच्च तद्रजनं च। 'सन्महत्-' (२।१।६१) इति समासः। 'महारजनमुद्दिष्टं शातकुम्भतदीसं च । खार्थे कन् (ज्ञापि० ५।४५)॥ (२)॥*॥ योगे धातुसंबन्धे इष्टम् । 'सप्तमी- (२।१।४०) इति समासः ॥ कुसुम्भयोः' (इति मेदिनी)॥ (४)॥*॥ चत्वारि 'कुसुम्भस्य' 'कुसुम्भ' इति ख्यातस्य ॥ (३) ॥ ॥ उप्यते । 'डुवप् बीजसंताने' (भ्वा० उ० अ०)। 'वृधिवपिभ्यां रन्' (उ० २।२७)॥*॥-'वर्ध'-इति मुकुटः ।। । मेषकम्बल ऊर्णायुः वर्धते । 'वृधु वर्धने (भ्वा० आ० से.)। रन् (उ० २।२७)। मेषेति ॥ मेषलोमकृतः कम्बलः । शाकपार्थिवादिः ('वर्धः सीसवरत्रयोः' इति हैमः) । (४) ॥*॥ चत्वारि (वा० २।१।७८)॥ (१) ॥॥ ऊर्णाऽस्यास्ति । 'ऊर्णाया युस्' 'सीसस्य' 'सीसो' इति ख्यातस्य । (५।२।१२३)। 'ऊर्णायुर्ना क्षणाभङ्गे मेषकम्बलमेषयोः' इति त्रपु पिच्चटम् ॥१०॥ विश्वः ( मेदिनी)॥ (२) ॥॥ द्वे 'कम्बलस्य॥ १-अत्र 'रङ्गः' इति पाठः प्रामादिकः। रङ्गार्थकथने उद्देश्यतावत्रेति ॥ त्रपते । 'त्रपूष लज्जायाम्' (भ्वा० आ० से.)। च्छेदकविधेययोरैक्येन शाब्दबोधाजनकत्वात् । वार्ताकादिवाचकत्वा'शस्वृनिहि- (उ० ११०) इत्युः । 'रासीसकयोस्त्रपुः' भावाच्च । मूलपुस्तके तथा पाठस्यानुपलम्भाच्च । अमर. ४३ Page #346 -------------------------------------------------------------------------- ________________ अमरकोषः। [द्वितीयं काण्ड - - - शशोर्ण शशलोमनि । यवक्षारो यवाग्रजः॥ १०८॥ शेति ॥ शशस्य ऊर्णा । 'शशोण कारणं करम्' इति चन्द्र- पाक्यः गोमिलिङ्गानुशासनात् क्लीबत्वम् ॥ (१) ॥*॥ शशस्य लोम ॥ येति ॥ यवानां क्षारः। (१) ॥४॥ यवाग्राज्जायते स । (२)॥॥ द्वे 'शशलोम्नः' ॥ 'पञ्चम्याम्-' (३।२।९८) इति डः ॥ (२) ॥॥ पाके साधुः। मधु क्षौद्रं माक्षिकादि 'तत्र साधुः' (४।४।९८) इति यत् ॥ (३) ॥॥ त्रीषि मेति ॥ मन्यते । 'मन ज्ञाने' (दि० आ० अ०)। 'फलि- 'यवक्षारस्य' ॥ पाटि-' ( उ० १११८) इति साधु । 'मधु पुष्परसे क्षौद्रे मद्ये अथ स्वर्जिकाक्षारः कापोतः सुखवर्चकः । ना तु मधुद्रुमे। वसन्तदैत्यभिच्चत्रे स्याज्जीवन्त्यां तु योषिति' | सौवर्चलं स्याद्रचकम् इति विश्व मेदिन्यौ ॥ (१) ॥*॥ क्षुद्राभिर्मक्षिकाभिः कृतम् । अथेति ॥ स्वर्जिकारसजः क्षारः । शाकपार्थिवादिः 'क्षुद्राभ्रमर-' (४।३।११९) इत्यञ् । 'क्षौद्रं तु मधुनीरयोः' (वा० २।१।७८)॥ (१)॥॥ कपोतवर्णोऽस्यास्ति । ज्योत्स्नाइति हेमचन्द्रः ॥ (२) ॥*॥ मक्षिकाभिः कृतम् । 'संज्ञायाम्' दित्वात् (वा० ५।२।१०३) अण् ॥ (२) ॥*॥ सुखं वर्च (४।३।११७) इत्यण् ॥ (३) ॥*॥ आदिना भ्रामर- यति । 'वर्च दीप्तौ (भ्वा० आ० से.) । कुन् (उ० २।३२)॥ वाटक-पौतिकादिग्रहः ॥ ॥ त्रीणि 'मधुनः' ॥ (३) ॥*॥ सुवर्चलाया इदम् । 'तस्येदम्' (४।३।१२०) मधूच्छिष्टं तु सिक्थकम् ॥१०७॥ इत्यण् । 'अथ सौवर्चलं सर्जक्षारे च लवणान्तरे' (इति मेदिनी)॥ (४)॥*॥ रोचतेऽनेन । 'रुच दीप्तावभिप्रीतौ च' मेति ॥ मधुन उच्छिष्टम् ॥ (१)॥*॥ सिञ्चति, सिच्यते, (भ्वा० आ० से.) । कुन ( उ० २।३२)। 'रुचको बीजया। 'पिच क्षरणे' (तु० उ० अ०) 'पातृतुदिवचिरिचि सिचि परे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽप्यश्वाभ्यस्थक्' (उ० २१७) । खार्थे कन् (ज्ञापि० ५।४।५) ।। (२)। भरणमाल्ययोः। सौवर्चलेऽपि मङ्गल्यद्रव्येऽपि कटकेऽपि च' ॥*॥ द्वे 'मधूच्छिष्टस्य' 'मोम' इति ख्यातस्य ॥ (इति मेदिनी)॥ (५)॥॥ पञ्च 'क्षारमेदस्य' 'साजीमनःशिला मनोगुप्ता मनोह्वा नागजिबिका। क्षार' इति ख्यातस्य ॥ नेपाली कुनटी गोला त्वक्षीरी वंशरोचना ॥१०॥ मेति ॥ मनःशब्दवाच्या शिला। शाकपार्थिवादिः (वा० खेति ॥ त्वचो वंशात् क्षीरमस्याः । गौरादिः (४।१।४१)॥ २।१।७८) । (१) ॥॥ मनसा गुप्ता । 'कर्तृकरणे-' (२।१।- (1)॥॥ रोचते। नन्द्यादिः (३।१।१३४) वंशस्य रोचना। ३२) इति समासः ॥ (२) ॥*॥ मनःशब्देन हूयते कथ्यते । | 'स्याद्वंशरोचना वांशी तुकाक्षीरी तुकाशुभा)। त्वक्क्षीरी हृञ् (भ्वा० उ० से.) । 'आतश्चोपसगे' (३।३।१०६) वंशजा शुभ्रा वंशक्षीरी तु वैणवी' इति शाश्वतः ॥ (२) इत्यङः ॥ (३) ॥*॥ नागानां जिह्वेव । स्वार्थे कन् (ज्ञापि० ॥*॥ द्वे 'वेणुजन्यस्यौषधिविशेषस्य॥ ५।४।५)॥ (४)॥*॥ नेपाले भवा । 'तत्र भवः' (४।३।५३) | शिग्रुजं श्वेतमरिचम् इत्यण् । 'नेपाली नवमालीमनःशिलासुवहास च' इति विश्वः॥ | शीति ॥ शिग्रोर्जायते स्म । 'पञ्चम्याम्-' (३३२१९८) (५)॥*॥ को नटति । 'नट अवस्यन्दने' (चु० प० से.)। | इति डः ॥ (१) ॥*॥ श्वेतं मरि चमिव ॥ (२) ॥॥ द्वे अच् (३।१११३४)। गौरादिः (४.१।४१)। यद्वा,-कुत्सिता 'शोभाञ्जनबीजस्य । नटीव ॥ (६)॥*॥ गां दीप्ति लाति । कः ( ३।२।३)। गुड्यते . मोरटं मूलमैक्षवम् । वा । 'गुड वेष्टने' (तु. ५० से०)। घञ् ( ३।३।१९)। डलयोरेक्यम् । 'गोला गोदावरीसख्योः कुनटीदुर्गयोः स्त्रियाम् ।। मोरेति ॥ मुरति। 'मुर वेष्टने (तु०प० से.) 'शका. पात्राजने मण्डने चालिञ्जरे वालखेलने' +'चला लक्ष्म्यां पुमान् दिभ्योऽटन्' (उ० ४८१) ॥ (१) ॥*॥ इक्षोरिदम् ॥१॥ कम्पे कम्पयुक्तेऽभिधेयवत्- (इति मेदिनी) ॥ (७) ॥*॥ एकम् 'इक्षुविकारस्य॥ सप्त 'मनःशिलाया'॥ अन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि ॥ ११० ॥ ग्रेति ॥ ग्रन्थेः प्रतिकृतिः । 'इवे-' (५।३।९६) इति १-इदमसंगतम् । अत्रोपसर्गाभावेनैतत्सूत्राप्राप्तेः । तस्मात् कन् । 'ग्रन्थिकं पिप्पलीमूले गुग्गुलुग्रन्थिपर्णयोः । करीरे 'कृतो बहुलम्-' (वा० ३।३।११३) इति न्यासे 'सुपि-' (२४) पुंसि दैवज्ञे सहदेवाख्यपाण्डवे' इति विश्वः ( मेदिनी ) ॥ (१) इति योगविभागेन के प्राप्ते 'कविधौ संप्रसारणिभ्यो डः' (वा० ३ ॥॥ पिपल्या मूलम् ॥ (२) ॥*॥ चटकायाः शिर इब २।३) इति डप्रत्ययो बोध्यः ।। २-अत्र 'चलम्' इत्यस्य स्थाने 'द्वयोः' इति पाठं कल्पयित्वा अत्र पाठः प्रामादिकः, मूले हैम-विश्व 'शिरः अपि । 'शिरो ना पिप्पलीमूले' इति रभसः । योश्च लक्ष्म्यादीनां गोलाशब्दार्थेऽनुपलम्भात् । किंतु मूलानुसारेण ("शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति' इति रान्ते चलशब्दार्थकथनम्।। ! मेदिनी)॥ (३)॥१॥ त्रीणि 'पिप्पलीमूलस्य॥ . Page #347 -------------------------------------------------------------------------- ________________ शूद्रवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः। ३३९ गोलोमी भूतकेशो नां करणश्च । अम्बष्ठकरणावादी येषां ते । आदिना उग्रादिग्रहः गविति ॥ गोलोम्नामियम् । अण् ( ४।३।१२०)। संज्ञा-एकम् 'संकराणाम् ॥ पूर्वकत्वादृयभावोऽपि । 'गोलोमी श्वेतदूर्वायां स्याद्वचाभूत-शद्राविशोस्तु करणः केशयोः' इति विश्वः (मेदिनी)॥ (१)॥*॥ भूतानां केश इव। विति॥ शुद्रा च विद च, तयोः सुतः ॥*॥ किरति, भूतः केशोऽस्य वा ॥ (२) ॥*॥ द्वे 'भूतकेशस्य' ॥ | कीर्यते, वा। 'कृ' (तु. प० से.)। 'बहुलमन्यत्रापि (उ. पत्राङ्गं रक्तचन्दनम् ।। २१७८ ) इति मुच् । 'कृत्यल्युटः- (३।३।११३) इति वा । पेति ॥ पत्राण्यङ्गेऽस्य । “पत्राङ्गं न द्वयोर्भूर्जे पद्मके रक्त- 'करणं हेतुकर्मणोः। वालवादी हसे लेपे नृत्यगीतप्रभेदयोः। चन्दने' इति विश्वः (मेदिनी) ॥ (१) ॥॥ रक्तं चन्दन- क्रियाभेदेन्द्रियक्षेत्रकायसंवेश्नेषु च । कायस्थे साधने क्लीबं मिव । रक्तसारत्वात् ॥ (२) ॥*॥ द्वे 'रक्तसारद्रव्यस्य' | पुंसि शूद्राविशोः सुते' इति विश्वः ॥ (१)॥*॥ एकं 'वैश्या'पतङ्ग' इति ख्यातस्य ॥ च्छूद्रायां जातस्य॥ त्रिकटु त्र्यूषणं व्योषम् अम्बष्ठो वैश्याद्विजन्मनोः। त्रीति ॥ त्रयाणां कटूनां समाहारः॥ (१)॥॥ ऊषति। अम्बेति ॥ वैश्या च द्विजन्मा च, तयोः सुतः ॥ॐ॥ 'उष दाहे' (भ्वा०प० से.)। ल्युट (३।१।१३४) । त्रयाणां | अम्बे तिष्ठति । 'ठा' (भ्वा०प० अ०)। 'सुपि-' (३।२।४) भूषणानां समाहारः । पात्रादिः (वा० २।४।३१) ॥ (२)| इति कः । 'अम्बाम्ब-' (८३।९७) इति षत्वम् । 'अम्बष्ठो ॥॥ विशेषेण ओषति । 'उष दाहे' (भ्वा०प० से.)।। देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च । अम्बष्ठाऽप्यम्ललोण्या अच (३।१।१३४)॥ (३)॥*॥ त्रीणि 'शुण्ठीपिप्पली- स्यात् पाठायूथिकयोरपि' इति विश्वः (मेदिनी)॥ (१) ॥४॥ मरीचानां समाहारस्य'। एकम् 'वैश्याब्राह्मणाभ्यामुत्पन्नस्य' ॥ त्रिफला तु फलत्रिकम् ॥११॥ शूद्राक्षत्रिययोरुनः त्रीति ॥ त्रयाणां फलानां समाहारः । अजादिः (४।१४) श्विति ॥ शूद्रा च क्षत्रियश्च, तयोः सुतः ॥*॥ उच्यति । तफति । 'तफ तृप्तौ' (तु. प. से०) ।-'तृफश्च''उच समवाये (दि०प० से.)। 'ऋजेन्द्र- (उ० २।२८) (उ० १।१०४) इति कलः । त्रिफला तृफलाऽपि च' इति इति निपातनात्साधुः । “उग्रः शूद्रासुते क्षत्राद्वदे पुंसि त्रिषूत्रिकाण्डशेषः ॥ (१) ॥॥ फलानां त्रिकम् ॥ (२)॥*॥ द्वे | स्कटे । स्त्री वचाक्षुतयोः' (इति मेदिनी)॥ (१)॥*॥ एकम् 'हरीतक्यामलक बिभीतकफलानां समाहारस्य' ॥ | 'शूद्राक्षत्रियाभ्यामुत्पन्नस्य' ॥ इति वैश्यवर्गविवरणम् ॥ मागधः क्षत्रियाविशोः ॥२॥ मेति ॥ क्षत्रिया च विट् च । तयोः सुतः ॥*॥ मगशूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः। ध्यति । 'मगध वेष्टने' कवादिः । अच् (३।१।१३४)। श्चिति ॥ शोचति । 'शुच शोके' (भ्वा० प० से.)। 'यस्य हलः' (६।४।४९) इति यलोपः। प्रज्ञाद्यण (५।४।'शुचेर्दश्च' (उ० २११९) इति रक् दीर्घश्च ।-'शदे रक्स )। 'मागधो मगधोद्भते शुक्लजीरकवन्दिनोः । वैश्यतः चात ऊत्वं च'-इति सुभूतिरपाणिनीयः ॥ (१) ॥*॥ क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली। यूथी भाषाविशेषश्च' अवरोऽधमो वर्णोऽस्य । अवरश्चासौ वर्णश्च, इति वा ॥ (२) इति हेमचन्द्रः ॥ (१) ॥*॥ एकम् 'क्षत्रियावैश्याभ्या॥ ॥ वृष्यते, वर्षति वा । 'वृषु सेचने' (भ्वा० प० से.)। मुत्पन्नस्य॥ 'वृषादिभ्यश्च' ( उ० ११०६) इति कलच् । वृषं धर्म लुनाति माहिष्योऽर्याक्षत्रिययोः वा । 'लूञ् छेदने (श्या० उ० से.)। 'अन्येभ्योऽपि-' (वा. मेति ॥ अर्या च क्षत्रियश्च, तयोः सुतः ॥॥ महिष्या ३।२।१०) इति डः । वृष लाति वा । कः ( ३।२।३)॥ (३) ॥*॥ जघन्यात् पादाजाताः। 'जनी प्रादुर्भावे' (दि. आ० साधुः । 'तत्र साधुः' (४।४।९८) इति यत् । खार्थेऽण (२।४।३८)। यद्वा,-मह्यते, महति वा । 'मह पूजायाम्' से.)। 'पञ्चम्याम्-' (३।२।९८) इति डः । 'जघन्यं मेहने क्लीबे चरमे गर्हितेऽन्यवत्' (इति मेदिनी)॥ (४) ॥*॥ (भ्वा०प० से.) 'अविमह्योष्टिषच्' (उ० १।४५)। चतुर्वर्णाचत्वारि 'शूद्रस्य॥ | दित्वात् (वा० ५।१।१२४) स्वार्थे व्यञ् ॥ (१)॥*॥ एकम् 'वैश्याक्षत्रियाभ्यां जनितस्य' ॥ आचाण्डालात्तु संकीर्णा अम्बष्ठकरणादयः॥१॥ आचेति ॥ संकीर्यते स्म । 'कृ विक्षेपे' (तु० प० से.)। क्षत्तार्याशूद्रयोः सुतः। क्तः (३।२।१०२)। 'ऋत इद्धातोः' (।१।१००) 'रदा- क्षेति ॥ अर्या च शूद्रश्च, तयोः सुतः ॥॥ क्षदति, भ्याम्-' (८।२।४२) इवि नत्वम् ॥ (१)॥॥ अम्बष्टश्च क्षद्यते, वा । 'क्षद संभूतौ (,)। '-शंसिक्षदादिभ्यः Page #348 -------------------------------------------------------------------------- ________________ ३४० अमरकोषः। [द्वितीयं काण्डम् (उ० २।९४) इति तृच् । 'क्षत्ता शूद्रान्क्षत्रियाजे प्रतीहारे कुलकः स्यात्कुलश्रेष्ठी च सारथौ । भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोः पुमान्' विति ॥ कोलति । 'कुल संस्त्याने बन्धुषु. च' (भ्वा० (इति मेदिनी)॥ (१) ॥*॥ अयो-स्वामिनी । सा च क्षत्रिया | प० से.) वन् ( उ० २।३२)। "कुलकं तु पटोले स्यात्संयोग्यत्वात् । तेन 'क्षत्रियायां च शूद्रजे' इत्यनेनाविरोधः॥॥ बद्धश्लोकसंहतौ । पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते' ( इति एकम् 'अर्याशूद्राभ्यामुत्पन्नस्य॥ मेदिनी)॥*॥ 'कुलिकः' इति पाठे कुलमधीनत्वेनास्यास्ति । ब्राह्मण्यां क्षत्रियात्सूतः ठन् (५।२।११५)। 'कुलिको नागभेदे स्याद्रुमेदे कुलसब्रेति ॥ सूयते स्म । 'घूङ् प्रसवे' (दि० आ० से.)। क्तः त्तमे' (इति मेदिनी)॥ (१)॥*॥ कुलश्रेष्ठत्वमस्यास्ति । इनिः (३।४।७२)। 'सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु । (५।२।११५)॥ (२) ॥*॥ द्वे 'कारुसङ्के मुख्यस्य' ॥ ब्राह्मण्यां क्षत्रियाजाते तक्षिण' इति हैमः ॥ (१) ॥*॥ एकम् मालाकारस्तु मालिकः ॥५॥ 'ब्राह्मण्यां क्षत्रियाजातस्य'॥ | मेति ॥ मालां करोति । अण् ( ३।२।१)॥ (१) ॥१॥ तस्यां वैदेहको विशः॥३॥ | मालाऽस्यास्ति । 'व्रीह्यादिभ्यश्च' (५।२।११६) इति ठन्। यद्वा,तेति ॥ विदेहेषु भवः । 'तत्र भवः' (४।३।५३) इत्यण् । माला शिल्पमस्याः। 'शिल्पम्' (४।४।५५) इति ठन् । विदेहस्यापत्यम् । 'जनपद-' (४।१।१६८) इत्यञ् । खार्थे कन् 'मालिका सप्तलापुत्री ग्रीवालंकरणेऽपि च। पुष्पमाल्ये नदी(ज्ञापि० ५।४।५)। 'वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि भेदे पक्षिभेदे च मालिकः' (इति मेदिनी)॥ (२) ॥ ॥ द्वे च' इति विश्वः (मेदिनी)॥ (१) ॥॥ एकम् 'ब्राह्मण्यां 'मालाकारस्य' 'माली' इति ख्यातस्य ॥ वैश्याजातस्य॥ कुम्भकारः कुलालः स्यात् रथकारस्तु माहिप्यात्करण्यां यस्य संभवः। क्विति ॥ कुम्भं करोति । अण् (३।२१) “कुम्भकारी रेति ॥ माहिध्याद्वैश्याक्षत्रियसुतात् करण्यां शुदायां | कुलत्थ्यां च पुंसि स्याद्धटकारके' इति विश्वः (मेदिनी)॥ (१) ॥*॥ कुं भूमि लालयति । 'लड विलासे' (भ्वा० प० से.)। वैश्यादुत्पन्नायाम् ॥*॥ रथं करोति । 'कृ' (त० उ० अ०)। 'कर्मण्यण' (३।२।१)। 'रथकारस्तु माहिध्यात् करणी च अण् ( ३।२।१)। डलयोरेक्यम् । कुलमालाति वा । कः (वा. तक्षणि' (इति मेदिनी) ॥ (१) ॥*॥ एकम् 'करण्यां ३।२।५)। कुलमलति वा । अण् ( ३।२।१)। कुलमालुनाति माहिष्यादुत्पन्नस्य' ।। वा । डः (वा० ३।२।१०१)। 'घूके कुलालः कुक्कुभे कुम्भ कारेऽञ्जनान्तरे' ॥ (२)॥*॥ द्वे 'कुलालस्य॥ स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः॥४॥ स्येति ॥ चण्डति । 'चडि कोपे' (भ्वा०प० से.) पति पलगण्डस्तु लेपकः। पेति ॥ पलं मांसम् । तत्तुल्येन मृदादिना गण्डति वद. चण्डिभ्यामालञ्' (उ० ११११७)॥ (१)॥॥ प्रत्येकमेकैकं नैकदेशमिव करोति । 'गडि वदनैकदेशे' (भ्वा० प० से.) '(संकरविशेषाणाम् ॥ अच् (३।१।१३४ ) ॥ (१) ॥* लिम्पति । “लिप उपदेहे कारुः शिल्पी (तु० उ० से.)। ण्वुल् (३।१।१३३) ॥ (२) ॥ केति ॥ करोति । 'कृवापा- (उ० ११) इत्युण् । 'गृहादी लेपकारस्य' ॥ 'कारुस्तु कारके शिल्पे विश्वकर्मणि शिल्पिनि' इति हेमचन्द्रः॥ तन्तुवायः कुविन्दः स्यात् (१)॥*॥ शिल्पमस्यास्ति । अतः- (५।२।११५) इतीनिः । "शिल्पी तु वाच्यवत्कारौ स्त्रियां कोलदलौषधौ' (इति तेति ॥ तन्तून् वयति । 'वेञ् तन्तुसंताने' (भ्वा० उ. मेदिनी)॥ (२) ॥*॥ 'तक्षा च तन्तुवायश्च नापितो रजक अ०)। 'हावामश्च' (३।२।२) इत्यण् ॥*॥ 'तन्त्रवायः' इति पाठे–तन्तवो वितन्यन्ते यस्मिंस्तत्तत्रम् । तद्वयति ॥ स्तथा । पञ्चमश्चर्मकारश्च कारवः शिल्पिनो मताः' ॥॥ द्वे 'चित्रकारादेः' । 'तन्त्रवापः' इति पाठान्तरम् । तत्र 'डुवप्' (भ्वा० उ० संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः । अ०)। अण् (३।२।१)॥ (१) ॥*॥ कुं भुवम् , कुत्सित वा विन्दति। 'विद् लाभे' (तु. उ० अ०)। गवादिषु (च) विन्देः समिति ॥ श्रयति, श्रीयते, वा 'श्रिञ् सेवायाम्' (भ्वा० संज्ञायाम्' (वा० ३।१।१३८) इति शः । कुप्यति। 'कुर उ० से.)। 'वहिश्रियु-' (उ० ४।५१) इति निः। 'श्रेणिः क्रोधे' (दि. ५० से.)। 'कुपेर्वा बश्च' (उ० ४।८६) इति स्त्रीपुंसयोः पङ्को समानशिल्पिसंहतो' (इति मेदिनी)॥ (१) किन्दच ॥ (२)*॥ द्वे 'पटानां निर्मातरि' ॥ ॥*॥ एक 'सजातीयशिल्पिसंघस्य ॥ तुन्नवायस्तु सौचिकः॥६॥ १-'वैश्यान्मागधवैदेही राजविप्राङ्गनासु च' (१०।११) इति | | त्विति ॥ तुम्नं छिन्नं वयति । 'वे' (भ्वा० उ० अ०)। मनुवाक्यानुकूलमूलविरुद्धोऽनेकार्थकोषो नादरणीयः॥ अण् ( ३।२।१)। (१) ॥॥ सूची शिल्पमस्य । 'शिल्पम्' Page #349 -------------------------------------------------------------------------- ________________ शूद्रवर्गः १०] व्याख्यासुधाख्यव्याख्यासमेतः। (४।४।५५) इति ठक् ॥ (२) ॥॥ द्वे 'कञ्चक्यादेर्नि शौल्विकस्ताम्रकुट्टकः॥८॥ तरि'॥ शाविति ॥ शुल्वघट्टनं शिल्पमस्य । 'शिल्पम्' (४॥४रङ्गाजीवश्चित्रकारः ५५) इति ठक् ॥ (१) ॥॥ तानं कुट्टयति । 'कुट्ट छेदने' रेति ॥ रङ्गेणाजीवति । 'जीव प्राणधारणे' (भ्वा० | | (चु० प० से.)। अण् (३।२।१)। खार्थे कन् (ज्ञापि० ५० से.)। 'इगुपध-' (३।१।१३५) इति कः। रङ्ग आजी ५।४।५) ॥ (२) ॥ ॥ द्वे 'ताम्रकारस्य' ॥ वोऽस्य, इति वा ॥ (१) ॥॥ चित्रं करोति। 'दिवाविभा-| तक्षा तु वधकिस्त्वष्टा रथकारश्च काष्ठतः । निशा-' (३।२।२१) इति टः ॥ (२) ॥॥ द्वे 'चित्र- तेति ॥ तक्ष्णोति । 'तष तनूकरणे' (भ्वा०प० से.)। कारस्य' ॥ '-युवृषि-' (उ० १११५६) इत्यादिना कनिन् ॥ (१) ॥॥ शस्त्रमाजोऽसिधावकः । वर्धते । 'वर्ध छेदने' (चु० प० से.)। अच् (३।१।१३४)। शेति ॥ शस्त्रं मार्टि । 'मृजू शुद्धौ' (अ०प० से.)। वधू कषति । 'कष हिंसायाम्' (भ्वा० प० से.) । बाहुलअण् (३।२।१)॥ (१) ॥॥ असिं धावति । 'धावु गति काड्डिः ॥ (२)॥*॥ त्वक्षति। त्वक्षु तनूकरणे' (भ्वा०प० शुद्ध्योः' (भ्वा० उ० से.) । अण् (३।२।१)। खार्थे कन् से०) । तृच् (३।१११३३)। 'त्वष्टा पुमान् देवशिल्पितक्ष्णो(ज्ञापि० ५।४।५) । कुन् (उ० २॥३२) वा ॥ (२)॥*॥ द्वे रादित्यभिद्यपि' (इति मेदिनी) ॥ (३)॥ॐ॥ रथं करोति । अण् 'शस्त्रघर्षणोपजीविनः॥ (३।२।१)॥ (४)॥*॥ काष्ठं तक्षति । क्विप् (३।२।७६)॥ | (५) ॥*॥ पञ्च 'सुतार इति ख्यातस्य'। पादूकच्चर्मकारः स्यात् पेति ॥ पद्यतेऽनया । ‘पद गतौ' (दि. आ० अ०)। ग्रामाधीनो ग्रामतक्षः 'णित्कसिपद्यर्तेः' (उ० १८५) इति ऊः । पादूं करोति । ग्रेति ॥ ग्रामेऽधि । 'सप्तमी' (२।१।४०) इति समासः । क्विप् (३।२।७६) ॥ (१) ॥*॥ चर्म करोति । अण् (३।२। । 'अषडक्ष- (५।४।७) इति खः॥ (१)॥*॥ ग्रामस्य तक्षा। १) ॥ (२)॥*॥ द्वे 'चर्मकारस्य ॥ 'ग्रामकोटाभ्यां च तक्ष्णः ' (५।४।९५) इति टच् ॥ (२) ॥*॥ द्वे 'ग्रामत्वष्टः॥ व्योकारो लोहकारकः ॥७॥ कौटतक्षोऽनधीनकः ॥९॥ व्योकेति ॥ 'व्यो' इत्यत्ययं लोहवीजवाची-इति श्रीभोजः । व्यो करोति । अण् (३।२।१) ॥ (१) ॥*॥ लोहं | । कौटेति ॥ कुट्यां भवः। 'तत्र भवः' (४॥३१५३) इत्यण् । करोति । अण् (३।२।१)। खार्थे कन् (ज्ञापि० ५।४५)। कौटश्चासौ तक्षा च । टच् (५।४।९५) ॥ (१) ॥*॥ 'व्योकारोऽयस्करोऽयस्कारो लोहकारः स्यात्' इति | नाधीनः । स्वार्थे कन् (ज्ञापि० ५।४५)॥*॥ एकम् 'कौटरत्नकोषः ॥ (२) ॥॥ द्वे 'लोहकारस्य' ॥ त्वष्टः॥ नाडिंधमः स्वर्णकारः कलादो रुक्मकारके। क्षरिमण्डिदिवाकीर्तिनापितान्तावसायिनः। नेति ॥ नाडी वंशनली धमति । 'ध्मा शब्दाग्निसंयो- विति ॥ क्षुरोऽस्यास्ति । 'अतः-' (५।२।११५) इतीनिः गयोः' (भ्वा०प० से.) 'नाडीमुष्टयोश्च' (३।२।३०)। ॥ (१) ॥॥ मुण्डं करोति । 'मुण्डमिश्र-' (३।१।२१) इति खश् । 'खित्यनव्ययस्य' (६।३।६६) इति ह्रखः॥ (१) इति णिच् । ग्रह्यादित्वात् (३।१।१३४) णिनिः॥ (२) ॥*॥ ॥॥ स्वर्णं करोति । अण् (३।२।१) ॥ (२) ॥*॥ कलामा दिवा कीर्तिरस्य । 'दिवाकीर्तिस्तु पुंसि स्यान्नापितान्तावसादत्ते । 'डुदाञ्' (जु० उ० अ०)। मूलविभुजादित्वात् (वा. यिना इात विश्वः (मदिना) ॥ (३) ॥*॥ न पियति स्म । 'पि ३।२।४) कः ॥ (३) ॥*॥ रुक्मं करोति । अण् (३।२।१)। गतो' (तु. प. अ.)। 'गत्यर्था-' (३।४।७२) इति क्तः। वार्थे कन् (ज्ञापि० ५।४५) ॥ (४) ॥॥ चत्वारि न-अपितः। निषेधार्थ केन नशब्देन सुप्सुपा (२०१४) स्वर्णकारस्य॥ इति समासः । यद्वा,-नापनम् । 'आपू. व्याप्तौ' (खा०प० अ०)। घञ् (३॥३।१८)। नापो जातोऽस्य । 'तदस्य संजायाच्छालिकः काम्बविकः तम्- (५।२॥३६) इतीतच ॥(४) ॥*॥ नखानामन्तमवसातुं स्येति ॥ शङ्खः शिल्पमस्य । 'शिल्पम्' (४।४।५५) इति | शीलमस्य । 'षोऽन्तकर्मणि' (दि०प०अ०)। षै क्षये' इक् ॥ (१) ॥*॥ कम्बुः शिल्पमस्य । ठक् (४।४।५५)। (भ्वा०प० अ०) वा। 'सुपि- (३।२।७८) इति णिनिः । -शाश्वतिकः' (२०४९) इति निर्देशात्कादेशोऽनित्यः । आतो युक्-' (॥३॥३३)। ('अन्तावसायी श्वपचे मुनिकम्बोर्विकारोऽस्यास्ति, इति वा । ठन् (५।२।११५) ॥ (२) भेदे च नापिते' इति मेदिनी) ॥ (५)॥*॥ पञ्च 'नापि।*॥ द्वे 'शङ्खवादकस्य॥ तस्य॥ Page #350 -------------------------------------------------------------------------- ________________ ३४२ अमरकोषः। [द्वितीयं काण्डम् निर्णेजकः स्याद्रजक शैलूषः' इति तालव्यादिमूर्धन्यान्तेषु रभसः ॥ (२) ॥॥ नीति ॥ निणनेक्ति । 'णिजिर शुद्धौ' (जु० उ० से.)। जायया जीवन्ति । 'जीव प्राणधारणे' (भ्वा०प० से.) । ण्वुल् (३।१।१३३)। 'उपसर्गादसमासे- (८४१४) इति 'इगुपध-' (३।१।१३५) इति कः ॥ (३) ॥*॥ कृशाश्वेन णत्वम् ॥ (१)॥*॥ रजति । 'रअ रागे' (भ्वा० उ० अ०)| प्रोक्तं नटसूत्रमधीयते । 'कर्मन्दकृशाश्वादिनिः' (४।३।१११) कुन् (उ० २।३२) ॥ (२) ॥ ॥ द्वे 'रजकस्य ॥ ॥ (४)॥*॥ भरतस्य मुनेः शिष्याः । अण् (४।३।१२०) । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा,-बिभर्ति स्वाङ्गम् । 'डुभून शौण्डिको मण्डहारकः॥१०॥ (जु० उ० अ०)। 'भृमृदृशि-' (उ० ३।१११) इत्यतच् ।शाविति ॥ ('शुण्डा पानगृहे मता । अम्बुहस्तिनीवे बिदाद्यत्रो (४।१।१०४) वा। 'यअञोश्च' (२।४।६४) इति श्याहस्तिहस्तसुरासु च' इति मेदिनी) । शुण्डा सुरा पण्य- लुकि भरतः इति मुकुटः। तन्न । अबहुवचने बृद्धिप्रसमस्य । 'तदस्य पण्यम्' (४।४।५१) इति ठक् ॥ (१) ॥॥| गात् । पूर्वव्याख्याविरोधाच्च ॥ (५) ॥॥ नटति । 'नट मण्डं सुराग्ररसं हरति । 'कर्मण्यण' (३।२।१)। खार्थे कन् | नृतो' (भ्वा० प० से.) । अच् (३।१।१३४) ॥ (६) ॥॥ (ज्ञापि० ५।४।५)॥ (२) ॥*॥ द्वे 'शौण्डिकस्य'॥ 'रङ्गावतारी शैलूषो नटो भरतभारतौ' इति वाचस्पतिः ॥ जावालः स्यादजाजीवः ॥॥षद् 'नटानाम्॥ जेति ॥ जवमलति, आलाति वा । 'अल भूषणादौ' चारणास्तु कुशीलवाः॥१२॥ (भ्वा०प० से.)। अण् ( ३।२।१)। कः (वा० ३।२।५) चेति ॥ चारयन्ति कीर्तिम् । 'चर गतौ' (भ्वा०प० से.)। वा। जवालोऽजः, तस्यायम् ॥ (१)॥॥ अजा आजीवो | णिजन्तः । नन्द्यादिल्युः (३।१।१३४) (१) ॥॥ कुत्सितं जीविकाऽस्य ॥ (२)॥॥ द्वे "अजाजीवनस्य' ॥ शीलमस्त्येषाम् । 'कुगति-(२।२।१८) इति समासः । 'अन्य देवाजीवी तु देवलः। त्रापि दृश्यते' (वा० ५।२।१०९) इति वा। कुशीलं वान्ति देवेति ॥ देवैराजीवितुं शीलमस्य । 'सुप्यजातौ- (३। वा। 'वा गत्यादौ' (अ० प० अ०)। कः ( ३।२।३) ॥ (२) २।७८) इति णिनिः ॥॥ ('देवाजीवः' इति ) अदन्तपाठे | | ॥*॥ द्वे 'बन्दिविशेषस्य' ॥ देव आजीवोऽस्य ॥ (१) ॥ ॥ देवान् जीविकार्थे लाति । कः | मार्दङ्गिका मौरजिकाः (३।२।३)। देवं लक्षणया तत्खं लाति वा ॥ (२) ॥*॥ द्वे | मेति ॥ मृदङ्गो लक्षणया तद्वादनं शिल्पमेषाम् । 'शिल्पम्' 'देवपूजोपजीविनः' ॥ | (४।४।५५) इति ठक् ॥ (१)॥॥ मुरजः शिल्पमेषाम् । ठक् स्यान्माया शाम्बरी (४।४।५५) ॥ (२) ॥॥ढे 'मृदङ्गवादनशीलस्य' । स्येति ॥ विश्वं माति यस्याम् , मिमीते, वा। 'मा माने पाणिवादास्तु पाणिघाः। (अ०प०अ०)। 'माङ् माने' (जु० आ० अ०) वा। पेतिपाणि वादयन्ति । 'वदेः' (भ्वा०५० से.) । 'माछाससिभ्यो यः' (उ० ४।१०९)। मां याति वा । ण्यन्तादण (३।२।१) (१) ॥*॥ पाणिं नन्ति । 'पाणिघ'आतोऽनुप-' (३।२।३) इति कः। 'माया स्याच्छाम्बरी ताडघौ शिल्पिनि' (३।२।५५) इति साधुः ॥ (२) ॥ ॥ द्वे बुद्ध्योर्मायः पीताम्बरेऽसुरे' (इति मेदिनी) ॥ (१) ॥*॥ 'करतालिकावादनशीलस्य ॥ शम्बराख्यदैत्यस्येदम् । 'तस्येदम्' (४।३।१२०) इत्यण ॥ (२) ॥*॥ द्व 'इन्द्रजालादिमायायाः॥ " वेणुध्माः स्युर्वैण विकाः वयिति ॥ वेणुं धमन्ति । 'ध्मा शब्दादो' (भ्वा०प० मायाकारस्तु प्रातिहारिकः ॥११॥ से.)। 'आतोऽनुप-' (३ २१३) इति कः ॥ (१) ॥*॥ वेणीमेति ॥ मायां करोति । अण् (३।२।१)॥ (१) ॥ विकारः । 'ओरञ्' (४।३।१३९)। वैणवं शिल्पमस्य । ठक् प्रतिहरणम् । 'हृञ्' (भ्वा० उ० अ.)। भावे घञ् (३।३।१८)। (४४५५) ॥ (२) ॥*॥ द्वे 'वेणुवादनशीलस्य'॥ प्रतिहारो व्याजः प्रयोजनमस्य । 'प्रयोजनम्' (५।१।१०९) वीणावादास्तु वैणिकाः ॥ १३ ॥ इति ठक् ॥ (२)॥*॥ द्वे 'इन्द्रजालिकस्य॥ वीति ॥ वीणां वादयन्ति ॥ (१) ॥* वीणा शिल्पमेशलाति जायाजीवाः कृशाश्विनः। षाम् ॥ (२)॥॥ द्वे 'वीणावादनशीलस्य॥ भरता इत्यपि नटाः जीवान्तकः शाकुनिका शायिति ॥ शिलादिना प्रोक्तं नटसूत्रमधीयते । 'पारा- जीति ॥ जीवानामन्तकः ॥ (१)॥॥ शकुनान् हन्ति । शर्यशिलालिभ्याम्-' (४।३।११०) इति णि निः ॥ (१) *॥ 'पक्षिमत्स्य---' (४४३५) इति ठक्॥ (२) ॥॥ 'पक्षिणां शिलषस्य ऋषेरपत्यम् । अण् (४।१।११४)। 'नटे विल्वे च हन्तरि'॥ Page #351 -------------------------------------------------------------------------- ________________ शूद्रवर्गः १० ] | वारिजाल ति ॥ वागुरा (१) जालेन (२) च चरति । ‘चरति’ (४।४।८) इति ठक् ॥ ( २ ) ॥* ॥ द्वे 'जालेन मृगा स्वतः' ॥ वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ॥ १४ ॥ वायिति ॥ वीतंसेन मृगपक्ष्यादिबन्धनोपायेन चरति ॥ (१) ॥*॥ कूटेन मृगादिबन्धनयन्त्रेण चरति ॥ (२) ॥*॥ मांसं पण्यमस्य । ‘तदस्य पण्यम्' ( ४।४।५१ ) इति ठक् ॥ (३) ॥* ॥ त्रीणि 'मांसविक्रयजीविनः ॥ भृतको भृतिभुकर्मकरो वैतनिकोऽपि सः । ज्याख्यासुधाख्यव्याख्यासमेतः । भ्रिति ॥ भ्रियते स्म । ‘भृञ् भरणे' (भ्वा० उ० अ० ) । क्तः (३।२।१०२)। खार्थे कन् (ज्ञापि० ५।४।५) यद्वा-मृतिं करोति । ‘तत्करोति–’ (वा० ३।१।२६ ) इति णिजन्तात्कुन् ( उ० २।३२) ॥ (१) ॥*॥ भृतिं वेतनं भुङ्क्ते । क्किप् ( ३।२।७६) ॥ (२) ॥॥ कर्म करोति । 'कर्मणि भृतौ' (३।२।२२ ) इति टः ॥ (३) ॥*॥ वेतनेन जीवति । 'वेतनादिभ्यो जीवति' ( ४/४/१२) इति ठक् ॥ (४) ॥*॥ चत्वारि 'वेतनोपजीविनः' ॥ वार्ताहो वैवधिकः । वेति ॥ वार्ताया वहः ॥ (१) ॥ * ॥ विवधं वीवधं वा · वहति । 'विभाषा विवधवीवधात् ' ( ४।४।१७ ) इति ठन् पक्षे ठक् ॥ (२) ॥*॥ द्वे 'वार्ताया वाहकस्य' 'कवडिया' इति ख्यातस्य ॥ ३४३ भारवाहस्तु भारिकः ॥१५॥ भेति ॥ भारं वहति । अन् ( ३।२।१) ॥ (१) ॥*॥ भारोऽस्ति वाह्यत्वेनास्य । 'अतः ' ( ५।२।११५ ) इति ठन् ॥ (२) ॥*॥ द्वे 'भारवाहकस्य' ॥ ति ॥ यते । 'भृञ् भरणे' ( भ्वा० उ० अ० ) । 'भृञोऽसंज्ञायाम् ' ( ३।१।११२ ) इति क्यप् । 'भृत्यः दासे भृतौ भृत्या' इति विश्वः ॥ (१) ॥*॥ दास्या अपत्यम् । 'यचः' ( ४|१|१२१ ) इति ढक् ॥ ( २ ) ॥*॥ 'क्षुद्राभ्यो वा' ( ४।१।१३१ ) इति ढ्रक् च ॥ (३) ॥*॥ दंसयति, दंस्यते वा । ‘दसि दीप्तौ’ ( चु० प० से ० ) । 'दंसेष्टट नौ न आ च' (उ० ५।१०) । यद्वा, - दास्यते । 'दास दाने' ( वा० उ० से० ) । घञ् ( ३।३।१८ ) ॥*॥ ('दाश' इति ) तालव्यान्तपक्षे – 'दंशेश्च' (उ० ५।११) ॥ (४) ॥ ॥ गुप्यते । 'गुपू रक्षणे' ( भ्वा० प० से० ) । यत् ( ३।१।१२४ ) | स्वार्थे कन् (ज्ञापि० ५।४।५) गोप्यं कायति वा । 'कै शब्दे' ( भ्वा०प० अ० ) । ' आतोऽनुप - ' ( ३।२।३ ) इति कः ॥ ( ५ ) ॥*॥ चेव्यते । 'चिट परप्रेष्ये' (भ्वा० प० से० ) । कृञादिभ्यो वुन् उ०५/३५ ) | ( ६ ) ॥*॥ नियुज्यते । 'युजिर् योगे' (रु० उ० अ० ) । ण्यत् (३।१।१२४) । 'प्रयोज्यनियोज्यौ शक्यार्थे' ७७३।६८ ) इति साधुः ॥ ( ७ ) ॥*॥ किंचित् कुत्सितं वा करोति । ‘दिवाविभा-' ( ३।२।२१ ) इत्यत्र 'किंयत्तद्बहुषु - ' ( वा० ३।२।२१ ) इति अच् ॥ ( ८ ) ॥ * ॥ प्रेष्यते । 'इष गतौ' ( दि० प० से ० ) आभीक्ष्ण्ये ( क्या० प० से० ) वा । त् ( ३।१।१२४ ) । 'प्राहो - ' ( वा० ६ । १।८९ ) इति वृद्धिः ॥ ९ ) ॥ *॥ भुङ्क्ते स्वाम्युच्छिष्टम् भुज्यते वा । 'रुचिभुजिभ्यां किष्यन् ' ( उ० ४।१७९ ) ॥ ( १० ) ॥ * ॥ परिचरति । 'चर गयादौ' (भ्वा० प० से० ) । ण्वुल् ( ३।१।१३३ ) ॥ (११) ॥ *॥ एकादश 'दासस्य' ॥ पराचितपरिस्कन्दपरजातपरैधिताः । ( विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः । निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥ वीति ॥ विगत वर्णो यस्य, यस्माद्वा । 'वर्णो द्विजादौ शादी स्तुती रूपयशोऽक्षरे' इति विश्वः ॥ (१) ॥*॥ पामानं राति । कः ( ३।२।३) । यद्वा - पा धर्मः म्रियते येन । 'मृङ्' (तु० प० अ० ) । 'पुंसि - ' ( ३।३।११८ ) इति घः ॥ (२) ॥*॥ निकृष्टामीं लक्ष्मीं चिनोति । 'चिञ्' ( वा० उ० अ० ) । 'अन्येभ्योऽपि दृश्यते' ( वा० ३।२।१०१ ) इति ङः ॥ (३) ॥*॥ प्रकृतौ भवः । अण् (४।३।५३) । यद्वा - प्रकृष्टमकृतमकार्यमस्य ॥ (४) ॥*॥ सज्जनेभ्यः पृथग्भूतो जनः । शाकपार्थिवादिः (त्रा० २।१।७८ ) ॥ ( ५ ) ॥*॥ निश्चयेन हीनः । 'कुगति--' ( २।२।१८ ) इति समासः ॥ ( ६ ) ॥*॥ अपकृष्टमपकृष्टे वा सीदति । ‘षट्ट्ॣ विशरणा दौ' ( भ्वा० प० अ० ) । अच् ( ३।१।१३४ : ॥ ( ७ ) ॥ * ॥ जालयति । 'जल आच्छादने' (?) (चु० प० से० ) । जालं करोति । बाहुलकान्मः । 'नेड् ऋशि कृति' (७२।८ ) । 'जालमस्तु पामरे । असमीक्ष्य ( ( पेति ॥ परेणाचितः । 'चिञ् चयने' ( वा० उ० अ० ) । कारिणि च' इति हैमः ॥ ( ८ ) ॥*॥ क्षुधं लाति । कः ( ३।२।३) स्वार्थे कन् ( उ० २।३२ ) वा । यद्वा-क्षुणत्ति, क्षुद्यते वा । ' क्षोदे' (रु० उ० अ० ) । 'स्फायितश्चि-' ( उ० २।१३ ) इति रक् । कपिलिकादिः ( ८।२।१८ ) । यद्वा - क्षुधा लक्यते । 'लक आस्वादने' ( ) । 'पुंसि -' (३।३।११८) इति घः॥*॥ ( 'खुल्लक' इति ) कवर्गद्वितीयादिरपि । 'खुल्लक स्त्रिषु नीचे - ऽल्पे' इति रभसात् । खदनम् । 'खद हिंसायाम् ' ( भ्वा० प० से० ) । संपदादिः ( वा० ३।३।१०८ ) । पृषोदरादिः ( ६।३११०९)। खुदं लाति । क्क्रुन् ( उ० २।३२ ) ॥ (९) ॥*॥ इना कामेन तीर्यते । ‘तॄ' (भ्वा० प० से० ) । 'ऋदोरप्' (३।३।५७) । इतं गमनं करोति वा । ' तत्करोति - ' ( वा० ३।१।२६ ) इति णिच् । यद्वा, - इतेन ज्ञानेन क्षीते । ‘प्रातिपदिकाद्धात्वर्थे’ (चु० सू० ) इति णिच् । बाहुलकादरः। यद्वा,–'इ' इत्यव्ययमपकर्षे । 'द्विवचन - (५।३।५७ ) इति तरप् । द्रव्यप्रकर्षत्वान्नामुः ॥ (१०) ॥*॥ दश 'नीचस्य' ॥ भृत्ये दासेयदासेरदासगोप्यकचेटकाः । नियोज्यकिंकर प्रैष्य भुजिष्यपरिचारकाः ॥ १७ ॥ Page #352 -------------------------------------------------------------------------- ________________ अमरकोषः। [द्वितीयं काण्ड क्तः (३।२।१०२) ॥ (१) ॥॥ परिस्कन्दति। 'स्कन्दिर् | भेककभेलयोः। क्रमनिम्नमहीभागे कुलके जलवायसे । जलागत्यादौ' (भ्वा० प० अ०)। पचाद्यच् (३।१।१३४)। 'परेश्च' न्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि' इति हैमः । 'प्लवः (८।३।७४) इति वा षत्वम् ॥ (२) ॥॥ परस्माजातः। परपो- | स्यात्प्लवने भेले भेकेऽवौ श्वपचे कपी । जलकाके च कुलके प्रवणे षित्वात् ॥* 'पराजितः' इति पाठे-परैराजीयते स्म। 'जि| पर्कटीद्रुमे । कारण्डवाख्यविहगे शब्दे प्रतिगतौ पुमान् ) । अभिभवे' (भ्वा० प० अ०)। क्तः (३।२।१०२)। यद्वा,- कैवर्तीमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम्' (इति मेदिनी)। परेषामाजः क्षेपणं जातोऽस्य । तारकादिः (५।२।३६)॥ (२) ॥*॥ मतङ्गस्यापत्यम् । शिवादित्वात् (४।१।११३) (३)॥॥ परैरेधितः संवर्धितः ॥ (४)॥*॥ चत्वारि 'औदा- | अण् । मतङ्गस्यायम् , वा । 'तस्येदम्' (४।३।१२०) इत्यण् ॥ सीन्येन परपोषितस्य' ॥ (३) ॥*॥ दिवा कीर्तिरस्य ।-दिवा अकीर्तिरस्य-इति मन्दस्तुन्दपरिमृज आलस्य शीतकोऽल मुकुटः ॥ (४) ॥*॥ अधार्मिकाजनान् गच्छति, जनेभ्यो गच्छति, वा। 'गमश्च' (३।२।४७) इति खच् ॥ (५) ॥५॥ मेति ॥ मन्दते स्वपिति । 'मदि स्तुत्यादौ' (भ्वा० आ. निषीदति पापमस्मिन् । 'षद् विशरणादौ' (भ्वा० प० से.)। से.)। अच् (३।१।१३४) । 'मन्दाऽताणे च मूर्ख च खरे 'हलश्च' (३।३।१२१) इति घञ् । “निषादः खरभेदेऽपि चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे चण्डाले धीवरान्तरे' (इति मेदिनी)॥ (६)॥*॥ श्वानं पचति। शनी' इति विश्वः ( मेदिनी)॥ (१) ॥*॥ तुन्दमुदरं परि अच् (३।१।१३४) ॥*॥ न्यक्कादित्वात् (ग० ७३५३) मार्टि । 'मृजू शुद्धौ' (अ० प० से.)। 'तुन्दशोकयोः- कुत्वे 'श्वपाकः' अपि ॥ (७) ॥॥ ग्रामादेरन्ते वसति । (३।२।५) इति कः ॥ (२) ॥१॥ न लसति । 'लस श्लेषणे' 'सुप्यजातो-' (३।२।७८) इति णिनिः । 'शयवास-' (६॥३(भ्वा० प० से.)। अच् (३।१।१३४)। (५) ॥*॥ स्वार्थे १८) इत्यलुक् ॥ (८) ॥*॥ खार्थे अञ् (५।३।११७)। प्यञ् (वा० ५।१।१२४)॥ (३) ॥ ॥ शीतं करोति । 'शीतो 'चाण्डालः' अपि।-प्रज्ञाद्यणि चाण्डाल:-इत्येके । तन्न । ष्णाभ्यां कारिणि' (५।२।७२) इति कन् ॥ (४) ॥*॥ "उष्णो 'कुलालवरुडकर्मारनिषादचण्डालमित्रामित्रेभ्यश्छन्दसि' ( ५।४. ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गकः' (इति मेदिनी)। उष्णो ३६ सूत्रे) इति वार्तिकेन छन्दस्यविधानालोके तदभावात दक्षः। उष्णादन्यः ॥ (६)॥*॥ षट् 'अलसस्य' ॥ ॥ (९)॥*॥ पुत् कुत्सितं पुण्यं वा (३।१।१३४) मूलविदक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च । भुजादिकः (वा० ३।२।५) वा। पृषोदरादिः (६।३।१०९) | ॥*॥ "पुष्कसी कालिकानील्योः पुष्कसः श्वपचेऽधमे' इति देति ॥ दक्षते । 'दक्ष वृद्धौ शीघ्रार्थे च' (भ्वा० आ० (विश्वे) दर्शनात् पुष्कसोऽपि ॥*॥ (हैमे तु 'वुक्कसीसे०) अच् (३।१।१३४)। 'दक्षः प्रजापतौ रुद्रवृषभे कुकुटे वुक्कस'-शब्दावुपलभ्येते)॥ (१०)॥॥ दश 'चाण्डापटौ । द्रुमे दक्षा तु मेदिन्याम्' इति विश्वः (मेदिनी)॥ (१) लस्य॥ .. ॥*॥ चतति, चत्यते वा। 'चते याचने' (भ्वा० उ० से.) 'मन्दिवाशिमथिचतिचयङ्किभ्य उरच् ।' (उ० ११३८) ॥ भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥२०॥ (२)॥*॥ पेशनम् । 'पिश समाधौ' (तु०प० से.)। घञ् | भयिति ॥ किरातादयस्त्रयो म्लेच्छजातयश्चण्डालभेदाः। (३।३।१८)। पेशं लाति । कः (३३२३)। पेशोऽस्यास्ति । | यत्तु-म्लेच्छशब्दवाच्याः-इति मुकुटः। तन्न । जातिपदसिध्मादित्वात् (५।२।९७) लज् वा ॥ (३)॥*॥ पाटयति । वैयर्थ्यप्रसङ्गात् । 'म्लेच्छाः ' इत्येव वक्तुं युक्तत्वात् ॥॥ णिजन्तः । 'फलिपाटि-' (उ० १।१८) इति साधुः । 'पटु किरति । 'कृ विक्षेपे' (तु. प० से.)। 'इगुपध-' (३।११. दक्षे च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान्क्लीबे १३५) इति कः। अतति । 'अत सातत्यगमने' (भ्वा०प० छत्रालवणयोरपि' (इति मेदिनी)॥ (४)॥॥ सुष्ठ उत्थान-: से.)। अच् (३।१।१३४)। किरश्चासावतश्च । 'किरातो मुद्योगोऽस्य ॥ (५) ॥*॥ उष्णत्वं शीघ्रकारित्वमस्यास्ति । म्लेच्छभेदे स्याद्भनिम्बेऽल्पतनावपि । स्त्रियां चामरवाहिन्यां अर्शआद्यच् (५।२।१२७)। 'उष्णो ग्रीष्मे पुमान् दक्षशीतयोरन्यलिङ्गकः' (इति मेदिनी)॥ (६)॥*॥ षट् 'दक्षस्य॥ १-यद्यपि 'कर्मण्यण' (३२१) सूत्रभाष्ये अनुपपदस्यावं चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः॥१९॥ काशः । पचतीति पचः । कर्मोपपदस्थावकाशः । कुम्भकारः । निषादश्वपचावन्तेवासिचाण्डालपुकसाः। इहोभयं प्राप्नोति । ओदनपाचः कर्मोपपदो भवति विप्रतिषेधेन' चेति ॥ चण्डते। 'चडि कोपे' (भ्वा० आ० से.)। इत्युक्तम् , तथापि पचादिगणे 'श्वपच' इति प्रतिपदोक्तोपादानादर्ण बाधित्वाजेव भवति ॥ २-अस्य तु बहुत्वे 'चण्ड लाः' इत्येव 'पतिचण्डिभ्यामालम्' (उ० ११११७) ॥ (१) ॥*॥ | रूपम् । 'चाण्डालाः' इति रूपे तु 'तस्येदम्' (४।३।१२०) इत्यायण । प्लवते। 'मुङ् गतौ' (भ्वा० आ० अ०)। अच् (३।१।- बोध्यः। छान्दसा अपि कचिल्लोके. 'सग्धिः ' इत्यादय इव प्रयुज्यन्ते १३४)'प्लव: प्लक्षे प्लुतो कपौ। शब्दे कारण्डवे म्लेच्छजातौ । इति वा बोध्यम् । म्लेच्छशब्दव इति साधुः । Page #353 -------------------------------------------------------------------------- ________________ शूद्रवर्गः १०] व्याख्यासुधाख्यव्याख्यासमेतः। - .-...---- n ewspaper कुट्टनीदुर्गयोरपि' (इति मेदिनी)॥ (१)॥*॥ शवति । 'शव घञ् (३।३।१९)। शकन्ध्वादिः (वा. ६।१।९४)। 'अलको गतौ' (भ्वा० प० से.)। बाहुलकादरः। शवं राति वा । धवलार्के स्याद्योगोन्मादितकुक्कुरे' इति विश्वः (मेदिनी) ॥ कः (१२॥३) । 'शवरो म्लेच्छभेदे च पानीये शंकरेऽपि च' | (१) ॥॥ योगो मत्ततोपायो जातोऽस्य । तारकादित्वात् इति विश्वः (मेदिनी)॥ (१) ॥॥ पोलति । 'पुल महत्त्वे' (५।२।३६) इतच् । यद्वा,-योग्यन्ते स्म । 'युगि वर्जने' (भ्वा० (भ्वा०प० से.)। 'कुणिपुल्योः किन्दच्' (उ० ४८५) प० से.)। ण्यन्तः। अनित्यत्वान्न नुम् । क्तः (३।२।१०२) इति मुकुटः। 'पुलिन्दः कथ्यते म्लेच्छे पुलिन्देऽपि निग- *॥ एक 'मत्तशुनः' ॥ द्यते' इति तारपालः । 'पुलिन्दः पञ्चशवरः' इति रत्नकोषः॥ श्वा विश्वकर्मृगयाकुशल: (७) ॥ ॥ म्लेच्छति । 'म्लेच्छ अव्यक्ते शब्दे' (भ्वा०प० श्वेति ॥ विश्वकं सर्व द्रवति । 'दु गतौ' (भ्वा० ५० से.) अच् (३११११३४) म्लेच्छानां जातयोऽवान्तरभेदाः। अ०)। मितद्रादित्वात् (वा० ३।२।१८०) डुः । यद्वा,'गोमांसभक्षको यस्तु लोकबाह्यं च भाषते । सर्वाचारविहीनो- | विश्वं कन्दति । 'कदि आह्वाने' (भ्वा० प० से.)। जवादिः ऽसौ म्लेच्छ इत्यभिधीयते'। सूतसंहितायामपि-'ब्राह्मण्यां (उ० ४।१०२)। 'विश्वकद्रुत्रिषु खले ध्वानाखेटशुनोः वैश्यतो जातः क्षत्ता भवति नामतः। अस्यामनेन चौर्येण म्लेच्छो पुमान्' (इति मेदिनी)॥ (१) ॥ॐ॥ मृगयायां कुशलः ॥ॐ॥ विप्रात्प्रजायते ॥' इति ॥ . | एकम् 'मृगयाकुशलशुनः॥ व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः।। सरमा शुनी ॥२२॥ व्येति ॥ विध्यति । 'व्यध ताडने' (दि० प० अ०)। सेति ॥ सरति । 'सृ गतौ' (भ्वा० प० अ०)। बाहुल'श्याड्यधा-' (३।१।१४१) इति णः ॥ (१) ॥*॥ मृगवधे कादमः। ('सरमा कुकुरीदेवशून्योः स्याद्राक्षसीभिदि' इति नाजीवति । 'इगुपध-' (३।१।१३५) इति कः ॥ (२) ॥॥ मेदिनी)॥ (१) ॥*॥ शुनी गौरादिः (४।१।४१) ॥ (२) मृगान् वधार्थ याति । 'या प्रापणे' (अ. प. से.)। 'मृग- | ॥१॥ द्वे 'शुन्याः ॥ प्वादयश्च' (उ० ११३७) इति कुः । 'मृगयुः पुंसि गोमायौ | विट्चरः सूकरो ग्राम्यः व्याधे च परमेष्ठिनि' (इति मेदिनी) ॥ (३) ॥१॥ लुभ्यते वीति ॥ विषं विष्ठां चरति । 'चर गत्यादी' (भ्वा० प. म। 'लुभ गाये' (दि. प० से.)। क्तः (३।२।१०२)। से.)। अच् (३।१।१३४)। मूलविभुजादिकः (वा० ३।२।५) स्वार्थे (ज्ञापि० ५।४।५) संज्ञायाम् (५।३।७५) वा कन् ॥ वा । विषश्चरो वा ॥ (१)॥॥ एकम् 'ग्राम्यसूकरस्य'॥ (४) ॥ ॥ चत्वारि 'व्याधस्य॥ वर्करस्तरुणः पशुः। कौलेयकः सारमेयः कुकुरो मृगदंशकः ॥२१॥ वेति ॥ वर्कते । 'तृक आदाने' (भ्वा० आ० से.)। शुनको भषकः श्या स्यात् बाहुलकादरन् । 'वर्करः परिहासे स्याच्छागे युवपशावपि' काविति ॥ कुले भवः । 'कुलकुक्षि (४१२१९) इति | इति विश्वः (मेदिनी)। 'वर्करो मेषशावकः' इति रक्षितः ॥ हकन् । 'कोलेयकः सारमेये कुलीने' इति हैमः (मेदिनी)॥ (१) ॥*॥ एकम् 'तरुणपशुमात्रस्य'॥ (6) ॥॥ सरमाया अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०) आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् २३ ॥ (२) ॥*॥ कोकते। 'कुक आदाने' (भ्वा० आ० से.)। आच्छविति ॥ आच्छिद्यन्तेऽत्र । ल्युट ( ३।३।११७)। क्विप् (३।२।१७८) । कुरति । 'कुर शब्दे' (तु. प० से.)। पृषोदरादिः ( ६।३।१०९)॥ (१)॥॥ मृगा व्यय्यन्तेऽत्र । कः (३।१।१३५)। कुक् चासो कुरश्च । 'कुकरः सारमेये | 'व्यय गतौ' (भ्वा० उ० से.)। 'अन्येभ्योऽपि- (वा० ३।ना ग्रन्थिपणे नपुंसकम्' इति विश्वः (मेदिनी)। (३) ॥* २॥१०१) इति डः ॥ (२) ॥*॥ आखिट्यतेऽत्र । 'खिट मृगान् दशति । ‘दंश दशने' (भ्वा०प० अ०)। अण् (३।- त्रासे' (भ्वा० प० से.)। 'हलच' ( ३।३।१२१) इति घञ् २१)। कन् (ज्ञापि० ५।४।५)॥ (४) ॥ ॥ शुनति । 'शुन ॥ (३) ॥*॥ मृग्यन्तेऽत्र । 'मृग अन्वेषणे' (चु० आ० से.)। गतो (तु०प० से.) कुन् (उ० २।३२)॥ (५) ॥*॥ 'परिचर्यापरिसर्यामृगया- (वा० ३।३।१०१) इति साधुः॥ भषति । 'भष पैशुन्ये' (भ्वा०प० से.)। कुन् (उ० २।३२) (४) ॥ चत्वारि 'शिकार' इति ख्यातस्य ॥ ॥ (६) ॥॥ श्वयति । 'टुओश्वि गतिवृद्ध्योः' (भ्वा० प० | दक्षिणारुलब्धयोगाइक्षिणेर्मा कुरङ्गकः। से०) । 'श्वन्नुक्षन्-' (उ० १।१५७) इति साधुः ॥ (७) ॥॥ देति ॥ दक्षिणेऽरुरस्य ॥*॥ दक्षिणे ईर्ममस्य । 'दक्षिणेर्मा 'कुकुरस्तु शुनिः श्वानः कपिलो मण्डलः शुनः' इति लुब्धयोगे' (५।४।१२६) इति साधुः ॥ (१) ॥*॥ एकम् वाचस्पतिः ॥ ॥ सप्त 'शुनकस्य॥ 'दक्षिणव्रणस्य' ॥ अलर्कस्तु स योगितः। चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥२४॥ अलेति ॥ अलम् अय॑ते । 'अर्क स्तवने' (चु० प० प्रतिरोधिपरास्कन्दिपाटञ्चरमलिम्लुचाः। से०)। अर्च्यते या। 'अर्च पूजायाम्' (भ्वा०प० से.)। चाविति ॥ चोरणम् । 'चुर स्तेये' (चु० प० से.) अमर० ४४ Page #354 -------------------------------------------------------------------------- ________________ ३४६ अमरकोषः। [द्वितीयं काण्डम् 'अ प्रत्ययात्' (३।३।१०२)। संज्ञापूर्वकत्वान्न गुणः । चुरा | उन्माथः कृटयन्नं स्यात् शीलमस्य । 'छत्रादिभ्यो णः' (४।४।६२)। 'चोरः पाटच्चरे- विति ॥ उन्मथ्यतेऽनेन । 'मथे विलोडने' (भ्वा०प० ऽपि स्याच्चौरपुष्पौषधावपि' इति विश्वः (मेदिनी) ॥ पचाद्यचि से०)। 'हलश्च' (३।३।१२१) इति घञ्। 'उन्माथः कूट'चौरः' अपि ॥ (१)॥*॥ एकमसहायमगारं प्रयोजनमस्य । यन्त्रे स्यान्मारणे घातके पुमान्' (इति मेदिनी)॥ (१) ॥१॥ 'ऐकागारिकट चौरे (५।१।११३) इति साधुः ॥ (२) ॥*॥| कूटस्वरूपं यन्त्रम् ॥ (२)॥॥द्वे 'मृगादिबन्धनयन्त्रस्य। स्तेनयति । 'स्तेन चौर्ये' (चु० उ० से.)। पचाद्यच् (३।१। वागुरा मृगबन्धनी ॥२६॥ १३४)॥ (३) ॥*॥ दस्यति । 'दसु उपक्षये' (दि० प० | वेति ॥ अवा गुरते। 'गुरी हिंसायाम्' (तु. ५० से.)। से०)।'-जनिमनिदसिभ्यो युः' (उ० ३।२०)। 'अनुनासिकयोः' इत्युक्तत्वान्नानः (११)। 'दस्युश्चौरे रिपौ पुंसि' 'इगुपध-' (३।१।१३५) इति कः । 'वष्टि भागुरि | इत्यकारलोपः ॥ (१)॥॥ मृगो बध्यतेऽनया। 'बन्ध बन्धने' इति हैमः (मेदिनी) ॥ (४) ॥*॥ तत् करोति । 'किंयत्तद्बहुषु' (वा० ३।२।२१) इत्यच् । 'तद्बहतोः करपत्योः-' (ग. (क्या० प० अ०)। 'करणा-' (३।३।११७) इति ल्युट् ॥ (२)॥*-वातेर्भद्रादित्वाद्रण गुक् चागमः-इति मुकुटस्त्व ६।१।१५७) इति सुट्तलोपौ ॥ (५) ॥*॥ मुष्णाति । 'मुष स्तेये' (त्र्या० प० से.) । ण्वुल् (३।१।१३३)॥ (६)॥॥ पाणिनीयः ॥*॥ द्वे 'जालविशेषस्य'॥ प्रतिरोर्बु शीलमस्य । 'रुधिर आवरणे' (रु० उ० अ०)। शुल्वं वराटकः स्त्री तु रज्जुस्त्रिषु वटी गुणः। 'मुपि-' (३।२।७८) इति णिनिः ॥ (७) ॥*॥ परान् श्चिति ॥ शुल्व्यते, शुल्वयति वा । 'शुल्व विसर्गे' (चु०प० आस्कन्तुं शीलमस्य । 'स्कन्दिर् गत्यादौ' (भ्वा० प० अ०)। से०) ण्यन्तः । 'एरच्' (३।३।५६)। अच् (३।१।१३४) वा । 'सुपि-' (३।२।७८) इति णिनिः॥(८)॥*॥ पाटयंश्चरति । 'रजुः शुल्वा वराटो ना' इति रत्नकोषात् ख्यपि। 'शुल्वं ताने अच् (३।१।१३४)। पृषोदरादिः (६।३।१०९)॥*॥ चौर- यज्ञकर्मण्याचारे जलसंनिधौ' इति विश्वः (मेदिनी) ॥॥ खामी जीर्णपटयोः पटच्चरः' इति नामानुशासनम् ॥ (९)॥*॥ तु-'सुम्यं वटाकरः' इति पठति । सु पूजितं मीयते। मल्यते । 'मल धारणे' (भ्वा० आ० से.)। इन् (उ० ४।- 'मीङ् गत्या(हिंसाया)म्' (दि. आ० अ०)। 'एरच्' (३।३।५६)। ११८)। मलिं धृतं म्लोचति । 'म्लुच स्तेये' (भ्वा०प० | बाहुलकाद्यण् । सुमे पुष्पे साधु । 'तत्र साधुः' (४।४।९८) इति से.)। मूलविभुजादिकः (वा० ३।२।५)। 'मलिम्लचो | यत् ॥ (१) ॥॥ वटं वेष्टनमाकरोति । पचाद्यच (३।१।१३४) मांसभेदे चौरज्वलनयोः पुमान्' इति विश्वः (मेदिनी)॥॥ (२) ॥॥ सुज्यते । 'सृज विसर्गे' (तु. आ० अ०)। (१०)॥*॥ दश 'चोरस्य॥ 'सृजेरसुम् च' (उ० १।१५) चात् सलोपः ॥-सृजेः कुरचौरिका स्तन्यचौर्ये च स्तेयम् । सुगागमश्च-इत्यादिमुकुटस्त्वपाणिनीयः । 'रजर्वेण्यां गुणे चाविति ॥ चौरस्य भावः, कर्म वा । मनोशादित्वात् योषित' इति विश्व-मेदिन्यौ ॥ (३) ॥४॥ वटति । 'वट वेष्टने (५।१।१३३) वुञ् ॥ (१) ॥*॥ स्तनस्य भावः, कम वा। (भ्वा० प० से.)। अच् (३।१।१३४ ) । गौरादिः (४।१'स्तेनाद्यन्नलोपश्च' (५।१।१२५) इत्यत्र 'स्तेनात्' इति योग ४१)। वठ्यते वा। 'खनो घ च' (३।३।१२५) इति घः। विभागात् ष्यञ् ॥ (२) ॥॥ (यन्नलोपौ) ॥ (४) ॥१॥ *!! | 'वटी त्रिषु गुणे पुंसि स्यान्यग्रोधकपर्दयोः' (इति मेदिनी)। चौरस्य कर्म । ष्यञ् (५।१।१२४) ॥ (३) ॥*॥ 'स्तेयं स्तैन्यं | च चौर्ये स्याचौरिकाचोरिके स्त्रियाम्' इति वाचस्पतिः ॥॥ (४) ॥*॥ गुण्यते । 'गुण आमन्त्रणे' (चु० उ० से.) अदन्तः । 'एर' (३१३५६) 'गुणो मौामप्रधाने रूपादौ चत्वारि 'चोरकर्मणः'॥ लोप्नं तु तद्धनम् ॥२५॥ सूद इन्द्रिये । त्यागे शौर्यादिसंध्यादिसत्त्वाद्यावृत्तिरजुषु । लविति ॥ लुप्यते। 'लुपु छेदने' (तु. उ० से.)। शुक्लादावपि वट्यां च' (इति मेदिनी)॥ (५) ॥४॥ पञ्च 'रजोः ' ॥ ष्ट्रन् (उ० ४।१।१५९) ॥*॥ लूञः ष्ट्रनि 'लोत्रम् अपि । 'लोत्रमश्रुणि चोरिते' इति विश्वः ॥ (१) ॥*॥ तस्य चोरस्य । | उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥२७॥ धनम् ॥*॥ एकम् 'स्तेयद्रव्यस्य'॥ उद्धेति ॥ उद्धाट्यते, अनेन वा । 'घट संघाते' (चु. वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् । उ० से.) ण्यन्तः। ल्युट् ( ३।३।११३,११७) ॥ (१) ॥४॥ वीति ॥ वितंस्यते । 'तसि अलंकारे' (चु०प० से.)। घटीनां यन्त्रम् ॥ (२)॥ॐ॥ प्रहे: कृपात् । सलिलमुद्वाह्यतेऽनेन घञ् (३।३।१९)। 'उपसर्गस्य- (६।३।१२२) इति दीर्घः । ॥*॥ द्वे 'अरट' इति ख्यातस्य । 'वीतंसो बन्धनोपाये मृगाणामपि पक्षिणाम् । तेषामेव च पुंसि वेमा वापदण्डः विश्वासहेतोः प्रावरणेऽपि च' इति विश्वः (मेदिनी) ॥ (१) पुंसीति ॥ वयत्यनेन । 'वेञ् तन्तुसंताने' (भ्वा० उ० ॥*॥ एकं 'मृगादिबन्धनसाधनस्य' ॥ अ०) 'वेञः सर्वत्र' (उ०४।१५०) इति मनिन् ॥ (१), १-'यजिमनिशुन्धिदसिजनिभ्यो युच्' इति तूणादिषु पाठः समु ॥*॥ वपनम् । 'डुवप्' (भ्वा० उ. से.)। घञ् (३।३।१८)। पलभ्यते । | वापस्य दण्डः ॥*॥ 'वायदण्डः ' इति क्वचित् पाठः। तत्र । Page #355 -------------------------------------------------------------------------- ________________ शूद्रवर्गः १०] व्याख्यासुधाख्यव्याख्यासमेतः। ३४७ वेजो भावे घञ् । 'आतो युक्-' (७३३३३) । वायस्य दण्डः॥ मुकुटः । तत्र पिण्डते। 'पिडि संघाते' (भ्वा० आ० से.)। (२) ॥ ॥ द्वे 'वस्त्रव्यूतिदण्डस्य ॥ अच् (३।१।१३४) । अनित्यत्वान्न नुम् ॥*-'पीडा'-इति सूत्राणि नरि तन्तवः। खामी। तत्र पीडयति । 'पिड अवगाहने (चु०प० से.)। खिति ॥ सूत्र्यते । 'सूत्र वेष्टने' (चु० उ० से०)| अच् (३।१।१३४) ॥ (३) ॥*॥ मज्जति, अत्र वा । 'टुअदन्तः। “एरच्' (३।३।५६) । सीव्यते, अनेन वा । 'षिवु मस्जो शुद्धौ' (तु. प० अ०)। 'मस्जेर्नुम् च' (उ० ४।७७) तन्तुसंताने'। (दि०प० से.)। 'सि विमुच्योष्टरू च' (उ०४/- इत्यूषन् । यत्तु-द्विजकारः-इति मुकुटः। तन्न । 'मस्जेरन्त्या१६३) चात् कित् ष्ट्रन् प्रत्ययः । 'सूत्रं तु सूचनाकारिग्रन्थे | त्पूर्वो वा नुम् (१।१।४७ सूत्रे) इति वार्तिकविरोधात् ॥ (४) तन्तुव्यवस्थयोः' इति हैमः ॥ (१) ॥*॥ नरि=पुंसि ॥॥॥॥ चत्वारि 'वस्त्रालङ्कारादिस्थापनमञ्जूषायाः' तन्यते । 'तनु विस्तारे' (त. उ० से०)। 'सितनि-' (उ० 'पेटी' इति ख्यातायाः। मुकुटस्तु-आद्यद्वयम् 'झायी' इति १६९) इति तुन् ॥॥ 'सूत्रतन्तुः' इति हारावल्याः ख्यातायाः, अन्त्यद्वयं 'मञ्जूषा' इति ख्यातायाः-इत्याह ॥ संहतोऽपि ॥ (२) ॥ॐ॥ द्वे "सूत्राणाम्॥ अथ विहंगिका ॥२९॥ वाणिय॒तिः स्त्रियौ तुल्ये भारयष्टिः वेति ॥ वाणनम् । 'वण शब्दे' चुरादिः । 'अच इ:' (उ. अथेति ॥ विहंगस्य प्रतिकृतिः । 'इवे प्रतिकृतौ' (५।३।४११३९) ॥ (१)॥*॥ विशिष्टा ऊतिः । वेञः 'ऊतियूति- ९६) इति कन् । विहायसा गच्छति वा। 'गमश्च' (३।२।(३।३।९७) इत्यादिना क्तिनि निपातितः ॥ (२) ॥॥ द्वे | ४७) इति खच् । 'विहायसो विह च' 'खच्च डिद्वाच्यः' 'वस्त्रादिवानस्य' ॥ (वा० ३।२।३८)। यावादित्वात् (५।४।२९) कन् ॥*॥ पुस्तं लेप्यादिकर्मणि ॥ २८॥ | मुकुटस्तु-'विहंगमा'-इति पठति ॥ (१)॥*॥ भारस्य प्विति ॥ पुस्त्यते। 'पुस्त आदरादौ' (चु०प० से.) यष्टिः ॥ (२) ॥*॥ द्वे 'शिक्याधारलगुडस्य' । णिच् । ‘एरच्' (३।३।५६) ॥ (१) ॥*॥ 'मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वापि पुस्तमित्यभि तदालम्बि शिक्यं काचः धीयते' । लेप्यमादिर्यस्य । तच्च तत्कर्म च। आदिना काष्ठ- तेति ॥ तामालम्बितुं शीलमस्य । 'लबि अवस्रंसने' पुत्तलिकादि ॥॥ एकम् 'वस्त्रादिलेप्यस्य॥ (भ्वा० आ० से.)। 'सुपि-' (३।२।७८) इति णिनिः॥ (१) पञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता। ॥*॥ संसतेऽस्मात् । 'संसु अधःपतने' (भ्वा० आ० से.)। पेति ॥ पञ्चभिर्वणैरल्यते। 'अल भूषणादो' (भ्वा०प० 'संसेः शिः कुहू किच्च' (उ० ५।१६) इति यत्, धातोः से०)। घञ् (३।३।१९)। खार्थे कन् (ज्ञापि० ५।४।५)। | शिरादेशो यतः कुद् ।-शक्नोति वोढुम् । अभ्यादिः टाप् (४।१।४) । 'प्रत्ययस्थात्-' (१३॥४४) इति इत्वम् । (उ० ४।११२) इति मुकुटस्त्वेतत्सूत्रादर्शनमूलकः । कच्य'संज्ञायाम्' (३।३।१०९) इति ण्वुल् वा । 'संज्ञापूर्वकत्वान्न तेऽत्र । 'कच बन्धे' (भ्वा० आ० से.)। 'हलश्च' (३।वृद्धिः ॥॥ 'पाञ्चालिका' इति पाठे पञ्चालदेशे भवा । | ३।१२१) इति घञ्। काचः शिक्ये मणौ नेत्ररोगभेदे मृद'जनपदतदवध्योश्च' (४।२।१२४) इति वुञ् । आदिवृद्धिः न्तरे' इति विश्व-मेदिन्यौ । (२)॥॥द्वे 'शिक्यस्य॥ (१२।११७)। 'पाञ्चालिका स्त्रियां वस्त्रपुत्रिकागीतिभेदयोः' अथ पादुका। (इति मेदिनी)॥ (१)॥*॥ पुत्रीव । 'इवे-' (५।३।९६) | पादूरुपानत्स्त्री इति कन् । यावादित्वात् (५।४।२९) वा । 'स्यात् पुत्रिका ___अथेति ॥ पद्यतेऽनया । ‘पद गतौ' (दि. आ० अ०)। पुत्तलिकादुहिनोर्यावतृलिके। ना पुत्रे शरभे धूर्ते शैलवृक्ष- 'णित्कसिपद्यर्तेः' (उ० ११८५) इत्यूः । खार्थे कन् (ज्ञापि० प्रभेदयोः' इति विश्व-मेदिन्यौ ॥ (२)॥*॥ आदिना काष्ठ- ५।४।५) वा ॥ (१) ॥*॥ (२)॥*॥ पादं उपनह्यते, पादमृच्छिलादिकृता ॥*॥द्वे 'लेप्यादेः'॥ मुपनह्यति वा । 'णह बन्धने' (दि. उ० अ०)। संपदादिपिटकः पेटकः पेटा मञ्जषा त्वात् (वा० ३।३।१०८) 'विप् च' (३।२।७६) इति वा पीति ॥ पेटति । 'पिटे संघाते' (भ्वा० ५० से.)। क्विप् । 'नहिवृति-' (६।३।११६) इति दीर्घः ॥ (३) ॥१॥ कुन् (उ० २।३२)। 'पिटकस्त्रिषु विस्फोटे मञ्जषायां पुनः | त्रीणि 'पादत्राणस्य॥ पुमान्' (इति मेदिनी)॥ (१) ॥*॥ ण्वुल् (३।१११३३)। सैवानुपदीना पदायता ॥३०॥ 'पेटकः पुस्तकादीनां मञ्जूषायां कदम्बके' इति विश्वः सैवेति ॥ पदस्यानु । 'यस्य चायामः' (२।१।१६) इत्य(मेदिनी)॥ (२)॥ ॥ अच् (३।१।१३४)॥*॥ 'पेडा' इति व्ययीभावः । अनुपदं पादायामप्रमाणा बद्धा । 'अनुपद १-बुलि वृद्धावपि धात्वकारस्य सवर्णदीर्येण क्षत्यभावादत्रास्य १-भाष्ये तु 'अन्त्यात्पूर्वो मस्जेमिन्-' इति पाठः । अयं तु लेखोपयोगो दुनिः। सिद्धान्तकौमुदीस्थः॥ Page #356 -------------------------------------------------------------------------- ________________ अमरकोषः । [ द्वितीयं काण्ड सर्वा-' (५।२।९) इति खः ॥ (१) ॥ * ॥ एकम् ' विस्तृत - (वा० प० से० ) । अच् (३।१।१३४) । —निकथ्यतेऽत्र । पादत्राणस्य' ॥ नत्री वर्धी वरत्रा स्यात् ‘गोचर-’ (३।३।११९) इत्यादिना घः - इति मुकुटश्चिन्त्यः। तत्र कषेरपाठात् । नेर्ग्रहणमुपसर्गान्तरनिवृत्त्यर्थम् । 'निकष: शाणफलके ( निकषा यातुमातरि ) ' इति विश्व मेदिन्यैौ ॥ ( २ ) ॥*॥ (३) ॥* ॥ त्रीणि 'सुवर्णपरीक्षणपाषाणस्य' । 'खनादितीक्ष्णीकरणयन्त्रस्य ' — इत्यन्ये ॥ वृश्चनः पत्रपरशुः नेति ॥ नह्यतेऽनया । 'ह बन्धने' ( दि० उ० अ० )। 'दाम्नी - ' ( ३।२।१८२) इति ष्ट्रन् ॥ (१) ॥* ॥ वर्धते । 'वृधु वर्धने' ( भ्वा० आ० से० ) । ' वृधिवपिभ्यां रन्' ( उ० २। २७)। गौरादित्वात् (४।१।४१ ) ङीष् ॥ ( २ ) ॥ * ॥ त्रियते Sनया । 'वृञ् वरणे' (खा० उ० से० ) । 'वृत्रश्चित् ' ( उ० ३/१०७) इत्यन्त्रन् ॥ (३) ॥ * ॥ त्रीणि 'चर्ममयरजोः ॥ अश्वादेस्ताडनी कशा । अश्वेति ॥ ताज्यतेऽनया । 'तड आघाते' ( चु०प० से ० ) ण्यन्तः । ल्युट् ( ३ | ३|११७ ) ॥* ॥ कशति । 'कश शब्दे' ( ), 'कश गतिशासनयो:' (अ० आ० से०) घा । अनित्यो नुम् । अच् (३।१।१३४) ॥ (१) ॥*॥ आदिना उष्ट्रगर्दभचौरादिग्रहः ॥*॥ एकम् ' प्रतोदस्य' ॥ चण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥३१॥ त्रिति ॥ वृश्यतेऽनेन । 'ओत्रश्चू छेदने' (तु० प० से० ) ‘करणाधि-' (३।३।११७) इति ल्युट् ॥ (१) ॥*॥ पत्रमिव परशुः ॥ (२) ॥*॥ द्वे ‘सुवर्णादिच्छेदनद्रव्यस्य' ॥'लघुकरवतस्य' - इत्यन्ये ॥ 1 ३४८ चेति ॥ चण्डालस्येयम् । 'तस्येदम्' (४।३।१२० ) इत्यण् । 'टिड्डा-' ( ४।१।१५ ) इति ङीप् । खार्थे कन् ( ज्ञापि० ५/४/५ ) चण्डालेन कृता वा । 'कुलालादिभ्यो वुञ्' (४|३|११८ ) 'चाण्डालिका किंनरायामुमायामोषधीभिदि' (इति मेदिनी) ॥ (१) ॥*॥ कण्डते । 'कडि मदे' ( वा० प० से०)। बाहुलकादोलच् । - ' कडिकपि - ' - इति मुकुटस्त्वपाणिनीयः। कण्डोलस्य चण्डालस्य वीणा ॥*॥ 'कटोलवीणा' इति पाठे तु कटति । 'कटे वर्षादो' (भ्वा० प० से०) । ‘कपिगडि–’(उ० १।६६) इत्योलच् ॥ ( २ ) ॥ ॥ चण्डालस्य वल्लकी ॥ (३) ॥ * ॥ त्रीणि 'चाण्डालिकायाः' 'किंगरि' इति ख्यातायाः ॥ नाराची स्यादेषणिका नेति ॥ खल्पो नाराचो बाणभेदः । गौरादिः (४।१।४१ ॥ (१) ॥*॥ इष्यतेऽनया । 'इष गतौ' ( दि० प० से ० ) । ल्युट् ( ३।३।११७) । कन् (ज्ञापि ० ५/४/५) | ( २ ) ॥*॥ द्वे 'सुवर्णतुलाया:' ॥ ) निकषः कषः । शाणस्तु शेति ॥ शण्यते । 'शण दाने' (स्वा० प० से० ) । 'अकर्तरि' (३।३।१९) इति घञ् । श्यति वा । 'शो तनूकरणे' ( दि० प० अ० ) । बाहुलकाण्णः । पुंसि " स्यात्, शाणो मासचतुष्टये । लोहादीनां च निकषे शाणी प्रावरणान्तरे' ( इति मेदिनी ) ॥ (१) ॥*॥ _ निकषति । 'कष हिंसायाम्' १ - सिद्धान्तकौमुद्यादिषु कशेर निदित्वाङ्गीकाराद्व्यर्थमिदम् । २‘पुंसि स्यात्' इत्यस्य स्वयमपि वेणुशब्दव्याख्यायां तच्छेषत्वेनैव व्याख्यातत्वेनात्र लेखोऽनुचित इव भाति ॥ | एषिका तूलिका समे ॥ ३२ ॥ एषीति ॥ इष्यते । 'इष गत्यादौ' ( दि० प० से० ) । कृजादिभ्यो वुन् ( उ० ५।३५) ॥*॥ 'ईषिका' इति पाठे - ईष्यते, ईषति वा । 'ईष उञ्छे' ( भ्वा० प० से० ) । कुन् ( उ० २।३२ ) ॥ (१) ॥*॥ तूलति । 'तूल निष्कर्षे' (भ्वा० प० से०) । क्कुन् (उ० २।३२ ) ॥ (१) ॥ ॥ द्वे 'वीरणादिशलाकायाः ॥ तेजसावर्तनी मूषा तेजेति ॥ तेजसो विकारः सुवर्णादिरावर्त्यतेऽस्याम् । 'ऋतु वर्तने' (भ्वा० आ० से० ) । ण्यन्तः। अधिकरणे ल्युट् (३|३|११७ ॥ (१) ॥*॥ मूषति । 'भूष स्तेये' (भ्वा० प० से०)। 'इगुपध - ' ( ३।१।१३५) इति कः ॥ ॥ 'मुए स्तेये' (क्र्या० प० से० ) इत्यस्मात् भिदाय ङि (३।३।१०४) हखादिरपि हखा मुषा मुषी। गौरादिः (४।१।४१) । मूषा । 'मुषा त्वावर्तनी मुषी' इति शब्दार्णवः । यत्तु - 'मुष स्तेये' (क्र्या० प० से०) 'गुरोश्च हलः' (३।३।१०३ ) इत्यकारप्रत्ययः । टापि 'अन्ये षामपि - ' ( ६।१।१३७ ) इति दीर्घत्वे मूषा मुषा च - इति मुकुटः । तन्न । गुरुत्वाभावात् । दीर्घस्य धातोः सत्वेन 'अन्ये • षामपि -' इत्यस्यानुपयोगाच्च ॥ (२) ॥*॥ द्वे 'भूषायाः ॥ भस्त्रा चर्मप्रसेविका । भेति ॥ भस्यतेऽनया । 'भस दीप्तौ' ( जु० प० से० ) 'हुयामाश्रुभसि भ्यस्त्रन् ' ( उ० ४।१६८ ) । 'तितुत्र' (७२९) इति नेट् । अजादिः (४/१/४ ) ॥ (१) ॥* ॥ चर्मणा सीव्यते । 'षिवु तन्तु संताने ' ( दि० प० से० ) । कृञादिभ्यो वुन् (उ० ५१३५) । 'संज्ञायाम् ' ( ३।३।१०९) इति ण्वुल् वा ॥ (२) ॥*॥ द्वे 'अग्निज्वलनार्थस्य' ॥ आस्फोटनी वेधनिका स्फविति ॥ आस्फोट्यतेऽनया । 'स्फुट भेदने चुरादिः । करणे ल्युट् ( ३।३।११७) ॥*॥ ललन्ती स्फोटक• तीति 'लास्फोटनी' । पृषोदरादिः ( ६ | ३ | १०९ ) इति मुकुटः ॥ (१) ॥*॥ विध्यतेऽनया । 'विध विधाने' (तु०प० से० ) । ल्युट् ( ३।३।११७) । स्वार्थे कन् ( ज्ञापि० ५/४/५ ) Page #357 -------------------------------------------------------------------------- ________________ शूद्रवर्ग : १० ] 'वेधनी तु लास्फोटन्यां स्फोटनी वृषदंशिका' इति वाचस्पतिः ॥ (२) ॥*॥ द्वे 'मुक्तादिवेधिन्याः' ॥ कृपाणी कर्तरी समे ॥ ३३ ॥ क्रिति ॥ कृपामति । 'अण शब्दे' ( भ्वा० प० से० ) । अण् ( ३।२।१ ) । ङीप् (४।१।१५) । (१) ॥*॥ कृन्तति । 'कृती छेदने' (तु० प० से० ) । बाहुलकादरः । यद्वा, - कर्तनम् । घञ् ( ३।३।१८ ) । कर्त राति । 'रा दाने' (अ० प० अ०)। ‘आतोऽनुप–’ (३।२।३) इति कः । गौरादिः (४/१/४१) ॥ (२) ॥ ॥ द्वे 'कर्तर्याः ' ॥ वृक्षादनी वृक्षभेदी त्रिति ॥ वृक्षमति । 'अद भक्षणे' (अ० प० से० ) । 'कृत्यल्युटः-' ( ३।३।११३ ) इति ल्युट् ॥ (१) ॥*॥ वृक्षं भेत्तुं शीलमस्य । 'भिदिर् विदारणे (रु० उ० अ० ) 'सुपि - ' (३।२।७८ ) इति णिनिः ॥ (२) ॥*॥ द्वे 'काष्ठतनूकरण- | प्रतिकृतिरच पुंसि प्रतिनिधिः साधनस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । टङ्कः पाषाणदारणः । देति ॥ टङ्कयति । 'टकि बन्धने' चुरादिः । अच् ( ३।१११३४ ) । 'टम्' इति शब्दं कायति वा । 'कै शब्दे' (भ्वा० प० अ०)। ‘आतोऽनुप-' ( ३।२१३ ) इति कः । 'सुपि - ' (३।२।४) इति वा ॥ (१) ॥*॥ पाषाणो दार्यतेऽनेन । 'दृ विदारणे' ( क्या ० प० से० ) ण्यन्तः । ल्युट् ( ३।३।११७ ) ॥ (२) ॥*॥ द्वे 'पाषाणदारणार्थस्य घनभेदस्य' ॥ कचोऽस्त्री करपत्रम् क्रेति ॥ 'ऋ' इति कचति । 'कच शब्दे' (भ्वा० आ० से०) अच् (३।१।१३४) । (‘ऋकचः करपत्रेऽस्त्री ग्रन्थिलाख्यतरौ पुमान्' इति मेदिनी ) ॥ (१) ॥*॥ करेण कराद्वा | पतति । 'पत्ऌ पतने' ( वा० प० से० ) । ष्ट्रन् (उ०४/१५९) ॥ (२) ॥*॥ द्वे 'काष्ठादिविदारणार्थस्य शस्त्रस्य ' 'करोत' इति ख्यातस्य ॥ आरा चर्मप्रभेदिका ॥ ३४ ॥ आरेति ॥ आ इयर्ति, ऋच्छति वा । 'ऋ गतौ' ( जु०, भ्वा० प० अ० ) । अच् ( ३।१।१३४ ) | आर्यते वा । भिदादौ ( ३।३।१०४) 'आरा शरूयाम्' इति पाठात् साधुः । ( 'आरा चर्मप्रभेदिन्यां पुंसि भौमशनैश्चरे' इति मेदिनी ) ॥ (१) ॥*॥ चर्मणः प्रभेदिका ॥ ( २ ) ॥*॥ द्वे 'चर्मखण्डनार्थस्य शस्त्रभेदस्य' ॥ सूर्मी स्थूणायःप्रतिमा - स्विति ॥ शोभना ऊर्मिः, बहुव्रीहिर्वा । 'सर्वतोऽक्तिन्न र्थात् -' ( ग० ४।१।४५ ) इति गौरादित्वात् ( ४|१|४१ ) वा ङीष् । - ' ग्रीष्मजात्मशूर्म -' इति मप्रत्यये शूरादेशे चइति मुकुटस्त्वपाणिनीयः । - ' शूर्मी तालव्यादि : ' — इत्यप्य - युक्तम्, ‘सूर्म्यं शुषिरामिव' इति श्रुतिविरोधात् ॥ (१) ॥*॥ १- 'सूमी ज्वलन्तीमालिङ्गेन्मृत्यवे गुरुतल्पगः' इति स्मृतेरपि । ३४९ तिष्ठति । 'ष्ठा गतिनिवृत्तौ ' ( वा० प० अ० ) । 'रास्नासास्ना - स्थूणा - ' ( उ० ३।१५) इति साधुः । 'स्थूणा सूर्यास्तम्भे रुगन्तरे' इति हैमः ॥ ( २ ) ॥*॥ अयसः प्रतिमा ॥ (३) ॥* ॥ त्रीणि 'लोहप्रतिमायाः ' ॥ शिल्पं कर्म कलादिकम् । शीति ॥ शील्यते । 'शील समाधौ ' ( भ्वा० प० से० ) । शल्यते वा । 'शल गतौ' (भ्वा० प० से ० ) । ' खष्पशिल्प - ' (उ० ३।२८) इति साधुः । 'शिल्पं ब्रुवे क्रियादिके' इति विश्वः (हैमः) ॥ (१) ॥*॥ कला नृत्यगीतादिरूपा चतुःषष्टिभेदभिन्ना । आदिना सुवर्ण कारादिकर्मग्रहः ॥*॥ एकम् ' कलाकौशल्यादिकर्मणः ॥ प्रतिमानं प्रतिविम्बं प्रतिमा प्रतियातना प्रतिच्छाया ॥ ३५ ॥ प्रेति ॥ प्रतिकृत्य मीयतेऽनेन । 'माङ् माने' (अ० आ० अ० ) । ल्युट् ( ३।३।११७ ) ॥ (१) ॥*॥ प्रतिकृतिर्बिम्बं यस्य । 'कुगति - ' ( २।२।१८ ) इति समासः ॥ ( २ ) ॥*॥ प्रतिमीयतेऽनया । ' आतश्चोपसर्गे' ( ३।३।१०६ ) । इत्यङ् । ( ' प्रतिमा गजदन्तस्य बन्धे चानुकृतावपि' इति मेदिनी ) ॥ ( ३ ) ॥*॥ प्रतियात्यतेऽनया । 'यत निकारोपस्कारयोः” ( चुरादिः ) ' व्यासश्रन्थः - ' ( ३।३।१०७ ) इति युच् ॥ (४) ॥ * ॥ प्रकृष्ट छाया ॥ ( ५ ) ॥ * ॥ प्रकृष्टा कृतिः । प्रतिनिधेः कृतिर्वा ॥ ( ६ ) ॥*॥ अर्च्यते । 'अर्च पूजायाम् ' ( भ्वा० प० से० ) । ' गुरोश्च हल : ' ( ३।३।१०३ ) इत्यः ॥ ( ७ ) ॥ *॥ प्रतिनिधीयते सदृशीक्रियते । 'डुधाञ्' (जु० उ० अ० ) । 'उपस घोः कि:' ( ३।३।९२ ) ॥ ( ८ ) ॥*॥ अष्टौ 'प्रतिमायाः ' ॥ उपमोपमानं स्यात् । उपेति ॥ उपमातेर्भावेऽङ् ( ३।३।१०६ ) ॥ (१) ॥*॥ ल्युट् ( ३।३।११५) । करणे ( ३।३।११७) वा ॥ ( २ ) ॥*॥ द्वे करणे भावे च । येनोपमीयते, या चोपमितिः, तयोरेते नाम्नी । केचित्तु — पूर्वान्विते - इत्याहुः ॥ वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृकू ३६ साधारणः समानश्च वेति ॥ समति । 'सम वैक्लव्ये' ( भ्वा० प० से० ) अच् ( ३।१।१३४ ) ॥ (१) ॥*॥ तुलया संमितः । 'नौवयो-'' ( ४|४|११ ) इति यत् ॥ ( २ ) ॥* ॥ समान इव पश्यति । 'त्यदादिषु -' ( ३।२।६० ) इति ककिनौ क्सेश्च । 'दृग्दृश्वतुषु' (६।३।८९) 'दृक्षे च ' ( वा० ६।३।८९ ) इति सभावः १ - समानशब्दस्य त्यदादित्वाभावादत्रास्योपन्यासोऽसंगतः । तस्मात् 'समानान्ययोश्च' ( वा० ३१२२६० ) इत्यनेन बोध्यौ ॥ २ - ' दृग्दृश्वतुषु' (६।३।८९ ) इत्यत्र 'दृक्षे च ' ( वा० ६।३।८९) इति वार्तिकबलादनुक्तोऽपि क्सः कल्प्यते - इति ' त्यदादिषु ' ( ३श२६० ) इत्यत्र भाष्यप्रदीपोदयोतकृत् ॥ Page #358 -------------------------------------------------------------------------- ________________ ३५० अमरकोषः। [द्वितीयं काण्डम् ॥ (३) ॥*॥ (४)॥॥ (५) ॥॥ सह आधारणेन वर्तते । | ग्लहे । क्रय्यशाकादिके द्यूतव्यवहारे भृतौ धने' (इति मेदिनी)। 'वोपसर्जनस्य' (६।३।८२) इति सभावः। साधायाः संसिद्धे- (११) ॥*॥ एकादश 'वेतनस्य' ॥ रणो वाचक इव ॥ (६) ॥॥ सह मानेन वर्तते । समानं सुरा हलिप्रिया हाला परिसुद्वरुणात्मजा। मानमस्य, इति वा । 'समानस्य च्छन्दसि-' (६।३।८४) इति गन्धोत्तमा प्रसन्नेराकादम्बर्यःपरिस्रुता ॥ ३९ ॥ सः ॥ (७) ॥॥ सप्त वाच्यलिङ्गाः ॥ सप्त 'तुल्यस्य' ॥ मदिरा कश्यमद्येऽपि स्युरुत्तरपदे त्वमी। स्विति ॥ सुत्र राति याम् । 'रा दाने' (अ०प० अ०)। नभसंकाशनीकाशप्रतीकाशोपमादयः॥ ३७॥ सु अतीव रायन्त्यनया वा । 'रै शब्दे' (भ्वा० ५० से.)। स्युरिति ॥ अमी निभादय उत्तरपदस्था एव सदृश 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् । 'सुरा चषकमद्ययोः'। वचना वाच्यलिङ्गाः स्युः । यथा-'पितृनिभः पुत्रः' 'मातृनिभा पुंलिङ्गस्त्रिदिवेशे स्यात्' (इति मेदिनी)॥ (१)॥ ॥ हलिनो कन्या' 'देवनिभमपत्यम्' इति । नियतं भाति । 'आतश्चोप बलस्य प्रिया ॥ (२) ॥*॥ हलत्यङ्गम् । 'हल विलेखने सर्गे' (३।१।१३६) इति कः। 'निभस्तु कथितो व्याजे (भ्वा०प० से.)। ज्वलादित्वात् (३।१।१४०) णः । पुंलिङ्गः सदृशे त्रिषु' (इति मेदिनी)॥ (१)॥*॥ संकाशते। हल्यतेऽनया वा। 'हलश्च' ( ३।३।१२१) इति घञ्। 'हाला 'का दीप्तौ' (भ्वा० आ० से.)। अच् (३।१११३४)। सातवाहनपार्थिवे। हाला सुरायाम्' इति विश्वः (हैमः)। 'संकाशः सदृशेऽन्तिके' इति हैमः ॥ (२) ॥*॥ नितरां (३)॥*॥ परितः स्रवति । 'सु स्रवणे' (भ्वा०प० से.)। काशते । 'इकः काशे' (६।३।१२३) इति दीर्घः। 'नीकाशो किम् ( शश७६)। तुक् ( ६।१२७१) ॥ (४) ॥*॥ वरुणानिश्चये तुल्ये' इति विश्वः (मेदिनी) ॥ (३) ॥*॥ प्रति लयोऽपि वरुणः, तस्यात्मजा ॥ (५) *॥ गन्धेनोत्तमा, काशते॥ (४)॥*॥ आदिना भूतरूपकल्पादयः। यथा-पितृभूतः, गन्ध उत्तमो यस्या वा। राजदन्तादिः (२।२।३१)॥ (6) पितृरूपः, पितृकल्पः इति ॥ ॥॥ प्रसीदति स्म । 'षद विशरणादों' (भ्वा०प० अ०)। 'गत्यर्था- (३।४।७२) इति क्तः। 'रदाभ्याम्-' (८।२।४२) कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् । इति निष्ठानत्वम् । "प्रसन्ना स्त्री सुरायां स्यादच्छसंतुष्टयोभरण्यं भरणं मूल्यं निवेशः पण इत्यपि ॥ ३८ ॥ स्त्रिषु' (इति मेदिनी)॥ (७) ॥ ॥ इं कामं राति। 'रा दाने केति ॥ कर्मणा संपद्यते । 'कर्मवेषाद्यत्' (५।१।१००)। (अ० ५० अ०)। 'आतोऽनुप-' (३।२।३) इति कः ॥ (6) कर्मणि साधुर्वा । 'तत्र साधुः' (४।४।९८) इति यत् ॥ (१) ॥*॥ कुत्सितमम्बरम् । 'कुगति-' (२।२।१८) इति ॥*॥ कर्माणि विधीयन्तेऽनया। 'डुधाज' (जु० उ० अ०)। समासः। 'कोः कत्तत्पुरुषेऽचि' (६।३।१०१)। कदम्बर 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ्॥ (२) ॥*॥ भ्रियन्ते | नीलाम्बरमस्यास्ति । अर्शआद्यच् (५।२।१२७)। तस्येयम् । कर्मकरा अनया । 'भृज भरणे' (भ्वा० उ० अ०)। 'संज्ञायां 'तस्येदम्' (४।३।१२०) इत्यण् । कदम्बे जातो रसः । 'तत्र समज-' (३।३।९९) इति क्यप् ॥ (३) ॥*॥ 'कर्मणि भृतौ' जातः' (४।३।५३) इत्यण् । कादम्बं राति वा । कः (३।२।. (३।२।२२) इति निर्देशात् क्तिन्नपि ॥ (४) ॥*॥ नियते- ३)। गौरादिः (४।१।४१)। 'कादम्बरस्तु दध्यने मद्यऽनेन । 'डुभृन्' (जु० उ० अ०) 'भृञ्' (भ्वा० उ० अ०) वा।। भेदे नपुंसकम् । स्त्री वारुणीपरभृताभारतीसारिकासु च' (इति मनिन् (उ० ४।१४५) ॥ (५) ॥*॥ बीयतेऽनेन। 'वी | मेदिनी)॥(९)॥*॥भागुरिमते-टापि 'परिसृता'। यद्वा.गत्यादौ' (अ० प० अ०)। 'वीपतिभ्यां तनन्' (उ० ३। परितः सूयते स्म लोकैः । 'सृ गतो' (भ्वा०प० अ०)। १५०)॥ (६)॥*॥ भरणे साधु । 'तत्र साधुः' (४।४।९८) तः (३।२।१०२)। 'परिसुता स्त्री वारुण्यां स्यन्ने स्यादभिइति यत् ॥ (७) ॥*॥ भ्रियतेऽनेन । ल्युट (३।३।११७)। धेयवत्' (इति मेदिनी)॥ (१०) ॥*॥ माद्यत्यनया। 'मदी ('भरणी घोषके ऋक्षे) भरणं वेतने भृतौ' इति विश्वः हर्षे' (दि० प० से.) । 'इषिमदिमुदि-' (उ० १५१) (मेदिनी) ॥ (८) ॥॥ मूलेनानाम्यम् । 'नौवयोधर्म इत्यादिना किरच ॥ (११)॥*॥ कश्यते अनेन वा । 'कश (४।४।९१) इति यत् । 'मूल्यं स्याद्वैतने बस्ने' इति विश्वः शब्दे' ( ) बाहुलकाद्यः । 'मद्याश्वमध्ययोः कश्यम' (मेदिनी)॥ (९) ॥॥ निर्विश्यते, अनेन वा । 'विश प्रवे इति रन्तिदेवः । 'कश्यस्त्रिषु कशा] स्यात्क्लीबं मद्याश्वशने' (तु. प० से.)। 'अकर्तरि च-(३।३।१९) इति मद्ययोः' इति विश्वः (मेदिनी)॥ (१२) ॥*॥ माद्यन्त्यनेन। 'हलच' (३।३।१२१) इति वा घञ्। 'निवेशस्तु पुमान्भोगे 'गदमदचर-' (३।१।१००) इति यत् ॥ (१३) ॥॥ त्रयोदश वेतने मूर्छनेऽपि च' (इति मेदिनी)॥ (१०)॥॥ पण्यते। | 'मद्यसामान्यस्य'॥ अवदंशस्तु भक्षणम् । 'नित्यं पणः परिमाणे' ( ३।३।६६) इत्यप् । 'पुंसि-' (३।३। । अवेति ॥ अवदश्यते । 'दंश दशने' (भ्वा० ५० अ०)। ११८) इति घो वा । 'पणो वराटमाने स्यान्मूल्ये कार्षापणे कर्मणि घञ् (३।३।१९)। भावे-(३।३।१८) वा ॥ (१)॥॥ १-भृतिरत्र पोषणमात्रम्-इत्यनेकार्थकैरवाकरकौमुदी । । एकं 'पानचिजनकभक्षणस्य॥ Page #359 -------------------------------------------------------------------------- ________________ शूद्रवर्गः १० ] ज्याख्यासुधाख्यव्याख्यासमेतः । शुण्डा पानं मदस्थानम् संधानं स्यादभिषवः श्चिति ॥ शुन्यते। 'शुन गतौ' (तु. प० से.)। 'अम- समिति ॥ संधीयते । 'डुधाञ्' (जु० उ० अ०) । न्ताडः' (उ० ११११२)। 'शुण्डा पानगृहे मता । ल्युट (३।३।११३)। भावे (३।३।११५) वा । 'संधानं (अप्यम्बुहस्तिनीवेश्याहस्तिहस्तसुरासु च' इति मेदिनी)। स्यादभिषवे तथा संघटनेऽपि च' इति विश्वः (मेदिनी) ॥ 'शुण्डापि जलहस्तिन्यां मदिराकरिहस्तयोः। नालिन्यां वार-(१)॥*॥ अभिषूयते । 'घुञ् अभिषवे' (खा० उ० अ०)। योषायां शुण्डस्तु मदनिझरे) इति विश्वः ॥ (१) ॥॥ पिब- 'ऋदोरप्' (३।३।५७)। भावे वा । 'भवेदभिषवः स्नाने न्यत्र । 'पा पाने' (भ्वा०प० अ०) । अधिकरणे ल्युट मद्यसंधानयज्ञयोः' इति विश्वः (मेदिनी) ॥ (२) ॥॥ द्वे (३।३।११७)। 'पानं पीतिभाजनरक्षणे' (इति मेदिनी)॥| 'आम्रादिसंधानस्य' ॥ (२) ॥॥ मदस्य स्थानम् ॥ (३)॥॥ त्रीणि 'मद्यगृहस्य'॥ किण्वं पुंसि तु नग्नहूः। मधुवारा मधुक्रमाः॥४०॥ कीति ॥ कणनम् । 'कण शब्दे' (भ्वा०प० से.)। मेति ॥ मधुनो वारः ॥ (१) ॥॥ मधुनः क्रमः॥ (२) 'उल्बादयश्च' (उ० ४।९५) इति साधुः । कर्मणि वा । ॥॥ द्वे 'मधुपानावसरस्य ॥ 'किण्वं पापे सुरावीजे' इति विश्वः ॥ (१)॥॥ ह्वानम् , मध्वासवो माधवको मधु मार्दीकमद्वयोः। हृयते वा । 'हे' (भ्वा० उ० अ०) संपदादिक्विप् (वा० मेति ॥ मधुकपुष्पं मधु, तस्यासवः ॥ (१) ॥१॥ मधुना |. ३।३।१०८)। नग्नस्य हूः ॥ (२)॥*॥ द्वे 'नानाद्रव्यकृतकृतः संधितः । 'कुलालादिभ्यो वुन्' (४।३।११८)॥ सुरावीजस्य ॥-'मत्तनमकृताह्वानस्य'-इत्यन्ये ॥ (२) ॥१॥ मन्यते। 'मन ज्ञाने' (दि. आ० अ०)। 'फलि कारोत्तरः सुरामण्डः पाटि-' (उ० १११८) इति साधु । 'मधु पुष्परसे क्षौद्रे मये केति ॥ कारेण क्रियया उत्तरः ।-कारोत्तमः'-इति ना तु मधुद्रुमे । वसन्तदैत्यभिचैत्रे स्याज्जीवन्त्यां तु योषिति' खामी ॥ (१)॥*॥ सुराया मण्डः ॥ (२) ॥॥ द्वे 'सुराइति विश्व-मेदिन्यौ ॥ (३) ॥*॥ मृद्वीका द्राक्षा, तस्या मण्डस्य॥ . विकारः। तस्य विकारः' (४।३।१३४) इत्यण् । 'अनुदात्तादेः' आपानं पानगोष्ठिका ॥४२॥ (४।३।१४०) इलञ् वा ॥१॥ केचित्तु-'माध्वीकम्' इति |L, आपेति ॥ आ संभूय पिवन्त्यत्र । ल्युट (३।३।११७)॥ पठन्ति । तत्र पृपोदरादित्वम् ॥ (४)॥॥ अद्वयोः क्लीवमि (१)॥४॥ पानस्य गोष्ठी। खार्थे कन् (ज्ञापि० ५।४५)॥ त्यर्थः ॥ॐ॥ चत्वारि 'मधुकपुष्पकृतमद्यस्य ॥ स्वामी (२) ॥*॥ द्वे 'पानार्थायाः सभायाः॥ तु-द्रौ द्वौ पर्यायौ-इत्याह ॥ चषकोऽस्त्री पानपात्रम् मेरेयमासवः शीधुः चेति ॥ चष्यतेऽनेन। 'चष भक्षणे' (भ्वा० उ० से.)। मायिति ॥ मिरायां देशविशेषे ओषधिविशेषे वा भवम् ।। कुन (उ० ॥३' | वन (उ० २१३२) । 'चषकोऽस्त्री सुरापात्रे मद्यमद्यप्रभेदयोः' (इति मेदिनी)॥ (१) ॥ ॥ पानस्य पात्रम् ॥ (२) ॥*॥ द्वे 'नद्यादिभ्यो ढक्' (४।२।९७) ॥ (१) ॥*॥ आसूयते । 'धून अभिषवे' (स्वा० उ० अ०)। 'ऋदोरप्' ( ३।३।५७)॥ 'मद्यपात्रस्य' ॥ (२)॥ ॥ शेरतेऽनेन । 'शीडो धुक्-' (उ० ४।३८) अर्धर्चादिः सरकोऽप्यनुतर्षणम् । (२।४।३१)। 'पुंनपुंसकयो रुजीवातुस्थाणुशीधवः' इति त्रिका सेति ॥ स्रियते। 'सृ गतौ' (भ्वा० प० अ०)। वुन् घडशेषः ॥ (३) ॥ ॥ यद्यपि 'शीधुरिक्षुरसैः पक्वैरपक्वैरासवो कृआदिभ्यः (उ० ५।३५)। सरकः शीधुपानेक्षुशीधुनोभवेत् । मैरेयं धातकीपुष्पगुडधानाम्बुसंहितम्' इति माधवः । मद्यभाजने' इत्यजयः । अपिशब्दात् सरकोऽप्यस्त्री। 'सरकं तथापि भेदमनात्योक्तम् ॥*॥ त्रीणि 'इक्षुशाकादि वा नानुतों ना' इति रत्नकोषः ॥ (१)॥*॥ अनुतर्षणम् । जन्यस्य मद्यस्य॥ अनेन वा। 'जितृषा पिपासायाम्' (दि. ५० से.)। भावे मेदको जगलः समौ ॥४१॥ (३।३।११४) करणे (३।३।११७) वा ल्युट् ॥*॥ घजि (३। ३.१८) 'अनुतर्षः' अपि । 'चषकश्चानुतर्षश्च सरकश्च' इति मेदेति ॥ मेद्यति । 'जिमिदा स्नेहने' (दि. ५० से.)। भागुरिः ॥ (२) ॥॥ द्वे 'मद्यपानस्य'।-चत्वारि 'मद्यबुन् कृलादिभ्यः (उ० ५।३५)॥ (१)॥॥ भृशं गलति, गेल्यते वा । 'गल अदने' (भ्वा०प० से.) यङ्लुगन्तादच् पानपात्रस्य' इति मुकुटः ॥ पर्तोऽक्षदेवी कितवोऽक्षधूर्ती द्यूतकृत्समाः॥४३॥ (३।१।१३४)। संज्ञापूर्वकत्वात् 'दीर्घोऽकितः' (७।४।८३) ध्विति ॥ धूर्वति । 'धुर्वी हिंसायाम्' (भ्वा० प० से.)। इति दी? न । 'जगलो मदनद्रुमे । मेदके पिष्टमये च' (इति 'हसिमृग्रिण-' (उ० ३१८६) इति तन् । 'राल्लोपः' (६।४।मेदिनी) ॥ (२) ॥॥ द्वे 'सुराकल्कस्य'॥ २१)। 'धूतं तु खण्डलवणे धत्तुरे ना विटे त्रिषु' (इति १-कर्मण्यचोऽप्राप्त्या चिन्त्यमिदम् ॥ मेदिनी)। 'धार्तः' इति पाठे-धावनम्। 'धावु गतौ' (भ्वा० Page #360 -------------------------------------------------------------------------- ________________ ३५२ अमरकोषः। [द्वितीयं काण्डम - उ० से.)। संपदादिः (वा० ३।३।१०८)। बाहुलकाद्वलोपः पाशके । रुद्राक्षेन्द्राक्षयोः सर्प विभीतकतरावपि । चक्रे धा धावनेनार्तिः धार्तिरस्यास्ति । ज्योत्स्नाद्यण् (वा० ५।२।- कर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रिये' (इति मेदिनी)। १०३)। यद्वा,-धा धावनेनार्तः ॥ (१) ॥॥ अक्षैर्दीव्यति। (१) ॥॥ दीव्यन्ति येन । 'करणा- (३।३।११७) इति 'सुपि-' (३।२।७८) इति णिनिः ॥ (२) ॥ ॥ 'कि ज्ञाने' | ल्युट । 'देवनं व्यवहारे स्याजिगीषाक्रीडयोरपि । अक्षेषु (जु०प० अ०)। भावे क्तः (३।३।११४)। कितं वायति । देवनः प्रोक्तः' (इति विश्वः) ॥ (२) ॥*॥ पाशयति । 'पश ओवै शोषणे' (भ्वा०प० अ०) कितने वाति वा। 'वा बन्धने' चुरादिः । ण्वुल् (३।१।१३३)। कुन् (उ० २।३२) गन्धने (अ०प० अ०)। 'आतोऽनुप-' (३।२।३) इति कः। वा ॥ (३)॥*॥ त्रीणि 'पाशकस्य ॥ 'कितवो धर्तवन्मत्ते वञ्चके कनकाह्वये' इति विश्वः ॥ (३)| परिणायस्त शारीणां समन्तानयनेऽस्त्रियाम् ॥४५॥ ॥*॥ अक्षेषु धूर्तः । 'सप्तमी शौण्डेः' (२।१।४०) इति पेति ॥ परितो वामदक्षिणतो नयनम् । 'णीज्' (भ्वा० उ० समासः ॥ (४) ॥*॥ द्यूतं करोति । क्विप् (३।२।७६)॥ अ०) 'परिन्योः -' (३।३।३७) इति घञ् ॥ (१) ॥१॥ एकम (५)॥*॥ पञ्च 'द्यूतकृतः ॥ 'शारीणां समन्तान्नयनस्य ॥ स्युर्लग्नकाः प्रतिभुवः अष्टापदं शारिफलम् स्युरिति ॥ लज्यते स्म । 'ओलस्जी वीडे' (तु. आ० अष्टेति ॥ पती पती अष्टौ पदान्यस्य । 'अष्टनः संज्ञासे०)। 'गत्यर्था-' (३।४।७२) इति क्तः । स्वार्थे कन्याम्' (६।३।१२५) इति दीर्घः । अष्टापदमस्त्रियाम् । 'अष्टाः (ज्ञापि० ५।४।५) ॥ (१) ॥४॥ प्रति प्रतिनिधिर्भवति । पदोऽस्त्री कनके शारीणां फलकेऽपि च । (अष्टापदी चन्द्र क्विप् (३।२।७६) ॥ (२) ॥॥ द्वे 'ऋणादौ प्रतिनिधि- मळ्यां शरमे मर्कटे पुमान् )' इति मेदिनी ॥ (१) ॥ भूतस्य 'जामिन' इति ख्यातस्य ॥ शारीणां फलं पट्टः। 'फलं हेतुसमुत्थे स्यात्फलके व्युष्टि सभिका द्यूतकारकाः। लाभयोः' इति विश्वः॥ (२) ॥॥ 'शारीणां खेलनाधार सेति ॥ सभाछूतमाश्रयत्वेनास्यास्ति । ब्रीह्यादित्वात् | पट्टस्य' द्वे ॥ (५।२।११६) ठन् । “सभाद्यूतं सभागृहम्' इति रुद्रः ॥ प्राणिद्यूतं समाह्वयः। (१)॥*॥ द्यूतं कारयन्ति । अण् (३।२।१)। खार्थे कन् । प्रेति ॥ प्राणिभिः कृतं द्यूतम् ॥ (१)॥*॥ सम्यगाहूय (ज्ञापि० ५।४।५)। ण्वुलि (३।१।१३३) तु द्यूतस्य कारकः ॥न्तेऽत्र । 'ह्वेञ्' (भ्वा० उ० अ०)। 'पुंसि-' (३।३।११८ (२)॥*॥ द्वे 'ये द्यूतं कारयन्ति तेषाम्॥ इति घः । बाहुलकान्नात्वम् ॥ (२) ॥॥ द्वे 'द्यूतस्य' ॥ घतोऽखियामक्षवती कैतवं पण इत्यपि ॥४४॥ | सवालङ्गासग्रहादसपूर्णता पारहरात द्यिति ॥ देवनम् । 'दिवु क्रीडादौ' (दि. प० से.) । उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः॥४६॥ भावे कः (३।३।११४) ॥ (१) ॥॥ अक्षाः पाशकाः | ताद्धादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते । सन्त्यस्याम् । मतुप् (५।२।९४)। लोकात्स्त्रीत्वम् ॥ (२) उक्ता इति ॥ अत्र वर्गे ये यौगिकाः शब्दा मालाकार॥॥ कितवस्य कर्म । युवादित्वात् (५।१।१३० ) अण् । मार्दङ्गिक-वैणविकादयः पुंसि प्रचुरप्रयोगदर्शनादेकस्मिंल्लिो 'कैतवं तु छले द्यूते कैतवः कितवे रिपौ' (इति मेदिनी) पुंसि ये यौगिका उक्ताः, ते ताद्धात्तद्योगवशात्तेषामन्यतो. ॥ (३) ॥॥ पणो ग्लहोऽस्त्यस्मिन् । अर्शआद्यच् (५।२।- ऽन्यत्र जाती वृत्तौ सत्यामन्यत्र स्त्रियां क्लीबे चोहनीयाः । १२७)॥ (४)॥*॥ चत्वारि 'द्यूतक्रीडनस्य॥ यथा-'मालाकारी स्त्री, मालाकार कुलम्' इत्यादि । येऽप्य. पणोऽक्षेषु ग्लहः यौगिकाः करण-मालिक-कुम्भकारादयः, ते जातिवचनत्वापेति ॥ पण्यते उत्सृज्यते । 'पण व्यवहारे' (भ्वा० आ० | च्छूद्रादिवत् 'जातेः- (४।१।६३) इत्यादिना डीषि लिङ्गान्तरे से.)। 'नित्यं पण:-' (३॥३॥६६) इति योगविभागादप् ॥ स्त्रीलिङ्गे क्लीबत्वेऽपि बोद्धव्याः ॥ (१)॥*॥ ग्लह्यते अनेन । 'ग्लहू आदाने' (भ्वा० आ. इति शूद्रवर्गविवरणम् ॥ से.)। 'पुंसि-' (३।३।११८) इति घः ‘लश्च' (३।३।१२१) इति घञ् वा । संज्ञापूर्वकत्वान्न वृद्धिः। गृह्यते वा। इत्यमरसिंहकृतौ नामलिङ्गानुशासने । 'अक्षेषु ग्लहः' (३।३।७०) इति साधुः ॥ (२) ॥॥ द्वे 'द्यूते भूम्यादिकाण्डो द्वितीयः साङ्ग एव समर्थितः॥४७॥ लाप्यमानस्य' ॥ इति श्रीवघेलवंशोद्धवश्रीमहीधरविषयाधिपश्रीकीर्तिसिंह अक्षास्तु देवनाः पाशकाच ते। देवाज्ञया श्रीभट्रोजिदीक्षितात्मजश्रीभानुजीदीक्षितविर अक्षा इति ॥ अक्षति । 'अक्षु व्याप्तौ' (भ्वा०प० चितायाममरटीकायां व्याख्यासुधायां द्वितीयकाण्डः संपूर्णसे०)। अच् (३।१।१३४)। 'अक्षो ज्ञानात्मशकटव्यवहारेषु तामगात् ॥ Page #361 -------------------------------------------------------------------------- ________________ 11 sft: 11 श्रीमदमरसिंहविरचितः अमरकोषः । व्याख्यासुधाख्यया व्याख्यया समेतः । तृतीयं काण्डम् | विशेष्यनिघ्नैः संकीर्णैर्नानार्थैरव्ययैरपि । लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः ॥ १ ॥ हृदयालुः सुहृदयः हिति ॥ प्रशस्तं हृदयमस्य । 'हृदयाच्चालुरन्यतरस्याम् विशेष्येति ॥ इह सामान्यकाण्डे एतैः कृत्वोपलक्षिता ( वा० ५/२/१२२ ) ॥ (१) ॥ ॥ शोभनं हृदयमस्य । मित्रवर्गा उच्यन्ते । कीदृशास्ते वर्गाः ? स्वर्गादयः संश्रय आश्रयो |त्वाविवक्षणान्न हृद्भावः ॥*॥ 'सहृदयः' इति वा पाठः ॥ येषां ते। सुकृत्यादयो देवासुरमनुष्येष्वेव विशेषणत्वेन, कर्म- सह हृदयेन । 'तेन सह - ' (२।२।२८) इति बहुव्रीहिः ॥ ( २ ) परायणादयो व्यापारतया, संबध्यन्ते लिङ्गान्यादौ येषां तानि ॥*॥ प्राणिमात्रस्य तथात्वादत्र प्रशस्तहृदयपरत्वं हृदयशब्दस्य तेषां संग्रहाः । आदिना नामानि लङ्का-शेफालिका | ॥*॥ द्वे 'शुद्धमनसः ' ॥ इत्यादीनि ॥ अस्मिन्वर्गे लिङ्गज्ञानोपायमाह -' स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २ ॥ " स्त्रीति ॥ स्त्रीदारकलत्रादिभिः पदैर्यलिङ्गसंख्याविशिष्टैः स्त्रीदारकलत्रादिरूपं यद्विशेष्यं प्रक्रान्तम्, गुणादिशब्दास्त लिङ्गसंख्याविशिष्टास्तस्य विशेषणानि स्युः । तथा हि 'सुकृतिनी श्री, सुकृतिनो दाराः, सुकृति कलत्रम् ' । ' दण्डिनी स्त्री, दण्डिनो दाराः, दण्डि कलत्रम्' । 'पाचिका स्त्री, पाचका दाराः, पाचकं कलत्रम् ' ॥ सुकृती पुण्यवान् धन्यः स्विति ॥ सुकृतमस्यास्ति । इनि: ( ५/२/११५ ) ॥ (१) ॥*॥ पुण्यमस्यास्ति । मतुप् (५/२/९४) ॥ (२) ॥*॥ धनं लब्धा । 'धनगणं लब्धा' ( ४|४|८४ ) इति यत् । ' धन्या धात्र्यामलक्योः स्याद्धन्यं पुण्यवति त्रिषु' इति विश्व मेदिन्यौ ॥ (३) ॥* ॥ त्रीणि 'सभाग्यस्य' ॥ महेच्छस्तु महाशयः । मेति ॥ महतीच्छा यस्य ॥ (१) ॥* ॥ 'आशयः स्यादभिप्राये मानसाधारयोरपि' ( इति मेदिनी ) । महानाशयोऽस्य ॥ (१) ॥*॥ द्वे 'महाभिलाषस्य ' ॥ अमर० ४५ महोत्साहो महोद्यमः ॥ ३ ॥ मेति ॥ महानुत्साहोऽस्य ॥ (१) ॥ * ॥ महानुद्यमोsस्य ॥ (२) ॥*॥ द्वे 'दुःसाध्यकृत्ये ऽपि साधनपरस्य' ॥ प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः । वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥ प्रेति ॥ प्रकृष्टा वीणाऽस्य । यद्वा, वीणया प्रगायति, प्रगीयते वा । 'सत्याप - ' ( ३।१।२५ ) इति णिजन्तात् पचायच् ( ३।१।१३४ ) | कर्मणि घञ् ( ३।३।१९ ) वा । 'एरजण्ये - न्तानाम्' इति नाच् ( ३।३।५६ ) ॥ (१) ॥*॥ निपुणति । 'पुण कर्मणि शुभे' (तु० प० से० ) । ' इगुपध-' ( ३।१११३५ ) इति कः ॥ ( २ ) ॥ * ॥ अभि जानाति । 'आतश्चोपसर्गे' (३।१।१३६) इति कः ॥ (३) ॥*॥ (४) ॥*॥ न्यस्त्नासीत् । 'गत्यर्था - ' (३।४।७२ ) इति कः । 'निनदीभ्याम् -' ( ८|३|० ८९ ) इति षत्वम् ॥ ( ५ ) ॥*॥ शिक्षा जाताऽस्य । तारकादिः ( ५|२| ३६) । यद्वा - अशिक्षिष्ट । 'शिक्ष विद्योपादाने' ( भ्वा० आ० से ० ) । अकर्मकत्वात् कर्तरि क्तः (३।४।७२ ) ॥ (६) ॥*॥ विज्ञानं बुद्धिः । ‘विज्ञानं यज्ञं तनुते' इति श्रुतेः । विज्ञाने नियुक्तः । ' तत्र नियुक्त:' ( ४१४१६९) इति ठक् । यद्वाविज्ञानेन जयति । 'तेन दीव्यति - ' ( ४।४।२) इति ठक् । यत्तु - | १- 'एरजण्यन्तानाम्' इति तु वचनमनार्षम् इति 'एरच ' ( ३।३।५६ ) सूत्रे कैयटः ॥ Page #362 -------------------------------------------------------------------------- ________________ ३५४ अमरकोषः। [तृतीयं काण्डम् विज्ञानं नैपुण्यम् । तेन व्यवहरति । 'तेन दीव्यति-' (४।४।२) 'जैवातृकः पुमान् सोमे कृषकायुष्मतोस्त्रिषु' इति विश्व-मेदिन्यो। इत्यादिना ठक्-इत्यभाणि मुकुटेन । तन्न। उक्तसूत्रे 'व्यव- (१) ॥* अतिशयितमायुरस्य । मतुप् (५।२।९४) 'तसौ हरति' इत्यस्यानुपादानात् । 'कठिनान्त-' (४।४।७२) इति | मत्वर्थे(१।४।१९) इति भत्वान्न रुत्वम् (२०६६)॥ (२) सूत्रेऽर्थोपादानेऽपि विज्ञानस्यानुपादानात् ॥॥ ब्रीह्यादि (५।-*द्वे 'सायुषः ॥ २।११६) ठनि 'विज्ञानिकः' इत्यपि ॥ (७) ॥॥ कृतं अन्तर्वाणिस्तु शास्त्रवित् ॥६ मुखमस्य । सर्वस्य कृतमुखत्वादत्र कृतशब्दस्य संस्कृतपरत्वम् ॥ (८)॥॥ कृतं कर्म प्रशस्तमस्य । इनिः (५।२।११५) ॥ अन्तरिति ॥ अन्तर्वाण्यस्य । समासान्तविधेरनित्यत्वाच (९) *॥ कुशान् लाति । कः (३।२।३)। कौ पृथिव्यां कए। (५।४।१५३)। 'गोस्त्रियोः-' (१।२।४८) इति हखः। शलति वा। 'शल चलने' (भ्वा०प० से.) । पचाद्यच् | यद्वा,-अन्तर्वाणयति । 'वण शब्दे' (भ्वा० आ० से.)। खायें णिजन्तात् 'अच इ.' (उ० ४.१३९)॥ (१) ॥*॥ शास्त्र (३।१।१३४)। णिजथै लक्षणा वा। को शलति चालयति वेत्ति । 'सत्सू- (३।२।६१) इति क्विप् ॥ (२) ॥॥ द्वे राजकायोणि । यद्वा,-'कुः पापेषदर्थयोः' । कोः पापात् शलति बुद्धिवैभवात् । 'कुशलः शिक्षिते त्रिषु । क्षेमे च सुकृते 'शास्त्रविदः॥ चापि पर्याप्तौ च नपुंसकम्' इति विश्व-मेदिन्यौ। (१०)॥॥ | परीक्षका कारणिका दश 'कुशलस्य' ॥ पेति ॥ परीक्ष्यते । 'ईक्ष दर्शने' (भ्वा० आ० से.)। पूज्यः प्रतीक्ष्यः ण्वुल (३।१।१३३)॥ (१)॥॥'करणं हेतुकर्मणोः' (इति स्विति ॥ पूज्यते। 'पूज पूजायाम्' (चु. प. से०)। मेदिनी)। करणैश्चरति । 'चरति' (४।४।८) इति ठक् ॥ (३) 'अचो यत्' (३.१९७)। 'पूज्यः श्वशुरवन्धयोः' इति हैमः॥ ॥*॥ द्वे 'परीक्षाकारकस्य'॥ . (१) ॥*॥ प्रतीक्ष्यते । 'ईक्ष दर्शने' (भ्वा० आ० से.)। ___वरदस्तु समर्धकः। 'ऋहलोर्ण्यत्' (३।१।१२४)। 'प्रतीक्ष्यः प्रतिपाल्ये स्यात्पूज्ये । वेति ॥ वर ददाति । कः (३।२।३)। 'वरदः पुनः । च' (इति हैमः)॥ (२)*॥ द्वे 'पूज्यस्य' ॥ | प्रसन्ने शान्तचित्ते च वरदा तु कुमारिका' इति हैमः ॥ (१) सांशयिकः संशयापनमानसः। ॥॥ समृनोति । 'ऋधु वृद्धौ' (खा० ५० से.) ण्वुल् (३।११. सांशेति ॥ संशयमापन्नः। 'संशयमापन्नः' (५।१।७३)। १३३)। (२)॥॥ द्वे 'वरदस्य ॥ इति ठक् ॥ (१) ॥*॥ संशयमापन्नं यस्य, यस्मिन् वा ॥ हर्षमाणो विकुवाणः प्रमना हृष्टमानसः॥७॥ (२)॥*॥ द्वे 'संदेहविषयस्य', 'संदेहाश्रयस्य' वा ॥ हेति ॥ हर्षति । 'हषु अलीके' (भ्वा०प० से.)। दक्षिणेयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥५॥ | 'ताच्छील्य-' (३।२।१२९) इति चानश् । यत्तु-हृष्यतिटेति ॥ दक्षिणामहति । 'कडंगरदक्षिणाच्छ च' (५।१।६९) | इति विगृहीतं मुकुटेन । तन्न । देवादिकत्वाच्छ्यनि सति 'हृष्य माणः' इत्यापत्तः ॥ (१) ॥1॥ विकुरुते। चानश् (३३२. इति छयतौ ॥ (१) ॥॥ (२) ॥॥ दक्षिणामहति । 'अहं | १२९)। शानच् (३।२।१२४) वा ॥ (२)॥॥ प्रकृष्टं मनो पूजायाम्' (भ्वा० ५० से.)। 'अर्हः' (३।२।१२) इत्यच् ॥ यस्य ॥ (३) ॥ हृष्टं मानसमस्य ॥ (४) ॥*॥ चत्वारि (३)॥॥ त्रीणि 'दक्षिणायोग्यस्य॥ 'हर्षितमनसः॥ स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । दुर्मना विमना अन्तर्मनाः स्यात् स्युरिति ॥ ‘मा याचख' इति वदति । 'वदेरान्यः' (उ० | ३।१०४) । "वदान्यो दानशौण्डे स्याच्चारुवादिनि वाच्य | द्विति ॥ दुःस्थितं मनोऽस्य ॥ (१)॥॥ विगतं विविध चत्' (इति मेदिनी) ॥ (१) ॥॥ स्थूलं कूटं लक्ष्यमस्य ।। | वा मनोऽस्य ॥ (२)॥॥ अन्तर्मनोऽस्य ॥ (३) ॥॥ त्रीणि स्थूलैर्महद्भिर्लक्ष्यते वा। कर्मणि ण्यत् (३।२।१२४ ) ॥॥ 'दुःखितमनसः॥ ("स्थूललक्ष' इति) अयकारपाठे तु-घञ् ( ३।३।१९)॥ उत्क उन्मना। (२)॥*॥ दाने शौण्डः। 'सप्तमी शौण्डैः' (२।१।४०) इति उत्क इति ॥ उद्गतं मनोऽस्य । 'उत्क उन्मनाः' (५।२।० समासः। 'शौण्डो मत्तेऽपि विख्याते' इति विश्वः॥ (३)/८०) इत्युद्गतमनस्कवृत्तेरुच्छब्दात्स्वार्थ कन् ॥ (१) ॥५॥ ॥॥ बहु प्रददाति । 'प्रे दाज्ञः' (३।२।६) इति कः ॥ (४) (२) ॥ ॥ द्वे 'उत्कण्ठितमनसः॥ ॥*॥ चत्वारि "अतिदातुः॥ जैवातृकः स्यादायुष्मान् १--वाणिरम्बु । 'व्यूतौ मूल्ये सरस्वत्याम्' इति हैमादिकोषेषु । 'यद्वाणिसद्वाणिनी' इत्यादिमहाकविप्रयोगेषु हस्वान्तस्यापि बाणि जैवेति ॥ जीवति । जीवेः आतृकन् वृद्धिश्च (उ०११८०)। शब्दस्य दर्शनेन तेन समासे तु केशोऽयं नाकीकरणीयः॥ Page #363 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । - दक्षिणे सरलोदारौ । प० अ०)। 'चक्षिकः ख्याञ्' (२।४।५४) वा। क्तः (३।२।देति ॥ दक्षते। 'दक्ष वृद्धौ शीघ्रार्थे च' (भ्वा० आ० | १०२)॥ (३) ॥*॥ अवेदि । 'विद लाभे' (तु. उ. अ.)। से.) । 'दक्षिभ्यामिनन्' (उ० २।५०)। 'दक्षति' इति क्तः (३।२।१०२)। 'वित्तो भोगप्रत्यययोः' (८२।५८) इति परस्मैपदप्रयोगस्तु मुकुटस्य चिन्त्यः । 'दक्षिणो दक्षिणोद्भूत-| साधुः ॥ (४)॥*॥ व्यज्ञायि । 'ज्ञा अवबोधने (त्या. प० सरलच्छन्दवर्तिषु । अवामे त्रिषु यज्ञादिविधिदाने दिशि अ.)। क्तः (३।२।१०२) यद्वा,-विजानाति । 'मतिबुद्धि-' स्त्रियाम्' (इति मेदिनी)॥ (१)॥॥ सरति । 'मृ गतौ' (३।२।१८८) शत तः ।। (५) ॥*". (३।२।१८८) इति क्तः॥ (५)॥*॥ व्यश्रावि । 'श्रु श्रवणे' (भ्वा०प० अ०) अलच् (उ० १११०६) । 'सरल: पूति (भ्वा०प० अ०)। क्तः (३।२।१०२)॥ (६) ॥१॥ षट काष्ठे नाथोदारावक्रयोस्त्रिषु' (इति मेदिनी)॥ (२)॥*॥ उत्कृष्टं 'प्रसिद्धस्य ॥ आ समन्ताद् राति । 'आतश्च-' (३।१।१३६) इति कः । गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ । उदर्यते । 'ऋ गतिप्रापणयोः' (भ्वा० आ० से.)। कर्मणि ग्विति ॥ कृतमुच्चारितं लक्षणं नामास्य । 'लक्षणं नाम्नि घञ् (३३३३१९) वा। 'उदारो दातृमहतोदक्षिणेऽप्यभि- | चिह्ने च' इति विश्वः ॥ (१) ॥॥ 'आहतं गुणितेऽपि धेयवत्' (इति मेदिनी) ॥ (३) ॥ ॥ त्रीणि 'ऋज्वा - स्यात्' इति विश्वः । आहतमभ्यस्तं लक्षणं यस्य ॥ (२) ॥॥ शयस्य॥ द्वे 'गुणैःप्रसिद्धस्य ॥ __ सुकलो दातृभोक्तरि॥८॥ इभ्य आब्यो धनी स्विति ॥ सुकल्यते। 'कल शब्दसंख्यानयोः' (भ्वा० इभ्य इति ॥ इभमर्हति । दण्डादित्वात् (५।१।६६) यः। आ० से.)। 'ईषदुः- (३।३।१२६) इति खल् । शोभना कला | यद्वा,-एः कामाद् भ्यसते। 'भ्यस भये' (भ्वा० आ० से.)। यस्य, इति वा ॥ (१)॥*॥ एकम् 'दातृभोक्त्रो ॥ | 'अन्येभ्योऽपि- (वा० ३।२।१०१) इति डः। 'इभ्यो तत्परे प्रसितासक्ती धनवतीभ्यां तु वरेण्वां सल्लकीतरौ' इति हेमचन्द्रः ॥ (१) तेति ॥ परमुत्तमं यस्य । तेन पूर्यते। 'पृ पालनपूरणयोः ॥॥ आध्यायति । 'आतः- (३।१।१३६) इति कः। पृषो(जु०प० से.) 'ऋदोरप्' (३।३।५७) वा ॥ (१) ॥॥ दरादिः (६।३।१०९)॥ (२) ॥*॥ बहुधनमस्य । इनिः प्रासायि । 'शिञ् बन्धने' (खा. उ० अ०)। कर्मणि कः (५।२।११५)॥ (३)॥॥ त्रीणि 'बहुधनस्य॥ (३।२।१०२) ॥ (२) ॥*॥ असञ्जि । 'षज सङ्गे' (भ्वा०प० __ खामी त्वीश्वरः पतिरीशिता ॥१०॥ १०) ॥ (३) ॥*॥ त्रीणि 'तात्पर्ययुक्तस्य' ॥ अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः । इष्टार्थोद्युक्त उत्सुकः। स्वेति ॥ खमस्यास्ति । 'खामिन्नैश्वर्ये' (५।२।१२६) इति इष्टेति ॥ इष्टश्चासावर्थश्च । तत्र उद्युक्तः ॥ (१) ॥ साधुः । 'वामी प्रभुविशाखयोः' इति विश्वः (मेदिनी)॥ उद् उद्योगं, सवति । 'षु प्रसवैश्वर्ययोः' (भ्वा०प० अ०) (१)॥॥ ईष्टे । 'ईश ऐश्वर्ये' (अ. आ० से.)। 'स्थेशसुनोति वा । 'घूञ् अभिषवे' (खा० उ० अ०)। विचि (३।२।- (३।२।१७५) इति वरच् । 'ईश्वरो मन्मथे शंभौ नान्ये ७५) संज्ञापूर्वकत्वाद्गुणाभावः । विपि (३।२१७६) । आगम- स्वामिनि वाच्यवत् । ईश्वरी चेश्वरोमायाम्' इति विश्व-मेदिशास्त्रस्यानित्यत्वात्तुगभावो वा । ततः 'संज्ञायां कन्' (५।३।- न्यौ ॥ (२)॥॥ पाति । 'पा रक्षणे' (अ०प०अ०)। 'पाते७५)। यद्वा,-उत्सुवति । 'पू प्रेरणे' (तु०प० से.)। मितद्वा- | ईतिः' (उ०४५७)। "पतिर्धवे ना त्रिष्वीशे' इति विश्वः दित्वात् (वा० ३।२।१८०) डः। 'सत्सू-' (३।२।६१) इति | (मेदिनी)॥ (३) ॥॥ ईष्टे । 'तृन्' (३।२।१३५)। तृच् क्विप् वा । कनि (ज्ञापि० ५।४।५) 'केऽणः' (७४।१३) इति (३।१।१३३) वा ॥ (४)॥१॥ अधिभवति । 'भुवः संज्ञाहखः ॥ (२) ॥*॥ द्वे 'इष्टार्थोद्यमवतः' ।-पञ्चापि न्तरयोः' (३।२।१७९) इति क्विप् ॥ (५) ॥॥ नयति । तत्परपर्यायाः-इत्येके॥ 'णीञ् प्रापणे' (भ्वा० उ० से.)। ण्वुल् (३।१।१३३) । प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥९॥ 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्व-हेमचन्द्रौ ॥ प्रेति ॥ प्रत्येकमगात् । प्रतीयते स्म, इति वा । 'इण् (६) ॥*॥ तृच् (३।१।१३३) ॥ (७)॥*॥ प्रभवति । 'विप्रगतौ' (अ० प० अ०)। गत्यर्थत्वात् कर्तरि (३।४।७२), संभ्यः -' (३।२।१८०) इति डुः ॥(८) ॥॥ परिवर्हति । कर्मणि (३।२।१०२) वा परिवृंहति वा । 'वृह वृहि वृद्धौ' (भ्वा० प० से.) । 'प्रभौ कः ॥ (१) ॥॥ प्रथते स्म । 'प्रथ प्रख्याने' (भ्वा० आ० से.)। अकर्मकत्वात् कर्तरि (३१ परिवृढः' (१२।१२१) इति साधुः ॥ (९)॥*॥ अधि पाति । 'आतश्चोपसर्गे' (३।१।१३६) इति कः ।-मूलविभुजादिः ४।७२) क्तः ॥ (२) ॥ ॥ अख्यायि। 'ख्या प्रकथने (अ० (वा० ३।२।५)-इति मुकुटोक्किश्चिन्त्या ॥ (१०) ॥*॥ दश १-अस्य सार्वधातुकमात्रविषयत्वादत्र लेखो निर्मूलः ॥ 'अधिपते'। Page #364 -------------------------------------------------------------------------- ________________ ३५६ अमरकोषः। [तृतीयं काण्डम A mrunam अधिकद्धिः समृद्धः स्यात् मनो जवं वेगवद्यस्मिन् । यत्तु-मनो जवति प्रविशतीति । अधीति ॥ अधिका ऋद्धिरस्य । -'ऋधु वृद्धौ' (स्वा. अच् (३।१।१३४)-इति मुकुटेनोक्तम् । तन्न । उक्तविप्रप० से.) इति धातूपन्यासो मुकुटस्य व्यर्थः ॥ (१) ॥॥ हात्पितृसंनिभस्यालाभात् । अधिकरणविवक्षायां त्वचोऽसंभ समृध्नोति स्म । 'ऋधु वृद्धौ' (खा०प० से.)। अकर्मकत्वात् | वात् । अपः ( ३।३।५७) औचित्यात् । 'मनोजवपितृस. कः (३।४।७२) ॥ (२)॥॥ द्वे 'अतिसंपन्नस्य॥ धर्माणः' इति नाममाला ॥॥ खामी तु-'मनोजवसः' चमसादिवत्-इत्याह ॥ (१) ॥॥ पितेव सम्यग्विभाति । कुटुम्बव्यापृतस्तु यः॥११॥ 'भा दीप्तौ' (अ०प० अ०)। 'आतश्चोपसर्गे (३।१।१३६) स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ।। इति कः ॥ (२)॥॥ द्वे 'पितृसमस्य॥ विति॥ कुटुम्बपोषणे संसक्तः । व्याप्रियते स्म । 'पृङ व्यायामे' (तु. आ० अ०)। अकर्मकत्वात् क्तः (३।४1-| सत्कृत्यालंकृतों कन्यां यो ददाति स कृकुदः। ७२)। 'व्यापतस्तरुणो यवा' इति बोपालितः॥ (१)॥* सेति ॥ कोकते। 'कुक आदाने' (भ्वा० आ० से.)। अभ्यागारे नियुक्तः । 'अगारान्ताहन्' (४।४।७०)। अभि | 'इगुपध-' (३।१।१३५) इति कः । पृषोदरादिः (६।३।१०९) अधिक आगारिको वा ॥ (२) ॥*॥ आधानमाधिः । 'उप- यद्वा,-कवनम् । कूः । 'कूङ शब्दे' (तु० आ० से.)। सर्गे- (३।३।९२) इति किः । उपगत आधिम् । 'अत्या- | संपदादिः (वा० ३।३।१०८) । कुवः शब्दस्य कुर्भूः, कीर्तिदयः-' (वा० २।२।१८) इति समासः । यत्तु-उपादधाति | भूमिः इति यावत् । कूकुं ददाति, कूक्का दायति वा । 'दैप कुटुम्बम् इति विगृह्य-'उपसर्गे-' (३।३।९२) इति किः- शोधने' (भ्वा०प० अ०) । 'आतोऽनुप--' (३२॥३) इति इत्युपन्यस्तं मुकुटेन । तन्न । कर्तरि किप्रत्ययास्मरणात् । 'सुपि-' (३।२।४) इति योगविभागाद्वा कः ॥ (१) ॥१॥ "उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृते छले' इति विश्व-भेदिन्थौ एकम् 'सरकारपूर्व कन्यादातुः ॥ ॥ (३) ॥*॥ त्रीणि 'कुटुम्बव्यापृतस्य' ॥ | लक्ष्मीवांल्लक्ष्मणः श्रीलः श्रीमान् वराङ्गरूपोपेतो यः सिंहसंहननो हि सः॥१२॥ लेति ॥ लक्ष्मीरस्यास्ति । मतुप्। (५।२।९४) ॥ (१)॥॥ _वरेति ॥ अमानि च रूपं च अङ्गरूपाणि । वराणि च 'लक्ष्म्या अच' (ग० ५।२।१०.) इति पामादित्वान्नः अत्वं तान्यङ्गरूपाणि च, तैरुपेतः ॥॥ सिंहं श्रेष्ठं संहननमस्य । च । 'लक्ष्मणा त्वोषधीभेदे सारस्यामपि योषिति । रामभ्रासंहनने सिंहः इति वा । राजदन्तादिः (२।२।३१) ॥ (१)| तरि पुंसि स्यात्सश्रीके चाभिधेयवत् (इति मेदिनी)॥ (२) ॥*॥ एकम् 'सौन्दर्योपेतस्य' ॥ ॥॥ श्रीरस्यास्ति । सिध्मादित्वात् (५।२।९७) लच् । श्रियं निर्वार्यः कार्यकर्ता यः संपतन सस्वसंपदा। लाति वा ॥*॥ कपिलिकादित्वात् (वा० ८।२।१८) लत्वे नीति ॥ निश्चयेन वियते। 'वृञ् वरणे (खा. उ० से.)। 'श्लीलः' इत्यपि ॥ (३) ॥*॥ मतुब् (५।२।९४) अपि ॥ 'ऋहलोर्ण्यत्' (३।१।१२४) ॥*॥ 'निर्धार्यः' इति पाठे-(४) ॥*॥ चत्वारि 'श्रीमतः॥ 'धृञ् धारणे' (भ्वा० उ० अ०) इति साधुः ॥ (१) ॥॥ स्निग्धस्तु वत्सलः ॥१४॥ 'व्यसनेऽभ्युदये वापि ह्यविकारं सदा मनः। तत्तु सत्त्वमिति स्त्रीति ॥ नियति स्म । 'निह प्रीती' (दि०प०अ०)। प्रोक्तम। तत्संपदा संपतन् उद्यम कुर्वन् । 'संयुक्तः' इति वा | अकर्मकत्वात् (३४७२) क्तः। 'वा दुह- (८२१३३) इति पाठः॥*॥ एकं 'निःशङ्ककार्य वा घः॥ (१)॥॥'वत्सः पुत्रादिवर्षयोः (इति मेदिनी)। अवाचि मूकः वत्से पुत्रादिस्नेहपात्रेऽभिलाषोऽस्यास्ति । 'वत्सांसाभ्याम्-' ___ अवेति ॥ न वाग यस्य ॥ (१) ॥॥ 'मू' इति कायति । (५।२।९८) इति लच् ॥ (२)॥॥द्वे 'वत्सलस्य॥ 'आतोऽनुप- (३२॥३) इति कः। यत्तु-मूयते बध्यते | स्याद्दयालु' कारुणिकः कृपालुः सूरतः समाः। वागस्य । 'मूल बन्धने' (भ्वा० आ० से.)। बाहुलकात् स्येति ॥ 'स्पृहिगृहि-' (३।२।१५८) इत्सालच् ॥ (१) अवतिमवतिभ्याम् कक्-इति मुकुटेनोक्तम् । तन्न । धातु ॥॥ करुणा शीलमस्य । 'शीलम्' (४।६१) इति ठक् ॥ प्रत्ययानां कारकेषु विहितत्वात्संबन्धे विधानाभावात् । अवतेः प्रयोजनाभावात् । 'धातोः' इत्येकत्वविवक्षणेन धातुसमुदा (२)॥॥ कृपां लाति । मितद्वादित्वात् (वा० ३।२।१८०) यात् प्रत्ययाभावाच्च । उक्तसूत्राभावाच्च । 'मूको दैत्यावा डः॥ (३) ॥*॥ शोभन उः शंभुः । सूः । खि रतः, रत वा यस्य । यद्वा,-सुरमते । 'सौ रमेः तो दमेः पूर्वपदस्य र ग्दीनेषु' इति हैमः ॥ (२) ॥॥ द्वे 'मूकस्य ॥ दीर्घः' (उ०५।१४)। यत्तु-'तातपलितसूरताः' इति रमेः अथ मनोजवः स पितृसंनिभः॥१३॥ अथेति ॥ जवति । 'जुः' सौत्रः। अच् (३।१।१३४)। १-'मनोजया' सान्तोऽपि । 'मनोजवसा' इति पीयूषव्याख्या ॥ Page #365 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः। ३५७ तः दीर्घश्च-इति वचनमुपन्यस्तं मुकुटेन । तत् पञ्चपाद्यादौ न । जाल्मोऽसमीक्ष्यकारी स्यात् लभ्यते ॥ (४)॥*॥ चत्वारि 'दयालो'॥ | जेति ॥ जालयति, जाल्यते वा । 'जल अपवारणे' खतन्नोऽपावृतः खैरी स्वच्छन्दो निरवग्रहः॥१५॥ (जु० प० से.)। बाहुलकान्मः।-धूमवन् मः-इति मुकुट खेति ॥ ख आत्मा तन्त्रं प्रधानमस्य ॥ (१)*॥ अप-स्तु चिन्त्यः । 'इषियुधि-' (उ० ११४५) इति सूत्रे जलेरगतमावृतमावरणमस्य । 'अपावृतस्तु पिहिते खतन्त्रेऽपि ग्रहणात् । धूमेऽपि गुणप्रसङ्गात् , 'मक्' इति वक्तुं युक्तत्वाच्च । च वाच्यवत्' (इति विश्व-मेदिन्यौ) ॥ (२) ॥*॥ खेनेरितुं 'जाल्मस्तु पामरे । असमीक्ष्यकारिणि च' इति हैमः ॥ (१) शीलमस्य । 'ईर गतौ' (अ० आ० से.)। 'सुप्यजातो-' *॥ असमीक्ष्याविचार्य कर्तुं शीलमस्य । 'सुपि- (३।२।७८) (३।२।७८) इति णिनिः । 'खादीरेरिणोः' (वा. ६१८९) | इति णिनिः ॥ (२) ॥॥ द्वे 'अविचारिणः ॥ इति वृद्धिः ॥ (३) ॥॥ खः छन्दोऽभिलाषो यस्य ॥ (४) कुण्ठो मन्दः क्रियासु यः॥१७॥ ॥॥ निष्कान्तोऽवग्रहान्नियमात् । “निरादयः- (वा० २।२। किति ॥ कुण्ठति । 'कुठि प्रतिघाते आलस्ये च' (भ्वा० १८) इति समासः ॥ (५)॥॥ पञ्च 'स्वतन्त्रस्य॥ प० से.)। पचाद्यच् (३।१।१३४)। ('कुण्ठोऽकर्मण्यपरतन्त्रः पराधीनः परवान्नाथवानपि। | मूर्खयोः' इति मेदिनी) ॥ (१) ॥*॥ एकं 'मन्दक्रियस्य ॥ पेति ॥ परस्तन्त्रं प्रधानं यस्य ॥ (१)॥॥ परस्मिन्नधि। कर्मक्षमोऽलंकर्मीणः 'सप्तमी शौण्टेः' (२।१।४०) इति समासः। 'अषडक्ष-(५।४।- केति ॥ कर्मसु क्षमः॥॥*॥ 'सप्तमी-' (२।१।४०) इति ७) इति खः । यत्तु-परोऽध्युपर्यस्य-इति विगृहीतम् । योगविभागात्समासः ॥ (१) ॥१॥ कर्मणे क्रियायै अलं तन्न । शौण्डादिष्वधिपाठवैयापातात् ॥ (२) ॥*॥ परः समर्थः । 'प्राप्तापन्नालंपूर्व-' (वा० २।४।२६) इति परवल्लिङ्गखाम्यस्यास्ति । मतुप (५।२।९४)॥ (३)॥* नाथोऽस्यास्ति ॥ निषेधात्समासः । 'पर्यादयः-' (वा० २।२।१८) इति वा । (४) ॥४॥ चत्वारि 'परतन्त्रस्य ॥ | 'अषडक्ष-' (५।४।७) इति खः ॥ (२) ॥॥ढे 'क्रियाअधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ १६ करणे समर्थस्य' ॥ अधीति ॥ इनमधिगतः। 'अत्यादयः- (वा. २।२। क्रियावान् कर्मसूद्यतः। १८) इति समासः। अधि उपरि, इनोऽस्य इति वा ॥ (१) क्रीति ॥ क्रियाऽस्यास्ति । मतुप् (५।२।९५)॥ (१)॥*॥ ॥॥ निहन्यते निगृह्यते। हन्तेः 'घनर्थे कः' (वा० ३१३- एकम् 'उद्योगोद्यतस्य ॥ ५८)। (२) ॥*॥ आयतते स्म । 'यती प्रयत्ने' (भ्वा० स कार्मः कर्मशीलो य: आ० से.)। अकर्मकत्वात् (३।४।७२)क्तः ॥ (३) ॥४॥ स इति ॥ कर्म शीलमस्य । 'छत्रादिभ्यो णः' (४।४।६२) न खः छन्दोऽस्य ॥ (४) ॥*॥ गृह्यते । 'ग्रह उपादाने' | वा। स्त्रियां कार्मी ॥ (१) ॥*॥ (२) ॥॥ द्वे 'कर्मसु (त्र्या० उ० से.)। ‘पदाखैरि-' (३।१।११९) इति क्यप् । | फलमनपेक्ष्य प्रवृत्तस्य'॥ खार्थे कन् ( ज्ञापि० ५।४।५)। 'गृहको निनके छेके' इति कर्मशूरस्तु कर्मठः ॥१८॥ विश्व मेदिन्यौ। (५) ॥॥ पञ्च 'अधीनसामान्यस्य॥ एके तु नवभिः पर्यायमाहुः॥ केति ॥ कर्मणि शूरः। सप्तमीसमासः (२।११४०)॥ (१)॥*॥ 'कर्मणि घटोऽठच्' (५।२।३५)॥ (२)॥॥ द्वे खलपूः स्याद्वहुकरः 'प्रयत्नेन प्रारब्धकर्मपरिसमापकस्य' ॥ खेति ॥ 'खलं भूस्थानकल्केषु' इति विश्वः । खलं | भरण्यभुकर्मकरः पुनाति । 'पूञ् पवने (त्या० उ० से.)। क्विप् (३।२।७६)॥ भेति ॥ भरण्यं वेतनं भुढ़े। विप् (३।२।७६)॥॥ (१)॥॥ बहु करोति, भुवं संमार्टि। किंयत्तद्वहुवज्विधा क्वचित् 'कर्मण्यभुक्' इति पाठः। तत्र कर्मणि साधु । 'तत्र नम्' (वा० ३।२।२१) इत्यच् । स्त्रियां बहुकरा। यत्तु साधुः' (४।४।९८) इति यत् । कर्मण्यं वेतनम् ॥ (१) ॥*॥ ताच्छील्यविवक्षायां तु टः (३।२।२०) एव। स्त्रियां 'बहु कर्म करोति । 'कर्मणि भृतौ' (३।२।२२) इति टः॥ (२) करी'-इत्युक्तं मुकुटेन । तन्न। टापवादत्वेनाविधानात् ॥ | ॥॥ द्वे 'मूल्येन कर्म कुर्वतः'। अयं शूद्रवर्गे उक्तोऽपि ॥॥ (२) द्वे 'भुवं मार्जयतः ॥ 'भरण्यभुग्' इति पर्यायान्तरकथनार्थमनूदितः॥ दीर्घसूत्रश्चिरक्रियः। कर्मकारस्तु तक्रियः। दीति ॥ 'सूत्रं तन्तुव्यवस्थयोः' इति विश्वः । दीर्घ सूत्रं केति ॥ कर्म करोति । 'कर्मण्यण्' (३।२।१ ) ॥ (१) व्यवस्था यस्य ॥ (१) ॥*॥ चिरा क्रिया यस्य ॥ (२) ॥॥॥* 'तक्रियः कर्मकारक्रियः' 'अमृतक्रियः' इत्यर्थः ॥*॥ द्वे 'अतिविलम्बेन क्रियासंपादकस्य॥ 'यो वेतनं विना कर्म करोति तस्य' एकम् ॥ Page #366 -------------------------------------------------------------------------- ________________ ३५८ अमरकोषः। [तृतीयं काण्डम् wwwwwww अपस्नातो मृतस्नातः कुक्ष्यात्मनोर्मुम् च' इति वार्तिकेन च) कुक्षिभरिः॥ (२) अपेति ॥ अपकृष्टं स्नातः। 'प्रादयो गताद्यर्थे (वा० | ॥*॥ द्वे 'खोदरपूरकस्य' ॥ २।२।१८) इति समासः ॥ (१) ॥ ॥ मृते स्नातः। सप्तमी- | सर्वान्नीनस्तु सर्वान्नभोजी समासः (२।११४०) ॥ (२) ॥॥ द्वे 'मृतमुद्दिश्य सेति ॥ सर्वेषामन्नानि । सर्वान्नानि भक्षयति । 'अनुपदस्नातस्य॥ सर्वान्न-(५।२।९) इति खः ॥ (१) ॥*॥ सर्वान्नानि भोक्तुं आमिषाशी तु शौष्कलः ॥ १९॥ शीलमस्य । 'सुपि-' (३।२।७८) इति णिनिः ॥ (२)॥॥ आमीति ॥ आमिषमश्नाति । 'अश भोजने' (ऋया० । प० से.)। 'सुपि- (३।२।७८) इति णिनिः॥ (१)॥॥ 'शुष्कली शुष्कमांसेऽपि मांसपात्रेऽपि सा मता' । तामत्ति । - गृवस्तु गर्धनः। लुब्धोऽभिलाषुकस्तृष्णक 'शेषे (४।२।९२) इत्यण् । खामी तु-'शाष्कल'-इति पठति । तत्र पृषोदरादिः (६।३।१०९)*॥ संज्ञापूर्वकत्वा- निति ॥ गर्धनशीलः । 'गृधु अभिकाङ्खायाम्' (दि. ५० दृद्ध्यभावोऽपि । 'शुष्कलः शुष्कमांसस्य फणिके पिशिताशिनि' | से.)। 'सिगृधि-' (३।२।१४०) इति नुः ॥ (१)॥॥ इति हैमः ॥ (२)॥*॥ द्वे 'मांसाशिनः ॥ 'जुचक्रम्य-' (३।२।१५०) इति युच् ॥ (२) ॥ ॥ लुभ्यति । बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः। 'लुभ गाये' (दि. प० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'लुब्ध आकासिणि व्याधे' इति हेमचन्द्रः ॥ (३) ॥१॥ विति ॥ बुभुक्षा जाताऽस्य । तारकादित्वात् (५।२। अभिलष्यति । 'लष कान्तौ' (भ्वा० उ० से.)। 'लषपत३६) इतच् ॥ (१) ॥*॥ क्षुध्यति स्म । अकर्मकत्वात् | पद- (३।२।१५४) इत्युकञ् ॥ (४)॥*॥ तृष्यति । 'त्रितृषा (३।४।७२) क्तः। 'वसतिक्षुधोः - (७२।५२) इतीट् ॥ पिपासायाम्' (दि. ५० से.)। 'स्वपितृषोर्न जिङ्' (३।२।. (२) ॥॥ अत्तुमिच्छुः। अदेः सनि 'लुङ्सनोर्घस्ल' (२४. ३७)। 'सनाशंस- (३।२।१६८) इत्युः॥ (३) ॥*॥ अश १७२) ॥ (५) ॥ ॥ पञ्च 'लुब्धस्य' । नस्येच्छा। 'अशनाया-' (७४।३४) इति साधुः। अश समौ लोलुपलोलुभौ ॥ २२॥ नाया जाताऽस्य । तारकादिः (५।२।३६) ॥ (४) ॥१॥ सेति ॥ गर्हितं लुम्पति । 'लुपू छेदे' (तु० उ० अ०) चत्वारि 'क्षुधितस्य॥ 'लुपसद-' (३।१।२४) इति यङन्तादच् (३।१।१३४)॥ परान्नः परपिण्डादः (१) ॥॥ भृशं लुभ्यति । 'लुभ गार्ये' (दि०प० से.)। पेति ॥ परस्यान्नम् । परानं नित्यमस्य । 'अर्शआदिभ्यो | 'धातोरेकाचः- (३।१।२२) इति यङन्तादच् (३।१।१३४)॥ ऽच्' (५।२।१२७)॥ (१) ॥॥ 'पिण्डमाजीवने' इति । (२) ॥*॥ द्वे 'अतिलुब्धस्य' ॥ . . धरणिः। परस्य पिण्डम् । तदत्ति । 'कर्मण्यण्' (३।२।१)॥ | उम्मदस्तून्मदिष्णुः स्यात् (२)॥ ॥ द्वे 'परान्नजीवनस्य॥ - उन्मेति ॥ उद्गतो मदो हर्षोऽस्य ॥॥ क्वचित् 'सोभक्षको घस्मरोऽझरः॥२०॥ मादः' इति पाठः। तत्र सह उन्मादेन वर्तते। सोपसर्ग: भेति ॥ भक्षयति । 'भक्ष अदने' (चु. प० से.)।/त्वान्मनघञ् ॥ दे त्वान्मनेंर्घञ् ॥॥ सु अतिशयित उन्मादोऽस्य । "सन्माद:' सु आतर वुल् (३।१।१३३) ॥ (१) ॥॥ घसति । 'घस्ल अदने | इत्यपि ॥ (१)॥॥ उन्मदनशीलः । 'मदी हर्षे (दि. ५० (भ्वा०प० अ०)। 'सृघस्यदः क्मरच' (३।२।१६०)। से.)। 'अलंकृञ्-' (३।२।१३६) इतीष्णुच् ॥ (२)॥॥ द्वे (२) ॥*॥ अत्ति ॥ (३)॥*॥ त्रीणि 'भक्षणपरस्य ॥ "उन्मादशीलस्य॥ अविनीतः समुद्धतः। आधूनः स्यादौदरिको विजिगीषाविवर्जिते । आधिति ॥ आदेवीत् । अकर्मकत्वात् क्तः (३४ा अवीति ॥ न व्यनायि। 'णीञ् प्रापणे' (भ्वा० उ. ७२) । 'दिवोऽविजिगीषायाम्' (२।४९) इति निष्ठानत्वम् ।। अ०)। क्तः (३।२।१०२)॥ (१) ॥॥ समुद्धन्ति स्म। 'यस्य विभाषा' (१२।१५) इति नेट् ॥ (१) ॥ ॥ उदरे समुद्धन्यते स्म, इति वा । हन्तेर्गत्यर्थत्वात् कर्तरि (३।४।७२) प्रसितः । 'उदराहगाड्ने' (५।२।६७) इति ठक् ॥ (२) ॥१॥ कर्मणि (३।२।१०२) वा क्तः । 'समुद्धतं समुद्गीर्णेऽप्यविनीते द्वे 'औदरिकस्य' ॥ च वाच्यवत्' (इति मेदिनी)। (२)॥॥ द्वे 'उद्धतस्य। उभौ त्वात्मभरिः कुक्षिभरिः खोदरपूरके ॥२१॥ १-तृष्णाशब्दात् 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्तात् विति ॥ आत्मानं कुक्षिं च बिभर्ति । 'फलेग्रहिरात्म-खुलि (३११२१३३) तृष्णकः अदन्तोऽपि' इति सर्वधरः-इति भरिश्च' (३।२।२६) इति साधुः ॥ (१)॥*॥ चात् ('भृजः | मुकुटः ॥ Page #367 -------------------------------------------------------------------------- ________________ विशेष्यनिन्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः। ३५९ मत्ते शौण्डोत्कटक्षीवाः निभृतविनीतप्रश्रिताः समाः। मेति ॥ माद्यति । 'गत्यर्था-' (३।४।७२) इति मदेः नीति ॥ नितरामभारि । 'भृञ् भरणे' (भ्वा० उ० कः। 'न ध्याख्या-' (८।२।५७) इति न निष्ठानत्वम् ॥ (१) अ.)। कः (३।२।१०२) ॥ (१) ॥*॥ व्यनायि। 'णी' ॥*॥ शुण्डायां पानागारे भवः । 'तत्र भवः' (४।३१५३) (भ्वा० उ० से.) । क्तः (३।२।१०२)। 'विनीतस्तु इत्यण् । 'शौण्डो मत्ते च विख्याते पिप्पल्या च भवेत् निभृते निर्जितेन्द्रिये । वाणिजे साधुवाह्यश्वे विनयग्राहिते हिते' लियाम्' इति विश्व मेदिन्यौ ॥ (२)॥॥ उद्गतः कट आवरण- इति हैमः ॥ (२)॥*॥ प्रथममश्रायि गुणैः । 'श्रिञ् सेवामावारको वाऽस्य । यद्वा,-उद्तमदवृत्तरुच्छब्दात् खार्थे 'संप्रो- याम' (भ्वा० उ० से.)। क्तः (३।२।१०२) ॥ (३) ॥॥ दश्च' (५।२।२९) इति कटच । 'उत्कटस्तीव्रमत्तयोः' इति त्रीणि 'विनययुक्तस्य ॥ हैमः ॥ (३)॥॥क्षीबते स्म । 'क्षी मदे' (भ्वा० आ० धृष्ट धृष्णग्वियातश्च से.) । अकर्मकत्वात् कर्तरि क्तः (३।४।७२)। 'अनुप ध्रिति ॥ धृष्णोति स्म । 'अिधृषा प्रागल्भ्ये' (खा०प० सर्गात्-' (८।२।५५) इति साधुः । कः (३।१।१३५) वा ॥१॥ से०) । 'गत्यर्था-' (३।४।७२) इति क्तः। 'धृषिशसीनान्तोऽप्ययम् । 'क्षीबाणौ समबुध्यत' इति व्यासप्रयोगात् । | (१२।१९) 'इतीडभावः ॥ (१)॥*॥ "वृषेश्च' इति नजिङ् तत्र बाहुलकात् कनिन् ॥ (४) ॥॥ चत्वारि 'उन्मत्तस्य' ॥ | ॥॥ 'धृष्णुः ' इति पाठे–'त्रसिगृधि-' (३।२।१४०) इति कामुके कमितानुकः॥२३॥ नः ॥ (२)॥॥ विरुद्धं यातं चेष्टितं यस्य । विरुद्धमयाकन्नः कामयिताभीकः कमनः कामनोऽभिकः। सीद्वा। 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (३) ॥४॥ केति ॥ कामयते । 'कमु कान्ती' (भ्वा० आ० से.)। त्रीणि 'निर्लजस्य॥ लषपतपद- (३।२।१५४) इत्युकञ्। 'कामुकः कमनेऽशोक प्रगल्भः प्रतिभान्विते ॥२५॥ गदपे चातिमुक्तके' इति (मेदिनी) ॥॥ णिड्यभावे च प्रेति ॥ प्रगल्भते। 'गल्भ धाष्टये' (भ्वा० आ० से.)। उच (३।१।१३३) ॥ (५)॥॥ (२) ॥4॥ अनुकामयते । पचाद्यच (३।१।१३४) (१) ॥॥ प्रतिभानम् । 'आतअनुकाभिका-' (५।२।७४) इति साधुः ॥ (३)॥*'नमि- श्च-' (३।३।१०६) इत्यङ् । 'प्रज्ञा नवनवोन्मेषशालिनी कम्पि-' (३।२।१६७) इति रः ॥ (४) ॥॥ अभि काम- प्रतिभा मता' इति रुद्रः । प्रतिभयान्वितः ॥ (२) ॥॥ द्वे ते। 'अनुकाभिका-' (५।२।७४) इति साधुः। 'अभीकः 'प्रत्युत्पन्नमतेः॥ कामुके क्रूरे निर्भये त्रिषु ना कवौ' (इति मेदिनी) ॥ स्यादधृष्टे तु शालीनः (6)॥॥ () ॥॥ 'अनुदात्तेतश्च- (३।२।१४९) इति युन् । 'कमनः कामुके कामेऽभिरूपेऽशोकपादपे' ( इति स्येति ॥ शालाप्रवेशमर्हति । 'शालीनकौपीने-' (५।२।मेदिनी) ॥ (७) ॥॥ णिङन्ताद्युच् (उ० २।७८) ॥ (८) २० २०) इति साधुः ॥ (२)॥*॥ द्वे "सलजस्य॥ ॥ नव 'कामुकस्य । विलक्षो विस्मयान्विते । विधेयो विनयग्राही वचनेस्थित आश्रवः॥२४॥ वीति ॥ विशेषेण लक्षयति । 'लक्ष आलोचने' (भ्वा० विविधात शक्यः । अचो यती मा आ० से.)। अच् (३।१।१३४) ॥ (१) ॥*॥ विस्मयेनाश्चर्ये'इंद्यति' (६।४।६५)। गुणः (७॥३॥८४)॥ (१) ॥*॥ प्रवृत्ती | णान्वितः ॥ (२) ॥*॥ द्वे 'परकीयधर्मशीलादौ निवृत्ती वा विनयं ग्रहीतुं शीलमस्य । 'सुपि- (३।२। प्राप्ताश्चर्यस्य॥ ७८) इति णिनिः ॥ (२) ॥॥ वचने तिष्ठति स्म । 'गत्य- | अधीरे कातरः - (३।४।७२) इति क्तः । 'तत्पुरुषे कृति-' (६।३।१४) | | अधीति ॥ न धीरो धैर्य यस्य ॥ (१) ॥*॥ ईषत्तरति । इत्यलुक् ॥ (३) ॥॥ आशृणोति । 'श्रु श्रवणे' (भ्वा०प० अच् (३।१।१३४) । 'ईषदर्थे' (६।३।१०५) इति कोः अ०) पचाद्यच् (३।१।१३४) । 'आथवा वचनास्थत । प्रात- कादेशः॥ (२)॥*॥ द्वे 'रोगादिलक्षणेनाकुलमनसः'॥ शायां च क्लेशे च' इति हैमः ॥ (४) ॥ चत्वारि 'प्रवृत्ति त्रस्नो भीरुभीरुकभीलुकाः॥२६॥ निवृत्त्योर्विधातुं शक्यस्य'। वेति ॥ त्रस्यति । 'त्रसी उद्वेगे' (दि०प० से.)। पक्ष्यः प्रणेयः 'सिगृधि-' (३।२।१४०) इति क्रुः ॥ (१) ॥*॥ बिभेति । बेति ॥ वशमधीनत्वं गतः । 'वशं गतः' (४४८६) 'जिभी भये' (जु० प० अ०) । 'भियः कुलकनौ' इति यत् । 'वशमायत्ततायां स्यात्' इति विश्वः ॥ (१) | (३।२।१७४)। 'क्रुकन्नपि' (वा० ३।२।१७४)। 'भीरुराते ॥॥ प्रकर्षेण नेतुं शक्यः । 'अचो यत्' (३।११९७) ॥ (२) ॥॥ द्वे 'स्वाधीनस्य ॥ । १-धृषेश्चेति वाच्यम्' इति काशिकादौ-इति सिद्धान्तकौमुदी॥ Page #368 -------------------------------------------------------------------------- ________________ अमरकोषः। [तृतीयं काण्डम् त्रिलिङ्गः स्याद्वरयोषिति योषिति' इति विश्व-मेदिन्यौ ॥ (२) | उत्पतिष्णुस्तूत्पतिता . ॥॥ (३) ॥॥॥ (४)॥॥ चत्वारि 'भयशीलस्य'॥ I उत्पेति ॥ उत्पतति । 'पत गतौ' (भ्वा०प० से.) आशंसुराशंसितरि इष्णुच् (३।२।१३६) ॥ (१) ॥*॥ तृन्' (३।२।१३५)॥ आशेति ॥ आशंसते । 'आङः शसि इच्छायाम्' (भ्वा० । (२) ॥॥द्वे 'ऊर्ध्वपतनशीलस्य ॥ आ० से.)। 'सनाशंसभिक्षः-' (३।२।१६८) इत्युः ॥ (१)। ___अलंकरिष्णुस्तु मण्डनः। ॥॥ 'तृन्' (३।२।१३५) ॥ (२) ॥॥ द्वे 'इष्टार्थ | अलमिति ॥ अलंकरणशीलः । 'अलंकृञ्-' (३॥२॥ प्राप्तीच्छो'॥ | १३६) इतीष्णुच् ॥ (१) ॥॥ मण्डनशीलः । 'मडि भूषागृहयालुर्ग्रहीतरि। याम्' (भ्वा०प० से.)। 'क्रुधमण्डार्थेभ्यश्च' (३।२।१५१)। ग्रिति ॥ गृहयति। 'गृह ग्रहणे' चुरादावदन्तः । 'स्पृहि- इति युच् ॥ (२) ॥*॥ द्वे 'अलंकरणशीलस्य ॥ गृहि-' (३।२।१५८) इत्यालुच्, 'अयामन्ता-' (६।४।५५). | भूष्णुर्भविष्णुर्भविता इति ॥रयादेशः ॥ (१) ॥*॥ (गृह्णाति) । 'ग्रह उपादाने | भिवति ॥ भवनशीलः । 'ग्लाजिस्थश्च ग्नः' (३।२। (त्र्या० उ० से.) । 'तृन्' (३।२।१३५)। 'ग्रहोऽलिटि-' | १३९) चाद्भुवः॥ (१)॥*॥ 'भुवश्च' (३।२।१३८) इती(४॥२॥३७) इतीटो दीर्घः। (२)॥*॥ द्वे 'ग्रहणशीलस्य। ष्णुच् ॥ (२)॥॥ 'तृन्' (३।२।१३५) ॥ (३) ॥॥ त्रीणि श्रद्धालुः श्रद्धया युक्ते 'भवनशीलस्य' ॥ श्रेति ॥ श्रद्दधाति । 'स्मृहि-' (३।२।१५८) इत्यालच् ॥ वर्तिष्णुर्वर्तनः समौ ॥ २९॥ (१)॥*॥ एकम् 'श्रद्धालो'॥ . वेति ॥ वर्तनशीलः । 'वृतु वर्तने' (भ्वा० आ० से.) पतयालुश्च पातुके ॥ २७ ॥ | 'अलंकृञ्-' (३।२।१३६) इतीष्णुच् ॥(१)॥*॥ 'अनुदात्तेतश्च-' पेति ॥ पतयति । 'पत गतौ' (चु० उ० से.)। आलुच् (३।२।१४९) इति युच् ॥ (२) ॥*॥ द्वे 'वर्तनशीलस्य ॥ (३।२।१५८)॥ (१) ॥॥ (भौवादिकात् ) 'लषपत-निराकरिष्णुः क्षिHः स्यात् (३।२।१५४) इत्युकञ् ॥ (२)॥॥ द्वे 'पतनशीलस्य॥ नीति ॥ निराकरणशीलः । इष्णुच (३।२।१३६)॥ (१) लज्जाशीलोऽपत्रपिष्णुः ॥॥ क्षेपणशीलः । 'क्षिप प्रेरणे' (तु० उ० अ०)। 'सिलेति ॥ लज्जा शीलमस्य ॥ (१)॥॥ अपनपते । 'अलं- गृधि-' (३।२।१४०) इति नुः॥ (२)॥*॥ द्वे 'निराकरणकृञ्-' (३।२।१३६) इतीष्णुच् ॥ (२) ॥॥ द्वे 'लजा- शीलस्य॥ शीलस्य॥ ,सान्द्रस्निग्धस्तु मेदुरः। वन्दारुरभिवादके। सेति ॥ सान्द्रो घनः स्निग्धश्चिक्कणः ॥ (१)॥*॥ मेदनवेति ॥ वन्दते। 'वदि अभिवादनस्तुत्योः' (भ्वा० आ० | शीलः । 'जिमिदा नेहने' (भ्वा० आ० से.)। 'भजसे.)। 'शृवन्द्योरारुः' (३।२।१७३) ॥ (१) ॥*॥ अभि भास- (३।२।१६१) इति घुरच् ॥ (२)॥॥ द्वे 'निबिडवादयति । ण्वुल् (३।१।१३३) ॥ (२) ॥॥ द्वे 'वन्दन- स्निग्धस्य' ॥ शीलस्य॥ ज्ञाता तु विदुरो विन्दुः शरारुर्घातुको हिंस्रः शेति ॥ जानाति। 'तृन्' (३।२।१३५)(१)॥॥ वेदनशेति ॥ शृणाति । 'शु हिंसायाम्' (क्या०प० से.)। शीलः । 'विदिभिदि-' (३।२।१६२) ॥*॥ इति कुरच् ॥ आरुः (३।२।१७३)॥ (१)॥*॥ हन्ति । 'लषपत-' (३। (२)॥*॥ "विन्दुरिच्छुः' (३।२।१६९) इति साधुः ॥ (३) २।१५४) इत्युकञ् ॥ (२) ॥॥ हिनस्ति । 'हिसि हिंसा- | ॥*॥ | ॥*॥ त्रीणि 'ज्ञानशीलस्य॥ याम्' (रु. प० से.)। 'नमिकम्पि -' (३।२।१६७) इति रः । विकासी तु विकस्वरः॥३०॥ 'हिंसा काकादनीमांस्योः स्त्रियां स्याद्धातुकेऽन्यवत्' इति वीति ॥ विकसति । 'कस गतौ' (भ्वा०प० से.)। विश्व-मेदिन्यौ ॥ (३) ॥ ॥ त्रीणि 'हिंसाशीलस्य'। 'वो कषलस-' (३।२।१४३) इति घिनुण् । 'विकास: स्याद्वर्धिष्णुश्च वर्धनः॥२८स्फुटने व्यक्ती' इति दन्त्यान्ते धरणिः । तस्मादिनिः (५।२।स्येति ॥ वर्धते । 'वृधु वृद्धौ' (भ्वा० आ० से०)। 'अलं ११५) वा ॥ (१)॥*॥ 'स्थेशभास-' (३।२।१७५) इति वरच् ॥ (२)॥॥द्वे 'विकसनशीलस्य॥ कृञ्-' (३।२।१३६) इतीष्णुच् ॥ (१) ॥*॥ 'अनुदात्तेतश्च(३।२।१४९) इति युच् । 'वर्धनं छेदने वृद्धौ वर्धनी तु १-इदं च सिद्धान्तकौमुद्यनुरोधेन । भाष्ये तु 'भुव इट्प्रतिगलन्तिका' इति हैमः॥ (२) ॥॥ द्वे 'वर्धनशीलस्य' ॥ पश्च' इत्युपलभ्यते ॥ Page #369 -------------------------------------------------------------------------- ________________ विशेष्यनिन्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ३६१ इत्यालच् । 'शयालः स्यात वतरणम् । घळ (३३३ विसारोऽस्यास्ति । न विसृत्वरो विसृमरः प्रसारी च विसारिणि । स्वप्न शयालुर्निद्रालुः । वीति ॥ विसरणशीलः । 'मृ गतौ' (भ्वा०प०अ०)। खेति ॥ स्वपनशीलः । 'जिष्वप् शये' (अ०प०अ०)। 'इण्नजि-' (३।२।१६३) इति क्वरप् । 'हस्खस्य-' (६।१।७१) 'स्वपितृषो जिल्' (३।२।१७२)॥ (१) ॥*॥ शयनशीलः । इति तुक् ॥ (१) ॥॥ 'सृघस्य- (३।२।१६०) इति 'शी स्वप्ने' (अ० आ० से.)। 'शीडश्च' (वा० ३।२।१५८) क्मरच ॥ (२)॥*॥ प्रसरणशीलः । 'प्रे लप-' (३।२।१४५) इत्यालुच् । 'शयालुः स्यादजगरे निद्राशीले च कुक्कुरे' इति इति घिनुण् ॥ (३) ॥॥ विसरणम् । घम् (३।३।१८)। विश्व-मेदिन्यौ ॥ (२)॥॥ निद्राशीलः । 'द्रा कुत्सायां गतो' विसारोऽस्यास्ति । इनिः (५।२।११५) ॥ (४) ॥ चत्वारि (अ०प०अ०)। 'स्पृहिगृहि- (३।२।१५८) इत्यालुच् ॥ 'प्रसारिणः ॥ (३) ॥*॥ त्रीणि 'निद्राशीलस्य ॥ सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ३१ निद्राणशयितौ समौ । सेति ॥ सहनशीलः । 'षह मर्षणे' (भ्वा० आ० से.)। नीति निद्राति स्म । अकर्मकत्वात् (३।४।७२) क्तः। 'अलंकृञ्-' (३।२।१३६) इतीष्णुच् ॥ (१) ॥॥ 'अनुदा- 'संयोगादेः-' (८२।४३) इति नः ॥ (१) ॥॥ शेते स्म । तेतश्च-' (३।२।१४९) इति युच् ॥ (२) ॥॥ क्षमणशीलः। शील' (अ.आ.से.)। पूर्ववत् (३।४।७२) क्तः । 'निष्ठा 'क्षमू सहने' (दि. ५० से.)। 'तृन्' (३।२।१३५)॥ (३) शीङ्-' (१।२।१९) इति न कित्त्वम् ॥ (२) ॥*॥ द्वे 'निद्रों ॥॥ तिजेः क्षमायाम् । 'गुप्तिच्किन्यः- (३।११५) इति प्राप्तस्य'॥ सन् । तितिक्षणशीलः 'सनाशंस- (३।२।१६८) इत्युः ॥ | पराङ्मुखः पराचीन: (४) ॥१॥ तृनः 'खरति-' (२०४४) इति पक्षे इट् ॥ (५) ॥ 'शमित्यष्टाभ्यो-' (३।२।१४१) इति घिनुण ॥ (६) - पेति ॥ पराञ्चत्यनभिमुखो भवति । 'अनु गतिपूजनयोः' ॥॥ षट् 'सहनशीलस्य' ॥ (भ्वा०प० से.) । 'ऋत्विग्-' ( ३।२।५९) इति क्विन् । कोधनोऽमर्षणः कोपी पराक् मुखमस्य ॥ (१)॥*॥ "विभाषाश्चेः-' (५।४।८) इति खार्थे कः ॥ (२)॥॥ द्वे 'विमुखस्य॥ ऋविति ॥ क्रोधनशीलः । 'कुध कोपे' (दि. ५० अ०)। स्यादवाङप्यधोमुखः॥३३॥ 'क्रुधमण्डा-' (३।२।१५१) इति युच् ॥ (१)॥*॥ न मर्षणशीलः । युच् (३।२।१५१)॥ (२) ॥*॥ अवश्यं कुप्यति । स्येति ॥ अवाञ्चत्यधोमुखो भवति । क्विन् (३।२।५९)॥ 'आवश्यका-' (३।३।१७०) इति णिनिः॥ (३) ॥*॥ त्रीणि (१)॥*॥ अधो मुखं यस्य ॥ (२)॥*॥ द्वे 'अधोमुखस्य॥ 'क्रोधनस्य॥ देवानञ्चति देवद्यङ् • चण्डस्त्वत्यन्तकोपनः। द्विति ॥ 'विष्वग्देवयोः- (६३९२) इत्यद्रिः ॥ (१) चेति ॥ चण्डते। 'चडि कोपे' (भ्वा० आ० से.)। ॥*॥ एकम् 'देवानुवर्तिनः॥ पचाद्यच् (३।१।१३४) । 'चण्डस्तु यमदासेऽतिकोपने। विष्वय विष्वगञ्चति । तीव्र दैत्यविशेषे च चण्डी तु शिवयोषिति। चण्डा धन- वीति॥ मूर्धन्यमध्यः ॥॥ ('विश्वयङ' इति ) तालहरीशङ्खपुष्प्योः ' इति हेमचन्द्रः ॥ (१) ॥॥ अत्यन्तं | व्यमध्यश्च ॥ (१)॥॥ एकं "सर्वतो गच्छतः ॥ कुप्यति । 'क्रुधमण्डार्थेभ्यश्च' (३।२।१५१) इति युच् ॥ (२) यः सहाञ्चति सध्यङ्सः ॥॥द्वे 'अतिक्रोधनस्य॥ य इति ॥ 'सहस्य सध्रिः' (६३९५)। स्त्रियां सध्रीची। जागरूको जागरिता | (१) ॥*॥ एकं 'सहचरितस्य'॥ जेति ॥ जागरणशीलः। 'जाय निद्राक्षये' (अ.प. स तिर्यङ् यस्तिरोऽञ्चति ॥३४॥ ३.)। 'जागरूकः' (३।२।१६५) ॥ (१)॥॥ 'तृन्' (३।- स इति ॥ 'तिरसस्तिर्यलोपे' (६।३।९४)॥ (१) ॥*॥ २।१३५)॥ (२) ॥*॥ द्वे 'जागरूकस्य ॥ एक 'वक्रं गच्छतः॥ घूर्णितः प्रचलायितः॥ ३२॥ | वदो वदावदो वक्ता विति ॥ घूर्णते स्म । 'घूर्ण भ्रमणे' (भ्वा० आ० से.)। वेति ॥ वदति । 'वद व्यक्तार्या वाचि' (भ्वा०प० से.)। गत्यर्था-' (३।४।७२) इति तः। घूर्णा जाताऽस्य, इति वा। पचाद्यच् (३।१।१३४) ॥ (१) ॥*॥ 'चरिचलि-' (वा. ६।तारकादिः (५।२।३६)॥ (१) ॥*॥ प्रचल इवाचरति । १।१२) इति द्वित्वादि ॥ (२) ॥*॥ वक्ति। 'वच भाषणे' कर्तुः क्यङ् सलोपश्च' (३।११११)। प्रचलायते स्म । (अ०प० अ०)। 'तृन्' (३।२।१३५)। 'वक्ता तु पण्डितेगत्यर्था' (३।४।७२) इति प्रचलाया जाताऽस्य, इति वा ऽपि स्याद्वाग्मिन्यप्यभिधेयवत्' इति विश्वः (मेदिनी)॥ (३) । (२) ॥॥ द्वे 'संजातपूर्णस्य' ॥ Ju॥ त्रीणि 'वक्तुः'। अमर० ४६ Page #370 -------------------------------------------------------------------------- ________________ ३६२ अमरकोषः। [तृतीयं काण्डम् वागीशो वाक्पतिः समौ । समौ कुवादकुचरौ वेति ॥ वाचामीशः ॥ (१) ॥॥ वाचां पतिः ॥ सेति ॥ कुत्सितो वादोऽस्य ॥ (१) ॥॥ कुत्सितं (२)॥ ॥ द्वे 'पटुवचनस्य' ॥ चरति। अच् (३।१।१३४)॥ (२) ॥॥ द्वे 'कुकथनवाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५॥ शीलस्य॥ स्थादसौम्यस्वरोऽस्वरः ॥३७॥ वेति ॥ वाचो युक्तिः सयुक्तिकत्वम् । '-वाग्दिक्पश्ययः- (वा० ६।३।२१) इत्यलुक् । तत्र पटुः॥ (१) ॥॥ स्येति ॥ असौम्यो रूक्षः खरो यस्य ॥ (१) ॥ ॥ अप्रप्रशस्ता वागस्य । 'वाचो ग्मिनिः' (५।२।१२४)। 'वाग्ग्मी | शस्तः खरो यस्य ॥ (२)॥*॥ द्वे 'काकादिवद्रूक्षस्वरस्य। पटौ सुराचार्ये' इति विश्व-मेदिन्यौ ॥ (२)॥॥ कुर्वादिषु | रवणः शब्दनः (ग० ४।१।१५१) 'वावदूक' शब्दपाठाद् 'वदेः' ऊकः ॥ (३)| रेति ॥ रवणशीलः । 'रु शब्दे' (अ०प०अ०)। 'चलन॥*॥ अति वक्ति। साधुकारिणि 'तृन्' (३।२।१३५)। तृच् शब्दार्थात्- (३।२।१४८) इति युच् ॥ (१) ॥॥ शब्दन(३।१।१३३) वा ॥ (४)॥*॥ चत्वारि 'वावदकस्य॥ शीलः। 'शब्द शब्दक्रियायाम्' (चु० उ० से०) युच् (३. स्याजल्पाकस्तु वाचालो वाचाटो बहुगवाक।। ३।१४८) ॥ (२) ॥॥ द्वे 'शब्दकरणशीलस्य' ॥ स्येति ॥ जल्पति । 'जल्प व्यक्तायां वाचि' (भ्वा०प० नान्दीवादी नान्दीकरः समौ । से०)। 'जल्पभिक्ष-' (३।२।१५५) इति षाकन् । षित्वात् | नेति ॥ नान्दीवदनशीलः । 'सुपि-' (३।२।७८) इति स्त्रियां ङीष् ॥ (१) ॥*॥ बहुगा वागस्य । 'आलजाटचौ | वदेणिनिः॥ (१)॥॥ नान्दी करोति वदति । "दिवाविभा-- बहुभाषिणि' (५।२।१२५) । 'कुत्सायामिति वाच्यम्' (वा० (३।२।२१) इति टः॥ (२)॥* 'आशीर्वचनसंयुक्ता स्तुति५।२।१२५)॥ (२)॥*॥ (३) ॥*॥ (४) ॥*॥ चत्वारि यस्मात्प्रवर्तते । देवद्विजनृपादीनां तस्मान्नान्दीति कीयते' इति 'बहुगहभाषिणः ॥ भरतः॥*॥ 'नाटकादीमङ्गलार्थ भेर्यादिवादकस्य द्वे॥ दुर्मुखे मुखराबद्धमुखौ जडोऽशे द्विति ॥ दुर्निन्दितं मुखमस्य । “दुर्मुखः कपिभिन्नाग- जेति॥ जलति । 'जल धातने' (भ्वा०प० से.)। पचाभिदोर्ना मुखरे त्रिषु' इति विश्वः (मेदिनी)॥ (१) ॥*॥ द्यच (३।१।१३४)। डलयोरभेदः । 'इष्टं वाऽनिष्टं वा सुखदुःखं निन्दितं मुखमस्य । '-खमुख-' (वा० ५।२।१०७) इति रः। वा न वेत्ति यो मोहात् । परवशगः स भवेदिह नित्यं जडसंज्ञकः 'मुख'शब्दो लक्षणयाऽत्र वचनपरः॥(२)॥*॥ न बद्धं नियमितं | पुरुषः'. "जडा स्त्रियाम् । शुकशिम्ब्यां हिमग्रस्तमूकाप्रज्ञेषु' मुखमस्य ॥ (३)॥॥ त्रीणि 'अप्रियवादिनः ॥ इति विश्व-मेदिन्यौ ॥ (१) ॥॥ न जानाति । 'इगुपध-'' शक्ल प्रियंवदे ॥ ३६॥ (३।१।१३५) इति कः ॥ (२)॥॥ द्वे 'जडमतेः॥ । शेति ॥ शक्नोति । 'शक्ल शक्ती' (खा०प०अ०) । ___एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥ 'मूशक्यबिभ्यः क्ल:' (उ. ४।१०८) ॥ (१) ॥*॥ प्रियं एडेति ॥ एडो बधिरश्चासौ मूकश्च । ('एडमूकोऽन्य. वदति । 'प्रियवशे वदः खच्' (३।२।३८)॥ (२) ॥* लिङ्गः स्याच्छठे वाक्श्रुतिवर्जिते' इति मेदिनी) ॥॥'अनेद्वे 'प्रियवादिनः॥ डमूकः' इति पाठान्तरे 'नास्त्येडमूकोऽस्मात्' इत्यर्थः । लोहलः स्यादस्फुटवार 'त्रिलिङ्गोऽनेडमूकः स्याच्छठे वाक्श्रुतिवर्जिते' इति रभसः॥ लविति ॥ लोहनम् । 'लुह गाध्ये' इति बोपदेवः। भावे (१)॥*॥ एकम् 'भाषणश्रवणयोरनहस्य॥ धञ् (३।३।१८)। लोहं लाति । 'आतोऽनुप-' (३॥२॥३) तूष्णींशीलस्तु तूष्णीकः इति कः । यद्वा,-रोहयतेर्बाहुलकादलच् । कपिलिकादित्वात् त्विति ॥ तूष्णीं शीलमस्य ॥ (१)॥*॥ 'शीले को मलो(वा० ८।२।१८) लत्वम् । 'लोहलः शृङ्खलाधार्येऽव्यक्तवा- | पश्च' (वा० ५।३।७१)। 'केऽणः' (७४।१३) इति नाणो चिनि च त्रिषु' इति विश्व( मेदिनी)-हेमचन्द्रौ ॥ (१) ॥॥ हवः, मलोपसामर्थ्यात् । अन्यथा ठमेव विदध्यात् ।न स्फुटा वागस्य ॥ (२)॥*॥ द्वे 'अस्पष्टभाषितुः॥ 'शीलम्' (४।४।६१) इति ठकि 'अव्ययानाम्-' (वा० ६४० गीवादी तु कद्वदः। १४४) इति टिलोपेन सिद्धत्वात् इति मुकुटः । तन्न। रोति ॥ गह्यं वदति । 'सुप्यजाती-' (३।२।७८) इति | १-डीप्डीपोः फलाभेदं वदता स्वरकृतभेदस्यानङ्गीकृतत्वेन णिनिः ॥ (१) ॥*॥ कुत्सितं वदति । 'रथवदयोश्च' (६॥३- पूर्वापरविरुद्धमेतत् । बहुत्र 'संज्ञापूर्वकत्वेन वृद्ध्यभावस्य खयमप्यङ्गी १०२) इति कोः कत् ॥ (२)॥*॥ द्वे 'दुर्भाषिणः' ॥ । कृतत्वादकिंचित्करं च ॥ Page #371 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १ ] कविधानस्य स्वरार्थत्वात् । ठकि उदात्तनिवृत्तिस्वरेण मध्योदात्त - ताप्रसङ्गाच्च । वृद्धि ( ७।२।११८ ) प्रसङ्गाच्च ॥ ( २ ) ॥*॥ द्वे 'मौनशीलस्य' ॥ नग्नोsवासा दिगम्बरः । नेति ॥ नजते स्म । 'ओनजी व्रीडे' ( सु० आ० से ० ) । अकर्मकत्वात् क्तः (३।४।७२ ) । 'ओदितश्च' ( ' (८२२४५) इति नत्वम् । 'नग्नो बन्दिक्षपणयोः पुंसि त्रिषु विवाससि' इति विश्वः (मेदिनी) ॥ (१) ॥ * ॥ न वासोऽस्य ॥ (२) ॥*॥ दिगेवाम्बरं यस्य । ‘दिगम्बरः स्यात्क्षपणेऽधने तमसि शंकरे' ( इति मेदिनी ) ॥ (३) ॥* ॥ त्रीणि 'नग्नस्य' ॥ निष्कासितोऽवकृष्टः स्यात् नीति ॥ निष्कास्यते स्म । 'कस गतौ' ( भ्वा० प० से०) । ण्यन्तः । क्तः (३।२।१०२ ) ॥ (१) ॥ ॥ अवकृष्यते स्म । 'कृष विलेखने' (भ्वा० प० अ० ) । क्तः ( ३।२।१०२ ) ॥ (२) ॥*॥ द्वे 'निष्कासितस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । अपध्वस्तस्तु धिक्कृतः ॥ ३९ ॥ अपेति ॥ अपध्वस्यते स्म । 'ध्वंसु अधः संसने, गतौ च ' (भ्वा० आ० से०) । क्तः ( ३।२।१०२ ) । ' अपध्वस्तः परित्यक्ते निन्दितेऽप्यवचूर्णिते’( इति मेदिनी ) ॥ (१) ॥*॥ `'धिक्' इति कृतः ॥ (२) ॥*॥ द्वे 'धिक्कृतस्य ' ॥ आत्तगर्वोऽभिभूतः स्यात् आत्तेति ॥ आत्तो गर्यो यस्य ॥*॥ 'आत्तगन्धः' इति पाठान्तरम् । 'गन्धो गन्धक आमोदे संबन्धे लेशगर्वयोः ' इति विश्वः । 'गन्धो गर्यो लवोऽपि च' इति त्रिकाण्डशेषः ॥ (१) ॥*॥ अभिभूयते स्म । कः ( ३।२।१०२ ) ॥ ( २ ) ॥*॥ द्वे 'गर्वारूढस्य' ॥ - चत्वारः पर्यायाः - इत्येके ॥ दापितः साधितः समौ । देति ॥ दाप्यते स्म । 'दाप्' (जु० उ० अ० ) ण्यन्तः ॥* ॥ 'दायितः' इति पाठान्तरम् । तत्र 'दय दाने' ( भ्वा० आ० से ० ) इति धातुः ॥ (१) ॥ ॥ साध्यते स्म । 'साथ संसिद्धौ ' ( खा० प० अ० ) ॥ ( २ ) ॥ * ॥ - द्वे 'धनादिकं प्रदापितस्य' - इति मुकुटः । प्रदापितस्य धनादेर्वा ॥ प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ॥४०॥ प्रेति ॥ प्रत्यादिश्यते स्म । 'दिश अविसर्जने' ( तु० उ० अ० ) । कः ( वा० ३।२।१०२ ) ॥ (१) ॥ ॥ निरस्यते स्म । ‘असु क्षेपणे' (दि० प० से० ) । क्तः (३।२।१०२) 'निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ठ्यते प्रतिहते च' इति हैमः ॥ ( २ ) ॥ *॥ प्रत्याख्यायते स्म । 'ख्या प्रकथने' (अ० प० अ० ) । चक्षिङादेशो वा क्तः ( ३।२।१०२ ) ॥ (३) ॥*॥ निराकारि । कृञ् ( त० उ० अ० ) । क्तः ( ३।२।१०२ ) ॥ (४) ॥* ॥ चत्वारि 'प्रत्याख्यातस्य' ॥ ३६३ निकृतः स्याद्विप्रकृतः नीति ॥ न्यकारि । कः ( ३।२।१०२ ) । 'निकृतं विप्रलब्धे स्याच्छठे विप्रकृते त्रिषु' इति विश्व मेदिन्यौ ॥ (१) ॥*॥ विप्राकारि ॥ ( २ ) ॥*॥ द्वे 'तिरस्कृतस्य' ॥ विप्रलब्धस्तु वञ्चितः । घीति ॥ विप्रलभ्यते स्म । 'डुलभष् प्राप्तौ' (भ्वा० आ० अ० ) । क्तः ( ३।२।१०२ ) ॥ (१) ॥*॥ 'बभ्रु गतौ' (भ्वा० प० से० ) । ण्यन्तः । वञ्चयते स्म । क्तः ( ३।२।१०२ ) ॥ (२) ॥*॥ द्वे 'वञ्चितस्य' ॥ मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४१ ॥ मेति ॥ मनो हतं यस्य ॥ (१) ॥ * ॥ प्रति हन्यते स्म । तः (३।२।१०२) । ' भवेत्प्रतिहतं द्विष्टे प्रतिस्खलितरुद्धयोः ' ( इति मेदिनी ) ॥ ( २ ) ॥* ॥ प्रतिबध्यते स्म । 'बन्ध बन्धने' क्या ० प० अ० ) । क्तः ( ३।२।१०२ ) ॥ (३) ॥*॥ हन्यते स्म । तः ॥ (४) ॥*॥ चत्वारि 'कृतमनोभङ्गस्य' ॥ अधिक्षिप्तः प्रतिक्षिप्तः अधीति ॥ अधिक्षिप्यते स्म । 'क्षिप प्रेरणे' ( तु० उ० अ० ) । क्तः ( ३।२।१०२ ) । ‘अधिक्षिप्तः प्रणिहिते कुत्सिते भत्सिते त्रिषु' इति विश्व-हेमचन्द्रौ ( मेदिन्यौ ) ॥ (१) ॥*॥ प्रत्यक्षेऽपि । 'प्रतिक्षिप्तं वारिते स्यात्प्रेषिते पञ्चकं त्रिषु' ( इति मेदिनी) । ( ' प्रतिक्षिप्तं प्रतिहते प्रेषिते च निराकृते' इति विश्वः ॥ ( २ ) ॥*॥ द्वे 'कृताक्षेपस्य' ॥ बद्धे कीलित संयतौ । बेति ॥ बध्यते स्म । 'बन्ध बन्धने' (क्या० प० अ० ) । क्तः ( ३।२।१०२ ) ॥ (१) ॥*॥ कील्यते स्म । 'कील बन्धे' ( भ्वा० प० से ० ) । कः (३।२।१०२ ) ॥ ( २ ) ॥*॥ संयम्यते स्म । ‘यम उपरमे’ ( भ्वा० प० अ० ) । क्तः (३1२1१०२) ॥ (३) ॥ ॥ त्रीणि 'बद्धस्य' ॥ आपन्न आपत्प्राप्तः स्यात् आपेति ॥ आपद्यते स्म । 'पद गतौ' (दि० आ० अ० ) । क्तः ( ३।२।१०२ ) । ' आपन्नः सविपत्तौ च प्राप्तेऽपि वाच्यलिङ्गकः' ( इति विश्व-मेदिन्यौ ) ॥ (१) ॥ * ॥ आपदं प्राप्तः ॥ ( २ ) ॥*॥ द्वे 'आपद्रस्तस्य' ॥ कांदिशीको भयद्भुतः ॥४२॥ केति ॥ 'कां दिशं यामि' इत्याह । ' तदाहेति माशब्दादिभ्यः ( वा० ४|४|१) इति ठक् । पृषोदरादिः ( ६।३।१०९) । मुकुटस्तु – 'कदि वैक्लव्ये' (भ्वा० आ० से०)। भावघञन्तात् मत्वर्थं इनिः ( ५ | २|११५ ) । कन्वी । 'शीकृ १- परिगत प्रणिहित- पल्लवित प्रतिहत प्रतिक्षिप्तशब्दरूपम् - इति भाति ॥ Page #372 -------------------------------------------------------------------------- ________________ ३६४ अमरकोषः । सेचने' (भ्वा० आ० से० ) । भावे घञ् (३|३|१८ ) । शीकः क्षरणार्थत्वादश्रुपाते वर्तते । वैक्लव्ययुक्तोऽश्रुपातः । कान्दि - शीकः । तद्योगाज् ज्योत्स्नाद्यण् ( ५।२।१०३ ) – इत्याह ॥ (१) ॥*॥ अदुद्रुवत् । 'दु गतौ' ( भ्वा० प० से ० ) कर्तरि क्तः ( ३।४।७२)। भयाद्द्रुतः । ' पञ्चमी - ' ( २।१।३७ ) इति योगविभागात् समासः ॥ ( २ ) ॥*॥ द्वे 'भयेन पलायि तस्य' ॥ आक्षारितः क्षारितोऽभिशस्ते आक्षेति ॥ आक्षार्यते सा । 'क्षर संचलने' ( भ्वा० प० से ० ) । ण्यन्तः । क्तः ( ३।२।१०२ ) आक्षारो मैथुनं प्रत्याक्रोशो जातोऽस्य इति वा । इतच् (५।२।३६ ) ॥ (१) ॥*॥ ‘क्षारितः स्राविते क्षारे चाभिशस्तेऽपि च त्रिषु' (इति मेदिनी ) ॥ ( २ ) ॥*॥ अभिशस्यते स्म । 'शसु हिंसायाम्' (भ्वा० प० से० ) । कः ( ३।२।१०२ ) । 'यस्य विभाषा' (७२।११५) इति नेट् । 'धृषिशसी - ' ( ७।२।१९ ) इति वा ॥ (३) ॥*॥ त्रीणि 'मैथुननिमित्तं मिथ्यादूषितस्य' ॥ संकसुकोऽस्थिरे । समिति ॥ संकसति । 'कस गतौ ' ( भ्वा० प० से० ) । 'समि कस उकन्' (उ० २।२९ ) । - 'यूकादयः' इति कन्, उक् चागमः - इति मुकुटस्त्वपाणिनीयः ॥ (१) ॥*॥ न स्थिरः ॥ ( २ ) ॥*॥ द्वे 'चलखभावस्य' ॥ व्यसनात परक्तौ द्वौ व्येति ॥ व्यसनेनार्तः ॥ (१) ॥ * ॥ उपरज्यते स्म । 'रज रागे' (भ्वा० प० अ० ) । कः ( ३।२।१०२) 'उपरतो, व्यसनार्ते राहुग्रस्तेन्दुसूर्ययोः' इति विश्वः (मेदिनी ) ॥ ( २ ) ॥*॥ द्वे 'दैवमानुषपीडायुक्तस्य' ॥ विहस्तव्याकुलौ समौ ॥४३॥ - वीति ॥ विक्षिप्तो हस्तोऽस्य । 'विहस्तस्तु विह्वले पण्डके ऽकरे' इति हैमः॥ (१) ॥*॥ व्याकोलति । 'कुल संस्त्याने बन्धुषु च' (भ्वा० प० से० ) । ' इगुपध - ' ( ३।१।१३५) इति कः ॥ (२) ॥*॥ द्वे 'शोकादिभिरितिकर्तव्यताशून्यस्य' ॥ विक्लव विह्वलः वीति ॥ विक्लवते। ‘क्लुङ् गतौ' (भ्वा० आ० से० ) . अच् ( ३।१।१३४) ॥ (१) ॥ * ॥ विह्वलति । 'हल चलने ' (भ्वा० प० से० ) । अच् ( ३।१।१३४ ) ॥ ( २ ) ॥*॥ द्वे 'स्वाङ्गान्येव धारयितुमशक्तस्य' ॥ स्यात्तु विवशोऽरिष्टदुष्टधीः । स्यादिति ॥ विरुद्धं वष्टि । 'वश कान्तौ ' (अ० प० से० ) । अच् (३।१।१३४)। ‘विवशस्त्रिष्ववश्यात्मारिष्टदुष्टधियोरपि' [ तृतीय काण्डं धीर्यस्य ॥ ( २ ) ॥*॥ द्वे 'आसन्नमरणलक्षणेन दूषितमतेः' ॥ कश्यः कशार्हे केति ॥ कशामर्हति । ' दण्डादिभ्यो यः' ( ५।१।६६ ) । 'कश्यं कशार्हमययोः । अश्वमध्येऽपि' इति हैमः ॥ (१) ॥*॥ कशामर्हति । 'अर्हः' ( ३।२।१२ ) इत्यच् ॥ (२) ॥*॥ द्वे 'ताडनार्हस्य' ॥ संनद्धे वाततायी वधोद्यते ॥ ४४ ॥ समिति ॥ संनह्यति स्म । 'गह बन्धने' (दि० उ० अ० ) । अकर्मकत्वात् कर्तरि क्तः ( ३।४।७२ ) । भावतान्तात् अर्शआद्यच् (५।२।१२७) वा ॥*॥ आततं यथा तथाऽयितुं शीलमस्य । ‘अय गतौ' (भ्वा० आ० से ० ) । 'सुपि - ' ( ३।२।७८) इति णिनिः ॥ (१) ॥*॥ एकम् ' वधोद्यतस्य' ॥ द्वेष्ये त्वक्षिगतः द्वयति ॥ द्वेष्टुमर्हः । 'द्विष अप्रीतौ' (अ० उ० अ० ) । ण्यतू ( ३।१।१२४ ) ॥ (१) ॥*॥ अक्षिविषयं गतः। शाक पार्थिवादिः (वा० २।१।७८) ॥ ( २ ) ॥ ॥ द्वे द्वेषार्हस्य' ॥ वध्यः शीर्षच्छेद्य इमौ समौ । वेति ॥ वधमर्हति स्म । 'दण्डादिभ्यो यः ' ( ५|१|६६ ) । यद्वा, - हन्तुमर्हः । 'हनो वध च' ( वा० ३।१।९७ ) इति यत् ॥ (१) ॥*॥ शीर्षस्य शिरसश्छेदः । तमर्हति । 'शीर्षच्छेदायच' (५।१।६५) ॥ ( २ ) ॥ * ॥ द्वे 'शिरश्छेदार्हस्य' ॥ विष्यो विषेण यो वध्यः वीति ॥ विषेण वध्यः । 'नौवयोधर्म - ' ( ४|४|११ ) इति यत् ॥ (१) ॥*॥ एकम् 'विषेण वध्यस्य' ॥ मुसल्यो मुसलेन यः ॥ ४५ ॥ विति ॥ मुसन वध्यः । ' दण्डादिभ्यो यः ' ( ५ ।११६६) (१) ॥*॥ एकम् 'मुसलेन वध्यस्य' ॥ शिश्विदानोऽकृष्णकर्मा शीति ॥ अकृष्णं शुक्लं कर्मास्य ॥ ( २ ) ॥ ॥ शिश्विन्दे 'श्विदि श्वैत्ये' ( भ्वा० आ० से० ) । लिटः कानच् ( ३३२ ॥ १०६) अनित्यत्वान्न नुम् ॥ (१) ॥* ॥ द्वे अपापकर्मणः । वर्ण' (भ्वा० आ० से०) धातुः । श्वेतितुमिच्छति । 'श्वितेर्द' 'कृष्णकर्मा' इति पाठान्तरम् ॥ ( २ ) ॥ * ॥ तत्र 'श्चित ( उ० २१९२ ) इत्यानच्, दत्वम्, सनो लुक् ॥ (१) ॥*॥द्वे 'पापकर्मणः ' " चपलश्चिकुरः समौ । चेति ॥ चपति । 'चप सांत्वने' ( भ्वा० प० से ० ) । १-वध उपलक्षणम् । यत्स्मृतिः - 'अग्निदो गरदश्चैव शस्त्रपाती ( इति मेदिनी ) ॥ (१) ॥ * ॥ अरिष्टेन दुष्टा । अरिष्टदुष्टा | ( णिर्ध )धनापहः । क्षेत्रदारहरश्चैव षडेते त्वाततायिनः' इति क्षीरस्वामी ॥ Page #373 -------------------------------------------------------------------------- ________________ विशेष्यनिन्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । पृषादित्वात् (उ० ११०६) कलच् । 'चपलश्चोरके चले । से.)। 'कर्मण्यण' (३।२।१)।-अजन्तः-इति मुकुटोक्तं न क्षणिक चिकुरे शीघ्र पारदे प्रस्तरान्तरे । मीनेऽपि चपला | सम्यक्। अजपवादस्याणो जागरूकत्वात् ॥(१)॥*॥ हननशीलः। तु स्यापिप्पल्या विद्युति श्रियाम् । पुंश्चल्याम्' इति हैमः ॥ | 'लषपत-' (३।२।१५४) इत्युकञ् ॥ (२) ॥॥ कृन्तति । (१) ॥॥ 'चि' इति अव्यक्तं कुरति । 'कुर शब्दे' (तु. 'कृती छेदने (तु. प० से.)। 'कृतेश्छः क्रू च' (उ० २। प० से.)। 'इगुपध- (३।१।१३४) इति कः। 'चिकुरो- २१) इति रक्प्रत्ययो धातोः क्रू आदेशश्च । यत्तु मुकुटेनऽहो गृहबभ्रौ केशे चञ्चलशैलयोः। पक्षिवृक्षभिदोश्चापि' इति | कृणाति-इति विगृह्य-कृतेः 'दूरादयश्च' इति रक् क्रू आदेहैमः ॥ (२) ॥॥ द्वे 'दोषमनिश्चित्य वधादिक- शश्च, कुलो वा दूरादित्वाद्रक् दीर्घः-इत्युक्तं, तदुपयुक्तसूत्रामाचरतः॥ स्मरणमूलकम् परस्परविरुद्धं च । 'दूरादयश्च' इति सूत्रं च दोषैकदृक् पुरोभागी नास्ति । 'क्रूरस्तु कठिने घोरे नृशंसेऽप्यभिधेयवत्' इति दविति ॥ दोषे एकस्मिन् दृक् ज्ञानं यस्य ॥ (१) ॥॥ विश्वः (मेदिनी) ॥ (३)॥*॥ पापमस्यास्ति । अर्शआद्यच् परः पूर्व भजते । 'भज सेवायाम्' । 'संपृचा-' (३।२।१४२) । ५।२।१२७)॥ (४) ॥॥ चत्वारि 'परद्रोहकारिणः ॥ इति धिनुण् ॥ (२) ॥१॥ द्वे 'दोषैकग्राहकस्य ॥ . स्तु वञ्चकः॥४७॥ निकृतस्त्वनृजुः शठः॥४६॥ ध्विति ॥ धुर्वति । 'धुर्वी हिंसायाम्' (भ्वा०प० से.)। नीति ॥ निकृन्तति । 'कृती छेदने' (तु०प० से.) 'हसिमृग्रिण-' (उ० ३१८६) इति तन् । राल्लोपः (६।४।२१)। 'इगुपध-' (३।१।१३५) इति कः । 'निकृतं विप्रलब्धे 'धूर्त तु खण्डलवणे धूर्तो धत्तूरमायिनोः' इति हेमचन्द्रः ॥ स्याच्छठे विप्रकृते त्रिषु' (इति मेदिनी) ॥ (१) ॥॥ ऋजु- (१) ॥॥ वश्चयति । 'वञ्च गतौ' (भ्वा०प० से.) । विरुद्धः । 'नञ्' (२।२।६) इति तत्पुरुषः। 'नलोपो नञः' (६।- ण्यन्तः । ण्वुल् (३।१।१३३)। 'वश्वकस्तु खले धूर्ते गृह३।७३) । (२) ॥*॥ शठति । 'शठ कैतवे च' (भ्वा० प० बभौ च जम्बुके' इति विश्व मेदिन्यौ ॥ (१) ॥॥ द्वे पर, से.)। पचाद्यच् (३।१।१३४)। 'शठो मध्यस्थपुरुषे धूर्ते प्रतारकखभावस्या धत्तूरकेऽपि च' इति हेमचन्द्रः ॥ (३) ॥॥ त्रीणि 'वक्रा | अशे मूढयथाजातमूर्खवैधेयबालिशाः। शयस्य॥ अज्ञ इति ॥ न जानाति । 'इगुपध- (३।१।१३५) इति कर्णेजपः सूचकः स्यात् कः । 'अज्ञस्तु जडमूर्खयोः' इति विश्वः॥ (१) ॥॥ मुह्यति केति ॥ कर्णे जपति । 'जप व्यक्तायां वाचि' (भ्वा०प० स्म । 'मुह वैचित्ये' (दि. ५० अ०)। गत्यर्था-' (३।४।से.)। 'स्तम्बकर्णयोः-' (३।२।१३) इत्यच् । 'हलदन्तात्-' ७२) इति क्तः। 'मूढस्तन्त्रितबालयोः' इति विश्वः ॥ (२) (६।३।९) इत्यलक् ॥ (१) ॥*॥ सूचयति । 'सूच पैशुन्ये' ॥॥ जातं जन्मकालविशेषमनतिक्रम्य वर्तते । पदार्थानति(चु० उ० से.) दन्त्यादिरदन्तः । ण्वुल (३।१११३३)। 'सूचकः वृत्तावव्ययीभावः (२।१।६) तदस्यास्ति । अर्शआद्यच् (५।२।शुनि दुर्जने । कथके सीवनद्रव्ये मार्जारे वायसेऽपि च' इति १२७) ॥ (३) ॥* मुह्यति । 'मुहेः खो मूर्च' (उ० ५. हैमः। (२) ॥॥ द्वे 'कर्णेजपस्य॥ २२) । (४)॥* विधेयं विधानम् । तस्यायमधिकारी । पिशुनो दुनः खलः। अविद्यावद्विषयत्वाच्छास्त्राणाम् । 'तस्येदम्' (४।३।१२०) पीति ॥ ॥ पिंशति । 'पिश अवयवे' (तु०प० से.)। इत्यण ॥ (५)॥*॥ बलिशस्य मत्स्यवेधनस्यायम् । मूर्खत्वा'क्षुधिपिशिमिथिभ्यः कित्' (उ० ३१५५) इत्युनन् ।- दपूज्यत्वात् । 'बालिशस्तु शिशौ मूर्खे' (इति मेदिनी)॥ बाहुलकादुनन्-इति मुकुटोक्तिस्त्वेतत्सूत्रास्मरणमूलिका । (६)॥॥ षट् 'मुर्खस्य॥ 'पिशनं कुङ्कमेऽपि च । कपिवक्रे च काके ना सूचकक्रूरयोस्त्रिषु। कदर्ये कृपणक्षुद्रकिंपचानमितंपचाः॥४८॥ पृक्कायां पिशुना स्त्री स्यात्' इति विश्व-मेदिन्यौ ॥ (१)॥*॥ दुष्टो जनः । 'कुगति-' (२।२।१८) इति समासः ॥ (२) केति ॥ कुत्सितोऽयः खामी। 'कुगति-' (२।२।१८) ॥*॥ खलति । 'खल संचये' (भ्वा०प० से.)। अच् (३। इति समासः । 'कोः कत्तत्पुरुषेऽचि' (६।३।१०१) ॥ (१) ११३४)। खं छिद्रं लाति वा । 'खलः कल्के भुवि स्थाने ॥॥ कृपां करोति । 'तत्करोति-' (वा० ३।१।२६) इति करे कर्णेजपेऽधमे' इति हैम-मेदिन्यौ ॥ (३) ॥*॥ त्रीणि णिच् । कृप्यते । 'कृत्यल्युटः- (३।३।११३) इति कर्मणि ल्युट । अजादेशस्य स्थानिवत्त्वान्न गुणः (३८६)। यद्वा,'परस्परभेदकस्य ॥ खामी तु सूचकपर्याय एवैतानाह ॥ कृप्यते कृपाविषयीक्रियते। 'कृपू सामर्थे' (भ्वा० आ० से.)। नृशंसो घातुकः क्रूरः पापः - बाहुलकात्क्युन् । ल्युटि (३।३।११३) वा संज्ञापूर्वकत्वाद्गुणाव्रीति ॥ नृन् शंसति । 'शंसु हिंसायाम्' (भ्वा० ५० | भावः । बाहुलकालत्वाभावः । यद्वा,-'क्रप कृपायां गतौ च' १-कात्यस्तु-दोषैकग्राहिहृदयः पुरोभागीति कथ्यते' इत्याह । (भ्वा० आ० से.) इत्यस्य बाहुलकात्संप्रसारणम् । यद्वा, * मुह्यति जनः खलः २२) मा अन् (३- कृपां करोतियल्युट:-' (३३१३०८६)। यद्वा, Page #374 -------------------------------------------------------------------------- ________________ अमरकोषः । [तृतीयं काण्डम् - - 'क्रप' इत्यत्र मतान्तरे 'कृप' इति पाठः । अत एव 'कृपेः | ॥*॥ अहमस्यास्ति । 'अहम् शुभम्' इति मान्तम् (विभक्तिष्यङ् कृपायाम्' इति बोपदेवः । ततो बाहुलकात् क्युन् । (२) प्रतिरूपकम् ) अव्ययम् । 'अहंशुभमोर्युस्' (५।२।१४०)। ॥*॥ क्षुणत्ति । 'क्षुदिर संपेषणे' (रु. उ० अ०) । 'स्फायि- (२)॥*॥ द्वे 'साहंकारस्य ॥ तश्चि-' (उ० २।१३) इति रक् । 'क्षुद्रो दरिद्रे कृपणे निकृष्टे शुभंयुस्तु शुभान्वितः। ऽल्पनृशंसयोः । क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च । श्विति ॥ शुभमस्ति । युस (५।२।१४०)॥ (१) ॥४॥ चाङ्गेरिकायां हिंस्रायां मक्षिकामात्र वेश्ययोः' इति हेमचन्द्रः॥ शुभेनान्वितः। कर्तृकरणे-' (२।१।३१) इति समासः ॥ (२) (३) ॥*॥ किं पचति । 'ताच्छील्य-' (३।२।१२९) इति ॥॥ द्वे 'शोभनयुक्तस्य॥ चानश् शानच् (१।१२४) चा । आनत्यमागमशासनम् दिव्योपपादुका देवाः . इति न नुम् । 'किं क्षेपे' (२।१।६४) इति समासः ॥ (४) दीति ॥ दिवि भवाः। 'धुप्रागपा-' (४।२।१०१) इति ॥* मितं पचति । 'मितनखे च' (३।२।३४) इति खच् ॥ यत् । उपपद्यन्ते। ‘पद गती' (दि. आ० अ०)। 'लषपत(५)॥१॥ यद्वा,-'किंपचः' 'अनमितंपचः' इति छेदः । पद- (३।२।१५५) इत्युकञ् । ते च ते च ॥ (१) ॥१॥ पचाद्यच् (३।१।१३४) ॥ (४)॥*॥ न मितंपचोऽमितंपचः। नारकव्यावृत्तये दिव्यपदम् । मातापित्रादिदृष्टकारणनिरपेक्षा तद्भिन्नोऽनमितंपचः ॥ (५)॥*॥ पञ्च 'कृपणस्य' ॥ अदृष्टसहकृतेभ्योऽणुभ्यो जाता ये देवाः, ते दिव्योपपादुका निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। । उच्यन्ते ॥*॥ एकम् 'देवानाम्॥ नीति ॥ निर्गतं खमस्य । खानिष्क्रान्तो वा ॥ (१)॥*॥ नृगवाद्या जरायुजाः॥५०॥ दःस्था विधा प्रकारः समृद्धिर्वाऽस्य । 'दुर्विधो वाच्यलिङ्गः विति॥ ना च गौश्चाद्यौ येषाम् । आद्यशब्देन खरावास्यादुर्गतेऽपि खलेऽपि च' (इति मेदिनी) ॥ (२) ॥*॥ दिना) ॥ (२) ॥*॥ दीनां ग्रहणम् ॥ ॥ जरायोर्गर्भाशयाज्जाताः । 'पञ्चम्याम्दीयते स्म । 'दीङ् क्षये' (दि. आ० अ०)। 'गत्यर्था-' (३।- (३।२।१८) इति जनेर्डः ॥ (१) ॥*॥ एकम् 'नृगवादी४१७२) इति क्तः । 'खादय ओदितः' (दि. ग. सू.)। नाम 'ओदितश्च' (८।२।४५) इति नत्वम् । ('दीना स्त्री मूषिक खेदजाः कृमिदंशाद्याः स्त्रियाम् । वाच्यवदुर्गते भीते' इति मेदिनी) ॥ (३) ॥॥ स्वेदेति ॥ खेदजनकत्वादूष्मा खेदः, खेदाज्जाताः। डः दरिद्राति । 'दरिद्रा दुर्गतौ' (अ० प० से.)। पचाद्यच् (३। (३।२।९८)॥ (१)॥*॥ कृमिश्च दंशश्चाद्यौ येषाम् । आद्य१।१३४)॥ (४)॥*॥ दुर्गच्छति स्म । 'गत्यर्था- (३।४। शब्देन मशकमत्कुणादिग्रहणम् ॥*॥ एकम् 'कृमिदंशादी७२) इति क्तः ॥ (५) ॥१॥ पञ्च 'निर्द्रव्यस्य॥ नाम्॥ वनीयको याचनको मार्गणो याचकार्थिनौ ॥४९॥ - पक्षिसादयोऽण्डजाः। वेति ॥ वननम् । 'वनु याचने' (त. आ० से.)। 'सर्व पेति ॥ पक्षी च सर्पश्चादी येषाम् । आदिशब्देन धातुभ्य इन्' (उ० ४।११८)। वनिर्याच्या । वनिमिच्छति । नक्रमत्स्यपिपीलिकादिग्रहः ॥॥ अण्डे जाताः । 'सप्तम्या 'सुप आत्मनः क्यच्' (३।११८)। ण्वुल् (३।१।१३३) ॥४॥ जनेः-' (३।२।९७) इति डः ॥ (१) ॥॥ एकम् 'पक्षि. 'वनीपकः' इति पाठे-वनी पाति । कः (३।२।३) ततः सादीनाम्॥ संज्ञायां कन् (५।३।७५) । कुन् (उ० २।३२) वा । यत्तु इति प्राणिवर्गः॥ मुकुटेन-'वनति-' इति विगृह्य-'वनिर्याच्या'-इत्युतम् । तच्चिन्त्यम् । 'याचकः' इत्यापत्तेः॥ (१)॥*याचति। उद्भिदस्तरुगुल्माद्याः 'टुयाच याच्याम्' (भ्वा० उ० से.)। ल्युः (३।१- उद्भीति ॥ तरुश्च गुल्मश्चाद्यौ येषाम् । आद्यशब्देन १३४)। स्वार्थे कन् (ज्ञापि० ५।४।५)॥ (२)॥*॥ मार्गति। तृणौषधिलतादिग्रहः ॥॥ भुवमुद्भिन्दन्ति । 'भिदिर विदारणे 'मार्ग अन्वेषणे' (चु० उ० से.)। 'बहुलमन्यत्रापि' (उ० (रु. उ० अ०)। 'सत्सू-' (३।१।६१) इति विप् । उद्भिदः २।७८) इति युच् ॥ (३) ॥*॥ याचति । वुल् (३१- ॥ (१) ॥*॥ उच्यन्ते (इति शेषः)॥*॥ एकम् 'तरुन १११२२॥ ॥*) अथोऽस्यास्ति ) 'अथोच्चासंनिहिते' गुल्मादीनाम् ॥ (वा० ५।२।१३५) इतीनिः। अर्थयते । 'अर्थ याचने' (चु० उद्भित्पर्यायानाहआ० से.)। ग्रह्यादिणिनिः (३।१।१३४) वा ॥ (५)॥॥ उद्भिदुद्भिजमुद्भिदम् ॥५१॥ पञ्च 'याचकस्य॥ उद्भीति ॥ उद्भिदुक्तः ॥ (१) ॥॥ उद्भेदनमुद्भित् । अहंकारवानहंयुः | 'संपदादिभ्यः क्विप्' (वा० ३।३।१०८)। उद्भिदो जातम् । अहेति ॥ अहंकारोऽस्यास्ति । मतुप् (५।२।९४)॥ (१) 'पञ्चम्याम्-' (३।२।९८) इति डः ॥ (२) ॥ ॥ उद्भिनत्ति । Page #375 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १ ] व्याख्यासुधाख्यव्याख्यासमैतः । ३६७ 'इगुपध-' (३।१।१३५) इति कः ॥ (३) ॥*॥ त्रीणि 'उद्भि- अ० ) । ' करणा- ' ( ३।३।११७ ) इति ल्युट् । 'संज्ञायां कन् ' दाम्' ॥ (५।३।७५) ॥*॥ ( 'आसेचनम् ' ) इति दीर्घादिपाठे आ बोध्यः ॥ (१) ॥*॥ एकम् ' यद्दर्शनात्तृप्तिर्न भवति तस्य' ॥ अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥ । ' । सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् । कान्तं मनोरमं रुच्यं मनोशं मंजु मंजुलम् ॥ ५२ ॥ स्विति ॥ सुद्रियते । 'दृङ् आदरे' (तु० आ० अ० ) । 'ग्रहगृह-' ( ३।३।५८) इत्यप् । पृषोदरादिः ( ६।३।१०९ ) । यद्वा,-सु उनत्ति चित्तं द्रवीकरोति । 'उन्दी क्लेदने' (रु० प० से० ) । बाहुलकादरः । शकन्ध्वादिः ( वा० ६।१।९४ ) त्रियां गौरादित्वात् ( ४।१।४१ ) ङीष् ॥ (१) ॥ ॥ रोचते । ‘रुच दीप्तावभिप्रीतौ च' ( भ्वा० आ० से० ) । 'इषिमदिमुदि -' ( उ० १।५१) इति किरच् ॥ ( २ ) ॥*॥ चरति चित्ते । 'चर गतौ' (भ्वा० प० से० ) । ' दृसनिजनि-' ( उ० ११३ ) इति जुण्। 'चारुर्ब्रहस्पतौ पुंसि शोभने त्वभिधेयवत्' इति विश्वः (मेदिनी ) ॥ (३) ॥*॥ सु शोभनं समं सर्वमस्य । 'सुविनिर्दुर्न्यः-' (८।३।८८) इति षत्वम् ॥ (४) ॥ ॥ सानो त्यर्थम् । ‘साध संसिद्धौ’ ( खा० प० अ० ) । 'कृवापा-' ( उ० ११) इत्यु | 'साधुर्जेने मुनौ वार्धुषिके सज्जनरम्ययोः इति हेमचन्द्रः ॥ (५) ॥*॥ शोभते । 'शुभ दीप्तौ' (भ्वा० आ० से० ) । ‘अनुदात्तेतश्च- ' ( ३।२।१४९ ) इति युच् 'शोभनो योगभेदे ना सुन्दरे वाच्यलिङ्गकः' (इति मेदिनी ॥ (६) ॥*॥ कम्पते स्म । ‘कमु कान्तौ ' ( वा० आ० से० ) । कः ( ३।२।१०२ ) । 'यस्य विभाषा' (७।२।१५) इति नेट् । ‘अनुनासिकस्य-' (६।४।१५) इति दीर्घः । यद्वा - कनति स्म । ‘कनी दीयादौ’ (भ्वा० प० से० )। 'गत्यर्था - (३।४।७२) इति कः । 'कान्ता नार्यां प्रियङ्गौ स्त्री शोभने त्रिषु ना धवे । लोहे च चन्द्रसूर्याय: पर्यायान्तु शिलासु च' इति विश्व मेदिन्यौ ॥ ( ७ ) ॥*॥ मनो रमयति । 'रमु क्रीडायाम् ' ( भ्वा० आ० से० ) ण्यन्तः। ‘कर्मण्यण्’ ( ३।२।१) ॥ * ॥ 'मनोहरम्' इति पाठे — मनो हरति । 'हरतेरनुद्यमने -' ( ३।२।९) इत्यच् ॥ (८) ॥*॥ रोचते, रुच्यते, वा । 'राजसूय-' ( ३।१।११४ ) इति साधुः ॥ (९) ॥*॥ मनसा जानाति । 'इगुपध - ( ३।१।१३५ ) इति कः । निवृत्तप्रेषणोऽत्र जानातिः ।-मूलविभुजादित्वात् ( वा० ३।२१५ ) कः - इति मुकुटः । तन्न । तस्यापि कर्तरि विहितत्वेन 'ज्ञायते' इति विग्रहप्रदर्शनस्य विरुद्धत्वात् । यदपि — 'सुप्सुपा - ' ( २1१1४ ) इति समासः - इति । तदपि न । ‘कर्तृकरणे - ( २।१।३२ ) इति तत्पुरुषविधायकस्य सत्त्वात् ॥ (१० ) ॥ * ॥ मञ्ज्यते । 'सजि ध्वनी' इति सौत्रो धातुः। बाहुलकादुः ॥ (११) ॥*॥ मञ्जु मंजुत्वं लाति । ‘आतोऽनुप-’' (३।२।३ ) इति कः । 'मंजुलं च चलाचले। रम्ये कुजे मंजुलस्तु दात्यूहे' इति हैमः ॥ ॥*॥ द्वादश 'मनोरमस्य' ॥ तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । तेति ॥ न सिच्यते मनोऽत्र । 'पिच क्षरणे' ( तु० उ० ( १२ ) अभीति ॥ अभित इष्यते स्म । 'इषु इच्छायाम्' ( तु० प० से०) । क्तः ( ३।२।१०२ ) । 'अभीत्थंभूतकथने', 'अभि वीप्साभिमुख्ययोः' इति विश्वः ॥ (१) ॥*॥ अभ्या स्म । 'आप व्याप्तौ ' ( वा० प० अ० ) । सन् ( ३।१।७ ) । 'आब्ज्ञप्यृधामीत्' (७१४/५५ ) । कः ( ३।२।१०२ ) ॥ (२) ॥*॥ हृदयस्य प्रियम् । 'हृदयस्य प्रियः ' ( ४/४/९५ ) इति यत् । ' हृदयस्य हृल्लेख - ' ( ६|३|५० ) इति हृदादेश: । ' हृद्यं धवलजीरे च हृत्प्रिये हृद्भवेऽपि च । वशकृद्वेदमन्त्रे च हृद्या वृद्ध्याख्यभेषजे' इति विश्वः ॥ (३) ॥*॥ दध्यते स्म । 'दय दानादौ' (भ्वा० आ० से० ) क्तः ( ३१२१• १०२ ) ॥ (४) ॥*॥ वलयते, वल्लते च । 'वल्ल संवरणे' ( भ्वा० आ० से० ) । 'रासिवल्लिभ्यां च ' ( उ० ३।१२५ ) इत्यभच् । 'वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरंगमे' इति विश्वः मेदिनी ) ॥ ( ५ ) ॥ ॥ प्रीणाति । 'प्रीञ् तर्पणे' (क्र्या० उ० अ० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । 'प्रियो वृद्ध्यौषधे हृद्ये धवे' इति हैमः ॥ ( ६ ) ॥ ॥ षट् 'प्रियस्य' ॥ निकृष्ट प्रतिकृष्टार्वरेफयाप्यावमाधमाः । कुपूयकुत्सितावद्यखेटगर्हाणकाः समाः ॥ ५४ ॥ ( नीति ॥ निकृष्यते स्म । 'कृष विलेखने' (स्वा० प० अ०, तु० उ० ) । क्तः (३।२।१०२ ) ॥ (१) ॥ * ॥ प्रतिकृष्यते स ॥ (२) ॥*॥ ऋच्छति । 'ऋ गतौ' ( भ्वा० प० से० ) । 'अन्येभ्योऽपि -' ( ३।२।७५ ) इति वनिप् । यद्वा - ऋच्छतेः 'अवद्यावमाधमार्वरेफाः कुत्सिते' ( उ० ५।५४ ) इति वन्नन्तो निपातः । ' अर्घा तुरंगमे पुंसि कुत्सिते वाच्यलिङ्गकः' ( इति मेदिनी ) ॥ (३) ॥ ॥ रिफ्यते । 'रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ' ( तु० प० से० ) । 'अकर्तरि च - ' ( ३।३।१९ ) इति घञ् । यद्वा - रिफतेः 'अवद्यावमाधम -' ( उ० ५/५४ ) इति अप्रत्ययान्तो निपातः । 'रेफो रवर्ण पुंसि स्यात्कुत्सिते वाच्य - वत् पुनः' इति विश्वः ॥*॥ 'रेप' इति पाठे 'री गतिरेषणयो:' ( क्या० प० अ० ) । बाहुलकात् पः । 'रेपः स्यानिन्दिते क्रूरे' इति विश्वः ॥ (४) ॥*॥ याप्यते । 'या प्रापणे' (अ० प० अ० ) ण्यन्तः । ‘अचो यत्' (३।१।९७)। 'याप्यं तु यापनीये स्यान्निन्दितेऽप्यभिधेयवत्' ( इति मेदिनी ) ॥ (५) ॥*॥ अवत्यस्मादात्मानम् । 'अव रक्षणादौ' ( भ्वा० प० से ० ) । 'अवद्या -' ( उ० ५/५४ ) इति सूत्रेणामप्रत्ययान्तो १- रेपाः सान्तोऽपि । 'प्रापे रूपी पुरा रेपाः' इति माघस्य बक्षरयमकम् - प्रति मुकुटः 11 Page #376 -------------------------------------------------------------------------- ________________ अमरकोषः। [ तृतीयं काण्डम् - निपातः ॥ (६) ॥॥ तत्रैव वकारस्य पक्षे धकारः । (जु० उ० अ०), क्तः (३।२।१०२) ॥ (१) ॥॥ 'अधमः स्याद्गद्य ऊने' इति विश्वः ॥ (७) ॥॥ कुत्सितं शोध्यते स्म ॥ 'शुध शौचे' (दि. प० अ०) ण्यन्तः। कः पूयते। 'पूयी विशरणे' (भ्वा० आ० से.)। अच् (३।११- (३।२।१०२) ॥ (२) ॥*॥ मृज्यते स्म । 'मृजू शुद्धौ' १३४)॥*॥ पृषोदरादित्वात् ( ३।३।१०९) अत्वे 'कपूयः' (अ० प० से.)। क्तः (३।२।१०२) ॥ (३)॥॥ निष्क्रान्तं इत्यपि ॥ (4)॥*॥ कुत्सा संजाताऽस्य । तारकादिः (५।२।- शोध्यमस्मात् । शोध्यान्निष्क्रान्तम्, इति वा ॥ (४) ॥४॥ ३६)॥ (९)॥*॥ न उद्यते । 'अवद्यावमा- (उ० ५।५४) नावस्करोऽत्र ॥ (५) ॥॥ पञ्च 'अपनीतमलस्य॥ (१०) ॥*॥ खेटति । 'खिट त्रासे' (भ्वा० असारं फल्गु प० से.)। अच् (३।१।१३४)। 'खेटः कफे ग्रामभेदे असेति ॥ न सारोऽत्र ॥ (१) ॥*॥ फलति । 'जिफला धर्मण्यख्यर्वति त्रिषु' (इति मेदिनी)॥ (११)॥*॥ गीते । विशरणे' (भ्वा० ५० से.)॥ 'फलिपाटि-' (उ० १११८) 'गई कुत्सायाम्' (भ्वा० आ० से.)। 'ऋहलोर्ण्यत्' (३।१। इति साधुः। 'फल्गुः काकोदुम्बरिके वृक्षे निरर्थकेऽपि च' १२४)॥ (१२) ॥॥ अणति । 'अण शब्दे' (भ्वा० ५० इति हैमः। 'फल्ग्वसारेऽभिधेयवत् । नदीभेदे मलय्वां स्त्री' से०)। अच् (३।१११३४)। कुत्सायां कन् (५।३।७४)॥ (१३) ॥॥ त्रयोदश 'गहस्य ॥ इति विश्वः (मेदिनी) ॥ (२) ॥॥ द्वे 'निःसारस्य॥ मलीमसं तु मलिनं कच्चरं मलदूषितम् । शून्यं तु वशिकं तुच्छरिक्तके॥५६॥ मेति ॥ मलोऽस्यास्ति । 'ज्योत्स्नातमिस्रा- (५।२।११४)। | श्विति ॥ शुने हितम् । 'शुनः संप्रसारणं वा च दीर्घः' इति साधुः । 'मलीमसं तु मलिने पुष्पकासीसलोहयोः' | (ग० ५।१।२) इति यत् । 'शून्यं बिन्दौ च निर्जने । शून्या इति विश्व मेदिन्यौ ॥ (१)॥*॥ ('मदन: सिक्थके स्मरे)। तु नलिका' इति हैमः ॥ (१) ॥॥ उश्यते । 'वश कान्ती' राढे वसन्ते धत्तूरे मलिनं कृष्णदोषयोः। मलिनी रज- | (अ० प० से.) 'सर्वधातुभ्य इन्' (उ० ४।११८)। 'संज्ञायां खलायाम्' इति हैमः ॥ (२) ॥*॥ कुत्सितं चरति । अच् कन्' (५।३।७५) ॥ (२) ॥॥ तोदनम् । संपदादित्वात् (३।१।१३४)। 'रथवदयोश्च (६।३।१०२) इति चकारात् (वा. ३।३।१०८) भावे क्विप् । तुदा व्यथया छ्यति । 'छो 'कोः कत्तत्पुरुषे-' (६।३।१०१) इति योगविभागाद्वा कोः | छेदने (दि. प० अ०)। मूल विभुजादित्वात् (वा० ३।२।५) कत् ॥ (३)॥ ॥ मलेन दूषितम् । 'कर्तृकरणे' (२।१।३२) कः। तुदं छ्यति वा । 'आतोऽनुप-' (३।२।३) इति कः ॥ (३)॥*॥ रिच्यते स्म । "रिच वियोजनसंपर्चनयोः' (चु० उ. इति समासः ॥ (४)॥*॥ चत्वारि 'मलिनस्य॥ पूतं पवित्रं मेध्यं च | से०) क्तः (३।२।१०२)। खार्थे कन् (ज्ञापि० ५।४।५)॥ विति ॥ पूयते स्म । 'पूङ पवने' (भ्वा० आ० से.)। (४)॥*॥ चत्वारि 'तुच्छस्य' ॥ 'पूञ् पवने' (त्रया० उ० से.) वा। क्तः ( ३।२।१०२)। क्लीवे प्रधानं प्रमुखं प्रवेकानुत्तमोत्तमाः। 'पूतं त्रिषु पवित्रे च शठिते बहुलीकृते' ( इति मेदिनी)॥ मुख्यवर्यवरेण्याश्च प्रवरेनवराय॑वत् ॥ ५७॥ (१) ॥॥ पुनाति । 'कर्तरि चर्षिदेवतयोः' ( ३।२।१८६) परााग्रप्राग्रहरप्राण्याश्याग्रीयमग्रियम् । इतीत्रः। 'पवित्रं तु मेध्ये ताने कुशे जले। अर्कोपकरणे क्रीति ॥ प्रदधाति । ल्युट (३।३।११३) युच् (उ० २१. चापि पवित्रा तु नदीभिदि' इति हैमः ॥ (२)॥*॥ मेध- ७८) वा । 'प्रधानं स्यान्महामात्रे प्रकृतौ परमात्मनि । प्रज्ञानाहम् । 'मेधृ संगमे च' (भ्वा० उ० से.)। ण्यत् (३।१।- यामपि च क्लीबमेकत्वे तूत्तमे सदा' (इति मेदिनी) ॥ (१) १२४) ('मेध्यं त्रिषु शुचौ रक्तवचारोचनयोः स्त्रियाम्' इति | ॥॥ प्रकृष्टं मुखमस्य । 'प्रमुखं प्रथमे मुख्ये' इति हैमः ॥ मेदिनी) ॥ (३) ॥*॥ 'पवित्रः पूतः' इति, प्राणिविषय । (२)॥॥ प्रविच्यते । 'विचिर् पृथग्भावे' (रु० उ० अ०)। उक्तम् , इह त्वप्राणिनि ॥॥ त्रीणि 'पवित्रस्य॥ घञ् (३।३।१९)॥ (३)॥*॥ नोत्तमोऽस्मात् ॥ (४)॥॥ वीभ्रं तु विमलात्मकम् ॥५५॥ अतिशयेनोत्कृष्टः । उत्कृष्टार्थवृत्तेरुच्छब्दात्तमप् । द्रव्यप्रकर्षावीति ॥ वीन्धे । 'त्रिइन्धी दीप्तौ' (रु. आ० से.) र्थत्वान्नामुः । यद्वा,-उत्ताम्यति । 'तमु काङ्क्षायाम्' (दि. ५० 'वाविन्धेः' (उ० २॥३६) इति क्रन् । -'इन्धे रक्'-इति | से०) अच् (३।१।१३४)। उत्ताम्यते वा । घम् (३।३।१५)। मुकुटस्तु चिन्त्यः ॥ (१)॥*॥ विमल आत्मा खभावो यस्य ॥ 'नोदात्त-' (७॥३॥३४) इति न वृद्धिः ॥ (५)॥ ॥ मुख(२)॥॥ द्वे 'स्वभावनिर्मलस्य ॥ मिव । मुखे भवो वा। शाखादित्वात् (५।३।१०३) यः ॥ (६) निर्णितं शोधितं मृष्टं निःशोध्यमनवस्करम् । ॥॥ वर्यते। 'वर ईप्सायाम्' चुरादावदन्तः । 'अचो यत्' (३।१।९७)। (७)॥*॥ वियते । 'वृञ् वरणे (खा० उ० नीति ॥ निर्णिज्यते स्म । "णिजिर शौचपोषणयोः' । से०)। 'वृज एण्यः' (उ० ३।७८)॥ (८)॥॥ प्रवहति । १-इदं तु मदनशब्दार्थबोधकमिति न प्रकृतोपयोगि ।। । 'वृह वृद्धौ' (भ्वा०प० से०)। अच् (३।१।१३४) ॥ ()॥॥ RamNamandiaanwarls Page #377 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः। ३६९ न' (२।२।६) बीति ॥ वि ॥ ॥ "वि: अवरस्मिन्नर्धे भवः । 'अर्धाद्यत्' (४।३।४) । 'परावराधमो- विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ॥ ६०॥ त्तमपूर्वाञ्च' (४।३।५) । न अवरार्ध्यः । 'नञ्' (२।२।६) इति | वड्रोरुविपुलम् समासः ॥ (१०)॥॥ परस्मिन्नर्धे भवः । यत् (४॥३॥५) वीति ॥ विसृतार्थवृत्तेर्विशब्दात् 'वेः शालचशङ्कटची' (११) ॥॥ अगति। 'अग कुटिलायां गतो' (भ्वा०प० (५।२।२८) ॥ (१) ॥* 'विशाला विन्द्रवारुण्यामुज्जसे.) । 'ऋजेन्द्र-' (उ० २।१८) इति साधुः । 'अग्रं पुरस्ता- | यिन्यां च योषिति । नृपवृक्षमिदोः पुंसि पृथुले त्वभिधेयवत्' दुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च | इति विश्व-मेदिन्यौ॥ (४)॥४॥ प्रथते। 'प्रथ प्रख्याने' (भ्वा० स्यान्नपंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्' | आ० से.)। 'प्रथिम्रदि-(उ० १।२८) इति कुः संप्रसारण (इति मेदिनी) ॥ (१३) ॥॥ प्रकृष्टमग्रम् । प्राग्रे हरति । च । 'प्रथर्विशाले भूपाले बापिकाकृष्णजीरयोः' इति हेम'हरतेरनुद्यमनेऽच्' (३।२।९)॥ (१३) ॥*॥ प्राग्रे भवः। चन्द्रः ॥ (२)॥॥ बर्हति । 'बृह वृद्धौ' (भ्वा०प० से.)। 'अग्राद्यत्' (४।४।११६)॥ (१४)॥॥ (१५)॥ॐ॥ 'घच्छौ 'वर्तमाने पृषद्वहन्महत्-' (उ० २१८४) इति निपातः ॥ च' (४।४।११७) ॥ (१६) ॥*॥ (१७) ॥॥ सप्तदश (३)॥*॥ पृथुत्वमस्यास्ति । सिध्मादित्वात् (५।२।९७) लच् । 'श्रेष्ठस्य ॥ पृथुत्वं लाति वा ॥ (५)॥*॥ महति । 'मह पूजायाम्' (भ्वा० श्रेयाश्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ॥५८॥ | प० से०)॥ (६) ॥ ॥ वलते। 'वल संवरणे संचरणे च' (भ्वा० आ० से.)। 'बहुलमन्यत्रापि' ( ) इति रक्।श्रयिति ॥ अतिशयेन प्रशस्यः । 'अतिशायने तमबि- 'शूद्रादयः' इति रक-इति मुकुटः। तन्न । उज्वलदत्तादाछुनौ' (५।३।५५)। 'द्विवचनविभज्योपपदे तरबीयसुनौ' (५/- वदर्शनात् । डलयोरेकत्वस्मरणम् ॥ (७) ॥*॥ ऊर्णोति । ३१५७) । 'अजादी गुणवचनादेव' (५।३।५८)। 'प्रशस्यस्य 'ऊर्णञ् आच्छादने' (अ० उ० से.) 'महति हखश्च' (उ० श्रः' (५।३।६०) 'श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्य-१३१) इति कुप्रत्ययः नुलोपः हखश्च ॥ (८) ॥*॥ विपोवत् । श्रेयसी करिपिप्पल्यामभयापाठयोरपि' इति विश्व- लति । 'पुल महत्त्वे' (भ्वा०प० से०)। 'इगुपध-' (३।मेदिन्यौ ॥ (१) ॥*॥ 'श्रेष्ठो वरे कुबेरे च' इति हैमः॥(२) ११३५) इति कः । 'विपुलः पृथुलेऽगाधे मेरुपश्चिमभूधरे' ॥४॥ पुष्यति । 'पुष पुष्टी (दि०प० अ०) । 'पुषः कित्' इति विश्व-मेदिन्यौ ॥ (९)॥*॥ नव 'विस्तीर्णस्य'॥ 'कलश्च' (उ० ४।४,-५)।-'पुषः करन्'। कपिलिकादिः (वा. पीनपीनी न स्थूलपीवरे। ८।२।१८)-इति मुकुटः । तच्चिन्त्यम् । तादृशपाठाभावात् ।। पीति ॥ प्यायते स्म। 'ओप्यायी वृद्धी' (भ्वा० आ. अस्मदुक्तसूत्रसत्त्वाच्च । 'पुष्कलस्तु पूर्णे श्रेष्ठे' इति हैमः ॥ (३) ॥॥ अतिशयेन सन् । तमप् (५।३।५५)। 'सत्तमः से०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'ओदितश्च' (८1स्यात्पूज्यतमे. साधीयस्युत्तमे त्रिषु' (इति मेदिनी) ॥(४) २१४५) इति नत्वम् । 'प्यायः पी' (६।११२८)॥ (१) ॥१॥ ॥ ॥ अतिशयेन शोभनः॥ (५)॥*॥ पञ्च 'अतिशोभनस्य' प्यायते । 'प्यैङ् वृद्धो' (भ्वा० आ० अ०)। 'धाप्योः ॥ 'वर्य प्रधानं युक्तमनुत्तमं सत्तमं प्रवहणं च' इति नाम संप्रसारणं च' (उ० ४।११५) इति क्वनिप्। स्त्रियां तु 'वनो मालायाम् (सत्तमस्य)। अग्रं प्राग्रहर श्रेष्ठं मुख्यवर्यप्रवहणम्' । र च' (४/१७) इति डीब्रौ ॥ (२) ॥॥ स्थूलयति । इति त्रिकाण्डशेषे च श्रेष्ठस्य पाठादेकविंशतिरेव शोभनस्य 'स्थूल बृंहणे' (चु० आ० से.)। अच् ( ३।१।१३४) । इत्यन्ये ॥ 'स्थूलः पीने जडे' इति हैमः ॥ (३) ॥*॥ प्यायते । 'छित्वर-' ( उ० ३।१) इति निपातः । 'पीवरः स्थूलस्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः। कूर्मयोः' इति हेमचन्द्रः॥ (४)॥*॥ चत्वारि 'स्थूलस्य' सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥५९ ॥ स्तोकाल्पक्षुल्लकाः श्लक्ष्णं सूक्ष्मं दभ्रं कृशं तनु॥६१॥ स्युरिति ॥ पुमांश्चासौ गौश्च । 'गोरतद्धितलुकि' (५।४। स्त्रियां मात्रा त्रुटी पुंसि लवलेशकणाणवः। ९२) इति टच् ॥ (१) ॥॥ श्रेष्ठस्यार्थः । श्रेष्ठार्थो गोचरो स्तविति ॥ स्तुच्यते। 'ष्टुच प्रसादे' (भ्वा० आ.से.)। येषां ते । कचित् 'वाचकाः ' इति पाठः ॥॥ एते 'श्रेष्ठ- घञ् (३।३।१९) । न्यक्वादिः (७।३।५३)। स्तूयते । बाहु. वाचकाः' ॥ लकात् स्तुनः कः। 'स्तोकस्त्रिवल्पे चातके पुमान्' (इति मेदिनी) ॥ (१) ॥*॥ अल्यते वार्यते । 'अल भूषणादो' अप्राग्यं द्वयहीने द्वे अप्रधानोपसर्जने । (भ्वा०प० से.)। बाहुलकात् पः ॥ (२) ॥॥ क्षोदनम् । अप्रेति ॥ प्राय्याद्भिन्नम् ॥ (१) ॥॥प्रधानादन्यत् ॥ (२) | 'क्षुदिर संपेषणे' (रु. उ० अ०) । संपदादिः (वा० ३।३।॥॥ उपसृज्यते । 'सृज विसर्गे' (तु०प० अ०)। कर्मणि १०८)क्षुदं लाति। 'आतोऽनुप- (३।२।३) इति कः । 'तोर्लि' ल्युद ( ३।३।११३)॥ (३) ॥*॥ त्रीणि 'अप्रधानस्य ॥ (८४६०) (भ्वा०५५) खार्थे कन् (ज्ञापि० ५/४५)। यद्वा, अमर० ४७ Page #378 -------------------------------------------------------------------------- ________________ अमरकोषः । ३७० क्षुद्यते। ‘स्फायितश्च्चि–’ (उ० २।१३ ) इति रक् । रलयोरेकत्वस्मरणात् कपिलिकादित्वात् ( वा० ८।२।१८ ) वा लत्वम् । 'क्षुल्लकत्रिषु नीचेऽल्पे' इति विश्वः ॥ (३) ॥*॥ श्लिष्यते, श्लिष्यति वा । 'श्लिष आलिङ्गने' ( दि० प० अ० ।। 'विषे रश्च्चोपधायाः' (उ० ३।१९) इति नः ॥ (४) ॥*॥ सूच्यते । ‘सूच पैशुन्ये' (चु० प० से०)। 'सूचेः स्मन्' (उ० ४।११७ ) । 'सूक्ष्मं स्यात्कतकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति विश्वः (मेदिनी)॥ (५) ॥*॥ दभ्यते । 'दम्भु दम्भने ' ( वा० प० से०)। ‘स्फायितच्चि—' (उ० २।१३) इति रक् ॥ ( ६ ) ॥ * ॥ कृश्यते स्म । ‘कृश तनूकरणे' (दि० प० से ० ) । ' - फुलक्षीब - ' (८।२।५५) इति साधुः ॥ (७) ॥*॥ तन्यते । 'तनु विस्तारे' (त० उ० से०) । ——तनिचरि-' ( उ० १।७ ) इत्युः । ' तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृशे' इति विश्व मेदिन्यौ ॥ (८) ॥*॥ मीयते । ‘माङ् माने' (दि०आ०अ०) ष्ट्रन् (उ०४११५९)। अनित्यः षितां ङीष् । टाप ( ४।१।४ ) । ' मात्रं त्ववधृतौ स्वार्थे कात्न्यै मात्रापरिच्छदे | अक्षरावयवे द्रव्ये मानेऽल्पे कर्णभूषणे । काले वृत्ते च' इति हैमः ॥ ( ९ ) ॥*॥ त्रुट्यते । 'त्रुट छेदने' ( चु० आ० से० ) । 'इगुपधात्कित्' ( उ० ४। १२०) इतीन् ॥ (१०) ॥*॥ लूयते । 'लूज् छेदने' ( क्या ० उ० से० ) । ‘ऋदोरप्' ( ३।३।५७) । 'लवः कालभिदि च्छिदि । विलासे रामजे लेशे तथा किंजल्कपक्ष्मणोः । गोपुच्छलोमखपि च' इति है मः ॥ (११) ॥ * ॥ लिशति । 'लिश गतौ' (तु० प० अ० ) । अच् ( ३।१।१३४) । लिश्यते वा । घञ् ( ३।३।१९ ) ॥ ( १२ ) ॥ ॥ कणति । 'कण निमीलने ' (चु० उ० से० ) । अच् ( ३।१।१३४) । ' कणो धान्यांशलेशयोः । कणा जीरक पिप्पल्यो:' इति हेमचन्द्रः ॥ (१३) ॥* ॥ अणति, अण्यते वा । 'अण शब्दे' ( भ्वा० प० से० ) । ‘अणश्च’ (उ० १।८) इत्युः । ' अणुत्रीह्यल्पयोः' इति हैमः ॥ (१४) ॥ * ॥ चतुर्दश 'सूक्ष्मस्य' ॥ अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ६२॥ अत्येति ॥ अतिशयेनाल्पः ॥ (१) ॥*॥ ' अजादी गुणघचनादेव' (५।३।५८) इतीष्टश्रीयसुनौ ॥ ( २ ) ॥*॥ (३) ॥*॥ ‘युवाल्पयोः कनन्यतरस्याम् ' ( ५।३।६४ ) इति कन् वा ॥ (४) ॥*॥ अतिशयेनाणुः । ईयसुन ( ५/३/५७ ) ॥ ( ५ ॥*॥ चत्वारि (पञ्च) 'अत्यल्पस्य' ॥ ) [ तृतीयं काण्डम् 'इगुपध - ' ( ३।१।१३५ ) इति कः । ' प्रगतं चुरायाः' इति वा ॥ ( २ ) ॥ * ॥ प्रवीयते । 'अज गतौ ' ( स्वा०प० से० ) इति वी न। यद्वा - प्रकर्षेणाज्यते काम्यते । 'अश्रू व्यक्त्यादौ' (रु० प० से० ) । आङ्पूर्वात् 'अजेः संज्ञायाम्' ( वा० ३।१।१०९) इति क्यप् ॥ ( ३ ) ॥*॥ दादण्यत् । नञ्समासः ( २/२/६) ॥ (४) ॥*॥ बहून् लाति । 'आतोऽनुप -' ( ३ |२| ३ ) इति कः । ' बहुला नीलिकायां स्यादेलायां गवि योषिति । कृत्तिकासु स्त्रियां भूनि विहायसि पुंकम् । पुंस्यनौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः' इति विश्वमेदिन्यौ ॥ ( ५ ) ॥*॥ बंहते । 'बहि वृद्धौ' ( वा० आ० से०) 'लङ्घिबह्योर्नलोपश्च ' ( उ० १।२९) इत्युः । यत्तु — बृंहते वर्धते बहु पूर्यते । मितद्वादित्वात् ( वा० ३।२।१८० ) डुः - इति मुकुटेनोक्तम् । तन्न । टिलोपेनोक्तरूपासिद्धिप्रसङ्गात् । ' बहु स्यान्त्र्यादिसंख्यासु विपुलेऽप्यभिधेयवत्' इति विश्वः ( मेदिनी ) ॥ ( ६ ) ॥*॥ पुरून् हन्ति गच्छति । 'अन्ये• भ्योऽपि ' ( वा० ३।२।१०१ ) इति डः । यद्वा - पुरुन् जहाति, जिहीते वा । 'आतोऽनुप - ' ( ३।२।३ ) इति कः ॥ ( ७ ) ॥*॥ पिपर्ति, पूर्यते वा । 'पू पालनपूरणयोः' (जु० प० से ० ) । 'पृभिदि - ' ( उ० १।२३ ) इति कुः । यत्तु — 'पृक्तः गृधृषिभ्यः कुः' इति सूत्रं पठितं मुकुटेन । तन्न । 'कृग्रोरुच' इति पृथक्सूत्रात् । अन्यथोत्वाभावप्रसङ्गात् । 'पुरुः प्राज्ये ऽभिधेयवत् । पुंसि स्याद्देवलोके च नृपभेदपरागयोः' इति हैमः (मेदिनी ॥ ( ८ ) ॥* ॥ अतिशयेन बहु । 'बोर्लोपोभू च बहोः' (६।४।१५८) 'इष्टस्य यिट् च' (६/४/१५९ ) । स्वार्थे चेष्विष्ठादयः ॥ ( ९ ) ॥ ॥ स्फायते । 'स्फायी वृद्धी' ( भ्वा० आ० से ० ) । ' अजिरशिशिर - ' ( उ० १/५३ ) इति साधुः ॥*॥ 'स्फारम्' इत्यपि पाठः । रक् ( उ० २।१३ ) | 'स्फारस्तु स्फरकादीनां बुद्बुदे विपुलेऽपि च' इति हेमचन्द्रः ॥ (१०) ॥*॥ अतिशयेन बहु । 'बहोर्लोपो भू च बहोः' ( ६।४।१५८ ) ॥ (११) ॥ ॥ भवति । 'अदिशदिभूशुभिभ्यः क्रिन' (उ० ४।६५) 'भूरि स्यात्प्रचुरे स्वर्णे' इति हैमः । ('भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः' ( इति मेदिनी ) ॥ (१२) ॥ ॥ द्वादश 'बहुलस्य' ॥ परश्शताद्यास्ते येषां परा संख्या शतादिकात् । प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु । पुरुहं पुरु भूयिष्ठं स्फिरं भूयश्च भूरि च ॥ ६३ ॥ पेति ॥ शतात् परे । 'पञ्चमी - ' (२।१।३७) इति योगविभागात्समासः । राजदन्तादिः (२।२।३१ ) । पारस्करादित्वात् प्रेति ॥ प्रभवति स्म । 'गत्यर्था - ' ( ३।४।७२ ) इति | ( ६।१।१५७) सुटू ॥ ( १ ) || || आद्येन परस्सहस्राः ॥ ॥ | क्तः । ‘प्रभूतमुद्गते प्राज्ये' इति हैमः ॥ (१) ॥*॥ प्रचरति । 'चुर स्तेये' (चु० प० से० ) । चुरादीनां णिज्वैकल्पिकः । एक 'शतात्परस्य' ॥ गणनीये तु गणेयम् १ - इत्यादिपाठस्तु हैमानेकार्थकैरवा कर कौमुदी पुस्तके नास्ति । मेदिन्यादिष्वपि लवशब्दस्यैतदर्थकता नोपलभ्यते ॥ गेति ॥ आर्या छन्दः ॥* ॥ गण्यते । ' गण संख्याने' (चु० उ० से०) । अनीयर् (३।१।९६ ) ॥ (१) ॥*॥ ' अचो यत्’ Page #379 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १ ] । ( ३।१।९७ ) । संज्ञापूर्वकत्वाणिलोपाभावः । 'चिन्तिपूजि - ' ( ३।३।१०५ ) इत्यविधानाद्गुणाभावार्थाद्वा । अन्यथा 'अ प्रत्ययात्' ( ३।३।१०२ ) इत्यनन्तरं पठित्वाकारमेव विदध्यात् यत्तु — 'अ प्रत्ययात्' (३।३।१०२ ) इत्यकारे प्राप्ते गुणाभावार्था - दविधानात्—इति मुकुटेनोक्तम् । तच्चिन्त्यम् । 'व्यासश्रन्थो युच्' (३।३।१०७) इति युचा प्रत्ययस्य बाधनात् ॥ (२) ॥*॥ द्वे 'गणयितुं शक्यस्य' ॥ संख्यातं गणितम् व्याख्यासुधाख्यव्याख्यासमेतः । ३७१ न ऊनम् । खार्थे कन् ( ज्ञापि ० ५/४/५) | (१४) ॥*॥ चतुर्दश 'समग्रस्य ' ॥ घनं निरन्तरं सान्द्रम् घेति ॥ हन्यते । 'हन हिंसागत्योः ' अ० प० अ० ) 'मूर्ती घन:' ( ३।३।७७ ) इत्यप् घनादेशश्च । 'घनः सान्द्रे दृढे दायें विस्तारे मुद्गरेऽम्बुदे । संघे मुस्ते घनं मध्ये नृत्यवाद्यप्रभेदयोः' इति हेमचन्द्रः ॥ (१) ॥ *॥ निर्गतमन्तरात् । निर्गतमन्तरमस्मिन् वा ॥ ( २ ) ॥ * ॥ सह अन्यते । 'अदि बन्धने' (भ्वा० प० से० ) । बाहुलकाद्रक् ॥ (३) ॥ * ॥ त्रीणि | 'निबिडस्य' ॥ पेलवं विरलं तनु । समिति ॥ संख्यायते स्म । 'ख्या प्रकथने' (अ० प० अ० ) । चक्षिकादेशो वा । तः ( ३।२।१०२ ) (१) ॥*॥ गण्यते स्म । क्तः ( ३।२।१०२ ) ॥ (२) ॥*॥ द्वे 'संख्यातस्य' || अथ समं सर्वम् ॥ ६४ ॥ | विश्वमशेषं कृत्स्नं समस्त निखिलाखिलानि निःशेषम् । समयं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥ पेलेति ॥ पेलनम् । 'पिल भेदने' ( तु० प० से० ) घञ् ( ३।३।१८ ) । पेलोऽस्यास्ति । 'अन्येभ्योऽपि - ' ( वा० ५१२१०९ ) इति वः ॥ (१) ॥*॥ वि राति । बाहुलकात्कलन् ॥ ( २ ) ॥*॥ तन्यते । 'भृमृ ' ( उ० १।७ ) इत्युः । "तनुर्वपुस्त्वचोः । विरलेऽल्पे कृशे' इति हैमः ॥ (३) ॥*॥ त्रीणि 'विरलस्य' ॥ ॥ अथेति ॥ समति । ‘षम वैक्लव्ये' ( भ्वा० प० से० ) । अच् (३।१।१३४)। सर्वार्थ सर्वनाम । 'समा संवत्सरे स्त्रियाम् । सर्वसाधुसमानेषु समं स्यादभिधेयवत्' इति विश्वः (मेदिनी ॥ (१) ॥॥ सरति । 'सृ गतौ' (भ्वा० प० अ० ) । ‘सर्वनिघृष्व-' ( उ० १।१५३ ) इति साधुः । - ' सर्तेर्वः ' - इति मुकुटस्त्वपाणिनीयः । यद्वा, सर्वति । 'पर्व गतौ' (भ्वा० प० से० ) । अच् ( ३।१।१३४ ) ॥ ( २ ) ॥*॥ विशति । 'विश प्रवेशने' (तु० प० अ०)। 'अशू पुषि - ' ( उ० १।१५२ ) इति कुन् । 'विश्वं कृत्स्ने च भुवने विश्वे देवेषु नागरे । विश्वा - ऽप्यतिविषायां स्यात्' ( इति विश्वः ) ॥ (३) ॥*॥ न शोषोऽस्य ॥ (४) ॥*॥ कृत्यते । 'कृती वेष्टने' (रु० प० से ० ) । ‘कृत्यशुभ्यां वस्नः' (उ० ३।१७ ) । ' कृत्स्नं सर्वाम्बुकुक्षिषु' ( इति मेदिनी ) ॥ (५) ॥*॥ समस्यते स्म । 'असु क्षेपणे' (दि० प० से०)। क्तः ( ३।२।१०२ ) ॥ (६) ॥॥ निवृत्तं खिलमस्य ॥ (७) ॥*॥ न खिलमस्य ॥ ( ८ ) ॥ *॥ निष्क्रान्तं शेषात् । 'निरादयः -' ( वा० २।२।१८ ) इति समासः ॥ (९) ॥*॥ संगतमग्रमस्य । समं ग्रसते वा । 'ग्रसु अदने (भ्वा० आ० से० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१० १) इति डः ॥ (१०) ॥*॥ सह कलाभिः ॥ (११) ॥*॥ पूर्यते स्म । 'पूरी आप्यायने' ( दि० आ० से० ) । कर्तरि ( ३|३|१७४ ) कर्मणि ( ३।२।१०२ ) वा तः । 'पूर्णः शब्दे (शके) समग्रे ना पूरिते त्वभिधेयवत्' ( इति मेदिनी ) ॥*॥ 'पूर्वम्' इति पाठः - इति स्वामी । पूर्वति । 'पूर्व पूरणे' (भ्वा० प० से० ) । अच् ( ३।१।१३४) ॥ ( १२ ) ॥*॥ न खण्ड्यते 'खडि भेदने' ( चु० प० से० ) । घञ् ॥ (१३) ॥*॥ ऊनयति । ‘ऊन परिहाणे' (चु॰ उ० से० ) । अच् (३।१।१३४) । । | समीपे निकटासन्नसंनिकृष्टसनीडवत् ॥ ६६ ॥ सदेशाभ्याश सविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाभ्यश्री अप्यभितोऽव्ययम् ६७ | सेति ॥ संगता आपो यस्मिन् । 'ऋक्पूर्-' ( ५१४/७४ ) इत्यः । 'द्व्यन्तरुपसर्गेभ्योऽप ईत् ' ( ६।३।९७ ) ॥ (१) ॥*॥ निबन्धम् । 'संप्रोदश्च - 2 (५/२/२९) इति चापन्ने कटच् । निकटति वा । ' कटे वर्षावरणयो:' ( वा० प० से० ) । अच् ( ३।१।१३४) ॥ ( २ ) ॥ ॥ आसीदति स्म । 'गत्यर्था-' ( ३४।७२ ) इति कः । आसयते स्म इति वा । क्तः ( ३।२।१०२) (३) ॥*॥ संनिकृष्यते स्म । 'कष' (भ्वा० प० अ० ) । क्तः (३।२।१०२ ) ॥ (४) ॥ * ॥ समानं नीडं वासस्थानस्य । नीडेन इति ॥ ( ५ ) ॥ *॥ समानो देशोऽस्य ॥ ( ६ ) ॥*॥ अभ्यश्यते । 'अशु व्याप्तौ ' ( खा० आ० से० ) । घञ् ( ३।३|१९ ) ॥*॥ मुकुटस्तु — अभ्यासीदति । 'अन्येभ्योऽपि - ' वा० ३।२।१०१ ) इति डः - इति दन्त्यसमाह । 'अभ्यासोऽभ्यसनेऽन्तिके' इति दन्त्यान्तेषु ( विश्व- मेदिन्यौ ) ॥ (७) ॥*॥ समाना विधाऽस्य । यद्वा - सह विधया ॥ ( ८ ) ॥*॥ समाना मर्यादाऽस्य ॥ ( ९ ) ॥*॥ समानो वेशोऽस्य ॥ (१०) |॥*॥ उपगतः कण्ठम् । 'अत्यादयः - ( वा० २।२।१८ ) इति समासः । उपगतः कण्ठः सामीप्यमस्य इति वा ॥ ( ११ ) ॥*॥ अन्तोऽस्यास्ति । ठन् ( ५।२।११५ ) । ' अन्तिकं निकटे वाच्यलिङ्गं स्त्री शोभनौषधौ । चुलयां ज्येष्ठभगिन्यां च नाट्योक्त्यां कीर्त्यतेऽन्तिका' इति विश्व मेदिन्यौ ॥ (१२) ॥*॥ १–“भ्यग्राभिपतिता ह्यमी - इति कचित्पाठः - इति पीयूष - व्याख्या ॥ ( Page #380 -------------------------------------------------------------------------- ________________ अमरकोषः। [तृतीयं काण्डम् अभ्यर्यते स्म । अभ्यर्दति स्म, इति वा । 'अर्द गतौ' (भ्वा० बन्धुरं तून्नतानतम् ॥ ६९॥ प० से.)। कर्मणि (३।२।१०२) कर्तरि (३।४।७२) वा | बेति ॥ बध्नाति । 'बन्ध बन्धने (क्या०प०अ०)। क्तः । 'अभेश्चाविदूर्ये (७।२।२५) इतीडभावः ॥ (१३)| 'मद्रादयश्च' (उ० १४१) इति साधुः। ('बन्धुरं मुकुटे ॥*॥ अभिमुखमग्रमस्य ॥ (१४)॥*॥ 'पर्यभिभ्यां च' (५।- | पुंसि स्त्री चङ्गतैलकल्कयोः । बन्धूक बधिरे हंसे त्रिषु स्याद्रम्य३।९) इति तसिल । तसिः-इति खामि-मुकुटोक्तिस्तु खराना- | नम्रयोः । बन्धुरा पण्ययोषायां स्त्रियां भूनि च सक्तुषु' दराभिप्रायेण ॥ (१५) ॥ ॥ पञ्चदश 'समीपस्य ॥ (इति मेदिनी) ॥॥ ('बन्धूरबन्धुरौ रम्ये नने, हंसे तु संसक्ते त्वव्यवहितमपटान्तरमित्यपि । बन्धुरः। बन्धूके च विडङ्गे च बन्धुरा पण्ययोषिति' इति विश्वाही?पधोऽपि) ॥ (१) ॥॥ उन्नतं च तदानतं च ॥ समीति ॥ संसज्यते स्म । 'षज सङ्गे (भ्वा०प० अ.)। क्तः (३।२।१०२) ॥ (१) ॥*॥ न व्यवधीयते स्म । | (२)॥*॥ द्वे 'उन्नतानतस्य'॥ क्तः (३।२।१०२)। 'दधातेर्हिः' (७४।४२)॥ (२)॥॥ उच्चप्रांशून्नतोदय़ोच्छ्रितास्तुङ्गे पटेनान्तरम् । न पटान्तरमत्र । मुकुटस्तु-'अपदान्तरम्'- उच्चति ॥ उचिनोति । 'अन्येभ्योऽपि-' (वा० ३।२।इत्याह ॥ (३) ॥*॥ त्रीणि 'संलग्नस्य' ॥ |१०१) इति डः। उच्चस्त्वमस्त्यत्र वा। 'अर्शआदिभ्योऽच' नेदिष्ठमन्तिकतमम् (५।२।१२७) । 'अव्ययानाम्-' (वा० ६।४।१४४) इति टिलोपः॥ (१)*॥प्रकृष्टा अंशवोऽस्य ॥ (२)॥*॥ उन्नमति नेदीति ॥ अतिशयेनान्तिकम् । इष्टन् । (५।३।५५)। स्म । 'णम प्रहत्वे (भ्वा०प०अ०)। 'गत्यथो- (३।४'अन्तिकबाढयोर्नेदसाधौ' (५।३।६३)॥ (१) ॥॥ तमप् ७२) इति क्तः ॥ (३) ॥*॥ उद्गतमग्रमस्य ॥ (४) ॥१॥ (५।३।५५) ॥ (२) ॥१॥ द्वे 'अति निकटस्य ॥ उच्छ्यति स्म । 'श्रिञ् सेवायाम्' (भ्वा०प० से.)। स्यारं विप्रकृष्टकम् ॥ ६८ ॥ 'गत्यर्था-' (३।४।७२) इति क्तः । 'उच्छ्रितं त्रिषु संजाते स्यादिति ॥ दुःखेनेयते । 'दुरीणो लोपश्च' (उ० २।२०) समुन्नद्ध(त)प्रवृद्धयोः' (इति मेदिनी)॥ (५) ॥*॥ तुज्यते। इति साधुः ॥ (१) ॥*॥ विप्रकृष्यते स्म। कृषेः कः (३।२। 'तुजि हिंसायाम्' (भ्वा०प० से.)। घञ् (३।३।१९)। १०२)। खार्थे कन् (ज्ञापि० ५।४।५) ॥ (२) ॥ ॥ द्वे 'तुङ्गः पुंनागनगयोधंधे स्यादुन्नतेऽन्यवत् । तुङ्गी प्रोक्ता 'दूरस्य' ॥ हरिद्रायां वर्वरायामपीष्यते' इति हैमः ॥ (६) ॥॥ षटु 'उन्नतस्य॥ दवीयश्च दविष्ठं च सुदूरे अथ वामने। देति ॥ अत्यन्तं दूरम् । ईयसुन् (५।३।५७)। 'स्थूल- न्यग्नीचखर्वहस्वाः स्युः दूरयुव-' (६४१५६) इति साधुः ॥ (१)॥*॥ इष्ठन् (५/- अथेति ॥ वामयति मदम् । 'टुवम उद्गिरणे' (भ्वा० ३१५५)॥ (२)॥॥ सु अत्यन्तं दूरम् ॥ (३) ॥*॥ त्रीणि प० से.) नन्दादिल्युः (३।१।१३४) ॥ (१) ॥ न्यञ्चति । 'अत्यन्तदूरस्य' ॥ 'अञ्च गतौ' (भ्वा०प० से०)। ऋत्विग्-' (३।२।५९)। दीर्घमायतम् । इति क्विन् ॥ (२) ॥॥ नीचैस्त्वमस्त्यत्र । अर्शआद्यचि (५/दीति ॥ दृणाति । 'द विदारणे' (त्या०प० से.)। ३३१२७) 'अव्ययानाम्-' (वा०.६।४।१४४) इति टिलोपः । बाहुलकाद्धक् ॥ (१)* आयम्यते स्म । क्तः (३।२।१०२)। 'नीचः पामरखर्वयोः' इति हेमचन्द्रः॥ (३) ॥॥ खर्बति । आयतते वा । 'यती प्रयत्ने' (भ्वा० आ० से.) अच् (३।११- | 'खर्ब गतौ' (भ्वा०प० से.)। अच् (३।१।१३४)। ('खर्ब १३४) ॥ (२)॥॥ द्वे 'विस्तृतस्य॥ संख्यान्तरे क्लीबं नीचे वामनके त्रिषु' इति मेदिनी)॥ (४) वर्तुलं निस्तलं वृत्तम् ॥॥ हसति । 'हस शब्दे' (भ्वा०प० से.) बाहुलकाद्वः । 'खर्वहस्खौ न्यग्वामनौ' इति हैम-मेदिन्यौ । (५) ॥*॥ पञ्च वेति ॥ वर्तते। बाहुलकादुलच् ॥ (१) ॥॥ निर्गतं 'हस्वस्य' ॥ तलमस्य । 'निस्तलं वर्तुले चले' इति विश्वः ॥ (२) ॥॥ अवाग्रेऽवनतानते ॥ ७॥ वर्तते स्म । 'गत्यर्था-' (३।४।७२) इति क्तः । 'वृत्तं अवेति ॥ अवनतमग्रमस्य ॥ (१) ॥ ॥ अवनमति स्म। (वृत्तौ) दृढे मृते। चरित्रे वर्तुले छन्दः खतीताधीतयोवृते" 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (२)*॥ आनमति स्म ॥ इति हैमः ॥ (३) त्रीणि 'वर्तुलस्य' ॥ (३) ॥॥ त्रीणि 'अधोमुखमस्य' ॥ १-वृत्तौ वर्तने यथा-'ऋतेन वृत्तं प्रवदन्ति मुख्यम्' अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् । इति ॥ २-वृते यथा-'कण्टकैविटभी वृत्तः' इति चानेकार्थकैरवा- आविद्धं कुटिलं भुग्नं वेल्लित वक्रमित्यपि ॥ ७१॥ करकौमुदी ।। __ अरेति ॥ ऋच्छति । "ऋ गतौ' (भ्वा० प० अ०) Page #381 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ३७३ विच् (३।२।७५) । अरमालाति । मूलविभुजादिकः (वा० ३।- संस्त्याने' (भ्वा०प० से.)। 'इगुपध- (३।१।१३५) इति २।५) अरा लाति वा। 'अराल: कुटिले सर्जरसे च सम- | कः ॥ (३) ॥*॥ त्रीणि 'आकुलस्य ॥ दन्तिनि' इति विश्वः॥ (१) ॥*॥ वृज्यते। 'वृजी वर्जने' शाश्वतस्तु ध्रुवो नित्यलदातनसनातनाः॥७२॥ (अ० आ० से.) । 'वृजेः किच्च' (उ० २।४७) इतीनन् । शेति ॥ शश्वद्भवः । 'तत्र भवः' (४।३।५३) इत्यण् । 'वजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिषु' (इति मेदिनी) अनित्योऽव्ययानां टिलोपः, बहिषष्टिलोपवचनात् (वा० ४।॥ (२) ॥*॥ जहाति, हीयते वा । 'ओहाक् त्यागे' (जु. १८५) ज्ञापकात् ॥॥ अध्यात्मादित्वात् (वा० ४।३।५० अ०) । 'जहातेः सन्वदालोपश्च' (उ० १११३८) इति ६०) ठअपि । '-शाश्वतिकः' (२।४।९) इति निर्देशान्न मन् । 'जिह्मस्तु कुटिले मन्दे जिलं तगरपादपे' इति हैमः ॥ (३) ॥॥ 'ऊर्मिः (स्त्रीपुंसयोर्वीच्यां) प्रकाशे वेग कादेशः (७।३।५१) ॥ (१) ॥ ॥ ध्रुवति । 'ध्रुव स्थैर्ये' भङ्गयोः । वस्त्रसंकोचरेखायां वेदनापीडयोरपि' ( इति (तु० प० से.)। 'इगुपध-' (३।१।१३५) इति कः । 'ध्रुवो वटे। वसुयोगमिदोः शंभौ शङ्कावुत्तानपादजे । मेदिनी) । ऊर्मिरस्यास्ति । मतुप् (५।२।९४) । यवादिः । स्थिरे (नित्ये) निश्चिते च (ध्रवं खेऽजस्रतर्कयोः। ध्रुवा (ग० ८।२।९) ॥ (४) ॥॥ कुञ्चति स्म । 'कुच कौटिल्ये' मूर्वाशालपर्योः स्रग्भेदे गीतभिद्यपि') इति हैमः ॥ (२) ॥*॥ (भ्वा०प० से.)। क्तः (३।४।७२)। बाहुलकात् संज्ञापूर्वक नियतं भवः । 'त्यब ने वे' (वा० ४।२।१०४)। 'नित्यं त्वाद्वा नलोपाभावः ॥ (५) ॥*॥ नमति स्म । क्तः (३।४। स्यात्संततेऽपि च । शाश्वते त्रिषु' (इति मेदिनी) ॥ (३) ७१) । 'नतं तगरपाठयां स्यात् क्लीबं, कुटिलनम्रयोः । ॥*॥ सदा भवः । 'सायंचिरम्-' (४।३।२३) इति ट्युट्युलो (त्रिषु)' (इति मेदिनी) ॥ (६) ॥*॥ आविध्यते स्म । । (व्युतुटौ)॥ (४) ॥*॥ सना भवः । 'सनातनोऽच्युते । 'व्यध ताडने' (दि. ५० अ०)। क्तः (३।२।१०२) । पितृणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे' इति हेमचन्द्रः ॥ 'अहिज्या-' (६।१।१६) इति संप्रसारणम् । 'आविद्धो| (५)॥*॥ पञ्च 'नित्यस्य' ॥ वाच्यलिङ्गः स्यात्कुटिले च पराहते' (इति मेदिनी)॥ (७) ॥॥ कुटिं कौटिल्यं लाति । 'आतोऽनुप-' (३।२।३) इति | स्थास्तुः स्थिरतरः स्थेयान् कः। कुटति वा। 'कुट कौटिल्ये' (तु०प० से.) 'मिथि- स्थेति ॥ स्थानशीलः। 'ग्लाजिस्थश्च पस्नुः' (३।२।१३९) लादयश्च' (उ० ११५७) इतीलच् । 'कुटिला त्वापगायां स्त्री ॥ (१) ॥*॥ अतिशयेन स्थिरः । तरप् (५।३।५७)॥ (२) भुग्ने तु वाच्यलिङ्गकः' (इति मेदिनी)॥ (८) ॥॥ भुजति ॥॥ ईयसुनि (५।३।५७) 'प्रियस्थिर-' (६।४।१५७) इति स। 'भुजो कौटिल्ये' (तु०प० से.) 'गत्यर्था-' (३।४।७२) साधुः ॥ (३) ॥*॥ त्रीणि 'अतिस्थिरस्य' ॥ इति क्तः । 'ओदितश्च' (८।२।४५) इति नत्वम् ॥ (९)॥॥ एकरूपतया तु यः। वेल्लति स्म । 'वेल्ल चलने' (भ्वा०प० से.) 'गत्यर्था-' कालव्यापी स कूटस्थः (३।४।७२) इति क्तः। "वेल्लितं गमने क्लीबं कुटिले विधुते त्रिषु' (इति मेदिनी)॥ (१०) ॥॥ वञ्चति । 'वञ्च गतौ' एकेति ॥ कूटवत् तिष्ठति । 'सुपि स्थः' (३।२।४) इति (भ्वा०प० से०)। 'स्फायितश्चि-' (उ० २।१३) इति रक् । कः । कूटाऽस्त्रा कः । 'कूटोऽस्त्री निश्चले राशौ' (इति मेदिनी)॥ (१)॥*॥ 'वकं पुटभेदे वक्रः कुटिले क्रूरभौमयोः' इति हैमः ॥ एकम् 'कृटस्थस्य'॥ (११) ॥॥ एकादश 'वक्रस्य ॥ स्थावरो जङ्गमेतरः॥७३॥ ऋजावजिह्मप्रगुणौ स्थेति ॥ स्थानशीलः । 'स्थेशभास-' (३।२।१७५) इति वरच् ॥ (१) ॥॥ जङ्गमादितरः ॥ (२) ॥॥ द्वे 'अचऋजेति ॥ अर्जति । 'अर्ज अर्जने' (भ्वा० प० से.) 'अर्जिदृशि-' (उ० १।२७) इति साधुः । यत्तु-अपष्टवादित्वा चरिष्णुजङ्गमचरं त्रसमिङ्गं चराचरम् । कु:-इति मुकुटेनोक्तम् । तच्चिन्त्यम् । 'अपदुःसुषु स्थः' (उ० १।२५) इत्यस्य प्राप्त्यभावात् । गुणाभावाच ॥ (१) ॥*॥ चेति ॥ चरणशीलम् । 'चर गतौ' (भ्वा०प० से.)। भिन्नो जिह्मात् ॥ (२)॥॥ प्रकृष्टा गुणा यस्य ॥ (३)॥॥ 'अलंकृञ्-' (३।२।१३६) इतीष्णुच ॥ (१) ॥*॥ वर्क त्रीणि 'अवस्य॥ गच्छति । गत्यर्थानाम् 'नित्यं कौटिल्ये-' (३।१।२३) इति यङ् । खाम्यादिस्तु भृशार्थ एव यङमिच्छति । अच् (३।१।___ व्यस्ते त्वप्रगुणाकुलौ।। १३४)॥ (२)॥*॥ चरति । अच् (३।१।१३४) 'चरोऽक्षव्यस्ते इति ॥ व्यस्यते स्म । 'असु क्षेपणे' (दि०प० से.)। द्यूतभेदे च भौमे चारे त्रसे चले' (इति मेदिनी)॥ (३) ॥॥ तः (३।२।१०२)। 'व्यस्तं तु व्याकुले व्याप्ते' इति विश्वः ॥ त्रसति । 'सी उद्वेगे' (दि. ५० से.) । अच् (३।१।१३५) (१) ॥॥ भिन्नः प्रगुणात् ॥ (२) ॥*॥ आकोलति । 'कुल | ॥(४) ॥ ॥ इति । 'इगि गतौ' (भ्वा०प० से.)। अच् Page #382 -------------------------------------------------------------------------- ________________ ३७४ अमरकोषः। [तृतीयं काण्डम् AM (१) * हयोः ।।१४) ॥ . (३।१।१३४) 'इशः स्यादिङ्गितेऽद्धते । ज्ञानजङ्गमयोश्चापि' छेदने' (तु. प० से.) । कृतेश्छः क्रू च' (उ० २१२१) इति इति हेमचन्द्रः ॥ (२)॥॥ 'चरिचलि- (वा० ६।१।१२) रक् ।-कृणाति-इति स्वामि-मुकुटोक्तविग्रहस्तु चिन्यः । इति द्वित्वादि । 'चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि' (इति | 'क्रूरा नृशंसघोरोष्णकठिनाः' इति हैमः ॥ (३) ॥॥ कठिहैमः)॥ (६)॥*॥ षट् 'चरस्य ॥ चकिभ्यामोरन्' (उ० १।६४)। 'कठोरौ पूर्णकठिनौ' इति चणनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥७४ हैमः ॥ (४) *॥ नितिष्ठति । मद्गुरादिः (उ० १४१)॥ चञ्चलं तरलं चैव पारिप्लवपरिप्लवे । (५) ॥॥ दहति, देहति स्म वा । 'दृह दृहि वृद्धौ' (भ्वा. प.से.)। 'दृढः स्थूलबलयोः' (१२।२०) इति साधुः । चेति ॥ चलनशीलम् । 'चल गतौ' (भ्वा०प० से.) 'दृढं स्थूले नितान्ते च प्रगाढे बलवत्यपि' (इति मेदिनी)। 'चलनशब्दा-' (३।२।१४८) इति युच् । 'चलनं भ्रमणे | (६) ॥॥ जीर्यति । 'जष वयोहानौ' (दि. प० से.) । बाहुकम्पे कम्प्रे तु वाच्यलिङ्गकम् । चलनी वस्त्रघर्घर्या वारिभेदेऽपि लकादठच् । 'जरठः कर्कशे पाण्डौ कठिनेऽप्यभिधेयवत्' च क्वचित् )' इति विश्व-मेदिन्यौ ॥ (१) ॥*॥ कम्पन इति विश्वः (७) ॥*॥ मूर्तिः काठिन्यमस्यास्ति । मतुप शीलम् । 'कपि चलने' (भ्वा० आ० से.)। 'कम्पनं न द्वयोः (५।२।९४) ॥ (८) मूर्च्छति स्म । 'मुर्छा मोहसमुच्छ्राकम्पे कम्प्रे स्यादभिधेयवत्' (इति मेदिनी) ॥ (२) ॥॥ ययोः' (भ्वा०प० से.)। अकर्मकत्वात् क्तः (३।४।७२)। 'नमिकम्पि-' (३।२।१६७) इति रः ॥ (३) ॥*॥ चलति । ('आदितश्च' (१२।१६) इति नेद)। 'न ध्याख्या-' (1. अच् (३।१।१३४)॥ (४) ॥*॥ लोडति । 'लुड विलोडने' २१५७) इति नत्वं न । 'मूर्त स्यात्रिषु मूर्छाले कठिने मूर्ति(भ्वा०प० से.)। क्वचिदपवादविषयेऽप्युत्सर्गप्रवृत्तेरच् (३। मत्यपि' इति विश्वः (मेदिनी) ॥ (९) ॥॥ नव 'कठि१।१३४) । उलयोरेकत्वम् ॥ (५)॥*॥ 'चरिचलि-' (वा. नस्य॥ ६।१।१२) इति द्वित्वादि ॥ (६)॥*॥ चञ्चति । 'चञ्चु गतौ' (भ्वा०प० से.)। बाहुलकादलच । 'चञ्चला तु तडिल प्रवृद्धं प्रौढमेधितम् ॥ ७६॥ म्योश्चञ्चलश्चपले(: कामुके)ऽनिले' (इति मेदिनी) ॥ (५) प्रेति ॥ प्रवर्धते स्म । 'वृधु वृद्धौ' (भ्वा० आ० से.)। ॥*॥ तरति । आलच (बाहुलकात्)। 'तरलं चञ्चले पिङ्गे भास्करेऽपि त्रिलिङ्गकम् । हारमध्यमणौ पुंसि यवागूसुरयोः 'गत्यर्था-' (३।४।७२) इति कः ॥ (१) ॥॥ प्रोह्यते स्म । स्त्रियाम्' इति विश्व-मेदिन्यौ ॥ (6) ॥*॥ परिप्लवते। 'प्लुङ् 'वह प्रापणे' (भ्वा० उ० अ०)। क्तः (३।२।१०२) । गतौ' (भ्वा० आ० से.)। अच् (३।१।१३४)॥ () ॥॥ 'प्रादूहो-' (वा० ६।१।८९) इति वृद्धिः ॥ (२) ॥१॥ एधते स्म । 'एध वृद्धौ' (भ्वा० आ० से.)। 'गत्यर्था-' (३॥४॥ प्रज्ञाद्यण् (५।४।३८)। 'पारिप्लवश्चाकुले स्याच्चञ्चले च' इति | हैमः (मेदिनी)॥ (१०)॥*॥ दश 'चलस्य'॥ ७२) इति क्तः ॥ (३) ॥॥ त्रीणि 'प्रवृद्धस्य॥ अतिरिक्तः समधिकः पुराणे प्रतनप्रत्नपुरातनचिरंतनाः। अतीति ॥ अतिरिच्यते स्म । 'रिचिर विरेचने' (रु. प्विति ॥ पुरा भवम् । 'सायंचिरम्-' (४।३।२३) इति उ० अ०)। क्तः (३।२।१०२) ॥ (१)॥*॥ सम्यगधिकः ॥ ट्युट्युलौ। 'पुराणप्रोक्तेषु-' (४।३।१०५) इति निर्देशात्तुण् न । (२) ॥* द्वे 'अधिकभूतस्य' ॥ 'अवाधकान्यपि निपातनानि' इति पक्षे भवति । 'पुराणं दृढसंधिस्तु संहतः॥७५॥ प्रत्नशास्त्रयोः। पुराणः षोडशपणे' (इति हैमः) ॥ (१)॥॥ द्विति ॥ दृढः संधिः संधानमस्य ॥ (१) ॥॥ संहन्यते 'नश्च पुराणे प्रात्' (वा० ५।४।३०) इति व्युः ॥ (२) ॥१॥ स्म । क्तिः (३।२।१०२)। 'संहतं संगते दृढे' इति हैमः॥ नः (वा० ५।४।३०) च ॥ (३) ॥*॥ पुरा भवम् । व्युः (२) 'दृढसंधानस्य॥ (४।३।२३)॥ (४)॥ ॥ चिरे भवम् । 'सायंचिरम्-' (४. कक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् । ३।२३) इति ट्युः, निपातनान्मान्तत्वम् ॥ (५) ॥*॥ पञ्च जरठं मूर्तिमन्मूर्तम् 'पुरातनस्य' ॥ केति ॥ कक्खति । 'कख हसने' (भ्वा०प० से.)। 'शकादिभ्योऽटन्' (उ० ४।११२) ॥॥ ('खक्खटम्' इति) १-पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्तोऽपि पृषोदरादिकवर्गद्वितीयादिः-इत्यन्ये ॥ (१) ॥ ॥ कठति । 'कठ कृच्छ्र | त्वात् (६।३।१०९) नेति बोध्यम् । 'अबाधकान्यपि निपातनानि' इति तु भाष्यविरुद्धम्-इति परिभाषेन्दुशेखरे नागेशः । जीवने' (भ्वा०प० से.) 'बहुलमन्यत्रापि' (उ० ३।४९) २–'नश्च पुराणे प्राद्वक्तव्यः । लप्-तनप्-खाश्च प्रत्यया वक्तव्या' इतीनच् । 'कठिनमपि निष्ठुरे स्यात् स्तब्धेऽपि त्रिषु नपुंसक त्रिषु नपुसक | इति भाष्ये तनप्प्रत्ययस्यैव विधानेनात्र तद्विरोधात् ट्युविम् । काठना खाटकायामाप काठना गुडशकराया | धानमसंगतम् । अत एव स्वामि-मुकुटाभ्यामपि तनप्रत्यय एवाङ्गीच' इति विश्वः (मेदिनी) ॥ (२) ॥॥ कृन्तति। 'कृती कृतः॥ खटम्' इति) वा (६।३।१०९) नेति बोध्या परिभाषेन्दुशेखरे ना Page #383 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥७७॥ क्विन् ( ३।२।५९) ॥ (१) ॥*॥ अनुगतमक्षमिन्द्रियम् ॥ (२) नूत्नश्च ॥*॥ अनु गच्छति । 'गम्ल गतौ' (भ्वा० ५० अ०)। 'अन्येप्रेति ॥ प्रतिनवमग्रमस्य ॥ (१) ॥ ॥ अभिनयते । 'णु भ्योऽपि-' (वा० ३।२।४८) इति डः ॥ (३)॥*॥ पदस्य स्तुती' (अ० प० अ०)। 'ऋदोरप्' (३।३।५७)॥ (२) | पश्चात् पश्चादर्थेऽव्ययीभावः (२।११६)॥ (४) ॥*॥ चत्वारि ॥*॥ 'अचो यत्' (३।११९७) ॥ (३) ॥*॥ नव एव । 'पश्चादित्यर्थे ॥ 'नवस्य नूरादेशस्त्रप्तनप्खाश्च प्रत्ययाः' (वा० ५।४।३०)॥ प्रत्यक्षं स्यादैन्द्रियकम् (४) ॥ ॥ (५)॥*॥ (६) ॥*॥ नूयते । अप् (३।३।५५)॥ " प्रेति ॥ अक्षमिन्द्रियं प्रतिगतम् । 'अत्यादयः- (वा. (७) ॥ ॥ सप्त 'नूतनस्य ॥ २।२।१८) इति समासः ॥ (१) ॥ ॥ इन्द्रियेणानुभूयते। सुकुमारं तु कोमलं मृदुलं मृदु । कुलालादित्वात् (४।३।११८) वुञ् ॥ (२) ॥॥ द्वे 'इन्द्रियखिति ॥ सुष्टु कुमार्यते । 'कुमार क्रीडायाम्' चुराद्यदन्तः। 'पुंसि-' (३।३।११८) इति घः। 'एरच्' (३।३। अप्रत्यक्षमतीन्द्रियम् । ५६) वा । यद्वा,-सुकाम्यते । 'कमेः किदुच्चोपधायाः' (उ. । अप्रेति ॥ भिन्न प्रत्यक्षात् ॥॥ 'अनध्यक्षम्' इति ३१३८) इत्यारन् , अत उत्वं च ॥ (१)॥॥ बाहुलेकाद- पाठः-इत्यन्ये । अक्षेष्वधि । अध्यक्षम् । विभक्त्यर्थेऽव्ययीलच , अत उत्वं च । 'कोमलं मृदुले जले' इति विश्वः भावः (२०१६)। अतिक्रान्तमध्यक्षम् ॥ (१) ॥ ॥ इन्द्रिय(मेदिनी)॥ (२) ॥*॥ मृदुर्गुणोऽस्यास्ति । 'सिध्मादिभ्यश्च' मतिकान्तम् ॥ (२)॥॥ द्वे 'इन्द्रियेणाशातस्य'॥ (५।२।९७) इति लच् ॥ (३)॥*॥ मृद्यते । 'मृद क्षोदे' (क्या. प० से.)। 'प्रथिमृदिभ्रस्जाम्-' (उ० १२४) इति का एकतानोऽनन्यवृत्तिरेकाौकायनावपि ॥ ७९ ॥ सैप्रसारणं च । मृगय्वादित्वात् (उ० ११३७) कुः इति मुकुटो | अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि च । व्यर्थः। 'मृद्वतीक्ष्णे च कोमले' इति हैमः ॥ (४) ॥॥ एकेति ॥ एक तानयति । 'तनु श्रद्धोपकरणयोः' (चु० चत्वारि 'कोमलस्य॥ . उ० से.)। 'कर्मण्यण' (३।२।१)। एकस्तानो विस्तारोऽस्य, अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ ७८॥ इति वा ॥ (१)॥*॥ न अन्या वृत्तिरस्य ॥ (२) ॥*॥ एकम् अन्वेति ॥ अन्वञ्चति । 'अञ्च गतौ' (भ्वा०प० से.) एकस्मिन् वा अग्रमस्य ॥ (३) ॥*॥ एकमयनमस्य ॥ (४) ॥॥ एक एकस्मिन् वा सर्गो निश्चयोऽस्य ॥ (५) ॥*॥ १-सिद्धान्तकौमुद्यां तु-'कुटिकशिकौतिभ्यः प्रत्ययस्य मुद' । एकमग्र्यं ज्ञेयमस्य ॥*॥ प्रज्ञाद्यणि (५।४।३८) 'ऐकाय्यः ' बाहुलकाद्गुणः कोमलम्-इत्युक्तम् । २-ऋकारवतो धातोरुपादाने | शत ॥ (६) !! इति ॥ (६) ॥॥ एकं च तदयनं च एकायनं गतः। एक'संप्रसारणं च' इत्युक्तिर्भवदीया व्यर्था । तस्मात् रेफवतो भौवादिक स्मिन्नयने गतं ज्ञानमस्य, इति वा ॥ (७) ॥*॥ सप्त स्वोपन्यासो युक्तः । अत एव भवजनकेनापि प्रकृतसूत्रव्याख्यायां 'एकाग्रस्य ॥ 'प्रयाणां कुः संप्रसारणम्' इत्येवोक्तम् । ३-पीयूषाख्यव्याख्याया- | पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः मपि अनुपदशब्दस्यैवाव्ययीभावत्वमुक्तम् । स्वामिना तु-'अन्वक्- पमिति॥ आ प्रथमं दीयते गृह्यते । 'उपसर्गे घोः किः' अन्वक्ष-अनुपद-' इत्येतत्रयमव्ययं वर्तते । क्लीबत्वं तु (अन्वक्ष-अनु । (३।३।९२)॥ (१)॥॥ पूर्वति । 'पूर्व पूरणे' (भ्वा०प० पद-इति) द्वयोः-इत्युक्तम् । युज्यते चान्वक्शब्दस्याव्ययत्वम् । से.)। अच् (३।१।१३४)। "पूर्व तु पूर्वजे । प्रागयं श्रुत'अम्वग्ययौ मध्यमलोकपालः' इत्यत्र 'अन्वङ्' इति रूपापत्तेः । 'ताम्'। भेदेषु' (इति हैमः)॥ (२)॥*॥ पुरो भवः । 'दक्षिणापश्चाइत्यत्र 'कर्तृकर्मणो:-' (२।३।६५) इति षष्ठयापत्तेश्च । अव्ययत्वे तु 'न त्पुरसस्त्यक्' ( ४।२।९८) ॥ (३) ॥॥ प्रथते । 'प्रथ लोकाव्यय-' (२।३।६९) इति षष्ठीनिषेधेन 'अव्ययात्-'(२।४।८२) इति प्रख्याने' (भ्वा० आ० से.)। 'प्रथेरमच्' (उ० ५।६८)। सुपो लुका लुप्तत्वेन न काप्यनुपपत्तिः। ग्रामं यातीत्यादावानुभविकस्य 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्' (इति मेदिनी) याधात्वर्थव्यापारजन्यविलक्षणसंयोगाश्रयत्वस्य गव्यभावेन तामित्यस्य ॥ (४)॥*॥ आदौ भवः । दिगादित्वात् (४।३।५३) यत् ॥ 'ययौ' इत्येतत्कर्मत्वाभावात् । 'ययौ' इत्येतत्कर्म तु 'निलयाय' इति पयो' इत्येतत्कौ तु निलयाय' इति (५)॥॥ पञ्च 'आद्यस्य'॥ प्रागुक्तमेव । नहि सधीचोरेकतरक्रियाकर्मत्वमेकतरस्य भवति । 'पुत्रेण सहागतः पिता' इत्यर्थे 'पुत्रमागच्छति स्म पिता' इति प्रयोगाभावात् । १-प्रथमम् आदीयते गृह्यते-इति मुकुटपाठ एव साधीगोराज्ञोश्च 'छायेव तां भूपतिरन्वगच्छत् ( रघु० २।६) इत्यनेन | यान् । भवल्लिखितपाठे 'आ' इत्यस्य 'प्रथमम्' इत्यर्थकत्वसंभवेऽपि सध्यक्त्वप्रतिपादनात् । तत्र च 'तृतीयार्थे' इत्यनेनानोः कर्म- | 'दीयते' इत्यस्य 'गृह्यते' इत्यर्थकताया विना लक्षणं सर्वसुवोध्यप्रवचनीयसंक्षेति दिक् । त्वाभावात् ॥ Page #384 -------------------------------------------------------------------------- ________________ ३७६ अमरकोषः । [ तृतीय काण्डम् ( वा० ५।४।३६ ) इति खार्थेऽञ् । स्त्रियां ङीप् ( ४।१।१५) ॥ (१) ॥ * ॥ सह मानेन । समानस्य भावः । ष्यञ् (५/११० १२४ ) ( चातुर्वर्ण्यादित्वाद् ( वा० ५।१।१२४) वा स्वार्थे ष्यम् (२) ॥* ॥ द्वे 'अनेकसंबन्धिन एकस्य' ॥ एकाकी त्वेक ऐककः । अथास्त्रियाम् ॥ ८० ॥ अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमम् । अथेति ॥ अमति । ‘अम गतौ' ( वा० प० से० ) । बाहुलकात्तन्, अन्तति वा । 'अति बन्धने' ( भ्वा० प० से० )। अच् ( ३।१।१३४ ) । ' अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । (अवयवेऽपि )' इति हेमचन्द्रः ॥ ( १ ) ॥*॥ जघने भवम् । दिगादित्वात् ( ४।३।५४) यत् । शरीरावयत्वात् ( वा० ४।३।५५ ) 'जघन्यं मोहने क्लीबं चरमे गर्हितेऽन्यवत्' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ चरति । 'चर गतौ ' ( वा० प० से ० ) । 'चरेश्च' ( उ०५/६९ ) इत्यमच् ॥ (३) ॥*॥ अन्ते भवम् । दिगादित्वात् ( ४।३।५४) । ' अन्त्य - स्त्वन्तभवेऽधमे' इति हैमः ॥ (४) ॥*॥ पश्चाद्भवम् । 'दक्षिणा-' ( ४।२।९८) इति यक् ॥ ( ५ ) ॥ *॥ 'अग्रादिपश्चाड्डिमच्' (वा० ४।३।२३) ॥ (६) ॥ ॥ षट् 'अन्त्यस्य' ॥ मोघं निरर्थकम् एकेति ॥ एक एव । 'एकादा किनिच्चासहाये' (५।३।५२ ) ॥ (१) ॥*॥ चकारात् कन्लुकौ च । 'एकं संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ (३) ॥*॥ त्रीणि 'असजातीयासहायस्य' ॥ भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥ | भीति ॥ भिन्नोऽर्थो येषां ते ॥ (१) ॥ * ॥ अन्य एव । 'अल्पाच्तरम्' (२|२| ३४ ) इतिवत् स्वार्थे तर । - द्वयोनिरणे उतरच् ( ५।३।९२ ) - इति मुकुटस्त्वपाणिनीयः ॥*॥ ॥ * ॥ क्वचित् 'एकतरः' इति पाठः तत्र 'एकाच प्राचाम् ' ( ५।३।९४ ) इति उतरच् ॥ ( २ ) ॥ * ॥ इति । 'इण्भी - ' ( उ० ३।३३ ) इति कन् ॥ (३) ॥*॥ तनोति । ' तनोतेरनश्च वः' ( उ० २२६३) चात् क्विप् - इत्येके । आगमानित्यत्वा तुग् वैकल्पिकः । केचित्तु चिकमेवानुवर्तयन्ति । एवं मतभेदसिद्धौ त्वत्त्वशब्दौ सर्वादिषु पठितौ ॥ (४) ॥*॥ अनिति । 'अन प्राणने' ( अ० प० से० ) । अन्यादित्वात् (उ० ४।११२ ) यः । ' अन्योऽसदृशेतरयो:' इति हैमः ॥ ( ५ ) ॥*॥ तरणम् । 'ऋदोरप् ' ( ३।३।५७ ) नरः । ए काम तरः । इना कामेन तरति इति वा । अच् ( ३।१।१३४ ) । 'इतरः पामरेऽन्यस्मिन्' इति हेमचन्द्रः ॥ ( ६ ) ॥*॥ पद 'भिन्नार्थकाः ' ॥ उच्चावचं नैकभेदम् उच्चेति ॥ उदक् चावाक् च । 'मयूरव्यंसकादयश्च' (२० १।७२ ) इति साधुः ॥ (१) ॥ ॥ एको भेदोऽस्य । न एकभेदम् । सुप्सुपा ( २।११४ ) इति समासः । न एको भेदोऽत्र, इति वा । उत्तरपदशब्दस्य समासचरमावयवे रूढत्वान्मध्यमपदे नलोपाभावः ॥ ( २ ) ॥*॥ द्वे ' अनेक प्रकारस्य ' ॥ मविति ॥ मुह्यन्त्यस्मिन् । 'मुह वैचित्ये' ( दि० प० अ० ) । 'हलच' ( ३।३।१२१ ) इति घञ् । न्यङ्कादिः ( ७१३।५३ ) । मुहेरचि - इति मुकुटोक्तिश्चिन्त्या । 'मोघो दिने निष्फले च मोघा स्यात्पाटलातरौ ' इति हैमः ॥ (१) ॥*॥ निर्गतोऽर्थोऽस्मात् ॥ ( २ ) ॥*॥ द्वे 'निष्प्रयोजनस्य' ॥ स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥ स्पेति ॥ स्पाश्यते स्म । 'स्पश बाधनस्पर्शनयोः ' ( भ्वा० उ० से० ) ण्यन्तः । क्तः ( ३।२।१०२ ) । ' वादान्त-' (७२. २७) इति साधुः । मुकुटस्तु — स्पश्यते स्म - इति विगृहीत - वान् । तत्रेद्रप्रसङ्गो दुर्वारः ॥ (१) ॥ ॥ स्फुटति । 'स्फुट विकसने' (तु० प० से० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । ' स्फुटो व्यक्तप्रफुल्लयोः । सिते' व्याप्ते' इति हैमः ॥ (२) ॥*॥ व्यज्यते स्म । 'अञ्जु व्यक्तत्यादौ' (रु० प० से० ) । क्तः ( ३।२।१०२ ) । प्रव्यच्यते स्म इति वा । 'अञ्च विशेषणे' ( चु० उ० से० ) क्तः (३।२।१०२ ) ॥ ( २ ) ॥ ॥ उद्वणति । 'वण शब्दे' (भ्वा० प० से० ) । अच् (३।१।१३४) । पृषोदरादिः (६।३।१०९ ) ॥ (४) ॥*॥ चत्वारि ' स्पष्टस्य' ॥ साधारणं तु सामान्यम् उच्चण्डमविलम्बितम् | विति ॥ उच्चण्डनम् | 'चडि कोपे' (भ्वा० आ० से० ) । सेति ॥ सह आधारणेन । ' आग्नीधसाधारणादञ्- ' घञ् ( ३।३।१८ ) ॥ (१) ॥ * ॥ विलम्ब्यते स्म । 'लब - संसने ' ( वा० आ० से० ) । क्तः ( ३।२।१०२ ) । न विलम्बितम् ॥*॥ खामी - अवलम्बनम् - इति पठति ॥ (२) ॥*॥ द्वे 'उत्तालस्य' ॥ १–‘कृतो बहुलम्' इति भाष्यसंमतन्यासेऽधिकरणेऽप्यचः सिद्धत्वेन 'न्यङ्कादीनां च' इत्यत्र विण्ण्यतोरनुवृत्त्यभावस्य 'न्यक्कादित्वा कुत्वम् । भृगुः' इति वदतो भवज्जनकस्यापि संगतत्वेन कुत्वस्यापि सिद्धत्वेन च 'चिन्त्या' इत्युक्तिरेव चिन्त्या । २ - सितव्याप्तयोर्यथा - 'सुधांशुरोचिः स्फुटकुट्टिमेषु' - इत्यनेकार्थ कैरवाकर कौमुदी । १ - 'एक:' इत्यपि पाठः - ' शांभवी शक्तिरेकला'-- इति पीयूषव्याख्या । २ 'उत्त त्वः पश्यन्न ददर्श वाच्यम्' इति निरुक्ते । Page #385 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः। अरंतुदं तु मर्मस्पृक् (भ्वा० आ० से.) 'सलिकलि-' (उ० ११५४ ) इतीलच् ॥ आविति ॥ अरूंषि तुदति । 'तुद व्यथने (ताउ० (१)॥*॥ गाह्यते । 'गाहू विलोडने' (भ्वा० आ० से.)। अ०)। 'विध्वरुषोस्तुदः' (३।२।३५) इति खच । 'अरुद्धि- 'बहुलमन्यत्रापि' (उ० २।७८) इति युच् । पृषोदरादित्वात् षत्-' (६।३।६७) इति मुम् ॥ (१) ॥*॥ मर्म स्पृशति । (६।३।१०९) ह्रखः। गस्य गानस्य गतेर्वा हनम् । 'गहनं 'स्पृश उपतापे' (तु. प० अ०)। 'स्पृशोऽनुदके-' (३।२। वनदुःखयोः । गह्वरे कलिले चापि' इति विश्व-हैमौ ॥ (२)॥॥ ५८) इति क्विन् ॥ (२)॥*॥ द्वे 'मर्मपीडकस्य' ॥ द्वे 'दुष्प्रवेशस्य॥ अबाधं तु निरर्गलम् ॥ ८३ ॥ संकीर्ण संकुलाकीर्णे अबेति॥न बाधाऽस्य ॥ (१) ॥*॥ निष्क्रान्तमर्गलायाः । समिति ॥ संकीर्यते स्म । 'कृ विक्षेपे' (तु. प० से.)। 'निरादयः-' (वा० २।२।१८) इति समासः ॥ (२)॥*॥ द्वे | क्तः (३।२।१०२) 'संकीर्ण निचितेऽपि स्यादशुद्ध त्वभिधेय वत्' (इति मेदिनी)॥ (१)॥॥ संकोलति। 'कुल संस्त्याने' 'अबाधितस्य' ॥ (भ्वा०प० से.)। 'इगुपध-' (३।१।१३५) इति कः । प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च । यत्तु-शकिधातोरुलचि 'शङ्कुलम्' तालव्यादि इति तु खामीप्रेति ॥ प्रगतं सव्यात् । 'प्रसव्यं वाच्यलिङ्गं प्रतिकूलानु- इति मुकुटेनोक्तम् । तच्चिन्त्यम् । 'संकोलति' इति खामिना कूलयोः' (इति मेदिनी)॥ (१)॥*॥ प्रतीपं कूलात् ॥ (२) विगृहीतत्वात् ॥ (२) ॥॥ आकीर्यते स्म। 'कृ विक्षेपे' ॥*॥ अपगतं सव्यात् । 'अपसव्यं त्रिलिङ्गं तु दक्षिणप्रति- (तु. प० से.)। क्तः (३।२।१०२)॥ (३) ॥॥ त्रीणि कूलयोः' इति विश्वः (मेदिनी)॥ (३) ॥*॥ अपतिष्ठति। 'नानाजातीयसंमिलितस्य । यथा संकीर्णवर्गः । केचित्तु 'अपदुःसुषु स्थः' (उ० १२५) इति कुः । सुषामादिः एतान्पूर्वपर्यायानाहुः। 'संकीर्णमृषिपत्नीनाम्' इति प्रयोगात् ॥ (८।३।९८) 'अपष्टुः पुंसि काले च वामे स्यादन्यलिङ्गकः' मुण्डितं परिवापितम् ॥८५॥ (इति मेदिनी) ॥ (४)॥*॥ चत्वारि 'विरुद्धार्थस्य॥ स्विति ॥ मुण्ड्यते स्म। 'मुडि खण्डने' (भ्वा० आ० वामं शरीरं सव्यं स्यात् से०)। क्तः (३।२।१०२)॥ (१)॥*॥ परिवाप्यते स्म । वेति ॥ सूयते । 'प्रेरणे' (तु०प० से.)। 'अचो| मुण्डनार्थोऽत्र वपिः। ण्यन्तः। क्तः (३।२।१०२)॥*॥ द्वे यत्' (३।१।९७)। 'सव्यं वामे च दक्षिणे' इत्यजयः। 'कृतमुण्डनस्य' ॥ 'सव्यं तु देक्षिणे । वामे च प्रतिकूले च' इति विश्वः (हैमः)॥ | ग्रन्थिते संदितं दृब्धम् (9)॥*॥ एकम् 'सव्यशरीरस्य' ॥ ग्रेति ॥ अथ्यते स्म । 'ग्रन्थ संदर्भे' (त्या. प० से.)। अपसव्यं तु दक्षिणे ॥४॥ क्तः (३।२।१०२) ॥*॥ 'ग्रन्थितम्' इति पाठान्तरम् । अपेति ॥अपक्रान्तं सव्यात् ॥(१)॥॥ एकम् 'दक्षिण- तत्र 'प्रथि कौटिल्ये' (भ्वा० आ० से.) इति धातुः। 'ग्रन्थितं शरीरभागस्य॥ गुम्फिते क्रान्ते हिंसिते च त्रिलिङ्गकम् (इति मेदिनी)॥ (१) ॥*॥ संदीयते स्म । 'दो अवखण्डने' (दि. प० अ०)। संकटं ना तु संबाधः क्तः (३।२।१०२)। 'द्यतिस्यति-' (७४।४०) इतीत्वम् ॥४॥ समिति ॥ संकटति। 'कटे वर्षावरणयोः' (भ्वा०प० 'गुम्फितम्' इति पाठे-'गुम्फ ग्रन्थे' (तु. प० से.) से०)। अच् (३।१११३४) यद्वा,-संबाधार्थात् 'सम्'शब्दात् ण्यन्तः॥ (२)॥*॥ दृभ्यते स्म । 'दृभी ग्रन्थे' (तु०प० से.)। खार्थे 'संप्रोदश्च- (५।२।९२) इति कटच् ॥ (१) ॥॥ क्तः (३।२।१०२)॥ (३)॥*॥ त्रीणि 'गुम्फितस्य' ॥ सम्यग् बाधन्तेऽत्र । 'बाधृ लोडने' (भ्वा० आ० से.) विसृतं विस्तृतं ततम् । 'हलश्च' (३।३।१२१) इति घञ् । 'संबाधः संकटे भैगे' इति विश्वः ॥ (२)॥*॥ द्वे 'संकीर्णस्य ॥ वीति ॥ विसरति स्म । 'सृ गतौ' (भ्वा०प० अ०)। 'गत्यर्था-' (३।४।७२) इति क्तः॥ (१) ॥*॥ विस्तीर्यते कलिलं गहनं समे। स्म । 'स्तृञ् आच्छादने' (त्र्या० उ० से.)। क्तः (३।२। ळाने या. ज. से.)। क्तः। केति ॥ कलते, कल्यते, वा। 'कल शब्दसंख्यानयोः' १-'सप्तैकार्थानि' इत्येके-इति पीयूषव्याख्या। २-'वपिः १-दक्षिणे यथा-'वामो बाहुर्मुडान्याः करकलितरणत्कंकणाली- प्रकिरणे दृष्टश्छेदने चापि वर्तते । केशान्वपति' (इति (६।१।४५) करालो यस्मिन्सन्यो भुजगवलयवान्' इत्यनेकार्थकैरवाकरकौमुदी। सूत्रे) भाष्यात् । ३-गुन्थितम्' इति कचित्-इति पीयूष२-भगे योनौ यथा-करिहस्तेन संबाधे प्रविश्यान्तर्विलोडिते । व्याख्या । 'मवितं मर्दितम्' इति पाठे-'मृद क्षोदे' (ऋया०)उपसर्पन ध्वजः पुंसःसाधनान्तर्विराजते' इत्यनेकार्थकैरवाकरकौमुदी। | अनेकार्थत्वात् ग्रन्थने इति खामी-इति मुकुटः॥ अमर. ४८ Page #386 -------------------------------------------------------------------------- ________________ ३७८ अमरकोषः। [तृतीयं काण्ड १०२)॥ (२)॥॥ तन्यते स्म । 'तनु विस्तारे' (त. उ० (इति मेदिनी) ॥ (५) ॥*॥ क्षिप्यते स्म । 'क्षिप प्रेरणे से०)। क्तः ( ३।२।१०२)। 'ततं व्याप्ते विस्तृते च त्रिलि- (तु० उ० अ०)। क्तः (३।२।१०२)॥ (६)॥॥ ईर्यते स्म। ङ्गकम् । क्लीबं वीणादिवाये स्यात्पुंलिङ्गस्तु सदागतौ' (इति | 'ईर गतौ कम्पने च' (अ० आ० से.)। तः (३।२।१०२)॥ मेदिनी) ॥ (३) ॥॥ त्रीणि 'लब्धप्रसरस्य' ॥ (७)॥*॥ सप्त 'प्रेरितस्य'॥ अन्तर्गतं विस्मृतं स्यात् परिक्षिप्तं तु निवृतम् अन्तेति ॥ अन्तर्गम्यते स्म, गच्छति स्म वा। 'गम्ल पेति ॥ परितः क्षिप्यते स्म । क्तः (३।२।१०२)॥ () गती' (भ्वा०प० अ०)। क्तः (३।२।१०२,४।७२)। ॥॥ निवियते स्म । 'वृञ् वरणे' (श्या० उ० से.) क्तः 'अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च वाच्यवत्' इति विश्वः (३।२।१०२) ॥ (२) ॥ ॥ द्वे 'परिखादिना वेष्टितस्य' । (मेदिनी) ॥ (१) ॥*॥ विस्मयते स्म । 'स्मृ आध्याने __ मूषितं मुषितार्थकम्। (भ्वा० १० अ०)। क्तः (३।२।१०२)॥ (२) ॥*॥ द्वे | | स्विति ॥ मूष्यते स्म । 'मुष स्तेये' (भ्वा०प० से.)। 'विस्मृतस्य॥ प्राप्तंप्रणिहिते समे ॥८६॥ क्तः (३।२।१०२)॥ (१) ॥॥ मुष्यते स्म । 'मुष स्तेये' (त्र्या० प० से.)। कः ( ३।२।१०२)। 'मूषितं हृतप्रेति ॥ प्राप्यते स्म । 'आप व्याप्तौ' (खा. प० अ०)। खण्डिते' इति विश्वः (मेदिनी)। (२)॥॥ द्वे 'चोरितस्य । कः (३।२।१०२)। 'प्राप्तं लब्धे समञ्जसे' (इति मेदिनी)॥ प्रवृद्धप्रसृते (१) ॥॥ प्रणिधीयते स्म । क्तः ( ३।२।१०२)। 'दधातेर्हिः' प्रेति ॥ प्रवर्धते स्म । 'वृधु वृद्धौ' (भ्वा० आ० से.)। (७।४।४२)॥ (२) ॥*॥ द्वे 'स्थापितस्य'॥ 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (१) ॥॥ प्रसरति स्म । वेल्लितप्रेसिताधूतचलिताकम्पिता धुते। 'सृ गतौ' (भ्वा०प० अ०)। क्तः (३।४।७२)॥ (२)॥॥ वेल्लीति ॥ वेल्लयते स्म । 'वेल्ल चलने' (भ्वा०प० से.)। वे 'प्रसृतस्य ॥ तः (३।२।१०२)। 'वेल्लितं गमने क्लीबं कुटिले विधुते न्यस्तनिसृष्टे त्रिषु' ( इति मेदिनी)॥ (१) ॥॥ प्रेते स्म । 'इखि गतौ' | न्येति ॥ न्यस्यते स्म । 'असु क्षेपणे' (दि. ५० से.)। (भ्वा० प० से.)। क्तः (३।२।१०२)॥ (२)॥॥ आधू 1°)। कः (शश१०२) ।। (२) ॥* आधूः क्तः (३।२।१०२)॥ (१)॥॥ निसृज्यते स्म । 'सृज विसर्गे' यते स्म । 'धू विधूनने' (तु० प० से.) । 'धूञ् कम्पने' | (दि. आ० अ०)। क्तः (३।२।१०२)॥ (२) ॥॥ द्वे (त्र्या० प० से.) वा । क्तः (३।२।१०२)॥ (३) ॥२॥ | 'त्यक्तस्य॥ चल्यते स्म । 'चल कम्पने' (भ्वा०प० से.)। क्तः (३।२। गुणिताहते ॥८॥ १०२)॥ (४)॥*॥ आकम्प्यते स्म । 'कपि चलने' (भ्वा० आ० से.)। क्तः (३।२।१०२)॥ (५) ॥*॥ धूयते स्म । | ग्विति ॥ गुण्यते स्म । 'गुण आमन्त्रणे' (चु० उ० से.)। 'धूञ् कम्पने' (खा० उ० अ०)। क्तः (३।२।१०२)। तः (३।२।१०२)॥ (१) ॥॥ आहन्यते स्म । 'हन्' (अ. 'धुतम् । त्यक्ते विधूते' इति हैमः (मेदिनी)॥ (६)॥*॥ प० अ०)। कः (३।२।१०२)॥ (२) ॥*॥ द्वे 'गुणिषट् 'ईषत्कम्पितस्य ॥ तस्य॥ नुत्तनुन्नास्तनिष्ट्यूताविद्धक्षिप्तेरिताः समाः॥ ८७॥ निदिग्धोपचिते न्विति ॥ नुद्यते स्म । 'णुद प्रेरणे (तु० उ० अ०)। नीति ॥ निदिह्यते स्म । “दिह उपचये' (अ० उ. तः (३।२।१०२)। 'नुदविद-' (८।२।५५) इति वा नत्वम् | | अ०)। क्तः (३।२।१०२)॥ (१) ॥*॥ उपचीयते स्म । | 'चिञ् चयने' (स्वा० उ० अ०)। तः (३।२।१०२) । 'भवे॥ (१) ॥*॥ (२)॥*॥ अस्यते स्म । 'असु क्षेपणे (दि. दुपचितं दिग्धे समृद्ध वाच्यलिङ्गकम्' (इति मेदिनी)। प० से.)। कः ( ३।२।१०२)। 'अस्तः क्षिप्त पश्चिमाद्रौ' | दुपाचत दिग्ध समृद्ध वाच्यालङ्गकम्' (इति । इति हैमः ॥ (३) ॥॥ निष्ठीव्यते स्म। "ष्टिव निरसने (२)॥*॥ द्वे 'पुष्टिं प्रापितस्य' ॥ (भ्वा० प० से.)। क्तः (३।२।१०२)। 'यस्य- (७२।१५) गूढगुप्ते इति नेट् । 'च्छोः-' (६।४।१९) इत्यूट ॥ (४) ॥*॥ आवि- ग्विति ॥ गुह्यते स्म । 'गुहू संवरणे' (भ्वा० उ० से.)। ध्यते स्म । 'व्यध ताडने' (दि० ५० अ०)। कः ( ३।२।- क्तः (३।२।१०२)। 'गूढं रहसि गुह्ये च न द्वयोः संवृते १०२)। 'आविद्धो वाच्यलिङ्गः स्यात्कुटिले च पराहते' | त्रिषु' (इति मेदिनी)॥ (१) ॥ ॥ गुप्यते स्म । 'गुप गोप १-वपेः क्तः । 'प्रोक्तम्' इत्यत्र पाठ इति तु गोवर्धनः- १-'गुपू रक्षणे' (भ्वा०प० से०) इति तूचितम् । अन्यथा इति मुकुटः॥ | वेटो दुर्वारत्वात् ।। Page #387 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । द्वतावदीर्णे नादौ' (भ्वा० आ० से.)। क्तः (३।२।१०२)। "गुप्तं गूढे समे। जाते' इति हैमः ॥ (२)॥*॥ द्वे 'कृतगोपनस्य'॥ सेति ॥ समे इति प्रवृद्धप्रसृते इत्यादिषु अन्वेति ॥ गुण्डितरूषिते। वेधितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥९॥ ग्विति ॥ गुण्ड्यते स्म । 'गुडि वेष्टने' (चु०प० से.)। नग र वे वेपने (श्वा तः (३।२।१०२)॥*॥ 'गुण्ठितम्' इति पाठे-'गुठि वेष्टने' न से.)। क्तः (३।२।१०२)। 'वेष्टितं रुद्ध लासके करणा(चु० प० से.)। क्तः (३।२।१०२) ॥ (१) ॥*॥ रूष्यते न्तरे' (इति मेदिनी) ॥ (१)॥ ॥ वलयं जातमस्य । तारस्म । रूषिर्वेष्टनार्थोऽपठितोऽपि भ्वादौ द्रष्टव्यो भ्वादेरवृत्कृत कादिः (५।२।३६)। यद्वा,-वलयवत् कृतम् । 'तत्करोति-' स्वात् । क्तः (३।२।१०२) ॥ (२) ॥*॥ द्वे 'धूलिलिप्तस्य' | | (वा० ३।१।२६) इति णिच् । क्तः (३।२।१०२)॥ (२)॥*॥ 'गुण्डालित' इति ख्यातस्य ॥ संवीयते स्म । 'व्येञ् संवरणे' (भ्वा० उ० अ०)। क्तः (३।२। १०२)॥ (३) ॥४॥ रुध्यते स्म । 'रुधिर् आवरणे' (रु. द्रुतेति ॥ द्रूयते स्म । 'द्रु गतौ' (भ्वा०प०अ०)। कः | उ. अ.)। क्तः (३।२।१०२)॥ (४) ॥*॥ आवियते (३।२।१०२) । द्रुतं शीघ्रविलीनयोः' इति हैमः ॥ (१) स्म । 'वृञ् आवरणे' (श्या० उ० से.)। क्तः (३।२।१०२) ॥*॥ अवदीर्यते स्म। 'दृ विदारणे' (त्र्या० ५० से.)। क्तः ॥ (५)॥॥ पञ्च 'नद्यादिवेष्टितस्य॥ (३।२।१०२)॥ (२) ॥॥ द्वे 'प्रापितद्रवीभावस्य' ॥ रुग्णं भग्ने उद्भूर्णोद्यते विति ॥ रुज्यते स्म । 'रुजो भङ्गे (तु. ५० अ०)। क्तः विति ॥ उद्यते स्म । 'गुरी उद्यमने' (दि. आ०(३।२।१०२) । 'ओदितश्च' (८।२।४५) इति नत्वम् ॥ (१) से)। क्तः ( ३।२।१०२)॥ (१) ॥*॥ उद्यम्यते स्म। ॥ भुज्यते स्म । 'भुजो कौटिल्ये' (तु. प० अ०)। कः 'यम उपरमे' (भ्वा०प० अ०)। क्तः (३।२।१०२)॥ (२) (३।२।१०२) । (२) ॥॥ द्वे 'वक्रस्य' ॥ ॥॥ द्वे 'उत्तोलितस्य॥ अथ निशितक्ष्णुतशातानि तेजिते । काचितशिक्यिते ॥ ८९॥ अथेति ॥ निशायते स्म । 'शो तनूकरणे' (दि. प. केति ॥ काचे धृतम् । 'प्रातिपदिकाद्धात्वर्थे' (चु. ग.) अ.)। क्तः (३।२।१०२)। 'शाच्छोः - (४।४१) इति इति णिच् । तः ॥ (१) ॥॥ एवं शिक्ये धृतम् ॥ (२) वेत्वम् ॥ (१) ॥॥ (२)॥*॥ क्ष्णूयते स्म । 'क्ष्णु तेजने' ॥॥ द्वे 'शिक्ये स्थापितस्य। (अ० प० से.)। क्तः (३।२।१०२) ॥ (३) ॥*॥ तेज्यते घ्राणघ्राते स्म । 'तिज निशाने' चुरादिः । क्तः (३।२।१०२)॥ (४) घेति ॥ घ्रायते स्म । 'घ्रा गन्धोपादाने' (भ्वा०प० ॥*॥ चत्वारि 'शाणादिना तीक्ष्णीकृतस्य' ॥ अ०)। क्तः (३।२।१०२)। 'नुदविद-' (८।२।५५) इति वा नत्वम् । 'घ्राणं तु घ्रातघोणयोः' इति हैमः ॥ (१) ॥*॥ स्याद्विनाशोन्मुखं पक्वम् (२) ॥॥ द्वे 'आघ्रातस्य। __ स्यादिति ॥ विनशनं विनाशः । भावे घञ् (३।३।दिग्धलिप्ते १८)। उद्गतं मुखमारम्भोऽस्य विनाशे उन्मुखम् ॥ (१) |॥॥ पच्यते स्म । 'डुपचष् पाके' (भ्वा० उ० अ०) । क्तः दीति ॥ दिह्यते स्म । 'दिह उपचये' (अ० उ० अ०)। (३।२।१०२)। 'पचो वः' (८३२।५२) 'पक्कं परिणते नाशाकः (३।२।१०२)। 'दिग्धो विषाकबाणे स्यात्पुंसि लिप्तेऽ भिमुखे' इति हैमः। (२)॥॥ द्वे 'विनाशोन्मुखस्य ॥ न्यलिङ्गकः' (इति मेदिनी)॥ (१) ॥॥ लिप्यते स्म । 'लिप उपदेहे' (तु० उ० अ०)। क्तः (३।२।१०२)। 'लिप्तं भुक्त हीणहीतौ तु लजिते ॥११॥ विलिप्तयोः। विषाक्के' इति हैमः ॥ (२) ॥॥ द्वे "लित' हीति ॥ अह्रषीत् । 'ही लजायाम्' (जु०प० अ०)। इति ख्यातस्य ॥ क्तः (३।२।१०२)। 'नुदविद-' (८1१।५५) इति वा नत्वम् ॥ समुदक्तोद्भुते (१) ॥॥ (२)॥॥ लजा जाताऽस्य । तारकादिः (५।२।सेति ॥ समुदच्यते स्म । 'अञ्च गतौ (भ्वा०प० से.)|३६)॥ (३) ॥*॥ त्रीणि 'संजातलजस्य'॥ कः (३।२।१०२) ॥ (१) ॥१॥ उद्भियते स्म । 'हृञ् हरणे' वृत्ते तु वृत्तवावृत्तौ (भ्वा० उ० से.)। 'धृञ् धारणे' (भ्वा० उ० अ०) वा । कः विति॥ वियते स्म । 'वृञ् वरणे' (श्या० उ० से.)। कः २) 'उद्धृतं स्यात्रिषुत्क्षिप्त परिभुक्तोज्झितेऽपि च' (३।२।१०२)॥ (१) ॥१॥ वृत्यते स्म । 'वृतु वर्तने' (भ्वा० (इति मेदिनी)॥ (२) ॥॥ द्वे 'कूपादेनिष्कासित- आ० से.)। क्तः (३।२।१०२)। "वृत्तं वृत्तौ दृढे मृते । जलादे॥ | चरित्रे वर्तुले छन्दःखतीताधीतयोवृते' इति हेमचन्द्रः ॥ Page #388 -------------------------------------------------------------------------- ________________ अमरकोषः। [तृतीयं काण्डम् । (२) ॥ ॥ केचित्तु-वावृतु वर्तने (दि. आ० से.) इति | यस्य । (२)॥*॥ नाना रूपमस्य ॥ (३) ॥॥ पृथग् विधा पठन्ति, तन्मते वावृत्यते स्म। क्तः (३।२।१०२)॥ (३)॥*॥ | यस्य ॥ (४)॥॥ चत्वारि 'नानारूपस्य'॥ त्रीणि 'स्वयंवरादौ स्वीकृतस्य वरादेः॥ | अवरीणो धिकृतश्चापि संयोजित उपाहितः। अवेति ॥ अव रीयते स्म । 'रीङ् स्रवणे' (दि. आ० समिति ॥ संयोज्यते स्म । 'युजिर् योगे' (रु. उ० अ०)। क्तः (३।२।१०२) ॥ (१) ॥ ॥ धिगकारि । अ०) ण्यन्तः । क्तः (३।२।१०२)॥ (१)॥*॥ उपाधीयते । ।। क्तः (३।२।१०२) ॥ (२)॥*॥ पर्यायान्तरं दर्शयितुमुक्त. क्तः (३।२।१०२)। 'दधातेहिः' (७।४।४२)। 'उपाहितो स्यैव धिकृतस्यानुवादः । यद्वा,-निर्भसित उक्तः, अत्र तु उनलोत्पाते पुमानारोपिते त्रिषु' (इति मेदिनी)॥ (२)॥॥ निन्दितमात्रे ॥*॥ द्वे 'निन्दितमात्रस्य॥ द्वे 'मेलितस्य'॥ प्राप्यं गम्यं समासाद्यम् अवध्वस्तोऽवचूर्णितः। प्रेति ॥ प्राप्यते। 'आप्ल व्याप्तौ' (स्वा०प० अ०)। अवेति ॥ अवध्वस्यते स्म । 'ध्वंसु गतौ च' (भ्वा० ण्यत् (३।१।१२४) ॥ (१) ॥ गम्यते । 'गम्ल गतौ | आ० से.)। क्तः (३।२।१०२) । 'अवध्वस्तं परित्यक्ते (खा०प० अ०)। 'पोरदुपधात्' (३।१।९८) इति यत् ॥ नान्दतऽप्यवचूाणत शत विश्वः ।। निन्दितेऽप्यवचूर्णिते' इति विश्वः ॥॥-'अपध्वस्तः' इत्यपि (२) ॥*॥ समासद्यते । 'षद् विशरणादौ' (तु०प० अ०)। पाठः ॥ (१) ॥*॥ अवचूर्ण्यते स्म । 'सत्याप-' (३।१।२५) ण्यत् (३।१।१२४)॥ (३) ॥॥त्रीणि 'आप्तं शक्यस्य ॥ इति ण्यन्तात् क्तः (३।२।१०२) । यद्वा,-'चूर्ण पेषे' चुरादिः॥ स्यन्नं रीणं तं सते ॥ ९॥ (२)॥*॥ द्वे 'क्षिप्तसुधादिचूर्णस्य ॥ स्येति ॥ स्यन्द्यते स्म। 'स्यन्दू प्रस्रवणे' (भ्वा० आ० | अर अनायासकृतं फाण्टम् से.)। क्तः (३।२।१०२)। 'रदाभ्याम्- (८२।४२) इति । अनेति ॥ (१) ॥॥ फण्यते स्म। 'फण गतौ' (भ्वा० नत्वम् ॥ (१)॥ ॥ रीयते स्म । 'रीङ् प्रस्रवणे' (दि. आ०प० से०)। क्तः (३।२।१०२)। 'क्षुब्धखान्त-' (१२।१८) अ०)। क्तः (३।२।१०२)। 'खादय ओदितः' (दि. ग. इति साधुः ॥ (२) ॥॥ द्वे 'अनायासेन कृतस्य क्वाथसू०) इति नत्वम् (८।२।४५)॥ (२) ॥॥ यते स्म । विशेषस्य' ॥ 'सु गतौ' (भ्वा०प० अ०) । क्तः (३।२।१०२) ॥ (३) स्वनितं ध्वनितं समे ॥१४॥ ॥*॥ स्नूयते स्म । 'ष्णु प्रस्रवणे' (अ०प० से.) । क्तः (३।२।१०२) ॥ (४)॥*॥ चत्वारि 'प्रस्तुतस्य'॥ खेति ॥ खन्यते स्म । 'स्खन शब्दे' (भ्वा० ५० से.)। संगूढः स्यात्संकलितः | क्तः (३।२।१०२)॥(१) ॥ ॥ ध्वन्यते स्म । 'ध्वन शब्द' (भ्वा०प० से.) क्तः। (३।२।१०२) ॥ (२) ॥॥ द्वे 'कृतसमिति ॥ संगुह्यते स्म । 'गुहू संवरणे' (भ्वा० उ० शब्दस्य ॥ से.)। कः (३।२।१०२) ॥ (१) ॥*॥ संकल्यते स्म । 'कल संख्याने (भ्वा० आ० से.)। क्तः (३।२।१०२) ॥ बद्धे संदानितं मूंतमुहितं संदितं सितम् । (२) ॥१॥ द्वे 'अङ्कान्तरेणैकीकृतस्याङ्कादेः॥ वेति ॥ बध्यते स्म । 'बन्ध बन्धने' (त्या० प० से.)। अवगीतः ख्यातगहणः। क्तः (३।२।१०२) ॥ (१)॥॥ संदान्यते स्म। 'दान खण्डने' अवेति ॥ अवगीयते स्म । 'गै शब्दे' (भ्वा०प० (भ्वा० उ० से.)। क्तः (३।२।१०२)॥ (२) ॥*॥ मूयते | स्म । 'मूङ बन्धने' (भ्वा० आ० से.)। क्तः (३।२।१०२)। से०)। क्तः (३।२।१०२)। 'घुमास्था-' (६।४।६६) इती ॥ (३) ॥ ॥ उद्दयते स्म । संद्यते स्म । 'दो अवखण्डने' त्वम् । 'अवगीतं तु निर्वादे दृष्टगर्हितयोरपि' इति विश्वः (दि०प०अ०)। क्तः (३।२।१०२)। 'यतिस्यति-' (३।४।(मेदिनी) ॥ (१)॥॥ ख्याता गर्हणा यस्य ॥ (२)॥॥ द्वे ४०) इतीत्वम् ॥ (४) ॥*॥ (५) ॥*॥ सीयते स्म। 'षिञ् 'प्रसिद्धनिन्दस्य॥ बन्धने' (खा० उ० अ०)। क्तः (३।२।१०२)॥ (६) ॥५॥ विविधः स्याद्बहुविधो नानारूप: पृथग्विधः॥९३॥ षट 'बदस्य। वीति ॥ विचित्रा विधा यस्य ॥ (१) ॥*॥ बहवो विधा १-'मूर्णम्' इति पाठे-'मुर्व बन्धने' (भ्वा० ५० से०) । १-'ततो वावृत्यमानासौ रामशालां न्यविक्षत' इति भट्टिः- क्तः (३।२।१०२) । रालोपः' (६।४।२१) इति वलोपः । 'हलि इति स्वामि-मुकुटौ । इत्थमबुध्वा 'वृत्तव्यावृत्तौ' इति पेठः-इति | च' (८१२७७) इति दीर्घः । निष्ठानत्वम् ( ८।२।४२ )...इति क्षीरस्वामी । २–'उपाहितां वक्षसि पीवरस्तनी' इति भारविः- मुकुटः। २-उद्दीयते । संदीयते इति युक्तम् । यकि परे 'ओतः इति मुकुटः॥ श्यनि' (७३७१) इति लोपस्याप्राप्तेः । Page #389 -------------------------------------------------------------------------- ________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ३८१ निष्पवं क्वथितम् तः (३।२।१०२)। 'सहिवहोरोदवर्णस्य' (६।३।११२)॥ नीति ॥ निश्चयेन पक्कम् ॥ (१) ॥*॥ क्वथ्यते स्म। (१) ॥॥ क्षम्यते स्म । 'क्षमूष सहने' (दि. ५० से.)। 'क्वथे निष्पाके' (भ्वा०प० से.)। क्तः (३।२।१०२)॥ क्तः (३।२।१०२)। 'अनुनासिकस्य- (६।४।१५) इति दीर्घः॥ (२)॥॥ द्वे 'साकल्येन पक्कस्य॥ (२)॥ ॥ द्वे 'क्षमा प्रापितस्य॥ पाके क्षीराज्यपयसां शृतम् ॥१५॥ उद्वान्तमुद्गते । पेति ॥ श्रायते स्म । 'श्रा पाके' (अ० प० अ०)। क्तः उद्वेति ॥ उद्वम्यते स्म । 'टुवम उद्गिरणे' (भ्वा० प. (३।२।१०२)। 'शृतं पाके' (६।१।२७) इति साधुः ॥ (१) से०)। क्तः (३।२।१०२) ॥ (१) ॥॥ उद्गम्यते स्म । 'गमु ॥*॥ एकम् 'क्षीरादिषु कृतपाकस्य' ॥ गतो' (भ्वा० प० अ०)। क्तः (३।२।१०२)॥ (२)॥१॥ निर्वाणो मुनिवयादौ द्वे 'वमित्वा त्यक्तस्यान्नादेः॥ नीति ॥ निर्वाति स्म । 'वा गतिगन्धनयोः' (अ० ५० दान्तस्तु दमिते अ०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'निर्वाणोऽवाते' | देति ॥ दम्यते स्म । 'दमु उपशमे' (दि. ५० से.) (८।२।५०) इति साधुः । आदिना 'निर्वाणो हस्तीं' । 'निमग्नः' णिजन्तः। क्तः (३।२।१०२)। 'वा दान्तशान्त-(७२।इत्यर्थः । 'निर्वाणमस्तंगमने निवृत्तौ गजमजने । संगमे २७) इति साधुः । 'दान्तस्तु दमितेऽपि स्यात्तपःक्लेशसहे ऽप्यपवर्गे च' इति विश्वः (मेदिनी) ॥ (१) ॥*॥ एकम् त्रिषु' (इति मेदिनी)। यत्तु मुकुटेन-अणिजन्तस्य निपातन'मुनिवह्नयादौ प्रयुक्तस्य॥ मुक्तम्-। तच्चिन्त्यम् । 'वा दान्त-' इत्यत्र 'णेः' इत्यनुवर्त नात् । अणिजन्तस्य 'यस्य विभाषा' (१२।१५) इति नित्यनिर्वातस्तु गतानिले। निषेधात् निपातं विनापि सिद्धत्वात् ॥ (१)॥*॥ (२)॥*॥ निर्वेति ॥ गतश्चासावनिलश्च । तस्मिन् निवहने (१) । पृथक् पदं वा ॥ (१) ॥*॥ एकम् 'अनिले गते सति। द्वे 'कृतं दमनं यस्य वृषभादेस्तस्य' ॥ निर्वातस्य'॥ शान्तः शमिते . पक्कं परिणते शेति ॥ शम्यते स्म । 'शमु उपशमे' (दि. ५० से.) पेति ॥ परिणमति स्म । 'णम प्रवत्वे (भ्वा०प०अ०) ण्यन्तः । कः ( ३।२।१०२) ।-शान्तो रोगः । निवृत्त अकर्मकत्वात् । क्तः (३।२।१०२)॥ (२) ॥*॥ द्वे 'परि इत्यर्थः-इति यत् केवेलस्य निपातनं मुकुटेन खीकृतम् । णामं प्राप्तस्य॥ तच्चिन्त्यम् । 'वा दान्त-' इत्यत्र 'णेः' इत्यनुवर्तनात्। 'शान्तो ऽतिमुक्तरसयोः पुंसि त्रिषु शमान्विते । अव्ययं धारणे गूनं हन्ने शान्तम्' (इति मेदिनी)॥(१)॥*॥ (२)॥*॥ द्वे 'शमनं ग्विति ॥ गूयते स्म । 'गु पुरीषोत्सर्गे' (तु०प० अ०)। प्रापितस्य॥ तः (३।२।१०२)। 'दुग्वोर्दीर्घश्च' (वा० ८।२।४४ ) इति प्रार्थितेऽदितः॥९७॥ वत्वम् । 'ल्वादिभ्यश्च' (८।२।४४)-इति मुकुटोक्तिश्चिन्त्या। प्रेति ॥ प्रार्थ्यते स्म । 'अर्थ याञायाम्' (चु० आ० से.)। तौदादिकत्वेनास्य ल्वादित्वाभावात् ॥ (१) ॥*॥ हद्यते स्म ।। | क्तः (३।२।१०२)॥ (१) ॥*॥ अद्यते स्म । 'अर्द गती 'हद पुरीषोत्सर्गे' (भ्वा० आ० अ०)। क्तः (३।२।१०२) याचने च' (भ्वा० प० से.)। क्तः (३।२।१०२)। 'अर्दितं (२) ॥ ॥ द्वे 'गुदनिष्कासितपुरीषस्य' ॥ याचितेऽपि स्याद्वातव्याधौ च हिंसिते' (इति मेदिनी)॥ मीढं तु मूत्रिते ॥९६॥ (२) ॥ ॥ द्वे 'याचितस्य ॥ मीति ॥ मियते स्म । 'मिह सेचने' (भ्वा० प० अ०)। शप्तस्तु ज्ञपिते कः ( ३।२।१०२)॥ (१)॥॥ मूत्र्यते स्म । 'मूत्र प्रस्रावे' क्षेति॥ ज्ञप्यते स्म । मारणादौ ज्ञा मित् । ण्यन्तः । क्तः (चु० उ० से.)। क्तः (३।२।१०२)॥(२) ॥*॥ द्वे 'उपस्थ (३।२।१०२)। 'वा दान्त-' (७॥२॥२५) इति साधुः ॥ (१) निष्कासितमूत्रस्य ॥ ॥॥ (२)॥॥ द्वे 'बोधं प्रापितस्य॥ पुष्टे तु पुषितम् छन्नश्छादिते विति ॥ पुष्यते स्म । 'पुष पुष्टौ' (दि. प. अ.)। क्तः छेति ॥ छाद्यते स्म । 'छद अपवारणे' (चु० उ० से.)। (३।२।१०२)॥ (१)॥*॥ भौवादिकस्य त्विट् ॥ (२)॥॥ द्वे 'यस्य पोषणं कृतं तस्य ॥ १-'ओहाङ' ते 'उद्धानम्' इति 'ओवै शोषणे' इत्यस्मात् क्ते 'उद्वानम् इति वा कचित्पाठ:-इति मुकुटरहस्यम् । २-पूर्वसोढे क्षान्तम् वणिच् । पक्षे इडभाव: णिलोपः-इति पाठस्य मुकुटपुस्तकेषु स्पष्टसविति ॥ संह्यते स्म । 'षह मर्षणे' (भ्वा० आ० से.)। | मुपलभ्यमानत्वेनेदं मुकुटखण्डनं प्रतारणापरमेव ॥ Page #390 -------------------------------------------------------------------------- ________________ ३८२ अमरकोषः। [ तृतीयं काण्डम् तः (३।२।१०२)। 'वा दान्त-' (७।२।२७) इति साधुः। | ण्यन्तः । क्तः ( ३।२।१०२)॥ (१) ॥*॥ छिद्यते स्म । 'छिद्र 'छन्नं रहश्छादितयोः' इति हैमः ॥ (१) ॥॥ (२) ॥॥ | वेधे' (चु० उ० से.) अदन्तः । तः (३।२।१०२)॥ (२) द्वे 'आच्छादितस्य ॥ | ॥॥ विध्यते स्म । 'व्यध ताडने' (दि० प० अ०)। क्तः पूजितेऽश्चितः। (३।२।१०२)। 'विद्धं स्याद्वेधिते क्षिप्ते सदृशे बाधिते त्रिषु' प्विति ॥ पूज्यते स्म । 'पूज पूजायाम्' (चु० प० से.)। इति विश्वः (मेदिनी) ॥ (३) ॥॥ त्रीणि 'विद्धस्य'॥ क्तः (३।२।१०२) ॥ (१) ॥*॥ अञ्च्यते स्म । 'अञ्चु विनवित्तौ विचारिते ॥१९॥ पूजायाम्' (भ्वा० प० से.)। क्तः (३।२।१०२)। 'अञ्चेः | वीति ॥ विद्यते स्म । 'विद विचारणे' (रु. आ० अ०)। पूजायाम् (३२।५३ ) इतीट् । 'नाश्चः पूजायाम्' (६।४।३०) क्तः (३।२।१०२)। 'नुदविद-' (८।२।५५) इति वा नत्वम् । इति नलोपाभावः ॥॥'अर्चितः' इति पाठे-'अर्च पूजा- यत्तु-'विभाषा गमहन- (१२।६८) इतीविकल्पात् 'यस्य याम्' (भ्वा०प० से.)। कः (३।२।१०२)॥ (२)॥*॥ विभाषा' (७१२।१५) इतीड्भावः-इत्युक्तं मुकुटेन । तन्न । द्वे 'पूजितस्य॥ अस्यानिट्त्वात् । 'विन्नं विचारिते लब्धे' इति विश्वः पूर्णस्तु पूरिते (मेदिनी)॥ (१) ॥ ॥ 'वित्तं क्लीबं धने, वाच्यलिङ्ग ख्याते प्विति ॥ पूर्यते स्म । 'पूरी आप्यायने (दि० आ० से.)। विचारिते' इति (मेदिनी)॥ (२) ॥*॥ विचार्यते स्म । 'चर ण्यन्तः । कः (३।२।१०२)। 'वा दान्त-' (२।२७) इति गतौ' (भ्वा० प० से.) ण्यन्तः । क्तः ( ३।२।१०२)। साधुः । 'पूर्णः कृत्स्ने पूरिते च' इति हैमः॥ (१) (२) (३) ॥ॐ॥ त्रीणि 'प्राप्तविचारस्य ॥ ॥॥ द्वे 'पूर्णस्य ॥ निष्प्रमे विगतारोको क्लिष्टः क्लिशिते | नीति ॥ निष्क्रान्ता प्रभाऽस्मात् ॥ (१) ॥*॥ विगच्छति क्लीति ॥ क्लिश्यते स्म । 'क्लिश विबाधने' (त्र्या० ५० स्म । 'गम्ल गतौ' (भ्वा०प० अ०)। 'गत्यर्था- (३।४।७२) से.)। कः (३।२।१०२)। 'क्लिशः क्त्वानिष्ठयोः' (७॥२॥५२) इति क्तः । “विगतौ वीतनिष्प्रभौ' इति रुद्रः ॥ (२) ॥१॥ इति वेत् ॥ (२)॥ ॥ द्वे 'प्राप्तक्लेशस्य' ॥ रोचनम् । रोकः 'रुच दीप्तौ' (भ्वा० आ० से.)। घञ् (३।३।. १८)। न रोकोऽस्य ॥ (३)॥*॥ त्रीणि 'दीप्तिहीनस्य' । अवसिते सितः॥९८॥ विलीने ि अवेति ॥ अवस्यति स्म । अवसीयते स्म वा । 'षोऽन्त वीति ॥ विलीयते स्म । 'लील् श्लेषणे' (दि० आ० अ०)। कर्मणि' (दि. ५० से.)। क्तः (३।२।१०२)। 'द्यति स्यति-' 'गत्यर्था- (३।४।७२) इति क्तः । 'खादय ओदितः' (दि. (७४४०) इतीत्वम् ॥ (१) ॥*॥ "सितस्त्ववसिते बद्धे । ग० सू०) इति नत्वम् ( ८।२।४५)॥ (१) ॥॥ विद्रवति वर्णे सिता तु शर्करा' इति हैमः ॥ (२) ॥॥ द्वे 'समा स्म । 'दु गतौ' (भ्वा० प० अ०)। 'गत्यर्था-' (३।४।७२) प्तस्य ॥ इति क्तः ॥ (२) ॥ 'दूतं शीघ्रविलीनयोः' इति हैमः ॥ पुष्टप्लुष्टोषिता दग्धे (३)* त्रीणि 'स्वतःप्राप्तद्रवीभावस्य ॥ प्विति ॥ पुष्यते स्म । पुष्यते स्म। 'पुषु पुषु दाहे' सिद्धे निर्वत्तनिष्पन्नौ . (भ्वा०प० से.)। कः (३।२।१०२)। 'यस्य-' (।२।१५)। सीति ॥ सिध्यति स्म । 'षिधु संराद्धौ' (दि. ५० अ०)। इति नेट ॥ (१) ॥॥ (२) ॥*॥ उष्यते स्म । 'उष | 'गत्यर्था- (३।४।७२) इति कः। 'सिद्धो व्यासादिके दाहे' (भ्वा०प० से.)। कः (३।२।१०२)। 'उषितं देवयोनौ निष्पन्नमुक्तयोः। नित्ये प्रसिद्धे' इति हैमः ॥ (9) व्युषिते प्ठष्टे' इति हैमः ॥ (३) ॥॥ दह्यते स्म । 'दह ॥॥ निर्वर्तते स्म । 'वृतु वर्तने' (भ्वा० आ० से.)। तः भस्मीकरणे' (भ्वा०प० अ०)। कः (३।२।१०२)॥ (४)| (३२४७२) ॥ (२)॥॥ निष्पद्यते स्म । “पद गती' (दि. ॥*॥ चत्वारि 'दग्धस्य'॥ आ० अ०)। क्तः (३।४।७२) ॥ (३) ॥॥ त्रीणि त्वष्टत्वष्टौ तनूकृते। 'सिद्धस्य॥ तेति ॥ तक्ष्यते स्म । त्वक्ष्यते स्म । 'तक्षु त्वक्षु तनूकरणे' दारिते भिन्नमेदितौ ॥१०॥ (भ्वा०प० से.)। क्तः (३।२।१०२)॥ (१) ॥*॥ (२) देति ॥ दार्यते स्म । 'दु विदारणे' (क्या० प० से.) ॥*॥ अतनुस्तनुरकारि । 'कृञ् (त० उ० से.)। क्तः (३।२।- ण्यन्तः । क्तः ( ३।२।१०२)॥ (१) ॥ ॥ भिद्यते स्म । १०२)॥ (३) ॥*॥ त्रीणि 'तनूकृतस्य' ॥ | 'भिदिर विदारणे' (रु. उ० अ०)। क्तः (३।२।१०२)॥ वेधितच्छिद्रितौ विद्ध (२)॥*॥ चुरादिण्यन्तः । क्तः (३।२।१०२)॥ (३) ॥१॥ वेधीति ॥ वेध्यते स्म । 'विध विधाने (तु०प० से.) त्रीणि 'भेदं प्रापितस्य'॥ Page #391 -------------------------------------------------------------------------- ________________ विशेष्यनिन्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ३८३ ऊतं स्यूतमुतं चेति त्रितयं तन्तुसंतते । |॥ (५)॥*॥ एभ्योऽकर्मकेभ्यः कर्तरि क्तेऽप्येतान्येव रूपाणि विति ॥ ऊय्यते स्म । 'ऊयी तन्तुसंताने' (भ्वा० आ०॥*॥ पञ्च 'संतापितस्य' ॥ से०)। क्तः (३।२।१०२) ॥ (१) ॥ ॥ सीव्यते स्म । 'षिवु दृष्टे मत्तस्तृप्तः प्रहन्नः प्रमुदितःप्रीतः। तन्तुसंताने' (दि. ५० से०)। क्तः (३।२।१०२)। 'च्छोः हिति ॥ हर्षति स्म । 'हृषु अलीके' (भ्वा०प० से.)। (६।४।१९) इति यत्तु-'षिवु तन्तुसंताने' दीर्घादिः । 'च्छोः हृष्यति वा । 'हृष तुष्टौ' (दि०प० से.)। क्तः (३।४।७२)। इत्यूर् । वलि लोपः। स्यूतम् इति मुकुटेनोक्तम् । तदसं 'हृषेर्लोमसु' (७१२।२९) इति विकल्पेटकत्वात् 'यस्य बद्धम् । दीर्घादित्वस्य बाधात् । वस्योठि कृते वलिलोपासंभ विभाषा' (१२।१५) इति नेट् । 'हृष्टो रोमाञ्चितेऽपि वाच्च । 'स्यूतिः सीवनसंतत्योः स्त्रियां स्यूतः प्रसेवके । | च । जातहर्षे प्रतिहते विस्मितेऽप्यभिधेयवत्' (इति मेदिनी) (ना त्रिषूते)' (इति मेदिनी)॥ (२) ॥॥ ऊयते स्म । 'वेञ् (१) ॥*॥ माद्यति स्म । 'मदी हर्षे' (दि. ५० से.) । । तन्तुसंताने' (भ्वा०प० अ०) । क्तः (३।२।१०२)॥ (३) (२) क्तः (३।४।७२)। 'न ध्याख्या-' (८।२।५७) इति नत्वं ॥ ॥ संतन्यते स्म । क्तः (३।२।१०२) । तन्तुभिः संततम् । न ॥ (२) ॥*॥ तृप्यति स्म । 'तृप प्रीणने' (दि. प. 'कर्तृकरणे-' (२।१।३३) इति समासः ॥ (४) ॥*॥ चत्वारि अ०) । कः (३।४।७२) ॥ (३) ॥* प्रेहाद्यते स्म । 'तन्तुसंततेः'॥ 'हादी सुखे च' (भ्वा० आ० से.)। क्तः (३।४।७२) स्यादर्हिते नमस्थितनमसितमपचायितार्चितापचि- 'रदाभ्याम्-' (८।२।४२) इति नत्वम् । 'हादो निष्ठायाम्' तम् ॥ १०१॥ (६।४।९५) इति हवः ॥ (४) ॥*॥ प्रमोदते स्म । 'मुद स्येति ॥ अद्यते स्म । 'अर्ह पूजायाम्' (भ्वा० प० से०)। हर्षे' (भ्वा० आ० से०)। क्तः (३।४।७२) ॥ (५) ॥॥ तः (३।२।१०२)॥ (१) ॥॥ नमः कृतम् । 'नमोवरि-' , प्रीयते स्म । 'प्री प्रीणने' (दि० आ० अ०)। क्तः (३।४(३।१।१९) इति क्यच् । क्तः (३।२।१०२) । (२) * ७२)॥ (६) ॥॥ षट् 'प्रमुदितस्य' ॥ 'क्यस्य विभाषा' (६।४।५०) इति यलोपः ॥ (३) ॥॥ | छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ॥१०३॥ अपचायते स्म । 'चाय पूजानिशामनयोः' (भ्वा० उ० से.)। लीति छिद्यते स्म । 'छिदिर द्वैधीकरणे' (रु० उ० अ०)। कः (३।२।१०२)॥ (४) ॥*॥ अर्च्यते स्म । 'अर्च पूजा क्तः (३।२।१०२) । 'छिन्नं कृत्ते त्रिलिङ्गं स्याद्डूच्यामपि याम्' (भ्वा०प० से.)। कः (३।२।१०२) ॥ (५) ॥॥ योषिति' (इति मेदिनी) ॥ (१) ॥॥ छायते स्म । 'छो 'चायतेश्चिः' इति चिभावः ॥ (६) ॥*॥ षट् 'नम- छेदने (दि०प०अ०)। क्तः (३।२।१०२)। 'शाच्छोरन्यतरस्कृतस्य ॥ स्याम्' (७।४।४१) इतीत्वं वा ॥ (२) ॥॥ (७) ॥१॥ वरिवसिते वरिवस्थितमुपासितं चोपचरितं च। लूयते स्म । 'लूञ् छेदने (क्या०.उ० से.)। क्तः ( ३।२। वेति ॥ वरिवः कृते । 'नमोवरिवः- (३।१।१९) इति | १०२)। 'ल्वादिभ्यः ' (८।२।४४) इति नत्वम् ॥ (३) ॥u क्यच् । क्तः । (३।२।१०२)। 'क्यस्य विभाषा' (६४५०) कृत्यते स्म । 'कृती छेदने (तु. प० से.)। क्तः (३।२।॥ (१) । (२) ॥*॥ उपास्यते स्म । 'आस उपवेशने/ १०२) । (४) ॥*॥ दायते स्म । 'दाप् लवने' (अ०.५० (अ० आ० से.)। क्तः (३।२।१०२)॥ (३) ॥*॥ उपचर्यते | अ०)। क्तः (३।२।१०२)॥ (५)॥ दीयते स्म । 'दो अवम । चरेः क्तः (३।२।१०२) ॥ (४) ॥*॥ चत्वारि | खण्डने' (दि०प० अ०) । क्तः (३।२।१०२) । 'यतिस्य'पूजितस्य' ॥ ति-' (७४।४०) इतीत्वम् ॥ (६) ॥*॥ वृश्चयते स्म । संतापितसंतप्तौ धूपितधूपायितौ च दूनश्च ॥१०२॥ | 'ओव्रश्चू छेदने (तु. प० से.)। क्तः (३।२।१०२) ॥ (0) समिति ॥ संताप्यते स्म। 'तप दाहे' चुरादिः । क्तः | ॥१॥ अष्टौ 'खण्डितस्य'॥ (३।२।१०२) ॥ (१) ॥*॥ तप्यते स । 'तप संतापे, स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् । (भ्वा० प० अ०)। क्तः (३।२।१०२) ॥ (२) ॥॥ धूप्यते नेति ॥ स्रस्यते स्म । ध्वस्यते स्म । श्रश्यते स्म । 'संसु ध्वंसु स्म । 'धूप संतापे' (भ्वा०प० से.)। 'आयादयः- (३।१।- भ्रंशु अवस्रंसने' (भ्वा० आ० से.)। क्तः (३।२।१०२)॥ (१) ३१) इति वा आयः। क्तः (३।२।१०२)॥ (३) ॥*॥ (४) ॥॥ (२)॥*॥ (३) ॥*॥ स्कद्यते स्म । 'स्कन्दिर् गत्यादौ' ॥॥ दूयते स्म । 'टुदु उपतापे' (स्वा०प०अ०)। क्तः (भ्वा०प० से.)। क्तः (३।२।१०२) ॥ (४) ॥*॥ पद्यते (३।२।१०२) । 'दुग्वोर्दीर्घश्च' (वा० ८।४।४४) इति नत्वम् १-प्रतिहते यथा-'शीतहृष्टरदनैः सवेपथुः' इत्यनेकार्थकैर१-इदं तु न वार्तिकम् । नापि सूत्रम् । किंतु 'अपचितश्च' वाकरकौमुदी ॥ २-हाद्यते इति विग्रहस्तु न कर्तरि भवति । (७१२।३०) इति निपातनलभ्यमिदम् ॥ | भौवादिकत्वात् , किंतु हादते इत्युचितम् ॥ Page #392 -------------------------------------------------------------------------- ________________ ३८४ अमरकोषः । स्म । ‘पद गतौ' (दि० आ० अ० ) । क्तः (३1२1१०२ ) ॥ (५) ॥*॥ यूयते स्म | 'च्युङ् गतौ' (भ्वा० आ० अ० ) । तः (३।२।१०२) ॥ (६) ॥*॥ गल्यते स्म । 'गेल अदने ' ( चु० उ० से०)। क्तः (३।२।१०२ ) ॥ ( ७ ) ॥*॥ एभ्यो 'गत्यर्थाकर्मक—' (३।४।७२) इति कर्तरि के एतान्येव रूपाणि ॥*॥ सप्त ‘च्युतस्य’॥ लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ॥ १०४॥ लेति ॥ लभ्यते स्म । 'डुलभष् प्राप्तौ ' ( भ्वा० आ० अ०)। क्तः (३।२।१०२) ॥ (१) ॥*॥ प्राप्यते स्म । 'आप व्याप्तौ ' ( वा० प० अ० ) । क्तः ( ३।२।१०२ ) ॥ ( २ ) ॥* ॥ विद्यते स्म । 'वि लाभे' (तु० उ० अ० ) । क्तः ( ३।२/१०२) ॥ (३) ॥*॥ भाव्यते स्म । 'भू प्राप्तौ' (चु० आ० से०)। 'आधृषाद्वा' (चु० ग० सू० ) इति णिजन्तः । कः (३।२।१०२) ॥ (४) ॥*॥ ( ६ ) ॥*॥ आसायते स्म । 'षद्ल विशरणादौ' (तु० प० अ० ) ण्यन्तः । क्तः (३।२११०२) ॥ ( ५ ) ॥ ॥ षट् 'प्राप्तस्य' ॥ अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् । अन्यति ॥ अन्वेष्यते स्म । 'एषृ गतौ' (भ्वा० आ० से० ) । 'इषिः' (दि० प० से ० ) ण्यन्तो वा । क्तः ( ३1२1१०२) ॥ (१) ॥*॥ गवेष्यते स्म । 'गवेष मार्गणे' ( चु० उ० से०)। क्तः (३।२।१०२ ) ॥ ( २ ) ॥*॥ अन्विष्यते स्म । ‘इषु इच्छायाम्' (तु० प० से० ) । क्तः (३।२।१०२ ) ॥ (३) ॥*॥ मार्ग्यते स्म । 'मार्ग अन्वेषणे' (चु० उ० से०)। क्तः (३।२।१०२)॥ (४) ॥*॥ मृग्यते स्म । ‘मृग अन्वेषणे' (चु० आ० से० ) । क्तः ( ३।२।१०२ ) ॥ ( ५ ) ॥*॥ पञ्च 'गवेषितस्य' ॥ [ तृतीयं काण्डम् क्लेदने' (रु० प० से० ) । अकर्मकत्वात् क्तः (३।४।७२) । ' नुदविद -' (८/२/५५ ) इति वा नत्वम् ॥ ( ६ ) ॥*॥ (७) ॥*॥ सप्त 'क्लिन्नस्य' ॥ आई साई क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च । ॥ १०५ ॥ । आर्द्रमिति ॥ अर्थते स्म । 'अर्द गतौ ' ( वा० प० से० ) । 'अर्देदीर्घश्च' (उ० २।१८) इति रक् । 'आर्द्रा नक्षत्रभेदे स्यास्त्रियां क्लिन्नेऽभिधेयवत्' ( इति मेदिनी ) । - उपसर्गाद्रातेर्डः पूर्वपदस्य नैरुक्तो रेफः । आङ्पूर्वादः (आ अर्यते इति विग्रहे) ‘स्फायितश्चि-' इति रकि वा आर्द्रम् — इति मुकुटस्तूक्त सूत्रादर्शनमूलकः ॥ (१) ॥*॥ सहार्द्रत्वेन ॥ ( २ ) ॥*॥ क्लिद्यति स्म । ‘क्लिदू आर्द्राभावे' ( दि० प० से० ) । अकर्मकत्वात् कर्तरि क्तः (३।४।७२ ) ॥ ( ३ ) ॥ * ॥ तिम्यति स्म । स्तिम्यति स्म । 'तिमष्टीम आर्द्रभावे' ( दि० प० से० ) । अकर्मकत्वात् कर्तरि कः (३।४।७२ ) । 'स्तिमितस्तरले क्लिन्ने' इति रुद्रः ॥ (४) ॥*॥ (५) ॥*॥ मुनत म । 'उन्दी त्राणं त्रातं रक्षितमवितं गोपायितं च गुप्तं च । त्रेति ॥ त्रायते स्म । ‘त्रैङ् पालने' (भ्वा० आ० अ० ) । 'त्राणं त्राते रक्षणे च त्रायमाणौषधावपि ' इति हैमः ॥ (१) क्तः (३।२।१०२) । ‘नुदविद -' ( ८।२।५५ ) इति वा नत्वम् । ॥*॥ ( २ ) ॥*॥ रक्ष्यते स्म । 'रक्ष पालने' ( स्वा०प० से० ) । क्तः ( ३।२।१०२ ) ॥ (३) ॥ * ॥ अव्य रक्षणादौ' ( वा० प० से ० ) । क्तः ( ३।२।१०२ ) ॥ (४) ॥*॥ गोपाय्यते स्म । 'गुपू रक्षणे' (भ्वा० प० से ० ) । ' आया. दय आर्धधातुके वा' (३।१।३१ ) । तः ( ३।२।१०२ ) (५) ॥ ॥ गुप्यते स्म । कः ( ३।२।१०२ ) । 'गुप्तं गूढे नाते' इति हैमः ॥ ( ६ ) ॥*॥ षट् 'रक्षितस्य' ॥ अवगणितमवमतावज्ञाते अवमानितं च परिभूते । -॥ १०६ ॥ ॥ अवेति ॥ अवगण्यते स्म । ' गण संख्याने' (चु० उ० से० ) । कः ( ३।२।१०२ ) ॥ (१) ॥* ॥ अवमन्यते स्म । 'मन ज्ञाने' (दि० आ० अ० ) । क्तः ( ३।२।१०२ ) ॥ (२) * ॥ अवज्ञायते स्म । क्तः ( ३।२।१०२ ) ॥ (३) ॥*॥ अवमान्यते स्म । 'मान पूजायाम् ' (स्वा० आ० से० ) । कः (३।२।१०२ ) ॥ (४) ॥*॥ परिभूयते स्म । क्तः (३।२।१०२) ( ५ ) ॥* ॥ पञ्च 'अवमानितस्य' ॥ त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टम् । ॥ त्येति ॥ त्यज्यते स्म । 'त्यज हानौ' (स्वा० प० अ० ) । 'तः ( ३।२।१०२ ) ॥ (१) ॥*॥ हीयते स्म । 'ओहाक् त्यागे' (जु०प० अ०) । क्तः (३।२।१०२) । ' घुमास्था - ' ( ६।४।६६) इतीत्वम् ॥ ( २ ) ॥*॥ विधूयते स्म । 'धूञ् कम्पने' (खा० उ० अ० ) । कः ( ३।२।१०२ ) ॥ (३) ॥*॥ समुज्यते स्म । 'उज्झ उत्सर्गे' (तु० प० से० ) । क्तः ( ३।२।१०२ ) ॥ (४) ॥ * ॥ धूयते स्म । 'धू विधूनने ' ( तु० प० से० ) । कः (३/० २।१०२ ) । 'धूतौ कम्पितभत्सिती' इति हेमचन्द्रः ॥ ( ५ ) ॥॥ उत्सृज्यते स्म । 'सृज विसर्गे' ( तु० प० अ० ) । कः (३।२।१०२ ) ॥ (६) ॥*॥ षट् 'उत्सृष्टस्य' ॥ उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपि - तम् ॥ १०७ ॥ उक्तमिति ॥ उच्यते स्म । 'वच परिभाषणे' (अ० प० अ० ) । ञो वचिः वा । तः । ( ३।२।१०२ ) ॥ (१) ॥*॥ भाष्यते स्म । 'भाष व्यक्तायां वाचि' (भ्वा० आ० से० ) । कः १ - अस्यात्रोलेखोऽसंगतः । गत्यर्थकत्वासंभवात् । तस्मात् | ( ३।२।१०२ ) ॥ ( २ ) ॥*॥ उद्यते स्म । 'वद व्यक्तायां 'गल स्रवणे' (चु० आ० से० ) इति लेखनीयम् || वाचि' ( वा० प० से ० ) । कः ( ३।२।१०२ ) ॥ (३) ॥*॥ Page #393 -------------------------------------------------------------------------- ________________ विशेष्यनिन्नवर्गः १] प्याख्यासुधाख्यव्याख्यासमेतः । ३८५ Dowww जलप्यते स्म। 'जल्प व्यक्तायां वाचि' (भ्वा०प० से.)। क्तः कः (३।२।१०२)। डलयोरैक्याद्वा लः ॥ (१) ॥॥ (११) (३।२।१०२)॥ (४)॥१॥ आख्यायते स्म । 'ख्या प्रकथने ॥॥ शस्यते स्म। 'शंसु स्तुतौ' (भ्वा०प० से.)। क्तः (अ०प०अ०)। चक्षिक आदेशो वा । क्तः (३।२।१०२)॥ (३।२।१०२) 'शस्तं क्षेमे प्रशस्ते च' इति हैमः ॥ (२) (५) ॥॥ अभिधीयते स्म । क्तः (३।२।१०२)। 'दधातेर्हिः ॥*॥ पणाय्यते स्म । 'पण व्यवहारे स्तुतौ च' (भ्वा० आ० (४४२)॥ (६)॥॥ लप्यते स्म, 'लप व्यक्तायां वाचि' से.)। आयो वा (३।१।३१)। क्तः (३।२।१०२)॥ (३) (भ्वा० ५० से.) क्तः (३।२।१०२)॥ (७) ॥*॥ सप्त ॥* (६) ॥*॥ पनाय्यते स्म । 'पन च' (भ्वा० आ० 'उक्तस्य ॥ से.)। आयो वा (३।१।३१)। क्तः (३।२।१०२)॥ (४) बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते। ॥*॥ (७) ॥ ॥ प्रणूयते स्म । ‘णु स्तुतौ' (अ० प० से.)। ब्विति ॥ बुध्यते स्म । 'बुध अवगमने' (दि. आ० तः (३।२।१०२) ॥ (५) ॥॥ गीर्यते स्म । 'गृ शब्दे' अ०)। कः (३।२।१०२)। 'बुद्धः पण्डिते बोधिते जिने' (त्रया० प० से.)। क्तः (३।२।१०२)॥ (८) ॥*॥ वर्ण्यते इति हैमः॥ (१)॥*॥ भ्वादिः सेटकः ॥ (२) ॥*॥ मन्यते स्म। 'वर्ण वर्णक्रियाविस्तारगुणवचनेषु' (चु० उ० से.)। कः म। 'मनु अवबोधने' (त. आ० से.)। क्तः (३।२।- (३।२।१०२)॥ (९) ॥*॥ अभिष्ट्रयते स्म । 'ष्टुञ् स्तुतौ' १०२)। 'यस्य विभाषा' (१२।१५) इति निषेधस्यानित्य- (अ० उ० अ०)।तः ( ३।२।१०२)॥ (१०) ॥ॐ॥ स्तुतत्वादिट् । तदनित्यत्वे च 'कृती छेदने' (तु० ५० से.) इती- मर्थो येषां तानि ॥ (१२) ॥*॥ द्वादश 'स्तुतार्थानि ॥ दित्करणं लिङ्गम् । अन्यथा 'सेऽसिचि-' (१२।५७) इति | भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितवेट्कत्वात्सिद्धे किं तेन । यद्वा,-'मन च' इति भ्वादिः 'मनिन्' ! प्सातम् ॥११०॥ -बोपदेवः पठति। स सेट् ॥ (३) ॥॥ विद्यते स्म । 'विद अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्त। ज्ञाने' (अ० प० से.)। तः (३।२।१०२)॥ (४)॥* भेति ॥ भक्ष्यते स्म । 'भक्ष अदने' (चु. प० से.)। कः प्रतिपद्यते स्म । 'पद गती' (दि. आ० अ०)। कः (३।२।-(३।२।१०२) ॥ (१) ॥॥ चळते स्म। 'चर्व अदने' १०२) । (५) ॥॥ अवसीयते स्म । 'पो अन्तकर्मणि' (दि. | (भ्वा०प० से.)। क्तः (३।२।१०२)॥ (२)॥*॥ लिप्यते प०अ०)। क्तः (३।२।१०२)। 'यतिस्यति- (७४।४०) स्म। 'लिप उपदेहे' (तु. उ० से.)। क्तः (३।२।१०२) ॥१॥ इतीत्वम् ॥ (६) ॥॥ अवगम्यते स्म । 'गम्ल गतौ क्वचित्तु 'लीढम्' इति पाठः । तत्र 'लिह आखादने' (अ० (भ्वा० प० अ०)। क्तः (३।२।१०२) ॥ (५) ॥*॥ सप्त उ० अ०) धातुः ॥ (३) ॥१॥ प्रत्यवसीयते स्म । 'षो अन्त'अवगतस्य' ॥ कर्मणि' (दि० प० अ०)। क्तः (३।२।१०२)॥ (४)॥*॥ ऊरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्॥१०८॥ |-गीयते स्म । 'गृ निगरणे' (तु० प० से.)। क्तः (३।२।संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् । | १०२)। 'अचि विभाषा' ( ८।२।२१) इति वा लत्वम्-इति विति ॥ ऊरी क्रियते स्म । कः (३।२।१०२)॥ (१) खामी। तन्न । 'युकः किति' (७।२।११) इतीनिषेधप्रसङ्गात् । ॥॥ उररी क्रियते स्म । क्तः (३।२।१०२) ॥ (२) ॥१॥ गरणम् । गिलिः । 'इक्कृष्यादिभ्यः' (वा. ३।३।१०८)। अनङ्गमङ्गमकारि। क्तः (३।२।१०२)॥ (३)॥*॥ आश्रूयते 'अचि-' (८५२।२१) इति वा लत्वम् । गिलिर्जाताऽस्य । तारस्म । 'श्रु श्रवणे' (भ्वा०प० अ०)। क्तः ( ३।२।१०२)॥ कादिः (५।२।३६)॥ (५)॥*॥ खाद्यते स्म । 'खाट भक्षणे' (४) ॥*॥ प्रतिज्ञायते स्म । क्तः (३।२।१०२)॥ (५) ॥ॐ॥ (भ्वा०प० से.)। क्तः (३।२।१०२)॥ (६)॥*॥ प्सायते संगीर्यते स्म । 'ग निगरणे' (तु. प० से.) तः (३।२। स्म। 'प्सा भक्षणे' (अ० प० अ०)॥ (७) ॥*॥ अभ्य१०२) । (६) ॥*॥ विद्यते स्म । “विद ज्ञाने' (अ०प० वह्रियते स्म । क्तः (३।२।१०२)॥ (८)॥*॥ अद्यते स्म । से०)। क्तः (३।२।१०२)। ('विदितं बुधिताश्रुतयोः' इति क्तः (३।२।१०२) 'अदोऽनन्ने' (३।२।६८) इति ज्ञापकाजमेदिनी)॥ (७) ॥*॥ संश्रूयते स्म । क्तः (३।२।१०२)॥ ग्धिर्वा ॥ (९)॥*॥ (१०) ॥*॥ अस्यते स्म । ग्लस्यते स्म । (6)॥॥ समाधीयते स्म । कः (३।२।१०२) 'दधातेर्हिः' 'ग्रसु ग्लसु अदने' (भ्वा० आ० से.)। क्तः (३।२।१०२) (७४।४२)॥ (९)॥॥ उपश्रूयते स्म। क्तः (३।२।१०२)॥ ॥ (११) ॥४॥ (१२) ॥*॥ अश्यते स्म । 'अश भोजने' (१०) ॥॥ उपगम्यते स्म । कः (३।२।१०२)॥ (११) (त्या० प० से०)। क्तः (३।२।१०२)॥ (१३) ॥*॥ भुज्यते ॥॥ एकादश 'अङ्गीकृतस्य' ॥ स्म । 'भुज पालनाभ्यवहारयोः' (रु. प० अ०)। क्तः (३।२।इलितशस्तपणायितपनायितप्रणुतपणितपनितानि | १०२) ॥ (१४) ॥१॥ चतुर्दश 'खादितस्य' ॥ ॥१०९॥ क्षेपिष्ठमोदिष्टप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥ अपि गीर्णवर्णिताभिष्टतेडितानि स्ततार्थानि । । क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्थाः। ईलीति ॥ ईज्यते स्म । 'ईड स्तुती' (अ० आ० से.)। पीति ॥ अतिशयेन क्षिप्रः । इष्टन् (५।३।१५५)। अमर० ४९ Page #394 -------------------------------------------------------------------------- ________________ ३८६ अमरकोषः। [तृतीयं काण्डम् 'स्थूलदूर-' (६।४।१५६) इति साधुः ॥ (१)॥*॥ अतिशयेन रुद्रः ॥ (१)॥*॥ -श च' (३।३।१००)। 'रिङ शयग्लिक्षु' क्षुद्रः । पूर्ववत् (५।३।१५५) (६।४।१५६)॥(१)॥॥अति- । (१४।२८)। 'अचि नु-(६।४।७७) इसीय ॥ (२)॥॥ शयेन प्रियः । 'प्रियस्थिर-(६।४।१५७) इति साधुः ॥ (१) द्वे 'क्रियायाः ॥ ॥*॥ अतिशयेन उरुः । पूर्ववत् (६।४।१५७)॥ (१) ॥॥ तत्सातत्ये गम्ये स्युरपरस्पराः ॥१॥ अतिशयेन स्थूलः । 'स्थूलदूर-' (६।४।१५६) इति साधुः ॥ | (१) ॥*॥ अतिशयेन बहुलः । “प्रियस्थिर-' (६।४।१५७) तेति ॥ तत्सातत्ये-क्रियायाः क्रियावतां च नैरन्तये ॥१॥ इति साधुः ॥ (१) ॥*॥ 'पीवर' इति पाठस्त्वयुक्तः । छन्दो 'अपरे च परे च' इति द्वन्द्वः । 'अपरस्पराः क्रियासातत्ये', भङ्गात् । “पीव' इति पाठे नान्तो युक्तः ॥ ॥ क्षेपिष्टा (६।१।१४४) इति सुग्निपात्यते । क्रियासातत्ये 'अपरस्पर दीनां क्षिप्रादिभिर्यथासंख्यं ज्ञेयम् ॥*॥ एकैकम् ‘क्षिप्रादी गच्छन्ति' । 'निर्दिष्टं कर्मसातत्ये सुधीभिरपरस्परम्' इति नाम्॥ भागुरिः । क्रियावतां सातत्ये तु लिङ्गत्रयम् । 'अपरस्पराः सार्थाः स्त्रियश्चागच्छन्ति' । 'अपरस्पराणि कुलानि' ॥ (9) साधिपदाधिष्ठस्फेष्ठगरिष्ठहसिष्ठवृन्दिष्ठाः ॥११२॥ एक 'नरन्तर्येण क्रियायाः क्रियावतश्च' ॥ बाढव्यायतवहुगुरुवामनवृन्दारकातिशये। साकल्यासङ्गवचने पारायणतुरायणे । सेति ॥ अतिशयेन बाढः । इष्टन (५।३।१५५)। 'अन्तिकबाढयोर्नेदसाधी' (५।३।६३)॥ (१) ॥॥ अतिशयेन दीर्घः । सेति ॥ साकल्यं च आसाश्च, ती वः । वचेः कर्तरि 'प्रियस्थिर-' (६।४।१५७) इति साधुः ॥ (१) ॥*॥ अति- ल्युट (३।३।११३) ॥॥ पारस्य अयनम् । 'पूर्वपदात्-' शयेन स्थिरः । पूर्ववत् (६।४।१५७)॥ (१)॥॥ अतिशयेन | (८४॥३) इति णत्वम् ।-क्लीबलिङ्गमेव-इत्येके ॥५॥ गुरुः । पूर्ववत् (६।४।१५७)॥ (१)* अतिशयेन हृखः। | 'परायणम्' इति वा पाठः । परमयनम् । 'आश्रये तत्पराभीष्टे 'स्थूल-' (६।४।१५६) इति साधुः॥ (१)॥*॥ अतिशयेन परायणपदं विदुः' इति शाश्वतः ॥ (१) ॥॥ तोतोति । वृन्दारकः । 'प्रियस्थिर-' (६।४।१५७) इति साधुः ॥ (१)| 'तुर त्वरणे' (जु० प० से०)। 'इगुपध-' (३।१।१३५) इति ॥*॥ साधिष्ठादीनां बाढादिभिर्यथासंख्यं बोध्यम् ॥ ॥ एकै- कः। तुरस्यायनम् । यत्तु-वरणम् , तुरणं वा । तूः तुरा कम् 'बाढादीनाम्॥ आसमन्तादयनम्-इति खामि-मुकुटौवाहतुः । तन्न । अन्तइति विशेष्यनिघ्नवर्गः॥ वर्तिविभक्त्या पदान्तत्वेन रिपधायाः-' (२७६) इति दीर्घप्रसङ्गात् ॥ (१) ॥॥ एकैकम् 'साकल्यासङ्गवच. नयोः ॥ प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् । यदृच्छा खैरिता प्रेति ॥ संकीर्णाथैः संकीर्णलिझैश्चारब्धत्वात्संकीर्णे वर्ग येति ॥ ऋच्छनम् । ऋच्छा । 'ऋच्छ गत्यादौ' (तु०प० प्रकृत्यर्थादिभिर्लिङ्गमूहेत। यथा 'अपरस्परः' । अयं हि लिङ्ग से०)। 'गुरोश्च हलः' (३।३।१०४) इत्यप्रत्ययः । या ऋच्छा। विशेषाभिधायिप्रत्ययस्याविधानात्प्रकृतिः। अस्य च 'परवल्लि 'विशेषणम्-' (२।११५७) इति समासः ॥ (१) ॥ ॥ खेनेगम्-' (२।४।२६) इत्यतिदेशात् परशब्दस्येव लिङ्गं भवति । रितुं शीलमस्य । 'सुप्यजातौ- (३।२।७८) इति णिनिः । परशब्दस्य च सर्वनामत्वात्रिलिङ्गत्वम् । न च 'द्वन्द्वे च' खैरिणो भावः । 'तस्य भावः- (५।१।११९) इति तल ॥ (१।१।३१) इति निषेधः । तस्य समुदायविषयत्वेनावयवविषय (२)॥*॥ द्वे 'स्वातन्यस्य' ॥ त्वाभावात् । यत्तु-अयं हि विभक्तिप्रकृतित्वात्प्रकृतिः-इति मुकुटेनोक्तम् । तन्न । एवं सति सर्वत्र प्रकृत्यर्थेनैव लिङ्ग . हेतुशून्या त्वास्था विलक्षणम् ॥२॥ निर्णये प्रत्ययार्थेन लिङ्गनिर्णयाभिधानस्य वैयर्थ्यप्रसझात् । हयिति ॥ हेतुना कारणेन शून्या आस्था स्थितिः ॥४॥ प्रत्ययार्थेन यथा-शान्तिः। स्त्रियां तिनो विधानात् । विधून- विगतं लक्षणमालोचनं यत्र । 'विलक्षणं मतं स्थानं यद्भवेनम् । नपुंसके ल्युटो विहितत्वात् । आद्यशब्देन रूपभेदादि- निष्प्रयोजनम्' इति भागुरिः ॥ (१) ॥*॥ एकम् 'हेत. ग्रहः । रूपभेदेन कर्मादेः क्लीबत्वादि । साहचर्येण डिम्बादेः शून्यास्थायाः॥ पुंस्त्वादि। यद्वा,-भिन्नजातीयेन लिङ्गेन संसर्गे सति अत्र वर्गे वर्गान्तरे च प्रकृत्यर्थाथैलिक ज्ञेयम् । लिङ्गसंग्रहे वक्ष्यमाणमपि १-रत्नपारायणं नाम लङ्केयं मम मैथिली' इति भट्टिनति लिङ्गमुन्नेयत्वेनेहोक्तम् ॥ मुकुटः । २-यथाक्रमं साकल्यवचनं पारायणम् । आसङ्गवचन कर्म क्रिया परायणम्' इति मुकुटग्रन्थतः 'तुरायण'शब्दस्य तत्रोल्लेखाभावध्वन नेन तन्नामलेखनमसंगतमेव । अत एव पीयूषव्याख्यायामपि-कचिकेति ॥ क्रियते । कृजो भावे कर्मणि च मनिन् (उ० ४-परायणस्थाने तरायणम इतीच्छन्ति । अलि । 'अथ मोट. १४५)। 'कर्म व्याप्य क्रियायां च पुंनपुंसक्योर्मतम्' इति यणा सती' इति दर्शनात्रिषु, इति कश्चित्-इत्युक्तम् ॥ Page #395 -------------------------------------------------------------------------- ________________ संकीर्णवर्ग: २] व्याख्यासुधाख्यव्याख्यासमेतः । ३८७ शमथस्तु शमः शान्तिः विधूननं विधुवनं शेति ॥ शमनम् । 'शमु उपशमे (दि०प० से.)। वीति ॥ 'धूञ् कम्पने चुरादिः । 'धूप्रीमो:- (वा. 'शमादिभ्योऽथच् ॥ (१) ॥*॥ 'भावे' (३।३।१८) इति ७।३।३७) इति नुक् । ल्युट् (३।३।११५)॥ (१) ॥*॥ 'धू घञ् । 'नोदात्तोपदेश-' (।४।३४) इति वृद्ध्यभावः ॥ (२) विधूनने' (तु० प० से.)। ल्युट (३।३।११५)। 'गाङ्कुटा॥* स्त्रियां क्तिन्' (३।३।९४)। 'अनुनासिकस्य-' (६४/- दिभ्यः- (१।२।१) इति ङित्त्वाद्गुणाभावः ॥ (२)॥॥ द्वे १५) इति दीर्घः ॥ (३) ॥॥ त्रीणि 'कामक्रोधाद्य- 'कम्पनस्य॥ भावस्य॥ तर्पणं प्रीणनावनम् ॥४॥ दान्तिस्तु दमथो दमः। तेति ॥ 'तृप प्रीणने' (दि. ५० अ०)। ल्युट (३।३।. देति ॥ दमनम् । 'दमु उपशमे' (दि०प० से.)। ११५)॥ (१) ॥*'प्रीञ् तर्पणे' (त्या० उ० अ०) । (पूर्ववत् प्रक्रिया ) ॥ त्रीणि 'तपाक्लेशसहनस्य' ॥ खार्थण्यन्तानुक् (वा० ७।३।३७)। ल्युट (३।३।११५)॥ (२) अवदानं कर्मवृत्तं ॥*॥ 'अव रक्षणे' (भ्वा०प० से.) ल्युट् (३।३।११५)॥ (३) ॥ ॥ त्रीणि 'प्रीणनस्य' ॥ अवेति ॥ 'दैप् शोधने' (भ्वा०प० अ०)। भावे ल्युट् (३।३।११४)॥४॥ क्वचित् 'अपदानम्' इति पाठः ॥ (१) पर्याप्तिः स्यात्परित्राणं हस्तवारणमित्यपि । ॥ॐ॥ वर्तनम् । 'वृतु वर्तने' (भ्वा० आ० से.)। भावे क्तः पेति ॥ पर्यापनं पर्याप्नोतिस्त्राणार्थः । क्तिन् (३।३।(३।३।११४)। कर्मणः कर्मणि वा वृत्तम् ॥ (२) ॥॥ द्वे ९४) ॥ (१) ॥*॥ नङ भ ९४)॥ (१) ॥ ॥ 'त्रै पालने' (भ्वा० आ० अ०)। ल्युट् 'प्रशस्तकर्मणः' ॥ (३।३।११५)॥ (२) ॥*॥ हस्तेन हस्तस्य वा वारणम् ॥*॥ क्वचित् (हस्त)धारणम्' इति पाठः। प्रहारोद्यतस्य हस्तस्य काम्यदानं प्रवारणम् ॥३॥ धारणं रोधः॥ (३)॥॥त्रीणि 'मारणोद्यतनिवारणस्य'॥ कैति ॥ कामोऽस्ति यत्र । 'अन्यत्रापि-' (वा० ५।२। सेवनं सीवन १२०) इति यप् ।-हिमादित्वाद्यप-इति मुकुटस्त्वपाणिनीयः । यद्वा,-काम्यते । 'कमु कान्तौ' (भ्वा० आ० से.)। सयिति ॥ 'षिवु तन्तुसंताने' (दि०प० से.)। ल्युट् 'अचो यत्' (३।१।९७) काम्येनेच्छया, काम्यस्य वरस्त्री- (३।३।११५) ॥ (१)॥*॥ पृषोदरादित्वात् (६।३।१०९) वा हस्त्यश्वादेवा, दानम् ॥ (१) ॥॥ प्रप्रियते । 'यज वरणे दीर्घः ।-ष्ठिविसिव्योवा दीघ:-इति खामी ।-'अन्येषाचुरादिः । ल्युद (३।३।११५) । 'प्रैवारण महादानम' इति मपि-' (६।३।१३७) इति दीर्घः-इति मुकुटः । तन्न । वचत्रिकाण्डशेषः । ('प्रवारणं निषेधे स्यात्काम्यदाने च न नाभावात् । पूर्वपदत्वाभावाच ॥ (२) ॥॥ क्तिन् (३।३।द्वयोः' इति मेदिनी) ॥ (२)*॥ द्वे 'काम्यदानस्य'॥ ९४)। 'च्वोः-' इति पाठस्तु न्याय्यः ॥*॥ त्रीणि 'सूची. क्रियायाः॥ वशक्रिया संवननं विदरः स्फुटनं भिदा ॥५॥ वेति ॥ वशस्य करणम् । 'कृषः शच' (३।३।१००)॥ (१) ॥॥ संपूर्वः 'वनु याचने' (त. आ० से.) इति वशीकर वीति ॥ विदरणम् । 'द विदारणे' (त्र्या० प० से.)। णार्थः । ल्युद (३।३।११५)। (२)॥ ॥ द्वे 'वशीकरणस्य'॥ 'ऋदोरप्' (३।३।५७) । यत्तु-'ग्रहवृदृ-' (३।३।५८) इत्य । " प्-इति मुकुटेनोक्तम् । तन्न । 'दृङ् आदरे' (तु. आ० अ०) मूलकर्म तु कार्मणम् । इति हखस्यैव ग्रहणात् । 'दृ विदारणे' इत्यस्य स्खयमुपन्यस्तस्विति ॥ ओषध्यादिमूलेन कर्म ॥ (१) ॥*॥ कर्मैव ।। त्वात् ॥ (१) ॥* 'स्फुट विकसने (तु०प० से.) कुटादिः । 'तद्युक्तात्कर्मणोऽण्' (५।४।३६)। ('कार्मणं मन्नतन्त्रादि- | ल्युट (३।३।११५) ॥ (२)॥ ॥ 'भिदिर् विदारणे' (रु० उ. योजने कर्मठेऽपि च'इति मेदिनी)॥ (२) ॥॥ द्वे 'ओष- अ०) भिदाद्य (३।३।१०४)॥ (३)॥*॥ त्रीणि 'द्विधाधीनां मूलैरुच्चाटनादिकर्मणः''कामेण' इति ख्यातस्य॥ भावस्य॥ |आक्रोशनमभीषङ्गः । १-इदं तु सूत्रं नोपलभ्यते । सिद्धान्तकौमुद्यामपि 'शीशपि-' ( उ० ३११३) इति सूत्रव्याख्यायाम् बाहुलकाच्छमि । आक्रविति ॥ 'कुश आह्वाने' (भ्वा०प० से.)। ल्युट दमिभ्याम्-इत्युक्तम् ॥ २-'प्रवारणम्' दन्तोष्ठयमध्यम् । (३।३।११५)॥ (१)॥*॥ 'षज सङ्गे' (भ्वा०प०अ०)। 'प्रचारणम्' चवर्गाद्यमध्यं वा-इति पीयूषाख्यव्याख्या । घञ् (३।३।१८) 'उपसर्गस्य घजि-' (६।३।१२२) इति ३-'संवननम्' तृतीयस्तवर्गपञ्चमः 'संवपनम्' पवर्गाद्यः, दीर्घः॥ (२)॥*॥ द्वे 'शापस्थ'॥ इत्येके । 'संवदनम् तवर्गतृतीयः' इत्यपरे । 'जयाश्रयः संवदनं पतस्तत्' इति मणौ रघुवंशः इति मुकुट-पीयूषौ । | १-दमसंगतम् । णौ परे नुग्विधानेन ण्यन्तानुको विधानाभावात्॥ Page #396 -------------------------------------------------------------------------- ________________ ३८८ अमरकोषः। [तृतीयं काण्ड संवेदो वेदना न ना। १८)। युक् (७।३।३३) ॥ (२) ॥१॥ द्वे 'गुरुपरम्परासमिति ॥ विद ज्ञाने' (अ०प० से.)। घञ् (३१३१ गतसदुपदेशस्य'॥ १८) ॥ (१) ॥॥ “विद चेतनाख्याननिवासेषु' चुरादिः क्षये क्षिया ॥७॥ 'ण्यास-' (३।३।१०७) इति युच् । यद्वा,-'विद ज्ञाने' (अ० क्षेति ॥ क्षयणम् । 'क्षि क्षये' (भ्वा० प० अ०) । प० से.) । 'घट्टिवन्दिविदिभ्यश्च' (वा० ३।३।१०७) इति 'एरच्' (३।३।५६) ॥ (१)॥*॥ 'क्षीष् हिंसायाम्' (त्र्या० 'युच' । 'ल्युट च' (३।३।११५) इति ल्युटि क्लीबत्वम् । प० से.)। 'षिद्भिदादिभ्योऽङ्' (३।३।१०४)॥ (२) ॥१॥ (२)॥*॥ द्वे 'अनुभवस्य ॥ द्वे 'अपचयस्य॥ संमूर्च्छनमभिव्याप्तिः । ग्रहे ग्राहः समिति ॥ 'मुर्छा मोहसमच्छाययोः' (भ्वा०प० से.)। ग्रेति ॥ ग्रहणम् । 'ग्रह उपादाने' (ज्या० उ० से.)। ल्युट (३।३।११५) ॥ (१) ॥ ॥ अभिव्यापनम् । 'आप 'ग्रहवृदृ-' (३।३।५८) इत्यप् ॥ (१) ॥॥ खार्थण्यन्तादन व्याप्ती' (खा०प० अ०)। 'क्तिन्नाबादिभ्यः' (वा० ३।३। (३।३।५६)। घञ् (३।३।१८) वा ॥ (२) ॥* द्वे 'ग्रह९४) इति क्तिन् ॥ (२) ॥ ॥ द्वे 'सर्वतोव्याप्तेः'॥ | णस्य'॥ याजा भिक्षार्थनार्दना ॥ ६॥ वशः कान्तो वेति ॥ 'वश कान्तौ' (अ०प० से.) 'वशिरण्योः-' येति ॥ याचनम् । 'टुयाच याञायाम्' (भ्वा० उ० | से.)। 'यजयाच-' (३।३।९०) इति नङ् ॥ (१) ॥४॥ (वा० ३।३।५८) इत्यप् ॥ (१) ॥ ॥ 'कमु कान्तो' (भ्वा. भिक्षणम् । 'भिक्ष याचने' (भ्वा० उ० से.) । 'गुरोश्च-' | आ० से.) । 'आयादयः (३१।३१) इति णिङभावे तिन् (३॥३॥९४)॥ (२)॥॥ द्वे 'इच्छायाः ॥ . (३।३।१०३) इत्यः ॥ (२)॥*॥ 'अर्थ यात्रायाम्' (चुरादिः से०) 'ण्यास-' (३।३।१०७) इति युच् ॥ (३) ॥॥ 'अर्द रक्ष्णस्त्राणे गतो याचने च' (भ्वा०प० से.) खार्थण्यन्तः। युच् (३।- रेति ॥ 'रक्ष पालने' (भ्वा०प० से.)। 'यजयाच' ३।१०७)॥ (४)॥*॥ चत्वारि 'याजाया' (३।३।९०) इति नङ् ॥ (१) ॥॥ 'त्रै पालने' (भ्वा० वर्धनं छेदने आ० अ०) ल्युट् (३।३।११५) ॥ (२) ॥*॥ द्वे 'रक्ष. वेति ॥ 'वर्ध छेदनपूरणयोः' (चु०प० से.)। ल्युट् णस्य॥ (३।३।११५)। 'वर्धनं छेदने वृद्धौ' इति दन्तोष्ठ्यादावजयः रणः क्वणे। ॥ (१)॥*॥ 'छिदिर् द्वैधीकरणे' (रु० उ० अ०)। ल्युट | रेति ॥ रणनम् । 'रण शब्दे' (भ्वा०प० से.)। 'वशि(३।३।११५)॥ (२)॥*॥ वे 'कर्तनस्य॥ रण्योः - (वा० ३।३।५८) इत्यप् ॥ (१)॥*॥ क्वणनम् । 'क्वण | शब्दे' (भ्वा०प० से.)। 'क्वणो वीणायाम्-' (३३३६५) ___ अथ द्वे आनन्दनसभाजने । इति साधुः ॥ (२)॥*॥ द्वे 'शब्दकरणस्य ॥ आप्रच्छन्नम् व्यधो वेधे अथेति ॥ 'टुनदि समृद्धौ' (भ्वा०प० से.)। ल्युट् (३।३।११५) ॥*॥ 'आमन्त्रणम्' इति क्वचित्पाठः। तत्र व्येति ॥ व्यधनम् । 'व्यध ताडने' (दि. ५० अ०)। 'मत्रि गुप्तभाषणे' (चु० आ० से.)॥ (१) ॥*॥ 'सभाज 'व्यधजपो:-' (३।३।६१) इत्यप् ॥ (१) ॥*॥ वेधनम् । प्रीतिदर्शनयोः' (चु० उ० से.)। ल्युट (३।३।११५)॥ (२) 'विध विधाने (तु०प० से०)। घञ् (३।३।१८)॥ (२) ॥*॥ 'प्रच्छ ज्ञीप्सायाम्' (तु. ५० अ०) । आपूर्वः ॥॥द्वे 'वेधनस्य॥ प्रच्छिरानन्दनार्थः । ल्युट (३।३।११५) ॥ (३)॥॥ त्रीणि पचा पाके 'आलिङ्गनकुशलप्रश्नादिनानन्दनस्य'॥ पेति ॥ पचनम् । 'डुपचष् पाके' (भ्वा० उ० अ०)। षित्त्वादङ् ( ३।३।१०४)॥ (१) ॥*॥ घञ् (३।३।१८)॥ अथाम्नायः संप्रदायः (२)॥*॥ढे 'पचनस्य' ॥ अथेति ॥ आम्नानम् । 'ना अभ्यासे' (भ्वा० ५० अ०)। हवो हूतौ घञ् (३।३।१८) 'आतः- (३३३३३) इति युक् ॥ (१) हेति ॥ हानम् । 'हे स्पर्धायां शब्दे च' (भ्वा० उ. ॥*॥ संप्रदानम् । 'दा' (जु० उ० अ०)। घञ् (३।३।। अ०)। 'भावेऽनुपसर्गस्य' (३।३।७५) इत्यप, संप्रसारणं च १-मुकुटेन तु '-प्रीतिसेवनयोः' इति पाठो धृतः । स्वामिना | ॥ (१) ॥*॥ तिन् (३।३।९४)॥ (२)॥॥ द्वे 'आह्वा. तु-'प्रीतिदर्शने' इति पाठोऽजीकृतः॥ | नस्य॥ Page #397 -------------------------------------------------------------------------- ________________ संकीर्णवर्गः २ ] व्याख्यासुधाख्यव्याख्यासमेतः । वरो वृतौ ॥ ८ ॥ वेति ॥ वरणम् । 'वृञ् वरणे' ( खा० उ० से० ) । 'ग्रह - बृह-' ( ३।३।५८ ) इत्यप् । 'तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः' ॥ (१) ॥*॥ क्तिन् ( ३।३।९४ ) ॥ ( २ ) ॥*॥ 'वेष्टन संभक्त्योः' ॥ ओषः लोषे ओष इति ॥ ओषणम् । 'उष दाहे' (भ्वा० प० से० ) घञ् ( ३।३।१८ ) ॥ (१) ॥ ॥ श्लोषणम् । 'लुष दाहे ' ( भ्वा० प० से० ) । घञ् ( ३।३।१८ ) ॥ ( २ ) ॥*॥ द्वे 'दाहस्य' ॥ नयो नाये नेति ॥ नयनम् । ‘णय गतौ' ( भ्वा० प० से० ) । घञ ( ३।३।१८ ) । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा, - 'णीज्' (भ्वा० उ० अ० ) । ‘एरच्’ ( ३।३।५६ ) । ' क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' ॥ (१) ॥*॥ ' णीञ् प्रापणे' ( भ्वा० उ० अ० ) 'त्रिणीभुवो -' ( ३।३।२४ ) इति घञ् ॥ ( २ ) ॥* ॥ 'द्वे 'नीतेः' ॥ ज्यानिर्जीण ज्येति ॥ ज्यानम् । 'ज्या वयोहानौ' (क्रया० प० अ० ) । ‘ग्लाम्लाज्याहाभ्यो निः' ( वा० ३।३।९५ ) ॥ ( १ ) n*u जरणम् । ‘जृष् वयोहानौ' (दि० प० से० ) । क्तिन् ( ३|३|९४)। ‘ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः' ( वा० ८।२।४४) । ‘रदाभ्याम्–' (८।२।४२) इति नत्वम् ॥ ( २ ) ॥*॥ द्वे 'जीर्णत्वस्य' ॥ भ्रमभ्रमी । । ति ॥ भ्रमणम् ।' अनवस्थाने' ( दि० प० अ० ) घञ् (३।३।१८) । ‘नोदात्तोपदेशस्य - ' ( ७।३।३४ ) इति वृद्ध्यभावः । —मित्त्वाद्धखः —— इति मुकुटस्तु चिन्त्यः । णिच्यस्य प्रवृत्तेः ॥ (१) ॥*॥ ‘इकृष्यादिभ्यः' ( वा० ३।३।१०८ ) ॥ (२) ॥* ॥ द्वे 'भ्रमणस्य' ॥ स्फातिर्वृद्धौ स्फेति ॥ 'स्फायी वृद्धौ' (भ्वा० आ० से० ) । क्तिन् (३|३|९४) 'स्फातिर्वृद्धिः प्रसारो ना' इति बोपालितः ॥ (१) ॥*॥ वर्धनम् । 'वृधु वृद्धौ' ( वा० आ० से० ) । क्तिन् ( ३।३।९४) ॥ ( २ ) ॥*॥ द्वे 'वृद्धेः' ॥ प्रथा ख्यात ३८९ ( अ० प० अ० ) । चक्षिङादेशो वा । क्तिन् ( ३।३।९४ ) ॥ (२) ॥*॥ द्वे 'ख्यातेः ॥ १- इदमसंगतम् । भिदादिष्वेतत्पाठस्याभावात् । 'घटादयः षितः ' ( भ्वा० ग० सू० ) इति पिश्वादेव सिद्धे तत्पाठकल्पनस्याप्य - चितत्वात् ॥ स्पृष्टिः पृक्तौ स्प्रिति ॥ स्पर्शनम् | 'स्पृश संस्पर्शे ' ( तु० प० अ० ) । क्तिन् (३॥३।९४) ॥ (१) ॥*॥ पर्चनम् । 'पृची संपर्क' । ( रु० प० से० ) । क्तिन् ( ३।३।९४ ) ॥ ( २ ) ॥*॥ द्वे 'स्पर्शनस्य' ॥ नवः स्रवे ॥ ९ ॥ नेति ॥ ननम् । 'प्रस्रवणे' (अ० प० से० ) । 'ऋदोरप्' (३।३॥५७) ॥ (१) ॥*॥ 'स्रु गतौ ' ( भ्वा० प० अ० ) ॥ (२) ॥ * ॥ द्वे 'प्रस्रवणस्य' ॥ विधा समृद्धौ afafa || विधानम् । 'धाञ्' (जु० उ० अ० ) । 'आतश्च -' ( ३।३।१०६ ) इत्यङ् । 'विधा गजान्ने ऋद्धौ च' ( इति मेदिनी ॥*॥ क्वचित् 'एधा' इति पाठः । 'एध वृद्धी' ( स्वा० आ० से० ) । 'गुरोश्च - ' ( ३।३।१०३ ) इत्यः ॥ (१) ॥*॥ समर्धनम्। 'ऋधु वृद्धौ' (भ्वा० आ० से० ) । तिन् ( ३।३।९४ ) ॥ (२) ॥*॥ द्वे 'धनसंपत्तेः ' ॥ स्फुरण स्फुरणा स्विति ॥ 'स्फुर स्फुरणे संचलने च' कुटादिः । ल्युट् ( ३।३।११५) । (धातुपाठे ) अदुपधपाठे 'स्फुरणम्' अपि ॥ (१) ॥ * ॥ स्वार्थण्यन्ताद्युच् ( ३।३।१०७ ) संज्ञापूर्वकत्वान्न गुणः ॥ ( २ ) ॥ * ॥ द्वे 'स्फुरणस्य' ॥ प्रमितौ प्रभा । प्रेति ॥ प्रमाणम् । 'डुमिन् प्रक्षेपणे' ( वा० उ० अ० ) क्तिन् ( ३।३।९४ ) ॥ (१) ॥*॥ 'माङ् माने' ( दि० आ० अ० ) । ' आतश्चोप-' ( ३।३।१०६ ) इत्यङ् ॥ (२) ॥*॥ द्वे 'प्रमाज्ञानस्य' ॥ प्रसूतिः प्रसवे प्रेति ॥ प्रसवनम् । 'धूढ़ प्राणिप्रसवे' (दि० आ० से ० ) । क्तिन् ( ३।३।९४ ) ॥ (१) ॥*॥ 'ऋदोरम्' ( ३।३।५७ ) ॥ (२) ॥*॥ 'धू प्रेरणे' (तु० प० से० ) वा ॥ (२) ॥*॥ द्वे 'प्रसवनस्य प्रेरणस्य वा' ॥ श्रोते प्राधारः प्रेति ॥ प्रथनम् । प्रथप्रख्याने ' ( स्वा० आ० से० ) । भिदाद्यङ् (३।३।१०४) ॥ (१) ॥*॥ ख्यानम् । 'ख्या प्रकथने विति ॥ श्रयोतनम् । 'युतिर् क्षरणे' ( भ्वा० प० से० ) । घञ् ( ३।३।१८ ) ॥ (१) ॥ प्रघरणम् । घृ क्षरणदीत्योः' (जु० प० अ० ) । घञ् ( ३।३।१८ ) । ' उपसर्गस्य -' ( ६ | ३|१२२ ) इति दीर्घः ॥ ( २ ) ॥*॥ द्वे 'क्षरणस्य' ॥ ' कुमथः क्रुमे ॥ १० ॥ क्लेति ॥ मनम् । 'क्लमु ग्लानी' ( दि० प० से० ) । Page #398 -------------------------------------------------------------------------- ________________ ३९० अमरकोषः। [तृतीयं काण्ड - - - - wwwnnnnnnnnnwwwmanawaran 'शमादिभ्योऽथच्' ॥ (१) ॥*॥ घञि (३।३।१८) 'नोदात्तो- | उन्नाय उन्नये पदेश-' (३।३४) इति वृद्धिर्न ।-मित्त्वाद्धखत्वम्-इति उन्नयनम् । 'अवोदोर्नियः' (३।३।२६) इति धञ् ॥ (6) मुकुटस्तु चिन्त्यः। मितां णौ हस्खविधानात् ॥ (२)॥*॥ द्वे॥*॥ 'क्वचिदपवादविषये उत्सर्गोऽभिनिविशते' इत्यच् ॥ (२) 'ग्लाने'॥ | ॥*॥ द्वे 'उन्नयनस्य॥ उत्कर्षोऽतिशये श्रायः श्रयणे उत्कर्षणम् । 'कृष विलेखने' (भ्वा०प० अ०)। घञ् श्रयणम् । 'श्रिञ् सेवायाम्' (भ्वा० उ० से.)। श्रिणी(३।३।१८)॥ (१)॥*॥ अतिशयनम् । शीः 'एरच' (३॥३- भुवो-' (३।३।२४) इति घञ् ॥ (१)॥॥ ल्युट (३२३॥ ५६)॥ (२)॥॥ द्वे 'उत्कर्षस्य' ॥ ११५)॥ (२) ॥॥ द्वे 'सेवायाः ॥ संधिः श्लेषे जयने जयः। संधानम् । धाजः 'उपसर्गे घोः किः ( ३।३।९२)॥ (१) 'जि जये' (भ्वा० ५० अ०)। ल्युट (३।३।११५)। ॥ श्लेषणम् । “श्लिष आलिङ्गने' (दि. प. अ.)। घन | (१) ॥*॥ 'एरच्' (३।३।५६) । (२) ॥॥ द्वे 'जयस्य'। (३।३।१८)॥ (२)॥॥ द्वे 'संधानस्य' ॥ निगादो निगदे विषय आशये। | निगदनम्। 'गद व्यक्तायां वाचि' (भ्वा० ५० से.)। विसयनम् । 'षिञ् बन्धने (खा. उ० अ०)। 'एर' | 'नौ गद-' (३।३।६४) इत्यप् वा ॥ (१)॥॥ घञ् (३।३।। (३।३।५६) 'परिनिविभ्यः सेव-' (८३७०) इति षः। १८)॥ (२)॥॥ द्वे 'गदनस्य' ॥ यत्तु--बध्यन्तेऽत्र, इति 'पुंसि-' (३।३।११८) इति घः। मादो मदे विसीयते विसिनोति वात्र-इति मुकुटेनोक्तम् । तन्न । भाव- मदनम् । 'मदी हर्षे' (दि०प० से.)। 'मदोऽनुप-' प्रत्ययानामेव पूर्वापरयोर्दर्शनेनाधिकरणार्थस्यानौचित्यात् । (३।३।६७) इत्यप् ॥ (१)॥*॥ 'सध मादस्थयोः- (६॥३॥ ल्युट्प्रसङ्गाच्च । बध्यन्तेऽत्र । 'पुंसि-' इति 'घः' इत्यस्यानुप- ९६) इति निर्देशात् 'क्वचिदपवादः' इति न्यायाद्वा घञ् योगाच्च ॥ (१) ॥*॥ शीङः ‘एरच्' (३॥३॥५६) ॥॥ (३।३।१८)॥ (२) ॥ ॥ द्वे 'हर्षस्य ॥ . 'आश्रयः' इति पाठे-'एरच्' (३।३।५६)॥ (२)॥॥ • उद्वेग उद्भमे ॥ १२॥ . वे 'आश्रयस्य उद्वेजनम् । 'ओविजी भयचलनयोः' (तु. आ० से.)। क्षिपायां क्षेपणम् घञ् (३।३।१८)॥ (१) ॥ ॥ उद्भमणम् । 'भ्रमु अनवस्थाने' क्षेपणम् । 'क्षिप प्रेरणे' (तु० उ० अ०)। भिदाद्यङ् (३।३।- (दि५० अ०)। घञ् (३।३।१८)। 'नोदात्तोप-' (७३१०४) ॥ (१)॥*॥ ल्युट (३।३।११५)॥ (२) ॥॥ द्वे | ३४ ) इति न वृद्धिः ॥ (२)॥॥ द्वे "उद्वेजनस्य'॥ 'प्रेरणस्य॥ विमर्दनं परिमले गीणिगिरौ ___ 'मृद क्षोदे' (त्र्या० ५० से.)। ल्युट ( ३।३।११५)॥ गिलनम् । 'गृ निगरणे' (तु०प० से.)। क्तिन् (३।३।-(१)॥*॥ परिमलनम्। 'मल धारणे' (भ्वा० आ० से.)। ९४)। 'ऋल्वादिभ्यः क्तिनिष्ठावत्' (वा० ८।२।४४)॥ (१) घञ् (३।३।१८)। संज्ञापूर्वकत्वान्न वृद्धिः ॥ (२) ॥॥ द्वे ॥४॥ 'इक्ष्यादिभ्यः' (वा० ३।३।१०८)।-साहचयोत्स्त्री-| 'कुङ्कमादिमर्दनस्य॥ त्वम्-इति मुकुटश्चिन्त्यः । 'स्त्रियाम्' इत्यधिकारात् ॥ (२) अभ्युपपत्तिरनुग्रहः । ॥*॥ द्वे "गिलनस्य॥ गुरणमुद्यमे ॥ ११॥ अभ्युपपदनम् । ‘पद गतौ' (दि० आ० अ०) । तिन् (३।३।९४) ॥ (१) ॥ ॥ अनुग्रहणम् । 'ग्रह उपादाने' 'गुरी उद्यमे' (तु. ५० से.) कुटादिः। ल्युट् (३।३।- (त्र्या० उ० से.)। 'ग्रहवृदृ-' (३।३।५८) इत्यप् ॥ (२) ११५)॥ (१)॥*॥ उद्यमनम् । 'यम उपरमे' (भ्वा०प० |॥*॥ द्वे 'हितसंपादनाहितनिवारणप्रवृत्तेः'॥ से.) घञ् ( ३।३।१८)। संज्ञापूर्वकत्वाद्वृद्ध्यभावः ॥ (२) निग्रहस्तु निरोधः स्यात् ॥*॥ द्वे 'भाराद्युद्यमनस्य' ॥ निग्रहणम् । अप् (२।३।५८)॥ (१)॥*॥ निरोधनम् । १-देवादिकस्य दीर्घादि'गूरी'धातोः 'गूरणम्' इति स्वामी-इति । 'रुधिर् आवरणे' (रु० उ० अ०)। घञ् (३।३।१८)। (२) मुकुटः।-चुरादेः 'गोरणम्' अपि-इति स्वामी। पीयूषव्याख्या-॥*॥ द्वे 'निरोधस्य॥ यामपि गुरणं हस्वादि । गूरणं दीर्घादीत्येके । गोरणमित्यपरइति प्रकटितम् ॥ १-'विग्रहो विरोध इति वा' इति स्वामी । Page #399 -------------------------------------------------------------------------- ________________ संकीर्णवर्ग: २] ध्याख्यासुधाख्यव्याख्यासमेतः। ३९१ अभियोगस्त्वभिग्रहः ॥ १३॥ परिभवे धान्यस्योत्क्षेपणेऽपि च' इति धरणिः॥(१)॥*॥ विप्रअभियोजनम् । 'युजिर् योगे' (रु. उ० अ०)। घञ् | करणम् । घञ् (३।३।१८)॥ (२) ॥*॥ द्वे 'अपकारस्य'॥ (३।३।१८)॥ (१) ॥ ॥ अभिग्रहणम् । अप् (३।३।५८) आकारस्त्विङ्ग इङ्गितम् । 'अनुग्रहोऽभिग्रहणेऽप्यभियोगे च गौरवे' इति रुद्रः ॥ (२) आकरणम् । घञ् (३।३।१८)॥ (१)॥*॥ इङ्गनम् । 'इगि ॥*॥ द्वे 'कलहाह्वानस्य ॥ गतौ' (भ्वा०प० से.) । घञ् (३।३।१८)॥ (२)॥*॥ क्तः मुष्टिबन्धस्तु संग्राहः (३।३।११४)॥ (३) ॥१॥ त्रीणि 'अभिप्रायानुरूपमुष्टेबन्धः ॥ (१) ॥*॥ संग्रहणम् । 'समि मुष्टौ' (३।३।- चेष्टायाः' ॥ ३६) इति अहेर्घञ् ॥ (२)॥॥ द्वे 'मुष्टिबन्धनस्य ॥ परिणामो विकारो द्वे समे विकृतिविक्रिये ॥१५॥ डिम्बे डमरविप्लवौ। परिणमनम् । ‘णम प्रहत्वे' (भ्वा० ५० अ०) । घञ् डिम्बनम् । 'डि विनोदे' ( )। घञ् (३।३।१८)।- क (२०३।१८) । (३३।१८)॥ (१) ॥॥ विकरणम् । घञ् (३।३।१८) ॥ 'डीङ् विहायसा गतौ' (दि० आ० अ०)। डयनं विद्रवः (२) ॥*॥ विकरणम् । क्तिन् (३।३।९४) ॥ (३) ॥॥ डिम्बम् । उणादिनिपातः-इति मुकुटस्तु निर्मूलः । 'भयध्वनी 'कृञः श च' (३।३।१००)॥ (४)॥*॥ चत्वारि 'प्रकृते. पुष्कसेऽपि डिम्बः प्लीहनि विप्लवे' इति रभसः ॥ (१)॥॥| रन्यथाभावस्य' । द्वयोः साम्यं स्त्रीत्वात् ॥ 'डम' इति शब्दस्य राणम् । 'रा दाने' (अ० प० अ०) । अपहारस्त्वपचयः बाहुलकाद्धार्थे कः ॥ (२) ॥४॥ विप्लवनम् । 'पुङ् गतौ'। अपहरणम् । 'हृञ् हरणे' (भ्वा० उ० अ०)। घञ् (३।(भ्वा० आ० अ०) । 'ऋदोरप (३।३।५७) ॥ (३) ॥*॥३.१८)॥ (१)॥*॥ अपचयनम् । 'एरच्' (३।३।५६) ॥ त्रीणि 'धाडकलुण्ठनादेः' । अशस्त्रकलहस्य-इति स्वामी ॥ (२)॥॥ द्वे 'अपहरणस्य' ॥ बन्धनं प्रसितिश्चारः समाहारः समुच्चयः। 'बन्ध बन्धने (त्र्या०प० अ०)। ल्युट (३।३।११५)॥ समाहरणम् । घञ् (३।३।१८) ॥ (१) ॥*॥ समुच्चय(१) ॥॥ प्रसयनम् । 'षिञ् बन्धने' (खा० उ० अ०)। नम् । 'चिञ् चयने (खा० उ० अ०)। 'एरच्' (३।३।५६) तिन् (३।३।९४) ॥ (२) ॥*॥ चरणम् । 'चर गतौ ॥ (२)॥*॥द्वे 'राशीकरणस्य' ॥ (भ्वा०प० से.) अनेकार्थत्वाद्वन्धने । घञ् (३।३।१८) ।। | प्रत्याहार उपादानम् 'बन्धापसर्पयोश्चारः' इति रुद्रः ॥ (३) ॥*॥ त्रीणि "बन्ध-| प्रत्याहरणम् । घञ् (३।३।१८)॥ (१) ॥*॥ उपादानो नस्य' । · मुकुटस्तु-बन्धनसाधनरजुनिगडादेः-इत्याह । ल्युट (३।३।११५)॥ (२)॥॥द्वे 'स्वविषयेभ्य इन्द्रियतन्न । भावप्रकरणात् । खामी तु-चार'स्थाने "स्वारम्' परावर्तनस्य ॥ पठित्वा खारादीनां चतुर्णा पर्यायतामाह । खरति । 'स्थ | शब्दोपतापयोः' (भ्वा० प० से.)। अच् (३।१।१३४)। विहारस्तु परिक्रमः॥१६॥ प्रज्ञाद्यण (५।४।३८)॥ विहरणम् । घञ् (३।३।१८)॥(१)॥*॥ परिक्रमणम्। 'कमु स्पर्शः स्पष्टोपतप्तरि ॥१४॥ पादविक्षेपे' (भ्वा० प० से.)। घञ् (३।३।१८)। 'नोदात्तोपदेश-' (॥३॥३४) इति वृद्धिर्न ॥ (२)॥*॥ द्वे स्पृशति । 'स्पृश बाधनस्पर्शनयोः' (चु० आ० से.) । 'क्रीडार्थसंचरणस्य ॥ 'पदरुज-' (३।३।१६) इत्यत्र 'स्पृश उपतापे' (वार्ति०) इति कर्तरि घञ् ॥ ॥ ('स्पश') इति रेफहीनपाठे तु 'स्पश-स्पर्श अभिहारोऽभिग्रहणम् बाधनयोः' (भ्वा० उ० से.) इति धातोरच् (३।१।१३४)॥ । अभिहरणम् । घञ् (३।३।१८)। (१) ॥*॥ अभिग्रहेयुट् (१) ॥॥ स्पृशति । तृच् (३।३।१३३)। 'अनुदात्तस्य च (३।३।११५) ॥ (२)॥*॥ द्वे 'आभिमुख्येन ग्रहणस्य'॥ (६।१।४९) इत्यमागमः ॥ (२) ॥*॥ उपतपति । 'तप निर्हारोऽभ्यवकर्षणम् । संतापे' (भ्वा०प० अ०)। तृच् (३।१।१३३) ॥ (३) ॥*॥ निर्हरणम् । घञ् (३।३।१८)॥ (१) ॥*॥ अभ्यवकृषेयदा.-खरस्पर्शयो वे घञ् । स्प्रष्टोपतप्त्रो वे 'कृत्यल्युटो ढुंट (३।३।११५) ॥ (२) ॥*॥ द्वे 'शस्त्रादेर्युत्तया बहुलम्' (३।३।११३) इति तृच् । भावप्रकरणानुरोधात् ॥१॥ निःसारणस्य॥ त्रीणि 'संतप्तस्य' 'संतापस्य वा॥ अनुहारोऽनुकारः स्यात् निकारो विप्रकारः स्यात् __ अनुहरणम् । घञ् (३।३।१८) ॥ (१) ॥॥ अनुकरनिकृष्टीकरणम् । कृत्रो घञ् (३।३।१८)। "निकारः स्यात् णम् । घञ् (३।३।१८)॥ (२)॥*॥ द्वे 'सहशकरणस्य॥ Page #400 -------------------------------------------------------------------------- ________________ ३९२ अमरकोषः। [तृतीयं काण्डम् अर्थस्यापगमे व्ययः ॥ १७॥ निवेश उपभोगः स्यात् व्ययनम् । 'व्यय वित्तसमुत्सर्गे' (चु० उ० से.) अदन्तः। निर्वेशनम् । विशतेर्घञ् (३।३।१८)। (१) ॥*॥ उपघन (३।३।१८)। 'एरच् (३।३।५६) वा ॥ (१) ॥*॥ भोजनम् । 'भुज पालनाभ्यवहारयोः' (रु०प० से.)। घन् एकम् 'द्रव्यापगमस्य॥ (३।३।१८)॥ (२) ॥ ॥ द्वे 'उपभोगस्य' प्रवाहस्तु प्रवृत्तिः स्यात् परिसर्पः परिक्रिया। प्रवहणम् । 'वह प्रापणे' (भ्वा० उ० से.)। घन (३३३१- समन्तात् सर्पणम् । 'सृप गतौ' (भ्वा०प० से.)। १८)॥ (१)॥॥ प्रवर्तनम् । 'वृतु वर्तने' (भ्वा० आ० घञ् ॥ (१) ॥॥ परिकरणम् । 'कृत्रः श च' (३३. से.)। तिन् (३।३।९४) ॥ (२)॥*॥ द्वे 'अविच्छेदेन १००)। 'रिङ् शयग्लिक्षु' (७४।२८) ॥ (२) ॥॥ द्वे जलादिप्रवृत्तेः॥ 'परिजनादिना वेष्टनस्य॥ प्रवहो गमनं बहिः। विधुरं तु प्रविश्लेष प्रकृष्टो वहः। 'गोचरसंचर- (३।३।११९) इति साधुः। विगता धूः कार्यभारः । 'ऋवपूर्-' (५।४।७४) इत्यः॥ 'प्रवहस्तु बहिर्यात्रामातरिश्वप्रभेदयोः' इति विश्वः ( मेदिनी) (१) ॥*॥ प्रविश्लेषणम् । 'श्लिष आलिङ्गने' (दि. आ० ॥ (१) ॥*॥ एकम् 'वहिर्यात्रायाः'॥ अ०)। घञ् ( ३।३।१८) 'वैकल्येऽपि च विश्लेषे विधरं वियामो वियमो यामो यमः संयामसंयमौ ॥१ विकले त्रिषु' इति त्रिकाण्डशेषः। (२)॥*॥ द्वे 'विश्लेषस्य'। वियमनम् । 'यमः समुपनिविषु च' (३।३।६३) इत्यव् वा। अभिप्रायश्छन्द आशयः॥२०॥ चादनुपसर्गेऽप्यव् वा । पक्षे घञ् । 'षट संयमनस्य अभिप्रयणम् । 'प्रीञ् तर्पणे' (ज्या० उ० अ०) । घञ् खामी तु-द्वे विविधयमनस्य, द्वे 'उपरतिमात्रस्य द्वे संयमन- (३।३।१८)॥ (१)॥*॥ छन्दनम् । 'छदि संवरणे' (चु. स्य-इलाह॥ प० से.) । घञ् (३।३।१८)॥ (२)॥*॥ आशयनम् । 'शी हिंसाकर्माभिचारः स्यात् (अ. आ० से.) । 'एरच' (३।३।५६) ॥ (३) ॥*॥ त्रीणि 'अभिप्रायस्य'॥ हिंसाफलं कर्म । शाकपार्थिवादिः (वा० २।१।७८) ॥ संक्षेपणं समसनम् (१)॥*॥ अभिचरणम् । घञ् (३।३।१८)॥ (२) ॥*॥ द्वे __ संक्षिपेयुट् (३।३।११५) ॥ (१) ॥*॥ 'असु क्षेपणे 'मारणादिक्रियायाः॥ जागर्या जागरा द्वयोः। 'संक्षेपस्य' ॥ (दि० प० से.) । ल्युट (३।३।११५) ॥ (२) ॥ ॥ द्वे जागरणम् । 'जागर्तेरकारो वा' (वा० ३।३।१०१)। पक्षे . पर्यवस्था विरोधनम् । (शे) यक् (३।१।६६)। 'जाग्रोऽवि- (३८५) इति गुणः पर्यवस्थानम् । 'आतश्चो-' (३।३।१०६) इत्यः॥ (१) ॥ (१॥॥ (२)॥*॥ भावे घनि पुंसि ॥*॥ द्वे 'जाग ॥*॥ 'रुधिर् आवरणे' (रु० उ० अ०)। ल्युट् ॥ (२) ॥१॥ रणस्य॥ द्वे "विरोधस्य ॥ विघ्नोऽन्तरायः प्रत्यूहः परिसर्या परीसारः । विहननम् । घार्थे कः (वा० ३।३।५८)॥ (१) ॥* परिसरणम । 'सु गती' (भ्वा०प० अ०) । 'परिचर्याअन्तर्मध्ये, अन्तरस्य व्यवधानस्य वायनम् । 'अय गतो' परिसर्या- (वा० ३।३।१०१) इति साधुः ॥ (१) ॥४॥ घञ् (भ्वा० आ० से.)। 'इण गो' (अ०प०अ०) वा । घञ् (३।३।१८)। 'उपसर्गस्य घजि-' (६।३।१२२) इति दीर्घः॥ (३।३।१८)। अच् (३।२।५६) वा ॥ (२)॥*॥ प्रत्यूहनम् । (२) ॥॥ द्वे 'सर्वतो गमनस्य' ॥ घञ् (३।३।१८)॥ (३) ॥*॥ त्रीणि 'विघ्नस्य'॥ स्यादास्या त्वासना स्थितिः॥२१॥ स्यादुपघ्नोऽन्तिकाश्रये ॥१९॥ आसनम् । 'आस उपवेशने' (अ० आ० से.) । ण्यत् उपहन्यते । उपहननम् वा । 'उपन्न आश्रये (३।३।८५)।। (३।१।११३) ॥ (१) ॥॥ ‘ण्यास-' (३।३।१०६) इति इति साधुः ॥ (१)॥*॥ अन्तिके आश्रीयते, आश्रयणं वा। युच् ॥ (२)॥॥ स्थानम् । 'ठा गतिनिवृत्तौ' (भ्वा०प० 'एर' (३।३।५६) ॥ (२)॥*॥ द्वे 'संनिहिताश्रयस्य' अ०) । 'स्थागा-' (३।३।९५) इति क्तिन् ॥ (३) ॥१॥ 'आश्रयणस्य वा'॥ . त्रीणि 'आसनस्य' ॥ विस्तारो विग्रहो व्यासः १-गुणात्परत्वादिङादेशे 'जाग्रिया' इति धातुपारायणम् ॥ क्तिनि (श२९४) 'जागर्ति' अपीति सुभूतिः-इति मुकुटः॥ । विस्तरणम् । 'स्तृञ् आच्छादने' (ज्या० उ० से०)। Page #401 -------------------------------------------------------------------------- ________________ संकीर्णवर्गः २] व्याख्यासुधाख्यव्याख्यासमेतः । ३९३ 'प्रथने वावशब्दे' (३।३।३३) इति घञ् ॥ (१)॥*॥ विन- | इति घञ् ॥ (२) ॥*॥ ल्युट ( ३।२।११५)॥ (३) ॥॥ हणम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् ॥ (२) ॥१॥ व्यसनम् ।। त्रीणि 'छेदनस्य॥ 'असु क्षेपणे' (दि. ५० से.)। घञ् (३।३।१८)॥ (३) निष्पावः पवने पवः। ॥*॥ त्रीणि 'विस्तारस्य'॥ निष्पवनम् । घञ् (३॥३॥१८)॥ (१)॥*॥ ल्युट ( ३।३।सच शब्दस्य विस्तरः। ११५)॥ (२) ॥१॥ अप् (३॥३५७) । (३)॥*॥ त्रीणि सः व्यासः । 'ऋदोरप' ( ३।३।५६)॥ (१)॥*॥ एकम् | 'धान्यादीनां बहुलीकरणस्य ॥ 'शब्दविस्तरस्य' ॥ प्रस्तावः स्यादवसरः स्यान्मर्दनं संवहनम् प्रस्तवनम् । 'ष्टुञ् स्तुतौ' (अ० प० अ०)। 'प्रे द्वस्तुनुवः' 'मृद क्षोदे' (क्या० प० से.) त्युद (३।३।११५)॥ (३।३।२७) इति घञ् ॥ (१)॥*॥ अवसरणम् । 'सृ गतो' (१) *॥ 'वह प्रापणे' (भ्वा० उ० अ०)। स्वार्थण्यन्ता- (भ्वा०प० अ०) बाहुलकादम् ॥ (२) ॥॥ द्वे 'प्रसयुट् (३।३।११५)।-'वाहनमाहितात्' (८।४।८) इति निपा- इस्य॥ तनाद्दीघः-इत्येके ॥ (२)॥॥ द्वे 'पादमर्दनादेः॥ त्रसरः सूत्रवेष्टनम् ॥२४॥ विनाशः स्याददर्शनम् ॥ २२॥ सनम् । 'त्रसी उद्वेगे' (दि. प० से.)। अरन् बाहुलविनशनम् । 'णश अदर्शने' (दि० प० से.)। घञ् कादौणादिकः । त्रसेर्भद्रादित्वादरन्-इति मुकुटस्त्वपाणिनीयः (३।३।१८)॥ (१)॥*॥ दर्शनस्य अभावः ॥ (२)॥*॥ द्वे ॥'तसरः' इति पाठे-'तन्यषिभ्यां क्सरन्' (उ० ३।७५)॥ 'तिरोधानस्य॥ (१)॥॥ (२) ॥॥ द्वे 'सूत्रस्य वेष्टनक्रियायाः '॥ संस्तवः स्यात्परिचयः प्रजनः स्यादुपसरः संस्तवनम् । 'ष्टुञ् स्तुतौ' (अ० प० अ०)। 'ऋदोरप्' प्रजननम् । 'जनी' (दि. आ० से.)। घञ् (३।३।१८) (३।३।५७) ॥ (१) ॥*॥ सन्मताचयनम् । 'चिञ् चयने' 'जनिवध्योः - (७३।३५) इति न वृद्धिः॥ (१) ॥*॥ (खा० उ० अ०)। 'एरच्' (३॥३॥५६)॥ (२)॥*॥ द्वे | उपसरणम् । 'सृ गतौ' (भ्वा० प० अ०)। 'प्रजने सर्तेः' 'परिचयस्य॥ (३।३।७१) इत्यप् ॥ (२)॥*॥ द्वे 'प्रथमगर्भग्रहणस्य ॥ प्रसरस्तु विसर्पणम् ।। प्रश्रयप्रणयौ समौ । ' प्रसरणम् । 'सृ गतौ' (भ्वा० प० से.)। बाहुलकादप् ॥ (१)॥॥ सप्ल गतौ' (भ्वा० प० से.)। ल्युट (३।३। प्रश्रयणम् । 'श्रिञ्' (भ्वा० उ० से.)। 'एरच्' (३।३।११५)॥ (२)॥॥ द्वे 'व्रणादिविसरणस्य ॥ ५६)॥॥ 'प्रसर' इति पाठे-सरतेर्बाहुलकादप्। 'प्रसरः प्रणये वेगे' (इति मेदिनी)॥ (१)॥॥ प्रणयनम् । 'णी' नीवाकस्तु प्रयामः स्यात् (भ्वा० उ० अ०)। 'एरच्' (३।३।५६)॥ (२)॥॥ द्वे निवचनम् । घञ् (३।३।१८) 'उपसर्गस्य-' (६।२।१२२) 'प्रीत्या प्रार्थनस्य' ॥ इति दीर्घः ॥ (१) ॥*॥ प्रयमणम् । यमेघञ् (३।३।१८)॥ (२) ॥ ॥ द्वे "धान्यसंचयस्य, यादरस्य वा॥ | धीशक्तिनिष्क्रमः संनिधिः संनिकर्षणम् ॥ २३ ॥ धियः शक्तिः। साऽष्टधा-'शुश्रूषा श्रवणं चैव ग्रहणं धारणं संनिधानम् । धाञः 'उपसर्गे घोः किः' (३।३।९२)॥ तथा। ऊहापोहौ च विज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ (१) (१) ॥ ॥ कृषेयुद् (३।३।११५)॥ (२) ॥॥ द्वे 'संनि-॥*॥ निष्क्रमणम् । 'कमु पादविक्षेपे' (भ्वा०प० से.)। धानस्य ॥ घञ् (३।३।१८)। 'नोदात्तोप-' (७॥३॥३४) इति वृद्धिर्न । लवोऽभिलावो लवने 'निष्क्रमो निर्गमे ख्यातो बुद्धिसंपदि निष्क्रमः' इति रुद्रः॥ (२)॥॥ द्वे 'बुद्धिसामर्थ्यस्य॥ लवनम् । 'लूञ् छेदने' (ज्या० उ० से.)। 'ऋदोरप' । (३॥३॥५७) ॥ (१)॥* 'निरभ्योः पूल्वोः ' (३१३१५८) अस्त्री तु संक्रमो दुर्गसंचरः ॥२५॥ १-संवहनम्'-इत्यपपाठः । 'संभोगान्ते सममुपचितौ हस्तसंवाह । संक्रमणम् । घञ् (३।३।१८)। 'नोदात्तोप-' (७३।३४) नानाम्' इति मेघदूतः-इति मुकुट-पीयूषौ । स्वामी तु 'संवाहनं इति न बृद्धिः ॥ (१) ॥॥ संचरणम् । 'चर गतौ' (भ्वा० मर्दनं स्यात्' इति पाठमादृत्य 'संवाहनं स्पर्शसुखमिति तु लक्ष्य' | प० से.)। 'पुंसि-' (३।३।११८) इति घः । दुर्गस्य संचरः इति व्याख्यातवान् । २-संनिधं च 'संनिधं समीपमुपकण्ठम्' / ॥*॥ घजि तु 'संचारः' । 'संचारो निर्गमो भ्रमाम्बुपथः' इति बोपालितः-इति मुकुटः॥ इति रत्नकोषः॥ (२)॥॥ द्वे 'दुर्गप्रवेशनक्रियायाः॥ अमर० ५० Page #402 -------------------------------------------------------------------------- ________________ ३९४ अमरकोषः। [तृतीयं काण्डम् no u svWvAvrum---wwwwwwwwww प्रत्युत्क्रमःप्रयोगार्थः समालम्भो विलेपनम् ॥ २७॥ प्रत्युत्क्रमणम् । घञ् ( ३।३।१८) ॥ (१) ॥*॥ प्रयोज- समालम्भनम् । घञ् (३।३।१८)॥ (१)॥१॥ 'लिप उपनम्। 'युजिोंगे' (रु० उ० अ०)। घञ् (३।३।१८)। प्रयोगो- देहे' (तु. उ. अ.)। ल्युट (३३।११५)॥ (२) ॥॥ ऽर्थो यस्य ॥*॥ 'प्रयुद्धार्थः' इति पाठे-प्रकृष्टं युद्धमर्थोऽस्य । द्वे 'कुङ्कमादिनोपलेपस्य'॥ 'प्रत्युत्क्रमः प्रयुद्धार्थः' इति भागुरिः ॥ (२)॥॥ द्वे कर्मा- पोतियोm. रम्मे प्रथमप्रयोगस्य ॥ विप्रलब्धिः । लभर्घञ् (३।३।१८)॥ (१) ॥॥ विप्रप्रक्रमः स्यादुपक्रमः। योजनम् । 'युजिर् योगे' (खा० उ० अ०)। घञ् (३।३।१८)॥ स्यादभ्यादानमुद्धात आरम्भः | (२)॥॥ द्वे 'रागिणोर्वियोजनस्य' ॥ प्रक्रमणम् । घञ् (३।३।१८)॥ (१) ॥*॥ उपक्रमणम् ॥ विलम्भस्त्वतिसर्जनम् । (२) ॥॥ आभिमुख्येनादानम् ॥ (३) ॥*॥ उद्धननम् ।। विलब्धिः । लभर्घ 'हन्' (अ० प० अ०) घञ् (३।३।१८)। 'हनस्तोऽचिण्णलोः' (३।३।१८)॥ (१) ॥*॥ 'सृज (॥३॥३२) ॥ (४)॥*॥ आरम्भणम् । 'रभ राभस्ये' (भ्वा० विसर्गे' (दि. आ० अ०)। ल्युट् (३।३।११५) ॥ (२) ॥४॥ आ० अ०) । घञ् ( ३।३।१८) रधिजभोरचि' (७१।६१ द्वे 'दानस्य' ॥ इति नुम् ॥ (५)॥॥ पञ्च 'आरम्भस्य'। (आदौ प्रथमा- विश्रावस्तु प्रविख्यातिः रम्भस्य । त्रीणि आरम्भमात्रस्य-इत्यन्ये)॥ विश्रवणम् । 'श्रु श्रवणे' (भ्वा०प० अ०)। 'यो क्षुश्रुवः' संभ्रमस्त्व रा॥ २६॥ इति घञ् ।। (१)॥*॥ प्रविख्यानम् । किन् (३।३१९४)। (२) ॥॥ द्वे 'अतिप्रसिद्धः॥ संभ्रमणम् । 'भ्रमु अनवस्थाने' (दि०प० से.)। घन् (३।३।१८)। 'नोदात्तोप-' (७।३।३४) इति न वृद्धिः ॥ (१) अवेक्षा प्रतिजागरः॥२८॥ ॥*॥ त्वरणम् । 'जित्वरा संभ्रमे' (भ्वा० आ० से.)। घटा अवेक्षणम् । 'ईक्ष दर्शने' (भ्वा० आ० से.)। 'गुरोश्च दयः षितः' (भ्वा० ग०) इति षित्त्वातिदेशादङ् ( ३।३। हलः' (३।३।१०३) इत्यः ॥ (१) ॥॥ प्रतिजागरणम् । १०४) 'आवेगस्तु त्वरा त्वरिः' इति वाचस्पतिः॥ (२) 'जागृ' (अ० प० से.)। घञ् (३।३।१८)। 'जाग्रोऽवि॥*॥ द्वे 'त्वरायाः ॥ चिण्-' (३८५) इति गुणः ॥ (२)*॥द्वे 'अवेक्षणस्य'। प्रतिबन्धः प्रतिष्टम्भः निपाठनिपठौ पाठे प्रतिबन्धनम् । 'बन्ध बन्धने' (त्र्या०प० अ०)। घञ् | निपठनम् । 'पाठ व्यक्तायां वाचि' (भ्वा० प० से.)। (३।३।१८) ॥ (१) ॥*॥ प्रतिष्टम्भनम् । 'ष्टम्भु रोधे' विजय 'नौ गदनद-' (३।३।६४) इत्यब् वा, पक्षे घञ् (३।३।१८)॥ (सौत्रः)। घञ् (३।३।१८)॥ (२)॥*॥ 'विष्कम्भः प्रति- (१)॥*॥ (२) ॥*॥ (३)॥*॥ त्रीणि 'पठनस्य ॥ बन्धो वियोगः' इति बोपालितः ॥॥ द्वे 'रोधस्य॥ तेमस्तेमौ समुन्दने । अवनायस्तु निपातनम । तेमनम् । स्तेमनम् । 'तिम ष्टिम आर्दीभावे' (दि. ५० अवनयनम् । 'णीञ् प्रापणे' (भ्वा० उ० अ०)। 'अवो से.)। भावे घञ् (३॥३।१८)॥ (१) ॥*॥ (२) ॥४॥ दोर्नियः' (३।३।२६) इति घञ् ॥ (१)॥*॥ पतेः स्वार्थण्य 'उन्दी क्लेदने' (रु. प० से.)। ल्युट् (३।३।११५) ॥ (३) न्ताल्युट (३।३।११५)॥॥ 'नियातनम्' इति पाठे-'यत ॥॥ त्रीणि 'आर्दीभावस्य ॥ निकारोपस्कारयोः' (चु० उ० से.) धातुः ॥ (२) ॥॥ द्वे | आदीनवासवी क्लेशे 'अधोनयनस्य॥ __ आदानम् । 'दीङ् क्षये' (दि. आ० अ०)। भावे क्तः उपलम्भस्त्वनुभवः (३।३।११४)। 'खादय ओदितः' (दि. ग.)। 'ओदितश्च' उपलम्भनम् । 'डुलभष् प्राप्तौ' (भ्वा० आ० अ०)। घञ् (८।२।४५) इति नत्वम् । आदीनस्य वानम् । घञर्थे कः (३३।१८)। 'उपसर्गाखल्घजोः' (1१।६७) इति नुम् ॥ (वा० ३।३।५८) इति बाहुलकाद्वातेः कः ॥ (१) ॥*॥ आस(१) ॥॥ अनुभवनम् । 'ऋदोरप्' (३।३।५७) ॥ (२) वणम् । 'त्रु गतौ' (भ्वा०प० अ०)। 'ऋदोरप्' (३३. ॥ॐ॥ द्वे 'अनुभवस्य ॥ ५७)॥ (२)*॥ क्लेशनम् । 'क्लिशू विबाधने' (त्या० ५० से०)। घञ् (३।३।१८)॥ (३)॥*॥ त्रीणि 'क्लेशस्य ॥ १-इदमसंगतम् । उक्तसूत्रे रमेरग्रहणात्। तस्मात् 'रभेरशब्लिटो.' मेलके सङ्कसंगमौ ॥ २९ ॥ (७११६६४) इत्यनेन नुम् वक्तव्यः॥ मेलनम् । 'मिल संश्लेषे' (तु. प० से.)। घञ् (३।३।. Page #403 -------------------------------------------------------------------------- ________________ संकीर्णवर्गः२] व्याख्यासुधाख्यव्याख्यासमेतः । । मृगः। १८) स्वार्थे कन् (ज्ञापि० ५।४।५)॥ (१) ॥॥ सञ्जनम् । पर्यायशयनमर्थो ययोस्तौ ॥ ॥ द्वे 'पर्यायेण प्रहरकादा'षज सङ्गे' (भ्वा०प० अ०) । घञ् (३।३।१८) ॥ (२)| वुपशयनस्य'॥ ॥॥ संगमनम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'ना मेलः | अर्तनं च ऋतीया च हणीया च घृणार्थके ॥३२॥ संगमो ना वा' इत्यमरमाला ॥ (३)॥॥ त्रीणि 'संगमस्य' ॥ 'ऋतिः' सौत्रः। ईयः (३।१।३१) अभावे ल्युट् (३। संवीक्षणं विचयनं मागणं ३।११५)॥ (१)॥*॥ ईयपले 'अ प्रत्ययात्' (३।३।१०२) सम्यक् विविधमीक्षणम् । 'ईक्ष दर्शने' (भ्वा० आ० ॥ (२) ॥*॥ 'हृणी' कण्ड्वादिः। यक् (३।१।२७) । 'अ से.) । ल्युट (३।३।११५)॥ (१) ॥* 'चिञ् चयने प्रत्ययात्' (३।३।१०२) ॥ (३) ॥॥ 'मोहो वीज्या (खा० उ० अ०)। ल्युट (३।३।११५) ॥ (२) ॥*॥ 'मार्ग जुगुप्सा च हृणीया हृणिया घृणा' इति वाचस्पतिः॥॥ अन्वेषणे' (चु० उ० से.) ल्युट् । (३।३।११५)॥ (३) ॥१ चत्वारि 'जुगुप्सनस्य' ॥ 'मृग अन्वेषणे' (चु० आ० से.) अदन्तः। ‘ण्यास- (३- | स्याद्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये । ३११०७) इति युच ॥ (४)॥*॥ घञ् (३।३।१८) ॥ (५) व्यत्यसनम् । 'असु क्षेपणे' (दि० प० से.) घञ् (३।३।॥४॥ पञ्च 'अन्वेषणस्य' ॥ १८)॥ (१) ॥॥ विपर्यसनम् । घञ् (३।३।१८) ॥ (२) परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३०॥ ॥*॥ व्यत्ययनम् । 'इण्' (अ० प० अ०)। ‘एरच्' (३।३। ५६)॥ (३) ॥*॥ विपर्यसनम् । 'इण्' (अ० प० अ०) परिरम्भणम् । 'रभ राभस्ये' (भ्वा० आ० अ०)। घञ् (३।३।१८)। 'रभेरशब्लिटोः' (१९६३) इति नुम् ॥ (१) ‘एरच्' (३।३।५६) ॥ (४)॥*॥ चत्वारि 'व्यतिक्रमस्य'॥ ॥॥ परिष्वजनम् । 'प्वज - परिप्वङ्गे' (भ्वा० आ० अ०)। पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः॥३३॥ घञ् (३।३।१८)। 'परिनिविभ्यः - (८३७०) इति षत्वम् | पर्ययणम् । इण् । 'एरच' (३।३।५६) ॥ (१) ॥*॥ ॥ (२) ॥॥ संश्लेषणम् । 'श्लिष आलिङ्गने' (दि०प०अ०)। अतिक्रमणम् । घञ् (३।३।१८)॥ (२) ॥४॥ अतिपतनम् । घञ् (३।३।१८) ॥ (३) ॥* 'गुहू संवरणे' (भ्वा० उ० 'पतु गतौ' (भ्वा०प० से.)। घञ् (३।३।१८)॥ (३) से०) । ल्युट (३।३।११५)॥ (४) ॥*॥ चत्वारि 'आलि- ॥*॥ उपात्ययनम् । इण् । 'एरच' (३।३।५६) ॥ (४) ॥*॥ अनस्य'॥ चत्वारि 'अतिक्रमस्य॥ निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् । प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् । ' वर्णशब्दात् 'सत्याप-' (३।१।२५) इति णिच । ल्युट 'शासु अनुशिष्टौ' (अ०प० से.)। ल्युट् (३।३।११५) (३।३।११५) ॥ (१) ॥*॥ 'ध्यै चिन्तायाम्' (भ्वा०प० ॥ (१) ॥*॥ एकं 'भृत्यादिप्रेषणस्य ॥ अ.) । ल्युट (३।३।११५) ॥ (२) ॥* 'दृशिर् प्रेक्षणे' स संस्तावःऋतुषु या स्तुतिभूमिर्द्विजन्मनाम्॥३४॥ (भ्वा०प०अ०)॥ (३)॥॥ 'लोक दर्शने' (भ्वा० आ० समेत्य स्तुवन्त्यत्र । 'ष्टुञ् स्तुतौ' (अ०प० अ०)। से.)॥ (४)॥*॥ 'ईक्ष दर्शने' (भ्वा० आ० से.)॥ (५) 'यज्ञे समि स्तुवः' (३।३।३१) इति घञ् ॥ (१) ॥॥ एक ॥*॥ पञ्च 'वीक्षणस्य॥ 'यज्ञे स्तावकद्विजावस्थानभूमेः'॥ प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः॥ ३१॥ निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः। 'ख्या प्रकथने' (अ० प० अ०)। चक्षिादेशो वा ॥ ___ऊर्ध्वं हन्यतेऽस्मिन् । 'उद्धनोऽत्याधानम्' (३।३।८०) (१)*'असु क्षेपणे' (दि० प० से.)। ल्युट (३।३।११५) इति साधुः ॥ (१) ॥*॥ एकम् ॥ ॥ (२)॥*॥ प्रत्यादेशनम् । 'दिश अतिसर्जने (तु. ५० स्तम्बघ्नस्तु स्तम्बघन: स्तम्बो येन निहन्यते ॥३५॥ अ.)। घञ् (३।३।१८)॥ (३) ॥१॥ निराकरणम् । कृत्रः क्तिन् (३।३।९४)॥ (४)॥*॥ चत्वारि 'निराकरणस्य' ॥ स्तम्बो हन्यते येन । 'स्तम्बे क च' (३।३।८३) इति कपौ घनादेशश्च ॥॥ (१) ॥*॥ (२) ॥॥ द्वे 'तृणादिउपशायो विशायश्च पर्यायशयनार्थको। गुच्छोन्मूलनसाधनस्य' ।-नीवारादिग्रहणार्थ कृतवंश___ उपशयनम् । विशयनम् । 'व्युपयोः शेतेः पर्याये' (३।३।३९) इति घञ् ॥ (१) ॥॥ (२)॥*॥ पर्यायेण शयनम् । आविधो विध्यते येन । आविध्यते येन । 'व्यध ताडने (दि०प०अ०) । १-'अन्वीक्षणम् 'अन्वेषणम्' इत्येके पेठुः इति स्वामी ॥ आवि २-'परिचर्यापरिसर्यामृगया- (वा० श६१०१) इत्यादिना निपा-घजथं कः (वा० ३।३।१८) ॥ (१) ॥*॥ एकं 'भ्रमरतनात् 'मृगया'-इति मुकुटः॥ सूच्यादेः 'वर्मा' इति ख्यातस्य ॥ Page #404 -------------------------------------------------------------------------- ________________ ३९६ अमरकोषः। [तृतीयं काण्ड तत्र विष्वक्समे निघः। १८)। संज्ञापूर्वकत्वादृध्यभावः ॥ (१) ॥॥ तिन् (३॥३॥ नियतं हन्यते । 'निघो निमितम्' (३।३।८७) इति साधुः | ९४)। 'ज्वरत्वर-' (६।४।२१) इत्यूत् ॥ (२) ॥॥ द्वे ॥ (१)॥*॥ एक 'तुल्यारोहपरिणाहवृक्षादेः॥ 'ज्वरणस्य॥ उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थको ॥३६॥ | उदजस्तु पशुप्रेरणम् उत्करणम् । निकरणम् । 'कृ विक्षेपे' । (तु० प० से.) उदजनम् । 'अज गतौ' (भ्वा०प० से.) । 'समुदोरजः 'कृ धान्ये' (३।३।३०) इति घञ् ॥ (१)॥*(२) ॥ पशुषु' (३।३।६९) इत्यप् । 'अघअपोः' इति पर्युदासाद्वीद्वे 'धान्यानामूर्ध्वक्षेपणस्य ॥ भावो न ॥ (१) ॥॥ पशूनां प्रेरणम् ॥ (२) ॥॥ द्वे 'पशुप्रेरणस्य॥ निगारोद्गारविक्षावोद्ाहा निगरणादिषु । अकरणिरित्यादयः शापे। . निगरणम् । 'गृ निगरणे' (तु. ५० से.) 'उन्न्योHः' (३।३।२९) इति घञ् ॥ (१) ॥॥ उद्गरणम् । 'गृ शब्दे' __ अकरणम् । 'आक्रोशे नश्यनिः' (३।३।११२) । (१) (क्या०प० से.)। 'उन्योः - (३।३।२९) इति घञ् ॥ (१) ॥॥ आदिना अजननिः, अवग्राहः, निग्राहः। 'आक्रो॥*॥ विक्षवणम् । 'टुक्षु शब्दे' (अ.प.से.)। 'वौ | शेऽवन्योहः' (३।३।४५) इति घङ् ॥॥ एकम् 'आक्रोक्षुश्रुवः' (३।३।२५) इति घञ् ॥ (१)॥*॥ उद्ग्रहणम् । 'ग्रह शनस्य । उपादाने' (क्या० उ० से.)। 'उदि ग्रहः' (३।३।३५) इति गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् ॥ ३९॥ घञ् ॥ (१) ॥॥ आदिना उद्गरणम् , विक्षवणम् , उद्ग्रहणम् अपप्रत्ययान्तेभ्यः 'तस्य समूहः' (४।२।३७) इत्यर्थे ॥*॥ क्रमेणैकैकम् ॥ | 'गोत्रोक्षोष्ट्र-' (४।२।३९) इति वुञ् ॥ (१) ॥*॥ आदिना आरत्यवरतिविरतय उपरामे 'गार्गकम्' 'दाक्षकम् ॥ ___ आर्येयम् ॥ आरमणम् । 'रमु क्रीडायाम्' (भ्वा० आ० | आपूपिकं शाकुलिकमेवमाद्यमचेतसाम् । से०)। क्तिन् (३।३।९४)॥ (१) ॥१॥ एवमव विभ्याम् ॥ __ अचेतसां वृन्दम् ॥ ॥ अपूपानां समूहः । शष्कुलीनां (२)॥॥ (३) ॥॥ उपरमणम् । घञ् (३।३।१८)॥ (४) समूहः । 'अचित्तहस्तिधेनोष्ठ' (४।२।४७)। ॥*॥ चत्वारि 'उपरमणस्य॥ साक्तुकम् ॥ अथास्त्रियां तु निष्ठेवः॥३७॥ माणवानां त माणव्यम निष्ठयूतिर्निष्ठेवनं निष्ठीवनमित्यभिन्नानि । माणवानां समूहः । 'ब्राह्मणमाणव-' (४।२।४२) _ 'ष्ठिवु निरसने' (दि०प० से.) घञ् (३।३।१८)। इति यत् ॥ यत्तु–'निष्टीव्यति'-इति-विगृह्य-'पचाद्यच'-इत्युक्तं मुकु सहायानां सहायता ॥ ४०॥ टेन। तन्न। निष्ठ्यत्यादिभिरेकत्वासंभवात् ॥ (१) ॥*॥ । सहायानां समूहः । 'गजसहायाभ्याम्-' (वा० ४।२।४३) क्तिन् (३।३।९४)। (२)॥*॥ ल्युट (३।३।११५)। 'ष्ठिवि इति तल् ॥ षिव्योर्म्युटि दीर्घो वा' इति स्वामी ॥ पृषोदरादित्वाद्वा दीर्घःइति मुकुटः॥ (३) ॥॥ (४) ॥*॥ चत्वारि 'मुखेन हल्या हलानाम् श्लेष्मनिरसनस्य' ॥ हलानां समूहः । 'पाशादिभ्यो यः' (४।२।४९)॥ जवने जूतिः ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् । __'जुः' सौत्रो वेगे । ल्युट (३।३।११५) ॥ (१) ॥॥ ब्राह्मणानां वाडवानां समूहः । 'ब्राह्मण-' (४।२।४२) क्विन् (३।३।९४)। "ऊतियूति- (३३३३९७) इति साधुः। इति यत् ॥ (२)॥*॥ द्वे 'वेगस्य' ॥ द्वे पर्युकानां पृष्ठानां पार्श्व पृष्ठ्यमिति क्रमात् ॥४१॥ सातिस्त्ववसाने स्यात् । पर्शनां समूहः । 'पर्धा णस्- (वा० ४।२।४३) । 'सिति 'षोऽन्तकर्मणि' (दि. ५० अ०)। क्विन् (३।३।९४) । च' (१।४।१६) इति पदत्वाद्भत्वाभावः ॥ (१) ॥१॥ 'ऊतियूति-' (३।३।९७) इति साधुः ॥ (१) ॥*॥ ल्युट् (३१- पृष्ठानां समूहः । 'पृष्टाद्यन्' (वा० ४।२।४२)। यज्ञविषय इदं ३।११५)। (२)॥॥ द्वे 'समापनस्य॥ स्मरन्ति ॥ . अथ ज्वरे जूर्तिः॥ ३८॥ खलानां खलिनी खल्यापि . ज्वरणम् । 'ज्वर रोगे' (भ्वा०प० से.)। घ (३।३। खलानां समूहः । 'इनित्रकठ्यचश्च' (४॥२॥५१) Page #405 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ३९७ इति इतीनिः ॥ (१) *॥ 'खलगोरथात्' (४।२।५०) इति (वा० ३।२।१८०) इति साधुः । 'जम्बुकः फेरवे नीचे यः ॥ (२)॥॥ पश्चिमाशापतावपि' (इति मेदिनी)॥ ___ अथ मानुष्यकं नृणाम् । पृथुको चिपिटार्भको । मनुष्याणां समूहः । 'गोत्रोक्षोष्ट्र- (४॥२॥३९) इति पृथुरेव । 'संज्ञायां कन्' (५।३।७५)। प्रथते । 'प्रथ वुञ् । 'प्रकृत्याके राजन्य- (वा० ६।४।१६३) इति प्रख्याने (भ्वा० आ० अ०)। 'अर्भकपृथुकपाका वयसि' यलोपो न ॥ (उ० ५५३) इति साधुर्वा । 'पृथुकः पुंसि चिपिटे ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् ४२ शिशौ स्यादभिधेयवत्' (इति मेदिनी)॥ ग्रामाणां समूहः, जनानां समूहः। 'ग्रामजन-' (४।२।४२) आलोकौ दर्शनोझ्योती। इति तल् ॥ (१) ॥॥ (१) ॥॥ धूमानां पाशानां गलानां ___ आलोकनम् । 'लोक दर्शने' (भ्वा० आ० अ०)। घञ् च समूहः। 'पाशादिभ्यो यः' (४।२।४९) ॥ (१) ॥॥ (३।३।१८) 'आलोकस्तु पुमान् द्योते दर्शने वन्दिभाषणे' (१) ॥ गल:=बृहत्काशः ॥ (१) ॥१॥ (इति मेदिनी)॥ अपि साहस्रकारीषचार्मणाथर्वणादिकम् । भेरीपटहमानको ॥३॥ सहस्राणाम् , करीषाणाम् , चर्मणाम् , अथर्वणाम् , च अनिति । 'अन प्राणने (अ० प० से.)। ण्वुल् (३।१।समूहः । 'भिक्षादिभ्योऽण् (४।२।३८)। आदिना 'वार्मणम्' 'आजारम्॥ १३३)। 'आनकः पटहे भेर्या मृदङ्गे ध्वनदम्बुदें (इति मेदिनी)॥ ___ इति संकीर्णार्थवर्गः॥ उत्सङ्गचिह्नयोरङ्क: संकीर्णार्थत्वं च घजादीनां कर्तृभिन्ने कारके भावे च विधानात् , उणादीनां भावकारकेषु विधानात् , भावे प्रायेण विग्रहो ___अक्ष्यतेऽनेन । 'अकि लक्षणे' (भ्वा० आ० से.)। 'हलश्च' (३।३।१२१) इति घञ् । 'अङ्को रूपकभेदाङ्गचिह्ने रेखाजिदर्शितः, कारकेषु तु यथासंभवमूह्यः ॥ भूषणे । रूपकाशान्तिकोत्सङ्गस्थानेऽकं पापदुःखयोः' (इति इति संकीर्णवर्गविवरणम् ॥ मेदिनी)॥ कलङ्कोऽङ्कापवादयोः। नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः। कलति । 'कल शब्दसंख्यानयोः' (भ्वा० आ० से.)। भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥१॥ क्विप ( ३।२।१७८)। कल् चासावश्च । 'कलङ्कोऽऽपवादे अनेकार्थाः केचिदत्रैव वर्गे कान्ता आदयो येषां खान्त- च कालायसमलेऽपि च' (इति मेदिनी)॥ गान्तादीनां तेषु वर्गेषु कथिताः । यथा 'क'शब्दः । ये तक्षको नागवर्धक्योः कान्तादयो येषु पर्यायेषु प्रचुरप्रयोगाः, ते तेषु कथिताः । तक्षति । 'तक्षु तनूकरणे' (भ्वा०प० से.) । वुल् अपिशब्दादिहापि। यथा 'नाक'-शब्दः। अतः पुनरुक्तिों -(३।१।१३३)॥ द्भाव्या, इति भावः ॥ अर्कः स्फटिकसूर्ययोः॥४॥ आकाशे त्रिदिवे नाका अय॑ते । 'अर्क स्तवने (चु०प० से.) अर्च पूजायाम्। न अकं दुःखमत्र ॥ (भ्वा०प० से.) वा। घञ् (३।३।१८)। 'अर्कोऽर्कपणे । स्फटिके रवौ ताने दिवस्पतौ' (इति मेदिनी)॥ लोक्यते । 'लोक दर्शने' (भ्वा० आ० से.) । घञ् मारुते वेधसि बध्ने पुंसि कः कं शिरोऽम्बुनोः। (३।३।१८)॥ ___ कायति । 'कै शब्दे' (भ्वा० प० अ०)। कचति (ते)। पद्ये यशसि च श्लोकः | 'कच दीप्तौ (बन्धने)' (भ्वा० आ० से.)। 'अन्येभ्योऽपि-' श्लोक्यते । 'श्लोक संघाते' (भ्वा० आ० से०) घम् (वा० ३।२।१०१) इति डः । 'को ब्रह्मणि समीरात्मयमदक्षेषु (३।३।१८)॥ भास्करे। मयूरेऽनौ च पुंसि स्यात् सुखशीर्षजलेषु कम्' शरे खरेच सायकः॥२॥ (इति मेदिनी)॥ स्यति । 'षोऽन्तकर्मणि' (दि० प० अ०)। ण्वुल् ( ३।१/१३३) । युक् (७३।३३)॥ १-इदं तु न प्रकृतोपयोगि । 'अङ्क शब्दार्थबोधकत्वात् ॥ जम्बुको क्रोष्टुवरुणौ २-दमसंगतम् । अयंते, इति विग्रहविरोधात् । निष्ठायां सेट्त्वेन जमिति । 'जमु अदने' (भ्वा० ५० से.)। 'मितद्वादयश्च' । कुत्वाप्राप्तेश्च । Page #406 -------------------------------------------------------------------------- ________________ ३९८ अमरकोषः। [तृतीयं काण्डम् स्यात्पुलाकस्तुच्छधान्ये सङ्केपे भक्तसिक्थके ॥५॥ अथ कट्रफले ॥८॥ पोलनम् । 'पुल महत्त्वे' (भ्वा०प० से०)। संपदादिः | सितेच खदिरे सोमवल्क: स्यात् (वा० ३।३।१०८)। पुलमकति । 'अक कुटिलायां गतौ' | सोम इव वल्को बलमस्य ॥ (भ्वा० प० से.)। 'कर्मण्यण' (३।२।१) पोलति वा । 'बला अथ सिह्रके। कादयश्च' (उ० ४।१४) इति साधुः ॥ | तिलकल्के च पिण्याकः उलूके करिणः पुच्छमूलोपान्ते च पेचकः। पण्यते। 'पण व्यवहारे' (भ्वा०प० से.)। 'पिनाकादपचति, पच्यते वा दुःखेन । 'पचिमच्योरिच्चोपधायाः | यश्च' (उ० ४.१५) इति साधुः। 'पिण्याकोऽस्त्री तिलकल्के (उ० ५।३७) इति वुन् ॥ हिङ्गुबाहीकसिहके' (इति मेदिनी)॥ कमण्डलौ च करकः बाह्रीकं रामठेऽपि च ॥९॥ करोति । कृञादिभ्यो वुन् (उ० ५।३५) 'करकस्तु उह्यते, वहति वा । 'वह प्रापणे' (भ्वा० प० अ०)। 'अलीकादयश्च' (उ० ४।२५) इति साधुः । “वाहीकं बाहिक पुमान्पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके धीरहिडनो श्वदेशयोः' इति रभसः॥ . च कमण्डलो' (इति मेदिनी)॥ सुगते च विनायकः॥६॥ महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः । कुशिकस्यापत्यम् । ऋष्यण (४।१।११४)। 'कौशिको विनयति । 'णी' (भ्वा० उ० अ०)। ण्वुल् (३।१। | नकुले व्यालग्राहिगुग्गुलुशक्रयोः। विश्वामित्रे च कोशज्ञोलूक१३३)। 'विनायकस्तु हेरम्बे तार्थे विन्ने जिने गुरौं' (इति योरपि कौशिकः। कौशिकी चण्डिकायां च नदीभेदे च मेदिनी)॥ कौशिकी' (इति विश्वः)॥ . किष्कुर्हस्ते वितस्तौ च रुक्तापशङ्कास्वातङ्कः कायतेऽनेन । 'कै शब्दे' (भ्वा० प० अ०)। 'मृगय्वादिः' आतङ्कनम् । 'तकि कृच्छ्रजीवने' (भ्वा० प० से.)। घञ् (उ० १।३७)। 'किकुयोर्वितस्तौ च सप्रकोष्ठकरेऽपि च' (३।३।१८)। 'हलश्च' (३।३।१२१) इति करणे वा । 'आतङ्को (इति मेदिनी)॥ रोगसंतापशङ्कासु मुरजध्वनौ' (इति मेदिनी)॥ शूककीटे च वृश्चिकः। स्वल्पेऽपि क्षुल्लकस्त्रिषु ॥१०॥ वृश्चति । 'ओवश्चू छेदने' (तु० प० से.) 'वृश्चिकृषोः क्षोदनम् । 'अिश्विदा (क्षुदिर्) संचूर्णने' (रु० उ० अ०)। किश्चन्' (उ० २।४०)। 'वृश्चिकस्तु द्रुणौ राशौ शूककीटौष संपदादिः (वा० ३।३।१०८)। क्षुदं क्षुधं वा लाति । कुन् धीभिदोः' (इति मेदिनी)॥ (उ० २।३२)। 'क्षुल्लकस्त्रिषु नीचेऽल्पे' (इति मेदिनी)॥ प्रतिकूले प्रतीकस्त्रिप्वेकदेशे तु पुंस्ययम् ॥ ७॥ जैवातृकः शशाङ्केऽपि प्रतिगता ई लक्ष्मीर्येन यं वा। 'नतश्च' (५।४।१५३) जीवति । 'जीव प्राणधारणे' (भ्वा०प० से.)। 'आतृइति कप् । 'प्रतीकोऽवयवेऽपि स्यात्प्रतिकूलविलोमयोः' । कन् बृद्धिश्च' (उ० ११७९)। 'जैवातृकः पुमान्सोमे दीर्घायु:(इति मेदिनी)॥ कृशयोस्त्रिषु' (इति मेदिनी)॥ स्याभूतिकं तु भूनिम्बे कट्फले भूस्तृणेऽपि च ।। खुरेऽप्यश्वस्य वर्तकः। भवति । 'क्तिचक्तौ च संज्ञायाम्' (३।२।१७४) इति | वर्तते । 'वृतु वर्तने' (भ्वा० आ० से.)। ण्वुल् (३।११क्तिच् । संज्ञायां कन् (५।३।७५)। 'स्याभूतिकं तु भूनिम्बे १३३)। 'वर्तकस्तु खुरेऽश्वस्य विहगे वर्तिका द्वयोः' (इति मेदिनी)॥ दीप्य-भूस्तृण-कत्तृणे (इति मेदिनी)॥ ज्योत्मिकायां च घोषे च कोशातकी व्यानेऽपि पुण्डरीको ना __ कोशमतति । 'अत सातत्यगमने' (भ्वा० प० से.) कुन् पुण्डयति । 'पुडि भूषायाम्' (भ्वा०प० से.)। 'फर्फ रीकादयश्च' (उ० ४।२०) इति साधुः । 'पुण्डरीकः सिता(उ० २।३२)। गौरादिः (४.११४१)। 'कोशातकः कचे म्भोजे सितच्छत्रे च भेषजे। पुंसि व्याघ्रोऽग्निदिलागे कोशपुंसि पटोल्यां घोषके स्त्रियाम्' (इति मेदिनी)। "ज्योत्स्ना कारान्तरेऽपि च' (इति मेदिनी)॥ चन्द्रमसो भासि स्फुरज्योतिर्निशि स्मृता' इत्यजयः। ('ज्योत्स्नी पटोलीज्योत्स्नावन्निशोः' इति हैमः)।-ज्यौनिका-पटोलिका, यवान्यामपि दीपकः ॥ ११ ॥ घोषः अपामार्गः-इति स्वामी ॥ दीपचति । 'दीपी दीप्तौ' (दि. आ० से.) ण्यन्तः । Page #407 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ३९९ ~iowwwwwwwwwwwww ण्वुल् (३।२।१३३) 'दीपकं वागलंकारे वाच्यवद्दीप्तिकारके। शेषे दम्भे विभीतके। ("विकिट्टयोश्च पापे च त्रिषु पापादीपकश्चाजमोदायां यवानीबर्हिचूडयोः' (इति मेदिनी)॥ शये पुनः' इति मेदिनी)॥ शालावृकाः कपिक्रोष्टुश्वानः __ अथ पिनाकोऽस्त्री शूलशंकरधन्वनोः॥१४॥ शालां वृणोति । 'वृञ वरणे (स्वा० उ० से.) 'स्वभ- पनाय्यते । 'पन स्तुती' (भ्वा०प० से०)। 'पिनाकादशुषिमुषिभ्यः कक्' (उ०३।४१)।-पृषोदरादि:-इति मुकुट- यश्च' (उ० ४।१५) इति साधुः। 'पिनाकेऽस्त्री रुद्रचापे श्चिन्त्यः॥ पांशुवर्षत्रिशूलयोः' (इति मेदिनी)॥ वर्णेऽपि गैरिकम। धेनुका तु करेण्वां च गिरी भवम् । अध्यात्मादित्वादक (वा०४॥३॥६.)। धेनुरेव । खार्थ कन् (ज्ञापि०५।४।५)। 'स्याद्धनका 'गैरिक धातुरुक्मयो' (इति मेदिनी)॥ करिण्यां च धेनावपि ना तु दानवविशेषे (इति मेदिनी)॥ पीडार्थेऽपि व्यलीकं स्यात् . मेघजाले च कालिका। अलति । 'अल भूषणादौ' (भ्वा०प० से.)। 'अली- कालो वर्णोऽस्त्यस्याः । ठन् (५।१।११५)। यद्वा,-काल्येव। कादयश्च' (उ० ४।२५) इति साधुः । विगतमलीकम् । खार्थे कन् (ज्ञापि० ५।४।५) । 'धूसरीयोगिनीभेदोमा'व्यलीको नागरे स्मृतः । व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि नवाब्देषु कालिका । क्रमदेयवस्तुमूल्ये कार्ये काक्यां पीडने' इति विश्वः॥ घनेषु च' इति रभसः । 'कालिका चण्डिकाभेदे कार्ये अलीकं त्वप्रियेऽनृते ॥१२॥ वृश्चिकपत्रयोः । क्रमदेयवस्तुमूल्ये धूसरीनवमेघयोः। पटोल"अलीकमप्रियेऽपि स्यादिव्य(स्याद्गोध्य)सत्ये नपुंसकम्' शाखारोमालीमांसीकाकीशिवासु च । मेघावलौ च' ( इति ( इति मेदिनी)॥ मेदिनी)॥ शीलान्वयावनूके कारिका यातनाकृत्योः करणम् । 'धात्वर्थनिर्देशे ण्वुल्' (वा० ३।२।१०८)। 'काअनूच्यन्ति । 'उच समवाये' (दि. ५० से.)। 'इगु रिका नटयोषिति । कृतौ विवरणश्लोके शिल्पयातनयोरपि । पध-' (३।१।१३५) इति कः । न्यंक्वादिः (७३।५३) ( ५३) नपुंसकं तु कर्मादौ कारकं कर्तरि त्रिषु' (इति मेदिनी)। 'अनकं तु कुले शीले पुंसि स्याद्गतजन्मनि' (इति मेदिनी)। वयोः ' इति पाठे-विवरणश्लोके ॥ यद्वा,-अनु कायति । 'कै शब्दे' (भ्वा०प० अ०)। आतश्योप-' (३।१११३६) इति कः । 'अन्येषामपि-' (६।३।१३७) करिहस्ताङ्गलौ पद्मवीजकोश्याम् कर्णिका कर्णभूषणे ॥ १५॥ इति दीर्घः ॥ कर्णस्यालंकारः। 'कर्णललाटात्-' (४।३।६५) इति कन् । .. द्वे शल्के शकलवल्कले।। 'कर्णिका करिहस्ताने करमध्याङ्गुलावपि । क्रमुकादिच्छटांशेशलति । 'शल चलने' (भ्वा०प० से.)। 'इण भीका-' ऽब्जवराटे कर्णभूषणे । कणिका कथ्यतेऽत्यन्तसूक्ष्मवस्त्व(उ० ३।४३) इति कन् ॥ ग्निमन्थयोः' (इति मेदिनी)॥ साष्टे शते सुवर्णानां हेग्युरोभूषणे पले ॥ १३ ॥ त्रिघूत्तरे। दीनारेऽपि च निष्कोऽस्त्री खान्तेभ्यः प्राक् ॥ निश्चयेन कायति । 'आतश्चोप-' (३।१।१३६) इति कः। वृन्दारको रूपिमुख्यौ 'इगुपध-' (८।३।४१) इति षः। यद्वा,-निषीदन्ति । 'षद प्रशस्तं वृन्दमस्य । 'शृङ्गवृन्दाभ्यामारकन्' (वा० ५।२।'नौ सदेर्डिच्च' (उ० ३।४५) इति कन् । 'सदिरप्रतेः' ( ८1३- १२२)। 'वृन्दारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिषु' (इति ६६)। इति षः । 'निष्कमस्त्री साष्टहेमशते दीनारकर्षयोः। | मेदिनी)॥ वक्षोलंकरणे हेममात्रे हेमपदेऽपि च' (इति मेदिनी)। एके मुख्यान्यकेवलाः॥१६॥ दीनारः सांव्यवहारिक रूपकम् ॥ ___ एति । 'इण् गतौ' (अ० प० अ०)। 'इण्भीका-' कल्कोऽस्त्री शमलैनसोः । (उ० ३।४३) इति कन् । 'एकं संख्यान्तरे श्रेष्ठे केवलेतरयोदम्मेऽपि स्त्रिषु' (इति मेदिनी)॥ कल्यते । 'कल शब्दसंख्यानयोः' (भ्वा० आ० से.) स्याहाम्भिकः कौकुटिको यश्चादूरेरितेक्षणः । 'कृदाधारा-' (उ० ३।४०) इति कः । 'त्रिष पापाशये कुकुटी पश्यति । 'संज्ञायां ललाटकुक्कुट्यो पश्यति' (४।४. कल्कोऽस्त्री विकिट्टेभदन्तयोः' (कल्कः पापाशये तापे । तयो' कर पाया ४६) इति ठक्॥ दम्भे विकिट्टयोरपि)' इति विश्वः। 'कल्कोऽस्त्री घृततैलादि- १-इति प्रारभ्य कणिकाशब्दार्थबोधकत्वान्न प्रकृतोपयोगि। मू Page #408 -------------------------------------------------------------------------- ________________ अमरकोषः। [सृतीयं काण्डम् लालाटिकः प्रभो लदर्शी कार्याक्षमश्च यः॥१७॥ पूगः क्रमुकवृन्दयोः। ललाटं पश्यति । 'लालाटिकः प्रभो लदर्शिन्याश्लेषणा- पुनाति । 'पूञ् पवने' (ज्या० उ० से.)। 'छापूखडिभ्यः न्तरे। कार्याक्षमे' (इति मेदिनी) । 'भावदर्शी' इति वा कित्' (उ० १।१२४) इति गन् ॥ पाठः । 'लालाटिका सदालस्यप्रभुभावनिदर्शिनि' इत्यजयः ॥ पशवोऽपि मृगाः - इति कान्तवर्गः ।। मृग्यते । 'मृग अन्वेषणे (चु० आ० से.) घञ् (३३. मयूखस्त्विट्करज्वालासु १९)। 'मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः । अन्वेषणायां मिमीते । 'माङ् माने (जु० आ० अ.)। 'माङ ऊखो | याञायां मृगी तु वनितान्तरे' (इति मेदिनी)॥ मय च' (उ० ५।२५)। 'मयूखः किरणेऽपि च। ज्वाला ___ वेगःप्रवाहजवयोरपि ॥२०॥ यामपि शोभायाम्' (इति मेदिनी)॥ वेजनम् । 'ओविजी भयचलनयोः' (तु. आ.से.)। अलिबाणी शिलीमुखौ । घञ् ( ३।३।१८)। ('वेगो रयप्रवाहयोः। रेतः किंपाकयो. शिली शल्यं मुखे यस्य ॥ श्चापि' इति हैमः)॥ शङ्खो निधौ ललाटास्नि कम्बौ न स्त्री परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि । __ शाम्यत्यनेन । 'शमु उपशमे' (दि०प० से.)। 'शमेः | परा गच्छति । डः (वा० ३।२।४८) । 'परागः कौसुमे खः' (उ० १११०२)। 'शङ्क: कम्बी न योषिन्ना भालास्नि | रेणौ धलिनानीययोरपि । गिरिप्रभेदे विख्यातायुपरागे च निधिभिन्नखे' (इति मेदिनी)॥ चन्दने' (इति मेदिनी)॥ . इन्द्रियेऽपि खम् ॥१८॥ गजेऽपि नागमातङ्गो खनति । 'खनु अवदारणे' (भ्वा० उ० से.)। 'अन्येभ्यो- न अगः । 'नागं नपुंसकं रङ्गे सीसके करणान्तरे । नागः ऽपि-' (वा० ३।२।१०१)। 'खमिन्द्रिये पुरे क्षेत्रे शून्ये पन्नगमातङ्गक्रूराचारिषु तोयदे । नागकेसरपुंनागनागदन्तकबिन्दौ विहायसि । संवेदने देवलोके शर्मण्यपि नपुंसकम्' मस्तके । देहानिलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थितः' (इति (इति मेदिनी)॥ मेदिनी)॥ (१) ॥*॥ मतङ्गस्यायम् । 'तस्येदम्' (४।३।१२०) घृणिज्वाले अपि शिखे इत्यण् । ('मातङ्गः श्वपचे गजे' इति मेदिनी) ॥ (२)॥१॥ शेते । 'शीठो हखश्च' (उ० ५।२४)। "शिखा शाखा अपाङ्गस्तिलकेऽपि च ॥२१॥ बर्हिचूडालाङ्गलिक्यग्रमात्रके। चूडामात्रे शिफायां च ज्वालायां अपगतोऽशात् । 'निरादयः-' (वा० २।२।१८) इति प्रपदेऽपि च' (इति मेदिनी)॥ समासः । 'अपाङ्गो नयनस्यान्ते स्याच्चित्रकप्रधानयोः' इति खान्ताः॥ | इत्यजयः । 'अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च' शैलवृक्षौ नगावगौ। (इति मेदिनी)॥ न गच्छति । 'गम्ल गतौ' (भ्वा०प० अ०)। 'अन्ये- | सर्गः खभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु । प्वपि-' (वा० ३।२।४८) इति 'अन्येभ्योऽपि-' (वा०३- सृज्यते । 'सृज विसर्गे' (दि. आ० अ०)। घञ् (३।३।. २११०१) इति वा डः । 'नगोऽप्राणिध्व-' (६।३।७७) इति १९) । 'सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु' (इति नञ् वा प्रकृत्या। 'नगो महीरुहे शैले भास्करे पवनाशने'। मेदिनी)। निर्मोक्षस्त्यागः, मोक्षाभावो वा ॥ ('अगः स्यान्नगवत्तरौ शैले, सरीसृपे भानौ' इति हैमः)॥ योगः संनहनोपायध्यानसंगतियुक्तिषु ॥ २२॥ आशुगौ वायुविशिखौ योजनम् । 'युज समाधौ' (दि० आ० अ०) । 'युजिर आशु गच्छति । पूर्ववत् (वा० ३।२।४८) ॥ योगे' (रु. उ० अ०)। घञ् (३।३।१८)। 'योगोऽपूर्वार्ध शरार्कविहगाः खगाः॥१९॥ संप्राप्ती संगतिध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च विष्कम्भाखे गच्छति । पूर्ववत् (वा० ३।२।४८) । 'खगः सूर्ये दिषु भेषजे। विश्रब्धघातके द्रव्योपायसनहनेष्वपि । कामग्रहे देवे मार्गणे च विहंगमे' (इति मेदिनी)॥ णेऽपि च' (इति मेदिनी)। संनहनं कवचम् । उपायः= पतङ्गी पक्षिसूर्यों च सामादिः॥ __पतति । 'पतू, गतौ' (भ्वा० ५० से.)। 'पतेरङ्गच् | भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः। पक्षिणि' (उ० १।११९)। 'पतङ्गः शलभे शालिप्रभेदे पक्षि- भोजनम् । 'भुज पालनाभ्यवहारयोः' (रु०प० अ०)। सूर्ययोः । क्लीवं सूते' (इति मेदिनी)॥ | 'भुजो कौटिल्ये' (तु०प० से.)। घञ् (३।३।१८)। 'भोगः Page #409 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। सुखे धने पुंसि (चाहेः) शरीरफणयोर्मतः। पालनेऽभ्यवहारे वराङ्गं मूर्धगुह्ययोः। च योषिदादिभृतावपि' (इति मेदिनी)। भृतिः भाडिः। वरं च तदङ्गं च । 'वराङ्गं योनिमातङ्गमस्तकेषु गुडआदिना हस्त्यश्वादिकर्मकाराणां च भृतिः । 'पालनेऽभ्यवहारे | त्वचि' (इति मेदिनी)॥ च निर्वेशे पण्ययोषिताम्' इति विश्वः ॥ | भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥ चातके हरिणे पुंसि सारङ्गः शवले त्रिषु ॥ २३॥ | भज्यते। 'भज सेवायाम् (भ्वा० उ० से.) 'पुंसि-' सारमहं यस्य । शकन्ध्वादिः (वा. ६।१।९४) । सारं (३।३।११८) इति घः । 'खनो घच' (३।३।१२५) गच्छति, इति वा । खच् (वा० ३।२।३८)। सहारङ्गेण, इति इति घो वा । 'भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । वा । 'सारङ्गः पुंसि हरिणे चातके च मतङ्गजे। शबले त्रिषु' माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षेऽथ ना रवौ' (इति मेदिनी)॥ (इति मेदिनी)॥ इति गान्ताः ॥ कपौ च प्लवगः परिघः परिघातेऽस्त्रेऽपि प्लवेन गच्छति । टः (वा० ३।२।४८)।'प्लवगो वानरे परिहननम् । परिहन्यतेऽनेन वा । 'हन हिंसागत्योः' भेके सारथौ चोष्णदीधितेः' (इति मेदिनी)॥ (अ०प० अ०)। 'परौ घः' (३।३।८४) इत्यप, घादेशापे त्वभिषणः पराभवे। शश्च । 'परिघो योगभेदेऽस्त्रविशेषेऽर्गलघातयोः' ( इति अभिषञ्जनम् । 'पा संगे' (भ्वा० ५० अ०)। 'उप मेदिनी)॥ सर्गात्-' (८1१६५) इति षः । “अभिषङ्गः पुंलिङ्गः परा ___ 'परेश्च घाङ्कयोः' (८।२।२२) इति लत्वमपि । ('पलिघः भवाकोशशपथेषु' (इति मेदिनी)॥ | काचकलशे घटे प्राकारगोपुरे' इति हैम-मेदिन्यौ)॥ यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥२४॥ ओघो वृन्देऽम्भसा रये। योजनम् । युज्यते वा । 'युजिर योगे' (रु. उ. अ.)। वहति । 'वह प्रापणे' (भ्वा० उ० अ०) । पचाद्यच घञ् (३।३।१८,१९) । संज्ञापूर्वकत्वान्न गुणः । 'रथयुग-' (३।१।१३४) । न्यडक्वादित्वात् (१।३।५३) साधुः। 'ओघो ( ४७६) इति निपातनाद्वा । 'यगो रथे हलायङ्गे न वेगे जलस्य च । वृन्दे परम्परायां च द्रुतनृत्योपदेशयोः' द्वयोस्तु कृतादिषु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि (इति मेदिनी)॥ च' (इति मेदिनी)॥ मूल्ये पूजाविधावः खर्गेषुपशुवाग्वज्रदिइनेत्रघृणिभूजले । ___ अद्यतेऽनेन । 'अहं पूजायाम्' (भ्वा०प० से.)। 'हलश्च' लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः (३।३।१२१) इति घञ् । न्यक्वादिः (१३।५३)। 'अधिर्धागच्छति, गम्यते वा, अनेन वा । 'गमेझैः' ( उ० २।। त्वन्तरं वा॥ ६७) । 'गौर्ना दित्से बलीव किरणक्रतुभेदयोः । स्त्री तु अंहो दुःखव्यसनेष्वघम् ॥२७॥ स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः खर्गवज्रा- अध्यतेऽनेन । 'अघि गत्याक्षेपे' (भ्वा० आ० से.)। घन म्बुरश्मिदृग्बाणलोमसु' इति केशवः । 'गौः खर्गे च बलीवर्दै | (३।३।१९,१२१) 'अनित्यमागमशासनम्' इति नुम् न ॥ रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयीदग्बाणदिग्वाग्भूष्वप्सु त्रिविष्टेऽल्पे लघुः भूम्नि च' (इति मेदिनी)॥ लयते । 'लघि गतौ (भ्वा० आ० से.)। 'लतिबंह्योनलिङ्गं चिह्नशेफसोः ॥२५॥| लोपश्च' (उ० १।२९) इत्युः। 'कृष्णागुरुणि शीघ्र च लघ लिङ्ग्यतेऽनेन । “लिगि गतौ' (भ्वा०प० से.)। क्लाबऽगुरां त्रिषु । निःसार च मनाई च पृकायां च 'हलच' (३।३।१२१) इति घञ् । 'लिङ्गं चिढेऽनुमाने च | स्त्रियाम्' इति रभसः । 'लघुनि गुरौ च मनोज्ञे निःसारे वाच्यसांख्योक्तप्रकृतावपि । शिवमूर्ति विशेषे च मेहनेऽपि नपंसकम' वत् क्लीबम् । शीघ्र कृष्णागुरुणि च पृक्कानामौषधौ तु स्त्री' (इति मेदिनी)॥ (इति मेदिनी)॥ शृङ्गं प्राधान्यसान्वोश्च इति धान्ताः ॥ __ शृणाति । 'शू हिंसायाम्' (त्र्या०प० से.)। 'शृणाते काचाः शिक्यमृद्भेदग्रुजः। हखश्च'. (उ० १११२६) इति गन् नुट् च । 'शृङ्गं प्रभुत्वे | कच्यते अनेन वा। 'कच बन्धे' (भ्वा० आ० से.)। घन शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः (३।३।१९,१२१) 'न क्वादेः' (१३.५९) इति कुत्वं न । स्यात्कूर्चशीर्षके । स्त्री विषायां वर्णमीनभेदयोक्रषभौषधौणिजन्तात् पचाद्यच् (३।१।१३४) वा। 'काचः शिक्ये मणौ (इति मेदिनी)॥ नेत्ररोगभेदे मृदन्तरे' (इति मेदिनी)॥ अमर० ५१ Page #410 -------------------------------------------------------------------------- ________________ अमरकोषः। [तृतीयं काण्डम् विपर्यासे विस्तरे च प्रपञ्चः बले जातम् । 'सप्तम्यां जनेर्डः' (३।२।९७) । 'बलजं प्रपञ्च्यते। 'पचि व्यक्तीकरणे' (भ्वा० आ० से.)। पचा- गोपुरे क्षेत्रे सस्यसंगरयोरपि । बलजा वरयोषायां यूथ्याम्' द्यच् (३।१।१३४)। 'प्रपञ्चः संचयेऽपि स्याद्विस्तरे च प्रता- (इति मेदिनी)॥ रणे' (इति मेदिनी)॥ समक्ष्मांशे रणेऽप्याजिः पावके शुचिः ॥ अजन्त्यस्याम् । 'अज गतौ' (भ्वा०प० से.) । 'अज्यमास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु। | तिभ्यां च' (उ० ४।१३१) इतीण् । 'अथाजिः स्त्री समभूमी शोचत्यनेन । 'शुच शोके' (भ्वा०प० से.)। 'इगुपधात् महादति मेदिनी ॥ कित्' (उ० ४।१२०) इतीन् । 'शुचिर्तीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु' (इति प्रजा स्यात्संततौ जने । मेदिनी)। उपधामुत्कोचमतिकान्तेऽमात्ये ॥ प्रजायते । 'उपसर्गे च संज्ञायाम्' (३।२।९९) इति अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् २९ . जनेर्डः ॥ रोचते। 'रुच दीप्तावभिप्रीती च' (भ्वा० आ० से अली शङ्खशशाङ्कौ च । सिर हतीनीति अप्सु जायते । 'सप्तम्याम्-' (३।२।९७) इति डः। शोभायामभिध्वजाभिलाषयोः' (इति मेदिनी)॥ | "अलोऽस्त्री शङ्के, ना निचुले धन्वन्तरौ च हिमकिरणे । इति चान्ताः॥ क्लीबं पद्मे (इति मेदिनी)॥ केकिताावहिभुजी स्वके नित्ये निजं त्रिषु ॥ ३२ ॥ अहिं भुते । 'भुज पालनाभ्यवहारयोः' (रु० उ० अ०)|| नि जायते । 'उपसर्गे च-' (३।२।९९) इति डः ॥ क्विप् ( ३।२।७८)॥ इति जान्ताः ॥ दन्तविप्राण्डजा द्विजाः।। पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः। द्विर्जायते । 'अन्येष्वपि-' (३।२।१०१) इति डः । क्षेत्रं जानाति । 'ज्ञा अवबोधने' (ज्या०प० अ०)। 'द्विजः स्याद्राह्मणक्षत्रवैश्यदन्ताण्डजेषु ना। द्विजा भाऱ्या 'आतोऽनुप-' (३।२।३) इति कः॥ हरेणी च' (इति मेदिनी)॥ अजा विष्णुहरच्छागाः संज्ञा स्याच्चेतना नामहस्ताद्यैश्चार्थसूचना ॥३३॥ न जायते । पूर्ववत् (३।२।१०२) डः। अजति वा। संज्ञानम् । 'आतश्चोप-' (३।३।१०६) इत्यङ् । 'संशा 'बहुलं तणि' (वा० २।४।५४) इति जी न। पचाद्यच् । (३।११. नामनि गायत्र्यां चेतनारवियोषितोः। अर्थस्य सूचनायां च १३४)। "अजो हरौ हरे कामे विधौ छागे रघोः सुते' हस्ताद्यैरपि योषिति' (इति मेदिनी)॥ इति विश्वः॥ इति जान्ताः ॥ गोप्टाध्वनिवहा वजाः ॥३०॥ काकेभगण्डौ करटौ व्रजात, आस्मन् वा । 'बज गता' (भ्वा० ५० स०)। 'क' इति रटति । 'रट शब्दे' (भ्वा०प० से.)। पचापचाद्यच । 'गोचरसंचर-' (३।३।११९) इति वा साधुः ॥ द्यच (३।१।१३४)। 'करटो गजगण्डे स्यात्कुसुम्भ निन्यधर्मराजौ जिनयमो जीवने । एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायसे । करटो धर्मेण राजति । अच् (३।१।१३४) । धर्मस्य राजा । वाद्यभेदे' (इति मेदिनी)॥ धर्मश्चासी राजा च इति वा । 'राजाहःसखिभ्यष्टच' (५।४।९१)। 'धर्मराजो यमे बुद्धे युधिष्ठिरनृपे पुमान्' (इति गजगण्डकटी कटौ। मेदिनी)॥ कटति । 'कटे वर्षावरणयोः' (भ्वा०प० से.)। पचाद्यच् कुञ्जो दन्तेऽपि न खियाम (३।१।१३४) । "कट: श्रोणी क्रियाकारे कलिजेऽतिशये को जायते । 'सप्तम्यां जनेर्डः' (३।२।९७)। पृषोदरादिः शवे। समये गजगण्डेऽपि पिप्पल्यां च कटी मता' इति विश्वः । 'कटः श्रोणी द्वयोः पुंसि कलिजेऽतिशये शवे' (इति (६।३।१०९)। यत्तु-कुञ्जन्त्यत्र । 'कुजि अव्यक्ते शब्दे'। 'हलश्च' (३।३।१२१) । इति घञ्-इत्याह । तन्न । 'कुजि' मेदिनी)॥ धातोरप्रसिद्धत्वात् । 'गुजि'धातोर्दर्शनात् । 'कुञोऽस्त्रियां | शिपिविष्टस्तु खलती दुश्चर्मणि महेश्वरे ॥ ३४॥ निकुञ्जऽपि हनौ दन्तेऽपि दन्तिनाम्' (इति मेदिनी)॥ शिपिषु रश्मिषु पशुषु वा विष्टः। शिपिविष्टः शिवः बलजे क्षेत्रपूारे बलजा वल्गुदर्शना ॥३१॥ | शौरिर्पश्चर्मा खलतिस्तथा ॥ Page #411 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४०३ - देवशिल्पिन्यपि त्वष्टा व्युष्टिः फले समृद्धौ च त्वक्षति, त्वक्ष्यते च । 'त्वक्षु तनूकरणे' (भ्वा०प० व्युच्छनम् । व्युच्छयते वा । 'उच्छी विवासे' (भ्वा० ५० से०)। 'नप्तनेष्ट-' (उ० २।९५) इति साधुः । त्वष्टा पुमा- से०)। क्तिन् ( ३।३।९४)॥ न्देवशिल्पितक्ष्णोरादित्यभिद्यपि' (इति मेदिनी)॥ दृष्टिर्शानेऽक्षिण दर्शने ॥३८॥ दिष्टं दैवेऽपि न द्वयोः। दर्शनम् । 'दृशिर् प्रेक्षणे' (भ्वा० प० अ०) । क्तिन् दिश्यते स्म । 'दिश अतिसर्जने' (तु. उ. अ.)। क्तः (३।३।९४)। करणे वा ॥ (३।२।१०२) 'दिष्टं दैवे पुमान्काले' (इति मेदिनी)॥ इष्टिर्यागेच्छयोः रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः॥ ३५॥ एषणम् । 'इषु इच्छायाम्' (तु. ५० से.)। क्तिन् (३।३। कटति । 'कटे' (भ्वा०प० से.)। मृगय्वांदित्वात ( उ० ९३)। इज्यतेऽनया वा, इति वा । यजेः क्तिन् (३।३।९३)॥ ११३७) उः। 'कटः स्त्री कटरोहिण्यां लताराजिकयोरपि। इशष्टमताभिलाषेऽपि संग्रहश्लोकयागयोः' (इति मेदिनी)॥ नपुंसकमकार्ये स्यात्पुंलिङ्गो रसमात्रके । त्रिषु तद्वत्सुगन्ध्योश्च सृष्टिनिश्चिते बहुनि त्रिषु । मत्सरेऽपि खरेऽपि च' (इति मेदिनी)॥ सर्जनम् । 'सृज विसर्गे' (दि. आ० अ०)। क्तिन् (३।३।रिष्टं क्षेमाशुभाभावेषु ९४) । अकारान्तपाठे-भावे क्तः (३।३।११४)। 'मुक्त__ रेषणम् । रिष्यते स्म, ऋषति इति वा । 'रिष हिंसायाम् | निर्मितयोः प्राज्ये त्रिषु सृष्टं तु निश्चिते' इति रुद्रः॥ (दि. ५० से.)। क्तः (३।३।११४,३।२।१०२)। 'रिष्टं कष्टे तु कृच्छ्रगहने स्थादशुभैनसोः' इत्यजयः । 'रिष्टं क्षेमाशुभाभावे पुंसि खङ्गे च कष्यते स्म । 'कष हिंसायाम्' (भ्वा०प० से.)। क्तः फेनिले' (इति मेदिनी)॥ | (३।२।१०२)। 'कृच्छ्रगहनयोः कषः' (१२।२२) इति नेट् ॥ अरिष्टे तु शुभाशुभे। दक्षामन्दागदेषु तु ॥ ३९॥ न रिष्टम् । 'अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः। पटुः अरिष्टमशुभे तके सूतिकागार आसवे । शुभे मरणचिहे | पाटयति । 'पट गतौ' (भ्वा०प० से.) ण्यन्तः । 'फलिच' (इति मेदिनी)॥ पाटि-' (उ० १।१८) इत्युः, पटादेशश्च । 'पटुस्तीक्ष्णे स्फुटे मायानिश्चलयन्त्रेषु कैतवानृतराशिष ॥३६॥ दक्षे निष्ठुरे निर्दयेऽपि च' इति रुद्रः । 'पटुर्दक्षे च नीरोगे अयोधने शैलशृङ्गे सीराने कुटमस्त्रियाम। चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीबे छत्रालवणयोरपि' (इति मेदिनी)॥ माया विपरीतदर्शनम् । यत्रं-मृगबन्धनविशेषः । सीराजे फालाधारे। कूट्यते । 'कूट आप्रदाने' (चु० आ० से.)। द्वौ वाच्यलिङ्गौ च इति टान्ताः॥ पचाद्यच् ( ३।१११३४)॥ नीलकण्ठः शिवेऽपि च । सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा | ॥३७॥ नीलः कण्ठो यस्य । 'कालकण्ठस्तु दात्यूहे कलविके च | खञ्जने । सितापाङ्गे हरे पीतसारके नीलकण्ठवत्' इति विश्वः॥ त्रुव्यते, अनेन वा । 'त्रुट छेदने' (चु० आ० से.)। 'इगुपधात्-' (उ० ४।१२०) इतीन् । 'टिः स्त्री संशये पुसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥४०॥ खल्पे सूक्ष्मैलाकालमानयोः' (इति मेदिनी)॥ कुष्यते। 'कुष निष्कर्षे' (ज्या० प० से.)। 'उषिकुषि-' अत्युत्कर्षाश्रयः कोट्यः (उ० २१४) इति थन् । 'कोष्ठः कुसूले चात्मीये मध्ये कुक्षे ऍहस्य च' (इति मेदिनी)॥ कोटयते । 'कूट प्रतापने' (चु० आ० से.)। 'अच इ:' (उ० ४।१३९)। 'कोटिः स्त्री धनुषोऽग्रेऽश्रौ संख्याभेद निष्ठा निष्पत्तिनाशान्ताः प्रकर्षयोः' (इति मेदिनी)॥ निष्ठानम् । 'ठा गतिनिवृत्ती' (भ्वा० प० अ०)। 'आत. मूले लग्नकचे जटा। श्योपसर्गे' (३।३।१०६) इत्यङ् । 'निष्ठा निष्पत्तिनाशान्तचोप याञानिर्वहणेषु च' (इति मेदिनी)॥ जटति । 'अट संघाते' (भ्वा०प० से.)। पचाद्यच् (३।१।१३४ )। 'जटा लमकचे मूले मांस्यां प्लक्षे पुनर्जटी' | १-बहुनि प्रचुरे इति मुकुटः । २-दौ कष्टपटू-इति (इति मेदिनी)॥ स्वामि-पीयूषौ ॥ Page #412 -------------------------------------------------------------------------- ________________ ४०४ अमरकोषः। [ तृतीयं काण्डम् काष्ठोत्कर्षे स्थितौ दिशि । नाडी कालेऽपि षट्क्षणे। काशते । 'काश दीप्तौ' (भ्वा० आ० से.)। 'हनिकुषि-' | नालयति । 'णल गन्धे' (भ्वा०प० से.)। पचाद्यच् (उ० २।२) इति क्थन् । 'काष्ठा दारुहरिद्रायां कालमान- (३।१।१३४) डलयोरेकत्वम् । गौरादिः (४।१।१४१)। 'नाडी प्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्' | नाले व्रणान्तरे। शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च । (इति मेदिनी)॥ तथा षदक्षणकालेऽपि' (इति मेदिनी)॥ त्रिषु ज्येष्ठोऽतिशस्तेऽपि काण्डोऽस्त्री दण्डबाणावैवर्गावसरवारिषु ॥४३॥ __ अतिशयेन प्रशस्तः । 'अतिशायने तमबिष्ठनौ' (५।३।५५)। 'ज्य च' (५।३।६१) इति प्रशस्यस्य ज्यादेशः । 'ज्येष्ठः ___ कलति । 'कनी दीप्तौ (भ्वा० प० से.)। जमन्ताङ्क: श्रेष्ठे च वृद्धे च त्रिषु, मासान्तरे पुमान् । ज्येष्ठा तु गृहगोधा (उ० ११११४)। 'क्वादिभ्यः कित्' (उ० १११५)। अनु. ख्यजन्तुनक्षत्रभेदयोः' (इति मेदिनी)॥ | नासिकस्य-' (६।४।१५) इति दीघः । 'काण्डं चावसरे | बाणे नाले स्कन्धे च शाखिनाम् । स्तम्बे रहसि वर्ग च' इति कनिष्ठोऽतियुवाल्पयोः॥४१॥ धरणिः । ('काण्डः स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः। अतिशयेन युवा, अल्पो वा। इष्ठन् (५।३।५५)। 'युवाल्पयोः कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि न स्त्रियाम्' (इति मेदिनी)॥ कनन्यतरस्याम्' (५।३।६४)। 'कनिष्ठोऽतियुवात्यल्पानुजे स्त्री दुर्बलाङ्गुलौ' ( इति मेदिनी)॥ स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने । इति ठान्ताः॥ भण्यते । 'भण शब्दे' (भ्वा०प० से.)। पूर्ववत् पृषो. दण्डोऽस्त्री लगुडेऽपि स्यात् दरादिः (६।३।१०९)। 'भाण्डं भूषणमात्रे स्यात्' इति दण्ड्यति, अनेन वा। 'दण्ड निपातने' (चु० उ० से.)। धरणिः । 'भाण्डं पात्रे वणिग्मूलधने भूषाश्वभूषयोः' (इति मेदिनी)॥ पचाद्यच् (३।१।१३४) 'पुंसि-' (३।३।११८) इति घो वा। इति डान्ताः॥ दमेः (दि. ५० से.) डः, (उ० १११४) वा । 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः । व्यूहभेदे प्रकाण्डेऽश्वे कोण भृशप्रतिक्षयोर्वाढम् मन्थानयोरपि । अभिमाने ग्रहे दण्डश्चण्डांशोः पारिपार्श्विके' ___ उह्यते स्म । 'वह प्रापणे' (भ्वा० उ० अ०)। क्तः इति विश्वः॥ (३।२।१०२)। 'क्षुब्धखान्त-' (१२।१८) इति साधुः ॥ गुडो गोलेक्षुपाकयोः। प्रगाढं भृशकृच्छ्रयोः॥४४॥ गुडति । 'गुड वेष्टने' (तु. ५० से.)। 'इगुपध-' प्रगाह्यते स्म । 'गाहू विलोडने' (भ्वा० आ० से.)। (३।१।१३५) इति कः । 'गुडः स्याद्गोलके हस्तिसंनाहेक्षु- क्तः (३।२।१०२)। 'यस्य विभाषा' (१२।१५) इति ने। विकारयोः। गुडा स्नह्यां च कथिता गुडिकायां च योषिति' 'प्रगाढं स्यादृढे कृच्छे' इति धरणिः॥ (इति मेदिनी)॥ शक्तस्थूलौ त्रिषु दृढौ सर्पमांसात्पशू व्याडौ दहति, दंहति वा स्म । 'दृह दृहि वृद्धी' (भ्वा०प० से.)। __ व्याडति । 'अड उद्यमे' (भ्वा०प० से.)। पचाद्यच 'गत्यर्था-' (३।४।७२) इति क्तः । 'दृढ स्थूलबलयोः' (७।२।(३।१।१३४)। 'व्याडो व्याने खले सपें' इति रभसः॥ २०) इति साधुः । 'दृढः स्थूले नितान्ते च प्रगाढे बलवत्यपि' (इति मेदिनी)॥ गोभूवाचस्त्विडा इलाः॥४२॥ व्यूढौ विन्यस्तसंहतो। इलति । 'इल उत्प्रेक्षे' (तु० ५० से.) 'इगुपध-' (३१. विशेषेणोह्यते स्म । 'वह प्रापणे' (भ्वा० उ० अ०)। क्तः १३५) इति कः । ('इला कलत्रं सौम्यस्य धरित्र्यां गवि | | ( ३।२।१०२)। 'व्यूढः संहतविन्यस्त पृथुलेऽप्यभिधेयवत्' वाचि च' इति मेदिनी) ॥ (२) ॥*॥ डलयोरेकत्वस्मरणात् | (इति मेदिनी)॥ इडा । 'इडा तु बुधयोषिति । सौरभेय्यां च वचने वसुमत्या इति ढान्ताः ॥ मपि स्त्रियाम्' ( इति मेदिनी) ॥ (१) ॥१॥ भ्रूणोऽर्भके स्त्रैणगर्भ श्वेडा वंशशलाकापि भ्रूण्यते । 'भ्रूण आशायाम्' (चु० आ० से.)। घञ् वेलति । श्वेल चलने' (भ्वा०प० से.)। पचाद्यच् । (३।३।१८)। 'भूणः स्त्रीगर्भडिम्भयोः' (इति मेदिनी)। (३।१।१३४)। डलयोरेकत्वम् । 'क्ष्वेडो ध्वनौ कर्णामये स्त्रिया अयम् । 'स्त्रीपुंसाभ्याम्-' (४।११८७) इति नन्। विषे। श्वेडा वंशशलाकायां सिंहनादे च योषिति । लोहितार्क स्त्रैणश्चासौ गर्भश्च । शाल्यादिगर्भव्यावृत्त्यर्थ विशेषणम् ॥ पर्णफले घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः' (इति मेदिनी)॥ -अर्वा कुत्सितः-इति मुकुटः ॥ Page #413 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४०५ - वाणो वलिसुते शरे॥४५॥ (उ० ३।१०) इति नः । 'द्रोणोऽस्त्रियामाढके स्यादाढवाणयति । 'वण शब्दे' (भ्वा० आ० से.) स्वार्थ- कादिचतुष्टये । पुमान् कृपीपतौ कृष्णकाके स्त्री नीवृदव्यन्तः । पचाद्यच् (३।१।१३४) 'वाणः स्याद्गोस्तने दैत्य- न्तरे । स्त्रियां काष्ठाम्बुवाहिन्यां गवादन्यामपीष्यते' ( इति भेदे केवलकाण्डयोः। वाणा तु वाणमूले स्त्री नीलझिण्ट्यां पुनर्द्वयोः' (इति मेदिनी)॥ रवे रणः। कणोऽतिसूक्ष्मे धान्यांशे रणति । 'रण शब्दे' (भ्वा०प० से.)। पचाद्यच् कणति । 'कण निमीलने' (भ्वा०प० से.)। पचा- (३।१।१३४)। 'रणः कोणे क्वणे पुंसि समरे पुनपुंसकम्' यच (३।१।१३४) । 'कणा जीरककुम्भीरमक्षिकापिप्पलीषु | (इति मेदिनी)॥ च । कणोऽतिसूक्ष्मे धान्यांशे' (इति मेदिनी)॥ ग्रामणी पिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥४९॥ संघाते प्रमथे गणः। ग्राम नयति । ‘णी' (भ्वा० उ० अ०) । 'सत्सू-' गण्यते। 'गण संख्याने' (चु० उ० से.)। घञ् (३१- (३।२।६१) इति क्विप् । 'अग्रग्रामाभ्याम्-' इति णत्वम् । ३।१९)। अच् (३।३।५६) वा। 'गणः स्यात्प्रमथे सङ्के | 'ग्रामणीभौगिके पत्यो प्रधाने नापितेऽपि च । ग्रामणीसंख्यासैन्यप्रभेदयोः' (इति मेदिनी)॥ नीलिकायां च ग्रामेयीपण्ययोषितोः' इति विश्वः । पणो जूतादिषत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥४६॥ 'ग्रामीणा नीलिकायां स्त्री ग्रामोद्भूतेऽभिधेयवत्' (इति पणनम् । अनेन वा । 'नित्यं पणः परिमाणे' ( ३।३। मेदिनी)॥ ६६) इत्यप् । 'पणो माने वराटानां मूल्ये कार्षापणे धने।। ऊणों मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रवी। द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ ग्लहे भृतौ' इति धरणिः ॥ ___ ऊर्णोति । 'ऊर्गुञ् आच्छादने' (अ० उ० से०) । मौर्या द्रव्याश्रिते सत्त्वशुक्लसंध्यादिके गुणः।। | 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । आदिना गुण्यते । 'गुण आमन्त्रणे' (चु० उ० से.)। घञ् शशोष्ट्रमृगादिग्रहः॥ (३।३।१९) 'गुणो मौामप्रधाने रूपादौ सूद इन्द्रिये । हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥५०॥ त्यागशौर्या दिसत्त्वादिसंध्याद्यावत्तिरजप । शकादावपि बयां हरिणस्य स्त्री । 'पुंयोगाद्-' (४।१।४८) इति लीष् । च' (इति मेदिनी)॥ (हरितवर्णविशिष्टा वा) । 'वर्णादनुदात्तात्-' (४।१।३९) निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥४७॥ इति डीम्नौ । 'हरिणी हरितायां च नारीभिवृत्तभेदयोः । क्षणोति । 'क्षणु हिंसायाम्' (त. उ० से.)। पचा सुवर्णप्रतिमायां च' (इति मेदिनी)॥ द्यच् (३।१।१३४) । 'क्षणो व्यापारशून्यत्वमुहूर्तोत्सव त्रिषु पाण्डौ च हरिणः पर्वसु' इति रुद्रः ॥ हरिति । 'हृश्यास्त्या-' (उ० २१४६) इतीनच् । वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु चाक्षरे। 'हरिणः पुंसि सारङ्गे शबले त्वभिधेयवत्' ( इति वर्ण्यते । 'वर्ण प्रेरणे' (चु० उ० से.)। घञ् (३।३। मेदिनी)॥ १८) । 'वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुती स्थूणा स्तम्मेऽपि वेश्मनः। ना न स्त्रियां भेदरूपाक्षरविलेखने' (इति मेदिनी)॥ ___ तिष्ठति । 'रास्नासाना-' (उ० २।१५) इति साधुः । अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिष ॥४८'स्थूणा स्यात् सूयो स्तम्भेऽपि वेश्मनः' (इति मेदिनी)॥ ऋच्छति । 'ऋ गती' (भ्वा०प० से.)। 'अर्तेश्च तृष्णे स्पृहापिपासे द्वे (उ० ३।६०) इत्युनन् । 'अरुणोऽव्यक्तरागेऽर्के संध्यारागे- तर्षणम् । 'जितृष पिपासायाम्' (दि. ५० से.)। ऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु । 'तृषिशुषिरसिभ्यः कित्' (उ० ३।१२) इति नः॥ अरुणातिविषाश्यामामञ्जिष्ठात्रिवृतासु च' (इति मेदिनी)॥ | जुगुप्साकरुणे घृणे ॥५१॥ स्थाणुः शर्वेऽपि च घर्णनम् । 'घृणु दीप्तो' (त. उ० से.) । भिदाद्यङ् तिष्ठति । 'स्थो णुः' (उ० ३।३७)। 'स्थाणुः कीले हरे (३।३।१०४)॥ पुमान् । अस्त्री ध्रुवे' (इति मेदिनी)॥ द्रोणः काकेऽपिच १-विश्वे नकारात्प्राक् रेफादर्शनेन ग्रामोऽस्त्यस्याः-इत्यनेकार्थद्रवति । 'द्रु गती' (भ्वा० ५० अ०)। 'कृवृजसि-' | कैरवाकरकौमुदीदर्शनेन 'ग्रामिणी' इत्येव पाठोऽनुमीयते ॥ | २-'ध्रुवौ' इत्यत्र 'अन्तरान्तरेण युक्ते' (२।३।४) इति द्वितीया१-'सत्त्वशौर्यसंध्यादिके गुणः' इति स्वामिधूतः पाठः। | इति स्वामी ॥ क्वचिद् 'ध्रुवोः' इत्यपि पाठः । Page #414 -------------------------------------------------------------------------- ________________ अमरकोषः। [ तृतीयं काण्ड वणिक्पथे च विपणिः प्राण्युत्पादे संसरणमसंबाधचमूगतौ । विपण्यते, अस्यां वा । 'पण व्यवहारे' (भ्वा०प० घण्टापथे से०)। 'सर्वधातुभ्य इन्' (उ० ४।११८)। 'आपणे पण्य । सम्यक् सरन्त्यनेन । 'स गती' (भ्वा०प०अ०)। करणे वीथ्यां च पण्ये च विपणिः स्त्रियाम्' इति रुद्रः॥ ल्युद (३।३।११७)॥ अथ वान्ताने समुद्धरणमुन्नये ॥ ५५ ॥ सुरा प्रत्यक्च वारुणी।। सम्यग् उद्धियते । उद्धरतेयुट ( ३।३।११३)। भावे वरुणस्येयम् । 'तस्येदम्' (४।३।१२०) इत्यण् । 'वारुणी | (३।३।११५) वा । 'भुक्तोज्झितोन्मूलितयोः स्यादुद्धरणमुन्नये' गण्डदूर्वायां प्रतीचीसुरयोः स्त्रियाम्' (इति मेदिनी)॥ इति रभसः ॥ करेणुरिभ्यां स्त्री नेभे अंतस्त्रिषु करोति । 'कृहृभ्यामेणुः' ( उ० २१) 'करेणुर्गज- आणान्तम् ॥ योषायां स्त्रियां पुंसि मतङ्गजे' इति ( मेदिनी)। के रेणुरस्येति विषाणं स्यात्पशुशृङ्गेभदन्तयोः। वा । 'करेणुश्च गरेणुश्च करिणीकर्णिकारयोः' इति व्यस्ति । 'अस भुवि' (अ० ५० से.) चानश (३३. रन्तिदेवः ॥ २।१२९) । 'श्नसोरल्लोपः' (६।४।१११) । 'उपसर्गप्राद्रविणं तु बलं धनम् ॥५२॥ दुर्-' (८।३।८७) इति षत्वम् । यत्तु-वेवेष्टि । विषाणम् । विषेः शानच्-इति मुकुटः। तन्न । शपः श्लो सति 'लो द्रूयते, द्रवति वा । 'द्रु गतौ' (भ्वा०प० अ०)। 'द्रुदक्षिभ्यामिनन्' (उ० २।५०)। 'द्रविणं न द्वयोर्वित्ते (६।१११०) इति प्रसङ्गात् । 'विषाणी क्षीरकाकोल्यामजकाञ्चने च पराक्रमे' (इति मेदिनी)॥ शृङ्गयां च योषिति । कुष्ठनामौषधौ क्लीबं त्रिषु शृङ्गेभदन्तयोः' (इति मेदिनी)॥ शरणं गृहरक्षित्रोः प्रवणः क्रमनिम्नोव्यां प्रह्वे ना तु चतुष्पथे ॥ ५६ ॥ शुणाति । 'शु हिंसायाम्' (क्या० ५० से.) । ल्युट प्रवन्तेऽनेन, अत्र वा । 'पुङ् गतौ' (भ्वा० आ० अ०)। (३।३।११३) । भावे (३।३।१११) वा । 'शरणं गृहरक्षित्रो-ल्युट (३३३।११७)। 'प्रवणः क्रमनिम्नोा प्रह्वे च स्याश्चर्वधरक्षणयोरपि' (इति मेदिनी)॥ तुष्पथे। आयत्ते च तथा क्षी(क्ष)णे प्रगुणे समुदाहृतः' इति श्रीपर्ण कमलेऽपि च । धरणिः । 'प्रवणो ना चतुष्पथे। क्रमनिम्नमवीभागोदारप्रज्ञेषु श्रीः पर्णेऽस्य । 'श्रीपर्णी कुम्भीगम्भार्योः कीबे पद्मा- च त्रिषु' (इति मेदिनी)॥ ग्निमन्थयोः' इति रभसः ॥ संकीर्णो निचिताशुद्धौ । विषाभिमरलोहेषु तीक्षणं कीबे खरे त्रिष॥५३॥ संकीर्यते स्म । ‘क विक्षेपे' (तु०५० से.)। क्तः (३।२। तेजयति । 'तिज निशाने' (भ्वा० आ० से.)। 'तिजे- १०२)। 'संकीर्ण संकटे व्याप्ते कुत्रचिद्वर्णसंकरे' इत्यजयः। दीर्घश्च' (उ० ३।१८) इति वनः । 'तीक्ष्णं सामुद्र- 'संकीर्ण निचितेऽपि स्यादशुद्धे चाभिधेयवत्' (इति मेदिनी)। सक लवणे विषलोहाजिमुष्कके । क्लीबं य(ज)वाग्रजे पुंसि तिग्मा ईरिणं शून्यमूषरम्। त्मत्यागिनोस्त्रिषु' (इति मेदिनी)। 'भवेदभिमरो युद्धे बले ऋच्छन्ति यस्मिन् । 'ऋ गती' (भ्वा०प०अ०)। 'अर्तेः खबलसाध्वसे' (इति मेदिनी)॥ | किदिच' (उ० २०५१) इतीनन् । 'ईरिणं तूषरे शून्ये' (इति प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । मेदिनी)॥॥ इदादिरपि । 'ईरिणं निराश्रये भूभागे कथिप्रमीयते, प्रमिमीतेऽनेन वा । करणे (३।३।११७) तम् तमूषरे' इति हखादावजयः॥ कर्तरि (३।३।११३) भावे (३।३।११५) च ल्युट् । इति णान्ताः ॥ 'प्रमाणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि । इयत्तायां च हेती | च क्लीबैकत्वे प्रमातरि' (इति मेदिनी)॥ विवस्तेजोऽस्यास्ति । मतुप् (५।२।९४) । "विवस्वांस्तु करणं साधकतमं क्षेत्रगानेन्द्रियेष्वपि ॥५४॥ सुरे सूर्ये तन्नगर्यां विवस्वती' (इति मेदिनी)॥ _ 'करणं कारणे काये साधनेन्द्रियकर्मसु । कायस्थे व्रत | १-स्वतो नतु वाच्यलिङ्गतया-इति स्वामिग्रन्थावलोकनेन 'स्वतः' वन्धे च नाट्यगीतप्रभेदयोः । पुमान् शूद्राविशोः पुत्रे वान-इति पाठोऽनमीयते । तथा च 'त्रिषु' इति विषाणशब्दस्यैव विशेषरादौ च कीर्त्यते' इत्यजयः । कर्तृकर्मकरणभावेषु ल्युट् णम् । अत एव 'प्रवण'शब्दव्याख्यायां-त्रिवित्येके संकीर्ण यावत्(३।३।११३,११५,११७)॥ इत्युक्तं स्वामिना संगच्छते ।। Page #415 -------------------------------------------------------------------------- ________________ वानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४०७ सरस्वन्तौ नदार्णवौ ॥ ५७॥ उ० से०) 'चायः किः' (उ० ११७३) इति तुः। 'केतुर्ना रुक्पसरो गमनमस्यास्ति । मतुप् (५।२।९४)। 'सरस्वांस्तु | ताकारिग्रहोत्पातेषु लक्ष्मणि' (इति मेदिनी)॥ नदे चाब्धौ ना, न्यवद्रसिके, स्त्रियाम् । वाणीस्त्रीरत्नवाग्देवी पार्थिवे तनये सुतः॥६॥ गोनदीषु नदीभिदि' (इति मेदिनी)॥ सूयते स्म । 'घुञ् अभिषवे' (खा. उ० अ०)। सौति स्म पक्षिताक्ष्यों गरुत्मन्तौ वा। 'षु प्रसवैश्वर्ययोः' (अ० प० से.)। कः (३।२।१०२, गरुतः सन्त्यस्य । मतुप् (५।२।९४) ॥ ४।७२)। 'सुतः स्यात्पार्थिवे पुत्रे ख्यपये तु सुता स्मृता' (इति मेदिनी)॥ - शकुन्तौ भासपक्षिणी । स्थपतिः कारुभेदेऽपि शक्नोति । 'शकेरुनोन्तोन्त्युनयः' (उ० ३।४९) इत्युन्तः ।। | तिष्ठन्त्यस्मिन् । घर्थे कः (वा. ३.३१५८) स्थश्चासौ 'भासो भासि समाख्यातो गोष्टकुकुटगृध्रयोः' इति विश्वः । पतिश्च । 'स्थपतिः कञ्चुकिन्यपि । जीवेष्टियाजके शिल्पिभेदे अग्युत्पातौ धूमकेतू ना सत्तमे त्रिषु' ( इति मेदिनी)॥ धूमः केतुश्चिह्नमस्य । 'धूमकेतुः स्मृतो वहावुत्पातग्रह __ भूभृद्भूमिधरे नृपे। भेदयोः' इति विश्वः॥ भुवं बिभर्ति । 'डुभृ' (जु० उ० अ०) क्विप् (३।२।७६) जीमूतो मेघपर्वतौ ॥५८॥ | तुक् (६।११७१)॥ जीवनं मुञ्चति । पृषोदरादिः (६।३।१०९) । 'जीमूतोऽद्रौ मूर्धाभिषिक्तो भूपेऽपि धृतिकरे देवताडे पयोधरे' (इति मेदिनी)॥ ___ मूर्धनि अभिषिच्यते स्म । 'षिच क्षरणे' (तु० उ० से.)। हस्तौ तु पाणिनक्षत्रे क्तः (३।२।१०२)। 'मूर्धाभिषिक्तो भूपाले मन्त्रिणि क्षत्रिये. - हसति । 'हसे हसने' (भ्वा०प० से.) । 'हसिमृग्रिण-' | SH , ऽपि च' (इति मेदिनी)॥ (उ० ३।८६) इति तन् । 'हस्तः करे करिकरे सप्रकोष्ठकरेऽपि ऋतुः स्त्रीकुसुमेऽपि च॥६१॥ च । ऋक्षे केशात्परो वाते' (इति मेदिनी)॥ ऋच्छति। 'अर्तेश्च तुः'। (उ० ११७२) किच्च । 'ऋतु मरुतौ पवनामरौ। मासि वसन्तादौ धीरे स्त्रीकुसुमेऽपि च' इति धरणिः ॥ म्रियतेऽनेन । 'मृङ् प्राणत्यागे' (तु० आ० अ०)। 'मृप्रो विष्णावप्यजिताव्यक्ती रुतिः' (उ० १९४)। 'मरुद्देवे समीरे ना ग्रन्थिपणे नपुंस । न जीयते स्म । 'जि अभिभवे' (भ्वा०प० अ०)। कः कम्' इति (मेदिनी) ॥ | (३।२।१०२)। 'अजितो ना हरौ त्रिषु। अनिर्जिते च' यन्ता हस्तिपके सूते इति विश्वः (मेदिनी) । न व्यज्यते स्म । 'अञ्जू व्यक्त्यादौ' (रु. ५० से.)। क्तः (३।२।१०२) । 'अव्यक्तः शंकरे यच्छति । 'यमु उपरमे' (भ्वा०प० अ०)। तृच् (३।१।- विष्णावव्यक्तं महदादिके । आत्मन्यपि स्यादब्यक्तमस्फुटे त्वभिधेयवत्' इति विश्वः॥ भर्ता धातरि पोष्टरि ॥ ५९॥ सूतस्त्वष्टरि सारथौ। बिभर्ति । 'डभृज धारणपोषणयोः' (जु० उ० अ०)। भर- सवति म. सूयते स्म वा । 'पू प्रेरणे' (तु. ५० से.)। ति । भृन् भरणे' (भ्वा० उ० अ०)। तृच् (३।१।१३३) 'भर्ता तः (३।२।१०२)। 'सूतस्तु सारथौ तक्षिण क्षत्रियाद्राह्मणीखामिनि पुंसि स्यात्रिषु धातरि पोष्टरि' (इति मेदिनी)॥ सुते । बन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु' (इति यानपात्रे शिशौ पोतः । मेदिनी)॥ पुनाति । पूयते वा। 'पू पवने' (त्या. उ.से.) व्यक्तः प्राशेऽपि 'हसिमृग्रिण-' (उ० ३८६) इति तन् । 'पोतः शिशौ वहिने व्यज्यते स्म । 'अ' (रु०प० से.) । कः (३।२।१०२)। च गृहस्थाने च वाससि' (इति मेदिनी)॥ | 'व्यक्तः स्फुटमनीषिणोः' (इति मेदिनी)। प्रेतःप्राण्यन्तरे मृते । दृष्टान्तावुभे शास्त्रनिदर्शने॥२॥ प्रकर्षेणेतः। 'प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः दृष्टोऽन्तोऽत्र । 'अन्तः प्रान्तेऽन्तिके नाशे' इति विश्वः । (इति मेदिनी)॥ 'दृष्टान्त उदाहृतौ । शास्त्रे च मरणे' (इति मेदिनी)॥ ग्रहभेदे ध्वजे केतुः क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे । चाय्यते, अनेन वा । 'चाय पूजानिशामनयोः' (भ्वा० क्षदति । 'क्षद' सौत्रः । 'तृन्तृची शंसिक्षदादिभ्यः संज्ञायां Page #416 -------------------------------------------------------------------------- ________________ अमरकोषः। [तृतीयं काण्डम् चानिटौ' (उ० २।९४)। "क्षत्ता शूद्रात्क्षत्रियाजे प्रतीहारे 'चाय पूजादौ' (भ्वा० उ० से.) । 'चायः चिः क्तिनि' च सारथौ। भुजिष्यातनये क्षत्ता नियुक्ते च प्रजासृजि' इति (वा. १२।३०) इति चिः । 'भवेदपचितिः पूजाव्यय विश्वः ॥ निष्कृतिहानिषु' (इति मेदिनी)॥ वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्यवार्तयोः ॥६३॥ सातिर्दानावसानयोः ॥ ६७॥ . वृत्तोऽन्तोऽस्य । वृत्तस्यान्तः, इति वा । 'वृत्तान्तोऽवसरे सननम् । 'षणु दाने (त० उ० से.)। सानं वा। भावे काय॑वार्ताविशेषयोः । वृत्तान्तः प्रक्रियायां च' इति | 'षोऽन्तकर्मणि' (दि. ५० अ०)। तिन् (३।३।९४) । विश्वः ॥ 'ऊतियूतिजूति-' (३१३३९७) इति साधुः । यत्तु-सनः आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः। क्तिचि' (६।४।४५) इति नलोपादनयोः सातिः सन्तिश्चआनृत्यन्यत्र । 'नृती गात्रविक्षेपे' (दि. ५० से.) । इति मुकुटो व्याख्यत् । तन्न । क्तिचः कर्तरि विधानाद्भावकर्म'हलच' (३।३।१२१) इति घङ् । 'आनो नृत्यशालायां जने गोरसंभवात् ॥ जनपदान्तरे' इत्यजयः। 'आनो देशभेदेऽपि नृत्यस्थाने अर्तिः पीडाधनुष्कोट्योः जने रणे' (इति मेदिनी)॥ ___ अर्दनम् । 'अर्द हिंसायाम्' (चु० उ० से.)। 'क्तिनाकृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ६४ ॥ बादिभ्यः' (वा० ३।३।९४) ॥॥ आठ ऋच्छतेः कृतोऽन्तो येन, यस्य वा ॥ क्तिनि 'उपसर्गादृति-' (६।१।९१) इति वृद्धौ ‘आतिः' इति कश्चित् ॥ श्लेष्मादि रसरक्तादि महाभूतानि तहुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥६५॥ जातिः सामान्यजन्मनोः। आदिना पित्तादिग्रहः । रसः प्रथम आहारस्य विकारः। जननम् । अनया, इति वा । 'जनी' (दि० आ० से.)। आदिना वसामजशुक्रादिग्रहः । तद्गुणाः गन्धादयः । गरि- क्तिन् (३।३।९४)। 'जनसन-' (६।४।४२) इत्यात्वम् । कादिः । दधाति, धीयते वा । 'धा' (जु० उ० अ०)। 'सित- 'जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः । जातिनिगमि-' (उ० १।६९) इति तुन् ॥ र्जातीफले धान्यां चुल्लीकम्पिल्लयोरपि' इति विश्वः । 'जातिः कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे।। स्त्री गोत्रजन्मनोः । अश्मन्तिकामलक्योश्च सामान्यच्छन्दसो. । शुद्धोऽन्तोऽस्य । 'असर्व-' इति पूर्वविशेषणम् । 'शुद्धा. | रपि । जातीफले च मालत्याम्' (इति मेदिनी)॥ न्तोऽन्तःपुरे गुह्यकक्षाभेदे च भूपतेः' इत्यजयः ॥ प्रचारस्यन्दयो रीतिः कासूसामर्थ्ययोः शक्तिः | रीयते । 'रील स्रवणे' (दि. आ० अ०) । रिणाति । __ शक्यतेऽनया । 'शक्ल शक्तौ' (खा०प०अ०)। क्तिन । 'री गतिरेषणयोः' (क्या० प० से.) । क्तिच् (३।३। (३।३।९४)। 'शक्तिरस्त्रान्तरे गौर्यामुत्साहादौ बले स्त्रियाम्' | १७४)। रयणम् । क्तिन् (३।३।९४) वा । 'रीतिः (इति मेदिनी) ॥*॥ 'कासूर्विकलवाचि स्यात्कासूः शक्त्या प्रचारे स्यन्दे च लोहकिट्टारकूटयोः' इति विश्वः॥ युधेऽपि च' (इति विश्वः)॥ ईतिर्डिम्बप्रवासयोः ॥ ६८॥ मूर्तिः काठिन्यकाययोः ॥६६॥ ईयतेऽनया। 'ईङ् गतौ' (दि० आ० अ०)। क्तिन् (३१. मूर्यते। 'मूर्छा मोहादौ' (भ्वा०प० से.)। क्तिन् | ३।९४)। डिम्बः=विप्लवः । 'ईतिर्डिम्बे प्रवासेऽतिवृष्ट्यादि(३।३।९४)॥ षट्सु च स्त्रियाम्' (इति मेदिनी)॥ विस्तारवल्योर्वततिः उदयेऽधिगमे प्राप्तिः व्रजन्ती ततिरस्याः । पृषोदरादिः (६।३।१०९)। श्री- प्रापणम । 'आप व्याप्ती' (खा०प० अ०)। 'क्तिनाबाभोजस्तु 'व्रज'धातुं खीकृतवान् । ततो बाहुलकादतिः॥ दिभ्यः' (वा. ३.३३९४)। 'प्राप्तिर्महोदये। लाभेऽपि च वसती रात्रिवेश्मनो। स्त्रियाम्' (इति मेदिनी)॥ वसन्त्यस्याम् । 'वस निवासे' (भ्वा०प० अ०)। 'वहि त्रेता त्वग्नित्रये युगे। वसि-(उ० ४।६०) इत्यतिः। 'वसतिः स्यास्त्रियां वासे त्रीन्भेदानिता। पृषोदरादिः ( ६।३।१०९)॥ 'यामिन्यां च निकेतने' (इति मेदिनी)॥ क्षयार्चयोरपचितिः । १-अतिवृष्टिरनावृष्टिमूषिकाः शलभाशुकाः । अत्यासन्नाश्च अपचीयते । क्तिन् (३।३।९४)। अपचाय्यते स्म वा।। राजानः षडेता ईतयः स्मृताः' इति स्वामि-मुकुटौ ॥ Page #417 -------------------------------------------------------------------------- ________________ नानार्थवर्ग: ३ ] वीणाभेदेऽपि महती मह्यते । 'मह पूजायाम् ' ( भ्वा० प० से० ) । ' वर्तमाने पृषत् -' ( उ० २।८४ ) इति साधुः । 'महती वल्लकीभेदे रा (प्रा) ज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमान् श्रेष्ठे ( वृद्धे) वाच्यवत्' (इति मेदिनी ) ॥ व्याख्यासुधाख्यव्याख्यासमेतः । भूतिर्भस्मनि संपदि ॥ ६९ ॥ भवति, अनया वा । भवनं वा । क्तिच् ( ३।३।१७४ ) । 'भूतिर्भस्मनि संपत्तिहस्तिशृङ्गारयोः स्त्रियाम्' (इति मेदिनी ॥ नदीनगर्योर्नागानां भोगवती भोगोऽस्त्यस्याम् । मतुप् (५/२/९४ ) । 'अथ भोगवती नागपुर पुमान्' ( इति मेदिनी ) ॥ अथ संगरे । सङ्गे सभायां समितिः समयनम् । समीयते वाऽस्याम् । 'इण् गतौ' (अ० प० अ० ) । क्तिन् ( ३।३।९४) ॥ क्षयासावपि क्षितिः॥ ७० ॥ क्षयणम् । क्षीयतेऽस्यां वा । 'क्षि क्षये' (भ्वा० प० अ० ) । ‘क्षि निवासगत्योः’ (तु० प० अ० ) । क्तिन् ( ३।३।९४) । 'क्षितिर्निवासे मेदिन्यां कालभेदे क्षये स्त्रियाम् ' ( इति मेदिनी ) ॥ रवेरचिश्च शस्त्रं च वह्निज्वाला च हेतयः । हन्ति, हिनोति वा । हन्यतेऽनया वा । क्तिन् ( ३।३ । ९४ ) । 'ऊतियूति-' (३।३।९७) इति साधुः ॥ जगती जगति छन्दोविशेषेऽपि क्षितावपि ॥ ७१ ॥ गच्छति । 'वर्तमाने पृषत् -' ( उ० २।८४ ) इति साधुः । यद्वा, - 'द्युतिगमिजुहोतीनां द्वे च' ( वा० ३।२।१७८ ) इति क्विप् । ‘गमः क्वौ’ (६।४।४० ) इति मलोपः । तुक (६।१।७१) 'जगत् स्याद्विष्टपे क्लीबं ना वायौ जंगमे त्रिषु । जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च' ( इति मेदिनी ) । द्वादशाक्षरपादे ॥ पंङ्किश्छन्दोऽपि दशमम् पचनम् । 'पचि व्यक्ती करणे' ( भ्वा० आ० से० ) । क्तिन् (३।३।९४)। यद्वा, -पञ्चकद्वयम् । 'पङ्क्तिविंशति -' ( ५1१148) इति साधुः । (दशमं छन्दः) दशाक्षरपादम् । 'पङ्क्तिर्दशाक्षर - च्छन्दोदशसंख्यादिषु स्त्रियाम्' इति ( मेदिनी ) ॥ स्यात्प्रभावेऽपि चायतिः । आयम्यतेऽनया । आयमनं वा । 'यमु उपरमे' (भ्वा० १ – 'उक्तात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका | गायत्र्यु ष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च' इत्यनुक्रमोत्तेषु दशमं छन्दः पङ्क्तिः । ‘पङ्क्तिश्छन्दो दशापि स्यात्' इति कचित्पाठः - इति पीयूष - व्याख्या ॥ अमर० ५२ ४०९ प० अ० ) । क्तिन् ( ३।३।९४) । 'आयतिः संयमे दैर्घ्यं प्रभावागामिकालयोः ' ( इति विश्वः ) ॥ पत्तिर्गतौ च पतति । 'पत्लृ गतौ' ( भ्वा० प० से० ) । क्तिच् (७१३११७४) । 'पत्तिर्ना पदगे स्त्रियाम् । गतावेकरथैकेभत्र्यश्वपञ्चपदातिके' ( इति मेदिनी ) ॥ मूले तु पक्षतिः पक्षभेदयोः ॥७२॥ पक्षस्य मूलम् । 'पक्षात्तिः ' ( ५/२/२५ ) । प्रतिपदि, गरुमूले च ॥ प्रकृतिर्योनिलिङ्गे च प्रकुरुते । क्तिच् (३।३।१७४ ) । क्तिन् ( ३।३।९४) । 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गे पौरवर्णे' ( इति मेदिनी ) ॥ कैशिक्याद्याश्च वृत्तयः । 'भारती सात्वती चैव कैशिक्यारभटी तथा । चतस्रो वृत्तयश्चैता यासु नाट्यं प्रतिष्ठितम्' इति भरतः । ' वृत्ति - विवरणे जीव्ये कैशिक्यादिषु चेष्यते' इति विश्वः ॥ सिकताः स्युर्वालुकापि सिच्यते । 'षिच क्षरणे' (तु० उ० से० ) । बाहुलकादतच् । पृषोदरादिः (६।३।१०९ ) । 'सिकता स्त्री सिकतिले वालुकायां तु भूमनि' (इति मेदिनी ) ॥ वेदे श्रवसि च श्रुतिः ॥७३॥ श्रूयते, अनया वा । 'श्रु श्रवणे' ( भ्वा० प० अ० ) । तिन् । 'श्रुतिः श्रोत्रे तथाम्नाये वार्तायां श्रोत्रकर्मणि' इति विश्वः ॥ वनिता जनितात्यर्थानुरागायां च योषिति । वन्यते स्म । 'वनु याचने' ( त० आ० से० ) कः ( ३।२११०२ ) । 'यस्य विभाषा' (७।२।१५) इत्यस्यानित्यत्वादिट् । 'वन संभक्तौ' (भ्वा० प० से० ) वा । 'वनिता जातरागस्त्री स्त्रियोः स्त्री त्रिषु याचिते' ( इति मेदिनी ) ॥ गुप्तिः क्षितिव्युदासेऽपि गुप्यते । गोपनं वा । ‘'गुपू रक्षणे' ( भ्वा० प० से० ) । तिन् ( ३।३।९४ ) । ' गुप्तिः कारा च रक्षा च दीर्णं च विवरं भुवः' इति शाश्वतः । ' गुप्तियवकरस्थाने कारागारे च रक्षणे' ( इति मेदिनी ) ॥ धृतिर्धारणधैर्ययोः॥७४॥ धरणम् । ‘धृञ् धारणे' ( भ्वा० उ० अ० ) । किन् ( ३३९४ ) । ' धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु' इति विश्वः ॥ | १ - पक्षमेदौ द्वौ - एको मासार्थः, अपरः पक्ष्यवयवः तयोर्मूले पक्षतिः - इति, पीयूषव्याख्या ॥ Page #418 -------------------------------------------------------------------------- ________________ अमरकोषः। [तृतीयं काण्ड वृहती क्षुद्रवार्ताकीछन्दोभेदे महत्यपि।। अत्याहितं महाभीतिः कर्म जीवानपेक्षिच ॥७७॥ वर्हते। 'वृह वृद्धौ' (भ्वा०प० से.)। 'वर्तमाने पृषत्-' ___ अतीवाधीयते स्म मनसि । 'डुधाज्' (जु० उ० अ०)। (उ० २।८४) इति साधुः । 'बृहती क्षुद्रवार्ताक्यां कण्ट | 'दधातेर्हिः (७४।४२)॥ कार्या च वाचि च । वारिधान्यां महत्यां च छन्दोवसन- युक्ते क्षमादावृते भूतं प्राण्यतीते समे त्रिषु । भेदयोः' इति विश्वः॥ _ 'प्राण्यतीते' इति समाहारद्वन्द्वः । अभवत् । 'भू'। वासिता स्त्रीकरिण्योश्च 'गल्या -' (३।४।७२) । 'भूतं मादौ पिशाचादौ जन्ती क्लीबं त्रिचिते । प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तु ना। वासयति । 'वस निवासे' (भ्वा०प० अ०) ण्यन्तः। कुमारेऽपि (इति मेदिनी)॥ . 'वास उपसेवायाम्' (चु० उ० से.) वा । क्तः (३॥३- वृत्तं पद्य चरित्रे त्रिष्वतीते दृढनिस्तले ॥७८॥ १७४) । 'वासिता करिणीनार्योर्वासितं सुरभीकृते ।। __वर्तते स्म । वर्तनं वा । 'वृतु वर्तने' (भ्वा० आ० से.) ध्वानमात्रे खगारावे वासितं वस्त्रवेष्टिते' इति विश्वः ॥१॥ | 'वरणे' (दि. आ० से.) वा । 'गत्यर्था-' (३।४।७२) खामी तु ('वाशिता' इति) तालव्यमध्यपाठमाह । तत्र इति क्तः। भावे (३।३।११४) वा । 'वृत्तोऽधीतेऽप्यतीतेऽपि 'वाश शब्दे' (दि. आ० से.)॥ वर्तुलेऽपि मृते वृते । वृत्तेऽन्यलिङ्गं वा क्लीबे छन्दश्चारित्रवृत्तिषु' वार्ता वृत्तौ जनश्रुतौ॥५॥ (इति मेदिनी)॥ वार्त फल्गुन्यरोगे च त्रिषु महद्राज्यं च वृतिरस्त्यस्याम् । 'वृत्तेश्च' (वा० ५।२।१०१) इति णः। मह्यते । 'मह पूजायाम्' (भ्वा०प० से.)। 'वर्तमाने 'वार्ता वातिङ्गणे वृत्तौ वार्ता कृष्याद्युदन्तयोः। (वृत्तिमन्नी- पृषत्-' (उ० २१८४) इति साधुः । 'महती वल्लकीभेदे रुजोर्वार्ता वार्तमारोग्यफल्गुनोः) इति विश्वः । 'वार्त | राज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमाश्रेष्ठे वाच्यवत्' फल्गुन्यरोगे स्यादारोग्ये वृत्तिमत्यपि' इति धरणिः ॥ (इति मेदिनी)॥ अप्सु च घृतामृते।। अवगीतं जन्ये स्यादर्हिते त्रिषु । घ्रियते । जिघर्ति वा । 'घृ क्षरणदीप्त्योः ' (जु० प० से.)। अवगीयते स्म । 'गै शब्दे' (भ्वा०प० से.) । कः 'अजिघृसिभ्यः क्तः' (उ० ३८९)। 'घृतमाज्ये जले क्लीबं | (३।२।१०२)। 'अवगीतस्तु निर्वादे दु(E)ष्टगर्हितयोरपि' प्रदीप्ते त्वभिधेयवत्' (इति मेदिनी)॥ न मृतं मरणमत्र ।। (इति मेदिनी)। जन्ये-जनापवादे ॥ 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च | श्वेतं रूप्येऽपि मोक्षे च ना धन्वन्तरिदेवयोः' (इति मेदिनी)॥ श्वेतते । 'विता वर्णे (भ्वा० आ० से.)। पचाद्यन् कलधौतं रूप्यहेनोः (३।१।१३४)। 'श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिकाकलो मलो धौतोऽस्य । 'कलधौतं सुवर्णे स्याद्रजते च मेदिनी) काष्टपाटलाशङ्खिनीषु च । क्लीबं रूप्येऽन्यवच्छुक्ले' (इति नपुंसकम्' (इति मेदिनी)॥ रजतं हेम्नि रूप्ये सिते त्रिषु ॥७९॥ निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥ रजति, रज्यतेऽनेन वा । 'रञ्ज रागे' (भ्वा० ५० अ०)। निमेद्यति । 'जिमिदा स्नेहने' (दि०प० से०)। 'जीतः 'पृषिरजिभ्यां कित्' (उ० ३।१११) इत्यतचू । 'रजतं क्तः' (३।२।१८७)। संज्ञापूर्वकत्वान्न नत्वम् ।-'अनात्मने- | रञ्जने रूप्ये शोणिते हृदहारयोः' इत्यजयः ॥ पदनिमित्ते' (१२।३६) इति निर्देशाद्वा ॥ त्रिष्वितः श्रुतं शास्त्रावधृतयोः आतान्तम् ॥ श्रूयते स्म । श्रवणं वा। 'श्रु श्रवणे' (भ्वा०प० अ०)। जगदिङ्गेऽपि तः (३।२।१०२)॥ गच्छति । 'द्युतिगमिजुहोतीनां द्वे च-' (वा० ३।२।१७८) युगपर्याप्तयोः कृतम ।। इति क्विप् । 'गमः को (६।४।४०) इति मलोपः। तुक् अकारि । 'डुकृञ्' (त. उ० अ०)। क्तः (३।२।- (६११७१) जगत् स्यात्पष्टप (1१७१) 'जगत् स्यात्पिष्टपे क्लीबं वायो ना जंगमे त्रिषु' १०२)। 'शक्ती निवारणे तृप्तौ पर्याप्तं स्याद्यथेप्सिते' इति (हात मादना) ॥ रुद्रः । 'कृतं युगेऽलमर्थे स्याद्विहिते हिंसिते त्रिषु' (इति रक्तं नील्यादि रागि च। मेदिनी)॥ __ रजति, रज्यते वा। 'रज रागे' (भ्वा० ५० अ०) । Page #419 -------------------------------------------------------------------------- ________________ नानार्यवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४११ 'गत्यर्था- (३।४।७२) इति क्तः। कर्मणि (३।२।१०२) वा | 'गत्यर्था- (३।४।७२) इति क्तः । 'मूर्त स्यात्रिषु मूर्छाले क्तः । रक्तोऽनुरक्ते नील्यादिरजिते लोहिते त्रिषु । क्लीबं तु | कठिने मूर्तिमत्यपि' (इति मेदिनी)। ('मूञ्छितमपि सोच्छ्रये कुङ्कुमे ताने प्राचीनामलकेऽसृजि (इति मेदिनी)॥ |च मूढे च' (इति मेदिनी)॥ अवदातः सिते पीते शुद्ध द्वौ चाम्लपरुषौ शुक्तौ __ अवदायते स्म । 'दैप शोधने' (भ्वा० प० अ०)। क्तः शुच्यते स्म । 'ईशुचिर् पूतीभावे' (दि० उ० से.)। (३।२।१०२)॥ (क्तः) (३।२।१०२)। 'श्वीदितः-' (१२।१४) (इतीनिबद्धार्जुनौ सितौ ॥८॥ षेधः)। 'शुक्तं पूताम्लनिष्ठुरे' (इति मेदिनी)। 'मृन्मयादि. सीयते स्म । 'षिञ् बन्धने' (खा. उ० अ०)। कः शुचौ भाण्डे सगुडं क्षौद्रकाक्षिकम् । धान्यराशौ त्रिरात्रस्थं (३।२।१०२)। "सितमवसिते च बद्ध धवले त्रिषु शर्करायां | शुक्तं चुकं तदुच्यते' इति वैद्यकम् ॥ स्त्री' (इति मेदिनी)॥ शिती धवलमेचको। युक्तेऽतिसंस्कृते मर्षिण्यभिनीतः शीयते। शिनोति स्म वा। 'शिञ् निशाने' (खा० उ० अभिनीयते स्म । 'णी' (भ्वा० उ० अ०)। क्तः (३।२।- अ.)। क्तिन् (३।३।९४)। क्तिच् (३।३।१७४) वा। नि१०२)। मर्षिणि क्षन्तरि ॥ | शितेऽपि, शितिर्भूर्जे ना सितासितयोस्त्रिषु' (इति मेदिनी)॥ अथ संस्कृतम् । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ८३ कृत्रिमे लक्षणोपेतेऽपि ___ अस्ति । 'अस भुवि' (अ०प० से.)। 'लटः शतृ-' संस्क्रियते स्म । 'संस्कृतः कृत्रिमे शस्ते भूषितेऽप्यन्य- (३।२।१२४) । 'नसोरल्लोपः' (६।४।१११)। 'सन् साधौ लिङ्गकः । क्लीबं तु लक्षणोपेते' (इति मेदिनी)। लक्षणेन | धीरशस्तयोः। मान्ये सत्ये विद्यमाने त्रिषु साध्व्युभयोः स्त्रियाम्' उपेते पाणिन्यादिसूत्रव्युत्पादिते ॥ (इति मेदिनी)॥ अनन्तोऽनवधावपि ॥ ८१॥ पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते । - न अन्तोऽस्य । “अनन्तः केशवे शेषे पुमान्निरवधौ त्रिषु। पुरोऽकारि । 'डुकृञ्' (त. उ० अ०)। क्तः (३।२।अनन्ता च विशल्यायां शारिवादूर्वयोरपि । कणादुरालभा- १०२)। 'पुरोऽव्ययम्' (१।४।६७) इति गतित्वम् । 'नमस्पुपथ्यापार्वत्यामलकीषु च । विश्वंभरागुडूच्योः स्यादनन्तं सुर- रसोः- (८।३।४०) इति सत्वम् । 'पुरस्कृतोऽभिशस्तारिवर्त्मनि' (इति मेदिनी)॥ माना॥ - प्रस्ताप्रेकृतपूजिते' (इति मेदिनी)॥ ख्याते हृष्ट प्रतीतः निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत ॥४॥ प्रतीयते स्म । 'इण् गतौ (अ०प० अ०)। क्तः (३। निरुद्धो निवृत्तो वा वातोऽस्मात् । 'निवातो दृढसंनाहे २११०२) । 'प्रज्ञातज्ञातहृष्टेषु प्रतीतः सादरे त्रिघु' इति | निवासे वातवर्जिते' इत्यजयः ॥ रभसः ॥ जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिताः अभिजातस्तु कुलजे बुधे। उच्छ्यति, उच्छ्रीयते स वा। 'श्रिञ् सेवायाम्' (भ्वा० अभिजायते स्म । 'गत्यर्था-' (३।४।७२) इति क्तः ।। .से.)। 'गत्यर्था-(३।४।७२) इति क्तः । कर्मणि (३.. 'अभिजातः कुलीने स्यान्याय्यपण्डितयोस्त्रिषु' (इति | २११०२) वा । "उच्छितं त्रिषु संजाते समुन्नद्धप्रवृद्धयोः' मेदिनी)। बुधे पण्डिते॥ (इति मेदिनी)॥ विविक्तौ पूतविजनौ उत्थितास्त्वमी। विविज्यते स्म । 'विजिर् पृथग्भावे' (जु० उ० अ०) । वद्धिमत्प्रोद्यतोत्पन्नाः . कः (३।२।१०२)। "विचिर विरेचने (पृथग्भावे)' (रु. उ० | उत्तिष्ठति स्म । 'गत्यर्था-(३।४।७२) इति क्तः। 'उत्थितं अ०) वा। 'विविक्तं त्रिष्वसंपृक्ते रहःपूतविवेकिषु' (इति | स्यात्रिषूत्पन्ने प्रोद्यते वृद्धिमत्यपि (इति मेदिनी)॥ मेदिनी)॥ - मूछितौ मूढसोच्छ्रयौ ॥ ८२॥ आतौ सादरार्चितौ ॥ ८५॥ मूर्च्छति स्म । 'मुर्छा मोहसमुच्छ्राययोः' (भ्वा० प० से.)। । आद्रियते स्म । 'दृङ् आदरे' (तु. आ० अ०)। क्तः (३। | २।१०२)॥ १-इदमसंगतम् । 'आदितश्च' (७।२।१६) इतीनिषेधस्य इति तान्ताः॥ दुरित्वात् । तस्मात्-मूर्छा संजाताऽस्य । 'तदस्य संजातम्-'(4।२।३६) इतीतचू-इत्यनेकार्थकैरवाकरकौमुदीलिखितमेव १-अस्यात्रोलेखःप्रामादिकः। अत्र मूर्तशब्दोपादानाभावात् ॥ सम्यक् ।। | २-'निशितेऽपि' इत्युक्तिः शितशब्दार्थत्वात्प्रकृतानुपयुक्ता ॥ Page #420 -------------------------------------------------------------------------- ________________ ४१२ अमरकोषः । अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु । अर्यते। ऋच्छति वा । 'ऋ गतौ' ( स्वा० प० अ० ) 'उषिकुषिगातिभ्यस्थन्' ( उ० २।४) । यद्वा, अर्थ्यते । 'अर्थ उपयात्रायाम्' (चु० आ० से० ) । घञ् ( ३।३।१९ ) ( ' अर्थो विषयार्थनयोर्धनकारणवस्तुषु । अभिधेये च शब्दानां निबृत्तौ च प्रयोजने' इति मेदिनी ) ॥ निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ ॥ ८६ ॥ तीर्यते अनेन वा । 'तू लवनतरणयोः ' ( वा०प० से० ) । 'पातृतुदि-' (उ० २ (७) इति थक्। 'तीर्थ शास्त्राध्वर क्षेत्रोपायनारीरजःसु च । अवतारषिजुष्टाम्बुपात्रोपाध्यायमन्त्रिषु' ( इति मेदिनी ) । निपानं जलावतारः । निदानम् = उपायः - इति मुकुटः ॥ समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हितेऽपि च । समर्थयते, समर्थ्यते वा । 'अर्थ उपयाज्ञायाम् ' ( चु० आ० से०) । पचाद्यच् (३।१।१३४ ) | घञ् ( ३।३।१९ ) वा ॥ दशमीस्थौ क्षीणरागवृद्धौ दशम्यां तिष्ठति । 'सुपि स्थः ' ( ३।२।४ ) इति कः । 'दशमीस्थो नष्टबीजे स्थविरेऽप्यन्यलिङ्गकः' (इति मेदिनी ॥ वीश्री पदव्यपि ॥ ८७ ॥ विथ्यतेऽनया । 'विधृ याचने' (भ्वा० आ० से० ) । घञ् (३।३।१९) । पृषोदरादिः (६।३।१०९ ) । गौरादिः (४।१/४१)। 'वीथी पङ्क्तौ गृहाङ्गे च रूपकान्तरवर्त्मनो:' ( इति मेदिनी ॥ आस्थानीयत्तयोरास्था आतिष्ठन्त्यस्याम् । आस्थानं वा । 'ष्ठा गतिनिवृत्तो' ( भ्वा० प० अ० ) । ' आस्था त्वालम्बनास्थानयत्नापेक्षासु योषिति' (इति मेदिनी ॥ इति यान्ताः ॥ अभिप्रायवश छन्दौ छन्द्यते । 'छादे संवरणे' ( चु० प० से० ) । घञ् (३।३१98) 11 अब्दो जीमूतवत्सरौ॥८८॥ अपो ददाति । 'आतोऽनुप-' ( ३३२ ३) इति कः । 'अब्दः संवत्सरे मेघे गिरिभेदे च मुस्तके' इति विश्वः ॥ अपवादौ तु निन्दा [ तृतीय काण्डं विश्रम्भयोरपि' ( इति मेदिनी ) ॥ ॥ मुकुटस्तु 'अववादः' इति पठित्वा 'अववादस्तु निन्दायामाज्ञाविश्रम्भयोरपि इति विश्वमुदाजहार ॥ अपोद्यते, अपवदनं वा । 'वद व्यक्तायां वाचि' ( भ्वा० प० से० ) । घञ् (३।३।१९ ) । 'अपवादस्तु निन्दायामाज्ञा | दायादौ सुतबान्धव । दायमति । 'अद भक्षणे' (अ० प० अ० ) । 'कर्मण्यण्' ( ३।२।१) । यद्वा-आदते । 'डुदाञ् ' । 'आतश्चोप-' ( ३।११• १३६ ) इति कः । दायस्य - आदः । दायादस्तु भवेत्पुंसि सपिण्डे तनयेऽपि च' (इति मेदिनी ) ॥ पादा रश्म्यङ्घ्रितुर्याशाः पद्यते । 'पद गतौ' ( दि० आ० अ० ) । 'पदरुज-' ( ३३।१७ ) इति घञ् । 'पादो बुध्ने तुरीयांशे शैले प्रत्यन्तपर्वते । चरणे च मयूखे च' ( इति मेदिनी ) ॥ चन्द्राय कस्तमोनुदः ॥ ८९ ॥ तमोनुदतेि । 'द प्रेरणे' ( तु० उ० अ० ) । क्विपू (वा० ३।२।७६ ) ॥ निर्वादो जनवादेऽपि निवेदनम् । 'वद व्यक्तायां वाचि' (स्वा० प० से० ) । घञ् ( ३।३।१८ ) ' निर्वादः स्याल्लोकवादपरिनिष्ठितवादयोः ' ( इति मेदिनी ) ॥ प्रस्थोऽस्त्री सानुमानयोः । प्रतिष्ठन्तेऽस्मिन्, अनेन वा । घञर्थे कः ( वा० ३।३१५८) । 'प्रस्थोऽस्त्रियां मानभेदे सानावुन्मितवस्तुनि' ( इति मेदिनी ) ॥ | शादी जम्बालाष्पयोः । शयते अनेन वा । 'श शातने' ( भ्वा० प० अ० ) । 'हलञ्च' ( ३।३।१२१ ) इति भावे ( ३।३।१८) वाघब्। जम्बालः = पङ्कः । शष्पं = बालतृणम् ॥ सारावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ९० ॥ आक्रन्दनम् । आक्रन्दति, आक्रन्द्यतेऽस्मिन् । आक्रन्दयति वा । 'ऋदि आह्वाने रोदने च' (भ्वा० प० से० | 'आद: कन्द शब्दसातत्ये' ( चु० उ० से० ) । घञ् ( ३।३।१८, १९) । दारुणयुद्धयोः' (इति मेदिनी ) ॥ पचाद्यच् (३।१।१३४) वा । 'आक्रन्दः कन्दने ह्राने मित्र स्यात्प्रसादोऽनुरोधेऽपि प्रसदनम् । अनेन वा । 'षट्ट विशरणादी' ( भ्वा०प० अ०) । घञ् (३।३।१८,१९) । ' प्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्यप्रसत्तिषु' (इति मेदिनी ) || सूदः स्याद्यञ्जने त्रिषु । सूद्यते, सूदयति वा । 'घूद क्षरणे' ( चु० उ० से ० ) । 'एरच्' (३।३।५६) । पचायच् । ( ३।१।१३४) वा । 'सूदस्तु सूपवत्सूपकारे च व्यञ्जनेऽपि च' इति विश्वः ॥ गोष्ठाध्यक्षेऽपि गोविन्दः गां विन्दति । ‘बिंदु लाभे' (तु० उ० अ० ) । ' गवादिषु १ - 'सारावे' इति रुदितविशेषणम् । त्रातरि = पाणिग्राहाक्रान्तस्य विजिगीषो रक्षितरि — इति पीयूषव्याख्या ॥ Page #421 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। च विन्देः संज्ञायाम् (वा० ३।१।१३८) इति शः। 'गोविन्दो प्रतिष्ठाकृत्यमास्पदम् । वासुदेवे स्याद्वाध्यक्षे बृहस्पतौ' ( इति मेदिनी) ॥ | आपद्यतेऽस्मिन् । 'आस्पदं प्रतिष्ठायाम्' (६।१।१४६) इति हर्षेऽप्यामोदवन्मदः॥९॥ | साधुः। 'आस्पदं पदकृत्ययोः' (इति मेदिनी)॥ आमोदनम् । आमोदयति वा । 'मुद हर्षे' (भ्वा० आ० | त्रिषु से.) खार्थण्यन्तः । पञ् (३।३।१८)। पचाद्यच् (३।११ आदान्तात् ॥ १३४ ) वा । 'आमोदो गन्धहर्षयोः' (इति मेदिनी)। मद इष्टमधुरो स्वादू नम् । अनेन वा। 'मदी हर्षे (दि. प० से.)। 'मदोऽनुप- खदते । 'प्वद आखादने (भ्वा० आ० से.) । 'कुवासर्गे' ( ३।३।६७) इत्यप् । 'मदो रेतसि कस्तूर्यां गर्वे हर्षेभ-पा-' (उ० ११) इस्युण् । 'स्वादु मिष्ठमनोज्ञयोः' (इति दानयोः' (इति विश्वः)॥ मेदिनी)॥ प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् । मृदू चातीक्ष्णकोमलौ ॥ ९४ ॥ कं सुखं कौति । 'कु शब्दे' (अ० प० अ०)।विप (३.- म्रद्यते । 'म्रद मर्दने' (भ्वा० आ० से.)। 'प्रथिम्रदि२१७६)। तुक् (६।१।७१) । पृषोदरादिः ( ६।३।१०९) (उ० ११२८) इति कुः संप्रसारणं च ॥ 'ककुद्वत् ककुदं श्रेष्ठे वृषाङ्गे राजलक्ष्मणि' इति विश्वः। मूढाल्पापटुनिर्भाग्या मन्दाः स्युः । प्राधान्ये खार्थे ष्यञ् (वा० ५।१।१२४)॥ मन्दते। 'मदि स्तुत्यादौ' (भ्वा० आ० से.)। पचाद्यच् स्त्री संविज्ञानसंभाषाक्रियाकाराजिनामसु ॥९२॥ (३।११३४)। 'मन्दोऽतीक्ष्णे च मूर्खे च खैरे चाभाग्य | रोगिणोः। अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनी' संवेदनम् । संविद्यतेऽनया वा। 'विद ज्ञाने' (अ० प० (इति मेदिनी)॥ से.)। 'विद चेतनादौ च' (चु० आ० से.)। संपदादिक्विप दौ तु शारदौ। (वा० ३।३।१०८)। 'संवित् स्त्रियां प्रतिज्ञायामाचारे ज्ञान- | प्रत्यमाप्रतिभौ संगरे।संभाषणे क्रियाकारे संकेते नाम्नि तोषणे' (इति मेदिनी)। शरदि भवः । 'संधिवेला-(४।३।१६) इत्यण । 'शारक्रियायाः कारो नियमः पणबन्धो वा, आजियुद्धम् ॥ दोऽब्दे स्त्रियां तोयपिप्पलीसप्तपर्णयोः। शस्ये क्लीबं शरजाधर्मे रहस्युपनिषत् तनूतनाप्रतिमे त्रिषु' (इति मेदिनी)॥ उपनिषदनम् । उपनिषीदति श्रेयोऽस्यां वा । 'षद, विशर विद्वत्सुप्रगल्भौ विशारदौ॥९५॥ णादौ' (भ्वा०प० अ०)। संपदादिः (वा० ३।३।१०८)। 'भवेदुपनिषद्धर्मे वेदान्ते विजने स्त्रियाम्' (इति मेदिनी)॥ | विशिष्टो विपरीतो वा शारदः । 'प्रादयो गता-' (वा. स्याहतौ वत्सरे शरत् । | २।२।१८) इति समासः । 'विशारदः पण्डिते च धृष्टे' (इति मेदिनी)॥ >शृणाति । 'शू हिंसायाम्' (त्र्या० प० से.)। 'शुभसो इति दान्ताः ॥ ऽदिः' (उ० १११३०) 'शरत् स्त्री वत्सरेऽप्य॒तौ' (इति | मेदिनी)॥ व्यामो वटश्च न्यग्रोधौ न्यक् रुणद्धि । 'रुधिर् आवरणे (रु० उ० अ०) 'कर्मपदं व्यवसितित्राणस्थानलक्ष्माभिवस्तुषु ॥९३॥ ण्यण' (३।२।१)। 'न्यग्रोधो व्यामवटयोर्म्यग्रोधश्च शमीपदति । ‘पद स्थैर्ये' ( )। पद्यति वा । ‘पद तरौ' (इति विश्वः)॥ गतो' (दि० आ० अ०)। पचाद्यच् (३।१।१३४)।भावकर्म उत्सेधः काय उन्नतिः। करणेषु वा घञ्। संज्ञापूर्वकत्वाद्वृद्ध्यभावः । 'पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतचिह्नयोः स्थानत्राणयोरङ्क उत्सेधनम् । अनेम वा । 'षिधु गत्याम्' (भ्वा० प० से०)। वस्तुनोः' इति विश्वः । 'श्लोकपादेऽपि च क्लीबं पुंलिङ्गः किरणे | घञ् ( ३।३।१८,१९)॥ पुनः' (इति मेदिन्यां विशेषः)॥ पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ ९६ ॥ गोष्पदं सेविते माने विविधो वधो हननं गमनं वा । अनेन वा । 'प्रादिभ्यो गोः पदम् । 'गोष्पदं सेवितासेवित-' (६।१११४५) इति धातुजस्य- (वा. २।३।२४) इति समासोत्तरपदलोपौ । साधुः । 'गोष्पदं गोपदे श्वभ्रे गवां च गतिगोचरे' इति 'अन्येषामपि-' (६३।१३७) इति वा दीर्घः । 'विवधो वीवधश्चापि पर्याहारेऽध्वभारयोः' इति विश्वः । परित आहिविश्वः (मेदिनी)॥ | यतेऽनेन । पर्याहार उभयतोबद्धशिक्यं स्कन्धवाद्यं काष्ठं १-'सी' इति संविदुपनिषच्छरद्भिः संनध्यते इति मुकुटः॥ 'कावडी' इति ख्यातम् । यत्तु-'उपसर्गस्य- (६।३।१२२) Page #422 -------------------------------------------------------------------------- ________________ ४१४ अमरकोषः। [तृतीयं काण्डम् इति दीघे:-इति मुकुट आह । तन्न । वधशब्दस्याबन्तत्वे- | (३।४।७२) इति क्तः। 'वृद्धो जीर्णे प्रबुद्धे जे त्रिषु क्लीबं तु नाघजन्तत्वात् ॥ शैलजे' (इति मेदिनी) परिधिर्यशियतरोः शाखायामुपसूर्यके। स्कन्धः समुदयेऽपि च ॥१०॥ परिधीयते । 'डधाञ्' (जु० उ० अ०)। 'उपसर्गे घोः कं शिरो दधाति । 'आतोऽनुप-' (३२॥३) इति कः । किः' (३।३।९२)॥ पारस्करादित्वात् (६।१।१५७ ) सुट् । 'स्कन्धः स्यानृपताबन्धकं व्यसनं चेतःपीडाधिष्ठानमाधयः॥९७॥ वंसे संपरायसमूहयोः। काये तरुप्रकाण्डे च भद्रादी छन्दसो आधानम् । अनेन, अस्मिन् वा । पूर्ववत् । 'आधिः | भिदि' (इति मेदिनी)॥ पुमांश्चित्तपीडाप्रत्याशाबन्धकेषु च । व्यसने चाप्यधिष्ठाने' | देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् । (इति मेदिनी)॥ __स्यन्दते। 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से.)। 'स्यन्देः स्युः समर्थननीवाकनियमाश्च समाधयः। संप्रसारणं धश्च' (उ० ११११) इत्युः । “सिन्धुः समुद्रे नद्यां नीवाको वचनाभावः, मूलोत्कर्षार्थ धान्यादिसंग्रहो वा । च नदे देशेभदानयोः' इति विश्वः । 'सिन्धुर्वमथुदेशाब्धिसमाधानम् अनेन वा पूर्ववत् । 'समाधिाननीवाकनिय- नदे ना सरिति स्त्रियाम्' (इति मेदिनी)॥ मेषु समर्थने' इति विश्वः (रभसः)। 'समाधिर्ना समर्थने ।विधा विधौ प्रकारेच ध्याने वैरस्य (ध्याननीवाक)नियमे काव्यस्य च गुणान्तरे' । विधानम् । 'डधाञ्' (जु० उ० अ०)। 'आतश्चोप-' (इति मेदिनी)॥ (३।३।१०६) इत्यङ् । 'विधा गजान्ने ऋद्धौ च प्रकारे वेतने दोषोत्पादेऽनुबन्ध: स्यात्प्रकृत्यादिविनश्वरे ॥९८॥ विधौ' इति विश्वः। विधी-विधाने ॥ मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने। साधू रम्येऽपि च त्रिषु ॥१०॥ अनुबध्यते । 'बन्ध बन्धने' (त्र्या० प० अ०)। घञ्] साधोति । 'साध संसिद्धौ' (स्वा०प० से.) 'कृवापा-' (३।३।१९)। 'अनुबन्धस्तु बन्धे स्याद्दोषोत्पादे विनश्वरे।।1: (उ० ११) इत्युण् । 'साधुर्वार्धषिके चारौ सजने चाभिमुख्यानुयायिबाले च प्रकृतस्यानिवर्तने । अनुवन्धी तु धेयवत्' इति विश्वः॥ हिक्कायां तृष्णायामपि' (इति मेदिनी)। मुख्यं पित्रादिकमनुयाति यः विशुः । प्रकृतस्य प्रारब्धस्यानुवर्तनेऽनिवर्तने ॥ वधूर्जाया जुषा स्त्री च विधुर्विष्णौ चन्द्रमसि . वहति । 'वह प्रापणे' (भ्वा० उ० अ०)। 'वहो धश्च' विध्यति विरहिणम् । 'व्यध ताडने (दि. ५० अ०)। (उ० १८३) इत्यूः । 'वधूः स्नुषा नवोढा स्त्री भार्यापृक्काङ्ग | नासु च । शट्यां च शारिवायां च' इति विश्वः॥ 'पृभिदि-' (उ० ११२३) इति कुः । 'अहिज्या-' (६।१।१६) इति संप्रसारणम् । 'विधुः शशाङ्के कर्पूरे हृषीकेशे च __ सुधा लेपोऽमृतं सुही। राक्षसे' इति विश्वः॥ ___सुष्टु धीयते। 'डुधाञ्' (जु० उ० अ०) 'धेट्' (भ्वा० परिच्छेदे विलेऽवधिः ॥९९॥ प० अ०)। 'आतश्चोप-(३३।१०६) इत्यङ् । 'सुधा अवधानम् । 'उपसर्गे-' (३।३।९२) इति किः । 'अव गङ्गेष्टकाचूर्ण स्नुही चामृतमूर्वयोः' इत्यजयः॥ धिस्त्ववधाने स्यात्सीम्नि काले बिले पुमान्' (इति मेदिनी)॥ संधा प्रतिज्ञा मर्यादा विधिविधाने दैवेऽपि संधानम् । अत्र वा । 'डुधाञ्' (जु० उ० अ०)। 'आतविधानम् । अनेन वा । पूर्ववत् किः (३।३।९२)। विधि- श्चोप-' (३।३।१०६) इत्यङ्॥ न नियतौ काले विधाने परमेष्ठिनि' (इति मेदिनी)॥ श्रद्धा संप्रत्ययः स्पृहा ॥१०२॥ प्रणिधिःप्रार्थने चरे। श्रद्धानम् पूर्ववत् । 'श्रद्धाऽऽदरे च काङ्खायाम्' (इति प्रणिधानम् । प्रणिधीयते वा । किः (३।३।९२) 'प्रणि- | मेदिनी)। संप्रत्ययः=आदरः॥ धिर्याचने चरे' (इति हैमः)। 'प्रणिधिरवधानेऽपि ॥ मधु मद्ये पुष्परसे क्षौद्रेऽपि बुधवृद्धौ पण्डितेऽपि मन्यते। 'मन ज्ञाने' (दि. आ अ०)। 'फलिपाटि-' बुध्यते । 'बुध अवगमने (दि. आ० अ०)। 'इगुपध-' (उ० १११८) इत्युः, धश्च । 'मधु क्षौद्रे जले क्षीरे मद्ये (३११३५) इति कः। 'बुधः कवौ रौहिणेये' इति विश्वः॥ | पुष्परसे मधुः। दैत्ये चैत्रे वसन्ते च जीवकोशे मधुमे' वर्धते स्म । 'वृधु वृद्धौ' (भ्वा० आ० अ०)। 'गत्यर्था-' इति विश्वः॥ Page #423 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । अन्धं तमस्यपि । तरुशैलौ शिखरिणी अन्धयति । 'अन्ध दृष्ट्युपघाते' (चु० उ० से.)। पचा- शिखरमस्ति ययोः । 'अतः-' (५।२।११५) इतीनिः ॥ द्यच् (३।१।१३४)। 'अन्धं तु तिमिरे क्लीबं चक्षुहीनेऽभि शिखिनौ वह्निवर्हिणौ ॥१०॥ धेयवत्' (इति मेदिनी)॥ शिखाः सन्त्यस्य । 'द्वन्द्वोपताप-' (५।२।१२८) इतीनिः॥ अतस्त्रिषु व्रीह्यादिः (५।२।११६) वा। 'शिखी वह्नौ बलीवर्दे शरे आधान्तात् ॥ केतुग्रहे द्रुमे । मयूरे कुकूटे पुंसि विखावत्यन्यलिङ्गकः' . समुन्नद्धौ पण्डितंमन्यगांवता ॥१०॥ (इति मेदिनी)॥ समुन्नह्यते स्म । 'णह बन्धने (दि. उ० अ०)। कः। (३।२।१०२)। 'समुन्नद्धः समुद्भूते पण्डितंमन्यदृप्तयोः' । प्रतियत्नावुभौ लिप्सोपग्रही इति विश्वः ॥ । प्रतियतनम् । प्रतियत्यते वा । 'यती प्रयत्ने' (भ्वा० ब्रह्मबन्धुरधिक्षेपे निर्देशे आ० से.)। 'यत निकारादौ' (चु० उ० से.) वा। 'यजब्रह्मैव ब्राह्मणजातिः बन्धुरस्य । 'ब्रह्मवन्धुरधिक्षेपे निर्देशे याच-(३३१९०) इति नङ् । 'प्रतियत्नश्च संस्कारच द्विजन्मनाम्' इति विश्वः ॥ लिप्सोपग्रहणेषु च' (इति मेदिनी) । उपग्रहः वन्दीअथावलम्बितः। ग्रहणादिः ॥ अथ सादिनौ। अविदूरोऽप्यवष्टब्धः | द्वौ सारथिहयारोही अवलम्बित आश्रितः, वस्त्रादिरुद्धो वा । अवष्टभ्यते स्म । 'ष्टभि स्तम्भे' (भ्वा० आ० से.)। 'स्तम्भु रोधने (सौत्रः) अवश्यं सीदति, सादयति वा । 'षद् विशरणादौ' वा । 'स्तम्भेः ' (८।३।६७) 'अवाच्चा-' (८३६८) इति (भ्वा० ५० अ०)। 'आवश्यका- (३।३।१७०) इति षः। 'अवष्टब्धोऽविदूरे स्यादाक्रान्ते चावलम्बिते' ( इति णिनिः। ग्रह्यादिः (३।१११३४) वा । 'सादी सुरंगमातङ्गमेदिनी)॥ रथारोहेषु दृश्यते' ( इति मेदिनी)॥ प्रसिद्धौ ख्यातभूषितौ ॥१०४॥ वाजिनोऽश्वेषुपक्षिणः ॥१०७॥ प्रसिद्ध्यति, प्रसिद्ध्यते स्म वा । 'षिधु संराद्धौ' (दि. ५० वाजाः पक्षाः सन्त्यस्य । 'अतः- (५।२।११५) से०) 'गत्याम्' (भ्वा० प० से.)। कर्तरि (३।४।७२)| इतीनिः॥ कर्मणि (३।२।१०२) वा क्तः॥ कुलेऽप्यभिजनो जन्मभूम्यामपि इति धान्ताः॥ ___ अभि जायतेऽस्मिन् । 'जनी' (दि. आ० से.)। 'हलच' सूर्यवह्नी चित्रभानू (३।३।१२१) इति घञ्। 'जनिवध्योश्च' (७॥३॥३३) इति चित्रा भानवो रश्मयोऽस्य ॥ | वृद्धिर्न । 'अभिजनः कुले ख्यातौ जन्मभूम्यां कुलबजे' भानू रश्मिदिवाकरौ । इति विश्वः॥ भाति । 'भा दीप्तौ' (अ०प० अ०) । 'दाभाभ्यां नुः' अथ हायनाः। (उ० ३॥३२)॥ वर्षार्चिीहिभेदाश्च भूतात्मानौ धातृदेही भूतानामात्मा । भूतानि आत्मा खभावो यस्य, इति च ॥ | | जहाति, जिहीते, वा। 'ओहाक् त्यागे' (जु०प० अ०)। 'ओहाङ् गतौ' (जु० आ० अ०) वा । 'हश्च ब्रीहिकालयोः' मूर्खनीचौ पृथग्जनौ ॥१०५॥ (३।१११४८) इति ण्युट् । 'हायनो न स्त्रियां वर्षे पुंस्यर्चिपृथक्कार्यों जनः । शाकपार्थिवादिः (वा० २।१।७८)॥ डिभेदयोः ( इति मेदिनी)। वर्षः अब्दम् । अर्ची-रश्मिः । ग्रावाणौ शैलपाषाणौ 'व्रीहिभेदः नीवारादिः' इति मुकुटः । षष्टिकः-इति खामी॥ प्रसते । 'प्रसु अदने' (भ्वा० आ० से.) । अन्येभ्योऽपि-' (वा. ३।२।१०१) इति डः। आवनति । 'वन संभक्तो' चन्द्राग्यर्का विरोचनाः॥१०८॥ (भ्वा०प० से.) 'शब्दे' (भ्वा०प० से.) वा । विच विरोचते। 'रुच दीप्तौ' (भ्वा० आ० से.)। 'अनुदात्ते(३३२१७६)। ग्रश्चासावावा च ॥ तश्च हलादेः' (३।२।१४९) इति युच् । “विरोचनः प्रहादस्य पत्रिणौ शरपक्षिणौ। तनयेऽर्केऽमिचन्द्रयोः' (इति मेदिनी)॥ पत्राणि सन्त्यस्य । 'अतः- (५।२।११५) इतीनिः ॥ केशेऽपि वृजिनः 'पत्री श्येने रथे काण्डे खगगुरथिकाद्रिषु' इति विश्वः ॥ । वृज्यते । 'वृजी वर्जने' (अ० आ० से.)। 'वृजेः किच्च' Page #424 -------------------------------------------------------------------------- ________________ ४१६ अमरकोषः। [ तृतीयं काण्ड ( उ० २।४७) इतीनन् । 'वृजिनं कल्मषे क्लीवं केशे ना | हादिन्यौ वज्रतडितो कुटिले त्रिषु' इति रभसः॥ हादतेऽवश्यम् । 'हाद अव्यक्ते शब्दे' (भ्वा० आ० से.) विश्वकर्मार्कसुरशिल्पिनोः। 'आवश्यका-'(३।३।१७०) इति णिनिः॥ विश्वं कर्मास्मात् , अस्य, वा । 'विश्वकर्मा सहस्रांशी वन्दायामपि कामिनी ॥११॥ मुनिभिद्देवशिल्पिनोः' (इति मेदिनी)॥ ___ अवश्यं काम्यते । 'कमु कान्तौ' (भ्वा० आ० से.)। आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म च १०९ पूर्ववत् ( ३।३।१७० ) णिनिः । 'कामिनी भीरुवन्दयोः। ___ अतति । 'अत सातत्यगमने' (भ्वा०प० से.) 'सातिभ्यां | कामी तु कामुके चक्रवाके पारावतेऽपि च' (इति मेदिनी)। मनिन्मनिणी' (उ० ४१५३) । "आत्मा कलेवरे यत्ने खभावे वन्दा-वृक्षे विजातीयप्ररोहः ॥ परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च त्वग्देहयोरपि तनुः इति धरणिः ॥ तनोति, तन्यते वा । 'तनु विस्तारे' (त. उ० से.)। शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। | 'भृमृशी-' (उ० ११७) इत्युः । 'तनुः काये त्वचि स्त्री हन्ति । 'हन हिंसागत्योः' (अ. प. अ.) 'हन्तेर्घश्च | स्यात्रिष्वल्पे विरले कृशे' (इति मेदिनी)॥ (वा०६।१।१२) इति पचाद्यचि द्वित्वम् , आक् चाभ्यासस्य ।। सूनाधोजिद्विकापि च। 'अन्योन्यघट्टने वैव घातुके च घनाघनः' इति धरणिः ॥ | सवनम् । सूयते वा । 'पुट प्राणिगर्भविमोचने' (अ० अभिमानोऽर्थादिदऽज्ञाने प्रणयहिंसयोः ॥११०॥ आ० से.)। (३।३।११४) कर्मणि (वा० ३।३।१०२) अभिमननम् । 'मन शाने (दि. आ० अ०)। घज (३१- क्तः । 'खादय ओदितः' (दि. ग.) इति (ओदित्त्वात ३।१८)। 'मीञ् हिंसायाम्' (ऋया० उ० अ०)। भावे ल्युट | 'ओदितश्च' (८।२।४५) इति निष्टानत्वम् )। 'सूनाख्या पुष्पिते (३।३।११५)। 'मीनाति-(६।१।५०) इत्यात्वम् । आदिना पुष्पे जिह्वातले वधालये' इत्यजयः। (सूनं प्रसवपुष्पयोः)। कुलपशुगुणादिग्रहः॥ सूना पुत्र्यां वधस्थानगलशुण्डिकयोरपि' (इति विश्वः)॥ घनो मेधे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे। | ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३॥ हननम् । हन्यते वा । 'मूर्ती घनः' (३।३।७७) इत्यप। | मन्दे 'घनं सान्दं घनं वाद्यं घनो मुस्तो घनोऽम्बुदः । धन: वितननम् । वितन्यते वा । घञ् (३।३।१८,१९)। काठिन्यसंघातो विस्तारो लोहमुद्गरौ' इति धरणिः। मूर्तिगुणे = 'वितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणि । वृत्तभेदावसरयोर्वितानं काठिन्ये॥ तुच्छमन्दयोः' इति विश्वः। 'वितानो यज्ञ उल्लोचे विस्तारे इनः सूर्ये प्रभौ पुनपुंसकम् । क्लीबं वृत्तविशेषे स्यात्रिलिङ्गो मन्दतुच्छयोः' | (इति मेदिनी)। मन्दे मूढे ॥ एति । ईयते वा । 'इण्सिजि-' (उ० ३२) इति नक्॥ अथ केतनं कृत्ये केतावुपनिमन्त्रणे । राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥ 'कित निवासादौ' (भ्वा०प० से.)। भावकर्मकरणाधिराजति । 'राज़ दीप्तौ' (भ्वा० उ० से.) 'कनिन् युवृषि करणेषु ल्युट । 'केतनं तु ध्वजे कार्ये निमन्त्रणनिवासयोः' (उ० १११५६) इति कनिन् । 'राजा प्रभौ च नृपतौ इत्यजयः॥ चिये रजनीपतौ । यक्षे शके च पुंसि स्यात्' (इति मेदिनी)॥टास्तत्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥११॥ वाणिन्यौ नर्तकीदूत्यौ | वृंहति । 'वृहि वृद्धी' (भ्वा० प० से.)। 'हेर्नोऽच' अवश्यं वणति । 'वण शब्दे' (भ्वा०प० से.)। 'आव-17 ति मनिन । 'बा तत्त्वतपोवेटे न दरो: (३।३।१७०) इति, ग्रह्यादित्वात् (३।१।१३४) पुंसि वेधसि । ऋत्विग्योगभिदोर्विप्रे' (इति मेदिनी)॥ वा णिनिः। वबयोरैक्यम् । 'बाणिनिर्नर्तकीमत्ताविदग्धवनि उत्साहने च हिंसायां सूचने चापि गन्धनम् । तासु च' (इति मेदिनी)॥ ___ 'गन्ध मर्दने (चु. आ० से.)। भावादौ ल्युट् । स्रवन्त्यामपि वाहिनी। 'गन्धनं सूचनोत्साहहिंसनेषु प्रकाशने' इति विश्वः॥ वहति । ग्रह्यादि(३।११३४ )णिनिः । 'वाहिनी स्यात्त आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ॥११५॥ रङ्गिण्यां सेनासैन्यप्रभेदयोः' इति विश्वः ॥ _ 'तञ्चु गतौ' (भ्वा० प० से.)। ल्युट (३।३।११४)। १-वाणिनीशब्दो मेदिन्यां पवर्गीयादौ पठितः । हमे त प्रतीवापः दुग्धादी दध्यादिभावार्थे तकादिप्रक्षेपः, निक्षेपो अन्तस्थादौ पठितः । एवं वाहिनीशब्दोऽपि ॥ | वा । जवनं-वेगः । आप्यायनं तर्पणम् ॥ Page #425 -------------------------------------------------------------------------- ________________ नानार्थवर्ग: ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४१७ व्यञ्जनं लाञ्छनश्मश्रुनिष्ठानावयवैष्वपि । पापे विपत्ती निष्फलोद्यमे' इति विश्वः (मेदिनी)। कामजे ___ व्यज्यते, अनेन वा । ल्युट (३।३।११३,११७) । दोषे मृगयाक्षपानादौ । कोपजे-वाक्पारुष्यदण्डपारुष्यार्थ'व्यञ्जनं तेमने चिह्न श्मश्रुण्यवयवेऽपि च' (इति मेदिनी)। दूषणादी ॥ निष्ठानं तेमनम् ॥ पक्ष्माक्षिलोम्नि किंजल्के तन्त्वाचंशेऽप्यणीयसि । स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम्॥११६॥ पक्ष्यते, अनेन वा । 'पक्ष परिग्रहे' (भ्वा०प० से.)। कुलीनस्य कर्म भावो वा । युवाद्यण् (५।१।१३०)। | कर्मकरणादौ मनिन् (उ० ४।१४५)। 'पक्ष्म सूत्रादिसूक्ष्मांशे 'कौलीनं पशुभिर्युद्धे कुलीनत्वापवादयोः' इति धरणिः॥ किंजल्के नेत्रलोमनि' इति विश्वः॥ स्यादुद्यानं निःसरणे वनभेदे प्रयोजने। तिथिभेदे क्षणे पर्व पर्वति, पळते वा । 'पर्व पूरणे' (भ्वा०प० से.) । उद्यात्यनेन, अस्मिन् वा । 'या प्रापणे' (अ०प० | बाहुलकात्कनिन् । 'पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे विषुवाअ०)। 'करणा-' (३।३।११७) इति ल्युट । 'उद्यानं दिषु । दर्शप्रतिपदोः संधौ स्यात्तिथेः पञ्चकान्तरे' इति वनभेदे स्यानिःसृतौ च प्रयोजने' इति धरणिः ॥ धरणिः ॥ अवकाशे स्थितौ स्थानम् । वम नेत्रच्छदेऽध्वनि ॥१२१ ॥ स्थीयतेऽत्र । अधिकरणे (३।३।११७) भावे ( ३।३।११५) वर्तते, अनेन, अस्मिन् वा । 'वृतु वर्तने' (भ्वा० आ. च ल्युट । 'स्थानं सादृश्येऽवकाशे स्थितौ वृद्धिक्षयेतरे' (इति । से.)। मनिन् (उ० ४।१४५)॥ मेदिनी)॥ | अकार्यगुह्ये कौपीनम् क्रीडादावपि देवनम् ॥ ११७॥ | कूपपतनमर्हति । 'शालीनकौपीने अधृष्टाकार्ययोः' (५।२।दीव्यतेऽनेन । 'दिवु क्रीडादौ' (दि. ५० से.)। भाव- २०) इति साधुः। 'कौपीनं स्यादकार्येऽपि चीरगुह्यप्रदेशयोः' करणादौ ल्युट् । 'देवनं व्यवहारे स्याजिगीषाक्रीडयोरपि । इति विश्वः॥ . अक्षेषु देवनः प्रोक्तः' इति विश्वः ॥ मैथुनं संगतौ रते। उत्थानं पौरुषे तन्ने संनिविष्टोद्गमेऽपि च । मिथुनमेव । प्रज्ञाद्यण् (५।४।३८)। मिथुनस्येदं वा । 'उत्थानमुद्यते तन्त्रे पौरुषे पुस्तके रणे ।' ('प्राङ्गणो- 'संबन्धे सुरते युग्मे राशौ मिथुनमिष्यते' इति व्याडिः ॥ द्रमहर्षेषु मलवेगेऽपि न द्वयोः') (इति मेदिनी) । 'तन्त्रं प्रधानं परमात्मा धीः कुटुम्बकृत्ये स्यात्सिद्धान्ते चौषधोत्तमे। प्रधाने तन्तुवाने(ये)च प्रधत्ते, धीयतेऽनेन । अस्मिन् वा। 'डुधाञ्' कर्तृकरशास्त्रभेदे . परिच्छदे । श्रुतिशाखान्तरे हेतावुभयार्थप्रयोजके' णादौ 'ल्युट' (३॥३।११३,११७) । 'प्रधानं स्यान्महामात्रे (इति मेदिनी)॥ प्रकृतौ परमात्मनि । प्रज्ञायामपि च क्लीबमेकत्वे तूत्तमे सदा' व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ॥११८॥ (इति मेदिनी)॥ विरुद्धमुत्थानम् । 'प्रादयो गता- (वा० २।२।१८) इति प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥ समासः । 'खतन्त्रता च व्युत्थानम्' इति त्रिकाण्डशेषः ॥ प्रज्ञायते । अनेन वादौ ल्युट (३।३।११३,११५,११७)॥ मारणे सतसंस्कारे गतौ द्रव्योपपादने । प्रसूनं पुष्पफलयोः निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ ११९॥ प्रसूयते । 'पूज् अभिषवे' (स्वा० उ० अ०)। 'सुनो 'षाध संसिद्धौ' (खा०प० से.)। भावकर्मकरणादौ ल्यूट । दीर्घश्च' (उ० ३.१३) इति नः॥ 'सांधनं मृतसंस्कारे सैन्ये सिद्धौषधे गतौ । निर्वर्तनोपायमेढ़ निधनं कुलनाशयोः। दापनेऽनुगमे धने' (इति मेदिनी)। उपकरणं साधनसामग्री॥ निधानम् । निधीयतेऽत्र वा । 'कृपृवृजि-' (उ० २।८१) निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । | इति क्युः ॥ 'यत निकारादौ' (चु० उ० से.) खार्थण्यन्तः । भावादौ क्रन्दने रोदनाह्वाने ल्युट् ॥ | 'दि आह्वाने रोदने च' (भ्वा०प० से.)। भावे (३.. व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ १२०॥ | (३।११५) ल्युट् ॥ । व्यस्तिः । 'असु क्षेपणे' (दि० प० से.)। भावादौ ल्युट । वर्म देहप्रमाणयोः॥ १२३ ॥ 'व्यसनं त्वशुभे सको पानस्त्रीमृगयादिषु । दैवानिष्ट फले वर्षति । वृष्यते वा । 'वृषु सेचने' (भ्वा०प० से.)। मनिन् (उ० ४।१४५)। 'वर्म देहप्रमाणातिसुन्दराकृतिषु १-भावविग्रहप्रदर्शनमेतत् ॥ स्मृतम्' (इति मेदिनी)॥ अमर० ५३ Page #426 -------------------------------------------------------------------------- ________________ अमरकोषः। [तृतीयं काण्ड मानान्तात। गृहदेहत्विट्प्रभावा धामानि वाच्यलिङ्गास्तथोत्तरे। दधाति । धीयते वा। 'डुधाञ्' (जु० उ० अ०)। मनिन् | तथा तलिनवत् । उत्तरे आनान्तात् ॥ (उ० ४।१४५)। 'धाम शक्ती प्रभावे च तेजोमन्दिरजन्मसु' समानाः सत्समैके स्यः इति विश्वः॥ समति । 'षम वैक्लव्ये' (भ्वा०प० से.)। 'ताच्छील्यवयो. अथ चतुष्पथे। वचनशक्तिषु चानश्' (३।२।१२९)। 'आगमशासनमनित्यम्' संनिवेशे च संस्थानम् इति मुग् न । सह मानेन वर्तते, इति वा । 'समानं सत्समै. संस्थीयतेऽत्र, अनेन वा । संस्थितिर्वा । भावाधिकरणादौ केषु त्रिषु, ना नाभिमारुते' (इति मेदिनी)॥ ल्युट (३।३।११५,११७)। 'संस्थानमाकृती मृत्यौ संनि पिशुनो खलसूचकौ ॥ १२७ ॥ वेशे चतुष्पथे' (इति मेदिनी)॥ पिंशति । 'पिश अवयवे' (तु०प० से.)। 'क्षुधिपिशिमिलक्ष्म चिह्नप्रधानयोः॥१२४॥ थिभ्यः कित्' (उ०३१५५) इत्युनन् । 'पिशुनं कुङ्कुमेऽपि च । लक्ष्यते, अनेन वा । 'लक्ष दर्शने' (चु० आ० से.)। कपिवक्रे च काके ना सूचकक्रूरयोस्त्रिषु। पृक्कायां पिशुना स्त्री मनिन् ( उ० ४।१४५)॥ स्यात्' (इति मेदिनी)॥ . आच्छादनं संपिधानमपवारणमित्युमे। हीनन्यूनावूनगो आच्छाद्यतेऽनेन । 'छद अपवारणे' चुरादिः । करणे (३- जहानि दीयते सवारोबाया . ७) भावे (३।३।११५) वा ल्युट् । 'आच्छादन सपि- 'आदिकर्मणि क्तः- (३।४।७१)। कर्मणि (३।२।१०२) वा। धाने वस्त्रेऽपवृतिमात्रके' इति धरणिः॥ 'ओदितश्च' (८।२।४५) इति नत्वम् । 'हीनं गोनयोनिषु' आराधनं साधले स्यादवाप्ती तोषणेऽपिच॥१२५॥ (इति मेदिनी)॥ __ आराध्यतेऽनेन । 'राध संसिद्धौ' (खा०प० अ०)। | न्यूनयति । न्यून्यते स्म वा। 'ऊन परिहाणे' (चु० उ० भावादी ल्युट् (३।३।११५,११७) से०)। पचाद्यच् (३।१।१३४)। घञ् (३।३।१९) वा । अधिष्टानं चक्रपुरप्रभावाध्यासनेष्वपि । यत्तु-'इगुपध-' (३।१।१३५) इति कः-इति मुकुटेनोक्तम् । __ अधिष्टीयते, अनेन वा । भावादी ल्युट् (३।३।११५. तन्न। चुरादिण्यन्तत्वेन अदन्तत्वेन चेगुपधत्वाभावात् । 'न्यूनं ११७)। 'अधिष्ठानं रथस्याङ्गे प्रभावेऽध्यासने पुरे' इत्यजयः॥ गोनयोः' (इति मेदिनी)॥ रत्नं स्वजातिश्रेष्ठेऽपि वेगिर्रौ तरखिनौ। रमयति । 'रमु क्रीडायाम्' (भ्वा० आ० अ०) ण्यन्तः। तरो बलं जवो वाऽस्यास्ति । 'अस्माया- (५।२।१२१) अन्तर्भावितण्यर्थो वा, रमन्तेऽस्मिन् वा। 'रमेस्त च' (उ० | इति विनिः॥ 31१४) इति नः । 'नेड् वशि-' (७१२।८) इति नेट् । 'णेर- अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गता अपि ॥१२८॥ निटि' (६।४।५१) । 'रत्नं खजातिश्रेष्ठेऽपि मणावपि नपुंस अभिपद्यते स्म । 'गत्यर्था-' (३।४।७२) इति क्तः। कम्' (इति मेदिनी)॥ कर्मणि (३।२।१०२) वा। 'अभिपन्नोऽपराद्धेऽभिद्रुते प्रस्ते वने सलिलकानने ॥ १२६॥ विपद्गते' इति विश्वः॥ . वन्यते । 'वन संभक्तौ (भ्वा०प० से.)। 'वनु याचने' इति नान्ताः॥ (त० उ० से.) वा । 'हलश्च' (३।३।१२१) इति घञ् । | कलापो भूषणे बर्हे तूणीरे संहतेऽपि च । संज्ञापूर्वकत्वान्न वृद्धिः । कर्तरि पचाद्यच् (३।१।१३४) वा। 'क्लीबं स्यात् कानने नीरे निवासे निलये वनम्' इति | ___ कलामाप्नोति । 'आपू व्याप्तौ' (स्वा०प०अ०) 'कर्मण्यण' (३।२।१) कला आप्यतेऽनेन वा । 'हलश्च' (३।३।१२१) रभसः॥ इति घञ् । 'कलापः संहतौ बर्हे काच्या भूषणतूणयोः' . तलिनं विरले स्तोके इत्यजयः । ('चन्द्रे विदग्धे व्याकरणभेदेऽपि कथ्यते बुधैः' तलति, तल्यते वा । 'तल प्रतिष्ठायाम्' (भ्वा०प० से.)। इति मेदिन्यां विशेषः)॥ 'तैलिपुलिभ्यामिनन्' (उ० २।५३) । 'तलिनं विरले स्तोके | खच्छेऽपि वाच्यलिङ्गकम्' (इति मेदिनी)॥ परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९॥ - परिवपनम् । अनेन । अत्र वा। 'डुवप् बीजतन्तुसंताने १-अस्य सूत्रस्य 'करणाधिकरणयोः' इत्यधिकारस्थत्वेनात्रोप- (भ्वा० उ० अ०)। भावे (३॥३॥१८) घञ् । 'हलच' न्यासो निष्फलः कर्मणि विगृहीतत्वात् ॥ तस्मात् 'अकर्तरि-' (३।३।१९) इत्येव न्याय्यम् ॥ २-आधुनिकपुस्तकेषु तु 'तलिपुलिभ्यां च' | १-अत्र 'स' इत्युपन्यासोऽसंगतः । घनो भूताधिकारे विधाइत्येव पाठ उपलभ्यते ॥ नाभावात् ॥ Page #427 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । ४१९ (३।३।१२१) इति वा । 'उपसर्गस्य-' (६।३।१२२) इति | 'अस्त्रियाम्' इति कशिपुतल्पाभ्यामपि संबध्यते । अट्टः= दीर्घः । परिच्छदः परिवारः॥ अट्टालिका ॥ गोधुर गोष्ठपतिगोपौ स्तम्बेऽपि विटपोऽस्त्रियाम् । गां पाति । 'पा रक्षणे (अ०प०अ०)। 'आतोऽनुप- वेटति, विद्यते वा । 'विट आक्रोशे शब्दे' (भ्वा० प० (३२॥३) इति कः । 'गोपो ग्रामौघगोष्ठाधिकृतयोर्बल्लवे से.)। 'विटपपिष्टपविशिपोलपाः' (उ० ३।१४५)। 'विटपः इति विश्वः ॥ पल्लवे पिङ्गे विस्तारे स्तम्बशाखयोः' इति विश्वः॥ हरो विष्णुर्वृषाकपिः। प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥ वृषं धर्म न कम्पयति । 'कपि किंचिच्चलने' (भ्वा० आ० भेद्यलिङ्गा अमी से०)। अंहिकम्प्योनलोपश्च' (उ० ४।१४४) इतीः । वृषा- प्राप्तो रूपम् । 'प्राप्तापन्ने च-' (२।२।४) इति समासः । धर्मादाकम्पयति दुष्टान् इति वा । यद्वा,-वर्षति कामान् । 'वृषु प्राप्तं रूपं येन । 'प्राप्तरूपो ज्ञरम्ययोः' (इति मेदिनी)॥ सेचने' (भ्वा०प० से.)। 'इगुपध-' (३।१११३५) इति खमेव रूपं यस्य ॥ कः । आकम्पयति पापानि । पूर्ववदिः (उ० ४.१४४)। वृष अभिलक्ष्यं रूपमस्य । 'अभिरूपो बुधे रम्ये' (इति श्वासावाकपिश्च । यद्वा,-वृषा इन्द्रोऽनेन । कम्पते आकम्पते मेदिनी)॥ वा अस्मात् । यद्वा,-वृषो धर्मो वृषा इन्द्रो वा कपिरिव वशे कूर्मी वीणाभेदश्च कच्छपी। यस्य । यद्वा,-वृषरक्षकः कपिर्वराहः । शाकपार्थिवादिः (वा० कच्छे कच्छं वा पिबति । कच्छेन पाति वा। 'सुपि-' २।१।७८)। 'अन्येषामपि-' (६।३।१३९) इति दीर्घः। यद्वा,- (३।२।४) इति कः । 'गापोष्टक' (३।२।८)तु न । 'पिबतेः वृष्ण इन्द्रस्याकं वृषाकं पियति । 'पि गतौ' (तु०प० अ०)। सुरासीध्वोः' इति (वार्तिक) वचनात् । 'गतिकारकोपपदा-' अन्तर्भावितण्यर्थो वा । इन्द्रदुःखं प्राप्नोति प्रापयति वा दैत्यान् । इति सुखुत्पत्तेः प्राक् समासः। 'जातेः- (४।११६३) इति रक्षकत्वात् । विचि (३।२१७५) संज्ञापूर्वकत्वान्न गुणः । विपि | ङीष् । 'कच्छपी वल्लकीभेदे डुलौ क्षुद्गदान्तरे' इति विश्वः॥ (३।२।७६) तु आगमशास्त्रस्यानित्यत्वान्न तुक् । परशब्दस्येष्ट- | इति पान्ताः॥ वाचित्वादियडं बाधित्वा पूर्वसवर्णदीर्घः (६।१।१०२) पूर्वरूपे | रवणे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ॥१३२॥ (६।१।१०७) स्तः । "वृषाकपिः पुमान्कृष्णे शंकरे जातवेदसि' (इति मेदिनी)॥ __'रादिफः' (वा० ३।३।१०८)। रिफ्यते, रिफति वा । 'रिफ हिंसायाम्' (तु०प० से.) । घञ् (३।३।१९)। पचाबोष्पमूष्माश्रु द्यच् (३।१।१३४) वा ॥ वायति । 'ओवै शोषणे' (भ्वा०प० से.)। वाति । 'वा इति फान्ताः॥ गत्यादौ' (अ० प० अ०)। 'खष्पशिल्पशष्प-' (उ० ३।२८) इति साधुः ॥ | अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने । __ अन्तरा मरणजन्मनोर्मध्ये भवं सत्त्वं यातनाशरीरम् । कशिपु त्वन्नमाच्छादनं वयम् ॥ १३०॥ | यदाहुः-'अन्तराभवदेहो हि नेष्यते विन्ध्यवासिना' । कशति दुःखम् । कश्यते वा । 'कश गतिशासनयोः' | तन्न । लक्ष्यविरोधात् । तस्मादन्तरिक्षवासिनो गन्धर्वाख्या (अ. आ. अ.)। मृगय्वादित्वात् (उ० ११३७) साधुः ।। भूताः। यद्यासः 'अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्''एकोक्त्या कशिपुर्भक्ताच्छादने च द्वयोः पृथक्' इति विश्वः ॥ इति खामी। तच्चिन्त्यम् । 'गन्धर्वः पशुभेदे स्यात्पुंस्कोकिलतल्पं शय्याट्टदारेषु तुरंगयोः । अन्तराभवसत्त्वे च गायने खेचरेऽपि च' (मेदिनी) तल्यतेऽस्मिन् । 'तल प्रतिष्ठायाम्' (भ्वा०प० से.)। इत्यादौ द्वयोः पृथक् पाठात् । दृष्टान्तोऽपि विषमः। दिव्य'खष्पशिल्प-' (उ० ३।२८) इति साधुः । वक्ष्यमाणम् , गायनानां विश्वावखादीनामेव तत्र ग्रहणात् । गन्धमर्वति । 'अर्ब गतौ' (भ्वा०प० से.)। 'कर्मण्यण' (३।२।१) शक१-आधुनिकपुस्तकेषु तु 'कुण्ठिकम्प्योः ' इति पाठ उप- | न्ध्वादिः (वा० ६।११९४)॥ लभ्यते ॥ २-बाष्पं मेदिन्यामन्तस्थादौ पठ्यते । अत एव गोवर्धना- कम्बुर्ना वलये शङ्ख । चारपि 'बाष्पाकुलम्' (५२८) इत्यार्याऽन्तस्थादिव्रज्यायां ___ कम्बति । 'कम्ब गतौ ( ) मृगव्वादिः (उ० ११३७) लिखिता । हैमे तु स्पर्शादि पठ्यते ॥ ३-इदं त्वसंगतम्ले वियां मि शम्बके वलये गजे (दति मेदिनी)॥ 'कशिपुभक्ताच्छादनयोरेकोक्त्या पृथक्तयोः पुंसि' इति मेदिनीतः द्विजितौ सर्पसूचकौ ॥१३३॥ कशिपोः पुंस्त्वस्य, 'तल्पमट्टे कलत्रे च शयनीये च न द्वयोः' इति मेदिनीतस्तल्पस्य क्लीवतायाः प्रतीतेः ।। द्वे जिहे यस्य । Page #428 -------------------------------------------------------------------------- ________________ ४२० अमरकोषः। [तृतीयं काण्डम् पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान्। स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् ॥१३६॥ पूर्वयति । 'पूर्व निकेतने' (चु०प० से.)। पचाद्यच् । कुषुम्भ्यति, अनेन वा । 'कुसुम्भ क्षेपे' (कण्ड्वादिः)। (३।१११३४)। 'पूर्वे तु पूर्वजेषु स्युः पूर्वप्रागाद्ययोस्त्रिषु' पचाद्यच् (३।३।१३४)। 'हलच' (३।३।१२१) इति घञ् वा। (इति मेदिनी)। 'प्राक् पूर्वमग्रतः' इति धरणिः॥ पृषोदरादिः (६।३।१०९)। 'कुसुम्भं हेमनि महारजने ना इति बान्ताः ॥ कमण्डलो' (इति मेदिनी)॥ कुम्भौ घटेभमूर्धाशो क्षत्रियेऽपि च नाभिर्ना ___ कुं भूमि कुत्सितं वा उम्भति । 'उम्भ पूरणे' (तु. ५० नभ्यते। ‘णभ हिंसायाम्' (भ्वा० आ० से.)। 'इससे.)। 'कर्मण्यण' (३।२।१)। पचाद्यच् (३।१।१३४) वा। जादिभ्यः' (वा० ३।३।१०८)। यद्वा,-नाभयति । खार्थण्यशकन्ध्वादिः (वा० ६।१।९४)। 'कुम्भः स्यात्कुम्भकर्णस्य न्तात् 'अच इ.' (उ० ४।१३९)। 'नाभिर्मुख्यनृपे चक्रसुते वेश्यापतौ घटे। राशिभेदे द्विपाङ्गे च कुम्भं त्रिवृति मध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यास्त्रियां कस्तूरिगुग्गुले' इति विश्वः ॥ कामदे' (इति मेदिनी)॥ _ डिम्भौ तु शिशुवालिशौ ॥१३॥ सुरभिर्गवि च स्त्रियाम् । डिम्भयति । 'डिभि संघाते' चुरादिः । पचाद्यच् ( ३।११. ___ सुष्टु रभते, रभ्यते वा। 'रभ राभस्ये' (भ्वा० आ० अ०)। 'सर्वधातुभ्य इन्' (उ० ४।११८) । 'सुरभिः शल्लकीमातृभि१३४)॥ त्सुरगोषु योषिति। चम्पके च वसन्ते च तथा जातीफले स्तम्भौ स्थूणाजडीभावौ पुमान् । स्वर्णे गन्धोत्पले क्लीबं सुगन्धिकान्तयोस्त्रिषु। (विख्याते स्तन्नाति । 'स्तम्भु रोधने' (सौत्रः) पचाद्यच् (३।१।१३४)। सचिवे धीरे चैत्रेऽपि च पुमानयम् ) (इति मेदिनी)॥ भावे घञ् (३।३।१८) वा ॥ सभा संसदि सभ्ये च । शंभू ब्रह्मत्रिलोचनौ।। सह भान्ति ये, यस्यां वा। 'भा दीप्तौ' (अ० प० अ०)। शं भवति । 'भू सत्तायाम्' (भ्वा०प० से.) 'प्राप्तौ' | 'सुपि-' (३।२।४) इति कः । 'अन्येभ्योऽपि-' (वा० ३१२॥ (चु० आ० से.) वा । अन्तर्भावितण्यर्थः । मितद्वादित्वात् १०२) इति डो या । 'स्त्रियां सामाजिके गोष्ठयां द्यूतमन्दिरयोः (वा० ३।२।१७८)।डः। 'शंभः पुंसि महादेवे परमेष्ठिनि सभा' इति रभसः ॥ चाहति' (इति मेदिनी) विष्णौ च ॥ त्रिवध्यक्षेऽपि वल्लभः॥१३७ ॥ कुक्षिVणार्भका गर्भाः | वल्लते, वल्यते वा । 'वल्ल संवरणे संचरणे च' (भ्वा० गिरति । 'गृ निगरणे' (तु० प० से.)। गृणाति, गीर्यते | आ० से.)। 'रासिवल्लिभ्यां च' (उ० ३।१२५) इत्यभच् । वा। 'गृ शब्दे (त्र्या० प० से.)। 'अतिगृभ्यां भन्' (उ. 'वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरंगमे' (इति मेदिनी)॥ ३।१५२)। 'गों भ्रणेऽर्भके कुक्षौ संधौ पनसकण्टके' (इति इति भान्ताः ॥ मिदिनी)॥ किरणप्रग्रहौ रश्मी विस्रम्भः प्रणयेऽपिच॥१३५॥ १२५ ॥ अश्नुते, अनेन वा । 'अशू व्याप्ती' (खा. आ० से.)। विसम्भणम । विस्रभ्यतेऽनेन वा । 'सम्भु विश्वासे' | 'अश्नोते रश् च' (उ० ४।४।६) इति भिः। 'रश्मिः पुमान् (भ्वा० आ० से.)। घञ् (३।३।१८) "विरम्भः केलि-दीधितो स्यात्पक्ष्मप्रग्रहयोरपि' (इति मेदिनी)॥ कलहे विश्वासे प्रणये वधे' इति विश्वः। 'परिचयप्रार्थनयोः । कपिभेको प्लवंगमौ । प्रणयः परिकीर्तितः' इत्यमरमाला ॥ प्लवेन प्लुत्या गच्छति । 'गमश्च' (३।२।४७) इति खच् ॥ स्याङ्ग्रेयाँ दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् । इच्छामनोभवौ कामौ । 'दुन्द' इति शब्देन उभति । 'उभ पूरणे' (तु०प० से.)। कमनम् । कम्यते वा । 'कमु कान्ती' (भ्वा० आ० से.)। 'इगुपधात् कित्' (उ० ४।१२०) इतीन् । शकन्ध्वादिः (वा. घञ् (३३।१८,१९) 'कामः स्मरेच्छयोः पुमान् । रेतस्यपि ६।१।९४)।यद्वा,-'दुन्दु' इति हलन्तस्यैवानुकरणम्। 'दुन्दुभिः निकामे च काम्येऽपि स्यानपुंसकम्' (इति मेदिनी)॥ पुमान् । वरुणे दैलमेर्योश्च सयक्षे बिन्दुत्रिकद्वये' (इति मेदिनी)॥ शौर्योद्योगौ पराक्रमौ ॥१३८॥ पराक्रमणम् । अनेन वा । 'क्रमु पादविक्षेपे' (भ्वा०प० १-पूर्वगन्धर्वशब्दौ विश्व-मेदिन्योरपि स्पर्शान्तेष्वेवोपलभ्येते ।।: | से०)। घञ् (३।३।१८,१२१)। नोदात्तोपदेशस्य- (७३।हैमे तु दन्तोष्ठवान्तेष्वेव ॥ २-अक्षे बिन्दुत्रिकद्रये यथा-'दंदुभ्या |' किल तत्कृतं पतितया यह्रौपदी हारिता' इति स्वामिमुकुटानेकार्थ- ३४) इति न वृद्धिः। 'पराक्रमः स्यात्सामर्थ्य विक्रमोद्यमयोकैरवाकरकौमुद्यः॥ । रपि' (इति मेदिनी)। Page #429 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । ४२१ धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः । न्मक् । डलयोरेकत्वम् । 'गुल्मः स्तम्बे प्लीह्नि घट्टसैन्ययोः धरति, ध्रियते वा । 'धृञ् धारणे' (भ्वा० उ० अ०) सैन्यरक्षणे' इति विश्वः। रुग्-उदररोगः। स्तम्बः अप्रकाण्डः॥ 'अर्तिस्तुसु-' (उ० १११४०) इति मन् 'धर्मोऽस्त्री पुण्य जामिः स्वसकुलस्त्रियोः। आचारे खभावोपमयोः ऋतौ । अहिंसोपनिषच्याये ना धनु-1 | जायति, जायते वा । 'जै क्षये' (भ्वा०प० अ०)। र्यमसोमपे' (इति मेदिनी)॥ | बाहुलकान्मिः। यद्वा,-'जमु अदने' (भ्वा०प० से.)। बाहुलउपायपूर्व आरम्भ उपधा चाप्युपक्रमः॥१३९॥ कादिण् दीर्घश्च । कर्मणि 'इअजादिभ्यः' (वा० ३।३।१०८) उपधा उत्कोचः। उपक्रमणम् । अनेन वा। पूर्ववत् (३।३।- इतीम् वा-इति स्वामी। 'जिह्मस्तु कुटिले मन्दे जामिः १८,१२१,७३।१३४) "उपक्रमः स्यादुपधाचिकित्सारम्भ- | खसूकुलस्त्रियोः' इति चवर्गादावजयः॥ विक्रम' इति विश्वः॥ ___ मुकुटस्तु-'प्रहरे समये यामो यामिः खस्कुलस्त्रियोः' वणिक्पथः पुरं वेदो निगमाः । इति रभसादन्तस्थादितामाह । 'यामिः कुलस्त्रीखस्रोः स्त्री' निगम्यते, अनेन वा । 'गोचरसंचर- (३।३।११९) (इति मेदिनी)। तत्र 'या प्रापणे' (अ०प०अ०) इति साधुः। 'निगमो वाणिजे पुर्या कटे वेदे वणिक्पथे' धातुर्बोध्यः॥ इति विश्वः॥ क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु १४२ क्षमणम् । 'क्षमूष सहने' (भ्वा० आ० से.)। षिच्याद् नैगमौ द्वौ (३।३।१०४) अङ् । क्षमते, क्षम्यते वा । पचाद्यच् (३।१।निगमे भवः । 'तत्र भवः' (४१३५३) इत्यण । 'नगमः १३४) । घञ् (३।३।१९) वा। 'नोदात्तोपदेशस्य-' (७३स्यादुपनिषद्वणिजो गरेऽपि च' इति विश्वः॥ | ३४) इति न वृद्धिः। 'क्षमा तितिक्षा पृथ्वी च योग्ये शक्ते ___बले रामो नीलचारुसिते त्रिषु ॥ १४०॥ | हिते क्षमम्' इति धरणिः॥ रमते । अनेन वा । 'रमु क्रीडायाम्' (भ्वा० आ० अ०) " विषु श्यामौ हरिकृष्णौ श्यामा स्याच्छारिवानिशा । 'ज्वलितिकसन्तेभ्यो णः' (३।१।१४०) 'हलश्च' (३।३।१२१) श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० अ०) । 'इषुयुधीन्धि-' इति घन वा । 'रामः पशुविशेषे स्याजामदग्न्ये हलायधे । (उ० १।१४५) इति मक् । 'श्यामो वटे प्रयागस्य वारिदे राघवे च सितश्वेतमनोज्ञेषु च वाच्यवत्' इति विश्वः ॥ वृद्धदारके। पिके च कृष्णहरिते पुंसि स्यात्तद्वति त्रिषु । मरिचे शब्दादिपूर्वो कृन्देऽपि ग्रामः सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ । अप्रसूताङ्गनायां च प्रियङ्गावपि चोच्यते । यमुनायां त्रियामायां कृष्णत्रिवृतिकोअसते, ग्रस्यते वा । 'प्रसु अदने' (भ्वा० आ० से.) षधौ ।' नीलिकायाम-अथ श्रामो मासे मण्डपकालयोः' 'प्रसेरा च' (उ० १।१४३) इति मः। 'ग्रामः खरे संवसथे (इति मेदिनी)॥ वृन्दे शब्दादिपूर्वकः' इति विश्वः ॥ ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३ ॥ फ्रान्तौ च विक्रमः। लडनम् । 'लड बाल्ये (विलासे) (भ्वा०प० से०)। विक्रमणम्। अनेन वा। घञ् (३।३।१८,१२१)। 'विक्रमः संपदादिक्विप (वा० ३।३।१०८)। डलयोरेकत्वम् । ललमशक्तिसंपत्तिः क्रान्तिमात्रं च विक्रमः' इति धरणिः ॥ मति । 'अम गत्यादौ' (भ्वा०प० से.)। 'कर्मण्यण' (३।२।स्तोमः स्तोत्रेऽध्वरे वृन्दे १)॥॥ बाहुलकात्कनिनि नान्तोऽपि । 'प्रधानध्वजशृङ्गेषु स्तूयते। अनेन वा। 'ष्टुञ् स्तुतो' (अ० उ० अ०)। पुण्डवालधिलक्ष्मसु । भूषावाजिप्रभावेषु ललाम स्याल्ललाम 'भर्तिस्तुसु-' (उ० १।१४०) इति मन् ॥ च' इति रुद्रः। पुण्ड्रम् अश्वादीनां ललाटचित्रम् । अश्वः वाजी। भूषा सामीप्यादश्वस्यैव ॥ जिह्मस्तु कुटिलेऽलसे ॥१४॥ जहाति। हीयते वा। 'ओहाक त्यागे' (जु० प० अ०)। सूक्ष्ममध्यात्ममपि 'जहातेः सन्वदालोपश्च' (उ० १११४१) इति मन् ॥ सूच्यते । 'सूच पैशुन्ये (चु० उ० से.)। 'सूचेः स्मन् | (उ० ४।१७७) । 'सूक्ष्मं स्यात्कैतवेऽध्यात्मे पुंस्यग्नौ त्रिषु गुल्मा रुस्तम्बसेनाश्च गुज्यते । 'गुड वेष्टने (रक्षणे) (तु०प० से०) बाहुलका- १-युक्ते मान्तमव्ययम् इत्येके शक्तहितयोस्त्रिपु । क्षमः, क्षमा। इति पीयूपव्याख्या ॥ २-इत उत्तरं श्रामशब्दार्थकथनेन प्रकृतानु१-द्वाविति ब्राह्मणस्य नैगमत्वे निषेधः-इति स्वामी ॥-'द्वौ पयुक्तम् ॥ ३-यथा 'कन्याललाम कमनीयमजस्य लिप्सोः' इति इत्युक्तरुपनिषद्राझणयो यम् , इत्येके-इति पीयूषव्याख्या ॥ रघु:-इति स्वामि-मुकुटौ। Page #430 -------------------------------------------------------------------------- ________________ ४२२ चाल्पके' (इति मेदिनी )। यत्तु - सुष्ठु उक्ष्यते इति खामी ॥ सुष्ठु उष्मयते इति मुकुटश्च व्याचष्टे । तदुक्तसूत्रादर्शन मूलकम् ॥ अमरकोषः । आदौ प्रधाने प्रथमः प्रथते । ' प्रथ विस्तारे' (भ्वा० आ० से० ) । ' प्रथेरमच्' ( उ० ५/६८ ) । ' प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्य - वत्' ( इति मेदिबी ) ॥ त्रिषु । आमान्तम् ॥ वाम वल्गुप्रतीप at वमति, वम्यते वा । 'दुवम उद्गिरणे' ( वा० प० से० ) । ‘ज्वलिति–’ (३।१।१४०) इति णः । घञ् ( ३।३।१९ ) वा । 'वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे । पयोधरे हरे कामे विद्याद्वामामपि स्त्रियाम् । वामी शृगालीवडवारा सभी - करभीषु च' इति विश्वः ॥ १४४ ॥ 'अवद्या - धम्यते, rant न्यूनकुत्सित ॥ अमति । 'अव रक्षणादौ' (भ्वा० प० से० ) । वमाधमा -' ( उ० ५।५४ ) इति साधुः । यद्वा - न धमति वा । 'धम ध्वाने' सौत्रः । घञ् ( ३।३।१८) पचाद्यच् (३।१।१३४) वा । — अधोभवः । 'अवोधसोः सलोपश्च' ( २) - इति खामी ॥ जीर्ण च परिभुक्तं च यातयाममिदं द्वयम् । यातो गतो याम उपभोगकालो यस्य । ' यातयामोऽन्यवजीर्णे परिभुक्तोज्झितेऽपि च ' ( इति मेदिनी ) ॥ इति मान्ताः ॥ [ तृतीयं काण्डम् | 'पृषु सेचने' ( वा० प० से० ) । 'पर्जन्यः' ( उ० ३।१०३) इति साधुः । 'पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशकयोः' इति विश्वः ॥ क्षयणम्, क्षीयतेऽत्र वा । 'क्षि क्षये' ( भ्वा० प० अ० ) । 'क्षि निवासगत्योः' (तु० प० अ० ) । 'एरच् ' ( ३।३।५६) । ‘पुंसि—’ ( ३।३।११८ ) इति घो वा । 'क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु च' (इति मेदिनी ) ॥ श्वशुय देवरश्याला श्वशुरस्यापत्यम् । 'राजश्वशुराद्यत् ' ( ४।१।१३७ ) ॥ भ्रातृव्यौ भ्रातृजद्विषौ । भ्रातुरपत्यम् । 'भ्रातुर्व्यच्च' ( ४।१।१४४ ) । 'व्यन्सपत्ने' (8191984) 11 पर्जन्यौ रसदेद्र स्यादर्यः स्वामिवैश्ययोः ॥ १४६ ॥ अर्यते। ‘ऋ गतौ' (भ्वा० प० से ० ) । 'अर्यः स्वामिवैश्ययोः’ ( ३।१।१०३ ) इति साधुः ॥ तिष्यः पुष्ये कलियुगे त्वेषति । 'त्विष दीप्तौ' ( उ० ४।११२ ) । ' तिष्यः कीर्त्यते' इति धरणिः ॥ पर्यायोऽवसरे क्रमे । पर्ययणम् । 'इण् गतौ' ( अ० प० अ० ) । 'परावनुपा त्यये - ' ( ३।३।३८) इति घञ् । 'पर्यायस्तु प्रकारे स्यान्नि • मणेऽवसरे क्रमे ' इति विश्वः ॥ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ १४७ ॥ तुरंगगरुड ताक्ष्य ( तार्क्ष्यस्य कश्यपस्यापत्यम् । ‘ऋष्यन्धक - ' ( ४।१।११४ ) इत्यण् । 'तार्क्ष्योऽश्वसर्पयोः । गरुडाग्रजे सुपर्णे च पुंसि रसाने' ( इति मेदिनी ) ॥ निलयापचय क्षौ ॥ १४५ ॥ (स्वा० उ० अ० ) । अन्यादिः कलियुगे ऋक्षे तिष्या धात्री च शब्दे ( प्रत्ययनम् । प्रतीयतेऽनेन वा । प्रत्येति, इति वा । 'एरच् ' ३।३।५६) । 'पुंसि - ( ३।३।११८ ) इति घो वा । पचायच् ( ३।१।१३४ ) वा । ' प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु । प्रथितत्वे च सन्नादावधी नज्ञानयोरपि' इति विश्वः ॥ अथानुशयो दीर्घद्वेषानुतापयोः । अनुशयनम् । अनेन वा । 'शीङ् खप्ने' (अ० आ० से० ) । 'एर' ( ३।३।५६) । 'पुंसि' (३।३।११८) इति घो वा । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः ॥ स्थूलोच्चयस्त्वसाकल्ये गंजानां मध्यमे गते ॥ १४८॥ उच्चयनम् । 'चिञ् चयने' ( वा० उ० अ० ) । 'एरच्' ३।३।५६ ) । स्थूलस्योच्चयः । 'स्थूलोच्चयस्त्वसाकल्ये गण्डोपलकरण्डयोः' इति विश्वः ॥ समयाः शपथाचारकालसिद्धान्त संविदः । समयनम् । समीयतेऽत्र, अनेन वा, समेति वा । 'इण् गतौ' (अ० प० अ० ) । 'इ गतौ ' ( भ्वा० प० से० ) वा । 'एरच् ' ( ३।३।५६) । 'पुंसि - ' ( ३ | ३ | ११८ ) इति घोवा । पचायच् (३।१।१३४ ) वा । 'समयः शपथाचार सिद्धान्तेषु तथा धियि । क्रियाकारे च निर्देशे संकेते कालभाषयोः ' ( इति मेदिनी ) ॥ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ॥ १४९ ॥ व्यसनं स्त्री द्यूतपानादि । अशुभं दैवविशेषणम् । न नयनम् । अनेन वा, अत्र वा । ' णीञ् प्रापणे' ( भ्वा० उ० अ०)। ‘एरच्’ (३।३।५६ ) । विरोधे नञ् । अयाच्छुभावहविधेरन्यः । ‘अनयस्तु विपद्दैवाशुभयोर्व्यसनेषु च' (इवि पिपर्ति । ' पालनपूरणयो:' ( जु० प० से० ) । पर्षति । । मेदिनी ) ॥ Page #431 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४२३ wwwwww wwwwwwwwwwwwwwwwwwww अत्ययोऽतिक्रमे कृच्छे दोषे दण्डेऽपि सभायां च प्रतिश्रयः। अत्ययनम् । अनेन वा। 'इण् गतो' (अ० प० अ०)। प्रतिश्रयणम । अत्र वा । 'श्रिज' (भ्वा० उ० से.) “एरच्’ ‘एरच्' (३।३।५६)। 'अत्ययोऽतिक्रमे कृच्छ्रेऽत्युत्पाते नाश-(३३१५६) । घः (३।३।११८) वा । 'प्रतिश्रयः सभायां दण्डयोः' इति धरणिः ॥ चाश्रयेऽभ्युपगमेऽपि च' (इति मेदिनी)॥ अथापदि। प्रायो भूस्यन्तगमने युद्धाययोः संपरायः प्रायणम् । 'अय गतौ' (भ्वा० आ० से.)। घञ् (३।संपरायणम् । 'इण् गतौ' (अ० प० अ०)। पूर्ववत् ३।१८)। 'इग् गतौ' (अ० प० से.)। 'एरच्' (३॥३॥५६) (३।३।५६)। 'संपरायः समीके स्यादापदुत्तरकालयोः' (इति वा । 'प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः' इति मेदिनी)॥ विश्वः॥ पूज्यस्तु श्वशुरेऽपि च ॥१५०॥ मन्युर्दैन्ये ऋतौ कुधि ॥ १५३॥ पूजयितुमर्हः । 'पूज पूजायाम्' (चु०प० से.)। 'अh __ मन्यते । 'मन ज्ञाने' (दि. आ० अ०)। मृगय्वादिः कृत्यतृचश्च' (३।३।१६९) इति यत् । 'पूज्यौ श्वशुरपूजाही' (उ. ११३७)। 'मन्युः पुमान् क्रुधि । दैन्ये शोके च यज्ञे इति धरणिः ॥ च' ( इति मेदिनी)॥ पश्चादवस्थायिबलं समवायश्च संनयो । संनयनम् । संनीयते वा, संनयति वा । 'णीञ् प्रापणे' रहस्योपस्थयोर्गुह्यम् ..गृहनम् । गुह्यते वा । 'गुहू संवरणे' (भ्वा० आ० से.)। (भ्वा० उ० अ०)। 'एरच्' (३।३।५६) पचाद्यच् (३।१।। १३४) वा ॥ . 'शंसिदुहि-' इति क्यप् । 'गुह्यं रहस्युपस्थे च गुह्यः कमठ दम्भयोः' इति विश्वः॥ संघाते संनिवेशे च संस्त्यायः सत्यं शपथतथ्ययोः। संस्त्यानम् । 'ष्टय स्त्यै शब्दसंघातयोः' (भ्वा० प० अ०)। सति साधुः। 'तत्र साधुः' (४४९८) इति यत् । 'सत्यं घञ् (३।३।१८)। 'आतो युक्-' (७३।३३)। 'संस्त्य यः कृते च शपथे तध्ये च त्रिषु तद्वति' (इति मेदिनी)॥ संनिनेशे च संघाते विस्तृतावपि' (इति मेदिनी)॥ प्रणयास्त्वमी ॥१५१॥ वीर्य बले प्रभावे च विश्रम्भयाच्याप्रेमाणः वीर्यतेऽनेन । 'वीर विक्रान्तौ' (चु० उ० से.)। 'अचो | यत्' (३।१।९७) वीरे साधुर्वा । 'तत्र साधुः' (४।४।९८) प्रणयनम् । 'णीज्' (भ्वा० उ० अ०)। 'एरच्' (३।३।। इति यत् । 'वीर्य प्रभावे शुक्रे च तेजःसामर्थ्ययोरपि' (इति ५६)। 'प्रणयः प्रसरे प्रेम्णि (याच्याविश्रम्भयोरपि । निर्वा- | | मेदिनी)॥ णेऽपि)' (इति मेदिनी)। 'विश्रम्भः स्यात्परिचये विश्वास द्रव्यं भव्ये गुणाश्रये ॥१५४॥ विप्रलम्भयोः' इत्यजयः॥ द्रोरिदम् । 'द्रव्यं च भव्ये' (५।३।१०४) इति साधुः । विरोधेऽपि समुच्छ्रयः। 'द्रव्यं स्याविणे भव्ये पृथिव्यादौ च पित्तले । भेषजे च सुष्ठ ऊर्ध्वं श्रयणम् । 'श्रिञ् सेवायाम्' (भ्वा० उ० से.)। विलेपे च जतुद्रुमविशेषयोः' इति विश्वः ॥ 'एरच्' (३।३।५६) । 'वैरोन्नत्योः समुच्छ्रयः' इति रभसः ॥ विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥१५२॥ | धिष्ण्यं स्थाने गृहे मेऽग्नौ विसयनम् । अत्र वा, विसिनोति वा । 'षिञ् बन्धने' धिष्यते। 'धिष शब्दे' (जु०प० से.) धूष्णोति वा । (खा० उ० अ०)। 'एर' ( ३।३।५६) 'पुंसि-' (३३. जिभूषा प्रागल्भ्य ' (खा० प० स०)। 'सानसिवणेसि-' ११८) इति घो वा। पचाद्यच् (३।१।१३४) वा । 'परिनि- (उ० ४।१०७) इति साधुः। यत्तु-'संध्यादयश्च' इति यःविभ्यः सेवसितसय-(८३१७०) इति षः। 'विषयो गोचरे इत्युक्तं मुकुटेन । तदेतत्सूत्रास्मरणमूलकम् , निर्मूलं च । देशे तथा जनपदेऽपि च । प्रबन्धाद्यस्य यो ज्ञातस्तन्त्र रूपादिके 'धिष्ण्यं स्थानाग्निसद्मसु । शक्तावृक्षेऽपि' (इति मेदिनी)॥ पुमान्' (इति मेदिनी)॥ भाग्यं कर्म शुभाशुभम् । निर्यासेऽपि कषायोऽस्त्री भज्यतेऽनेन । 'भज सेवायाम्' (भ्वा० उ० अ०)। निर्यास: क्वाथः । कषति कण्ठम् । 'कष हिंसायाम् | १-'शंसिदुहिगुहिभ्यो वा' इति काशिका । तत्र 'प्रशस्यस्य (भ्वा०प० से.)। बाहुलकादयः । 'कषायो रसभेदे स्यादङ्ग पाया समदरसाद श्र(पाश६०) "ईडवन्दवृशंसदुहां ण्यतः' (६।१।२१४) इति रागे विलेपने । निर्यासे च कषायोऽथ सुरभौ लोहितेऽन्य सूत्रद्वयबलाच्छसे सिद्धम् । इतरयोस्तु मूलं मृग्यम्-इति कौमुदी ।। वत्' इति विश्वः ॥ तस्माण्ण्यति संज्ञापूर्वकत्वाद्गुणाभावः।। Page #432 -------------------------------------------------------------------------- ________________ ४२४ अमरकोषः। [तृतीयं काण्डम् mewwwwwwwwwwwwwwwwwwwwwwww-- 'हलोर्ण्यत्' (३।१।१२४)। 'चजोः- (३५३) इति यद्वा,-जायते। जनयति वा। 'ऋहलोर्ण्यत्' (३।१११२४)। कुत्वम् । 'भाग्यं शुभात्मकविधौ स्याच्छुभाशुभकर्मणि' इति 'जनिवध्योश्च' (१३॥३४) इति न वृद्धिः । 'अचो यत्' विश्वः॥ (३।१।९७) वा । जनीं वहति । 'संज्ञायां जन्या' (४।४।८२) कशेरुहेनोर्गाङ्गेयम् इति वा साधुः । 'जन्या मातृवयस्या स्याजन्या जनीवरप्रिया। जननीजनयित्रोच जन्यं निर्वादयुद्धयोः' इति धरणिः ॥ गङ्गाया अपत्यम् । 'शुभ्रादिभ्यश्च' (४।१।१२३) इति ढक् । “गालेयः स्यात्पुमान्भीष्मे क्लीबं स्वर्णकशेरुणोः' (इति जघन्योऽन्तेऽधमेऽपि च । मेदिनी)॥ जघने भवः । 'शरीरावयवात्-' (४।३।५५) इति यत् । विशल्या दन्तिकापि च ॥ १५५॥ यद्वा.-कुटिलं हन्यते। हन्तेर्यबन्तात् 'अचो यत्' (३१विगता शल्यात् । विगतं शल्यं यस्या वा। 'विशल्या- ९७)। 'अनित्यमागमशासनम्' इति 'नुगतः-' (७/४८५) ऽग्निशिखादन्तीगुडूचीत्रिपुटासु च' (इति मेदिनी)॥ इति न नुक् । 'जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत्' वृषाकपायी श्रीगौर्योः इति विश्वः॥ वृषाकपेः स्त्री। 'वृषाकप्यग्नि-' (४।१।३७) इति ङीष्, गांधीनौ च वक्तव्यौ ऐ च। 'वषाकपायी श्रीगौरीवरीजीवन्तिकासु च' (इति वचनाहः। 'वच परिभाषणे' (अ०प० अ०)। ब्रू मेदिनी)। आदेशो वा। तव्यः (३।११।९६)। 'वक्तव्यं कुत्सिते हीने अभिख्या नामशोभयोः। वचनाहे च वाच्यवत्' (इति मेदिनी)॥ अभिख्यानम् । 'ख्या प्रकथने' (अ० प० अ०)। चक्षिका कल्यौ सजनिरामयौ ॥१५९॥ देशो वा । 'आतश्चोपसर्गे' (३३।१०६) इत्यङ् । 'अभिख्या त्वभिधाने स्याच्छोभायां च यशस्यपि' ( इति मेदिनी)॥ __ कलासु साधुः । 'तत्र साधुः' (४।४।९८) इति यत् । यद्वा, कल्यते । 'कल गतौ संख्याने च'.चुरादिरदन्तः । 'अचो यत्' आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् १५६ (३।१।९७)। 'कल्यं प्रभाते क्लीबं स्यात् कल्यो वाक्श्रुतिउपायः कर्मचेष्टा च चिकित्सा च नव क्रियाः। वर्जिते । सज्जनीरोगदक्षेषु कल्याणवचनेऽपि च । उपायवचनेनिष्कृतिः प्रायश्चित्तम् । संप्रधारण विचारः । उपायः= |ऽपि स्यात् (त्रिषु, मद्ये तु योषिति) (इति मेदिनी)॥ सजःसामादिः। चेष्टा परिस्पन्दः करणम् । भावादी 'कृषः शच' बद्धसंनाहादिः॥ (३।३।१००)। 'क्रिया कर्मणि चेष्टायां करणे संप्रधारणे। आत्मवाननपेतोऽर्थादथ्यौँ (आरम्भोपायशिक्षार्थचिकित्सानिष्कृतिष्वपि)' इति विश्वः॥ __ आत्मवाञ् ज्ञानी। अर्थे साधुः 'तत्र साधुः' । (१४. छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ॥१५७॥ ९८) इति यत् । अर्थादनपेतः । 'धर्मपथ्य-' (४४९२)। । छ्यति । 'छो छेदने' (दि० प० अ०)। 'श्याव्यधा- इति यत्। 'अयॊ विज्ञार्थशालिनोः' इत्यजयः। 'अर्य (३।१।१४१) इति णः । 'आतो युक्-' (७।३।३३)। यद्वा,- शिलाजतुन्यो बुधे न्याय्ये च वाच्यवत्' (इति मेदिनी)। 'माछाशसिम्यो यः' (उ० ४।१०९)। 'छाया स्यादातपा पुण्यं तु चार्वपि। भावे प्रतिबिम्बार्कयोषितोः' (इति मेदिनी)॥ कक्ष्या प्रकोष्ठे हादेः काभ्यां मध्येभवन्धने। पुनाति । 'पूज् पवने' (त्र्या० उ० से.)। 'पूजो यष्णुग् हखश्च' (उ० ५।१५)। यद्वा,-पुणति । 'पुण कर्मणि शुभे कक्षे भवा । 'शरीरावयवात्-' (४।३।५५) इति यत् ।। (तु०प० से.)। 'इगुपध-' (३।२।१३५) इति कः । पुणे 'कक्ष्या बृहतिकायां स्यात् (काछयां मध्येभबन्धने । हा साधुः। 'तत्र साधुः' (४।४।९८) इति यत् । 'पुण्यस्त्रिषु दीनां प्रकोष्ठे च)' (इति यान्तेषु मेदिनी)॥ मनोज्ञे स्यात्क्लीबं सुकृतधर्मयोः' इति विश्वः ॥ कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः ॥१५८॥ रूप्यं प्रशस्ते रूपेऽपि करणम् । 'कृञः शच' (३।३।११०) इति चात् क्यम् । आहतं प्रशस्तं वा रूपमस्यास्ति । 'रूपादाहतप्रशंसयो:कृत्यते । 'कृती छेदने (रु०प० से.)। 'ऋदुपधात्-' (५।२।१२०) इति यप् । 'रूप्यः स्यात्सुन्दरे त्रिषु । आयत(३।१।११०) इति क्यप् । 'कृत्यो विद्विषि कार्ये च कृत्या क्रियादिवौकसोः' इति रभसः ॥ वर्णरजते रजते च नपुंसकम्' (इति मेदिनी)॥ जन्यः स्याजनवादेऽपि १-कर्तरि ण्यदादयस्तु 'कृत्यल्युटो बहुलम्' (२३२११३) जनानां वादः। मतजनहलात-' (४।४।९७) इति यत् । इत्युक्तेरुन्नेयाः॥ Page #433 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४२५ reदि- (उ० ४।६ ॥ तनाब्दी पयोधरायच (३॥ वदान्यो वल्गुवागपि ॥ १६०॥ मरू धन्वधराधरौ। वदेति । 'वदेरान्यः' (उ० ३।१०४)। 'वदान्यो दातृ नियन्तेऽत्र जन्तवः । 'मृङ् प्राणत्यागे' (तु. आ० अ०)। वाग्मिनोः' इत्यजयः॥ 'भृमृशी-' (उ० १।७) इत्युः । 'मर्ना गिरिधन्वनोः' न्याय्येऽपि मध्यम् (इति मेदिनी)॥ मां ध्यायति । 'ध्यै चिन्तायाम्' (भ्वा० प० से.)। 'आतो- अद्वयो द्रमशैलार्काः ऽनुप-' (३।२।३) इति कः । यद्वा,-मह्यते । 'मह पूजायाम्' । अत्ति, अद्यते वा । 'अद भक्षणे (अ० प० अ०)। (भ्वा०प० से.)। अध्यादिः (उ० ४।११२) । 'न्याय्या-'अदिशदि- (उ० ४।६५) इति क्रिन् ॥ वलमयोर्मध्यमन्तरे चाधमे त्रिषु' इति रभसः॥ सौम्यं तु सुन्दरे सोमदैवते । धरति । 'धृञ् धारणे' (भ्वा० उ० अ०)। पचाद्यच् (३।सोमो देवताऽस्य । 'सोमाद ट्यण्' (४।२।३०)। यद्वा,-सोम १११३४) । पयसो धरः । 'पयोधरः कोषकारे नारिकेले इव सोमः । ततश्चतुर्वर्णादित्वात् (वा० ५।१।१२४) ष्यञ् । स्तनेऽपि च । कशेरुमेघयोः पुंसि' (इति मेदिनी)॥ यत्तु-शाखादित्वात् (५।३।१०३) यः-इति मुकुटः । तन्न । वृद्ध्यप्रसङ्गात् । 'सौम्यो बुधे मनोज्ञे स्यादनुग्रे सोम- | ध्वान्तारिदानवा वृत्राः देवते' (इल्वलासु च सौम्याः स्यु:-)' इति विश्वः ॥ वृणोति । 'वृञ् वरणे' (खा० उ० से०)। बाहुलकात् कः। 'वृत्रो रिपौ घने ध्वान्ते शैलभेदे च दानवे' (इति मेदिनी)॥ इति यान्ताः ॥ निवहावसरौ वारौ . बलिहस्तांशवः कराः । बलि: राजग्राह्यो भागः । अंशुः मयूखः । कीर्यते । 'कृ वारयति, वियते वा । 'वृञ् वरणे' (खा० उ० से.)। विक्षेपे' (तु०प० से.)। 'ऋदोरप्' (३।३।५७) । करोति पचाद्यच् (३।१।१३४)। घञ् (३।३।१८) वा । 'वार: वा । अच् (३।१।१३४)। 'करो वर्षांपले रश्मौ पाणौ प्रत्यायसूर्यादिदिवसे वारोऽवसरवृन्दयोः । कुब्जवृक्षे हरे द्वारे, वारं शुण्डयोः' (इति मेदिनी)॥ मद्यस्य भाजने' इति विश्वः॥ प्रदरा भङ्गनारीरुग्बाणाः संस्तरौ प्रस्तराध्वरौ ॥ १६१ ॥ | प्रदीर्यते । प्रदरणम् । अनेन वा। 'दृ विदारणे' (ऋया० संस्तीर्यते । 'स्तृञ् आच्छादने (श्या० उ० से.)। प० से.)। 'ऋदोरप' (३।३।५७) । 'प्रदरो रोगभेदे 'ऋदोरप्' (३।३।५७) । संस्तर-प्रस्तरावेतो प्रस्तराध्वर स्याद्विकारे शरभङ्गयोः' (इति मेदिनी)॥ योरपि । मणिपाषाणयोश्चापि (यथाक्रममुदीरिती)' इति विश्वः । अस्त्राः कचा अपि ॥ १६४॥ प्रस्तरः शय्या ॥ गुरू गीर्पतिपित्राद्यौ अस्यन्ते । 'असु क्षेपणे' (दि. ५० से.)। बाहुलकात् रः। गृणाति । 'गृ शब्दे' (क्या०प० से.)। 'कृयोरुच्च' (उ० | 'अनः काण कच पुसि क्लाबमथुराण शाणित (शत मादना) । १।२४) इत्युः । 'गुरुस्त्रिलिङ्गयां महति दुर्जरालधुनोरपि । अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूवरौ । पमान्निषेकादिकरे पित्रादौ सुरमन्त्रिणि' (इति मेदिनी)॥ काले' इत्युभाभ्यां संबध्यते । तौति । 'तु' सौत्रो गत्यादौ । द्वापरौ युगसंशयो। बाहुलकाद्वरः, दीर्घश्च । यद्वा,-तनोति बाहुलकाहः। तूश्चासौ द्वाभ्यां परः, द्वौ परावत्र वा। पृषोदरादिः (६।३।१०९)॥ वरश्चाच्छादकः । 'तूवरोऽश्मश्रुपुरुषे प्रौढाशृङ्गगवेऽपि च । प्रकारौ भेदसादृश्ये पुरुषे व्यजनत्यक्ते स्यात्कषायरसेऽपि च' (इति मेदिनी)॥ प्रकरणम् । कृत्रो घञ् (३।३।१८) 'प्रकारस्तल्यभेदयोः खणेऽपिरा: (इति मेदिनी) राति सुखम् । रायते वा । 'राते:' (उ० २।६६)। 'राः आकाराविङ्गिताक्रती ॥१६२॥ पुंसि खर्णवित्तयोः' (इति मेदिनी)॥ आकरणम् । घञ् (३।३।१८)। इनितं-चेष्टा । आकृतिः= परिकरः पर्यङ्कपरिवारयोः॥१६५॥ अवयवसंस्थानम् ॥ परिकीर्यते । 'कृ विक्षेपे (तु०प० से.)। 'ऋदोरप' (३।किंशारू धान्यशूकेषू | ३।५५) । यद्वा,-परिकीर्यतेऽनेन । 'पुंसि-' (३।३।११८) इति - किंचित् कुत्सितं वा शृणाति । 'शु हिंसायाम्' (त्र्या० प० | १-तूवरो दन्तोष्ठथमध्यो ग्रन्थकृता पठितः । वस्तुतस्तु पवसे०)। 'किंजरयोः श्रिणः' (उ० ११४) इति जुण् । “किंशारु- धमध्यः । वेदे तथा दर्शनात् 'अश्वस्तूपरो गोमृगः' इति-पीयूषना शस्यशूके विशिखे कङ्कपत्रिणि' (इति मेदिनी)॥ ! व्याख्या। अमर० ५४ Page #434 -------------------------------------------------------------------------- ________________ ४२६ अमरकोषः। [तृतीयं काण्ड onawaranawRAAAAAAAAAAAAAAAAAAAmirmannnnnnn घः । 'भवेत्परिकरो वाते पर्यङ्कपरिवारयोः । प्रगाढगात्रिका- | भावे (३३३।१८) वा। आडम्बं राति । 'आतोऽनुप-' (३।२।३) बन्धे विवेकारम्भयोरपि' इति विश्वः । 'यत्नारम्भौ परिकरौं' इति कः । आडम्बयति वा । बाहुलकादरन् । 'आडम्बर इति त्रिकाण्डशेषः॥ समारम्भे गजगर्जिततूर्ययोः' इति विश्वः ॥ मुक्ताशुद्धौ च तारः स्यात् अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च ॥१६८॥ तास्यति । अच् । यद्वा,-तार्यते। अनेन वा । घञ् (३।- अभिहरणम् । घन (३।३।१८) । अभिगम्याक्रमणम्३।१९) । घः (३।३।११८) वा । 'तारो मुक्तादिसंशुद्धों अभियोगः। संनहनं कवचादिधारणम ॥ तरणे शुद्धमौक्तिके । तारं च रजतेऽत्युच्चखरेऽप्यन्यवदीरि-- र: स्याजंगमे परीवारः खङ्गकोशे परिच्छदे।। तम् । ऋक्षाक्षिमध्ययोस्तारा सुग्रीवगुरुयोषितोः । बुद्धदेव्यां | जंगमे परिजने । परिवार्यतेऽनेन । परिवारणं वा । घञ् मता तारा' इति विश्वः॥ | (३।३।१८,१९) । 'उपसर्गस्य-' (६।३।१२३) इति दीर्घः। शारी वाया स तु त्रिषु । 'परीवारः परिजने खड्गकोशे परिच्छदे' (इति मेदिनी)। कर्बुरे परिच्छदः उपकरणम् ॥ शृणाति । 'शु हिंसायाम्' (ज्या० प० से.)। शृणातेवायु- विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ॥१६९ । वर्णनिवृत्तेषु' (वा० ३।३।२१) इति घञ् । 'शारः स्याच्छ विस्तीर्यते । 'स्तृञ् आच्छादने' (क्या० उ० से.)। 'वृक्षाबले वाच्यलिङ्गः पुंसि समीरणे' (इति तालव्यादौ मेदिनी)॥ ना) " सनयोर्विष्टरः' इति साधुः ॥ अथ प्रतिज्ञाजिसंविदापत्सु संगरः ॥१६६॥ द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यप्यनन्तरे । संगरणम् । संगीर्यते वा । अनेन वा । 'गृ शब्दे' (ऋया. प्रतिहियतेऽनेन, अत्र वा । 'हृज्' (भ्वा० उ० अ०) प० से.)। 'ऋदोरप्' (३।३।५७) । 'पुंसि-' (३।३।११८) घञ् (३।३।१९) 'उपसर्गस्य-' (६।३।१२२) इति दीर्घः इति घो वा । 'संगरो युधि चापदि । क्रियाकारे विषे गौरादिङीष् (४।१।४१)। 'प्रतीहारो द्वारि द्वाःस्थे द्वाःस्थि चाङ्गीकारे क्लीबं शमीफले' ( इति मेदिनी)॥ तायां तु योषिति' (इति मेदिनी)। अनन्तरे द्वाःस्थे ॥ बेदभेदे गुह्यवादे मन्त्रः विपुले नकुले विष्णौ बभ्रुः स्यात्पिङ्गले त्रिषु ॥१७०/ मन्छयते । मन्त्रणं वा । 'मत्रि गुप्तभाषणे' (चु० प० से०)। बिभर्ति. भरति वा । 'भृन' (जु० उ० अ०)। 'भृञ् घञ् (३।३।१९,१८)। 'मन्त्रो वेदविशेषे स्याद्देवादीनां च | च(भ्वा० उ० अ०) वा । 'कुर्धश्च' (उ० १।२२) इति कुद्वित्र साधने । गुह्यवादेऽपि च पुमान्' (इति मेदिनी)॥ च । यत्तु-भृञः शक्कादित्वात् कुर्विचनं च-इ मित्रो रवावपि । मुकुटः । तदुक्तसूत्रादर्शनमूलकम् , निर्मूलं च । बभ्रा नकुर मेद्यति । 'जिमिदा स्नेहने' (दि० प० से.)। 'अमिचि-विष्णौ विपुले पिङ्गले त्रिषु' इति बलशर्मा । 'बभ्रुर्विशाले नकुले मिदिशसिभ्यः कः' (उ०४।१६४)। "मित्रं सुहृदि न द्वयोः। कृशानावजे मुनौ शुलिनि पिङ्गले च' इति विश्वः ॥ (सूर्ये पुंसि) (इति मेदिनी)॥ सारो बले स्थिरांशे च न्याय्ये क्लीवं वरे त्रिषु । मखेषुयूपखण्डेऽपि स्वरुः __सरति । 'सृ स्थिरे' (३।३।१७) इति घञ्। 'सारो बले इषुः बाणः । खरति । खर्यते वा । 'स्व शब्दोपतापयोः' स्थिरांशे च मज्ज्ञि पुंसि जले धने । न्याय्ये क्लीबं त्रिषु वरे (भ्वा०प० अ०)। 'शस्वृत्निहि-' (उ० १११०) इत्युः । ( इति मेदिनी)॥ 'स्वरुः पुमान् यूपखण्डे भिदुरेऽप्यध्वरे शरे' (इति मेदिनी)। दुरोदरो द्यूतकारे पणे, द्यूते दुरोदरम् ॥ १७१ ॥ यूपखण्डे यूपे तक्ष्यमाणे प्रथमपतिते शकले ॥ दुष्टमासमन्तादुदरमस्य । 'दुरोदरो द्यूतकारे द्यूताक्षपणगुह्येऽप्यवस्करः॥१६७॥ योः पुमान्' । पणःग्लहः ॥ अबोधः कीर्यते । 'क विक्षेपे' (तु.प.से.) 'ऋदोरपुर र्गपणे कान्ता: सका । (३।३।५७)। कस्कादिः (८।३।४८) । 'वर्चस्केऽवस्करः' | कान्ता अरा अस्य । यद्वा,-कान्तं मनोज्ञमृच्छति, इयति (६।१।४८) इति वा साधुः । 'अवस्कारोऽपि वर्चस्के गुह्ये वा। 'कर्मण्यण' (३।२।१)। 'कान्तारोऽस्त्री महारण्ये विले (इति मेदिनी)। गुह्ये उपस्थे ॥ दुर्गमवम॑नि । पुंसि स्यादिक्षुभेदे' (इति मेदिनी)॥ आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते । आडम्ब्यते। 'डबि क्षेपे' चुरादिः । घञ् (३।३।१९)। १-'आश्रित्य दुर्ग गिरिकंदरोदरं क्रीडन्त्यमुष्मिन् सततं दरो. | दरम्' इति यमकान्निरुकारोऽपि, इति गोवर्धनः-इति मुकुट-पीयूपी । १-भाष्ये तु 'श' इत्यविभक्तिक एव निर्देशः, सिद्धान्तकौमुद्यामपि | २-आधुनिकमेदिनीपुस्तके तु 'दुरोदरं गतभेदे यतकृत्पणयोः पुमा. तथैव व्याख्यातम् । न्' इति पाठो लभ्यते । Page #435 -------------------------------------------------------------------------- ________________ नानार्थवर्ग: ३] मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ १७२ ॥ माद्यति परकृच्छ्रे । 'मदी हर्षे' ( दि० प० से० ) । ' कृधूमदिभ्यः कित्' (उ० ३।७३) इति सरः । 'मत्सरा मक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान् । असह्यपर संपत्तौ कृपणे चाभिधेयवत्' ( इति मेदिनी ) । तद्वान् = अम्यशुभद्वेषवान् ॥ देवादृते वरः श्रेष्ठे त्रिषु क्लीवं मनाप्रिये । त्रियते । वरणं वा । 'वृज् वरणे' ( स्वा० उ० से० ) । 'ग्रहवृह - ' ( ३।३।५८ ) इत्यप् । यद्वा - वृणोति, वरति वा । पचाद्यच् ( ३।१।१३४ ) । ' वरो जामातरि वृतौ देवतादेरभी प्सिते । षिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् । वरी प्रोक्ता शतावर्यं वरा च स्यात्फलत्रिके । मनागिष्टे वरं क्लीबं केचिदाहुस्तदव्ययम्' ( इति मेदिनी ) ॥ व्याख्यासुधाख्यव्याख्यासमेतः । ) किरति, वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ॥ कृणाति । ‘कॄ हिंसायाम्’ ( क्या० प० से० कीर्यते वां । ‘कॄ विक्षेपे’ (तु० प० से० ) वा । 'कृशृपृकटि - ' ( उ० ४।३० ) इतीरन् । करिणमीरयति । 'ईर गतौ' ( आ० से० ) । ‘कर्मण्यण्’ ( ३।२।१ ) । ' वंशाङ्कुरे करीरोऽस्त्री वृक्षभिद्धटयोः पुमान् । करीरा चीरिकायां च दन्तमूले च दन्तिनाम्' (इति मेदिनी ) ॥ ' (अ० ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् । प्रतिसरति । पचाद्यच् ( ३।१।१३४ ) । प्रतिखियते । अनेन वा । ‘पुंसि-' ( ३।३।११८ ) इति घः । ' भवेत्प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे । व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डले । आरक्षे करसूत्रे च नियोज्ये त्वन्यलिङ्गकः' ( इति मेदिनी ॥ १७३ ॥ हरति । ‘हृञ्’ (भ्वा० उ० अ० ) । 'अच इः' (उ० ४|१३९) । 'हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु । सिंहाश्वकपिभेकाहि शुकलोकान्तरेषु च । हरिर्वाच्यवदाख्यातो हरि कपिलवर्णयोः' इति विश्वः ॥ ४२७ शर्करा कर्परांशेऽपि शृणाति, शीर्यते वा। ‘शू हिंसायाम् ' ( क्या० प० से० ) । ‘श्रः करन्' ( उ० ४।३ ) । 'शर्करा खण्डविकृतावुपलाकर्परांशयोः । शर्करान्वितदेशेऽपि भेदे शकलेऽपि च ' ( इति मेदिनी ) ॥ इरा भूवाक्सुराप्सु स्यात् एति, ईयते वा । 'इण् गतौ' (अ० प० अ० ) । 'ऋन्द्राग्र-' ( उ० २।२९ ) इति साधुः ॥ तन्द्रा निद्राप्रमीलयोः । तत् राति । 'आतोऽनुप - ' ( ३।२।३ ) इति कः । स्त्रियां टाप् (४।१।४)। केचिद् गौरादित्वात् ( ४।१।४१ ) ङीषमाहुः तद् द्राति वा । 'द्रा कुत्सायां गतौ' (अ० प० अ० ) । 'निद्रातन्द्रा - ' ( ३।२।१५८ ) इति तदो नान्तत्वं निपात्यते । प्रमीला = अत्यन्तश्रमादिना मोहप्राया ॥ धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि ॥ १७६ ॥ धीयते । 'धे पाने' ( भ्वा० प० अ० ) । 'धः कर्मणि ष्ट्रन्' ( ३।२।१८१ ) । षित्त्वात् ( ४।१।४१ ) ङीष् । 'धात्री जनन्यामलकीवसुमत्युपमातृषु' ( इति मेदिनी ) ॥ क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका । त्रिषु क्रूरेऽधनेऽल्पेऽपि क्षुद्रः क्षुणत्ति, क्षुद्यते वा । 'क्षुदिर संचूर्णने' (रु० उ० अ० ) । 'स्फायितश्चि' (उ० २।१३ ) इति रक्। 'क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत् । क्षुद्रा व्यङ्गानटी कण्टकारिका सरघासु च । चाङ्गेरीवेश्ययोर्हिखामक्षिकामात्रयोरपि' इति विश्वः ॥ व्यङ्गा = अङ्गहीना । सरघा = मधुमक्षिका ॥ मीयते, अनया चा । माति, मिमीते वा । 'मा माने' ( अ० प० अ० ) । 'माङ् माने' ( जु० आ० अ० ) वा । 'हुयामा - ' ( उ० ४।१६८ ) इति त्रन् । 'मात्रा कर्णविभूषायां वित्ते माने यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ॥ १७४ ॥ परिच्छदे | अक्षरावयवे स्वल्पे क्लीबं कार्येऽवधारणे' (इति शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु । मेदिनी ) ॥ |आलेख्याश्चर्ययोश्चित्रम् मात्रा परिच्छदे ॥ १७७ ॥ अल्पे च परिमाणे स्यान्मात्रं कार्येऽवधारणे । चिनोति, चीयते वा । 'अमिचि ' ( उ० ४।१६४ ) इति क्रः । 'चित्राखुपणगोडुम्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्र नदीभेदेषु च स्त्रियाम् । तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि । तद्युक्तयोर्वाच्यलिङ्गं चित्री झिल्यां नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालिखनभेदयोः' ( इति मेदिनी ) ॥ कलत्रं श्रोणिभार्ययोः ॥ १७८ ॥ गडति, गड्यते वा । 'गड सेचने' ( भ्वा० प० से० ) । 'गडेरादेश्च कः' ( उ० ३।१०६ ) इत्यनन् । डलयोरेकत्वम् । यात्रा स्याद्यापने गतौ ॥ १७५ ॥ कलं त्रायते वा । 'त्रैड् पालने' ( भ्वा० आ० अ० ) । कः यानम् । अनेन वा । ' या प्रापणे' ( अ० प० अ० ) | ( ३1२1१ ) | कडति, कड्यते वा । 'कड शासने ( मदे )' 'हुयामा - ' ( उ० ४।१६८) इति त्रन् । 'यात्रा तु यापनोपाये | ( भ्वा० प० से ० ) । बाहुलकादत्रन् । 'दुर्गस्थाने नृपादीनां गतौ देवार्चनोत्सवे' इति विश्वः ॥ | कलत्रं श्रोणिभार्ययोः' इति रभसः ॥ Page #436 -------------------------------------------------------------------------- ________________ ४२८ अमरकोषः। [ तृतीयं काण्डम् १७९॥ लाब बजे सै तायाम्' ( १२।१८२) छुरिका योग्यभाजनयोः पात्रम् अजिरं विषये कायेऽपि पाति, पायते वा । पीयतेऽनेन वा। 'पा रक्षणे' (अ० प० अजन्त्यत्र, अनेन वा । 'अज गतौ' (भ्वा० प० से.) अ.)। 'पा पाने' (भ्वा०प० अ०) वा। ष्ट्रन् (उ० ४।१५९)। 'अजिरशिशिर-' (उ० ११५३) इति साधुः । 'अजिरं प्रायो 'पात्रं तु भाजने योग्ये पात्रं तीरद्वयान्तरे। पात्रं घुवादौ वाते विषये दुर्दुरे तनौ । (स्त्री चण्ड्याम् )' ( इति मेदिनी)। पणे च राजमन्त्रिणि चेष्यते' इति विश्वः॥ अम्बरं व्योनि वाससि ॥ १८१॥ पत्रं वाहनपक्षयोः। | अम्बते, अम्ब्यते वा । 'अबि शब्दे' (भ्वा० आ० से.)। पतन्त्यनेन । 'दाम्नी-(३।२।१८२) इति टन् । 'पत्रबाहुलकादरः। 'अम्बरं वाससि व्योन्नि कार्पासे च सुगन्धके' तु वाहने पणे पक्षे च शरपक्षिणोः' इति विश्वः ॥ इति विश्वः ॥ निदेशग्रन्थयोः शास्त्रम् चक्रं राष्ट्रऽपि निदेशः आज्ञा। शासनम् । निष्यते अनेन, इति वा ।। ___ क्रीयतेऽनेन । घअर्थे कः (वा० ३।३।५८)'-कृजादीनां के' (वा० ६।१।१२) इति द्वित्वम् । 'चक्र: कोके पुमान् 'सर्वधातुभ्यः ष्ट्रन्' (उ० ४।१५९)॥ | क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणाशस्त्रमायुधलोहयोः॥१७९॥ | स्त्रयोः । जलावर्तेऽपि ( इति मेदिनी) ॥ शस्यतेऽनेन । 'शसु हिंसायाम्' (भ्वा०प० से.) । अक्षरं तु मोक्षेऽपि 'दाम्नी-' (३।२।१८२) इति ष्ट्रन् । 'शस्त्रं लोहास्त्रयोः क्लीवं न क्षरति । 'क्षर संचलने' (भ्वा० प० से.)। 'पचाद्यच्' छुरिकायां तु योषिति' (इति मेदिनी)॥ (३।१११३४)। यद्वा,-अश्नुते । 'अशू व्याप्तौ' (खा. आ. स्याजटांशुकयोर्नेत्रम् से.)। 'अशेः सरः' (उ० ३।७०)। 'मोक्षेऽपवर्ग ओंब्रह्मण्य. नयति, नीयते, अनेन वा। 'णीञ् प्रापणे' (भ्वा० उ० च्युतेऽक्षरम्' इत्यनेकार्थकोषः ॥ अ०)। 'दानी- (३।२।१८२) इति ष्ट्रन् । 'नेत्रं (मथिगुणे क्षीरमप्सु च। वस्त्रे तरुमूले विलोचने । नेत्रं रथे च नाड्यां च नेत्रो) नेतरि | | घस्यते । 'घस्ल अदने' (भ्वा०प० अ०)। 'घसेः किच्च' भेद्यवत्' इति विश्वः। 'नेत्रं मथिगुणे वस्त्रभेदे मूले द्रुमस्य च।। चा (उ० ४।३४) इतीरन् । 'गमहन-(६।४।९८) इत्यल्लोपः। रथे चक्षषि नद्यां च नेत्री नाड्यां च योषिति' (इति मेदिना)॥('शासिवसि-') (1३१६०) इति (षत्वम्)। 'क्षीरं दुग्धे जले' क्षेत्रं पत्नीशरीरयोः। (इति मेदिनी)॥ क्षयति, क्षीयते, अनेन वा। 'क्षि क्षये' (भ्वा०प० | स्वर्णेऽपि भूरिचन्द्रौ द्वौ अ०)। 'क्षि निवासगत्योः ' (तु०प० अ०) वा । ष्ट्र (उ० भवति, भूयते वा । 'भू सत्तायाम्' (भ्वा० प० से.)। ४।१५९)। 'क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः' (इति 'भू प्राप्तौ' (चु० आ० से.)। 'अदिशदि-' (उ० ४।६५) मेदिनी)॥ इति फ्रिन् । 'भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं मुखाने क्रोडहलयोः पोत्रम् सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः' (इति मेदिनी)॥ पूयतेऽनेन । 'पूञ् पवने' (त्र्या० उ० से.)। 'हलसूक __चन्दति । 'चदि आह्लादने' (भ्वा०प० से.)। 'स्फायिरयोः पुवः' ( ३।२।१८३ ) इति ष्टन् । 'पौत्रं वस्त्रे मुखाग्रे च | तश्चि-' (उ० २।१३) इति रक् । 'चन्द्रः कर्पूरकाम्पिल्लसूकरस्य हलस्य च' इति विश्वः॥ सुधांशुवर्णचारुषु' (इति मेदिनी)॥ गोत्रं तु नानि च ॥ १८०॥ ___द्वारमात्रे तु गोपुरम् ॥ १८२ ॥ गूयतेऽनेन । 'गुङ् शब्दे' (भ्वा० आ० अ०)। टन् पुरति । 'पुर अग्रगमने' (तु. प० से.)। 'इगुपध(उ० ४.१५९)। गां त्रायते वा । 'त्रै' (भ्वा० आ० अ०)। (३।१।१३५) इति कः। गवां पुरम् । 'गोपुरं द्वारि पूरि 'आतोऽनुप- (३॥२॥३) इति कः । 'गोत्रा भूगव्ययोर्गोत्रः कैवर्तीमुस्तकेऽपि च' (इति मेदिनी)॥ शैले गोत्रं कुलाख्ययोः। संभावनीयबोधे च काननक्षेत्रवर्त्मसु' गुहादम्भौ गहरे द्वे (इति मेदिनी)॥ गाह्यते । 'गाहू विलोडने' (भ्वा० आ० से.)। 'छित्वरसत्रमाच्छादने यज्ञ सदादाने वनेऽपि च । | छत्वर-' ( उ० ३।१) इति साधुः। 'गह्वरस्तु गुहादम्भ सीदन्त्यत्र, अनेन वा। 'षद विशरणादौ' (भ्वा०प० । निकुजगहनेष्वपि' इति विश्वः॥ अ०)।ष्ट्रन् ( उ० ४।१५९)। 'सत्रं यज्ञे सदादानच्छादना ___ रहोऽन्तिकमुपहरे। रण्यकैतवे' (इति मेदिनी)॥ उपहरन्त्यत्र । 'दृ कौटिल्ये' (भ्वा० प० अ०) । 'पुंसि-' Page #437 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४२९ (३।३।११८) इति घः । यत्तु-गह्वरवदुपह्वरम्-इति मुकुटे- परिच्छदे । श्रुतिशाखान्तरे हेतावुभयार्थप्रयोजके । इतिकर्तनाभाणि । तन्न । छित्वरादावस्य पाठाभावात् । 'उपह्वरं व्यतायां च (तन्त्री वीणागुणे मता । अमृतादेहशिरयोः) समीपे स्यादेकान्ते च नपुंसकम्' (इति मेदिनी)॥ (इति मेदिनी)॥ पुरोऽधिकमुपर्यग्राणि औशीरं चामरे दण्डेऽप्यौशीरं शयनासने ॥१८५॥ अग्यते, अगति वा। 'अग कुटिलायां गती' (भ्वा०प० उश्यते 'वश कान्ती' (अ.प.से.) । 'नशेः कित्' से.)। 'ऋजेन्द्राग्र- (उ० २।२९) इति साधुः । 'अगं पुर-(उ० ४३१) इतीरन् । प्रज्ञाद्यण् (५।४।३८)। यद्वा,-उशीरस्तादुपरि परिमाणे पलस्य च। आलम्बने समूहे च प्रान्ते च स्येदम् । 'तस्येदम् (४।३।१२०) इत्यण् । 'औशीरं चामरे स्यान्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्' | दण्डे औशीरं खापपीठयोः' इत्यजयः॥ (इति मेदिनी)॥ पुष्करं करिहस्ताने वाद्यभाण्डमुखे जले। अगारे नगरे पुरम् ॥१८३॥ व्योम्नि खगफले पझे तीर्थोषधिविशेषयोः॥ १८६॥ मन्दिरं च ___पुष्णाति, पुष्यते, अनेन वा । 'पुष पुष्टौ' (त्र्या०प० पिपर्ति । 'प पालनपूरणयोः' (जु०प० से.)। मूल- से.)। 'पुषः कित्' (उ० ४।४) इति करन् । 'पुष्कर विभुजादित्वात् (वा० ३।२।५) कः । यद्वा,-पुरति । 'पुर अग्र-पङ्कजे व्योम्नि पयःकरिकराग्रयोः । औषधिद्वीपविहगतीर्थरागमने' (तु०प० से.)। 'इगुपध-' (३।१।१३५) इति कः। गोरगान्तरे । पुष्करं तूर्यवके च काण्डे खङ्गफलेऽपि च' 'परं शरीरमित्याहुहोपरिगृहे पुरम् । पुरो गुग्गुलराख्यातो (इति विश्वः)॥ नगरेऽपि पुरं पुरी' इति धरणिः ॥ अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । मन्दतेऽत्र । 'मदि स्तुत्यादी' (भ्वा० आ० से.)। 'इषि- छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च९८७ मदिमुदि-' (उ० ११५१) इति किरच् । 'मन्दिरं नगरेऽगारे | अन्तं राति । 'रा दाने (अ०प० अ०)। 'आतोऽनुप-' क्लीबं ना मकरालये' (इति मेदिनी)॥ | (३।२।३) इति कः ॥ ___अथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे। | मुस्तेऽपि पिठरम् राजति । 'राजृ दीप्ती' (भ्वा० उ० से.) । ट्रन् (उ० पेठति. पिठ्यते वा । 'पीठ हिंसासंक्लेशनयोः' (भ्वा० प० ४११५९)। 'राष्ट्र स्यादुपवर्तने । उपद्रवे क्लीबपुंसोः' (इति | से.) बाहलकादरो गुणाभावश्च । 'पिठरः स्थाल्यां ना क्लीब मेदिनी)॥ मुस्तामन्थानदण्डयोः' (इति मेदिनी)॥ दरोऽस्त्रियां भये श्वभ्रे राजकशेरुण्यपि नागरम् । दरणम् । दीर्यते वा । 'दृ भये' (भ्वा०प० से.) 'दृ | ___ नगरे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् । यद्बा,-न विदारणे' (त्र्या०प० से०) वा। 'ऋदोरप्' (३।३।५७) अगं राति । नकारेण 'सुप्सुपा' इति समासः । 'नागरं 'दरोऽस्त्री साध्वसे गर्ते कन्दरे तु दरी स्मृता। दराऽव्ययं मुस्तके शुण्ठयां विदग्धे नगरोद्भवे' (इति मेदिनी)। राजमनागर्थे' (इति मेदिनी)॥ कशेरुः कन्दविशेषः ॥ वज्रोऽस्त्री हीरके पवौ ॥ १८४ ॥ शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ॥१८८॥ वजति । 'वज गतौ' (भ्वा०प० से.)। 'ऋनेन्द्र-' __ शर्वर्या भवम् । 'तत्र भवः' (४॥३॥५३) इत्यण् । खामी (उ० २।२९) इति साधुः। 'वज्रं स्याद्वाधके धात्र्यां क्लीवं तु 'घातुकेभे नृलिङ्गकम्' इति पठित्वा 'घातुकश्चासाविभश्च । योगान्तरे पुमान् । वज्रा मुह्यां गुडूच्यां च वजी स्नुह्यन्तरे | नृलिङ्गं पुंलिङ्गम्' इति व्याख्यत् ॥ स्मृता । दम्भोलौ हीरकेऽप्यस्त्री वज्रं त्रपुवरत्रयोः' (इति दन्तोष्ठ्यादौ मेदिनी)॥ गौरोऽरुणे सिते पीते तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे। ___ गोरति । 'गुरी उद्यमने' (तु० आ० से.)। गवते वा मनोऽत्र । 'गुङ् गतौ' (भ्वा० आ० अ०) वा । 'ऋजेन्द्र__ तननम् , तन्यते, अनेन वा । 'तनु विस्तारे' (त. उ० (उ० २।२९) इति साधुः । यद्वा,-गुर्यतेऽनेन । 'गुरी' (तु. से०) । ष्ट्रन (उ० ४।१५९)। यद्वा,-तन्त्रणम् । तच्यते वा। 'तत्रि धारणे' (चु०प० से.)। घञ् (३।३।१८)। यत्तु आ० से.)। 'हलच' (३।३।१२१) इति घञ्। गोर एव । 'स्फायितचि-' (उ० २।१३) इति रक्-इति मुकुट आह । । १-शयनासनयोः समुदितयोः संज्ञेयम्-इति स्वामी ॥–शयनं तन्न । उक्तधातोस्तत्र पाठाभावात् । तनोते रकि नलोपप्रस- चासनं च शयनासनम् । तत्र युगपद्वर्तते । तत्र यथा-'राजाभिधानाजात् । तन्त्रयतेर्घयाचा वा सिद्धत्वाच्च । 'तन्त्रं कुटुम्बकृत्ये क्षरमुद्रितं तदौशीरमालोक्य न कस्य भीति'-इत्यनेकार्थकैरवाकरस्यात्सिद्धान्ते चौषधोत्तमे । प्रधाने तन्तुवाये च शास्त्रभेदे । कौमुदी।-सुभूतिस्तु पृथगेवाह-इति मुकुटः॥ भवम् । अत्यन्तरे/तु या Page #438 -------------------------------------------------------------------------- ________________ अमरकोषः। [ तृतीयं काण्डम् " प्रज्ञाद्यण (५।४।३८)। 'गौरः पीतेऽरुणे श्वेते विशुद्ध चाभि क्रूरौ कठिननिर्दयौ ॥ १९१॥ धेयवत् । ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे । (गौरी कृन्तति । 'कृती छेदने' (तु. प० से.)। 'कृतेश्छः क्रू त्वसंजातरजःकन्याशंकरभार्ययोः । रोचनीरजनीपिङ्गाप्रियङ्गु- च' (उ० २।२१) इति रक् । 'क्रूरस्तु कठिने घोरे नुशंसेऽ. वसुधासु च । आपगाया विशेषे च यादसांपतियोषिति) | प्यभिधेयवत्' इति विश्वः॥ (इति मेदिनी)॥ उदारो दातृमहतोः व्रणकार्यप्यरुष्करः। | उच्चैरासमन्तादृच्छति । पचाद्यच् (३।१।१३४)। 'उदारो अरुः करोति । 'दिवाविभा-' (३।२।२१) इति टः । 'अरु- दातृमहतोदक्षिणे चाभिधेयवत्' (इति मेदिनी)॥ एकरो व्रणकृति त्रिषु भालातके पुमान्' (इति मेदिनी)॥ इतरस्त्वन्यनीचयो। जठरः कठिनेऽपि स्यात् इना कामेन तरति । 'तृ' (भ्वा०प० से.) पचायच् जायते, अस्मिन् वा । 'जनी' (दि० आ० से.)। 'जने- (३।१।१३४)॥ ररष्ठ च' (उ० ५।३८) इत्यरः । 'जठरो न स्त्रियां कुक्षी | मन्दस्वच्छन्दयोः स्वैरः । बद्धकक्खटयोस्त्रिषु' (इति मेदिनी)॥ | खेन स्यातव्येण ई. ईरति वा । ईर गतौ कम्पने च' अधस्तादपि चाधरः॥ १८९॥ (अ० आ० से.) । 'ईर प्रेरणे' (चु० उ० से.) वा । न धरति । 'धृञ् धारणे' (भ्वा० उ० अ०)। पचाद्यच् पचाद्यच् (३।१११३४)। 'खादीरेरिणीः' (वा० ६।१।९९) (३।१।१३४)। यद्वा,-धरादुच्चात्कठिनाद्वाऽन्यः । “अधरस्तु इति वृद्धिः । यत्तु मुकुट:-खेन स्वयमेव न तत्संगत्यान्य पुमानोष्ठे हीनेऽनूर्वेऽपि वाच्यवत्' (इति मेदिनी)॥ इयर्ति । अच् (३।१।१३४)-इति व्याख्यत् । तन्न । अचि अनाकुलेऽपि चैकाग्रः गुणे च 'स्वारः' इति प्रसङ्गात् ॥ . .. एकमेकत्र वाऽग्रमस्य । 'एकाग्रमन्यलिङ्गं स्यादेकतानेऽप्य शुभ्रमुद्दीप्तशुक्लयोः॥ १९२॥ नाकुले' (इति मेदिनी)॥ शोभते । 'शुभ दीप्तौ' (भ्वा० आ० से.) 'स्फायितव्यग्रो व्यासक्त आकुले। चि-(उ०२।१३) इति रक् । 'शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तविविधं विविधे वाऽग्रमस्य । विरुद्धमगति वा । 'अग कुटि-शकयोस्त्रिषु' (इति मेदिनी)॥ लायां गतौ' (भ्वा०प० से.)। 'ऋजेन्द्र-' (उ० २।२९) __ इति रान्ताः ॥ इति साधुः ॥ चूडा किरीटं केशाश्च संयता मौलयस्त्रयः। उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यात् __ मूलस्यादूरे भवः । सुतंगमादित्वात् (४।२।८०) इञ् । उत्तरति । 'तृ प्लवनतरणयोः' (भ्वा० प० से.)। पचा- | | यद्वा,-मूलस्यापत्यम् । 'अप्त इञ्' (४।१।९५) । “किरीटे द्यच् (३।१।१३४) । यद्वा,-अतिशयेनोद्गतः। तरप् (५।३। मौलिरक्लीबे चूडासंयतकेशयोः' इति रभसः । 'मौलि: ५७)। द्रव्यप्रकर्षत्वान्नामु (५।४।११)। 'उत्तरं प्रतिवाक्ये किरीटे धम्मिल्ले चूडायामनपुंसकम् । अशोकपादपे पुंसि' (इति स्यादूोंदीच्योत्तमेऽन्यवत् । उत्तरस्तु विराटस्य तनये दिशि मेदिनी)॥ चोत्तरा' इति विश्वः॥ अनुत्तरः ॥१९॥ दुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः॥ १९३॥ एषां विपर्यये श्रेष्ठे मातङ्गः हस्ती । काण्डः बाणः । पीलति । 'पील प्रति ष्टम्भे' (भ्वा०प० से.)। मृगय्वादित्वात् (उ० ११३७) उः। उत्तरस्याभावः। उत्तरस्य विरुद्धो वा। श्रेष्ठे न उत्तरो 'पीलः पुमान् प्रसूने स्यात्परमाणौ मतगजे । अस्थिखण्डे यस्मात् ॥ च तालस्य काण्डपादपभेदयोः' (इति मेदिनी)॥ __ दूरानात्मोत्तमाः पराः। पिपति, पूर्यते, अनेन वा। पचाद्यच् (३।१।१३४)।। कृतान्तानेहसोः कालः 'ऋदोरप' (३।३।५७) । 'पुंसि-' (३।३।११८) इति घो वा। कृतान्तः यमः । कालयति । 'कल शब्दसंख्यानयोः' 'परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले (इति मेदिनी)॥ | (भ्वा०प० से.)। 'कल प्रेरणे' (चु०प० से.) वा । ण्यन्तः । पचाद्यच् (३।१।१३४)। यद्वा,-कल्यते संख्यायते । स्वादुप्रियौ च मधुरौ कर्मणि पञ् (३।३।१९) । यत्तु-कलयति भूतान्यायुर्वामधु माधुर्य राति । अस्त्यत्र वा। 'आतोऽनुप-' (३।२। इति खामी व्याख्यत् । तन्न । अदन्तत्वेन वृद्ध्यप्रसङ्गात् । यद्वा,३) इति कः । 'ऊषसुषि-' (५।२।१०७) इति रो वा ।। "मधुरौ खादुशोभनौ' इति व्याडिः । 'मधुरस्तु रसे विषे। १-आधुनिकमेदिनीपुस्तके तु 'नाऽशोकद्री स्त्रियां भूमौ' इति मधुरं रसवत्वादुप्रियेषु मधुरोऽन्यवत्' इति विश्वः ॥ पाठ उपलभ्यते ॥ Page #439 -------------------------------------------------------------------------- ________________ नानार्थवर्ग: ३ ] कल्यते । ‘कल उपदेशे ं ( ) । घञ् ( ३।३।१९ ) । 'कालो मृत्यो महाकाले समये यमकृष्णयोः ' ( इति मेदिनी ) ॥ चतुर्थेऽपि युगे कलिः । कलयति, कल्यते वा । 'कल गतौ संख्याने च' ( चु० उ० से० ) अदन्तः। ‘अच इः' ( उ० ४। १३९ ) । 'कलिः स्त्री कलिकायां ना शूराजिकलहे युगे ' ( इति मेदिनी ) ॥ स्यात्कुरङ्गेऽपि कमलः व्याख्यासुधाख्यव्याख्यासमेतः । कामयते, काम्यते वा । 'कमु कान्तौ ' ( स्वा० आ० से० ) । णिभावे वृषादित्वात् ( उ० १।१०६ ) कलः । 'कमलं सलिले ताम्रे जलजे व्योम्नि भेषजे । मृगभेदे तु कमल:' ( इति मेदिनी ) ॥ करः=राजग्राह्यः। उपहारः = पूजासामग्री । प्राण्यङ्गजः - त्वक्सं कोचः। बलते, वल्यते वा । 'बल प्राणने' (भ्वा० प० से ० ) । 'वल संवरणे' (भ्वा० आ० से० ) । 'सर्वधातुभ्य इन्' ( उ० ४।११८)। ‘बलिर्दैत्यप्रभेदे च करचामरदण्डयोः । उपहारे पुमान् स्त्री तु जरया श्लथचर्मणि । गृहदारुप्रभेदे च जठराव - यवेऽपि च' (इति मेदिनी ) ॥ स्थौल्यसामर्थ्य सैन्येषु वलं ना काकसीरिणोः १९५ । वलते, वलति, वल्यते वा, अनेन वा । 'बल संचरणे' (भ्वा० आ० से० ) । ‘बल प्राणने ' ( भ्वा० प० से० ) वा पचाद्यच् ( ३।१।१३४)। कर्मणि घञ् ( ३।३।१९ ) वा । संज्ञापूर्वकत्वाद्वृद्ध्यभावः। ‘पुंसि - ' ( ३।३।११८) इति घो वा 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः । बलो हलायुधे दैत्यभेदे बलिनि वायसे' इति विश्वः ॥ वातूलः पुंसि वात्यायामपि वातासहे त्रिषु । । ( प्रावारेऽपि च कम्बलः ॥ १९४ ॥ काम्यते। ‘कमेर्बुक् च' ( उ० १।१०७ ) इति कलः । कं कुत्सितं शिरोऽम्बु वा वलते वा । 'बल संवरणे संचरणे च ' ( भ्वा० आ० से०) 'कम्बलो नागराजे स्यात्सास्नाप्रावारयोरपि । कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम् ' ( इति मेदिनी ) ॥ करोपहारयोः पुंसि वलिः प्राण्यङ्गजे स्त्रियाम् । वातानां समूहः । वातं न सहते । 'वातात्समूहे च' ( वा० ५।२।१२२) इत्यूलः । चात् तदसहने । 'वातूलो वातुलोऽपि स्यात्' इति द्विरूपकोषाद्धस्वमध्योऽपि । 'वात सुखसेवनयोः ' ( चु० उ० से० ) अदन्तः । बाहुलकादुलच् ॥ भेद्यलिङ्गः शठे व्यालः पुंसि श्वापद सर्पयोः ॥ १९६ ॥ विरुद्धमा समन्तादलति । अडति वा । 'अल भूषणादौ' (भ्वा० प० से० ) । 'अड उद्यमे' ( वा० प० से० ) । डलयो - १ - 'आद्य औष्ठयादिः, अन्त्यो दन्तोष्ठधादिः इति विशेषो न गणितः’—इति क्षीरस्वामी ॥ २- वातरूवातुलौ च दृश्येते - इति क्षीरस्वामी ॥ ४३१ रेकत्वम् । पचाद्यच् ( ३।१।१३४ ) । 'व्यालो दुष्टगजे सर्पे शठे श्वापदसिंहयोः' (इति हैमः ) ॥ मोsस्त्री पापविकिट्टानि मलयति । ‘मल तत्कृतौ' अदन्तः । मलते वा । 'मल धारणे' ( भ्वा० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । 'मलोsat पापविट् किट्टे कृपणे त्वभिधेयवत्' ( इति मेदिनी) । विट् = विष्ठा । किट्ट = तैलाद्यधोभागस्थं शिङ्खाणादि च । 'वसा शुक्रमसृग् मज्जा मूत्रं विकर्णत्वड्नखाः । श्लेष्माश्रु दूषिका खेदो द्वादशैते मला नृणाम् ॥ अस्त्री शूलं रुगायुधम् । शूलति । ‘शूल रुजायाम्' ( वा० प० से० ) । 'इगुपध- ' ३।१।१३५ ) इति कः । 'शूलोऽस्त्री रोग आयुधे । मृत्युकेतनयोगेषु (शूला स्यात्पण्ययोषिति ) ' ( इति मेदिनी ) ॥ शङ्कावपि द्वयोः कीलः कीलति, कील्यते, अत्र, अनेन वा । ' कील बन्धे' ( वा० प० से० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । कर्मणि घञ् ( ३।३।१९ ) । पुंसि - ' ( ३।३।११८ ) इति घो वा । 'कीलः कफोणिकाघाते स्थाणौ च ज्वलनार्चिषि' इति धरणिः । ' कीलो लेशे द्वयोः स्तम्भज्वालाकफोणिशङ्कुषु' इति विश्वः ( मेदिनी) । ' कीलोऽग्नितेजसि । कफोणिस्तम्भयोः शङ्कौ कीला रतहृतावपि ' ( इति हैमः) ॥ पालिः ख्यख्यङ्कपङ्गिषु ॥ १९७ ॥ पालयति, पाल्यते वा । अत्र । अनया वा । 'पाल रक्षणे' (चु० प० से ० ) ण्यन्तः । ' अच इ: ' ( उ० ४।१३९) 'पालिः कर्णलतायां स्यात्प्रदेशे पतिचिह्नयोः' इत्यजयः । सश्मश्रुयुवती पालिः प्रस्थः (पङ्क्तिः ) कर्णलतापि च' इति त्रिकाण्डशेषः । 'पालिः कर्णलताग्रेऽसौ पङ्कावङ्कप्रभेदयोः । छात्रादिदेये स्त्री पाली यूकासश्मश्रुयोषितोः' ( इति मेदिनी ) ॥ कला शिल्पे कालभेदेऽपि कलयति, कल्यते वा । ‘कल शब्दसंख्यानयो:' ( चु० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । यद्वा, - कं लाति । 'कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशे च चन्द्रस्य कलनाकालमानयोः ' ( इति मेदिनी)। 'तालेषु च गुरुः कला' ॥ आली सख्यावली अपि । आ अलति, अल्यते वा अनया वा । 'अल भूषणादौ' (भ्वा० प० से० ) । 'सर्वधातुभ्य इन्' ( उ० ४।११८)। 'कृदिकारात् -' ( वा० ४।१।४५ ) इति वा ङीष् । 'आलिविंशदाशये । त्रिषु स्त्रियां वयस्यायां सेतौ पङ्क्तौ च कीर्तिता' ( इति मेदिनी ) ॥ अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥ १९८ ॥ वेलति । 'वेऌ गतौ' (स्वा० प० से ० ) । पचाद्यच् (३।११ Page #440 -------------------------------------------------------------------------- ________________ अमरकोषः। [तृतीयं काण्डम् १३४) । वेल्यते, अनया वा । 'वेल कालोपदेशे' (चु० उ० (३।१।१३४)। 'फलं हेतुसमुत्थे स्यात्फलके व्युष्टिलाभयोः । से०)। 'गुरोश्च हलः' (३।३।१०४) इत्यङ् । 'वेला काले च | जातीफलेऽपि ककोले सस्यबाणारयोरपि' इति विश्वः ॥ सीमायामब्धेः कूलविकारयोः। अक्लिष्टमरणे रोगे ईश्वरस्य च | छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना ॥ २०१॥ भोजने' (इति मेदिनी)॥ __ पटं विस्तार लाति । 'ला दाने (अ० प० अ०)। 'आतोबहुलाः कृत्तिका गावो बहुलोऽग्नौ शितो त्रिषु। ऽनुप-' (३।२॥३) इति कः । 'अथ पटलं पिटके च वहति । 'वह प्रापणे' (भ्वा० उ० अ०)। बाहुलकादु- | परिच्छदे। छदिदृयोगतिलके क्लीबं, वृन्दे पुनर्न ना' (इति लच् । बहु लाति वा। 'बहुला नीलिकायां स्यादेलायां गवि | मेदिनी)। स्त्रियां गौरादिः (४।१।४१)। छदिः गृहाच्छादनम् । योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंसकम् । पुंस्यमौ | 'छानी' इति ख्यातम् ॥ . कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः' (इति मेदिनी)। शितो= | अधःस्वरूपयोरस्त्री तलम् कृष्णे ॥ __तलति । 'तल प्रतिष्ठायाम्' (भ्वा० ५० से.)। पचाद्यच् लीला विलासक्रिययोः (३।१।१३४)। 'तलं स्वरूपेऽनूर्वेऽस्त्री क्लीबं ज्याघातवारणे । लेलायनम् । 'लेला दीप्तौ कण्द्धादिः । भिदायड (३३- कानने कार्यबीजे च पुंसि तालमहीरुहे। चपेटे च त्सरौ तन्त्री१०४)। 'अ प्रत्ययात्' (३।३।१०२) इति वा । पृषोदरादिः | घाते सव्येन पाणिना' (इति मेदिनी)॥ (६।३।१०९)। यद्वा,-लयनम् । 'लीङ् श्लेषणे' (दि. आ० स्याच्चामिषे पलम् । अ.)। बाहुलकालो गुणाभावश्च । 'लीलां विदुः केलिविलास- पलति । 'पल गतौ' (भ्वा०प० से.)। पचाद्यच् (३।१।खेलाराजारभावप्रभवक्रियासु' इति विश्वः ॥ १३४)। 'पलमुन्मानमांसयोः' इति रुद्रः॥ . उपला शर्करापि च॥१९९॥ और्वानलेऽपि पातालम् उप लाति । 'ला दाने' (अ० प० अ०)। 'आतश्चोपसर्गे पतति. अत्र वा । 'पल गती' (भ्वा० ५० से.)। 'चडि(३।१।१३६) इति कः । उं शंभुं पलति । औ शंभौ वा पलति। पतिभ्यामालञ्' (उ० १११७)। पातमलति वा, पातमालाति 'पल गतौ' (भ्वा०प० से.) पचाद्यच् (३।१।१३४) शर्करा वा । 'पातालं नागलोके स्याद्विवरे वडवानले' (इति शकले ज्ञेया सितोपलारजःखपि' इत्यजयः। ('उपलः प्रस्तरे | मेदिनी ॥ रत्ने शर्करायां तु योषिति') (इति मेदिनी)॥ चेलं वस्त्रेऽधमे त्रिषु ॥ २०२॥ शोणितेऽम्भसि कीलालम् चिलति, चिल्यते वा । 'चिल वसने' (तु. ५० से.)। कीलेन प्रतिबन्धेनाल्यते वार्यते। 'अल भूषणादौ' (भ्वा०पचाद्यच् (३।१।१३४) । घञ् (३।३।१९) वा। चेलति, चेल्यते प० से.)। घञ् (३।३।१९)। कीलं प्रतिबन्धमलति वा। वा। 'चेल गती' (भ्वा०प० से.)। पूर्ववत् । प्रज्ञाद्यण 'कर्मण्यण' (३।२।१)॥ (५।४।३८)। गौरादिङीष् (४।१।४१) वा ॥ मूलमाये शिफाभयोः। कुकलं शङ्कभिः कीर्णे श्वभ्रे ना त तपानले। मूलति । 'मूल प्रतिष्ठायाम्' (भ्वा०प० से.)। 'मूल कोभूमेः कुलम् । कुत्सितं वा कुलम् ॥ रोहणे' (चु. प० से.) वा । 'इगुपध-' (३।१।१३५) इति निर्णीते केवलमिति त्रिलिई त्वेककत्तयोः॥२०३॥ कः। आये प्रथमे। शिफा=जटा । भं-नक्षत्रम् । 'मूल ___ केवते। 'केयु सेचने' (भ्वा० आ० से.)। घृषादित्वात् शिफाद्ययोः । मूलवित्तेऽन्तिके ना भे (इति मेदिनी)॥ (उ० १११०६) कलः । के शिरसि वलयति वा । 'बल प्राणने' जालं समूह आनायो गवाक्षक्षारकावपि ॥ २००॥ (भ्वा०प० से.)। पचाद्यच् (३।१।१३४ ) स्त्रियां टाप् । जलति । 'जल घातने' (भ्वा० प० से.)। ज्वलादिणः संज्ञाछन्दसोस्तु 'केवलमामक-' (४।१।३०) इति कीप् ॥ (३।१।१४०)। जालयति वा। 'जल संवरणे' चुरादिः । पर्याप्तिक्षेमपण्येष कुशलं शिक्षिते त्रिषु । पचाद्यच् (३१।१३४) । 'जालं गदाक्ष आनाये क्षारके पर्याप्तिः सामर्थ्यम् । पुण्यं सुकृतम् । को भूमौ शलति । जन्मवृन्दयोः । जालो नीपद्रुमे (इति मेदिनी)॥ 'शल चलने' (भ्वा० प० से.) पचाद्यच् (३।१।१३४)। शीलं स्वभावे सद्वत्ते यद्वा,-कुश्यति । 'कुश संश्लेषणे' ( )।कलः (उ० ११०६)। शीलनम् । शील्यतेऽनेन वा । 'शील समाधौ' (भ्वा०प० कुशाल्लाति वा ॥ से०)। घञ् (३।३।१८)। घो (३।३।११८) वा ॥ प्रवालमङ्कुरेऽप्यस्त्री सस्य हेतुकृते फलम्। | अरे किसलये। प्रबलति । 'बल प्राणने' (भ्वा०प० फलनम् । 'फल निष्पत्ती' (भ्वा०प० से.)। पचाधच । से.)। 'ज्वलिति-(३।१।१४०) इति णः । यद्वा,-ज्यन्तात Page #441 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। पचाद्यच् (३।१११३४)। 'प्रवालोऽस्त्री किसलये वीणादण्डे मन्त्री सहायः सचिवौ च विद्रुमे (इति मेदिनी)॥ सह अयते, अयति वा । 'अय गतौ' (भ्वा० आ० से.)। त्रिषु स्थूलं जडेऽपि च ॥२०४॥ 'ई गतौ' (भ्वा० प० से.) वा। पचाद्यच् (३।१।१३४)। सचनम् । 'षच समवाये' (भ्वा० उ० से.)। 'सर्वधातुभ्य स्थूलयति । 'स्थूल परिबृंहणे' चुराद्यदन्तः । पचाद्यच् | इन्' (उ० ४.११८)। सचिं वाति । 'वा गत्यादौ' (अ. (३।१।१३४)। 'स्थूलं कूटे च निष्प्रज्ञे पीवरेऽप्यन्यलिङ्ग प० अ०)। 'आतोऽनुप-' (३॥२॥३) इति कः ॥ कम्' (इति मेदिनी)॥ पतिशाखिनरा धवाः॥२०६॥ करालो दन्तुरे तुङ्गे धवति, धुवति, धूनोति, धुनाति वा । 'धूञ् कम्पने' (चु० करेणालाति । 'आतश्चोपसर्गे (३।१।१३६) इति 'सुपि- उ. से०, खा० उ० से०, त्या० उ० से.)। 'धू विधूनने' (३।२।४) इति योगविभागाद्वा कः । यद्वा,-करमलति । 'अल ('तु. प० से.)। पचाद्यच् (३।१।१३४)। यद्वा,-धूयते । भूषणादौ' (भ्वा०प० से.) । 'कर्मण्यण' (३।२।१)। 'करालं | 'ऋदोरप्' (३।३।५७)। 'धवः पुमानरे धूर्ते पत्यो वृक्षादन्तुरे तुङ्गे भीषणे चाभिधेयवत् । (स सर्जरसतैले ना क्लीबं न्तरेऽपि च' (इति मेदिनी)॥ कृष्णकुठेरके) (इति मेदिनी)॥'दन्तुरस्तून्नतरदे तथोन्नतनते | अवयः शैलमेषार्काः । त्रिषु' (इति रान्तेषु मेदिनी)॥ | अवति, अव्यते वा । 'अव रक्षणादौ' (भ्वा० प० से.)। चारौ दक्षेच पेशलः। इन् (उ०४।११८)। 'अवि थे रवौ मेषे शैले मूषिककम्बले' 'पिश अवयवे' (तु. प० से.)। भावे (३।३।१८) घन (इति मेदिनी)। ('अविर्भूपुष्पवत्योः स्त्री वायुप्राकारभःसु पेशं लाति । बाहुलकात् पिशेरलज् वा ॥ ना' (इति वैजयन्ती)॥ मोऽर्भकेऽपि बालः स्यात् आज्ञाह्वानाध्वरा हवाः। 'हे स्पर्धायां शब्दे च' (भ्वा० उ० अ०)। 'भावेऽनुपबलति । 'बल प्राणने' (भ्वा०प० से.)। 'ज्वलिति-'. सर्गस्य' (३।३।७५) इति हः, संप्रसारणमप् च । हूयते(३।१।१४०) इति णः । यद्वा,-वाडते । 'वाड़ आप्लाव्ये' ऽत्रेति वा ॥ (भ्वा० आ० से.)। पचाद्यच् (३।१।१३४)। यद्वा,-वल्यते।। भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु॥२०७॥ 'वल संवरणे' (भ्वा० आ० से.)। कर्मणि घञ् (३।३।१९)। 'बालः कचे शिशौ मूर्ख ह्रीवेरेऽश्वेभपुच्छयोः' इति विश्वः। भावयति । पचाद्यच् (३।१।१३४)। भवनं वा । 'श्रिणी'बालो ना कुन्तलेऽश्वस्य गजस्यापि च बालधौ। वाच्यलिङ्गो भुवोऽनुपसर्गे' (३।३।२४) इति घञ् । 'भावः सत्ताखभावाऽर्भके मूर्खे ह्रींबेरे पुनपुंसकम् । अलंकारान्तरे मेध्ये बाली भिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु विभूतिबन्धुजन्तुषु । बाला त्रुटिस्त्रियोः' (इति पवर्गीयादौ मेदिनी)॥ रत्यादौ च' (इति मेदिनी)॥ लोलश्चलसतृष्णयोः॥२०५॥ | | स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने । । प्रसवनम् , प्रसूयते वा। 'घूङ् प्राणिप्रसवे' (दि. आ. लोडति । 'लोड़ उन्मादे' (भ्वा० प० से.)। पचाद्यच् से०)। 'ऋदोरप्' (३॥३॥५७)। पचाद्यच् (३।१।१३४) वा। (३।१।१३४)। 'लोलश्चले सतृष्णे च लोला तु रसना 'प्रसवो गर्भमोचने' । उत्पादे स्यादपत्येऽपि फलेऽपि कुसुमेश्रियोः' (इति हैमः)॥ ऽपि च' ( इति मेदिनी)॥ इति लान्ताः॥ अविश्वासेऽपह्नवेऽपि निकृतावपि निहवः ॥२०८॥ दवदावौ वनारण्यवह्नी निह्नवनम् । 'ढुङ् अपनयने' (अ० आ० अ०)। 'ऋदोरप्' दनोति. दवति वा । 'दुदु उपतापे' (खा०प० अ०)। ( ५७)। 'निहवः पंसि निकृतावविश्वासापलापयोः' 'दु गतौ' (भ्वा०प० अ०)। 'दुन्योरनुपसर्गे (३।११४२) (इति मेदिनी)॥ इति वा णः। पक्षे अच् । यत्तु-दूयन्तेऽनेनेति । 'दुजो उत्सेकामर्षयोरिच्छाप्रसवे मह उत्सवः। विभाषा' इति घञ्-इत्युक्तं खामिना । तन्न । उक्तवचना उत्सेकः उद्रेकः । इच्छायाः प्रसवः उत्पत्तिः। महः उद्धवः। भावात् ॥ उत्सवनम् । 'षु प्रसवैश्वर्ययोः' (भ्वा० प० अ०)। 'ऋदोजन्महरौ भवौ। रप' (३३३५७)। 'उत्सवो मह उत्सेक इच्छाप्रसवकोपयोः' भवति । पचाद्यच् (३।१११३४)। अन्तर्भावितण्यर्थो वा।। । (इति मेदिनी)॥ जन्मनि तु भावे 'ऋदोरप' (३।३।५७) । 'भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः' (इति मेदिनी)॥ १-''सि' इति न प्रकृतोपयोगि । अग्रे 'पुमान्' इत्युक्तेः । अमर० ५५ Page #442 -------------------------------------------------------------------------- ________________ अमरकोषः। [ तृतीयं का अनुभावःप्रभावे च सतां च मतिनिश्चये ॥२०९ ॥ द्वंद्वं कलहयुग्मयोः ॥२१॥ भवनम् । 'श्रिणीभुवो-' (३।३।२४) इति घञ् । अनुगतो द्वौ द्वौ। 'द्वंद्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिभावः। 'प्रादयो गताद्यर्थे-' (वा० २।२।१८) इति समासः। व्यक्तिषु' ( ८1१।१५) इति साधुः । 'चार्थे द्वन्द्वः' (२।२।२९) यद्वा,-अनुभावयति । पचाद्यच् (३।१।१३४)। 'अनुभावः इति निर्देशात्पुंस्यपि । 'द्वंद्वं रहस्ये कलहे तथा मिथुनयुग्मयोः प्रभावे स्यान्निश्चये भावसूचके' इति विश्वः ॥ (इति मेदिनी)॥ स्याजन्महेतुःप्रभवः स्थानं चाद्योपलब्धये। द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु । जन्मनो हेतुः। प्रभवत्यस्मात् । 'ऋदोरप्' (३३३३५७)। द्रव्यं वित्तम् । असुः प्राणः । व्यवसायः निश्चयः । सीद'प्रभवो जलमूले स्याजन्महेतौ पराक्रमे। ज्ञानस्य चादिम-न्त्यस्मिन् गुणाद्याः। 'षद्ल विशरणादौ' (भ्वा०प० अ०)। स्थाने' (इति मेदिनी)। आद्योपलब्धये प्रथमज्ञानार्थम् ॥ 'अन्येभ्योऽपि दृश्यते' (उ० ४।१०५) इति त्वन् । 'सत्त्वं शद्रायां विप्रतनये शास्त्रे पारशवो मतः॥२१०॥ गुणे पिशाचादौ बले द्रव्यस्वभावयोः । आत्मत्वव्यवसायासु पराशृणाति । 'शु हिंसायाम्' (क्या० प० से.)। 'आङ्- | वित्तेष्वस्त्री तु जन्तुषु' (इति मेदिनी)॥ परयोः खनिशभ्यां डिच' (उ० १।३३) इत्युः । परशुरेव । क्रीबं नपंसके षण्ढे वाच्यलिङ्गमविक्रमे ॥ २१३ ॥ प्रज्ञाद्यण् (५।४।३८)। परस्त्रिया अपत्यं वा । 'परस्त्री परशुं | षण्ढे तृतीयाप्रकृतौ । क्लीबते । 'क्लीबृ अधाय' (भ्वा० च' (ग० ४।१।१०४) इत्यञ् । 'पुंसि पारशवः पुमान् ।। आ० से.)। 'इगुपध- (३।१।१३५) इति कः। 'अस्त्री परस्त्रीतनये शस्त्रे द्विजाच्छूद्रासुतेऽपि च' (इति मेदिनी)॥ नपुंसके क्लीव वाच्यलिङ्गमविक्रमे' इति रुद्रः। अयमोष्ठयोऽत्र ध्रुवो भभेदे क्लीवे तु निश्चिते शाश्वते त्रिषु । भ्रमात्पठितः । पूर्वगन्धर्वजिह्वस्त्वोष्ठ्येषु ॥ ध्रुवति । 'ध्रुव गतौ' (तु. प० से.)। पचाद्यच् (३।१। इति वान्ताः ॥ १३४)। 'ध्रुवः कीले शिवे शङ्कौ वसौ योगे वटे मुनौ । ध्रुवा मूर्वाशालिपर्ध्या गीतिस्रुग्भेदयोरपि । ध्रुवं तु निश्चिते द्वौ विशौ वैश्यमनुजौ तर्के निश्चले शाश्वतेऽन्यवत्' इति विश्वः । भभेदे नक्षत्र- । विशति । 'विश प्रवेशने (तु. प० से.)। क्विप् (३।२।विशेषे ॥ १७८)। 'विट् स्मृतो वैश्यमनुजप्रवेशेषु मनीषिभिः' इति खो ज्ञातावात्मनि खं त्रिष्वात्मीये स्वोऽस्त्रियां धने | विश्वः॥ ॥२११॥ द्वौ चराभिमरौ स्पशौ। खनति, खन्यते वा । 'खन शब्दे' (भ्वा० प० से.)। ___ अभिमरः युद्धम् । स्पशति । 'स्पश बाधनस्पर्शनयोः' 'अन्येभ्योऽपि- (वा० ३।२।१०१) इति ढः । 'खो ज्ञात्या (भ्वा० उ० से.) पचाद्यच् (३।१।१३४)। "स्पशः स्यात्संत्मनोः स्वं निजे धने' इति हेमचन्द्रः । 'खः स्यात्पुंस्यात्मनि | पराये च प्रणिधावपि पुंस्ययम्' (इति मेदिनी)॥ ज्ञातौ त्रिष्वात्मीयेऽस्त्रियां धने' (इति मेदिनी)॥ द्वौ राशी पुअमेषाद्यौ स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च। रेश्यते, रशति वा । 'रश' इति सौत्रो धातुः खनार्थः । स्त्रियाः कट्यां वस्त्रस्य बन्धने । परिपणे राजपुत्रादे- बाहुलकादिण् । णिजन्तात् । अच इ.' (उ० ४।१३९) वा ॥ बन्धके ।-वणिजां मूलधने-इति मुकुटः। तन्न। मेदिन्यां | द्वौ वंशो कुलमस्करी ॥२१॥ (हैमे) तयोः पृथक्पाठात् । निव्ययति, निवीयते वा । 'व्ये वमति, वम्यते वा। 'टुवम उद्गिरणे' (भ्वा०प० से.)। संवरणे' (भ्वा० उ० अ०)। 'नौ व्यो यलोपः पूर्वस्य च | 'वृमृवमिभ्यः शक्'। मस्करः वेणुः । 'वंशो वेणौ कुले वर्ग दीर्घः' (उ० ४।१३६) इतीण् । 'कृदिकारात्-' (ग० ४।१।४५)| पृष्ठाद्यवयवेऽपि च' (इति विश्वः)॥ इति डीप । 'नीवी स्त्रीकटीवस्त्रबन्धने। मूलद्रव्ये परिपणे रहःप्रकाशौ वीकाशी (इति हैमः)॥ विकाशनम् । अस्मिन् वा । 'काश दीप्तौ' (भ्वा० आ० शिवा गौरीफेरवयोः १-विश्व-हैम-मेदिनीष्वपि यणन्तेष्वपि पठितः इति सर्वेषां शिवमस्त्यस्याः । अशआद्यच् (पारा१२७)। पुण्डराकथुम | भ्रमकल्पनं तु न सम्यक् ॥ २-'रश'धातुः कस्मिन् 'अशे रश' चापि शिवा झाटामलौषधौ । अभयामलकीगौरीक्रोष्ट्रीसक्तु सूत्रे पठितोऽस्ति यतः सौत्रत्वं संभाव्यते । किं च 'अशिपणाय्यो फलासु च' इति विश्वः ॥ रुडायलुकौ च' (उ० ४।१३३) इति सूत्रे 'रुविधानम् च' (उ० २।७५) इति सूत्रे आदेशविधानं च व्यर्थमेव स्यात् ॥ ३-अस्य सूत्रस्यो. - १-इदं तु पूर्वान्वयि, 'पुण्डरीकद्रुमे पुमान्' इति मेदिन्युक्तेः॥ ज्ज्वलदत्तादिग्रन्थेऽनुपलम्भात् 'अनुनासिकस्य किब्झलो:-(६।४।१५) २-क्रोष्ट्री-शृगाली । 'पुंशगालेऽपि शिवा' इति मुकुटः॥ | इति दीर्घापत्तेश्च चिन्त्यमेतत् । तस्मात्प्रागुक्तमेव सम्यक् ॥ Page #443 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३ ] । से० )। ‘भावे’ (३।३।१८) 'हलश्च' ( ३।३।१२० ) इत्यधिकरणे वा घञ् । ‘इकः काशे' (६।३।१२३ ) इति दीर्घः । यद्वाविकशनम् । अत्र वा । 'कश शब्दे' ( अ० आ० से० ) पूर्ववत् । 'वीकाशो विजने व्यक्ते' इति विश्वः । 'विकाशः पुंसि विजने प्रकाशे संदृशं समे । उचिते च' (इति मेदिनी ) ॥ निर्वेशो भृतिभोगयोः । व्याख्यासुधाख्यव्याख्यासमेतः । निर्विश्यते । निर्वेशनं च । घञ् ( ३।३।१८, १९ ) । भृतिः = वेतनम् । 'निर्वेशस्तु पुमान्भोगे वेतने मूर्च्छनेऽपि च' ( इति मेदिनी ) ॥ कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ २१५ ॥ 'की' इत्यव्ययं कुत्सायाम् । की कुत्सितं नाशयति । पचाद्य्च् (३।३।१३४) । यद्वा, क्लिश्नाति । क्लिश्यते वा । 'क्लिशू विबाधने' (क्या० प० से० ) । 'क्लिश बन्धे ( उपतापे ) ' ( दि० आ० से०) वा । 'क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च ' (उ० ५/५६)। 'कीनाशः कर्षकक्षुदोपांशुघातिषु वाच्यवत्। ( यमेना)' ( इति मेदिनी ) ॥ . पदे लक्ष्ये निमित्तेऽपदेशः स्यात् अपदेशनम् । अपदिश्यते वा । 'दिश अतिसर्जने' ( तु० उ० अ०) । घञ् (३।३।१८,१९) । पदे =स्थाने ! 'अपदेशः पुमाँलक्ष्ये निमित्तव्याजयोरपि' इति विश्वः ॥ कुशमप्सु च । कौ शेते तिष्ठति । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः । कुश्यति । ‘कुश श्लेषणे' (दि० प० से ० ) । ' इगु - पध-' (३।१।१३५) इति कः । कु पापं श्यति । 'शो तनूकरणे' (दि० प० अ०)। ‘सुपि–’ ( ३।३।४ ) इति योगविभागात्कः । 'कुशो रामसुते दर्भे यो द्वीपे कुशं जले' इति विश्वः ॥ दशावस्थानेकविधापि दशति । ‘दंश दशने' (भ्वा० प० अ० ) । मूलविभुजा - दिकः ( वा० ३।२।५) । यद्वा, - पचाद्यच् (३।१।१३४) । (जपजभदहदश - ' ( ७।४।८६) इति निर्देशादक्वित्यपि नलोपः । यद्वा,–दश्यते । ‘गुरोश्च (३।३।१०४) इत्यङ् । अनेकविधाबाल्यादिरूपा । 'दशावस्था दीपवर्त्योर्वस्त्रान्ते भूम्नि योषिति' ( इति मेदिनी ) ॥ आशा तृष्णापि चायता ॥ २१६ ॥ आ समन्तादनुते। ‘अशू व्याप्तौ ' ( खा० आ० से ० ) । १–‘विकाशो रहसि व्यक्ते' इति हेममूलस्य 'विकाशते बिकाशः । एकदेशस्याविकृतत्वाद्वीकाशोऽपि । व्यक्ते वाच्यलिङ्गो द्वयोर्यथा - उपविश्य विकाशेषु रहस्यानि प्रकाशयेत्' इत्यनेकार्थकैरवाकर कौमुदीव्याख्यायाश्च संवादाद्धस्वेकारवान् ॥ २ - इत्यादि मेदिनीवाक्यं तु प्रकृतोपयोगि । अत्रोल्लेखस्तु 'सदृशागमे' इति काचित्क - लेखकप्रमादजपाठानुसारेण ॥ ४३५ पचाद्यच् ( ३।१।१३४ ) । 'आशा ककुभि तृष्णायाम्' (इति हैमः ॥ वशा स्त्री करिणी च स्यात् वष्टि । 'वश कान्तौ' (अ० प० से० ) । पचाद्यच् ( ३।१११३४) । स्त्री = योषिति । 'वशा वन्ध्यासुतायोषास्त्रीगवीकरणीषु च' इति विश्वः ॥ ग् ज्ञाने ज्ञातरि त्रिषु । पश्यति । 'दृशिर् प्रेक्षणे' ( वा० प० अ० ) । क्विप् (३1२।१७८)। यद्वा,-दर्शनम् । अनया वा । संपदादिः ( वा० ३।३।१०८ ) । 'हक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षके’ ( इति मेदिनी ) ॥ स्यात्कर्कशः साहसिकः कठोरावसृणावपि ॥ २१७॥ कृणाति । ‘कृञ् हिंसायाम्' (त्रया० उ० से० ) । 'अन्येभ्योऽपि -' ( ३।२।७५ ) इति विच् । कश्यते । 'कश शब्दे ' ( अ० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । कर् कशश्च । 'कर्कशः परुषे क्रूरे कृपणे निर्दये दृढे । इक्षौ साह - सिके कासमर्दकाम्पिलयोरपि' इति विश्वः । अमसृण: - दुस्पर्शः ॥ प्रकाशोऽतिप्रसिद्धेऽपि प्रकाशते । प्रकाशनं वा । 'काट दीप्तौ' ( वा० आ० से० ) । पचाद्यच् (३।१।१३४) । घञ् (३।३।१८) वा । 'प्रकाशोऽतिप्रसिद्धे स्यात्प्रहासातपयोः स्फुटे' इति विश्वः । शिशावज्ञे च बालिशः । वाडनम् | 'वाडृ आप्लाव्ये' (स्वा० आ० से० ) । इन् ( उ० ४।११८ ) । वार्लि श्यति । ' शो तनूकरणे' ( दि० प० अ० ) 'आतोऽनुप -' (३।२।३) इति कः ॥ इति शान्ताः ॥ सुरमत्स्यानिमि न निमिषिति । ‘मिष श्लेषणे' (तु० प० से ० ) । ' इगुपध- ' ( ३।१।१३५) इति कः । नञ्समासः (२।२।६ ) ॥ पुरुषावात्ममानवौ ॥ २१८ ॥ पुरति । 'पुर अग्रगमने' ( तु० प० से० ) । 'पुरः कुषन् ' ( उ० ४।७४ ) । पुरुषः पूरुषे सांख्यज्ञे च पुंनागपादपे’ ( इति मेदिनी ) ॥ काकमत्स्यात्खगौ ध्वाङ्क्षौ मत्स्यानत्ति । मत्स्याच्चासौ खगश्च । ध्वाङ्गति । "ध्वाक्षि घोरवाशिते च' (भ्वा० प० से० ) । चात् काङ्क्षायाम् । पचाद्यच् (३।१।१३४) ध्वाङ्क्षौ मत्स्यात्खगे काके भिक्षुके च' ( इति मेदिनी ) ॥ कक्षौ तु तृणवीरुधौ । कषति, कष्यते वा । 'कष हिंसायाम् ' ( स्वा०प० से० ) । 'वृतृवदिहनिकषिभ्यः सः ' ( उ० ३।६३) । ' कक्ष Page #444 -------------------------------------------------------------------------- ________________ अमरकोषः। [तृतीयं काण्ड AamanAmarnamaAmmmmmmmmmmmmmranAmAAAAAAAAAAAAAAAAAAAAAAAAmAhmmmmmmmmmmmmmmmmmarAAAAAHARAamari स्मृतो भुजामूले कक्षोऽरण्ये च वीरुधि। कक्षः शुष्कतृणे | उ० अ०)। घञ् (३।३।१८।१९)। 'नाकर्षों द्यूत इन्द्रिये । प्रोक्तः कक्षः कच्छ उदाहृतः । कक्षा स्पर्धापदे काच्या रथ- | पाशके शारिफलके कोदण्डाभ्यासवस्तुनि । आकर्षणेऽपि गेहप्रकोष्ठयोः। गजरज्जौ परीधानपश्चादञ्चलपल्लवे' इति धर- पुंसि स्यात्' (इति मेदिनी)॥ णिः। वीरुत् लला ॥ __अथाक्षमिन्द्रिये ॥२२१॥ अभीषुः प्रग्रहे रश्मा |मा द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे । ईषते, ईष्यते वा। 'ईष गतिहिंसादर्शनेषु' (भ्वा० आ० | अक्ष्णोति, अक्ष्यते वा, अनेन, अत्र वा । 'अक्षु व्याप्त से.)। ईषेः किच्च' (उ० १।१३) इत्युः। आदेरिच । अभिगत (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। घञ् (३।३।इषुः । 'प्रादयो गता- (वा० २।२।१८) इति समासः । प्रग्रहे= | १९)। 'हलच' (३।३।१२०) इत्यन्त्ययोर्घञ् । 'अक्षः क अश्वादिरजौ । रश्मौ किरणे ॥ तुषे चक्रे शकटव्यवहारयोः । आत्मज्ञे पाशके चाक्षं तुत्थे प्रैषैः पेषणमर्दने ॥ २१९ ॥ | सौवर्चलेन्द्रिये' इति विश्वः। व्यवहारे आयव्ययचिन्तायाम् । प्रेषणम् । इषे वे घञ् (३।३।१८) 'प्रादूहो-' (वा० कर्षे-मानभेदे । चक्रे रथावयवे ॥ ६।१।८९) इति वृद्धिः । 'प्रेषः प्रेषणपीडयोः' इत्यजयः। 'प्रेषः कर्षर्वार्ता करीषाग्निः कर्षः कुल्याभिधायिनी॥२२२॥ स्यात्प्रेषणे क्लेशे मर्दनोन्मादयोरपि' इति विश्वः ॥ कर्षणम् । कृष्यते, कर्षति वा। 'कृष विलेखने' (भ्वा० पक्षः सहायेऽपि | प० अ०)। 'कृषिचमितनि-' (उ० ११८०) इत्यूः । 'करीपक्षति, पक्ष्यते वा। 'पक्ष परिग्रहे' (भ्वा०प० से.)। 1 षाग्निः पुमान् कर्पू: कुल्यायामपि च स्त्रियाम्' इति रभसः । पचाद्यच् (३।१।१३४)। घञ् (३।३।१९) वा। 'पक्षो वार्ता-जीविका ॥ मासार्धके पार्श्व ग्रहे साध्याविरोधयोः । केशादेः परतो बृन्दे बले सखिसहाययोः। चुल्लीरन्ध्रे पतत्रे च वाजिकुञ्जरपार्श्वयोः पुभावे तत्क्रियायां च पौरुषम् (इति मेदिनी)॥ पुरुषस्य कर्म, भावो वा । 'प्राणभृज्जाति-' (५।१।१२९) उष्णीषं शिरोवेष्टकिरीटयो। इत्यञ् । 'पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि । ऊर्ध्वउष्णमीषते हिनस्ति । 'ईष गत्यादौ' (भ्वा० आ० से.)। विस्तृतदोःपाणिनृमाने त्वभिधेयवत्' इति विश्वः ॥ 'इगुपध-' (३।१।१३५) इति कः । शकन्ध्वादिः (वा० ६।१। विषमप्सु च। ९४)। 'उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे' इति वेवेष्टि । 'विष्ल व्याप्ती' (जु० उ० अ०)। 'इगुपध-' विश्वः । शिरसो वेष्टने-वस्त्रादिरूपे। किरीटे-मुकुटे ॥ (३।१।१३५) इति कः । 'विषं तु गरले तोये' इति विश्वः ॥ शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥ २२० ॥ उपादानेऽप्यामिषं स्यात् वर्षति । 'वृषु (श्रेष्ठे ) सेचने' (भ्वा०प० से.)। 'इगु- आमिष्यते भज्यते । 'मिष श्लेषे' (तु०प० से.)। घञ्। पध-' (३।१११३५) इति कः । 'वृषो धर्मे बलीवर्दै शृङ्गयां (३।३।१९) संज्ञापूर्वकत्वान्न गुणः ।-घजथै कः (वा० ३।. पुराशिभेदयोः । श्रेष्ठे स्यादुत्तरस्थश्च वासमूषिकशुक्रले' ( इति ३१५८)-इति तु परिगणनादयुक्तम् । 'आमिषं पुनपुंसमेदिनी)। शुक्रले बाहुवीर्यवति, वृष्यप्रयोगे वा ॥ कम् । भोग्यवस्तुनि संभोगेऽप्युत्कोचे पललेऽपि च' (इति कोषोऽस्त्री कुडाले खगपिधानेऽघिदिव्ययोः।। मेदिनी)। उपादानम् उत्कोचः॥ कुष्यते। 'कुष निष्कर्षे' (क्या०प० से.)। घञ् (३। अपराधेऽपि किल्बिषम् ॥ २२३ ॥ ३।१९)। 'कोषोऽस्त्री कुड्मले पात्रे दिव्ये खगपिधानके। जातिकोशेऽर्थसंघाते पेश्यां शब्दादिसंग्रहे' (इति मेदिनी)। केलनम्। किल्यते वा । 'किल क्षेपे' (तु०प० से.) दिव्ये शपथे। शब्दादिसंग्रहे अमरादौ। तालव्यान्तोऽपि ।। 'कीलेषुक्च' (उ० १।५०) इति टिषच् । 'किल्बिषं पाप'विश्वक्सेनोऽभ्रेषः कोषविषादौ च' इत्यष्मविवेकात् । कोशो- रोगयोः' (इति मेदिनी)॥ ऽस्त्री कुङ्मले पात्रे दिव्ये खड्गपिधानके–' इति श्लोकस्य ( मेदि- स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् । न्याम् ) तालव्यादौ (न्ते) अपि पाठः॥ लोकधातुः जम्बुद्वीपादिः । तदंशे भारतादौ । वर्षणम् । द्यूतेऽक्षे शारिफलकेऽप्याकर्षः 'वृषु सेचने' (भ्वा०प० से.)। 'अज्विधौ भयादीनामुअक्षे-पाशके । शारिफलकम् अक्षपीठिका । आकर्षणम् । पसंख्यानम् (३।३।५६) इत्यच् । वर्षयति । वर्षति वा पचाआकृष्यते वा आकृषन्त्यस्मिन्वा । 'कृष विलेखने' (तु. । १-कुल्या नदीमात्रं च । कुल्या धुनी द्वीपवती तटिनी हदिनी १-'अभीशुस्तालव्यान्तोऽपि' इति मुकुट-पीयूषे ॥ २-'प्रेष सरित् । रोधोवस्त्रापगा कळूः सवन्ती निम्नगा नदी' इति रत्नकोषः एकादिरपि' इति पीयूमव्याख्या । -इति मुकुटः॥ Page #445 -------------------------------------------------------------------------- ________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। द्यच् (३।१।१३४)। 'वर्षोऽस्त्री भारतादौ च जम्बुद्वीपाब्द- | तर्णके नोरसि क्लीबम्' (इति मेदिनी)। तर्णकः-गोः पुत्रः। बृष्टिषु । प्राबृट्काले स्त्रियां भूम्नि' (इति मेदिनी)॥ वर्षः वत्सरः ॥ प्रेक्षा नृत्येक्षणं प्रज्ञा सारङ्गाश्च दिवौकसः ॥ २२६ ॥ प्रेक्षणम् । अनया वा। 'ईक्ष दर्शने' (भ्वा० आ० से.)। सारङ्गमस्य । शकन्ध्वादिः (वा० ६।१९४) । सारंगायति 'गुरोश्च- (३३।१०३) इत्यः । 'प्रेक्षाधीनृत्यदर्शयोः' इत्य- वा। 'गै शब्दे' (भ्वा० प० अ०)। 'गापोष्टक्' (३।२।८) जयः। 'प्रेक्षा नृत्येक्षणे बुद्धौ' (इति मेदिनी)॥ मृगचातकहरिणाः । द्यौरोको यस्य । 'दिवोकाश्च दिवौभिक्षा सेवार्थना भृतिः ॥२२४॥ काश्च पुंसि देवे च चातके' (इति मेदिनी)॥ भिक्षणम् । भिक्ष्यते वा । 'भिक्ष यात्रादौ' (भ्वा० आ० शृङ्गारादौ विषे वीर्य गुणे रागे ड्रवे रसः। से०)। 'गुरोश्च-' (३॥३॥१०३) इत्यः । 'भिक्षा भृतौ च । रस्यते। 'रस आस्वादने' अदन्तः। घञ् (३।३।१९)। यात्रायां सेवाभिक्षितवस्तुनोः' इति विश्वः । भृतिः वेतनम् ॥ 'रसो गन्धरसे खादे तिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे त्विट् शोभापि वीर्ये देहधात्वम्बुपारदे । रसा तु शल्लकीपाठाजिह्वाधरणित्वेषणम् । अनया वा । 'त्विष दीप्तौ (भ्वा० उ० अ०)। कङ्गुषु' इति विश्वः॥ संपदादिः (वा० ३।३।१०८)। 'कान्तौ वाचि रुचौ त्विट | पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे ॥ २२७ ॥ स्त्री' इति रभसः॥ उत्तंस्यति, उत्तस्यते, अनेन वा। तसिः सौत्रो भूषार्थः । त्रिषु परे पचाद्यच् (३।१।१३४)। 'हलश्च' (३।३।१२०) इति घञ्चा। वक्ष्यमाणास्त्रयो वाच्यलिङ्गाः॥ 'उत्तंसः कर्णपूरेऽपि शेखरे चावतंसवत्' इति विश्वः । न्यक्षं काय॑निकृष्टयोः। कर्णपूरः कर्णाभरणम् , शेखरः भूषणम् ॥ नियतानि निकृतानि वा अक्षाणि यस्मिन् यस्य वा । देवभेदेऽनले रश्मौ वसू रत्ने धने वसु । 'न्यक्षः परशुरामे स्याध्यक्षः कालयनिकृष्टयोः' इति विश्वः॥ वसति सर्वत्र । उष्यतेऽनेन वा। 'वस निवासे' (भ्वा० प्रत्यक्षेऽधिकृतेऽध्यक्षः प० अ०)। 'शस्वृस्निहि-' (उ० १.१०) इत्युः। 'वसुर्ना अधिगतोऽक्षम् । अधिगतोऽक्षेण वा अक्षेषु व्यवहारेषु देवभेदाग्निभायोक्रबकराजसु । क्लीबं वृछ्यौषधे श्याले रै रत्ने अधिकृतः। अधिकृतान्यक्षाण्यस्य । अध्यक्ष्णोति वा। पचा | मधुरे त्रिषु' (इति मेदिनी)॥ द्यच् (३।१।१३४)॥ विष्णौ च वेधाः - रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥ २२५॥ विधति। "विध विधाने (तु. प० से.)। असुन् (उ. रूक्षयति । 'रूक्ष पारुष्ये' (चु० उ० से.)। पचाद्यच् ४।१८९)। विदधाति वा । 'विधाजो वेध च' (उ० ४।(३।१।१३४)। अप्रेम्णि=निःस्नेहे । अचिक्कणे-मसृणे ॥ २२५) । इत्यसुन् । 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि' इति षान्ताः॥ (इति मेदिनी)॥ रविश्वेतच्छदौ हंसौ स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः ॥ २२८ ॥ हन्ति गच्छति । 'हन हिंसागत्योः' (अ०प०अ०)। आशास्ते । 'आङः शासु इच्छायाम्' (अ. आ० से.)। पचाद्यच् (३।१।१३४) । 'भवेद्वर्णागमाद्धंसः' इति सक् ।। क्विप् (३।२।७६)। यद्वा,-आशासनम् । अनया वा। संपदादिः यद्वा,-'तवदिवचिवसिहनिकमिकषिभ्यः' (उ. ३१६२) इति । (वा० ३।३।१०८) । 'आशासः क्वो-' (वा० ६।४।३४) सप्रत्ययः । 'हंसो विहंगभेदे स्यादर्के विष्णौ हयान्तरे । योगि- इतीत्वम् । 'आशीस्तालगता दंष्ट्रा तया विद्धो न जीवति । मन्त्रादिभेदेषु परमात्मन्यमत्सरे । निर्लोभनृपती हंसः। हितस्याशंसा, अहेर्दष्ट्रा ॥ शारीरमरुदन्तरे' इति विश्वः॥ लालसे प्रार्थनौत्सुक्ये सूर्यवह्नी विभावसू। लालसनम् । 'लस दीप्तौ' (भ्वा०प० से.) यङन्तः । विभा प्रभा वसु धनमस्य । 'विभावसुः पुमान्सूर्ये हार- 'अ प्रत्ययात्' (३।३।१०२)। 'लालसौत्सुक्यतृष्णातिरेकभेदे च पावके (इति मेदिनी)॥ याञासु च द्वयोः' (इति मेदिनी)॥ वत्सौ तर्णकवर्षों द्वौ १-एवं 'सारगः' इति रूपापत्त्या चिन्त्यमेतत् । तस्मात् 'सारं वसति, अस्मिन्वा। 'वस निवासे' (भ्वा०प०अ०)। गच्छति' इति विग्रहे 'गमेः सुपि-' (वा० ३।२।३८) इति 'खच्च 'तृवदि-' (उ० ३।६२) इति सः । 'वत्सः पुत्रादिवर्षयोः। डिद्वा' (३२२३८) इति वार्तिकाभ्यां खचि डिति बोध्यः ।। Page #446 -------------------------------------------------------------------------- ________________ ४३८ अमरकोषः । हिंसा चौर्यादिकर्म च । हिंसनम् । ‘हिसि हिंसायाम्' (रु० प० से० ) । 'गुरोश्च – ' (३।३।१०३) इत्यः । 'हिंसा चौर्यादिघातयो:' ( इति मेदिनी) चोरस्य कर्म । ब्राह्मणादित्वात् ष्यञ् (५।१।१२४ ) आदिना बन्धनत्रासनताडनादि । चाद्वधोऽपि ॥ । प्रसूरश्वापि प्रसूते । 'घूड् प्रसवे' (अ० आ० से०) । 'सत्सू - ' (३१२६०) इति क्विप् । 'प्रसूरश्वाजनन्योश्च कदलीवीरुधोरपि' इति विश्वः ॥ भूद्यावौ रोदस्यो रोदसी च ते ॥ २२९ ॥ रोदिति सर्वमस्मिन् । 'रुदिर् अश्रुविमोचने' ( अ० प० से० ) । असुन् (उ० ४।१८९) । पक्षे गौरादित्वात् ( ४।१।४१) ङीष् । ‘रोदसी’ इत्यव्ययमप्यस्ति । ' द्यावापृथिव्यौ रोदस्यो रोदसौ रोदसीति च' । विगृहीतयोरप्येते नामनी । 'रोदव रोदसी चापि दिवि भूमौ पृथक् पृथक् । सहप्रयोगेऽप्यनयो रोदः स्यादपि रोदसी' इति विश्वः ॥ ज्वालाभासोर्नपुंस्यर्चिः अर्च्यते। 'अर्च पूजायाम्' (भ्वा० प० से० ) । 'अर्चिशुचि - ' ( उ० २।१०८) इतीसि: । 'अथार्चिर्मयूखशिखयोर्न ना' ( इति मेदिनी ) ॥ ज्योतिर्भद्योतदृष्टिषु । द्योतते, द्योतनं वा, अनेन वा । 'द्युत दीप्तौ' (भ्वा० आ० से०)। ‘द्युतेरिसिन्नादेश्च जः’ (वा० २।१।१० ) । 'ज्योतिरमौ दिवाकरे । पुमान्, नपुंसकं दृष्टौ स्यान्नक्षत्रप्रकाशयोः' (इति मेदिनी ॥ पापापराधयोरागः एति । 'इण् गतौ' (अ० प० अ० ) । 'इण् आग् अपराधे च' ( उ० ४।२१२ ) इत्यसुन् । —आगच्छतीत्यागः - इति स्वाम्युक्तिस्तु चिन्त्या ॥ खगबाल्यादिनोर्वयः ॥ २३० ॥ वयते । 'वय गतौ' (भ्वा० आ० से० ) । वेति । 'वी गत्यादौ' (अ० प० अ० ) । अति वा । 'अ गयादो' (भ्वा० प० से ० ) वा असुन ( उ० ४।१८९ ) ॥ - वातिइति स्वामि- मुकुटोक्तिस्तु चिन्त्या । असुन्युक्तरूपासिद्धेः 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम् ' ( इति मेदिनी ) ॥ तेजः पुरीषयोर्वर्चः [ तृतीय काण्डम् हस्तूत्सवतेजसोः । महनम् । मह्यते वा । 'मह पूजायाम् ' ( भ्वा० प० से० ) असुन् ( उ० ४।१८९ ) ॥ रजो गुणे च स्त्रीपुष्पे वर्चते । ‘वर्च दीप्तौ' (भ्वा० आ० से० ) । असुन ( उ० ४।१८९)। 'वर्चो नपुंसकं रूपे विष्ठायामपि तेजसि । चन्द्रस्य तनये' (इति मेदिनी ) ॥ पुंसि जनम् । रज्यतेऽनेन वा । 'रज रागे' (भ्वा० प० अ० ) । असुन ( उ० ४।१८९) । 'असि अके - ' ( वा० ६।४।२४ ) इति नलोपः । 'रजः क्लीबं गुणान्तरे । आर्तवे च परागे च रेणु मात्रेऽपि दृश्यते ' ( इति मेदिनी ) ॥*॥ अदन्तोऽपि । 'रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु' इत्यजयः ॥ राहौ ध्वान्ते गुणे तमः ॥ २३९ ॥ तम्यतेऽनेन । 'तमु ग्लानो ( दि० प० से० ) । असुन् ( उ० ४।१८९) । 'तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुंतुदे' ( इति मेदिनी ) ॥ छन्दः पद्येऽभिलाषे च चन्दनम् । चन्यतेऽनेन वा । ' चदि आह्रादने दीप्तौ च (भ्वा० प० से ० ) । ' चन्देरादेश्व छः ' ( उ० ४।२१९ ) इत्यसुन् ॥——छन्दति — इति स्वामि- मुकुटोक्तो विग्रहचिन्त्यः । 'छन्दः पये च वेदे च खैराचाराभिलाषयोः’ (इति मेदिनी ) । पद्ये=अनुष्टुवादौ ॥ तपैः कृच्छ्रादिकर्म च । तपनम् । तप्यते अनेन वा । ' तप संतापे' ( भ्वा०प० से०)। असुन् (उ० ४।१८९ ) । ' तपो लोकान्तरेऽपि च । चान्द्रायणादौ घने च पुमाशिशिरमाघयोः' ( इति मेदिनी ) ॥ सहो बलं सहा मार्गः सहते, सह्यते, अनेन, अत्र वा । ' षह मषेणे' (भ्वा० आ० अ०) । असुन् (उ० ४।१८९ ) । 'सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः' (इति मेदिनी ) । लिङ्गभेदार्थो द्विः पाठः । एवमग्रेऽपि ॥ नभः खं श्रावणो नभाः ॥ २३२ ॥ नभनम् । नभ्यते अनेन, अत्र वा । 'णभ हिंसायाम् ' (भ्वा० आ० से० ) । असुन (उ० ४।१८९) । ' नभो व्योनि नभा मेघे श्रावणे च पतद्रहे । घ्राणे मृणालसूत्रे वर्षा च नभाः स्मृतः' इति विश्वः ॥ १ - 'महः अदन्तोऽपि ' - इति मुकुटः । 'मही नद्यन्तरे भूमौ मह उत्सवतेजसोः' इति मेदिनी । २ - इत्थं पाठस्तु जनकानु रोधेन । भाष्ये तु 'रजकरजनरजः सु-' इति पाठ उपलभ्यते । ३ - अदन्तोऽपि ग्रीष्मार्थः । यथा – 'तपेन वर्षा: शरदा हिमाग मः - इति स्वामी । ४ – एवं सति पयः क्षीरं पयोऽम्बु च' इत्यये समानलिङ्गस्य द्विपाठो व्यर्थ एव स्यात् । छन्दोऽनुरोधादेवान्यकोशेष्विव बोध्यः । Page #447 -------------------------------------------------------------------------- ________________ नानार्थवर्ग : ३ ] ओकः सद्माश्रयचौकाः । उच्यति समवैत्यत्र। ‘उच समवाये' ( दि० प० से० ) असुन् ( उ० ४।१८९)। न्यङ्कादिः ( ७|३|५३ ) । 'ओक उचः के' (७|३|६४ ) इति निपातनाददन्तोऽपि । 'ओका आश्रयमात्रे च मन्दिरे च नपुंसकम् ' ( इति मेदिनी ) ॥ पयः क्षीरं पयोऽम्बु च । पीयते । 'पीड् पाने' ( दि० आ० अ० ) । पयते वा ‘पय गतौ’ (भ्वा० आ० से०) । वा असुन् ( उ० ४।१८९ ) ॥ ओजो दीप्तौ बले । अतिशयित ऊरुर्वरो वा । 'द्विवचन - ' ( ५।३।५७ ) इतीयउब्जति, अनेन वा । 'उब्ज आर्जवे' ( तु० प० से० ) । सुनि 'प्रियस्थिर - ' ( ६।४।१५७ ) इत्यूरोर्वरादेशः 'वरीयान् ‘उब्जेर्जले बलोपश्च’ (उ० ४।१९२ ) इत्यसुन् । 'ओजोनोजः | योगभिच्छ्रेष्ठवरिष्ठेष्वतियूनि च' (इति मेदिनी ) ॥ समः पादो - ' ' ओजो दीप्ताच्वष्टम्भे प्रकाशबलयोरपि' ( इति मेदिनी ) । पृषोदरादित्वं मुकुटोक्तं चिन्त्यम् ॥ स्रोत इन्द्रिये निम्नगारये ॥२३३॥ स्रवति । 'स्रु गतौ' (भ्वा० प० अ० ) । (खुरीभ्यां तुद च' (उ० ४।२०२) इत्यसुन् । 'स्रोतोऽम्बुवेग इन्द्रिये' (इति मेदिनी ) ॥ तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि तेजयति, तेज्यतेऽनेन वा । 'तिज निशाने' ( भ्वा० आ० से० ) । असुन ( उ० ४।१८९ ) । 'तेजो धानि पराक्रमे । ( ' प्रभावरेतसोश्च' ) इति विश्वः । 'तेजो दीप्तौ प्रभावे च स्यात्पराक्रमरेतसोः' ( इति मेदिनी ) । चादसहने । 'अधिक्षेपावमानादेः प्रत्युक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम्' इति भरतः ॥ अतस्त्रिषु । व्याख्यासुधाख्यव्याख्यासमेतः । वक्ष्यमाणाः सान्तास्त्रिलिङ्गाः ॥ विद्वान् विश्व वेत्ति । 'विद ज्ञाने' ( अ० प० से० ) । 'विदेः शतुर्वसुः " (७।१।३६) वा। 'विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेय - वत्' इति विश्वः । विदन् = पण्डितः ॥ बभत्सो हिंस्रोऽपि बीभत्सते, बीभत्स्यते, अनेन वा । 'बध बन्धने' (भ्वा० आ० से० ) । ‘मान्वध-' ( ३।१।६ ) इति सन्नभ्यासदीर्घश्व । पचाद्यच् (३।१।१३४) । घञ् ( ३।३।१९ ) । घः ( ३।३।११८) वा। ‘बीभत्सो विकृते पार्थे क्रूरे पापघृणात्मनोः' इत्यजयः ॥ अतिशये त्वमी ॥२३४॥ वक्ष्यमाणाश्चत्वारः ॥ वृद्धप्रशस्ययोर्ज्यायान् ४३९ १ - विषमसंख्यावाची स्वोजोऽदन्तोऽपि - इति स्वामि-मुकुटपीयूषेषु व्यक्तम् । तत्रोदाहरणमिदम् । इतीयसुनि 'ज्य च' (५।३।६१ ) इति 'वृद्धस्य च' (५।३।६२) इति वृद्धप्रशस्ययोर्थ्यादेशः । ' ज्यादादीयसः' ( ६।४।१६० ) इत्यात्त्वम् । 'ज्यायान्वृद्धे प्रशस्ये च' ( इति हैमः ) ॥ कनीयांस्तु युवाल्पयोः । अतिशयितो युवाऽल्पो वा । 'युवापयोः कनन्यतरस्याम्' ( ५|३|६४ ) इतीयसुनि कन्नादेशः । ' कनीयानतियूनि स्यादत्यल्पानुजयोस्त्रिषु' ( इति मेदिनी ) ॥ वरीयांस्तूरुवरयोः साधीयान् साधुवाढयोः ॥ २३५॥ अतिशयितः साधुर्बाडो वा । ईयसुनि 'अन्तिकबाढ्योः -' इति बाढशब्दस्य साधादेशः ॥ इति सान्ताः ॥ दलेsपि बर्हम् दले= पत्रे । बर्हति । 'बृह वृद्धी' (भ्वा० प० से ० ) । पचाद्यच् ( ३।१।१३४) । वर्त्यते वा । 'वर्ह हिंसायाम् (भ्वा० आ० से० ) । घञ् ( ३।३।१९ ) । 'बर्ह पिच्छे दलेऽस्त्रियाम्' ( इति मेदिनी ) ॥ निर्बन्धोपरागादयो ग्रहाः । ग्रहणम् । गृह्णाति वा । 'ग्रह उपादाने' (क्या ० प० से०) । 'ग्रहवृदृ-' ( ३।३।५८) इत्यप् । 'विभाषा ग्रहः ' ( ३।१।१४३ ) इति पक्षे अच् । 'ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः' इति विश्वः ॥ द्वार्यापीडे क्वाथर से निर्यूहो नागदन्तके ॥ २३६ ॥ आपीडे = शिरोभूषणे । क्वाथरसे=क्कथितद्रव्यरसे । नागदन्तके= भित्तिस्थकीलके । निर्यूहति 'यूहि' लौकिको साधुः । ' इगुपध- ' ( ३।१।१३५ ) इति कः । निरूहति वा । पृषोदरादित्वात् ६।३।१०९ ) धातोर्यडागमः । 'निर्यूहः शेखरे द्वारे निर्यासे नागदन्तके' इति विश्वः ॥ ( तुलासूत्रे ऽश्वादिरइमौ प्रग्राहः प्रग्रहोऽपि च । इति वा घञ् । ( 'प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने' प्रगृह्यते । ‘प्रे वणिजाम्” (३।३।५२) 'रश्मौ च' (३।३।५३) इति हैमः ) । पक्षे 'प्रहवृह - ( ३।३।५८) इत्यप् । 'प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुजे । हयादिरश्मौ रश्मौ च सुवर्णहलिपादपे ' इति विश्वः ॥ अतिशयेण वृद्धः प्रशस्यो वा। 'द्विवचन - ' ( ५।३।५७ ) पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ २३७ ॥ परिगृह्यते । परिग्रहणम्, परिगृह्णाति वा । 'ग्रह - ' ( ३।३।५८ ) इत्यप् । 'विभाषा ग्रहः' ( ३|१|१४३ ) इत्यप् Page #448 -------------------------------------------------------------------------- ________________ ४४० अमरकोषः। [ तृतीयं काण्डम् वा। 'परिग्रहः कलत्रे च मूलस्वीकारयोरपि । शपथे परिवारे (६।१।१२५) इति संधिं न याति । स्मरणे वाक्यारम्भ च राहुवक्रस्थभास्करे' इत्यजयः ॥ च। 'आ प्रगृह्यः स्मृती वाक्येऽनुकम्पायां समुचये' ( इति दारेषु च गृहा: मेदिनी)॥ गृह्णाति धान्यादिकमिति । 'गेहे कः' (३।१।१४४)। यद्वा, आस्तु स्यात्कोपपीडयोः। 'गृहू ग्रहणे' (भ्वा० आ० से.)। गर्हते। 'इगुपध-' (३।११- आस्ते । 'आस उपवेशने' (अ० आ० से.) । क्वि १३५) इति कः। तात्स्थ्याद्दारेषु । 'गृहं गृहाश्च पुभूग्नि (३।२।१७८)। आपूर्वादसतेर्वा । 'आः स्मरणेऽप्यकारणे कलत्रेऽपि च समनि' (इति मेदिनी)॥ कोपसंतापयोरपि' (इति मेदिनी)॥ श्रोण्यामप्यारोहो वरस्त्रियाः।। आरुह्यते। आरोहणम् । आरोहति वा। 'रुह प्रादुभावे' कवते, कूयते वा। 'कूल् शब्दे' (भ्वा० आ० अ०)। (भ्वा० ५० अ०)। घञ् (३।३।१९,१८) पचाद्यच् मितद्वादित्वात् (वा० ३।२।१८०) हुः । 'कु (पापे चेषदर्थे (३।१।१३४) । 'आरोहस्त्ववरोहे च वरारोहकटावपि । च) कुत्सायां च निवारणे' इति विश्वः॥ आरोहणे गजारोहे दीर्घत्वे च समुच्छ्ये' (इति मेदिनी)॥ धिग्निर्भर्त्सननिन्दयोः ॥ २४०॥ व्यूहो वृन्देऽपि धक्कयति । 'धक्क नाशने' (चु०प० से.)। बाहुलकाडिक व्यूहते। 'ऊह वितर्के' (भ्वा० आ० से.)। 'इगुपध-' (३।१।१३५) इति कः। व्यूह्यते वा । घञ् (३।३।१९)। प्रत्ययः । दधातेर्वा । अपकारशब्दैर्भयोत्पादनं भर्त्सनम् । निन्दा-दोषकीर्तनम् ॥ 'व्यूहः स्याद्बलविन्यासे निर्माणे वृन्दतर्कयोः' इति विश्वः । यत्तु-निर्माण काव्यव्यूहे-इति मुकुटेन व्याख्यातम् । तन्न। चान्वाचयसमाहारेतरेतरसमुच्चये। । 'अकृतव्यूहाः' इत्यादावभावात् । 'रचनामात्रे' इति प्रयुक्त- ___चन्दति । 'चदि आह्लादे' (भ्वा०प० से.)। 'अन्येत्वात् ॥ भ्योऽपि-' (वा० ३।२।१०१) इति डः। 'चः पादपूरणे अहिव॒त्रेऽपि पक्षान्तरे हेतौ विनिश्चये' इति त्रिकाण्डशेषः ॥ आहन्ति । 'हन हिंसागल्योः' (अ० प० अ०)। 'आलि वस्त्याशीक्षेमपुण्यादौ थिहनिभ्यां हखश्च' (उ०४।१३८) इतीण् डित् आङो हखः। यत्तु-'अंहति' इति खामिना 'अन्धति'-इति मुकुटेनोक्तम् । ___ खसति, खस्यति वा। 'अस दीप्तौ' (भ्वा० ५० से.)। तन्न । नलोपासंभवात् । 'अहिर्वृत्रासुरे सर्प' इति विश्वः॥ 'असु क्षेपणे' (दि० प० से.) वा। क्तिच् (३।३।१७४) । बाहुलकात्तिर्वा । 'खस्ति मङ्गलाशीर्वादपापनिणेजनादिषु' इति अग्नीन्द्वर्कास्तमोपहाः॥२३८॥ भागुरिः॥ तमोऽपहन्ति । 'अपे क्लेशतमसोः' (३।२।५०) इति डः। प्रकर्षे लङ्घनेऽप्यति ॥२४॥ 'तमोपहः सहस्रांशुमृगाङ्कजिनवह्निः' इति विश्वः॥ __ अतति । इन् (उ० ४।११८) प्रत्ययः । 'अतिशब्दः परिच्छदे नृपार्हेऽर्थे परिवर्हः । प्रशंसायां प्रकर्षे लङ्घनेऽपि च' इति विश्वः (मेदिनी)॥ __ परिवर्हते, परिवते वा। 'वह प्राधान्ये' (भ्वा० आ० । खित्प्रश्ने च वितर्के च से.)। पचाद्यच् (३।१।१३४)। घञ् ( ३।३।१९) वा।। 'परिवर्हस्तु राजाहवस्तुन्यपि परिच्छदे' इति विश्वः ॥ ___ सुष्टु एति अयति वा । 'इण् गतौ' (अ० प० अ०)। 'इ गतौ (भ्वा० प० अ०) वा क्विप् (३।२।७६)। 'स्वित् इति हान्ताः॥ प्रश्ने च वितर्के च तथैव पादपूरणे' (इति मेदिनी)॥ अव्ययाः परे। इतः परेऽनेकार्था अव्यया उच्यन्ते ॥ तु स्याद्भेदेऽवधारणे। आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥२३९॥ तुदति । 'तुद व्यथने (तु. उ. अ.)। मितद्वादित्वात् अतति । बाहुलकाड् डाङ् प्रत्ययः । तेन सहेत्यभिविधिः। (वा० ३।२।१८०) डुः । 'तु पादपूरणे भेदे समुच्चयेऽवतेन विना सीमा मर्यादा । धातुना योगे सति योऽर्थो जायते | धारणे । पक्षान्तरे वियोगे च प्रशंसायां विनिग्रहे' (इति तस्मिन् ॥ | मेदिनी) आ प्रगृह्य स्मृतौ वाक्येऽपि सकृत् सहैकवारे चापि आप्नोति । क्विप् (३।२।१७८) । पृषोदरादित्वात् (६।३।- एकवारम् । 'एकस्य सकृच' (५।४।१९) इति सुच् । १.९) पलोपः । प्रगृह्यसंज्ञकत्वात् । 'तप्रगृह्या अचि' | 'सकृत् सहैकवारयोः' इत्यजयः ॥ Page #449 -------------------------------------------------------------------------- ________________ नानार्थवर्ग : ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । आराद्दूरसमीपयोः ॥ २४२ ॥ आ राति । 'रा दाने' ( अ० प० अ० ) । बाहुलकादाति प्रत्ययः ॥ प्रतीच्यां चरमे पश्चात् अवरस्मिन् । 'पश्चात् ' ( ५। ३ । ३२ ) इत्यनेनावरस्य सप्तमी - पञ्चमीप्रथमान्तस्य निपातितः ॥ उताप्यर्थविकल्पयोः । ऊयते स्म । ‘उङ् शब्दे’ ( भ्वा० आ० अ० ) । क्तः (३।३।१७४)। अप्यर्थः समुच्चयः प्रश्नश्च । 'उतापी द्वौ च बाढार्थी' इत्यजयः ॥ पुनः सहार्थयोः शश्वत् . शशति । ‘शश द्रुतगतौ’ (भ्वा० प० से० ) । बाहुलकाद्वत् । ‘शश्वत् सहसहार्थयोः' इत्यजयः ॥ साक्षात् प्रत्यक्षतुल्ययोः ॥ २४३ ॥ सहाक्षेण साक्षः । तमप्तति । क्विप् ( ३।२।१७८ ) । 'साक्षात्तुल्यसमक्षयोः' इत्यजयः ॥ खेदानुकम्पासंतोष विस्मयामन्त्रणे बत । वयते स्म । ‘वय गतौ’ (भ्वा० आ० से० ) 'गत्यर्था - ' (३।४।७२ ) इति क्तः । नेट् ( ) । वन्यते स्म । 'वनु याचने' (त० उ० से० ) । क्तः ( ३।२।१०२ ) । 'बत खेदेऽनुकम्पायां हर्षे संबोधनेऽद्भुते' इति दन्तोष्ठ्यादावजयः ॥ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥२४४॥ हन्ति । बाहुलकात्तः । ' हन्त वाक्यारम्भखेदविषादहर्षसंभ्रमे ' ( इति मेदिनी ) ॥ इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ॥ २४५ ॥ एति, अयति वा । क्तिच् ( ३।३।१७४ ) । ' इति प्रकरणे हेतौ प्रकाशादिसमाप्तिषु । निदर्शने प्रकारे स्यादनुकर्षे च संगतम्' इति विश्वः ॥ यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४६ ॥ यत्, तत्, परिमाणमस्य । ' तद्धिता:' ( ४।१।७६ ) इति बहुवचनेनान्येऽनुक्ता अपि तद्धिता ज्ञापिताः । तेन डावतुः । 'यावत् कार्येऽवधारणे । प्रशंसायां परिच्छेदे मानाधिकारसंभ्रमे । पक्षान्तरे च' ( इति मेदिनी ) ॥ मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथ । प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि । पूर्वस्मिन् । ‘– सप्तमी -' (५।३।२७) इत्यस्तातिः । 'अस्ताति च' (५।३।४० ) इति पुरादेशः । 'प्राच्यां पुरः पुरस्तादग्रप्रथमव्यतीतेषु' इति बोपालितः । 'अग्रे' इति अग्रतः । आद्या दितसिः ( वा० ५।४।४४) ॥ अमर० ५६ ४४१ अर्थयते । 'अर्थ याञ्चायाम् ' ( चु० आ० से ० ) । बाहुलकात् डोः । 'अन्येभ्योऽपि -' ( वा० ३।२।१०१ ) इति डः । पृषोदरादित्वाद्रलोपः । 'अथाथो संशये स्यातामधिकारे च मङ्गले । विकल्पानन्तरप्रश्नकार्यारम्भसमुच्चये' ( इति मेदिनी ) ॥ वृथा निरर्थकाविध्योः | संभक्तौ' (क्र्या० आ० से० ) वा । बाहुलकात्थाक् । 'वृथा वृणोति, वृणीते वा । 'वृञ् वरणे' ( वा० उ० से ० ) । 'वृञ् निष्कारणे वन्ध्ये वृषा स्याद्विधिवर्जिते' इति विश्वः ॥ नानानेको भयार्थयोः ॥ २४७ ॥ नेति नाना । 'विनभ्यां नानाओ न सह' ( ५/२/२७ ) इति नत्र नाञ् । 'नानाशब्दो विनार्थेऽपि तथानेको भयार्थयोः ' ( इति मेदिनी ॥ नु पृच्छायां विकल्पे च प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः । प्राति । ‘प्रा पूरणे' (अ० प० अ० ) । प्रथते वा । 'प्रथ प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ २४८ ॥ प्रख्याने' (भ्वा० आ० से ० ) । बाहुलकाद्धृतिः । इत्थंभूताख्यानः मुख्यसदृशः=प्रतिनिधिः । व्याप्तुमिच्छा=वीप्सा इत्थंभूताख्यान भागप्रतिदानस्तोकेषु ॥ स्तुती' (अ० प० से०) वा । मितवादित्वात् ( वा० ३।२।१८० ) नुदति, नौति वा । 'णुद प्रेरणे' ( तु० उ० अ० ) । 'जु । ' स्यात् विकल्पार्थेऽप्यतीतानुनयार्थयोः' इति विश्वः ॥ पश्चात्सादृश्ययोरनु । अनिति । ‘अन प्राणने' (अ० प० से० ) । बाहुलकादुः । 'अनु हीने सहार्थे च पश्चात्सादृश्ययोरपि । आयामे च समीपे च लक्षणादावनुक्रमे ' इति विश्वः ॥ न नुदति । 'णुद प्रेरणे' (तु० उ० अ० ) डुः ( वा० ३।२१आदिना | १८० ) । ' ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे । आमन्त्र ( चापि ) ननु ' इति विश्वः ॥ गर्हासमुच्चयप्रश्नशङ्कासंभावनावपि । न पियति । 'पि गतौ' (तु० प० अ० ) । क्विप् ( ३।२११७८ ) । आगमशास्त्रस्यानित्यत्वान्न तुक् । 'अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये । तथा युक्तपदार्थे च कामचारक्रियासु च ' इति विश्वः ॥ १ - व्यर्थोऽयं प्रयासोsपाणिनीयः । तथा चोक्तं (५/२/३९ ) सूत्रे कैयटेन " इह तु वतुपं (५१२१३९) विधाय 'आ सर्वनाम्नः' (६।२।९१ ) इत्यात्वं विहितम् । पूर्वाचार्यास्तु डावतुं विदधिरे” इति । अव्ययत्वं तु विभक्तिप्रतिरूपकत्वेनैवोभयत्रापि तुल्यम् । Page #450 -------------------------------------------------------------------------- ________________ ४४२ अमरकोषः। [तृतीयं काण्डर उपमायां विकल्पे वा समयान्तिकमध्ययोः॥ २५२ ॥ वाति । 'वा गत्यादौ' (अ०प०अ०)। विप् (३।२।१७८)। समेति । 'इण् गतौ' (अ० प० अ०)। 'आ समिनि'वा स्याद्विकल्पोपमयोर्वितकें पादपूरणे। समुच्चये च' (इति कषिभ्याम् (उ०४।१७५)॥ मेदिनी)। 'वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति समुचय' इति पुनरप्रथमे भेदे विश्वः॥ सामि त्वर्धे जुगुप्सिते ॥२४९॥ पनते। 'पन स्तुतो' (भ्वा० आ० से.)। बाहुलकादरः, | अ(कार)स्योकारः। 'पुनरप्रथमे मतम् । अधिकारे च भेदे सामयति । 'साम सान्त्वप्रयोगे' (चु० उ० से.)। 'अचच तथा पक्षान्तरेऽपि च (इति मेदिनी)॥ इ:' (उ० ४।१३८)॥ . निर्निश्चयनिषेधयोः। अमा सह समीपे च नृणाति । 'न नये' (भ्या० प० से.)। क्विप् (३।२।१७८)। न माति । 'मा माने' (अ० प० अ०)। क्विप् ( ३।२।- 'ऋत इत्-(1१1१००)। 'निर्निश्चये क्रान्ताद्यर्थे निनिःशेष७६) सहार्थे ॥ निषेधयोः' इति विश्वः॥ __ कं वारिणि च मूर्धनि । __ कम्यते । 'कमु कान्तो' (भ्वा० आ० से.)। णिभावे | स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥२५३॥ विच (३।३।७५)। 'कम शिरःसुखवारिषु' इति विश्वः। प्रबन्धे अविच्छेदने क्रियाकरणे। पुरति । 'पुर अग्रगमने' 'कम् पादपूरणे तोये- (इति मेदिनी)॥ (तु०प० से.)। बाहुलकात् का। 'पुरा पुराणे निकटे प्रबइवेत्थमर्थयोरेवम् न्धातीतभाविषु' (इति मेदिनी)॥ _ 'ए' एत्थं वमति । 'टुवम् उद्गिरणे' (भ्वा०प० से.)। ऊरयूरा चाररा च विस्तारऽङ्गाकता त्रयम्। विच् (३।२।७५)। 'एवं प्रकारोपमयोरङ्गीकारेऽवधारणे' ऊयते। 'ऊयी तन्तुसंताने' (भ्वा० आ० से.)। बाहुइति धरणिः ॥ लकादरीक्, रीक् च । वयतेः (भ्वा० उ० अ०) ररीक् । नूनं तऽर्थनिश्चये ॥२५०॥ संप्रसारणम् (६४।१५)। 'ऊररी चोरी चोरी विस्तारेनुवा स्तुत्या नमति । विच् ( ३।२।७५)॥ ऽङ्गीकृते त्रयम्' इत्यजयः॥ तूष्णीमर्थे सुखे जोषम् खर्गे परे च लोके स्वर् जुष्यते। 'जुष तृप्तौ' (चु० उ० से.)। बाहुलकादम् । ___ 'परे' इति लोकविशेषणम् । खरति । 'स्थ शब्दोपतापयोः' 'जोषं सुखे प्रशंसायां तूष्णीलङ्घनयोरपि' (इति मेदिनी)॥ (भ्वा०प० अ०)। विच् (३।२।७५)॥ किं पृच्छायां जुगुप्सने। वातासंभाव्ययोः किल ॥२५४॥ कृयते कवनम्, वा । 'कु शब्दे' (अ०प०अ०)। बाह- किलति । 'कील श्वेत्ये' (तु०प० से.)। 'इगुपध-(31१1. लकाडिम् । कायतेः (भ्वा०प०अ०) डिमिः (उ० ४.१५८) १३५) इति कः । 'किलशब्दस्तु वार्तायां संभाव्यानुनयार्थयोः' वा । 'किम् कुत्सायां वितर्के च निषेधप्रश्नयोरपि' ( इति इति विश्वः । 'वार्तायामरुचौ किल' इति त्रिकाण्डशेषः॥ मेदिनी)॥ निषेधवाक्यालंकारे जिज्ञासानुनये खल । नाम प्राकाश्यसंभाव्यत्रोधोपगमकुत्सने ॥ २५१॥ खलति । 'खल संचये' (भ्वा०प० से.)। बाहुलकादुः। नामयति, नाम्यते वा । 'णम प्रहत्वे' (भ्वा०प० 'खलु स्याद्वाक्यभूषायां जिज्ञासायां च सान्त्वने। वीप्सामानअ०) । 'अन्येभ्योऽपि- (वा० ३।२।१०१) इति डः। 'नाम | निषेधेषु पूरणे पादवाक्ययोः' (इति मेदिनी)॥ कामे(कोपे)ऽभ्युपगमे विस्मये स्मरणेऽपि च। संभाव्यकुत्सा- समीपोभयतःशीघ्रसाकल्याभिमुखेऽभितः॥२५५॥ प्राकाश्यविकल्पेष्वपि दृश्यते' (इति मेदिनी)। संभाव्य | 'पर्यभिभ्यां च (५।३।९) इत्यभिशब्दात्तसिल ॥ -संभावना ॥ नामप्राकाश्ययोःप्रादुः अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । प्रान्दति । 'अदि बन्धने' (भ्वा० प० से.)। बाहुलका___ अलति । 'अल भूषणादौ' (भ्वा०प० से.)। बाहुलका दुस् । आगमशास्त्रस्यानित्यत्वान्न नुम् प्रात्ति वा । 'अद भक्षणे' दम् । 'अलं भूषणपर्याप्तिवारणेषु निरर्थके। अलं शक्तौ च | (अ० प० अ०)। नामशब्दार्थे ॥ निर्दिष्टम्' इति विश्वः॥ हुँ वितर्के परिप्रश्ने १-अत्र हस्वादौ पाठात् 'उरी हस्खादिरपि'-इति मुकुटहुयते । 'हु दानादौ' (जु० प० अ०)। बाहुलकान्मः ॥ ) पीयूषव्याख्ये ॥ Page #451 -------------------------------------------------------------------------- ________________ अव्ययवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । मिथोऽन्योन्यं रहस्यपि । . मेथति। 'मे संगमे' ( स्वा० प० से० ) । असुन् ( उ० ४।१८९) । पृषोदरादित्वात् (६।३।१०९) हुखः । बाहुलकादोः । तत्रेणोभयमिह निर्दिष्टम् । अन्योऽन्यार्थे ॥ तिरोऽन्तधौ तिर्यगर्थे • तरति । 'तू' ( भ्वा० प० से० ) । असुन (उ० ४। १८९) । 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' इति गुणविषये इर् ॥ हा विषादशुगर्तिषु ॥ २५६ ॥ जहाति । 'ओहाक् त्यागे' ( जु० प० अ० ) । क्विप् (३१२।१७८ ) । ' हा विषादे च शोके च कुत्सादुःखार्थयोरपि ' ( इति मेदिनी ) ॥ . अहहेत्यद्भुते खेदे अहं जहाति, जिहीते वा । 'हाक्' (जु० प० अ० ) । 'हा' (जु० आ० अ० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२११०१) इति डः । पृषोदरादित्वात् ( ६।४।१०९) मलोपः । ' - अहहा दीर्घान्तमपि ' - इति मुकुटः । तत्र क्विप् ( ३1२।७६) बोध्यः । ‘अहहेत्यद्भुते खेदे परिक्लेशप्रहर्षयोः । संबोधनेऽपि' (इति मेदिनी ) ॥ हि ताववधारणे ॥ २५७ ॥ हिनोति । ‘हि गतौ' (खा० प० अ० ) । विच् ( ३।२1७५) संज्ञापूर्वकत्वाद्गुणाभावः । क्विपि ( ३।२।१७८) तुगभावो वा। ‘हि पादपूरणे हेतौ विशेषेऽप्यवधारणे । प्रश्न हेत्वपदेशे च संभ्रमासूययोरपि । ही दुःखहेतावाख्यातो विषादे विस्मयेऽपि च' ( इति मेदिनी )। तत्र पृषोदरादित्वात् ( ६।३।१०९) दीर्घः । एषु सर्वत्र भावे वा प्रत्यया बोध्याः ॥ इत्यनेकार्थवर्गः ॥ चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः । चिरमयते । ‘अय गतौ’ ( भ्वा० आ० से० ) । 'कर्मण्यण्' (३।२।१) ॥ (१) ॥*॥ चिरा रात्रयः । 'अच्प्रत्यन्वव -' (५।४।७५) इत्यत्र ‘अच्' इति योगविभागादच् । चिररात्रा - नयते । 'कर्मण्यण्' ( ३।२।१) ॥ ( २ ) ॥*॥ चिरमस्यति । 'असु क्षेपणे' ( दि० प० से० ) । ण्यत् ( ३।१।१२४) । संज्ञापूर्वकत्वाद्द्द्वृद्ध्यभावः । शकन्ध्वादिः ( वा० ६।१।९४ ) ॥ (३) ॥*॥ आद्यपदेन 'चिरम्' 'चिरेण' 'चिरात्' 'चिरे' इति गृह्यन्ते । चिरोऽर्थो येषाम् ॥*॥ त्रीणि 'दीर्घकालस्य' ॥ मुहुः पुनः पुनः शश्वद्भीक्ष्णमसकृत्समाः ॥ १ ॥ दुस् ॥ (१) ॥ *॥ 'नित्यवीप्सयो:' ( ८1१1४ ) इति पुन: शब्दस्य द्वित्वम् ॥ (२) ॥*॥ शशति । 'शश द्रुतगतौ' ( वा० तेजने' (अ० प० से० ) । बाहुलकाङ्कमुः । ‘अन्येषामपि-’ (६।प० से० ) बाहुलकाद्वतिः ॥ (३) ॥*॥ अमि क्ष्णौति । 'क्ष्णु ३।१३७) इति दीर्घः ॥ (४) ॥*॥ न सकृत् ॥ (५) ॥*॥ समास्तुल्यार्थाः । अजयस्तु अभीक्ष्णशब्दमनव्ययमप्याह'अभीक्ष्णं तु पौनःपुन्ये सर्वदार्थे च दृश्यते' इत्यनव्ययप्रकरणे पाठात् । ' वारंवारं शश्वदर्थे वारंवारेण चेष्यते' इति त्रिकाण्डशेषः । पञ्च 'पौनःपुन्यस्यार्थस्य' ॥ स्राग्झटित्यञ्जसाह्रायद्राङ्मङ्क्षुसपदि द्रुते । ४४३ 'खै पाके' ( भ्वा० प० अ० ) । संपदादिः ( वा० ३।३११०८)। स्रामकति । 'अक कुटिलायां गतौ' ( भ्वा०प० से० ) क्विप् ( ३।२।७५) ॥*॥ 'झट संघाते' (भ्वा०प० से० ) । संपदादिः ( वा० ३।३।१०८ ) झटमेति । 'इण्' (अ० प० अ० ) । क्तिच् ( ३।२।७५) ॥ ( २ ) ॥*॥ अञ्जनम् 'अजू व्यक्त्यादौ' (रु० प० से ० ) । ' कृत्यल्युटो ( कृतो ) बहुलम् ( वा० ३।३।११३ ) इति पचाद्यच् ( ३।१।१३४ ) अजं स्यति, सायति वा । ' षोऽन्तकर्मणि' ( दि० प० अ० ) । 'बै क्षये' ( वा० प० अ० ) वा । पचाद्यच् ( ३।१।१३४)। क्विप् (३|२।७६) वा ॥ (३) ॥*॥ हवनम् । 'हुङ् अपनयने' (अ० आ० अ०) । बाहुलकाद्भावे घञ् ( ३।३।१८ ) । पृषोदरादित्वाद्वस्य यः । ततो नञ्समासः ॥ (४) ॥*॥ संपद्यते। ‘पद गतौ' ' (दि० आ० अ० ) । इन् ( उ० ४।११८ ) पृषोदरादित्वात् ( ६।३।१०९ ) समोऽन्त्यलोपः ॥ ( ५ ) ॥*॥ द्राति । 'द्रा कुत्सायां गतौ'. (अ० प० अ० ) । बाहुलकात् कः ॥ (६) ॥*॥ मज्जति । 'डुमस्जो शुद्धी' (तु० प० अ० ) । बाहुलकात्सुः । ‘मस्जिनशो:-' ( ७११।६० ) इति नुम् । 'स्को: - ' ( ८/२/२९) इति सलोपः ॥ ( ७ ) ॥ *॥ सप्त 'तत्क्षणार्थस्य' ॥ ष्ठति । 'अपदुः सुषु स्थः ' ( उ० किं च तद् उत च ॥ (३) ॥ ॥ श्वर्ययोः ) ' ( भ्वा० प० अ० ) । बलवत्सुष्ठु किमुत खत्यतीव च निर्भरे ॥ २ ॥ बलमस्यास्ति । मतुप् (५।२।१३६ ) ॥ (१) ॥*॥ सुति१।२५ ) इति कुः ॥ (२) ॥*॥ सूयते । 'षु गतौ ' ' ( प्रसवै - क्विपि ( ३।२।१७८ ) तुगभावः । डुः (वा० ३।२।१८० ) वा ॥ (४) ॥*॥ अतति । इन् ( उ० ४।११८ ) ॥ (५) ॥*॥ अति च इव च ॥ (६) ॥*॥ षट् 'अतिशयस्य' ॥ | १ - पाके' इत्यस्य दन्त्यादेरभावात्तालव्यादित्वापत्तिभिया चिन्त्यमेतत् । तस्मात् 'स्रु गतौ' इत्यस्माद्वाहुलकाड्डाक् । यद्वा, — 'संपदादिकिवन्तं स्रुतमा समन्तादकति' इति शकन्ध्वादित्वमङ्गी मोहनम् । 'मुह वैचित्ये' ( दि० प० अ० ) । बाहुलका- | कार्यम् ॥ Page #452 -------------------------------------------------------------------------- ________________ ४४४ अमरकोषः । पृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने ॥ पर्थयति । 'पृथ प्रक्षेपे' ( चु० प० से० ) । बाहुलेकात् कक् ॥ ॥*॥ 'विनञ्भ्यां नानावौ न सह ' ( ५।२।२७ ) इति निषेधार्थाद्विशब्दान्ना ॥ ( २ ) ॥ ॥ अन्तरेति । इणो णः ॥ (२) ॥*॥ ऋतीयते । 'ऋतिः' सौत्रः । ततः केप्रत्ययः ॥ (४) ॥ * ॥ हिनोति । 'हि गतौ' ( खा० प० अ० । रुकक् प्रत्ययः ॥ (५) ॥*॥ नञो 'विनभ्याम् (५।२।२७) इति माञ् प्रत्ययः ॥ (६) ॥* ॥ षट् 'वर्जने' ॥ यत्तद्यतस्ततो हेती यच्छति । ‘यम उपरमे ' ( भ्वा० प० अ० ) । क्विप् ( ३२।१७८)। 'गमादीनां क्वौ' ( वा० ६।४।४० ) इत्यनुनासिक - लोपः । तुक् (६।१।७५) ॥ (१) ॥*॥ तनोति । 'तनु विस्तारे' (त० उ० से०) । क्विप् (३।२।१७८ ) । अनुनासिकलोपः ( वा० ६।४।४०)। तुक् (६।१।७५) ॥ ( २ ) ॥*॥ यस्मात् तस्मात् यत्तद्भ्याम् 'पञ्चम्यास्तसिल्' (५।३।७ ) । व्यदायत्वम् (७/२१ १०२) ॥ (३) ॥*॥ (४) ॥ *॥ चत्वारि 'हेतौ ' ॥ असाकल्ये तु चिच्चन ॥ ३ ॥ ) 1 चेतति । 'चिती संज्ञाने ' ( वा० प० से ० ) । क्विप् (३1२।१७८) ॥ (१) ॥*॥ चनति 'चन शब्दे' । ( पचाद्यच् (३।१।१३४) ॥ (२) ॥ ॥ 'असकलार्थस्य' ॥ कदाचिज्जातु कदा च चिश्व, अनयोः समाहारः ॥ (१) ॥*॥ जायति । ‘जै क्षये’ ( भ्वा० प० अ० ) । बाहुलकान्तुन् ॥ ( २ ) ॥*॥ द्वे 'कस्मिंश्चित्काले ' ॥ सार्धं तु साकं सत्रा समं सह । ऋध्यति । ‘ऋधु वृद्धौ’ ( दि० प० से० ) । बाहुलकारकम् । सह ऋधं वर्धनम् । 'सहस्य स:' ( ६ |३|१८ ) इति सः ॥ (१) ॥ ॥ सह अकनम् । अम् प्रत्ययः । 'सहस्य - ' ( ६ |३|७८) इति सादेशः । ‘आभीक्ष्ण्ये णमुल् - ' ( ३।४।२२ ) वा ( २ ) ॥*॥ सह त्रायते । क्विप् ( ३।२।७६ ) ॥ ( ३ ) समति । ‘षम वैक्लव्ये’ (भ्वा० प० से ० ) । अम् ॥ (४) ॥ * ॥ सहते। पचाद्यच् (३।१।१३४) ॥ ( ५ ) ॥*॥ 'सर्जेषु'शब्दोऽप्यत्र ॥ * ॥ पञ्च 'सहेत्यर्थे' ॥ ॥ ॥*॥ | १ - इदं च ' प्रथेः कित्संप्रसारणं च' (उ० १ ११७ ) इति सूत्राज्ञानमूलकम् । तत्राप्ययं विशेष: 'उक्तसूत्रमते जान्तत्वम् । भवन्मते कान्तत्वम्' इति ॥ २ - येनतेनादि च । यथा 'वितर गिरमुदारां येन मूकाः पिकाः स्युः - इति स्वामी ॥ ३ - क्रम्प्रत्ययस्य कित्वेन 'ऋधम्' इति प्रयोगस्यैवापाद्यमानत्वेन 'सार्धम्' इति प्रयोगानिष्पत्त्या चिन्त्यमेतत् । तस्मात् 'आभीक्ष्ण्ये णमुल' इति वक्ष्यमाणस्योभयशेषत्वमेव बोध्यम् ॥ ४- तथा च 'सजूः सहार्थे' इति त्रिकाण्डशेषः । आनुकूल्यार्थकं प्राध्वम् प्राध्वनति । 'ध्वन शब्दे' ( भ्वा० प० से० ) डम्प्रत्ययः । 'प्राध्वं तु प्रणते चातिदूरे वर्त्मनि बन्धने ' ॥ (१) ॥*॥ व्यर्थ के तु वृथा मुधा ॥ ४ ॥ [ तृतीयं काण्डम् व्रियते । 'वृङ्' (क्र्या० आ० से० ) । 'वृञ्' ( स्वा० उ० से० ) । थाक् 'वृथा वन्ध्ये निष्कारणे' ( इति मेदिनी ) ॥ (१) ॥*॥ मुह्यति । काप्रत्ययः । पृषोदरादित्वात् ( ६ १३/१०९) हस्य घः ॥ (२) ॥*॥ द्वे 'व्यर्थके' ॥ हो उताहो किमुत विकल्पे किं किमूत च । आहन्ति । डोप्रत्ययः ॥ (१) ॥*॥ उत च आहो च अनयोः समाहारः ॥ ( २ ) ॥*॥ किम् च उत च, अनयोः समाहारः । ( ' किमुतातिशये प्रश्ने विकल्पे च प्रयुज्यते' इति विश्वः) ॥ (३) ॥*॥ कानम् । 'कै शब्दे' ( भ्वा०प० अ० ) । 'कायते डिंमि:' ( उ० ४। २५८ ) ॥ (४) ॥*॥ किम् च उ च । 'किमु संभावनायां स्याद्विम चापि दृश्यते' इति मेदिनी ) ॥ ( ५ ) ॥*॥ ( 'उत प्रश्ने वितर्के च उताप्यर्थविकल्पयोः' इति विश्वः) ॥ ( ६ ) ॥*॥ पदं वितर्कनस्य' ॥ ( तु हि च स्म ह वै पादपूरणे तुदति । डुः (वा० ३।२।१८० ) ॥ (१) ॥*॥ हिनोति । fafe तुगभावः ॥ ( २ ) ॥ * ॥ चनति, चिनोति वा । 'अन्येभ्योऽपि-' (वा० ३।२।१०२ ) इति ड: ॥ (३) ॥*॥ स्मयते। 'स्मिक् ईषद्धसने' ( भ्वा० आ० से० ) । डः ( वा० ३।२।१०१) ॥ (४) ॥*॥ हन्ति । डः ( वा० ३।२।१०१) । ( 'ह स्यात्संबोधने पादपूरणे च विनिग्रहे । नियोगे च क्षिपायां स्यात्कुत्सायामपि दृश्यते' इति मेदिनी ) ॥ ( ५ ) ॥*॥ वाति । डैः ॥ (६) ॥*॥ षट् 'श्लोकचरणपूर्णतायाम्' ॥ पूजने स्वती ॥ ५ ॥ सवति । 'षु गतौ ( प्रसवैश्वर्ययोः ' भ्वा० प० अ० ) । डुः ( वा० ३।२।१८०) । ( 'सु पूजायां भृशार्थेऽनुमति कृच्छ्रसमृद्धिषु इति मेदिनी ) ॥ (१) ॥*॥ अतति । इन् ( उ० ४|११८ ) ॥ (२) ॥*॥ द्वे 'पूजने' ॥ दिवाहीति दीव्यन्त्यत्र । काप्रत्ययः ॥ (१) ॥ * ॥ अहि = दिवसे । इतिना अधिकरणार्थप्रधानतां दर्शयति ॥ अथ दोषा च नक्तं चं रजनाविति । दुष्यन्त्यत्र । 'दुष वैकृत्ये' ( दि० प० अ० ) । आ प्रत्ययः । १ - अहो हस्वादिरपि । 'विकल्पे विस्मयेऽप्यहो' इति रुद्रवचनात् - इति मुकुटः ॥ २ - चकारादुषापि - इति स्वामि-मुकुटौ । 'उषा रात्रौ तदन्ते च' इति मेदिनी ॥ Page #453 -------------------------------------------------------------------------- ________________ अव्ययवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः। ४४५ (दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ' इति विश्वः ॥)| अनेन वा । 'श्रु श्रवणे' (भ्वा०प० से.)। बाहुलकाड्डौषट् ॥ (१) ॥॥ नजति । 'ओनस्जी वीडे' (तु. प. से.)। (२) ॥४॥ उह्यतेऽनेन । 'वह प्रापणे' (भ्वा० उ० अ०)। तमु प्रत्ययः ॥ (२) ॥*॥ रजनी रात्री इत्यर्थे । डौषट् ॥ (३) ॥*॥ डषट् च ॥ (४) ॥ ॥ खद्यतेऽनेन । तिर्यगर्थे सोचि तिरोऽपि | 'बद आखादने (भ्वा०प० से.)। आ प्रत्ययः। पृषोद रादित्वात् (६।३।१०९) दस्य धः। (५)॥॥ पञ्च 'देवसचनम् । 'षच समवाये' (भ्वा०प० से.)। 'इसजा हविने ॥ दिभ्यः' (वा० ३।३।१०८) ॥ (१) ॥*॥ तरणम् । 'तृ' (भ्वा०प० से.)। असुन ( उ० ४।१८९)। 'क्वचिदपवाद किंचिदीषन्मनागल्पे विषयेऽपि-' इतीर् ॥ (२) ॥*॥ द्वे "तिर्यगर्थे । किम् च चित् च अनयोः समाहारः ॥ (१)॥॥ ईषणम् । अथ संबोधनार्थकाः॥६॥ | 'ईष गत्यादौ' (भ्वा०प० से.)। अत् प्रत्ययः॥ (१) ॥॥ मननम् । 'मन ज्ञाने' (दि. आ० अ०)। आक् प्रत्ययः॥ स्युः पाट् प्याडङ्ग हे है भोः (३) ॥ ॥ त्रीणि 'अल्पे॥ पाटयति । 'पट गतौ' (भ्वा० प० से.) णिजन्तः । प्रेत्यामुत्र भवान्तरे॥८॥ क्विप् (३।२।१७८) ॥ (१) ॥॥ प्यायते। 'प्यैङ् वृद्धौ' प्रकर्षण इत्वा । इण् (अ० प० अ०)। क्त्वा प्रत्ययः (भ्वा०प० अ०)। ट् प्रत्ययः॥ (२) ॥॥ अङ्गति । 'अगि | (३।४।२२)। 'समासे-' (११३७) इति ल्यबादेशः। तुक् मतौ' (भ्वा०प० से.)। पचाद्यच् (३।१११३४)॥ (३) (६।१।७५)॥ (१)॥*॥ अमुष्मिन् । अदसः 'सप्तम्यास्त्रल् ॥* हि गतौ' (भ्वा०प० अ०)। विच् (३।३।७५)॥ | (५।३।१०)॥ (२) भवान्तरे जन्मान्तरे ॥ (४) ॥*॥ हन्ति । डै प्रत्ययः॥ (५) ॥*॥ भाति । 'भा दीप्तौ' (अ० प०अ०)। बाहुलकाहोस् ॥ (६) ॥॥ षट् | व वा यथा तथवव साम्य व वा यथा तथैवैवं साम्ये 'संबोधनार्थकाः'॥ __वाति । वानं वा। डः (वा०३।२।१०१) क्वचित् 'वत्' समया निकषा हिरुक। इति पाठः। स तु न युक्तः । वति (५।१।११५) प्रत्ययेन समयनम् । 'आ समिण निकषिभ्याम्' (उ० ४.१७५)। गतार्थत्वात् । न च वतिरेवान पठितः। सादृश्यपर्याये प्रत्यय'समयान्तिकमध्ययोः' (इति मेदिनी)॥ (१)॥॥ निकष पाठस्यायुक्तत्वात् । अपत्यसमूहादिपर्यायेष्वण्वुजादीनामणम् । पूर्ववत् । 'निकषान्तिकमध्ययोः' (इति मेदिनी) ॥ पाठात् । 'चं प्रचेतसि जानीयादिवार्थे तु तदव्ययम्' इति (२) ॥१॥ हिनोति । रुकक् प्रत्ययः। 'हिरु मध्ये विनार्थे मेदिन्यादिसंमतेश्च ॥ (१) ॥॥ क्विपि ( ३।२।१७८) तु वा ॥ च' इति रुद्रः । 'हिरुगुक्तं च सामीप्ये' इत्यमरमाला ॥ (२) ॥॥ येन तेन प्रकारेण । 'प्रकारवचने थाल्' (५।३।(३) ॥॥ त्रीणि 'सामीप्ये॥ २३) विभक्तित्वात् (५।३।१) त्यदायत्वम् (७।२।१०२)॥ (३) ॥॥ (४) ॥॥ अयनम् । 'इण्शीभ्यां वन्' (उ० अतर्किते तु सहसा ११५२) । ('एवौपम्ये परिभवे ईषदर्थेऽवधारणे' इति सहते । 'सह मर्षणे' (भ्वा० आ० अ०) । असा प्रत्ययः ॥ हैमः) । (५)॥*'इण्' (अ० प० अ०)। बाहुलकाद्वम् ॥ (१) ॥॥ अतर्किते अविचारिते॥ (६) ॥॥ षट् 'साम्ये ॥ स्यात्पुरः पुरतोऽग्रतः॥७॥ अहो ही च विस्मये। पूर्वस्मिन् । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' (५।३।३९)॥ ___अहानम् । 'ओहाङ् गतौ' (जु० आ० अ०)। डो (१)॥॥ पुरति । 'पुर अग्रगमने' (तु. प० से.)। बाहुल- प्रत्ययः॥ (१) ॥*॥ हननम् । बाहुलकाडी ॥ (२) ॥॥ कादतसुक् ॥ (२) ॥ ॥ अग्रे। आद्यादित्वात् (वा० ५।४।४४)| अद्भुते। द्वे 'विस्मये ॥ तसिः ॥ (३) ॥१॥ त्रयः 'अग्रार्थाः' ॥ मौने तु तूष्णी तूष्णीकाम् खाहा देवह विर्दाने श्रौषड्वौषट्वषट् स्वधा । तोषणम् । 'तुष तुष्टौ' (दि. ५० अ०)। बाहुलकानीम् । खादतेऽनेन । 'खाद आखादने' (भ्वा० आ० से.)। उपधाया ऊत् ॥ (१) ॥*॥ 'अकच्प्रकरणे' 'तूष्णीमः काम् आ प्रत्ययः । पृषोदरादित्वात् (६।३।१०९) दस्य हः। सुष्टु वक्तव्यः' (वा० ५।३।७१)। "मिदचोऽन्त्यात्परः' (११११४७)॥ आ हूयतेऽनेन वा । डा प्रत्ययः ॥ (१) ॥॥ श्रूयते, (२)॥॥ द्वे 'मौने' ॥ १-साचिः स्त्रीलिङ्गापि प्रकृत्यन्तरमस्ति । 'भित्तौ साची १-स्वामि-मुकुटाभ्यां तु इवशब्दो गृहीतः ॥ २-'ही'परिणतमुखी' इति सप्तकुमारिका । 'तिर्यक साचिरपि स्त्रियाम् शब्दो दीर्घान्तः। 'ही विचित्रो विपाक' इति माघः इति स्वामिइति रत्नकोषः-इति मुकुटः॥ | मुकुटौ। Page #454 -------------------------------------------------------------------------- ________________ ४४६ अमरकोषः। [ तृतीयं काण्डम् ran सद्यः सपदि तत्क्षणे ॥९॥ ४११८)। (१) ॥*॥ नमोऽयमकारः ॥ (२) ॥१॥ समानेऽहनि। 'सद्यःपरुत्-' (५।३।२२) इति साधुः ॥ नह्यति । डो ॥ (३) ॥॥ उश्च ॥ (४) ॥*॥ चत्वारि (१)॥*॥ संपद्यतेऽस्मिन् । इन् (उ० ४।११८) पृषोदरादि- "अभावे॥ त्वात् ( ६।३।१०९) मलोपः ॥ (२)॥*॥ स चासौ क्षणश्च ॥ मास्म मालं च वारणे ॥११॥ 'तत्काले' द्वे ॥ 'मा च म च' अनयोः समाहारः ॥ (१) ॥॥ मानम् । दिष्ट्या समुपजोषं चेत्यानन्दे | संपदादिः (वा० ३।३।१०८)॥ (२)॥*॥ अलनम् । 'अल देशनम् । संपदादिः (वा० ३।३।१०८)। दिशं स्त्यायति । भूषणादा ( भ्वा० प० स०)। अम् ॥ (३) ॥॥ 'स्त्यै शब्दादौ (भ्वा०प० अ०) क्विप् (३।२।१७८)। षत्वम् (८।२।३६)। ष्टुत्वम् (८।४।४१)। संज्ञापूर्वकत्वाजश्त्वं पक्षान्तरे चेद्यदि च न। यद्वा,-दिशति । अघ्यादिः (उ० ४।११२) ॥ (१)॥* चेतति । 'चिती' (भ्वा०प० से.)। विच (३।२।७५)॥ समुपजोषणम् । 'जुषी प्रीतिसेवनयोः' (तु. आ० से.)। (१)॥॥ यतनम् । 'यती प्रयत्ने' (भ्वा० आ० से.)। इन् अम्प्रत्ययः ॥*॥ मुकुटस्तु-'शम्' 'उपजोष' च-इति (उ० ४११८)। पृषोदरादित्वात् (६।३।१०९) तस्य दः । पठति । तत्र 'शमु उपशमे' (दि० प० से.) धातुर्णिजन्तः। यदा,-'यद्'शब्दाण्णिजन्तात् 'अच इ.' (उ०४।१३९)। विच् ( ३।२।७५) कल्याणार्थे त्रीणि ॥ 'प्रकृत्यैकाच्' (६।४।१६३) इति टिलोपो न ॥ (२) ॥॥द्वे अथान्तरेऽन्तरा। 'पक्षान्तरे'॥ अन्तरेण च मध्ये स्युः तत्त्वे त्वद्धाञ्जसा द्वयम् । अन्तरेति । 'इण्' (अ० प० अ०)। विच् (३।२।७५)॥ 'अत सातत्यगमने' (भ्वा०प० से०)। संपदादिः (वा. (१) ॥*॥ डाच् ॥ (२) ॥४॥ णश्च ॥ (३) ॥॥ त्रीणि | ३।३।१०८)। अतं सततगमनं धयति, दधाति वा । विच् 'मध्यस्य॥ (३।२।१५)॥ (१) ॥ ॥ अञ्जनम् । 'अञ्जू व्यक्त्यादौ' (रु. प्रसह्य तु हठार्थकम् ॥१०॥ प० से.)। 'कृत्यल्युटो बहुलम्' (३।३।११३) इति भावे प्रकर्षेण सोढ़ा । षह मर्षणे' (भ्वा० आ० अ०)। क्त्वा | पचाद्यच् (३।१।१३४) अङ्गं स्यति, सायति वा । 'षोऽन्त(३।४।२२)। ल्यप् ( १३७)॥ (१) ॥ ॥ हठोऽर्थों कर्मणि' (दि० प० अ०)। 'पै क्षये' (भ्वा० प० अ०) । पचायस्य ॥ द्यच् ( ३।१।१३४)। क्विप (३।२।७६) वा॥ (२)॥॥ द्वे 'तत्त्वार्थ॥ युक्त द्वे सांप्रतं स्थाने संप्रतनम् । 'तनु विस्तारे' (त० उ० से.)। डम् । पृषो- प्राकाश्ये प्रादुराविः स्यात् दरादित्वात् (६।३।१०९) समो दीर्घः ॥ (१) *॥ स्थानस्य प्रात्ति। 'अद भक्षणे' (अ० प० अ०)। उस् ॥ (१) करणम् । स्थानशब्दात् 'तत्करोति-' (वा० ३।१।२६)|॥*॥ अवते । 'उङ् शब्दे' (भ्वा० आ० अ०)। इर् (इस्)। इति णिजन्तादेप्रत्ययः ॥ (२) ॥*॥ युक्ते-उचितार्थे । (२) ॥*॥ द्वे 'स्फुटार्थे। . 'स्थाने तु कारणार्थे स्याद्युक्तसादृश्ययोरपि' (इति मेदिनी) ओमेवं परमं मते ॥१२॥ द्वे 'युक्ते'। अवति । 'अव रक्षणादौ (भ्वा०प० से.)। 'अवतेष्टिअभीक्ष्णं शश्वदनारते । अभिक्षणवनम् । 'क्ष्णु तेजने' (अ०प० से.)। डम् । १-एवं सति स्थानिनैव सिद्धेऽस्योपादानं व्यर्थं स्यात् । प्रषोदरादित्वात् (६।३।१०९) अभेदर्दीर्घः॥ (१) ॥*॥ शश- | तमादकार एवाभावबोधकः । अत एव 'अ स्वल्प नम्। 'शश प्लुतगतो' (भ्वा०प० से.)। वत् प्रत्ययः॥ भावेऽपि' इति हैमे 'अ-शब्दः स्वादभावेऽपि स्वल्पार्थप्रतिषेधयोः । (२)*॥ द्वे "अनारते निरंतरे॥ अनुकम्पायां च तथा वासुदेवे त्वनव्ययः' इति मेदिन्यां च पृथगुपादानं संगच्छते । अत एव स्वामिनापि 'अ विप्र इव अभावे नानो नापि भाषसे' इति वाक्यस्य 'विप्रवन्न ब्रूर्षे' इत्यर्थ उक्तः। भवन्मते नह्यति । ‘णह बन्धने' (दि० उ० अ०)। इन् (उ० तु समस्तस्य क्रियायामन्वयायोगात् । समासानुपपत्तेश्च ।।-'अन शब्दोऽपि निषिद्धे । अनोपमा ते बुद्धिः' इति-मुकुट-पीयूषव्याख्ये ॥ १-कुत्वस्याप्युपलक्षणम् । पृषोदरादित्वात्सलोपः ॥ २-'उप-२-रवावद्धा' इति कप्फिणाभ्युदये भाषासमावेशः। तत्र प्रकृतपक्षे जोषम् चवर्गतृतीयतृतीयम्'। 'अन्तस्थाद्यतृतीयम्' इत्येके-इति | 'रवाः शब्दाः बद्धाः संयताः। 'बन्ध बन्धने' - क्तः। संस्कृते तु रवौ पीयूषव्याख्या। | सूर्ये अद्धा तत्त्वम्' इत्यर्थः-इति मुकुटः॥ Page #455 -------------------------------------------------------------------------- ________________ अव्ययवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । ४४७ लोपश्च' (उ० १।१४२) इति मन् , मन एव टिलोपः। 'ज्वर यथार्थ तु यथातथम् । त्वर- (६।४।२०) इत्यूठी । गुणः (७३।८४) ॥ (१) ॥ॐ॥ अर्थमनतिक्रम्य । पदार्थानतिवृत्तावव्ययीभावः (२।१।६) इणो बाहुलकाद्वम् ॥ (२) ॥॥ परं मिमीते, मिनोति, मीनाति ॥* ( सत्यमनतिक्रम्य) । 'तथा'शब्दः 'तथ'शब्दो वा वा । डम् । 'ओमेवं परमं भवेत्' इत्यव्ययकाण्डे व्याडिः ॥ सत्यार्थः ॥ (१)॥*॥ एकम् 'सत्ये॥ (३) ॥ त्रीणि 'अनुमतौ ॥ स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः॥ १५ ॥ समन्ततस्तु परितः सर्वतो विष्वगित्यपि । ___ सुभूतिस्तु-'स्युरेवं तु पुनर्वा च' इति पठति । 'चान्वाचये समन्तात् । आद्यादित्वात् (वा० ५।४।४४) तसिः॥ (१) समाहारे अन्योन्यार्थे समुच्चये। पक्षान्तरे तथा पादपूरणेऽप्य॥॥ 'पर्यभिभ्यां च' (५।३।९) इति परिशब्दात्तसिल् ॥ | वधारणे' इति रुद्रः॥पञ्च 'निश्चयार्थकाः॥ (२) ॥॥ सर्वस्मात् 'पञ्चम्यास्तसिल्' (५।३।८) ॥ (३)। प्रागतीतार्थकं ॥॥ विषु अञ्चति । क्विन् (३।२।५९).॥ (४)॥*॥'अभितः' 'विश्वतः' 'समन्तात' इत्याद्यपि ॥॥ चत्वारि | प्राचि देशे, प्राचो देशात्, प्राङ् देशो वा । '-सप्तमी'सर्वत इत्यर्थे । पञ्चमी- (५।३।२७) इत्यस्तातिः । 'अञ्चे क्' (५।३।३०)। एवं दिशि काले च ॥ (१)॥*॥ एकम् ॥ अकामानुमतौ कामम् काम्यते । कमेणिङन्तादम् । 'अकामानुमती काममसू - नूनमवश्यं निश्चये द्वयम्। योपगमेऽपि च' इति रुद्रः। 'आकामानुमतौ कामम्' इति नु ऊनयति । 'ऊन परिहाणे' (चु०प० से.)। अम् ॥ क्वचित्पाठः । तत्राल् बोध्यः। 'निकामानुमतौ कामम्' इत्यर्थः। (१)॥*॥ अव श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० अ०)॥ 'कामं कामाभ्यनुज्ञयोः' इति त्रिकाण्डशेषः॥ डम्प्रत्ययः ॥ (२)॥॥ द्वे "निश्चिते॥ असूयोपगमेऽस्तु च ॥१३॥ संवद्वर्षे असति, अस्यति वा । तुन् । 'अस्तु स्यादभ्यनुज्ञानेऽप्य ___संवयते । 'वय गतौ' (भ्वा० आ० से.)। क्विप् ( ३।२।सूयापीडयोरपि' ( इति मेदिनी)। (१) चात् नाम- ७६) । यलोपः (६।१।६६)। तुक् (६।१।७५)। यद्वा,शब्देऽप्यत्र ॥॥ एकम् ॥ संवदति । विच् ( ३।२।७५)॥ ननुच स्याद्विरोधोक्तौ । अवरे त्वर्वार 'ननु', 'च' निपातद्वयस्य समाहारद्वंद्वः ॥ अवरे अञ्चति । अस्तातिः (५।३।२७)। 'अञ्चलक' (५।. कच्चित्कामप्रवेदने। ३॥३०)। पृषोदरादिः (६३।१०९)। अवरे पूर्वकालतः | पश्चात् । अवन्तमञ्चति वा ॥ 'कत्' इति कुशब्दादेशः। 'कत् 'चित्' अनयोरप्येवम् ॥ (१) ॥॥ इष्टप्रश्ने एकम् ॥ . आमेवं निःषमं दुःषमं गर्दै आमयति । 'अम गत्यादिषु' (भ्वा०प० से.) ण्यन्तः । निर्गतं सममत्र । 'तिष्ठद्गुप्रभृतीनि च' (२।१।१७) इत्यव्य | किप् (३।२।१७८)। 'आम् ज्ञानविनिश्चये' इति बोपालितः ॥ यीभावत्वम् । 'सुविनिर्दुर्व्यः-' (८३८८) इति षत्वम् ॥ (१) (१) ॥*॥ (२) ॥४॥ द्वे "निश्चये ॥ ॥ ॥ दुष्टं सममत्र ॥ (२) ॥*॥ द्वे 'निन्दितेऽर्थे'। स्वयमात्मना ॥१६॥ यथावं तु यथायथम् ॥१४॥ सुष्ठु अयते । 'अय गतौ' (भ्वा० आ० से.)। अम् ॥ (१)॥*॥ 'आत्मना' इत्यत्रार्थे । 'यथाखम्' इति वीप्सायामव्ययीभावः (२।१।६)। यो य आत्मा, यद्यचात्मीयम् , तद्यथास्वम् । तस्मिन् 'यथा'शब्दस्य अल्पे नीचैः दे क्लीबत्वं च निपात्यते 'यथाखे यथायथम्' (८1१1१४) इति नि' चीयते। 'चिञ् चयने (खा० उ० अ०) । 'नौ सूत्रेण ॥ (१) ॥॥ द्वे 'यथायोग्ये॥ | दीर्घश्च' (उ० ५।१३) इति डैसिः ॥ (१) ॥॥ मृषा मिथ्या च वितथे महत्युच्चैः मृष्यते। 'मृषु सहने' (भ्वा०प० से.)। काप्रत्ययः॥ उच्चीयते। 'उदि चे.सिः' (उ० ५।१२) ॥ (१) ॥१॥ (9) ॥॥ मथते। 'मथे विलोडने' (भ्वा०प० से.)। १-कुत्रचित् 'उच्चीयते' इत्यादिकः पूर्वः पाठः॥-२ त्रिकाण्डअध्यादित्वात् (उ० ४।११२) साधुः ॥ (२) ॥॥ विगतं शेषपुस्तके तु 'शब्दौ' इति नास्ति, अत एव न छन्दोभङ्गः कश्मीरतथा सत्यमस्मात्तत्र ॥॥ द्वे 'असत्ये॥ लिखितसुधापुस्तके केनचित् 'काल' इति न लिखितम् ॥ Page #456 -------------------------------------------------------------------------- ________________ ४४८ अमरकोषः । प्रायो भूनि प्राणम् । 'अय गतौ' ( वा० आ० से० ) । असुन ( उ० | (१) ॥*॥ ॥ ४।१८९) ॥ (१) ॥*॥ अद्भुते शनैः । शणति । 'शण दाने' (भ्वा० प० से० ) । शानयति वा । 'शान तेजने' ( वा० उ० से० ) । ऐस्प्रत्ययः । पृषोदरादित्वात् ( ६।३।१०९) णस्य नः हखो वा ॥ (१) ॥*॥ अद्रुd=अशीघ्रार्थे ॥ सना नित्ये सनति। ‘षण संभक्तौ' (भ्वा० प० से० ) । आप्रत्ययः ॥ (१) ॥*॥ 'सनात् ' ' सनत् ' ॥ बहिब वहति । 'वह प्रापणे' (भ्वा० उ० अ० ) । इस् । बवयोरभेदः ॥ स्मातीते स्यति । ' षोऽन्तकर्मणि' ( दि० प० अ० ) डम्प्रत्ययः । 'स्मिङो डः' ( वा० ३।२।१०१) वा ॥ (१) ॥*॥ अस्तमदर्शने ॥ १७ ॥ असनम् । 'अस क्षेपणे' ( दि० प० से० ) तम्प्रत्ययः ॥ (१) ॥*॥ अस्ति सत्त्वे असनम् । 'अस दीप्तौ' ( वा० प० से० ) । क्तिय् (३1३।१७४) । तिर्वा । ‘अस्त्याह (शब्दौ ) कालसामान्ये तिङन्तप्रतिरूपकौ' इति त्रिकाण्डशेषः ॥ रुषोक्ता रुषा कोपेनोक्तौ वचने ॥*॥ अवनम् । 'उड् शब्दे' (भ्वा० आ० अ० ) क्विप् (३।२।१७८) । तुग् (६।१।७५) न । ङः ( वा० ३।२।१८० ) वा ॥ ॐ प्रश्न ऊय्यते । ‘ऊयी तन्तुसंताने' (भ्वा० आ० से०) । मुक्प्रत्ययः॥*॥ (‘उम्' इति ) हखपाठे डुम्प्रत्ययः ॥ ( १ ) ॥* ॥ 'रुषा प्रश्ने' इति खामी ॥ [ तृतीय काण्डम् 'उषा स्याद्रजनीशेषे 'उषः' इत्यपि दृश्यते' इति रभसः ॥ अनुनये त्वयि । ईयते, अय्यते वा । इः ( उ० ४।१३९) । इन् ( उ० ४११८) वा ॥ (१) ॥*॥ अनुनये= सान्त्वने ॥ नमो नतौ ॥ १८ ॥ नमनम् । ‘णम प्रह्वत्वे' (भ्वा० प० अ० ) । असुन् ( उ० ४।१८९ ) ॥ (१) ॥*॥ पुनरर्थेऽङ्ग अङ्गनम्। ‘अगि गतौ' (स्वा० प० से० ) घञ् ( ३३० ३।१८) ॥ (१) ॥*॥ निन्दायां दुष्ठु दुःस्थानम् । 'अपदुः सुषु स्थः ' ( उ० १।२५ ) । इति कुः । सुषामादित्वात् (८।३।९८) षः ॥ (१) ॥*॥ सुष्ठु सुस्थानम् । पूर्ववत् ॥ (१) ॥*॥ सायं साये प्रशंसने। सानम् । 'षोऽन्तकर्मणि' (दि० प० अ० ) । णम् । युगागमः (७।३।३३) ॥ (१) ॥ * ॥ साये - दिनान्ते ॥' प्रगे प्रातः प्रभाते प्रगीयते, अत्र वा । 'गै शब्दे' ( भ्वा० प० अ० ) । केप्रत्ययः ॥ (१) ॥*॥ प्रातति । 'अत सातत्यगमने ' ( भ्वा० प० से० ) । अरन्प्रत्ययः ( उ० ५।५९ ) ॥ ( २ ) ॥॥ द्वे प्रभाते । ‘सायंचिरम् -' (४।३।२३) इति सूत्रेऽनव्ययस्य प्रगशब्दस्यैत्वं निपात्यते । अव्ययेभ्यः पृथक्करणात् ॥ द्वे 'प्रभाते' ॥ निकषान्तिके ॥ १९ ॥ (निकषणम्) । 'आसमिनिकषिभ्याम् ' ( उ० ४।१७५) ॥ (१) ॥*॥ ॥ परुत्परायैषमोऽब्दे पूर्वे पूर्वतरे यति । पूर्वे वर्षे परुत् । 'सद्यः परुतू - ' ( ५।३।२२ ) इति साधुः ॥ 'परारि', (१) 'ऐषमस्' (२) शब्दौ (क्रमेण ) ॥*॥ (१) ॥*॥ ( एवं पूर्वतरे वर्षे, यति गच्छति ( वर्तमाने) वर्षे अद्यत्राह्नि अत्रास्मिन् अहनि । 'सद्यः परुतू - ' ( ५।३।२२ ) इति 'अर्थ'शब्दः साधुः ॥ (१) ॥*॥ अथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥ तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः । पूर्वोत्तरापरेभ्योऽधरान्यान्यतरेभ्यश्च ' पूर्वेऽहि' इत्यादावर्थे तस्यात् हवनम् । 'हु दानादो' (जु० प० अ० ) । डुम्प्रत्ययः ॥ पूर्वेद्युरादयः शब्दा भवन्तीत्यन्वयः । आदिना 'उत्तरेऽहि (१) ॥*॥ अपरेऽह्नि, अन्यस्मिन्नह्नि, अन्यतरस्मिन्नह्नि, इतरस्मिन्नह्नि । द्वितीयेनादिशब्देन 'उत्तरेद्युः' 'अपरेद्युः' 'अधरेयुः' उषा रात्रेरवसाने ओषिति । 'उष दाहे' (भ्वा० प० से० ) । काप्रत्ययः ।। 'अन्येद्युः ''अन्यतरेद्युः ' ' इतरेद्युः' । 'सद्यः परुत्- ' (५/३/ Page #457 -------------------------------------------------------------------------- ________________ लिङ्गादिसंग्रहवर्ग: ५] व्याख्यासुधाख्यव्याख्यासमेतः । २२) इत्यादिना निपातितः। 'पूर्वद्युरिष्यते प्रातः पूर्वेयुः ॥ (२) ॥*॥ तस्मात् प्रज्ञाद्यण् ( ५।४।३८)। गणे पाठान्मापूर्ववासरे' इति रुद्रः । (क्रमेणैकैकम् )॥ न्तत्वम् ॥ (२)॥*॥ अस्मिन्काले । 'दानी च' (५।३।१८) उभयधुश्चोभयेयुः ॥ (३) ॥॥ 'अधुना' (५।३।१७) इति निपातितः ॥ (४) उभयस्मिन्नहनि । 'धुश्चोभयाद्वक्तव्यः' (वा० ५।३।२२)। ॥*॥ पञ्च 'अस्मिन्काले॥ इति साधुः ॥ (१)॥*॥ ('सद्यःपरुत्-') (वा० ५।३।२२) दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥२३॥ इति निपातितः।। (२)॥*॥ । प्राच्यां दिशि, प्राच्या दिशः, प्राची दिग्, वा। प्राचि . परे त्वह्नि परेद्यवि ॥ २१॥ | देशे काले च, प्राचो देशात् कालाच्च, प्राङ् देशः कालो वा। परस्मिन्नहनि । ( 'सद्यः परुतू- वा० ५।३।२२. इति | '-सप्तमीपञ्चमीप्रथमाभ्यः - (५।३।२७) इत्यस्तातिः । 'अञ्चेसाधुः)॥ (१)॥॥ लक्' (५।३।३०) एवम् अवाच्यां दिशि, अवाचो देशात्, ह्योऽतीते अवाङ् देशः । अवाक । यत्तु मुकुटः-'तस्यास्तातेः' '-लुक्' (५।३।३०) इति लुक् इत्याह । तन्न । उक्तसूत्रादर्शयातमहः । पृषोदरादिः (६३।१०९) । 'एषमोह्यःश्व | नात् । 'अञ्चेर्लक्' (५।३।३०) इति दर्शनाच्च । 'पूर्वादौ सोऽन्यतरस्याम्' (४।२।१०५) इति निर्देशश्चात्रानुकूलः ॥ इत्यादिपदेनोत्तरदक्षिणाधरादीनां ग्रहः । 'प्रत्यगादयः' इत्यादि(१)॥॥ शब्देन "उत्तरात्' 'अधरात्' 'दक्षिणात्' (इत्यत्र) अनागतेऽह्नि श्वः 'उत्तराधर-' (५।३।३४) इत्यातिः। 'उत्तरेण 'अधरेण' आगामि अहः । पृषोदरादिः (६।३।१०९)॥ (१)॥*॥ | "दक्षिणेन' (इत्यत्र) 'एनबन्यतरस्या- (५।३।३५) इत्येनप, - परश्वश्च परेऽहनि ।। 'दक्षिणा' (इत्यत्र) 'दक्षिणादाच्' (५।३।३६) 'दक्षिपरं च तच् श्वश्च ॥ श्वः परं वा। राजदन्तादिः (२।२। णाहि' (इत्यत्र) 'आहि च दूरे' (५।३।३७), 'दक्षिणतः' ३१) ॥ (१)॥॥ "उत्तरतः' (इत्यत्र) 'दक्षिणोत्तराभ्यामतसुच्' (५।३।२८), इत्यादयो बोध्याः॥ तदा तदानीम् इत्यव्य तस्मिन् काले। 'तदो दा च' (५।३।१९)॥ (१)॥॥ (चात् ) दानी च ॥ (२) ॥*॥ द्वे 'तस्मिन्काल इत्यर्थे' ॥ | सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासजैः। युगपदेकदा युवन्त्यस्मिन्काले । 'यु मिश्रणेऽमिश्रणे च' (अ० प० से.)। अनुक्कैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् ॥१॥ गैपतक्प्रत्ययः । युगं पयतेऽस्मिन् । 'पय गतौ' (भ्वा० आ० लिङ्गविधानसहितानि यानि सूत्राणि (शास्त्राणि) 'स्त्रियां से०)। डत्प्रत्ययः ॥ (१)॥॥ एकस्मिन् काले । 'सवैकान्य-क्तिन' (३।३।९४) 'पुंसि संज्ञायां घःप्रायेण (३।३।११८) नपुं(५।३।१५) इति दा ॥ (२)॥॥द्वे 'एकस्मिन् काले'। सके भावे क्तः' (३।३।११४) 'स नपुंसकम्' (२।४।१७) 'अद. सर्वदा सदा ॥२२॥ न्तात्तरपदा द्विगु नियाम् (वा० सा३०) इत्यादा न्तोत्तरपदो द्विगुः स्त्रियाम्' (वा० २।४।३०) इत्यादीनि, सन्नासर्वस्मिन्काले। 'सवैका-' (५।३।१५) इति दा ॥ (१) दिर्येषां क्यजादीनां ते सन्नादयश्च कृतश्च तद्धिताश्च समासाश्च ॥१॥ 'सर्वस्य सोऽन्यतरस्यां दि' (५।३।६)॥ (२)॥॥ द्वे जायन्ते येभ्यो येर्वा, तानि शास्त्राणि तैरिहास्मिन्वर्गे 'संगृह्यन्ते 'सर्वस्मिन्काले' ॥ लिङ्गान्यस्मिन् ।' बाहुलकात् 'ग्रहवृदृस्यां-' (३।३१५८) इत्यधि करणेऽप् । 'तस्मिन् लिङ्गसंग्रहवर्गे संकीर्णवर्ग इव लिङ्गमुन्नयेएतर्हि संप्रतीदानीमधुना सांप्रतं तथा। दुहेत् । कीदृशैः शास्त्रैः ? प्रागनुक्तैः । क्वचित् "अनुक्तौ' इति अस्मिन्काले । 'इदमो हिल्' (५।३।१६)। एतेतौ रथोः' | पाठः । तत्रेहानुक्तमपि सलिङ्गशास्त्ररूह्यम् । यद्वा,-सलिङ्गशास्त्रैः (५।३।४)॥ (१) ॥॥ 'सम्' 'प्रति' एतयोः समाहारद्वन्द्वः सन्नादिकृत्तद्धितसमासेभ्यो जातैः शब्दैश्चेति प्रत्येकमूहे करणत्वं बोध्यम् । पक्षद्वये 'सन्नादि' इति चिन्त्यम् । कृदादिजभिन्न१-'द्युस्' इति केवलमप्यव्ययम् । अत एव क्षीरस्वामिना सन्नादिजानामलाभात् । 'सन्नादिभ्यो विहितकृज्जैः' इति 'द्युदिनम्' इति श्रीभोजः। यथा-धुश्चन्द्रो द्योतते कथम्'-इति लिखितम् ।। अस्याव्ययत्वं च 'धुरग्नौ दिवसेऽपि स्यात्' इति विश्वा १-सूत्रैकदेशलेखनेऽपि सकलसूत्रालेखनेनैव यदि प्रत्याख्येयुक्तस्य युगणधुपिण्डादिशब्देषु भास्कराङ्गीकृतस्य प्रथमान्तस्य प्रति यत्वं तहिं भवतोऽपि 'दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशरूपकत्वेन ॥ २-इदं तु 'योगपद्य-' (२०१६) निर्देशे दकार- कालेष्वस्तातिः' (५२२७) इति सूत्रस्थाने केवलं 'सप्तमीपञ्चमीअवणानुपपत्त्या चिन्त्यम् । तस्मात् प्रत्यये तवर्गतृतीयोपान्त्यत्व- प्रथमाभ्यः' इत्येतावल्लेखेन प्रत्याख्येयत्वं कुतो न स्यात् । सूत्रप्रारमङ्गीकरणीयम् । म्भांशत्यागोऽप्युभयोः समान एव ॥ अमर० ५७ Page #458 -------------------------------------------------------------------------- ________________ अमरकोषः। [तृतीयं काण्डम् womvorc3S व्याख्यानेऽपि व्यर्थविशेषणत्वात् । संकीर्णवर्ग यथा प्रकृति- तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् । प्रत्ययार्थाद्यैर्लिङ्गोहनमनुक्तलिङ्गशब्दविषयम् , तथात्रापि सलिङ्ग- स्त्री भावादावनिक्तिण्ण्वुलणच्ण्वुच्क्यब्युजिजङ् शास्त्रादिभिर्लिङ्गोहनमनुक्तलिङ्गशब्दविषयं बोध्यम् ॥ निशाः॥४॥ लिङ्गशेषविधिापी विशेषैर्यद्यबाधितः। उणादिषु निरूरीश्च यावूङन्तं चलं स्थिरम् । लिङ्गस्य शेषोऽवशेषः । तस्य विधिः, व्याप्नोति पूर्वोक्तं तलन्तं स्त्रियाम् । ग्रामता, गोता, ब्राह्मणता। वृन्दे समूहे काण्डत्रयस्य व्यापकः। उत्सर्गत्वात् । विशेषैरत्रोक्तः प्रागुक्तैश्च यश्च इनिकट्यत्राश्च, तदन्तं स्त्रियाम् । पाइया, खलिनी, यदि न बाध्यते । 'अपवादविषयं विहाय सर्वत्र प्रवर्तते । शाकिनी, गोत्रा, रथकव्या। वृन्दे किम् ? मुखे भवो 'मुख्यः', इत्यर्थः ॥ दण्डोऽस्यास्तीति 'दण्डी' 'द्वन्द्वाद्वन्वैरमैथुनिकयोः' (४।३।. स्त्रियामीदूद्विरामैकाच सयोनिप्राणिनाम च ॥२॥ १२५) अश्वमहिषिका, काकोलूकिका, अत्रिभरद्वाजिका, कुत्स कुशिकिका । आदिना 'पादशतस्य-' (५।४।१) 'दण्डव्यव"स्त्रियाम्' इत्यधिकारः। ईच ऊच्च तौ विरामे विरामावन्तौ सर्गयोश्च' (५।४।२) इति वुनो ग्रहणम् । द्विपदिकां ददाति । घा यस्य तच्च तदेकाच्च । श्रीः, धीः, ह्रीः, 'भ्रूः', 'स्नः', द्वौ द्वौ दण्डितो द्विपदिकाम् । वैरेत्यादि किम् ? 'वासुदेवार्जु'द्रेः', 'ज', लवनं लूः, भवनं भूः, नयति नीः। 'लुनाति नाभ्यां वुन्' (४।३।९८)। वासुदेवे भक्तिरस्य वासुदेवकः । लूः' इत्यादौ तु परत्वात् 'कृतः कर्तरि' ( ) इति त्रिलिङ्गत्वम् । योनिर्भगम् , तत्सहितानां प्राणिनां नाम स्त्रियां स्यात् । वुनो ग्रहां वुञ उपलक्षणम् । क्वचित् 'वुः' इति पाठः। 'गोत्रचरणाच्छाघाल्याकारतदवेतेषु' (५।१।१३४) वुन् । माता, दुहिता, याता, स्त्री। 'दाराः पुंभूम्नि' इति विशेषः ॥ गार्गिकया श्लाघते, काठिकया। 'द्वन्द्वमनोज्ञादिभ्यश्च' (५।१माम विद्युन्निशावल्लीवीणादिग्भूनदीहियाम् । १३३ ) वुञ् । शैष्योपाध्यायिका । 'स्त्रियाम्- (३।३।९४) विद्युदादीनामष्टानां स्त्रियाम् । विद्युत्। तडित् । रात्रिः, इत्यधिकारे भावे, आदिना अकर्तरि कारके च ये अन्यादयः रजनिः। वल्लिः, वीरुत् । वीणा, विपञ्ची' इत्यादौ 'ड्याबूङ प्रत्ययास्तदन्तं स्त्रियां स्यात् । 'आक्रोशे नभ्यनिः' (३३. म्तम्' इति सिद्ध वीणाग्रहणं चिन्त्यम् । केचित्तु वीणास्थाने ११२)। अकरणिः, अजननिः। 'स्त्रियां क्तिन्' (३।३।९४)। पाणी पठन्ति । वाक् , गौः, गीः । दिक् , हरित् । भूः, भूमिः, कृतिः, भूतिः, 'वु' इति ण्वुलण्वुचोः सामान्यग्रहणम् । कुः । सरित् , त्रिस्रोताः, विपाट । ह्रीग्रहणं चिन्त्यम् । 'ईदू 'रोगाख्यायां ण्वुल्बहुलम्' (३।३।१०८)। प्रच्छर्दिका, प्रवाद्विरामैकाच' इति, त्रपादौ 'ड्याबूङन्तम्' इति च, सिद्ध हिका । 'धात्वर्थनिर्देशे ण्वुल वक्तव्यः' (वा० ३।३।१०८)। त्वात् । केचित्तु 'धियाम्' इति पठन्ति । संवित्, चित् , आसिका, शायिका । 'पर्यायाहणोत्पत्तिषु ण्वुच्' (३।३।१११)। प्रतिपत् ॥ भवतःशायिका, इक्षुभक्षिका । 'कर्मव्यतिहारे णच् स्त्रियाम्' (३।३।४३) । 'णचः स्त्रियामञ्' (५।४।१४) खार्थिकः । अदन्तैर्द्विगुरेकार्थः व्यावकोशी, व्यात्युक्षी। 'वजयजो वे क्यप्' ( ३।३।९८)। ___ अदन्तेनोत्तरपदेन सह यो द्विगुः स स्त्रियाम् । कीदृशः | व्रज्या, इज्या । '-समजनिषद-' (३।३।९९) इति सः? एकोऽर्थों यस्य सः। 'द्विगुरेकवचनम्' (२।४।१) इत्यनेन | समज्या, निषद्या। स्त्रीभावादौ किम् ? 'वदः सुपि क्यप्च' समाहारे एकत्व विधानात् । दशमूली, त्रिलोकी, पञ्चाक्षरी। (३।१।१०६)। मृषोद्यम् । 'भुवो भावे' (३।१।१०७) ब्रह्मअदन्तैः किम् ? पञ्चकुमारि, दशधेनु । एकार्थः किम् ? पञ्च- | भूयम् । ‘ण्यासश्रन्थो युच्' (३।३।१०७)। कारणा, कामना । कपालः, पञ्चकपालौ, पञ्चकपालाः ॥ 'प्रश्नाख्यानयोरिञ्च' (३।३।११०)। कां त्वं कारिं गणिं न स पात्रयुगादिभिः॥३॥ | वाकार्षीः । 'षिद्भिदादिभ्योऽङ् (३।३।१०४)। पचा, त्रपा, पात्रयुगादिभिरदन्तैो द्विगुः स स्त्रियां न स्यात् । पञ्च भिदा, छिदा, । 'अ प्रत्ययात्' (३।३।१०२)। चिकीर्षा, पात्रम् , चतुर्युगम् , त्रिभुवनम् , त्रिपुरम् । भाष्ये (५।४।६८ पुत्रीया। 'गुरोश्च हलः' (३।३।१०३)। ईहा, ऊहा। 'ग्लासूत्रे) तु 'त्रिपुरि' इति दृश्यते ॥ म्लाज्याहाभ्यो निः' (वा० ३।३।९५)। ग्लानिः । 'कृञः श च' (३।३।१००)। क्रिया। 'इच्छा' (३।३।१०१)। उणादौ १-सः स्त्रियां निझरे वे' इति मेदिनी । सुवोम्यशपात्रम् ॥ न्यन्तम् , ऊदन्तम् , ईदन्तं च । 'वीज्वाज्वरिभ्यो निः' (उ. २-'किब्वचि-' (उ० २२५७) इत्यादिना किन्दीघौं । 'हि ४।४८) । 'सृषिभ्यां कित्' (उ० ४।४९)। श्रेणिः, श्रोणिः, रण्यरक्षसोई: कामचारः, जू: पिशाची पिशाचाश्च पुंसि' इति द्रोणिः । 'अनिः' इति पाठान्तरम् । 'अर्तिमृधृधम्यम्यश्यवितृरूपमजरी-इति मुकुटः ॥ ३–'जूस्त्वरागमने प्रोक्ता सामान्यगमने स्त्रियाम् । जूराकाशसरस्वत्यां पिशाच्यां, जबने त्रिषु' इति १-'विभाषाख्यानपरिप्रश्नयोरिच' इत्यानुपूर्वीकस्य सूत्रस्यानुपूर्वी मेदिनी॥ | व्यत्यासेन लेखःप्रामादिकः॥ Page #459 -------------------------------------------------------------------------- ________________ लिङ्गादिसंग्रहवर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः। ४५१ सचिना तु-वधा * .से.) धातुः भ्योऽनिः' (उ० २।१०२) धरणिः, धमनिः, सरणिः । 'कृषि- (वा० ३।३।२६) इति णिच् । टिलोपः (६।४।१५५) कुन् चमितनिधनिसर्जिखर्जिभ्य ऊः' (उ० १।८०)। कर्पूः, चमूः। (उ० २।३२)। पिप्पल्यादित्वात् (४।१।४१) ङीष् ॥ (१) 'अवितृस्तृतन्त्रिभ्य ई:' (उ० ३।१५८)। अवीः, तरीः। डी | ॥*॥ पिञ्जयतेऽर्थोऽस्याम् । 'पिजि भाषार्थः' (चु० उ० से.)। च आप् च ऊङ् च अन्ते यस्य तत् । कदली, कन्दली, रमा, 'गुरोश्च-' (३।३।१०३) इत्यः । पृषोदरादित्वादिकारस्याकारः। गङ्गा, वामोरू:, करभोरूः, चलं जंगमम् । स्थिर स्थावरम्- खार्थे कन् (५।४।५) पिञ्जयति वा । कुन् (उ० २।३२) । नाडी, खट्वा, अलाबूः । चरस्थिरग्रहणं चिन्यप्रयोजनम् । सकलपदव्याख्या ॥ (१) ॥॥ आढकी तुवरिका । आ समअन्यस्य व्यवच्छेद्यस्याभावात् ॥ | न्ताड्डौकते, ढौक्यते, वा । 'ढोकृ गतौ' (भ्वा० आ० से.)। तत्कीडायां प्रहरणं चेन्मौष्टा पाल्लवाणदिक ॥५॥ | अच् (३।१।१३४) । घञ् (३।३।१९) वा, पृषोदरादिः (६। 'तस्यां प्रहरणमिति क्रीडायां णः' ( )। मुष्टिः | ३।१०९) गौरादिः (४।१।४१)॥ (१) ॥॥ प्रहरणमस्याम् । पल्लवाः प्रहरणमस्याम् । णस्य दिगुदाहरणम् । सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका। न तु परिगणनम् । तेन 'मौसला, दाण्डा' इत्यादि बोध्यम् ॥ | तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः॥ ८॥ घोञः सा क्रियाऽस्यां चेदाण्डपाता हि फाल्गुनी। श्यैनंपाता च मृगया तैलंपाता स्वधेति दिक॥६॥ सेधति, सिध्यते वा । 'षिधु गत्याम्' (भ्वा०प० से.)। _ 'घञः साऽस्यां क्रियेति ः' ( )। घजन्तात् 'बहुलमन्यत्रापि' इति रक् । ततः खार्थे कन् (५।४।५)। क्रियावाचिनः प्रथमान्तादस्यामित्यर्थे ञः स्यात्, तदन्तं क्षिपकादित्वात् (वा० ७।३।५०) इत्वाभावः।-'शद्वादयः' इति रग-इति मुकुटश्चिन्त्यः । उज्ज्वलदत्तादिवृत्तिषूक्तस्त्रियाम् । दण्डपातोऽस्यां तिथौ वर्तते । श्येनपातोऽस्याम् तिल सूत्रादर्शनात् । 'सीध' इति प्रसिद्धो वृक्षभेदः ॥ (१) ॥१॥ पातोऽस्याम् । 'श्येनतिलस्य पाते थे' (६।३।७१) इति मुम् । सरति । 'स गतौ' (भ्वा०प० अ०)। ण्वुल् (३।१।१३३) 'पितृदाने खधा मतम्' इत्यमरमाला। वररुचिना तु–'खधा ॥*॥ ('शारिका' इति) तालव्यादिपाठे 'शु हिंसायाम्' क्रिया प्रवेणी' इति स्त्रीलिङ्गोक्ता इति दिक् । उदाहरणम् , तेन (क्या०प० से.) धातुः। शृणाति दुःखं विरहिणीनाम् । मौसलपाता भूमिरित्यादि ज्ञेयम् ॥ पक्षिभेदः ॥ (१) ॥*॥ हिकनम् । 'हिक अव्यक्ते शब्दे' स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि। (भ्वा०प० से.)। 'गुरोश्च हलः' (३।३।१०३) इत्यः। यद्वा,__ अल्पं मृणालम् । गौरादित्वात् (४।१।४१)ीष । आदिना हिक्कयते । 'हिक हिंसायाम्' (चु० आ० से.) पचाद्यच् कुम्भी, प्रणाली, मुसली, छत्री, पटी, तटी, मठी । काचि- (३।१।१३४)। ऊचे वातप्रवृत्तौ शब्दविशेषः ॥ (१) ॥४॥ दिति किम् ? अल्पो वृक्षो वृक्षकः ॥ प्राचति । 'अचु गतौ' (भ्वा० उ० से.) ण्वुल् (३।१।१३३)। 'वनमक्षिका' इति मुकुटः । 'पक्षिभेदः' इति स्वामी ॥ (१) लडा शेफालिका टीका धातकी पञ्जिकाढकी ॥७॥ ॥*॥ ऋच्छति, अर्यते वा । 'ऋ गतौ' (भ्वा०प०अ०)। 'ब्याबूङन्तम्' इति सिद्धे नामानुशासनार्थों लङ्कादीनां 'शुकवल्कोल्काः' (उ० ३।४२) इति साधुः। तेजःपुञ्जः । पाठः । भङ्गयादीनामुभयानुशासनार्थः । शेफालिकादीनां तु यत्तु-'मूकादयः' इति सूत्रमुपन्यस्तं मुकुटेन, तच्चिन्त्यम् । व्यर्थः, खपर्यायपठितत्वात् । लाक्यते सुखमस्याम् । 'लक उज्वलदत्तादिषु तस्यादर्शनात् ॥ (१) ॥*॥ अपि पील्यते आखादने' चुरादिः । 'एरच' (३।३।५६)। घञ् (३।३।१९)पील प्रतिष (भवा. प.से.। घन (231१९।। वा । पृषोदरादित्वात् (६।३।१०९) नुम् । नुम्यनुपधात्वान्न | | 'वष्टि भागुरिरल्लोपम्-' इत्यपेरल्लोपः । खार्थे कन् (५।४।बदिः । यद्वा,-रमन्तेऽस्याम् । बाहुलकात् कः, लत्वं च ॥ (१) ५)। शनैर्याति पिपीलकः' इति पुंस्त्वमपि-इति खामी ॥ ॥ॐ॥ शेफालिका-पुष्पविशेषः । 'शेते' इति शे। शीलः (अ. (१)॥॥ तिम्यति। 'तिम आर्दीभावे' (दि०प० से.)। ५० अ०) विच् (३।२।७५) । शयं फालयति । 'त्रिफला बाहुलकादुकष् गुणाभावश्च ॥ (१) ॥*॥ कणति । 'कण विशरणे' (भ्वा० प० से.)। अण् (३।२।१)। खार्थे कन् गतौ' (भ्वा०प० से.) पचाद्यच् (३।१।१३४)। खार्थे (५।४।५)। कुन् (उ० २।३२) वा ॥ (१) ॥*॥ टीक्यतेऽर्थों यया। 'टीकृ गतौ' (भ्वा० आ० से.)। 'गुरोश्च हलः' । १-हेमचन्द्रस्तु 'पञ्जिका पदभजिका' इति मूलं 'पच्यन्ते (३३३।१०३) इत्यः। विषमपदव्याख्या ॥ (१)॥॥ धातकी%D | व्यक्तीक्रियन्ते पदार्था अनया 'पश्चिका'। पृषोदरा 'धव' इति प्रसिद्धो वृक्षभेदः। धातुं करोति । 'तत्करोति- 'पलिका ॥ 'अर्थाद्विषमाण्येव पदानि भनक्ति पदभञ्जिका' इत्येवं रीत्या व्याख्यातवान् । प्रयुज्यते स च 'पञ्जिका'शब्दोऽपि १-'लङ्का रक्षापुरीशाखाशाकिनीकुलटासु च' इति मेदिनी ॥ वक्रोक्तिपञ्चाशिकाव्याख्यायां वल्लभदेवेन 'पजिका क्रियते लघुः' इति॥ २-हेमस्तु 'टीका निरन्तरव्याख्या' इति मूलं 'सुगमानां विषमाणां | 'आयव्ययलिखनार्था च' इति मुकुटः ॥ २-इदं च 'स्फायि च निरन्तरं व्याख्या यस्यां सा' इत्येवंरीत्या व्याख्यातवान् ॥ (उ० २।१३) इति सूत्रस्थसिधिपाठाज्ञानमूलकमिति चिन्त्यम् ॥ Page #460 -------------------------------------------------------------------------- ________________ ४५२ अमरकोषः। [तृतीयं काण्ड कन् (५।४।५) । अतिसूक्ष्मम् ॥ (१)॥*॥ भङ्गस्य करणम् । कर्मणि' (दि० प० अ०) इति वा । 'ऊतियूति-' (३।३।९७) 'तत्करोति-' (वा० ३।१।३६) इति ण्यन्तात् । 'अच इः' इति साधुः। 'सातिर्दानावसानयोः' (इति हैमः) ॥ (१) ॥१॥ (उ० ४।१३९) । विच्छित्तिः, कौटिल्यभेदो वा । 'व्याज- कम्यते। 'कमु कान्तौ' (भ्वा० आ० से०।) बाहुलकात्थन् । च्छलनिभे भङ्गिवैदर्भीतनमीलिका' इति रभसः ॥ (१) ॥*॥ 'कन्था मृन्मयभित्तो स्यात्तथा प्रावरणान्तरे' (इति मेदिनी) सु बहु रज्यतेऽस्यां रजसा । 'रज रागे' (भ्वा०प० अ०)। ॥ (१) ॥॥ आस्यतेऽस्याम् । 'आस उपवेशने' (अ० प. 'हलश्च' (३।३।१२०) इति घञ् । 'चजो:-' (७३।५२) इति से.)। 'श(अ)ब्दादयश्च' (उ० ४।९८) इति साधुः । कुत्वम् । तिर्यग्भूखातः ॥ (१) ॥॥ सूच्यतेऽनया। 'सूच 'कुन्दादयश्च' इति मुकुटश्चिन्यः, एतत्पाठादर्शनात् । 'वेत्रापैशुन्ये' चुरादिः । अच इः (उ० ४।१३९) 'स्त्री सूचित्य- सनमासन्दी स्त्री युषी च व्रतिकासनम् ॥ (१) ॥॥ नभ्यभेदे च व्यधनीशिखयोरपि' इति रत्नकोषः ॥ (१) ॥॥ तेऽनया, अस्यां वा । 'णभ हिंसायाम्' (भ्वा० आ. महनम् । अनया वा। 'मह पूजायाम्' (भ्या० ५० से.)। से.)। 'इजजादिभ्यः' (वा० ३।३।१०८)। 'नाभिर्मुख्यक्तिन् (३।३।९१)। ढत्व (८1१।३१) धत्व (८।२।४०) हुत्व- नृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यास्त्रियां (८।४।४२) ढलोप (८।३।१३) दीर्घाः (६।३।१११) । कस्तूरिकामदे' (इति मेदिनी) ॥ (१) ॥॥ राज्ञः 'माढिः पत्रशिरा' इति रत्नकोषः । 'मादिः स्त्री पत्रभनौ च | सभा ॥ (१)॥॥ दैन्यस्यापि प्रकाशने' (इति मेदिनी)॥ पिच्छावितण्डाकाकिण्यश्चूर्णिः शाणी द्रुणी दरत् । झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला । सातिः कन्था तथासन्दी नाभी राजसभापिच॥९॥ लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी॥१०॥ पिच्छयते । 'पिच्छ बाधे' (चु० प० से०)। 'गुरोश्च- झझते। 'झी भक्त्यिोः ' (तु०प० से.) । बाहुल(३।३।१०३) इत्यः । 'शाल्मलिनिर्यासः, भक्तादिमण्डश्च ॥ कादरन् । पृषोदरादिः (६।३।१०९) गौरादिः (४।१।४१) । (१)॥*॥ वितण्ड्यते परपक्षोऽनया । 'तडि आघाते' (भ्वा० | 'झल्लरी झिल्लरी च द्वे हुडके वालचक्रके' (इति मेदिनी)। आ० से.) 'गुरोश्च-' (३॥३।१०३) इत्यः ॥ (१) ॥॥ | (१) ॥॥ चर्च्यते । 'चर्च उक्तौ' (भ्वा०प० से.) । ककनम् 'कक लौल्ये- (भ्वा० आ० से.)। घञ् (३।३।- बाहुलकादरन् । गौरादिः (४।१।४१)। 'चर्चरी गीतभेदे १९) । काकमणति । 'अण शब्दे' (भ्वा०प० से.)। च केशभित्करशब्दयोः ॥ (१) ॥॥ पारयति । पार्यते । अणु (३।२।१)। पृषोदरादिः (६।३।१०९)। 'पणगण्डकयो-वा। 'पृ पूतौं' चुरादिः । पचाद्यच् (३।१।१३४)। घञ् स्तुये उदमानस्य काकिणी' इति रुद्रः ॥*॥ रभसस्तु नान्त- (३।३।१९) वा । गौरादिः (४।१।४१)। 'कर्क(गर्ग)रीपूरयोः प्वप्याह-'पणोदमानगण्डानां तुर्यांशेऽपि च काकिनी' इति । पारी पादरज्वां च हस्तिनः' (इति विश्वः)॥ (१) ॥५॥ तत्र 'अन प्राणने (अ०प० से०) धातुर्बोध्यः। आढकस्य | बोलल्यने वाल हिंसाबणयो. होलति, हुल्यते वा । 'हुल हिंसासंवरणयोः' (भ्वा०प० से.)। पश्चाशत्तमो भाग उदमानः । उक्तं च गणितावल्याम् पचाद्यच् (३।१।१३४) घञ् वा । रलयोरेकत्वम् । 'होरा तु 'कुल्या स्यादष्टभिगोणपादेन चाढकः । अतोऽर्धशतिको लग्ने राश्यर्धे रेखाशास्त्रभिदोरपि' (इति मेदिनी)॥ (१)॥१॥ भाग उदमानमुदाहृतम्' इति ॥ (१) ॥*॥ 'चूर्णो धूलो लटति । 'लट बाल्ये' (भ्वा०प० से.)। 'अशूषिलटि-' क्षारभेदे पूर्णानि वासयुक्तिषु' (इति मेदिनी)। चूर्णस्य (उ० १११५१) इति कुन् । 'लड़ा करञ्जभेदे फलेऽवद्ये करणम् । 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्तात् 'अच खगान्तरे' (इति मेदिनी)॥(1) ॥*॥ सिध्ममस्त्यस्याः। इ:' (उ० ४।१३९)। यद्वा,-चरणं चोरणं वा । 'घृणिपृश्नि 'सिध्मादिभ्यश्च' (५।२।९७) इति लच् । “सिध्मला मत्स्यपाणिचूर्णिभूर्णयः' (उ० ४।५२) इति साधुः ॥ (१)॥१॥ विकृतौ वाच्यवत्तु किलासिनि' (इति मेदिनी)॥ (१) ॥५॥ शणस्य विकारः। 'तस्य विकारः' (४।३।१२०) इत्यण् । लाष्यते । 'लष शिल्पयोगे' चुरादिः। बाहुलकात्सः । यद्वा,'टिहाण-' (४।१।१५) इति स्वामी । 'शाणः' इत्यन्ये ॥ (१) लक्ष्यते। 'लक्ष आलोचने' (चु० उ० से.)। घञ् (३।३।१९)। ॥॥ द्रुणति । 'द्रुण जैहये वधे गतौ' (तु. ५० से.)। 'इगु पृषोदरादित्वात् (६।३।१०९) 'लाक्षारोचना-' (४।२।२) इति पध-' (३।१।१३५) इति कः । 'जातेः-' (४।१।६३) इति निर्देशाद्वा दीर्घः ॥ (१) ॥*॥ लक्ष्यते। 'लक्ष आलोचने' डीए । 'दुण्यम्बुद्रोणीकच्छप्योः' (इति मेदिनी)॥ (१)॥*॥ (चु० उ० से.)। घञ् (३।३।१९) पृषोदरादित्वात् (६।३।. दरणम् । दीर्यते वा । 'दृ विदारणे' (क्या० ५० से.)। भये' १०९) अस्य इः । यूकाण्डम् ॥ (१)॥*॥ गण्ड्यते । 'गडि (भ्वा०प० से.) वा। 'शृदृभसोऽदिः' (उ०१।१३०)। 'दरत् वदनैकदेशे' (भ्वा०प० से.)। 'गण्डेश्च' (उ० ४।७८) स्त्रियां प्रपातेऽपि भयपर्वतयोरपि' (इति मेदिनी)॥ (१) ॥॥ इत्यूषन् । पुंस्यपि। 'गण्डूषो मुखपूर्तीभपुष्करप्रसृताञ्जलि;' सननम् । सानं वा । 'षणु दाने' (त. उ० से.)। 'षोऽन्त ( इति रुद्रः) । 'उन्नतनाभिस्तु गडूषा नापि मुखपूर्तिः' इति १-प्रायेण बहुवचनान्तः-इत्यनेकार्थकैरवाकरकौमुदी । बोपालितः ॥ (१)॥॥ गृध्रमपि स्यति । 'षोऽन्तकर्मणि' (दि. Page #461 -------------------------------------------------------------------------- ________________ लिङ्गादिसंग्रहवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । ४५३ प० अ०)। 'आतोऽनुप-' (३॥२॥३) इति कः। गौरादिः तु बाधः। गण्डः, कपोलः। ओष्ठः, दन्तच्छदः, अधरः। (४।१।४१) ङीष् । ऊरुसंधौ वातरोगः ॥ (१) ॥* दोः, प्रवेष्टः । भुजादेः 'द्वयोः' इति बाधः । दन्तः, चम्यते । 'चमु अदने' (भ्वा० प० से.)। 'अत्यविचमितमि-' | दशनः, रदः,। भेदः-जम्भः। कण्ठः, गलः । 'समीप(उ० ३।११७) इत्यसच् । गौरादित्वात् (४।१।४१) ङीष् । | गलशब्देषु कण्ठं त्रिषु विदुर्बुधाः' इति शाश्वतः । केशः, 'चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रियाम्' (इति मेदिनी)॥ कचः। नखः, पुनर्भवः । 'नखरोऽस्त्रियाम्' इति बाधः। (१) ॥*॥ मस्यति । 'मसी परिणामे' (दि. ५० से०)। स्तनः, कुचः, पयोधरः । अह्वश्च अहश्च अन्ते येषां ते पुंसि पंचाद्यच् (३।१।१३४)। 'मेला मसीजलं पत्राञ्जनं च स्युः । परवल्लिङ्गापवादोऽयम् । अहः पूर्वम्-पूर्वाह्नः, स्यान्मसिद्धयोः' इति त्रिकाण्डशेषः ॥ अपराह्नः। द्वयोरहोः समाहारो यहः, व्यहः । अत्र ‘स नपुंइति स्त्रीलिङ्गशेषः॥ सकम्' (२।४।१) इत्यस्यापवादः । श्वेड:-विषम् । तद्भेदाः पुंसि स्युः । सौराष्ट्रिकः, शौक्लिकेयः, ब्रह्मपुत्रः। रात्रोऽन्तो पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः।। येषां ते। प्राक् पूर्वपदं न संख्या येषां ते पुंसि स्युः। परवस्वर्गयागाद्रिमेघाब्धिद्रुकालासिशरारयः ॥ ११ ॥ ल्लिङ्गतापवादोऽयम् । परत्वात्समाहारनपुंसकतामपि बाधते । तेन अहोरात्रः। सर्वरात्रः, पूर्वरात्रः। 'प्रागसंख्यकाः' इति 'पुंस्त्वे' इत्यधिकारः। सह भेदैरनुचरैश्च वर्तमानाः, सह किम् ? पञ्चरात्रम् ॥ पर्यायवर्तमानाः, सुरासुराश्च देवदैत्याः । अमरा निर्जरा | श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः। देवाः । सुरभेदाः-तुषिताः, साध्याः, आभाखराः, इन्द्रः, H, २५ | कशेरुजतुयस्तूनि हित्वा तुरुविरामकाः॥१३॥ शक्रः, सूर्य आदित्यः । देवानुचराः-हाहाः, हूहूः, तुम्बुरुः, श्रीवेष्ट आद्यो येषां ते निर्यासा वृक्षद्रवाः पुंसि स्युः। श्रीनारदः, मातलिः। असुरपर्यायाः दैत्याः, दैतेयाः, दानवाः । दैत्यभेदाः-बलिः, नमुचिः, जम्भः। दैत्यानुचराः-कूष्माण्ड वेष्टः, सरलः, द्रवः । 'श्रीपिष्टः' इति क्वचित्पाठः। आधेन मुण्डकुम्भाण्डादयः । 'दैवतानि' देवताः इत्यादी बाधो श्रीवासः, वृकधूपः, गुग्गुलुः, सिहक इत्यादयः पुंसि बोध्याः। ऽस्य । स्वर्गादय एकोनविंशतिः सभेदाः सपर्यायाश्च पुंसि स्युः । असन्ता अन्नन्ताश्च पुंसि स्युः। अङ्गिराः, वेधाः। चन्द्रमाः। कृष्णवर्मा, प्रतिदिवा, मघवा । अबाधिताः किम् ? अप्सवर्गः, नाकः, त्रिदिवः । 'द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्' इति । विशेषैर्बाधितः । यज्ञः, मखः, क्रतुः । तद्भेदाः रसः, जलौकसः, सुमनसः, लोम, साम वर्म। तुश्च रुश्च तुरू। तौ विरामौ विरामे वा येषां ते पुंसि स्युः। कशेर्वादीनि उक्थातिरावाग्निष्टोमाश्वमेधाः । अद्रिः, गिरिः, पर्वतः। भेदाःमेरुः, हिमवान् , सह्यः । 'गन्धमादनम्' इति बाधः। मेघः, विहाय । हेतुः, सेतुः, धातुः। कुरुः, मेरुः, त्सरुः। 'कशेरु जतुवस्तूनि हित्वा' इति व्यर्थम् । 'अबाधिताः' इत्यस्यान्वयधनः, जलदः । भेदाः-पुष्करावर्तकादयः । 'अभ्रम्' इति । संभवात् । वस्तुतस्तु 'अबाधिताः' इत्यपि व्यर्थम् । विशेषैतु बाधः । अब्धिः, समुद्रः सागरः । भेदाः-क्षीरोदः, लवणोदः । द्रुः, वृक्षः, शाखी। भेदाः-प्लक्षः, वटः, आम्रः। यद्यबाधितः' इत्यनेन निर्वाहात् । अत एव दावश्चादिषु पाटलाशिंशपादेर्वाधः। कालः, दिष्टः, समयः । भेदाः-मासः। निर्वाहः ॥ पक्षः, ऋतुः । दिनतिथ्यादौ बाधः। असिः, खड्गः, मण्डलानः । कषणभमरोपान्ता यद्यदन्ता अमी अथ । भेदाः-नन्दकः, चन्द्रहासः । 'कटित्रम्' इत्यादी बाधः। पथनयसटापान्ता गात्र पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः॥१४॥ शरः, बाणः, विशिखः । भेदाः-नाराचः, काण्डः, भल्लः । 'इषु | ककारादिद्वादशवर्णोपधा अदन्ताः पुंसि स्युः । अङ्कः, द्वयोः' इति बाधः। अरिः, शत्रुः, अरातिः। भेदाः-आततायी। लोकः, अर्कः। माषः, तुषः, रोषः। पाषाणः, गुणः, घुणः । दर्भसरभगर्दभाः। होमः, ग्रामः, धूमः। झर्झरः, शीकरः, करगण्डौष्ठदोर्दन्तकण्ठकेशनखस्तनाः। समीरः, यूपः, कूपः, सूपः । कलापः । सार्थः, नाथः, अह्नाहान्ताःक्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः १२ | शपथः। इनः, अपघनः, जनः। अपनयविनयप्रणयाः रसकरो राजग्राह्यो भागः रश्मिः, पाणिश्च । मरीच्यादीनां हासपनसाः पटस(र)टकरटाः । मुकुटस्तु-पोपान्तादिषु 'अदन्ताः' इति न संबध्यते, अथादित्वात्-इत्याह । गोमायु१-एवमिकारान्तत्वानुपपत्त्या चिन्त्यमेतत् । तस्मात् 'सर्व चिन्त्यमतत् । तस्मात् सव: पायवादीनुदाहरति च। गोत्रं वंशं आख्यायते व्यपदिश्यते धातुभ्य इन्' (उ० ४।११८) इति बोध्यम् । ततः 'कृदिकारात्-' यैस्ते । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । गोत्र(ग० ४।१।४५) इति वा ङीष् । अत एव 'अथ स्त्रीपुंसयोः केलिर्मणिर्यो निर्मसिर्मुनिः' इति त्रिकाण्डशेषः संगच्छते। २-मूर्ध स्यादिपुरुषाः प्रवराश्च पुंसि स्युः। खामी तु 'अपत्यप्रत्ययान्ताः' न्योपधोऽपि- 'मलिनाम्बु मषी मसी' इति हैमात् । तत्र | इति व्याख्यत् । तदसत् । 'अपत्यप्रत्ययान्तः' इत्यनेन पुनरुक्तिमपति हिनस्ति औज्ज्वल्यम् । 'मष हिंसायाम्' (भ्वा०प० से०) प्रसङ्गात् । गौतमः, भरद्वाजः, वसिष्ठः। चरणानां वेदशाखाइति धातुर्बोध्यः। नामाह्वया नामानि । कठः, कलापः, बहृचः॥ Page #462 -------------------------------------------------------------------------- ________________ ४५४ अमरकोषः। [तृतीयं काण्डम् - नाम्यकर्तरि भावेच घञजन्नणघाथुचः। | वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः। ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः पुको न्युखः समुद्भश्च विटपट्टधटाः खटः ॥ १७ ॥ ___वटति। 'वट वेष्टने' (भ्वा० प० से.) । कुन् ( उ० २।। घनादयः सप्त प्रत्ययाः संज्ञायां विषये, कतृभिन्न कारके, ३२)। माषपिष्टविकारः॥ (१)॥*॥ अनु उच्यते। 'वच भावे च ये विहिताः तदन्ताः पुंसि स्युः। प्रासीदन्त्यस्मिन्म- भाषणे' (अ.प. अ.)। घञ् (३।३।१९)। 'चजो:नांसि प्रासादः । 'हलश्च' (३।३।१२१) इति धञ् । प्रास्यते (७३।५३) इति कुत्वम् । ऋग्यजुःसमूहः ॥ (१) प्रासः विदन्त्यनेन वेदः, प्रपतन्त्यस्मात्प्रपातः । भावे पाकः, ॥॥ लल्यते । 'लल ईप्सायाम्' (भ्वा० ५० से.)। त्यागः,रोगः। चकारात् 'पदरुज-' (३।३।१६) इति घञ्, दायो संपदादिः (वा० ३।३।१०८) । रलयोरेकत्वम् । लक्यते। धायः, इत्यादयोऽसंज्ञायां विहिता अपि गृह्यन्ते । चयः, जयः। 'लक आस्वादने ( ) 'पुंसि संज्ञायाम्-' (३।३।११८) 'एरच्' (३।३१५६)। करः, गरः, लवः, स्तवः 'ऋदोरप्' इति घः। रल् चासौ लकश्च । 'पक्ष्मकम्बलम्-'॥ कुटति । (३१३१५७)। 'यजयाचयत- (३।३।९०) इति नझ्। 'कट कौटिल्ये (तु०प० से०)। विप् (३।२।१७८) । कुद यज्ञः, यत्नः । 'नङ्' इत्युपलक्षणम् । 'खपो नन्' (३।३।९१) अङ्गमस्य । 'शेषाद्विभाषा' (५।४।१५४) इति कप् । 'कुडअपि गृह्यते। 'स्वप्नः संवेश इत्यपि' इति वा पुंस्त्वसिद्धि ङ्गको ना छदिः पिटम्' इति बोपालितः। 'वृक्षलतागृहम्' ोध्या । न्यादनम्-न्यादः । 'नौ ण च' (३॥३॥६०) इति इति स्वामी। 'कुटङ्गकः' इति क्वचित् पाठः । तत्र कुटेः णः । 'पुंसि संज्ञायाम्-' (३।३।११८) इति घः । उरश्छदः, 'इगुपध-' (३।१।१३५) इति के शकन्ध्वादित्वं (वा०६।१।प्रच्छदः । 'द्वितोऽथुच्' (३।३।८९)। श्वयथुः, वेपथुः । 'पचिनन्दि- (३।१।१३४) इति नन्द्यादिभ्यो विहितो ल्युः पुंसि ९४) बोध्यम् ॥ (१) ॥*॥ पुमांसं खनति, पुंसा खन्यते वा। ‘खनु अवदारणे' (भ्वा०प० से.)। 'अन्येभ्योऽपि-' स्यात् । नन्दनः, रमणः, मधुसूदनः । संज्ञायामिदम् । असंज्ञायां | (वा० ३।२।१०१)। पुङ्खः काण्डमूलम् ॥ (१) ॥ ॥ न्युञ्जयते। तु 'कृतः कर्तर्यसंज्ञायाम्' इति सिद्धम् । इमनिजन्ताः पुंसि । 'उखि गतौ' (भ्वा०प० से.)। 'पुंसि संज्ञायाम्-' (३।३।. 'पृथ्वादिभ्य इमनिज्वा' (५।१।१२२)। प्रथिमा, महिमा । इह 'भावे' इति न संवध्यते । कर्मार्थस्येमनिचोऽसंग्रहापत्तेः । ११८) इति घः। 'न्युडः सम्यमनोज्ञे च साम्नः षट्प्रणचण्डस्य कर्म भावो वा चण्डिमा, महतः कर्म भावो वा वेषु च' (इति मेदिनी) ॥*॥ ('न्यूङ्ख' इति ) दीर्घपाठे तु महिमा। स्वामि-मुकुटौ तु 'वरिमा' 'तरिमा' इत्याद्यौणादिकेमनि पृषोदरादित्वात् (६।३।१०९) 'यज्ञकर्मण्यजपन्यूङ्खसामसु' ज्वारणाय 'भावे' इति संबबन्धतुः । तन्न । 'कृतः कर्तर्यसंज्ञा. (१।२।३४) इति निर्देशाद्वा, दीर्घः ॥ (१)॥॥ समुद्गम्यते। याम्' इत्यनेन तत्र सिद्धत्वात् , प्रीधातोरोणादिकमनिनन्तः 'गम्ल गतौ' (भ्वा०प० अ०)। 'अन्येष्वपि-' (वा. ३. प्रेमशब्दः। 'सुपि स्थः' (३।२।४) इति योगविभागाद्भावे कः, । २०४८ ) इात डः। सपुटकः । २०४८) इति डः। संपुटकः ॥ (१) ॥*॥ वेटति । 'विट घअर्थे कः (वा० ३।३।५८) इति च । आखूत्थः, प्रस्थः। आक्रोशे' (भ्वा०प० से.)। 'इगुपध-' (३।१।१३५) इति उपसर्गादन्यस्माच्च सुबन्तात् परो यो घुस्तस्माद्विहितो यः किं- कः। 'विटोऽद्रौ धवले षिले मूषिके खदिरेऽपि च' (इति प्रत्ययस्तदन्तः पुंसि स्यात् । 'उपसर्गे घोः किः' ( ३१३९२)। मेदिनी) ॥ (१) ॥ ॥ पटति, पट्यते वा । 'पट गती' (भ्वा० 'कर्मण्यधिकरणे च' (३३३३९४)। निधिः, आधिः, विधिः, प० से.)। बाहुलकात्तः। 'पट्टः पेषणपाषाणे व्रणादीनां च उदधिः, जलधिः । अत्र 'प्रादितोऽन्यतः' इति व्यर्थम् ।। बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः' (इति 'घोः किः' इत्यनेनैवेष्टसिद्धेः॥ मेदिनी ) ॥ (१) ॥ ॥ तट्यते। 'तट उच्छाये' (भ्वा०प० | से.)। धन्यते वा । 'धन शब्दे' (भ्वा० प० से.) । 'पुंसिद्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते। (३।३।११८) इति घः। तस्य धः। नस्य टो वा । 'परीकान्तः सूर्येन्दुपर्यायपूर्वोऽयःपूर्वकोऽपि च ॥ १६॥ क्षार्थतुलायां च धटः सूरिभिरिष्यते' इति विश्वः । 'धटो अश्वश्च वडवा च । 'पूर्ववदश्ववडवौ' (२।४।२७) इति दिव्यतुलाया स्याद् घट दिव्यतुलायां स्याद् घटी चीरे च वाससः' (इति मेदिनी)॥ परवल्लिङ्गतापवादः। द्वित्वमविवक्षितम् । तेन 'अश्ववडवान्' । (१)॥॥ खट्यते । 'खट काङ्खायाम्' (भ्वा० प० से.)। असमाहृते किम् ? अश्ववडवम् । 'विभाषा वृक्षमृग-' (२।४।१२) 'पुंसि-' (३।३।११८) इति घः । 'खटोऽन्धकूपखपयोः प्रहाइति चैकवद्भावः । सूर्येन्दुनामपूर्वः कान्तशब्दः पुंसि । सूर्य रान्तरटङ्कयोः' (इति मेदिनी)। कान्तः । चन्द्रकान्तः । अयस्कान्तः ॥ | कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् । गडुः करण्डो लगुडो वरण्डश्च किणो घुणः ॥१८॥ १-'नन्दिग्रहिपचादिभ्यः- (२१।१३४) इत्येवं सूत्रसत्त्वेनोक्तोपन्यासो मन कल्पित एव । कुट्टयते । 'कुट्ट छेदने' (चु. प० से.)। 'प्रतापने' (चु० Page #463 -------------------------------------------------------------------------- ________________ लिङ्गादिसंग्रह वर्ग: ५ ] आ० से० ) वा । 'बाहुलकादारन गुणश्च ।' 'कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके' इति रभसः ॥ (१) ॥*॥ घट्टयतेऽस्मिन् । 'घट्ट चलने' (भ्वा० आ० से० ) । 'हल' (३|३|१२१ ) इति घञ् । 'घाट' इति प्रसिद्धः ॥ (१) ॥*॥ केचित्तु 'कोट' 'अरघट्ट' इति छित्त्वा 'कोट्टो दुर्गपुरम् । अरघट्टः कूपभेदः' इति व्याचख्युः । तत्र कुट्टधातोर्घे बाहुलका - गुणः । अरैथकावयवसदृशैः काष्ठविशेषैर्घयते रच्यते - अरघट्टः । कूपाजलनिःसारणार्थं घटीयन्त्रमित्यन्ये ॥ (१) ॥ *॥ हटन्त्यत्र । 'हट दीप्तौ ' ( भ्वा० प० से० ) । बाहुलकात्तः । हट्टः=आपणः ॥ (१) ॥*॥ पिण्ड्यते, पिण्डते वा । 'पिडि संघाते' | ( भ्वा० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । घञ् | ( ३।३।१९ ) वा । ' पिण्डो वोले बले सान्द्रे देहागारै कदेशयोः । देहमात्रे निवापे च गोलसिहकयोरपि । ओण्डपुष्पे च पुंसि स्याक्लीबमाजीवनायसोः । पिण्डी तु पिण्डतगरेऽलाबूखर्जूरभेदयोः' ( इति मेदिनी ) ॥ (१) ॥*॥ गोरण्ड इव । ‘गोण्डः पामरजातौ च वृद्धनाभौ च तद्वति' (इति मेदिनी) ॥ (१)॥*॥ अपि चण्डते, अनेन, अत्र वा । 'चडि कोपे' (भ्वा० प० से० ) । ‘हलव' ( ३।३।१२१ ) इति घञ् ‘वष्टि भागुरि—’ इत्यपेरल्लोपः । ‘शस्ते, पिचण्ड उदरे पशो. रवयवे पुमान्' (इति मेदिनी)। शैस्ते = देहे ॥ (१) ॥*॥ ' - पिच ण्डवत् कोट्टारादयः पुंसि' इत्यन्वयः ॥*॥ गति, गड्यते वा | ‘गड सेचने' (भ्वा० प० से० ) । बाहुलकादुः । 'गडुः पृष्ठगुडे कुब्जे' इति विश्वः ॥ (१) ॥*॥ क्रियते । 'डुकृञ्' (त० उ० अ०) ‘अण्डन् कृसृभृवृञः' (उ० १।१२९) 'करण्डो मधुकोषा सिकारण्डवदलाढके' ( इति मेदिनी ) ॥ (१) ॥*॥ लगति । ‘लगे सङ्गे' (भ्वा० प० से० ) । बाहुलकादुडच् लगुडः=यष्टिः ॥ (१) ॥*॥ वृणोति, व्रियते वा । 'वृज् वरणे' ( खा० उ० से ० ) । अण्डन् ( उ० १।१२९) । ' वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः' ( इति मेदिनी ) ॥ (१) ॥*॥ कणति। ‘कण गतौ' (भ्वा० प० से० ) । पचाद्यच् (३।१।१३४ ) । पृषोदरादित्वात् (६।३।१०९ ) अत इ: । किणः = मांसग्रन्थिः, । । व्याख्यासुधाख्यव्याख्यासमेतः । चिह्नं च ॥ (१) ॥*॥ घोणते । 'घुण भ्रमणे' । ( भ्वा० आ० से० ) । ‘इगुपध-' ( ३।१।१३५ ) इति कः । 'घुणः स्यात्काष्ठवेधके' इति रत्नकोषः ॥ १- कोट्टः पुंक्कीबलिङ्ग:-' इत्यभिधानचिन्तामणौ हैमः । २ - 'प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः' 'पिच षडमुदरे विद्यात्पशोरवयवेऽपि च' इति विश्वस्य, 'प्रकाण्डः स्तम्बशस्तयोः । स्कन्धमूलान्तरे तरोः ' ' पिचण्डोऽवयवे पशोः । उदरे च' इति हैमस्य च संवादात् 'नानार्थः प्रथमान्तोऽत्र, सर्वश्रादौ प्रकीर्तितः' इति मेदिनीकारप्रतिज्ञाभङ्गभयाच्च 'शस्ते' इत्यस्य प्रकाण्डशब्दार्थत्वेनात्र तस्य व्याख्यानमशानमूलम् ॥ ४५५ हतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः । कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सपूपकौ ॥ १९ ॥ द्रियते । 'दृव् आदरे' ( तु० आ० अ० ) । क्तिच् ( ३।३११७४) 'दृतिश्चर्मपुटे मत्स्ये ना' ( इति मेदिनी ) ॥ (१) ॥*॥ सीनोऽन्तः । शकन्ध्वादिः ( वा० ६।१।९४) । केशविन्यासः ॥ (१) ॥*॥ हरति, ह्रियते वा । 'हृञ् हरणे' (भ्वा० उ० अ० ) । 'हस्ररुहि - ' ( उ० १।९७ ) इतीतिः । 'हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च' ( इति मेदिनी ) ॥ (१) ॥*॥ रोमस्य मन्थो रोमन्थः । पृषोदरादिः । ( ६ |३|१०९ ) । पशूनां चर्वितस्य चर्वणम् ॥ (१) ॥*॥ उद्गीयते । 'गै शब्दे' (स्वा० प० अ० ) । 'गचोदि - ' ( उ० २।१० ) इति थक् । यत्तु - 'न्युदोः शीङ्गाभ्याम्' इति सूत्रं मुकुटेनोपन्यस्तम् । तदुज्वलदत्ताद्युणादिवृत्तिषु न पश्यामः । 'उद्गीथः प्रणवः सामवेदध्वनिः' इत्यरुणः ॥ (१) ॥*॥ 'वुद्' इत्यव्यक्तध्वनिं बुन्दति करोति । 'उबुन्दिर् निशामने' (भ्वा० उ० से० ) । मूलविभुजादित्वात् ( वा० ३।२।५ ) कः । बुद्बुदः =जलविकारः ॥ (१) ॥*॥ कासं मृहाति । 'मृद क्षोदे' ( क्या० प० से० ) । 'कर्मण्यण्' (३।२।१) । वेसवारभेदः ॥ (१) ॥*॥ अरं बुन्दति । 'उबुन्दिर्' (भ्वा० प० से० ) मूलविभुजादिः ( वा० ३।२२५) । पृषोदरादिः (६।३।१०९) पुरुषे दशकोटिषु । महीधरविशेषे ना' ( इति मेदिनी ) ॥*॥ 'अर्बुदो मांसकीलेsस्त्री 'अर्दनिः' इति पठित्वा 'अग्निः' इति व्याख्यत् मुकुटः । तत्र 'अर्द गतौ' ( भ्वा० प० से० ) । अनिप्रत्ययः ॥ ( ॥*॥ स्कुन्दते । 'स्कुदि आप्रवणे' (भ्वा० आ० से० ) पचाद्यच् (३।१।१३४ ) । पृषोदरादिः (६।३।१०९) । 'कुन्दो माध्येऽस्त्री, मुकुन्दभ्रमिनिध्यन्तरेषु ना' ( इति मेदिनी ) ॥ (१) ॥*॥ स्फायते । 'स्फायी वृद्धौ' ( वा० आ० से० ) । 'फेनमीनौ' (उ० ३।३ ) इति साधुः ॥ (१) ॥*॥ स्तूयते । 'टुञ् स्तुतौ' (अ० उ० अ० ) । 'स्तुवो दीर्घश्च' ( उ० ३।२५ ) इति पः । स्तूप्यते वा । 'प समुच्छ्राये' ( चु० प० से० ) । घञ् ॥ — घृतादिकृतकूटः - इति मुकुटः ॥ (१) ॥*॥ पुनाति, पूयते वा । बाहुलकात्पक् ॥*॥ स्वामी तु - 'यूप' - शब्दं पठति । यौति, यूयते वा । 'यु मिश्रणेऽमिश्रणे च (अ० प० से० ) 'कुयुभ्यां च' (उ० ३।२७) इति दीर्घः किन्छ। स्वार्थे कन् ( ज्ञा० ५/४१५ ) ॥ आतपः क्षत्रिये नाभिः कणपक्षुरकेदराः । पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ॥ २० ॥ आतपति । 'तप संतापे' ( भ्वा० प० अ० ) । पचाद्यच् (३।१।१३४) ॥ (१) ॥ ॥ कणं पाति, पिबति वा । 'आत ऽनुप - ' ( ३ |२| ३ ) इति कः । ( प्रासविशेषः) ॥*॥ क्वचित् १ - ' अर्बुदो मांसपरुषि दशकोटिषु न स्त्रियाम् । इति बहुत्र पाठ आसीत् ॥ २ - धातुपाठादिषु तु हस्वोपध एवोपलभ्यते ॥ Page #464 -------------------------------------------------------------------------- ________________ अमरकोषः । ४५६ । । 'कुणपः' इति पाठः । 'कुणपः पूतिगन्धौ शवेऽपि च ' ( इति मेदिनी) ॥ (१) ॥*॥ क्षुरति । 'क्षुर विलेखने' ( तु० प० से० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । ' क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' ( इति मेदिनी ) ॥ (१) ॥* ॥ के दृणाति । 'दृ विदारणे' ( क्या० प० से० ) । पचाद्यच् ( ३।१।१३४) । यद्वा, के दीर्यते । 'ऋदोरम्' ( ३।३।५७) केकरः । संव्यवहारपदार्थश्च । 'तरुभेद:' इत्यन्ये ॥ (१) ॥*॥ पूरयति। ‘पूर पूरणे’ (चु० उ० से० ) । पचाद्यच् ( ३।१1१३४) 'पूरो जलप्रवाहे स्याद्वणसंशुद्धिखाययोः' (इति मेदिनी ) ॥ (१) ॥*॥ क्षुरं प्राति । क्षुरं इव प्राति वा । 'प्रा पूर्ती' (अ० प० अ० ) 'आतोऽनुप -' ( ३।२।३) इति 'सुपि -' ( ३।२।४ ) इति योगविभागाद्वा कः । मुकुटस्तु 'खुरप्रः' इति कवर्गद्वितीयादि पेठति । बाणभेदः ॥ (१) ॥*॥ चक्यतेऽनेन । ‘चक तृप्तौ प्रतिघाते च ' ( भ्वा० प० से० ) ‘चकिचम्योरुच्चोपधायाः' (उ० २।१४ ) इति रक् । 'चुक्रं वृक्षाम्ले, चाङ्गेर्या स्त्री, पुंस्यम्लेऽम्लवेतसे' ( इति मेदिनी ) ॥ (१) ॥*॥ गुड्यते । 'गुड रक्षायाम् ' ( तु० प० से० ) । घञ् ( ३।३।१९) । रलयोरेकत्वम् । 'गोला गोदावरीसख्योः कुनटी दुर्गयोः स्त्रियाम्। पत्राञ्जने मण्डले चालिञ्जरे बालखेलने । द्वैयोलक्ष्म्यां पुमान् कम्पे कम्पयुक्तेऽभिधेयवत् ( इति मेदिनी ) ॥ (१) ॥*॥ हिङ्गुलाति । 'आतोऽनुप - २ (३।२।३) इति कः । 'हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यां तु हिङ्गुली' ( इति मेदिनी ) ॥ ॥ ('हिङ्गुलु' इति) उदन्तपाठे तु मितद्वादित्वात् ( वा० ३।२।१८०) डुः। मुकुटस्तु 'हिङ्गुलु स्यात्तु हिङ्गुलम्' इति पठति ॥ (१) ॥*॥ ‘पुत्' इति कुत्सायामव्ययम् । पुद्विलति गीर्यते वा । ‘गॄ निगरणे' ( तु० प० से० ) पचाद्यच् ( ३।१।१३४) ‘ऋदोरप्’ (३।३।५७) वा । 'अचि विभाषा' ( ८|२| २१ ) इति वा लः । पुद् गलति वा । 'गल अदने ' ( स्वा० प० से० ) ‘स्रावे’ (चु० आ० से० ) वा । अच् ( ३।१।१३४ ) । ‘पुद्गलः सुन्दराकारे त्रिषु पुंस्यात्मदेहयो:' ( इति मेदिनी ) ॥ । [ तृतीयं काण्डम् वेतालमल्लभल्लाश्च पुरोडाशोऽपि पट्टिशः । कुल्माषो रभसश्चैव सकटाहः पतङ्ग्रहः ॥ २१ ॥ वो वायुरितो गतो यस्मात् स वेतः । वेतमलति । 'अल भूषणादौ ' ( वा० प० से० ) । 'कर्मण्यण्' ( ३।२।१) यद्वा-वे वायौ तालः प्रतिष्ठा यस्य । भूताविष्टः शवः ॥ (१) ॥*॥ महते । 'मह धारणे' ( वा० आ० से ० ) । पचायच् ( ३।१११३४) । मल्यते । घञ् ( ३।३।१९ ) ' मल्लः । च मत्स्यभेदे बलीयसि ' ( इति मेदिनी ) ॥ (१) ॥ ॥ भलते, भव्यते, वा । 'भल परिभाषण हिंसादानेषु' ( भ्वा० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । घञ् ( ३।३।१९ ) वा । 'भल्लः स्यात्पुंसि भल के, शस्त्रभेदे पुनर्द्वयोः । भल्लातक्यां स्त्रियां भल्ली' (इति मेदिनी ॥ (१) ॥*॥ पुरः प्रथमं दाशन्त्येनम्। 'दाट दाने' ( भ्वा० उ० से० ) । कर्मणि घञ् ( ३।३।१९) । पृषोदरादित्वात् ( ६।३।१०९ ) । ‘व्रीहेश्च पुरोडाशे' (४|३|१४८) इति निर्देशाद्वा दस्य डः । 'पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । रसे सोमलतायाश्च हुतशेषे च कीर्तितः' इति विश्वः ॥ (१) ॥*॥ ' पट्टीः स्त्री पट्टभेदे स्याललाटे कुम्भिकाद्रुमे ' ( इति मेदिनी ) । पट्टि श्यति । 'शो तनूकरणे' (दि० प० अ० ) । ' आतोऽनुप - ' ( ३।२ ३ ) इति कः ॥*॥ ( 'पट्टिसः' इति ) देन्त्यसान्त इति मुकुटः । अत्र 'पोतकर्मणि' (दि ० प० अ० ) धातुर्बोध्यः । शस्त्रभेदः ॥ ( १ ) ॥*॥ कोलनम् । 'कुल संस्त्याने बन्धुषु च ' ( वा०प० से० ) | संपदादिक्विप् ( वा० ३।३।१०८ ) । कुलं मषति । 'भष हिंसायाम् ' ( भ्वा० प० से० ) । 'कर्मण्यण्' ( ३1२1१ ) | 'कुल्माषो यावके प्रोक्तः कुल्माषं काञ्जिकेऽपि च' इति (मूर्धन्यान्ते) विश्वः । ' कुल्माषं काञ्जिके यावके पुमान्' (इति मूर्धन्यान्ते मेदिनी ॥*॥ — धातुपारायणे (‘कुल्मासः' इति ) दन्त्यान्तः । तत्र मसेः ( दैवादिकात् ) घञ् ( ३।३।१९) । कुल्मासो माषादिमिश्रमर्धखिन्नमोदनं 'खिचुडम्' इति ख्यातम् — इति मुकुटः ॥ (१) ॥*॥ रभणम् । रभते अनेन वा। 'रभ राभस्ये' (भ्वा० आ० अ० ) । 'अत्यविचमितमि - ' ( उ० ३।१७७ ) इत्यसच् । 'रभसो वेगहर्षयोः" इति विश्वः ॥ (१) ॥*॥ कटेनातिशयेनाहन्ते गम्यते । 'हन हिंसागत्योः' (अ०प०अ०) 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१) इति ङः । 'कटाहो घृततैलादिपाकपात्रेऽपि कर्परे । स्तूपे कटाहः कूर्मपृष्ठे च महिषीशिशौ' इति विश्वः । 'कटाहः कूर्मकर्परे । द्वीपस्य च प्रभेदे च तथा स्यान्महिषीशिशौ । तैलादिपाकपात्रे च ॥ (१) ॥ ॥ गृह्णाति । 'ग्रह उपादाने ' ( क्या० प० से० ) । पचाद्यच् ( ३।१।१३४) । पततस्ताम्बूलादेर्ग्रहः । 'पीकदान' इति ख्यातः ॥ (१) ॥ * ॥ इति पुंलिङ्गसंग्रहः ॥ १—यथा ‘दशाननक्षिप्तखुरप्रखण्डितः कचिद्भतार्थो हिमदीधितिर्यथा' इति हरविलासः - इति च लिखति ॥ २– 'चल: कम्पे चला श्रियि' इति विश्वसंवादात् मेदिनीपुस्तकेऽपि 'चला लक्ष्म्यां पुमान् कम्पे' इति पाठस्यैवोपलभ्यमानत्वाच्च हैम-विश्वयोरपि गोलशब्दस्य कम्पार्थर्थकताया अनुपलम्भेनात्र 'द्वयोः ' इति पाठकल्पनं स्वोत्प्रेक्षितत्वेन हेयमेव । तस्मात् 'गोलः स्यात्सर्ववर्तुले' - इति हैम एव प्रकृतोपयोगी ॥ ३ – ' वैश्यवर्गे की लिङ्गमुदन्तमदन्तं च पठ्यते' इत्यादिकम् । हेमचन्द्रोऽपि स्वोपज्ञनाममालाव्याख्यायाम् - वाचस्पतिस्तु 'हिङ्गुलस्त्वस्त्रियाम्' इति कीनेऽप्याह -- इत्यभिहितवान् ॥ १ - ' असितोमर कुन्तमहापट्टिस-' इति भट्टिभाषासमावेशात्इति च ॥ Page #465 -------------------------------------------------------------------------- ________________ लिङ्गादिसंग्रहवर्ग: ५ ] व्याख्यासुधाख्यव्याख्यासमेतः। ४५७ vvvvwadavunnyvvvvwwws द्विहीनेऽन्यञ्च खारण्यपर्णश्वभ्रहिमोदकम् । फलहेमशुल्वलोहं सुखदुःखशुभाशुभम् । शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् ॥ २२॥ जलपुष्पाणि लवणं व्यअनान्यनुलेपनम् ॥२३॥ द्वाभ्यां हीने कीबे । अधिकारोऽयम् । अन्यदवशिष्टम् ।। मनमल निष्पनी (वा. प. मे०। पचायच उक्तासंग्रहाच्छेषः क्लीबे स्यात् , बाधकविषयादन्यः । तत्र । । तत्र (३।१।१३४)। 'फलं हेतुकृते जातीफले फलकसस्ययोः । कांश्चिद्दर्शयति-खमिति । खनति, खन्यते वा। 'खनु अव- त्रिफलायां च ककोले शस्त्राग्रे व्युष्टिलाभयोः' (इति हैमः) ॥४॥ दारणे' (भ्वा० प० से.)। 'अन्येभ्योऽपि-' (वा० ३।२। क्वचित्तु 'हलम्' इति पाठः। हलति । 'हल विलेखने' (भ्वा० १०१) इति डः। 'खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहा प० से.)। पचाद्यच् (३।१।१३४)॥ (१)॥ॐ॥ हिनोति । यसि । संवेदने देवलोके शर्मण्यपि नपुंसकम्' (इति मेदिनी)॥ी गतौ (भ्वा०प०अ०। 'सर्वधातभ्यो मनिन (१)॥*॥ अर्यते। 'ऋ गतौ' (भ्वा०प० अ०)। 'अतेर्निच्च' ४११४५)॥ (१) ॥*॥ शलति, शल्यते वा। 'शल गतौ' (उ० ३।१०२) इत्यन्यः ॥ (१) ॥१॥ पर्णयति । 'पर्ण हरित- यात । पण हारतः (भ्वा०प० से.)। 'उल्वादयश्च' (उ० ४।९५) इति साधुः । to भावे' (चु० )। पचाद्यच् (३.१११३४)। 'पर्ण नासे यजयाधार जलमंनिधौ (टति मेदिनी ॥ पत्रे पलाशे ना' ॥ (१) ॥ ॥ श्वभ्रयति । 'श्वभ्र विलेपे गतौ | (१)॥*॥ लोहयति, लुह्यते वा । 'लुह गाये' ( ) पचाद्यच तङ्के' (8)। पचाद्यच् (३।१।१३४)॥ (१) ॥॥ हन्ति । । (३।१।१३४)। घञ् ( ३।३।१९) वा। 'लोहोऽस्त्री शस्त्रके 'हन्तेहि च' (उ० १११४७) इति मन् । 'हिमं तुषारमलयो | लोहे जोङ्गके सर्वतैजसे' (इति मेदिनी)॥ (१) ॥॥ सुखद्भवयोः स्यान्नपुंसकम् । शीतले वाच्यलिङ्गः' (इति मेदिनी)॥ यति । दुःखयति । 'सुखदुःख तक्रियायाम्' (चु० उ० से.)। (१) ॥॥ उनत्ति । 'उन्दी क्लेदने' (रु. प० से.)। कुन् । | पचाद्यच् (३।१११३४)॥ (१)॥*॥ शोभते। 'शुभ दीप्तौ' (उ० २।३२)। नलोपः (६।४।२४) ॥ (१) ॥*॥ श्यायते (भ्वा० आ० से.)। 'इगुपध-' (३।१।१३५) इति कः॥ स्म । 'श्यैङ् गतौ' (भ्वा० आ० अ०)। 'गत्यर्था- (३।४। (१) ॥१॥ न शुभम् ॥ (१)॥*॥ जलभवानि पुष्पाणि कुमुद८७)। 'द्रवमूर्तिस्पर्शयोः श्यः' (६।१।३३) इति संप्रसारणम् । कमलकल्हारोत्पलानि ॥ (१) ॥ ॥ लुनाति । 'लूञ् छेदने' 'शीतं हिमगुणे क्लीबं शीतलालसयोस्त्रिषु । वानीरे बहुवारे (त्र्या० प० से.)। नन्द्यादिल्युः (३।१।१३४) । 'लवणाल्लुक्' ना' (इति मेदिनी) ॥ (१) ॥॥ ओषति । 'उष दाहे' (४।४।२४) इति निर्देशाण्णत्वम् । 'लवणं सैन्धवादौ ना (भ्वा०प० से.)। 'इसिञ् जिदीकुष्यविभ्यो नक्' (उ० सिन्धुरक्षोभिदो रसे । तद्युक्ते वाच्यलिङ्गः स्यानदीभेदद्विषोः ३२)। 'उष्णो ग्रीष्मे पुमान्दक्षाशीतयोरन्यलिङ्गकः' (इति स्त्रियाम्' (इति मेदिनी)। (१) ॥ ॥ व्यज्यतेऽनेन । 'अज़ मेदिनी)॥ (१) ॥॥ मन्यते । 'मन ज्ञाने' (दि० आ० अ०)। व्यक्त्यादी' (रु. प० से.)। 'करणाधि-' (३।३।११७) इति 'मनेर्दीर्घश्च' (तु. ३।६४) इति सः। "मांसं स्यादामिषे ल्युट । 'व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽहनि' (मेदिनी)॥ कीब ककोलीजटयोः स्त्रियाम्' (इति मेदिनी)॥ (१) ॥* (१) अनुलिप्यते अनेन वा। 'लिप उपदेहे' (तु. प. रुणद्धि, रुध्यते वा । 'रुधिर आवरणे' (रु० उ० अ०)। 'इषि | अ.) कर्मणि (३।३।११३) करणे (३।३।११७) वा ल्युट् ॥ मदिमुदि- (उ० ११५१) इति किरच् । 'रुधिरोऽङ्गारके पुंसि (१)*॥ (दुः)खादि सपर्यायं सविशेषं च क्लीबे भवति, इति क्लीबं तु कुङ्कमासृजोः' (इति मेदिनी)॥ (१)॥४॥ खन्यते, खनति वा । 'डित्खनेर्मुट चोदात्तः' (उ० ५।२०) इत्यजलौ । 'मुखं निःकरणे वके प्रारम्भोपाययोरपि । संध्यन्तरे नाटकादेः | कोट्याः शतादिःसंख्यान्या वा लक्षा नियुतं च तेत्। शब्देऽपि च नपुंसकम्' (इति मेदिनी)॥ (२)॥*॥ अश्नुते। द्यच्कमसिसुसन्नन्तं यदनान्तमकर्तरि ॥२४॥ 'अशुल व्याप्ती, संघाते च' (खा० आ० स०)। 'अशान कोटेर्भिन्ना शतादिका संख्या क्लीबे। शतम् । सहस्रम् । (उ० ३।१५६) इति क्सिः ॥ (१) ॥ ॥ 'द्रुदक्षिभ्यामिनन्' अयुतम् । अर्बुदम् । लक्ष्यते । 'लक्ष दर्शने' (चु० आ० से.)। (उ० २१५०)'द्रविणं न द्वयोवृत्ते (वित्त) काञ्चने च पराक्रमे 'गुरोश्च-' (३।३।१०३) इत्यः । 'लक्षा न पुंसि संख्यायां इति (मेदिनी)॥ (१)॥॥ वलते। 'वेल संवरणे' (भ्वा० क्लीबे व्याजशरव्ययोः' (इति मेदिनी) ॥ (१) ॥४॥ नियूयते आ० से.)। पचाद्यच् (३।१।१३४)। 'बलं गन्धरसे रूपे स्म । क्तः (३।२।१०१)॥ (२) ॥*॥ 'शतं सहस्रमयुतं स्थामनि स्थौल्यसैन्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वायसे नियतं प्रयुतं मतम् । स्त्री कोटिरर्बुदमिति क्रमाद्दशगुणोऽपि च । बलयुक्तेऽन्यलिङ्गः स्याद्वाट्यालके तु योषिति' (इति | त्तरम्' इति रत्नकोषः ॥॥ असन्तमिसन्तमुसन्तमन्नन्तं मेदिनी)॥ (१)॥॥ । यद्यच्कं तत्क्लीबे। यशः, पयः, तेजः। 'तमो ध्वान्ते गुणे १-मुकुटस्तु पर्यायपरत्वेन ब्याचष्टे । क्षीरस्वाम्यपि-खादिस- शोके क्लीबं वा ना विधुतुदे' (इति मेदिनी)। सर्पिः, हविः, पर्यायविशेषं तृतीये-इत्येव व्याचष्टे ॥ २-अस्यान्तस्थादित्वात् 'बल प्राणने' इत्यस्योपन्यासो योग्यः॥ १-'तत् लक्षं नियुतशब्दवाच्यमपि' इति मुकुटः॥ अमर० ५८ Page #466 -------------------------------------------------------------------------- ________________ 33000 ४५८ अमरकोषः । [तृतीयं काण्डम् 6000 -- शोचिः । वपुः, यजुः, धनुः। चर्म, वर्म । कर्तृवर्जितेऽर्थे यद- शालार्थापि परा राजामनुष्यार्थादराजकात् । नान्तं नाम तत् क्लीबे स्यात् । गमनम् , रमणं दानम् । अकर्त- दासीसभं नृपसभं रक्षासभमिमा दिशः॥२७॥ रीति किम् ? नन्दनः, रमणः ॥ शाला गृहमर्थो यस्याः सा सभा राजशब्दवर्जितराजपर्याप्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् । यात् , अमनुष्यात्-रक्षःपिशाचादिवाचकाच षष्ठयन्तात्परा तत्पुपात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः॥२५॥ रुषे क्लीबे स्यात् । अपिना संहत्यर्था सभा गृह्यते । इनसभम् , प्रभुसभम् , पिशाचसभम् । इमा दिश उदाहरणानि । अराप्रशब्दान्तं सकारलकारोपधं च क्लीबं स्यात् । दात्रम् , पात्रम् , जकात् किम् ? राजसभा । राजपर्यायग्रहणान्नेह । चन्द्रगुप्तवस्त्रम् , विसम् , वुसम् , अन्धतमसम् । कूलम् , मूलम् , शूलम्' सभा । राजविशेषोऽयं । षष्ठयन्तात् किम् ? ईश्वरा सभा-ईश्वरतूलम् । शिष्टमवशिष्टम् । 'अबाधितम्' इति यावत् । शिष्टं सभा । न सभा-असभा। तत्पुरुषे, इति किम् ? ईश्वरस्य सभेव किम् ? पुत्रः, वृत्रः, मन्त्रः। हंसः, कंसः। शालः, कालः, सभा यस्य स ईश्वरसभा। 'सप्तम्युपमानपूर्वस्योत्तरपदलोपश्च' ॥*॥ संख्यापूर्वपदं रात्रान्तं क्लीबम् । त्रिरात्रम् , पञ्चरात्रम् । (वा० २।२।२४) इति बहुव्रीहिः ॥ संख्ययेति किम् ? अर्धरात्रः, पूर्वरात्रः ॥*॥ पात्रादिभिरदन्तैरेकार्थो द्विगु: क्लीबे स्यात् , शिष्टप्रयोगात् पञ्चरात्रम् , उपशोपक्रमान्तश्च तदादित्वप्रकाशने । त्रिभुवनम् । एकार्थः किम् ? पञ्चकपालः पुरोडाशः । तद्धितार्थे | कोपशकोपक्रमादि कन्थोशीनरनामसु ॥२८॥ द्विगुरयम् । लक्ष्यानुसारत इति किम् ? त्रिपुरी, पञ्चमूली, उपज्ञा, उपक्रमश्चान्ते यस्य स तत्पुरुषः क्लीबे स्यात् , उपत्रिवली ॥ | ज्ञोपक्रमयोः प्राथम्ये द्योये । उपज्ञायते । 'आतश्चोपसर्गे' द्वन्द्वैकत्वाव्ययीभावौ पथः संख्याव्ययात्परः। (३।३।१०६) इति कर्मण्यङ् । उपक्रम्यते, इति । कर्मणि घन् (३।३।१९)। कस्य प्रजापतेः, उपज्ञा, उपक्रमश्च । सृष्टिस्तेनादौ षष्ट्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा ॥२६॥ ज्ञाता प्रकान्ता च ॥ ॥ षष्ठ्यन्तात्परा या कन्था तदन्तस्तत्पुरुषः एकत्वे द्वन्द्वो द्वन्द्वैकत्वम् । राजदन्तादिः (२।२।३१)। क्लीबे स्यात् , उशीनरदेशस्थसंज्ञासु चेद्वर्तते । सौशमीनां कन्या षष्ठीतत्पुरुषे तु, एकत्वस्य प्राधान्यात्तस्यैव लिङ्गान्वयः स्यात्, न | सौशमिकन्थम् , बाह्निकन्थम् । 'उशीनर-' इति किम् ? तु द्वन्द्वस्य । एकार्थको द्वन्द्वः समाहारद्वन्द्वः, अव्ययीभावश्च | दाक्षिकन्था। बाहिकेष्वियं संज्ञा । नामसु किम् ? वीरणकन्था। क्लीबे स्यात् । पाणिपादम् । अधिहरि ॥॥ कृतसमासान्तः कुत्रापि नेयं संज्ञा ॥ 'पथिन्' शब्दः क्लीबे॥ द्विपथम् , त्रिपथम् , विपथम्, कापथम्। भावेलणकचियोऽन्ये समहे भावकर्मणोः। संख्याव्ययात्परः किम् ? धर्मपथः । कृतसमासान्तः किम् ? अति अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९॥ पन्थाः, सुपन्थाः ॥*॥ षष्ठ्यन्तात्परा तत्पुरुषे छाया। क्लीबे, सा चेद्वहूनां संबन्धिनी स्यात् । वीनां छाया। 'छाया बाहुल्ये' नश्च णश्च कश्च चितः (च इयेषां ते) च। एभ्योऽन्ये(२।४।२२) इति क्लीबत्वम् । बहूनां किम् ? कुड्यच्छाया, ऽदन्तप्रत्ययाः कृतो ये भावे विहिताः, तथा समूहेऽर्थ भावकुख्यच्छायम् । 'विभाषा सेना- (२।४।३५) इति क्लीबत्वम् कमेणाविहिता येऽकारान्तप्रत्ययास्तद्धिताः, तदन्त नाम क्लाब ॥॥ समूहे वर्तमानो यः सभाशब्दस्तदन्तस्तत्पुरुषः क्लीबे स्यात् । भूतम् , 'नपुंसके भावे क्तः' (३।३।११४)। भविषष्ट्यन्तात्परा चेत् ॥ स्त्रीसभम् । स्त्रीसंघातः 'अशाला च' तव्यम् , भवनीयम् , (भव्यम्)। 'तयोरेव-' (३।४।७०) इति (२।४।२४) इति क्लीबत्वम् । संहतौ किम् ? धर्मसभा भावे तव्यादयः। 'भुवो भावे' (३।१।१०७) क्यप् , ब्रह्मधर्मशाला ॥ भूयम् । 'अभिविधौ भाव इनुण्' (३।३।४४)। 'अणिनुणः' (५।४।१५)। सांराविणम् , सांकूटिनं वर्तते । नणकेति किम् ? १-'कृत्यल्युटो बहुलम्' (३।३।११३) इत्यनान्तानां त्रिलिङ्गत्वं | 'यजयाच-' (३।३।९०) इति नङ् । यज्ञः, यत्नः । 'खपो स्मरन्ति । राजभोजनी क्षैरेयी, राजभोजनः शालि, राजभोजनं नन्' (३।३।९१) । स्वप्नः । 'नौ ण च' (३।३।६०)न्यादः । भक्तम्, इत्यादि-क्षीरस्वामी । २-अव्ययीभावशब्दस्य पुंलिङ्ग- 'सुपि- (३।२।४) इति 'घअर्थे-'(वा० ३।३।५८) इति च त्वेन द्वन्द्वैकत्वस्य नपुंसकत्वेऽपि द्वन्द्वे परवल्लिङ्गत्वस्यैव जायमान- कः। आखूत्थः, विघ्नः । चित् 'एरच्' (३॥३५६)। चयः त्वेन प्रयोगानुपपत्त्यभावस्य, लक्ष्येषु ‘स नपुंसकम्' (२।४।१७) इति | जयः । 'ण्यासश्रन्थो युच्' (३।३।१०७)। कारणा। यत्तु नपुंसकत्वस्यैवेष्टत्वेन लक्ष्यासिद्ध्यभावस्य च सत्वेन को दोषः १ ॥ -'वितोऽथुच्' (३।३।८९) श्वयथुः-इति मुकुट उदा३-अत्र नपुंसकत्वफलस्य स्वरभिन्नस्य वक्तुमशक्यत्वेन स्वरभेदस्य त्वयानजीकृतत्वेन चिन्त्यमेतत् । तस्मात् 'अधिस्त्रि' इत्यादिध्वपि हरत् । तन्न । अदन्तत्वाभावात् ॥*॥ समूहे तद्धिताः । 'गोखियोः (१२।२४) इत्यनेन स्वस्य मिडौ अधिगोपी इत्यात 'भिक्षादिभ्योऽण' (४।२।३८)। भैक्षम्। 'गोत्रोक्षोष्ट-(२. फलं वक्तव्यम् ।। ३९) । इति वुञ् । औपगवकम् । 'तस्य समूहः' (४।२।३७)। Page #467 -------------------------------------------------------------------------- ________________ लिङ्गादिसंग्रहवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः। JM काकम् । 'केदाराद्यञ्च' (४॥२॥४०)। कैदार्यम् , केदारकम् | अ०) 'राजसूयसूर्य- (३।१।११४) इति साधुः ॥ (१) ॥*॥ भावे-गोत्वम् । 'इगन्ताच्च-' (५।१।१३१)। ॥*॥ वाजमन्नं पैष्टी सुरा । पेयमत्र ॥*॥ एतावर्धर्चादी (२१मौनम् , मार्दवम् । मनोज्ञादिवुञ् (५।१।१३३)। मानोज्ञकम् । ४।३१) ॥ (१) ॥॥ गद्यते । 'गद व्यक्तायां वाचि' 'स्तेनाद्यन्नलोपश्च' (५।१।१२५) स्तेयम् । 'गुणवचन-' (५/- (भ्वा०प० से.)। 'गदमद-' (३।१।१००) इति साधु ॥ १।१२४) इति ध्यञ् । शौक्लयम् ॥॥ कृतसमासान्तोऽह-(१)॥॥ पादाः सन्त्यस्य । 'अन्येभ्योऽपि- (वा० ५।२।शब्दः क्लीबे स्यात् । पुण्यं च तदहश्च । 'राजाहःसखिभ्यष्टच् १२०) इति यप्। 'पद्दन्नो-' (६।१।६३) इति पद्। पदः (५।४।९१)। सुदिनशब्दः प्रशस्तवाची। सुदिनं च तदहश्च । सन्त्यस्येति वा । 'पद्यं श्लोके पुमाशूटे पद्या वर्त्मनि पुण्याहम् , सुदिनाहम् । कृतसमासान्त इति किम् ? पुण्यानि | कीर्तिता' (इति मेदिनी)। कवेः कृतौ किम् ? गद्या-वार्ता । अहानि यस्मिन् स पुण्याहा मासः॥ पद्यः पङ्कः, पद्यं रजः ॥ (१) ॥॥ मणिशब्देन कायति क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके।। जनो यम्। 'कै शब्दे' (भ्वा०प० से.)। 'अन्येभ्योऽपि-' चोचं पिच्छं गृहस्थूलं तिरीटं मर्मयोजने ॥३०॥ (वा० ३।२।१०१) इति डः। 'मूलविभुजा-' (वा० ३।२।५) इति को वा। मणिके मणिपूराख्ये नगरे भवम् । 'शण्डिका__ अपिशब्दात् क्लीबे। मृदु पचति । प्रातः कमनीयम् ॥*॥ दिभ्यो व्यः' (४॥३॥९२) । चतुर्वर्णादिष्यञ् (वा० ५।१।उच्यते । 'वच भाषणे' (अ०प० अ०)। 'पातृतुदि-' (उ. १२४) वा ॥ (१) ॥॥ भाष्यते सूत्रार्थो येन । 'भाष २१७) इति थक् ।-'वसिकाशि-' इत्यादिना थक्-इति व्यक्तायां वाचि' (भ्वा० आ० से.) 'कृत्यल्युटो-' (३।३।मुकुटश्चिन्त्यः । तादृशसूत्राभावात् । उक्थं सामविशेषः ॥*॥ ११३) इति करणे ण्यत् । 'सूत्रार्थो वर्ण्यते यत्र वाक्यैः तुटति। 'तुट कलहकर्मणि' (तु०प० से.)। ण्वुल् (३।१। सूत्रानुकारिभिः । खपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो १३३) । यत्तु 'कृजादिभ्यो वुन्' (उ० ५।३५) इति मुकुटे विदुः ॥ (१) ॥॥ स्यन्दते। 'स्यन्दू प्रस्रवणे' (भ्वा० आ. नोक्तम् । तन्न । तुटः कुटादित्वेन 'गाङ्कुटादिभ्यः' (१।२। से.)। 'स्यन्देः संप्रसारणं च' (उ० १।६८) इत्यूरन् । १) इति ङित्त्वाद्गुणाभावप्रसङ्गात् ॥॥ चोप्यते । 'चुप मन्दायां 'सिन्दुरस्तरुभेदे स्यात्सिन्दूरं रक्तवर्णके। सिन्दूरी रोचनी. गतौ' (भ्वा०प० से.) ण्यन्तः। घञ् (३।३।१९) यद्वा, रक्तवेल्लिकाधातकीषु च' (इति मेदिनी) ॥ (१) ॥॥ चञ्चति, चभ्यते वा। 'चन्चु गतौ' (भ्वा०प० से.)। पचा- | चीयते । 'चिञ् चयने (खा० उ० अ०) 'शुसिचिमीना द्यच् (३।१।१३४)। घञ् (३।३।१९) वा । पृषोदरादिः दीर्घश्च' (उ० २।२५) इति रक् । 'चीरी झिल्यां नपुंसकम् । (६।३।१०९) 'फलावशिष्टं तालफलं च चोचं कदल्याः गोस्तने वस्त्रभेदे च रेखालिखनभेदयोः' (इति मेदिनी) ॥ फलं भवेत्' इत्याप्रकोषः ॥ ॥ पिच्छयते । 'पिच्छ खण्डने' (१)॥॥ चीयते । 'छित्वरछत्वर-' (उ० ३.१) इति (चु० प० से.) । घञ् (३।३।१९)। 'पिच्छा पूगच्छटा साधु । चीवरं-मुनिवासः। 'शाक्यभिक्षुप्रावरणम्' इति सुभूतिः॥ कोषमोचाशाल्मलिवेष्टके । भक्तसंभूतमण्डे च पतावश्वपदा (१) ॥*॥ पिज्यते । 'पिजि संपर्के' (अ. आ. मये। स्त्रियां, पुंसि तु लाले न द्वयोर्बर्हचूडयोः' (इति से०)। बाहुलकादरः । पृषोदरादिः (६।३।१०९) ॥१॥ मेदिनी)॥*॥ 'मुक्तम्' इति पाठे-'मुच्ल मोक्षणे' (तु० उ० क्वचित्तु 'पिञ्जरम्' इति पाठः । 'पिञ्जरोऽश्वान्तरे क्लीबं अ.)। मुच्यते स्म । क्तः (३।२।१०२)॥ (१) ॥*॥ गृहस्य खणे, पीते च वाच्यवत्' (इति मेदिनी)। कायास्थिवृन्दं पक्ष्यास्थूणा ॥ (१) ॥॥ तरति, तीर्यते वा । 'कृतकृषिभ्यः दिबन्धनगृहं च ॥ (१) ॥१॥ कीटन्' (उ० ४.१८५) । तिरीटं वेष्टनम् । 'शिरोभूषणम्' इत्यन्ये ॥ (१) ॥॥ म्रियतेऽनेन । 'मृङ् प्राणत्यागे' (तु. लोकायतं हरितालं विदलं स्थालबाहवम् । आ० अ०)। 'सर्वधातुभ्यो मनिन्' (उ० ४।१४५) 'अन्न- लोके आयतन्ते। 'यती प्रयत्ने' (भ्वा० आ० से०)। न्तत्वादेव सिद्धे पुनर्मर्मग्रहणमन्नन्तस्य क्लीबत्वानित्यत्वज्ञापना- पचाद्यच् (३१।१३४) । चार्वाकाः । तेषामिदं शास्त्रम् । र्थम्' इति मुकुटः ॥ (१)॥॥ युज्यते। 'युजिर योगे' (रु. 'तस्येदम्' (४॥३।१२०) इत्यण् । संज्ञापूर्वकत्वान वृद्धिः ॥ उ० अ०)। कर्मणि 'कृत्यल्युटो-(३।३।११३) इति ल्युट्। (१)॥॥ हरितेनालति । 'अल भूषणादौ (भ्वा०प० 'योजनं परमात्मनि । चतुष्कोश्यां च योगे च' (इति से.)। पचाद्यच् (३।१।१३४)। "हरितालं धातुभेदे स्त्री मेदिनी) ॥ (१) ॥॥ दूर्वाकाशरेखयोः' (इति मेदिनी)॥ (१) ॥॥ विदलं वंशराजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः। कृतपात्रभेदः । विदलति । 'दल विदारणे' (भ्वा०प० से.)। माणिक्यभाष्यसिन्दूरचीरचीवरपञ्जरम् ॥ ३१॥ पचाद्यच् (३।१।१३४) ॥ (१) ॥॥ स्थलत्यत्र । 'ठल स्थितौ' (भ्वा०प० से.) । 'हलश्च' (३।३।१२०) इति . राज्ञा सोतव्योऽभिषेकद्वारा निष्पादयितव्यः । यद्वा,-राजा लतात्मकः सोमः सूयतेऽत्र । 'पूज् अभिषवे' (खा० उ० | १-'यावन्मध्यं बहुधापिजरानावगाहते इति दमयन्तीलेषादकारवान्।। Page #468 -------------------------------------------------------------------------- ________________ ४६० अमरकोषः। [तृतीयं काण्डम् - घञ् । णिजन्तादच् (३।१११३४) वा । 'स्थालं भाजनभेदेऽपि विशि-' (उ० ११११८) इति कालन् । 'तमालस्तिलके स्थाली स्यात्पाटलोखयोः' (इति मेदिनी) ॥ (१) ॥*॥ | खङ्गे तापिच्छे वरणगुमे' ( इति मेदिनी) ॥ (१) ॥१॥ आमबहृदेशे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् ॥ (१) ॥॥ लक्याः फलम् । 'नित्यं वृद्ध'-(४।३।१४४) इति मयट् । इति क्लीबसंग्रहः ॥ तस्य 'फले लुक्' (४।३।१६३) ॥ (१) ॥॥ नडति । 'नड भ्रंशे' 'चुरादीनां वा णिच्' इति पक्षाश्रये पचाद्यच् (३३१. पुनपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ॥ ३२॥ १३४) । नडोऽन्तरविवरं तृणभेदश्च ॥ ___ 'पुनपुंसकयोः' इत्यधिकारः। शेष उक्तादन्यः, ऋचोऽर्धम् । 'अर्ध नपुंसकम्' (२।२।२) इति समासः । 'ऋक्पूर्-' (५/- कुष्ठं मुण्डं शीधु बुस्तं वेडितं क्षेमकुट्टिमम् । ४१७४) इत्यः समासान्तः ॥ (१) ॥*॥ पण्यते । 'पण व्यव- संगमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३४॥ हारे' (भ्वा० आ० से.) । 'पिनाकादयश्च' (उ० ४।१५) इति साधुः । 'पिण्याकोऽस्त्री तिलकल्के हिडबाहीकसिहके' कुष्णाति । 'कुष निष्कर्षे' (क्या०प० से०) । 'हनि(इति मेदिनी)॥ (१) ॥*॥ कण्टति । 'कटि गतौ' (भ्वा० कुषि-' (उ० २।२) इति क्थन् । 'कुष्ट रोगे पुष्करेऽस्त्री' प० से.) । ण्वुल् (३।१।१३३)। 'कण्टकः क्षुद्रशत्रौ च (इति मेदिनी)॥ (१) ॥*॥ मुज्यते। 'मुडि खण्डने' (भ्वा० कर्मस्थानकदोषयोः । रोमाञ्चे च द्रुमाझेच कण्टको मस्करे- आ० से.)। घञ् ( ३।३।१९)। मुण्डं-शिरः ॥ (१) ॥५॥ ऽपि च' इति विश्वः ॥ 'कण्टको न स्त्रियां क्षुदशत्रौ शेतेऽनेन । 'शीठो धगलक- (उ० ४१३८) इति धक ॥ (१) मत्स्यादिकीकसे । नैयोगिकादिदोषोक्तौ स्याद्रोमाञ्चद्रुमाझ्योः' ॥*॥ 'घुस उत्सर्गे' (दि. ५० से.) । बुस्यते स्म । क्तः (इति मेदिनी) ॥ (१) ॥१॥ (३।२।१०२) । बुस्तं मांसशष्कुली, भृष्टमांसम् पनसादिमोदकस्तण्डकष्टकः शाटकः खर्वटोऽव॒दः। फलासारभागश्च ॥२॥ क्वचित् 'पुस्तम्' इति पाठः ॥॥ पातकोद्योगचरकतमालामलका नङः ॥ ३३॥ क्वचित् 'चुस्तम्' इति पाठः॥ (१)॥॥ श्वेडनम् । श्वेड्यते मोदयते । 'मुद हर्षे' (भ्वा० आ० से.) । ण्वुल् (३।१ वा। "जिक्ष्वेडा स्नेहनमोक्षणयोः' (दि. ५० से.) । 'भीतः १३३)। 'मोदकः खाद्यभेदेऽस्त्री हर्षके पुनरन्यवत्' (इति क्तः' (३।२।१९७) ॥ (१) ॥*॥ क्षियति, क्षयति वा। मेदिनी)॥ (१) ॥॥ तण्डते । 'तडि आघाते' (भ्वा० आ० 'क्षि निवासगत्योः' (तु०प० अ०)। 'क्षि क्षये' (भ्वा०प० से.)। ण्वुल् (३।१।१३३)। 'तण्डकः खञ्जने फेने समास अ०) । 'अर्तिस्तुसु-' (उ० १११४१) इति मन् । 'जानीप्रायवाचि च । गृहदारुतरुस्कन्धमायावहुलकेष्वपि' (इति यान्मङ्गलं क्षेमं क्षेमं लब्धार्थरक्षणम् ॥ (१) ॥१॥ मेदिनी) * 'दण्डकः' इत्यपि । दण्ड एव । खार्थे कन् | कुट्टनम् । 'कुट्ट छेदने' (चु०प० से.)। घञ् (३।३।१८) (५।४।५)॥ (१) ॥॥ टङ्कयति । 'टकि बन्धे' चुरादिः । कुट्टेन निवृत्तम् । 'भावप्रत्ययान्तादिमप्' (वा० ४।४।२०)। अच् (३।१।१३४)। 'टङ्को नीलकपित्थे च खनित्रे टङ्कने- 'कुट्टिमोऽस्त्री निबद्धा भूः ॥ (१)॥*॥ संगमनम् । 'ग्रहऽस्त्रियाम् । जङ्घायां स्त्री पुमान् कोपे कोषासिग्रावदारणे' (इति वृह-' (३।३।५८) इत्यप् ॥ (१) ॥*॥ शतं मानमस्य । मेदिनी)॥ (१)॥ ॥ शटति । 'शट गतौ' (भ्वा० प० से.)। रूप्यपलम् ॥ (१) ॥*॥ ऋच्छति । 'ऋ गतो' (भ्वा०प० ण्वुल् (३।१।१३३) ॥ (१)॥॥ खर्वति। 'खर्व दर्षे' (भ्वा० | से०)। 'अर्तिस्तुसु-' (उ० १११४१) इति मन् । अर्म=अक्षिप० से.)। ‘शकादिभ्योऽटन्' ( उ० ४८१) । 'यत्रैकतो रोगः ॥ (१) ॥॥ शम्बत्यनेन । 'शम्ब गतौ' (चु. ५० भवेदामो नगरं चैकतः स्मृतम् । मिश्रं तु खर्वटं नाम नदी-| से०) । बाहुलकादलच् । शम्बलं पाथेयम् ॥*॥ ('सम्बल' गिरिसमाश्रयम् ॥ (१) ॥*॥ अर्वति । 'अर्व हिंसायाम्' | इति) दन्त्यादिपाठे-'षम्ब सर्पणे' (चु० प० से.) । इति (भ्वा०प० से.) । बाहुलकादुदच् । 'अर्बुदो मांसकीले- बोध्यः ॥ (१)॥*॥ न व्येति । 'इण् गतौ' (अ० ५० अ०) ऽस्त्री परुषे दशकोटिषु । महीधरविशेषे ना' (इति मेदिनी)॥ शत मादना) ॥ | "एरच्' (३॥३॥५६)। 'अव्ययोऽस्त्री शब्दभेदे ना विष्णौ (१) ॥॥ पातयति । 'पल गती' (भ्वा० प० से० ) ण्यन्तः। निर्व्यये त्रिघु ( इति मेदिनी) ॥ (१) ॥॥ तण्डुना प्रोक्तम् । ज्बुल् ( ३।१।१३३) ॥ (१) उद्योजनम् 'युजिर् योगे' | 'तेन प्रोक्तम्' (४॥३।१०१) इत्यण् ॥ (१)॥॥ (रु. उ. अ.)। घञ् (३।३।१९)॥ (१) ॥*॥ चरति । 'चर गतौ' (भ्वा०प० से.)। क्वन् । (उ० २।३२) । चरकं वैद्यकशास्त्रभदः ॥*॥ 'वरकम्' इति पाठे स्यूतवस्त्रम् ॥ १-दुर्गोक्तलिङ्गानुशासने अयं पठ्यते-'पुस्तं बुस्तं वास्तु चुस्तं (१) ॥*॥ ताम्यति । 'तमु ग्लानौ' (दि. प० से.)। 'तमि- | व्रतं रजतम्' इति-मुकुटः । पुस्तः पवर्गतृतीयादिः । 'वुस्तं दन्तो ठयादि' इत्येके । चुस्तं चवर्गादि' इत्यपरे 'पुस्तं पवर्गादि' इति केचित् १-'त' इत्येके । तङ्को भयम्-इति पीयूषव्याख्या। -इति पीयूषव्याख्या ।। Page #469 -------------------------------------------------------------------------- ________________ लिङ्गादिसंग्रहवर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः। ४६१ कवियं कन्दकर्पासं पारावार युगंधरम् । विप्रः, विप्रा । शूद्रः, शूद्रा। अजादित्वाट्टाप् (४।१।४)। बकः, यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३५॥ | बकी । हंसः, हंसी। सिंहः, सिंही। भ्रमरः, भ्रमरी । उरगः, ___ कवते । 'कुङ् शब्दे' (भ्वा०प० अ०)। बाहुलकादियः । उरगी। 'जातेरस्त्रीविषयात्- (४।११६३) इति ङीष् । अबा'नार्या कवी खलीनं कवियं वा ना तुरंगमुखभाण्डम्' इति धिता इत्येव । मक्षिका, शिवा, लूता ॥॥ जातिवाचिनः बोपालितः ॥ (१) ॥*॥ कन्दिति । 'कदि आह्वाने' (भ्वा० | स्त्रीपुंसयोः स्युः। द्रुणः, दुणी । मत्स्यः, मत्सी । केचित्तु प० से.)। पचाद्यच् (३।१११३४)। 'कन्दोऽस्त्री सूरणे 'षट्पदादिभिरस्यैकवाक्यतां वदन्ति ॥॥ पुरुषाख्याः स्त्रीसस्यमूले जलधरे पुमान्' (इति मेदिनी) ॥॥ क्वचित् 'कर्म'। | योगैः सह वर्तमानाः स्त्रीपुंसयोः स्युः । ब्राह्मणः, ब्राह्मणी। इति पाठः ॥ (१)॥॥ करोति, क्रियते वा। 'कृमः पासः'। शूदी ॥॥ मल्लते। 'मल्ल धारणे' (भ्वा० आ० से.)। ण्वुल (उ० ५।४५) ॥ (१) ॥॥ पारयति । 'पार कर्मसमाप्ती' (३।१।१३३)। 'मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः' (चु. प० से.)। पचायच् (३।१।१३४)। यद्वा,-पार्यते (इति मेदिनी)॥ (१)॥॥ समाप्यते कर्मानेन। 'पुंसि-' (३।३।११८) इति घः ॥ (१) मुनिर्वराटकः खातिर्वर्णको झाटलिर्मनुः। ॥ न वारयति । 'वृञ् वरणे' (खा. उ० से.)। पचाद्यच | मूषा सृपाटी ककेन्धूयेष्टिः शाटि कटी कुटी ॥३८॥ (३।१।१३४)॥ (१) ॥॥ युगं धारयति । 'धृज धारणे' मन्यते । 'मन ज्ञाने' (दि० आ० अ०)। 'मनेरुच' (उ चुरादिः । 'संज्ञायां भृतृ-' (३।२।४६) इति खच् । 'खचि ४१२३) इतीन् । 'मुनिः पुंसि वसिष्ठादौ वङ्गसेनतरौ जिने' हखः' (६।४।९४) 'अरुर्द्विषत्- (६३।६७) इति मुम् ।। (इति मेदिनी)॥ (१)॥*॥ वरमटति, 'अट गतौ' (भ्वा० कूवरः॥ (१)॥*॥ युवन्त्यस्मिन् । 'यु मिश्रणेऽमिश्रणे च' (अ०प० से.)। कुन् (उ० २।३२)॥ (१)॥॥ शोभनमतति । प०अ०)। 'कुयुभ्यां च' (उ० ३।२७) इति पो दीर्घश्च ॥ (१)/ 'अत सातत्यगमने' (भ्वा० प० से.)। 'अज्यतिभ्यां च' ॥॥ प्रगता ग्रीवा यस्मिन् । वातायनम् , मुखशाला वा, (उ० ४।१३१) इतीण् । नक्षत्रभेदः॥ (१) ॥॥ वर्णयति । दुमशीर्ष वा ॥ (१) * पात्रीं वाति । कः ( ३३२३)। 'वर्ण वर्णक्रियादो' (चु० उ० से.)। 'विलेपने चन्दने च यज्ञोपकरणपात्रभेदः ॥ (१) ॥॥ यूषति । 'यूष बन्धे वर्णकं पुनपुंसकम्' इति रभसः । 'वर्णकश्चारणेऽस्त्री तु (भ्वा०प० से.)। 'इगुपध- (३११३५) इति कः। चन्दने च विलेपने। द्वयोनील्यादिषु स्त्री स्यादुत्कर्षे काञ्चनस्य 'मुद्रामलकयूषस्तु ग्राही पित्तकफे हितः॥ (१) चम- च' (इति मेदिनी)॥ (१) ॥*॥ झटनम् । 'झट संघाते' त्यनेन । 'चमु अदने' (भ्वा०प० से.)। 'अत्यविचमि- (भ्वा०प० से.)। घञ् (३।३।१९) घञ् (३।३।१८)। (उ० ३।११७) इत्यसच् । चमसं-सोमपानपात्रम् । यस्तु- झाट लाति । 'ला दाने' (अ० प० अ०)। बाहुलकात् डिः । 'अतिचमिरभियुभ्योऽसः' इति पाठो मुकुटोपन्यस्तः । स वृक्षभेदः ॥ (१) ॥॥ मन्यते । 'मन ज्ञाने' (दि. आ. तूज्वलदत्तादिवृत्तिषु नास्ति ॥ (१) ॥*॥ चेतत्यनेन । अ०)। 'शृस्वृन्निहि-' (उ० १।१०) इत्युः ॥ (१)॥॥ 'चिती संज्ञाने' (भ्वा०प० से.)। चितेः कादेशो बाहल- मूषति । 'मूष लुण्ठने' (भ्वा०प० से.)। पचाद्यच (३।११कात्कसप्रत्ययः । चिक्कनम् । चिक्कयति वा । 'चिक्क १३४) खर्णादिविलेपनभाण्डम् ॥ (१)॥॥ सर्पति । 'सृप्ल गतौ' (चुरादि अच् ) (३।१।१३४)। चिक्कं स्यति । 'षोऽन्त- | गतौ' (भ्वा० प० से.)। बाहुलकात् पाटः । परिमाणभेदः । कर्मणि' (दि. ५० अ०)। 'आतोऽनुप-' (३॥२॥३) इति | जातित्वात् (४।१।६३) गौरादित्वात् (४।१।४१) वा छीष् ॥ कः ॥ (१) ॥॥ (१)॥ ॥कर्क दधाति । 'अन्दूदृम्भू-(उ० १९३) इति साधुः अर्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं ध्रुवम् । ॥ (१) ॥॥ यक्षते। 'यक्ष पूजायाम्' (चु० आ० से.)। तिच् (३३३।१७४)। 'स्कोः संयोगाद्योः' (८।२।२९) इति कलोपः । तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥३६॥ त्वम् (४४१)। यद्वा,-यजतेर्बाहुलकात्तिः । 'प्रश्चभ्रस्ज-' अर्धर्चादाविति सुगमम् ॥ (८।२।३६) इति षः॥ (१)॥॥ शाव्यते। 'शट श्लाघाइति पुनपुंसकसंग्रहः॥ याम्' चुरादिः । घञ् (३॥३॥१९)॥ (१) ॥*॥ कटति । 'कटे वर्षादौ' (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। स्त्रीपुंसयोरपत्यान्ता, द्विचतुःषट्पदोरगाः। | जातिलक्षणो (४।११६३) छीष् ॥*॥ यद्वा,-'सर्वधातुभ्यः-' जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः॥३७॥ (उ० ४।११८) इतीन् । 'कृदिकारात्-' (वा० ४।१।४५) 'स्त्रीपुंसयोः' इत्यधिकारः । अपत्यार्थे निहिता येऽणा-डीए ॥ (१) ॥॥ कुटति । 'कुट कौटिल्ये' (तु०प० से.)। दयस्तदन्ताः सर्वे स्त्रीपुंसयोः स्युः। औपगवः, औपगवी। इन् ( उ०४।११८)। 'कृादकारात्- (ग० ४।१।४५) इति गार्ग्यः, गार्गी ॥॥ द्विपदचतुष्पदषट्पदवाचिनः उरग- १-'शूद्रा चामहत्पूर्वा जातिः' (वा० ४।१।४) इत्यनेन वाचिनव जातिविशेषाः स्त्रीपुंसयोः । मानुषः, मानुषी । टाब बोध्यः ।। Page #470 -------------------------------------------------------------------------- ________________ ४६२ अमरकोषः। [तृतीयं काण्डम् - - ङीष् ॥*॥ यद्वा,-'इगुपध-' (३।१।१३५) इति कः । त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमो। 'जातेः- (४।११६३) इति गौरादित्वात् (४।१।४१) वा| त्रिषु' इत्यधिकारः । पाति । 'पा रक्षणे' (अ० प० अ०)। ङीष् ॥ (१)॥॥ ष्ट्र (उ० ४।१८९)। 'पाध्यमत्रे त्रिषु क्लीबं सुवादी राजइति स्त्रीपुंससंग्रहः ॥ मन्त्रिणि । नीरद्वयान्तरे योग्ये' । (१) ॥१॥ पुटति । 'पुट स्त्रीनपंसकयोर्भावक्रिययोः ष्य क्वचिच्च वुञ्। संश्लेषणे' (तु. प० से.)। 'इगुपध-' (३।१।१३५) इति औचित्यमौचिती मैत्री मैव्यं वुञ् प्रागुदाहृतः॥३९॥ | कः। गौरादिः (४।१।४१)॥ (१) ॥* वाट्यते । 'वट _ 'स्त्रीनपुंसकयोः' इत्यधिकारः । 'गुणवचनब्राह्मणादिभ्यः | वेष्टने' (भ्वा०प० से.) ण्यन्तः । कर्मणि (३।३।१९) घञ् । कर्मणि च' (५।१।१२४) इति चकाराद्भावे च विहितः प्यञ् "वाटः पथि वृतौ वाट वरण्डेऽजान्नभेदयोः। वाटी वास्तौ स्त्रीनपुंसकयोः स्यात् । वुञ् च । 'क्वचित्' इति ष्यबुभ्यां | गृहोद्यानेत्कट्योः' इति हैमः। 'वाटो मार्गवृतिस्थानेष्वित्कटीसंबध्यते। 'उचितस्य कर्म भावो, वा। 'षिद्गौरा- (४।१। वास्तुनोः स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ पिठ्यते । ४१) इति ङीष् । 'हलस्तद्धितस्य- (६।४।१५०) इति 'पिट शब्दसंघातयोः' (भ्वा० प० से.)। घञ् ( ३।३।१९) यलोपः ॥ (१) ॥॥ एवम्-सामग्र्यम् , सामग्री। आई जातित्वात् (४।१।६३) गौरादित्वात् (४।१।४१) वा डीए । न्त्यम्, आर्हन्ती। 'अर्हतो नुम् च' (ग० ५।१।१२४) इति स्त्रीलिङ्गप्रदर्शनं तु ड्यन्ततासूचनार्थम् । वेत्रादिरचिता ॥ नुम् ॥॥ प्राग द्वितीयकाण्डे । आहोपुरुषिका, शैष्योपाध्या- (१)॥*॥ को वलति । 'वल विस्तृतौ' ( )। पचाद्यच् यिका, गार्गिका ॥॥ क्वचिन्न । मानोज्ञकम् , रामणीयकम् । (३।१।१३४)। 'कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले' 'भाव-' इति किम् ? चातुर्वण्यम् । खार्थे ष्यञ् (वा० ५।१।- ( इति मेदिनी)। 'कडललो मुकुले पुंसि न द्वयोनरकान्तरे' १२४) न स्त्री ॥ (इति मेदिनी) ॥ (१) ॥*॥ दलनम् । 'दल विदारणे' षष्ट्यन्तप्राक्पदाः सेनाच्छायाशालासुरानिशाः। (भ्वा०प० से०)। घञ् (३।३।१८)। दालेन निवृत्तः । स्याद्वा नसेनं श्वनिशं गोशालमितरे च दिक् ॥४०॥ भावप्रत्ययान्तादिम' (वा० ४।३।२०)। डलयोरेकत्वम् । षष्ठयन्तात्पराः सेनादयस्तत्पुरुष स्त्रीनपुंसकयोः स्युः । इति त्रिलिङ्गसंग्रहः॥ नृणां सेना-नृसेना । शुनां निशा-श्वनिशम् । गवां शाला-1 परलिङ्गं स्वप्रधाने द्वन्द्वे, तत्पुरुषेऽपि तत् ॥ ४॥ गोशालम् । वृक्षस्य छाया-वृक्षच्छाया । यवानां सुरा-यव-| सुरा । पक्षे-'विभाषा सेनासुराच्छायाशालानिशानाम्' - खे समस्यमानाः पदार्थाः प्रधानं यत्र तस्मिन्नितरेतरयोग द्वन्द्वे परपदस्य लिङ्गम् । कुकुटमयूयौं, मयूरीकुक्कुटौ ॥*॥ तत्(२।४।२५) इति क्लीबता। एवमितरेऽपि बोध्याः। दिक उदाहरणमिदम् ॥ परलिङ्गम् । कुलब्राह्मणः, ब्राह्मणकुलम् । अर्धपिप्पली । 'परवल्लिङ्ग द्वन्द्वतत्पुरुषयोः' (२।४।२६)॥ आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् । ___ अस्यापवादमाहत्रिखटुं च त्रिखट्टी च त्रितक्षं च त्रितक्ष्यपि ॥४१॥ | अर्थान्ताः प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः। __ आबन्तोत्तरपदोऽन्नन्तोत्तरपदश्च द्विगुरपुंसि स्त्रीनपुंसकयोः | तद्धिताथै द्विगुः संख्यासर्वनामतदन्तकाः॥ ४३ ॥ स्यात् । अनो नकारस्य च लुप् लोपः। संपदादित्वात् (वा० ___ अर्थोऽन्ते येषां ते। प्राद्यादि पूर्वं येषां ते परं विशेष्य. ३।३।१०८) भावे क्विप्। यत्तु मुकुट:-'लुक्' इति छन्दोनुरोधात् लोपस्यार्थेऽदर्शने वर्तते-इत्याह । तच्चिन्त्यम् मुपगच्छन्ति विशेष्यलिङ्गाः। द्विजार्था माला, द्विजार्थः सूपः द्विजार्थ पयः। 'अर्थेन नित्यसमासः सर्वलिङ्गता च' (वार 'लुप्' इति पाठात् । यदपि प्रत्ययादर्शनस्यैव लुक्संज्ञाविधानात्-इति । तदपि न । अत्र यौगिकस्य प्रयोगात्, संज्ञायां २।१।३६) ॥*॥ आचार्य प्रगतः-प्राचार्यः । 'अत्यादय क्रान्ताद्यर्थे द्वितीयया' (वा० २।२।१८) इति समासः ग्रहणे प्रमाणाभावात् । 'लुग्' इति पाठेऽपि नात्र संज्ञाग्रहणम् । 'लुच्च अपनयने' (भ्वा०प० से.) इत्यस्य संपदादि खट्वामतिक्रान्ता। पूर्ववत् । यत्तु मुकुटेन 'प्रगत आचार्यो (वा. ३।३।१०८) विबन्तस्य ग्रहणात् । तिसृणां खट्वानां ऽस्याः' इति विग्रहप्रदर्शनं कृतम् ; यच्च 'अतिखट्वः' इत्यत्र समाहारः। 'गोस्त्रियोः' (२।२।४८) इति ह्रखे कृते 'द्विगो: 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः' (वा० २।२। (४।१।२१) इति कीप् ॥ (१) ॥॥ त्रयाणां तक्ष्णां समा- २४) इति वार्तिकमुपन्यस्तम्, तच्चिन्त्यम् ; उभयोरपि बहुः हारः। 'अनो नलोपश्च' (वा० २।४।३०) इति नलोपः॥ वीहि विषयत्वात् । अत्र च तत्पुरुषत्वात् । बहुव्रीहौ तु 'बहु. व्रीहिरदिग्नाम्ना' इत्यनेन गतार्थत्वाच्च ॥॥ एवम् प्राप्त (१)॥॥ इति स्त्रीनपुंसकसंग्रहः ॥ जीविकः, आपन्नजीविकः । अलं जीविकायै-अलंजीविकः, अस्मा देव ज्ञापकात्समासः ॥*॥ तद्धितार्थे यो द्विगुः स वाच्यलिङ्गः । १-एवं च 'उतो वृद्धिलुंकि-' (७३८७) इति सूत्रे ककारश्रवणानुपपत्त्या चिन्त्यमेतत् ॥ । १-इदं च प्रसङ्गत उपात्तं न तु प्रकृतोपयोगि । Page #471 -------------------------------------------------------------------------- ________________ लिङ्गादिसंग्रह वर्ग: ५ ] पञ्चसु कपालेषु संस्कृतः पञ्चकपालः, पञ्चकपाला । 'संख्या - पूर्वो द्विगु: ' (२।१।५२ ) । 'संस्कृतं भक्षा:' ( ४/२/१६ ) इत्यण् । ‘द्विगोर्लुगनपत्ये' ( ४|१|८८ ) इत्यणो लुक् ॥*॥ संख्या सर्वनामानि च संख्या सर्वनामान्ताश्च शब्दा वाच्य लिङ्गाः। एकः, एका, एकम् । द्वौ द्वे । त्रयः, तिस्रः, त्रीणि । चत्वारः, चतस्रः, चत्वारि । बहवः, बह्वयः, बहूनि । सर्वः, सर्वा, सर्वम् इत्यादि । ऊनत्रयः, ऊनतिस्रः, ऊनत्रीणि । परमसर्वः, परमसर्वा, परमसर्वम् ॥*॥ बहुव्रीहिरदिग्नाम्नामुन्नेयं तदुदाहृतम् । गुणद्रव्यक्रियायोगोपाधयः परगामिनः ॥ ४४ ॥ । | बहुव्रीहिसमासो वाच्यलिङ्गः स्यात् । बहुधनः, बहुधना, बहुधनम् । 'अदिग्नाम्नाम्' इति किम् ? उत्तरपूर्वा । 'दिङ्ना माम्यन्तराले' (२।२।२६) इति बहुव्रीहिः ॥*॥ गुणद्रव्यक्रियाणां योग उपाधिर्निमित्तं येषां ते । शुक्ला शाटी, शुक्लः पटः शुक्लं वस्त्रम् । दण्डी, दण्डिनी, दण्डि । पाचिका, प्रतिपादनार्थम् । पूर्वं हि लिङ्गवत्त्वं प्रतिपादितम् । पञ्च नराः, पश्च नार्यः, पञ्च फलानि । षट् स्त्रियः, षट् नराः, षट् कुलानि । कति घटाः, कति स्त्रियः, कति गृहाणि । त्वं स्त्री, त्वं पुरुषः, त्वं फलम् । एवम् अहं स्त्री, अहं पुरुषः, अहं फलम् । पुरुषः पचति, स्त्री पचति, कुलं पचति । उच्चैः प्रासादः, उच्चैः शाला, उच्चैर्गृहम् । यत्तु मुकुटः - षट्संज्ञकस्यापि संख्यान्तर्गतत्वादेव त्रिलिङ्गत्वे लब्धे ‘संख्यासर्वनामतदन्तकाः’ इत्यस्यैवायं प्रपञ्चः - इत्याह । तन्न । डत्यन्तानां संख्यान्तर्गतत्वाभावात् । तेषां संख्याकार्यनिर्वाहाय पाणिनिना स्वशास्त्रे संख्यासंज्ञा विहिता, न तु सकलसाधारण्येन । किं च संख्यासर्वनाम्नां लिङ्गत्रययोगः प्रतिपाद्यते, षट्संज्ञानां तु लिङ्गत्रयराहित्यमतः कथं तेनास्य गतार्थता ? 'लिङ्गकृतविशेषरहिताः ' इत्यर्थः - इति खयमेव व्याख्यातम् । नहीदं संख्यादिषु संभवति, इति कथं गतार्थता ? ॥* ॥ लिङ्गविधायकवचनविरोधे सति परं वचनं ग्राह्यम् । यद्वा, - 'स्त्रियामीदृद्विरामैकाच्' इत्यस्यावकाशः— धीः, भ्रूः । ' कृतः कर्तर्यसंज्ञायाम्' इत्यस्याव - काशः — कर्ता, पाचकः । नीः, लूः, इत्यादावुभयप्रसङ्गे पर• त्वान्निलिङ्गता भवति । मुकुटस्तु - 'असुरपर्यायाः पुंस्त्वे' इत्यस्य विषयः – नैर्ऋतः, राक्षसः । ' यच्कमसि सुसन्नन्तं क्लीबे' इत्यस्य विषयः - ओजः, यशः । इहोभयं प्राप्नोति रक्षः । परत्वात्तु क्लीबम् — इत्युदाजहार। तन्न । ‘विशेषैर्यद्यबाधितः' इत्यनेन गतार्थत्वात् । 'असुरपर्यायाः पुंस्त्वे' इत्यस्य 'यातुरक्षसी' इति निर्देशस्यैवापवादत्वात् । उत्सर्गाशिष्टानां प्रयोगाज्ज्ञातव्यम् । यथा - ' चालनी तितउः पुमान्' पवादभिन्ने विरोधप्रदर्शनस्यौचित्यात् ॥ * ॥ शेषमिहानुकं प्रयोगान्नपुंसकमपि बोध्यम् । तथा 'ताटङ्कस्ते' इत्याचार्यइत्युक्तम् । इह 'तितउ परिपवनं भवति' इति ( पस्पशा ) भाष्यप्रयोगात्ताटङ्कशब्दस्य पुंस्त्वम् । यथा वा ‘कलिका कोरकः पाचकः, पाचकम् ॥ कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि । अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥ पुमान्' इतीहोक्तम् । 'कोरकाणि' इति माघप्रयोगान्नपुंसकत्वमपि । यत्तु 'गोधापोटा' इत्युदाहृतवान् मुकुटः, तन्न । 'ड्याबूङन्तम्' इत्युक्तत्वेन शेषत्वाभावात् ॥ व्याख्यासुधाख्यव्याख्यासमेतः । - ‘कर्तरि कृत्’ (३।४।३७) इत्यादिना विहिताः । असंज्ञायां किम् ? ‘संज्ञायां भृतॄ–’(३।२।४६ ) इति विहिता वाच्यलिङ्गा न कर्ता कर्त्री, कर्तृ । कुम्भकारः, कुम्भकारी, कुम्भका - रम् । संज्ञायां धनंजयः ॥ * ॥ कृत्याः कर्तरि भव्यः, भव्या, भव्यम् । ‘भव्यगेय–’ (३।४।६८) इति कर्तरि यत् । कर्मणि ष्यत् । कार्यः, कार्या, कार्यम् । कर्तरीत्यादि किम् ? भवितव्यम् । असंज्ञायामित्येव । भियो नदः, उध्यः ॥ * ॥ 'तेन रक्तं रागात्' (४।२।१) इत्याद्यर्थे विहिता ये अणादयस्तद्न्ताः शब्दा नानार्थानां भेदका विशेषणानि नानार्था वा भेदका विशेष्या येषां ते वाच्यलिङ्गाः स्युः । कौङ्कुमं वस्त्रम्, कौडमी शाटी, कौमः पटः । लाक्षिकी शादी, लाक्षिकं वस्त्रम् । कृत्तिकाभिर्युक्ता कार्तिकी । वसिष्ठेन दृष्टं वासिष्ठं साम, वसिष्ठेन दृष्टो मन्त्रः वासिष्ठः, वासिष्ठी ऋक् । प्रजापतिना प्रोक्तः प्राजापत्यः ॥ षट्संशकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् । परं विरोधे, शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ४६ ॥ 'ष्णान्ता षट् ' (१।१।२४) 'डति च ' (१।१।२५ ) इति सूत्राभ्यां कृतषट्संज्ञाः, युष्मदस्मदी, तिङन्तम्, अव्ययानि च त्रिषु लिङ्गेषु समा लिङ्गकृत विशेषाभावात् । 'त्रिषु' इत्यधिकारे 'त्रिषु समाः' इति वचनं लिङ्गसंबन्धाभावेन समानत्व ४६३ इति लिङ्गादिसंग्रह वर्गविवरणम् ॥ इत्यमरसिंहकृतौ नामलिङ्गानुशासने । सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः ॥ इति श्रीवघेलवंशोद्भव श्रीमहीधरविषयाधिपश्री - कीर्तिसिंहदेव | ज्ञया श्रीभट्टो जिदीक्षितात्मजश्री भानु जी दीक्षितविरचितायाममरटीकायां व्याख्यासुधाख्यायां तृतीयः काण्डः समाप्तिमगात् ॥ ॥ समाप्तश्चायममरकोषः ॥ Page #472 --------------------------------------------------------------------------  Page #473 -------------------------------------------------------------------------- ________________ ॥श्रीः॥ अमरमूलस्थशब्दानामकारादिक्रमेण शब्दानुक्रमणिका। अ. अंश अंशु ५१ m अघ अंस अंहति ३० ९८ १५ अङ्क अज अंहि १ S शब्द: पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः अक्षौहिणी २९० ८१ २१६ ४३ | अङ्गिनामक १३१ १२ अ ४४६ ११ अखण्ड ३७१ ६५ अजिपर्णिका १६० अखात १०३ २७ अग्रीय अचण्डी अखिल अदिधिषू २१० अचल १२३ अंशुक २४२ ११५ अग ४०० अग्रेसर २८८ अचला ११० २ अंशुमती १६७ ११५ अग्य अगद २१८ ३६८ अचिकण अंशुमत्फला १६६ ११३ अगदंकार २२१ २२१ ५७ | अघ अच्युत २२९ ७८ ४०१ अगम १२८ अच्युताप्रज ११ अंसल २१६ ४४ अघमर्षण २६४ अगरु २४८ १३३ अच्छ २५९ अघ्या ३२४ अगस्त्य अच्छभल्ल १८७ अंहस् ॥३२७७६ अगाध । ४०१ 1४०२ ३० २२६ अगार अङ्कुर १२८ अजगन्धिका १७५ अकरणि अगुरु २४६ १२६ अङ्कुश २७९ अजगर ८८ ५ अकूपार अगुरुशिंशपा १४९ ६२ अकोट १३८ अजगव अकृष्णकर्मन् ३६४ अनायी २५६ २१ अक्षय ७३ अजडा १५८ ८६ (१४७ अग्नि २२६ अजन्य २९९ १०९. अग्निकण अङ्ग अजमोदा अक्ष १७७ १४५ अग्निचित् २५४ (४४८ १२ अङ्गद २३९ अजनी १६९ ११९ अग्निज्वाला १७० अजन १२०, अजस्र २७ ६६ अग्नित्रय २५६ अक्षत ३१८ अजा ३२७ - अक्षदर्शक २६८ २०४ . ३ अजाजी ३१४ ३६ अग्निमन्थ १५० अक्षदेविन् ३५१ अङ्गविक्षेप ७७ १६ | अजाजीव ३४२ अग्निमुखी १४३ ४२ अक्षधूर्त ३५१ ४३ अङ्गसंस्कार २४४ अजित ४०७६२ अग्निशिख २४५ भक्षर ४२८ १८२ अङ्गहार अजिन २६४ अक्षरचुक्षु २७९ १५ अग्निशिखा र अङ्गार ३११ अजिनपत्रा १९६ 1१७४ १३६ अक्षरचण २७. १५ अङ्गारक ३९ २५ अजिनयोनि १८९ अक्षरविन्यास २७० १६ अम्युत्पात १० अङ्गारधानिका ३११ अक्षवती ३५२ 1४०८ ५८ अङ्गारवल्लरी १४५ . ४८ जर 1४२८ १८१ • अक्षाप्रकीलक २८४ । १३ १२ अङ्गारवल्ली १५९ अजिह्म ३७३ अक्षान्ति ८० अप्र अङ्गारशकटी ३११ अजिह्मग २९२ ४२९ १८३ अङ्गीकार ५७५ अज्जुका ४५७ २२ अग्रज अङ्गीकृत ३८५ १०८ अज्झटा १७१ १२७ भक्षिकूटक २७७ ३८ | अग्रजन्मन् २५१ ४ अङ्गुलिमान ३३० ८५ ३६२ ३८ अज्ञ अक्षिगत अग्रतःसर २८८ अङ्गुलिमुद्रा २४० १०८ ३१ अङ्गुली २३१ ८२ अक्षीव ११३८ अज्ञान 1३१६ ४१ | तस् ४४५ अङ्गुलीयक २३९ १०७ | अञ्चित ३८२ ९० अकोट १३७ २९ । अग्रमांस २२३ . ६४ | अङ्गुष्ठ २३१ ८२/ अजन अमर०५९ 2825 . اسع अग्निभू अजना ६६ १२४ • १३ १२० अजिर ४४ २३६८ ५८ ११ अक्षि ९३ २३५ ४५ १७२ ४४१ १ २४६ Page #474 -------------------------------------------------------------------------- ________________ अमरमूलस्थशब्दानामकारादिक्रमेण ४४३ अधर ६६ अतिशय । २७ ६३ शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः अञ्जनकेशी १७२ १३० अतिमात्र २७ ६६ | अमर ३५८ २० अध्वन् ११४, १६ अञ्जनावती ३१ ५ अतिमुक्त १४५ ७२ | अद्य , ४४८ २० अध्वनीन २७१ १५ अञ्जलि २३२ ८५ / अतिमुक्तक १३७ २६ अदि । १२३ अध्वन्य २७१ १५ अतिरिक्त ३७४ । ४२५ अध्वर अञ्जसा २५४ ॥ । ४४६ १२ अतिवक्तृ ३६२ अद्वयवादिन् ७ अध्वर्यु अटनी २९१ ८४ अतिवाद अधम J४२२१ अनक्षर ७० २१ ३६७ ५४ अटरूष १६३ १०३ | अतिविषा १६२ ९९ अनङ्ग अधमर्ण १२ ३०३ २५ अटवी १२७ १ अतिवेल २७ अनच्छ ९८ १४ अटा २६० ३५ अतिशक्तिता २९८ १०२ २३३ ९० अनडुह् ३२२ ६. ।४३० १८९ १२० १२ अट्ट [ २९१ अधरेद्युस् ४४८ 1 ४१९ १३१ । ३९० ११ अनन्त अधस् ८६ अव्या । ४११ अतिशस्त २६. १ ४०४ ३५ अधिकधि ३५६ ११ अणक ३६७ ५४ अतिशोभन ३६९ (११० २ अधिकाङ्ग. २८६ अणव्य अतिसंस्कृत ४११ अधिकार २७५ ३१ अनन्ता अणि २१६६ ११२ २८४ अतिसर्जन ५६ ३९४ अधिकृत २६८ १७४ १३६ अणिमन् अतिसारकिन् २२१ अधिक्षिप्त ३६३ (१८२. १५८ अणीयस्. ३७० अतिसौरभ १३९ ३३ | भधित्यका . १२७ अनन्यज १२ २६ ३०८ २० अतीक्ष्ण ४१३ ९४ अधिप ३५५ ११ अनन्यवृत्ति ३७५ ६९ अणु अतीत ४४८ अधिभू ३५५ ११ अनय ४२२ १४९ अण्ड ' २०० ३७ अतीतनौक ९८ १४ अधिरोहिणी १२३ १८ अनर्थक ६९ २० अण्डकोश २२८ अतीन्द्रिय ३७५ ७९ अधिवासन २४८ १ अनल २२ ५४ । ९८ ३३ अतीव ४४२ - २ अधिविन्ना २०५ ७ अनवधानता ८२ ३० अण्डज २९९ १७ अत्तिका ७६ १५ .( ३६६ २९/ अनवरत अधिश्रयणी ३११ २७६६ ५१ अत्यन्तकोपन ३६१ अधिष्ठान ४१८ १२६ अनवस्कर ३६८ ५६ अतट १२५ अत्यन्तीन - २८९ ७६ अतर्कित ४४५ अधीन ३५७ १६ अनवरार्ध्य ३६८ [३०० ११६ अतलस्पर्श | अधीर , ३५९ २६ ९८ १५ अत्यय २८३ अतसी अधीश्वर ३०८ अनागतार्तवा २०६८ २६७ अत्यर्थ अधुना ४४९ २३ अनातप ४२४ ४४४५ अत्यल्प ३७० ६२ | अधृष्ट ३५९ २६ अनादर ७९ २२ अत्याहित ४१० अधोंशुक २४३ ११७ अनामय २१८ ४० २७ अधोक्षज ९ २१ अनामिका २३१ अतिचरा १७७ १४६ | अथ ४४१ २४७ अधोभुवन ८६ १ अनायासकृत ३८. अतिच्छत्र . १८५ - १६७ ४४१ २४७ अधोमुख ३६१ अनारत २७ ६५ अतिच्छत्रा १७९ १५२ अदभ्र... ३७० ६३ J२६८६ अनार्थतिक्त १७६ १४३ अतिजव . २८८ ७३ अदर्शन ३९३ २२ अनाहत २४१ ११२ अतिथि २६० ३४ अदितिनन्दन ५ अध्यवसाय अनिमिष ४३५ २१८ अतिनिहर्हारिन् ५८ अदृश २२२६१ अध्यात्म ४२१ अनिरुद्ध अतिनु २७५, ३० अध्यापक अतिपथिन् ११५ अदृष्टि अध्याहार. ५ 1 २५ ६२ २६१ ३७ / अद्धा ४४६ १२ अध्यूढा अतिपात २० अनिश पात. 1३९५ ३३ अध्येषणा २६० अनीक [२८९ ७४ अद्भुत अतिप्रसिद्ध ४३५ २१८ ॥ 1७८ १७ अध्वग .. २७१ १७ 1२९८ १०४ अनस् 1४२३ १५० अति [४४० अतिक्रम J३९५ ३३ (४२३ १५० अत्रि अथो अध्यक्ष अदृष्ट अनिल ६ १० Page #475 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका । | अपराजिताए १६३ १०४ १२८७ ६८ illum ४४८ अनेकप sakke * अनोकह ३७५ १२ [४१८ अपसर्प पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः भनीकस्थ २६८ ६ अनूक ३९९ १३ | २२२ ६१ अपरक्त ३६४ ४३ अनूचान २५३ 1४१५ १०३ अपरस्पर ३८६ १ अनीकिनी 1 २९० ८१ अनूनक ३७१ ६५ अन्धकरिपु १३ अनूप अनु ११३ अन्धकार १० ८७ "1 १७८ १४९ अनूरु अनुक __ ४२ ३२ अन्धतमस ८७ अपराद्धपृषत्क २८७ अनुकम्पा अनुजु अन्धस् | अपराध २४० २६ अनुकर्ष २८४ ७० २१ अन्धु १०३ २६ अपराह्न अनृत अनुकल्प ।३०३ ३१९ २६२ २ ४८ अपरेद्युस् अन्न २७६ ३४ अनुकामीन २८९ ।३८५ १११ अपर्णा अनेहस् अन्य अपलाप अनुकार ३९१ १२८ ५ अन्यतर ३७६ अपवर्ग अनुक्रम २६१ अन्यतरेद्युस् ४४८ ६३०१ ११६ अनुक्रोश अपवर्जन २५९ अन्त 1 ३७६ ८१ अन्यद्युस् ४४८ २१ अनुग अन्तःपुर अन्वक् अपवाद १२० ३७५ ७८ अनुग्रह अन्तक २४ अन्वक्ष • ३४ १२ अनुचर २८८ अपवारण अन्तर ४२९ १८७ अन्वय २५० अनुज २१६ अन्तरा ४४६ १० अन्ववाय २५०१ अपशब्द अनुजीविन् २६९ अन्तराभवसत्व४१९ १३३ अन्वाहार्य २५९ ३१ अपछु ३७७ ८४ अनुतर्षण ३५१ अन्तराय अन्विष्ट ३८४ १०५ अपसद ३४३ १६ भनुताप J८० २५ अन्तराल अन्वेषणा २६. २७० ४२२ १४८ अन्तरिक्ष अन्वेषित . ३८४ अपसव्य अमुत्तम ३६८ अन्तरीप अप् (आप) ९३ अपस्कर २८३ ५५ अनुत्तर ४३० अन्तरीय अपकारगी अपनात ६८ १४ ३५८ २४३ ११७ अनुनय ४४८ अपक्रम ३०० १११ अपहार ३९१ अन्तरे ४४६ १० अनुपद ३७५ अपघन २२६७० | अपांपति ९२ अनुपदीना ३४७.. अन्तरेण 1 ४४६ अपचय २३५, ९४ १० ३९१ . १६ | अपाङ्ग अनुपमा अन्तर्गत अपचायित ३८३ १०१ अनुपप्लव २८८७१ अपचित ३८३ १०१ अपाची अन्तर्धा ३४ १२ अनुबन्ध ४१४ अपचिति । २६० अन्तधि ३५ 1४०८ | अपान अनुबोध २४४ १२२ अन्तर १२१ अपटान्तर ३७२ अपामार्ग अनुभव अन्तर्मनस् ३५४ २२१ अपावृत ७९ २१ अनुभाव अन्तर्वनी २१० अपत्य २११ | अपासन ३०० ११३ ।४३४ २०९ अन्तर्वाणि ३५४ अपत्रपा अपि ४४१ २४९ अनुमति अन्तर्वशिक २६८ अपत्रपिष्णु ३६० . २८ | अपिधान अनुयोग ६७ १० अन्तावसायिन् ३४० अपथ ११५ अपिनद्ध २८६ अनुरोध २७० अन्तिक अपथिन् ११५ अपूप ३१९ अनुलाप अन्तिकतम ३७२ ६८ अपदान्तर ३७२ अप्पति २५ ६१ अनुलेपन ४५७ २३ अन्तिका ३११ अपदिश' - ३१ अप्पित्त अनुवर्तन २७० १२ । ८४ ३३ अप्रकाण्ड १३० अनुवाक ४५४ १७ अपयश ४३५ २१६ अप्रगुण ३७३ ७२ अनुशय ४२२ १४८ अन्य ३७६ अपध्वस्त ३६३ ३९ | अप्रत्यक्ष . ३७५ अनुष्ण ३४४ । १८ अत्र .. २२४ ६६ अपभ्रंश ६३२ अप्रधान. ३६९ भनुहार : ३९१ १७/ अन्दुक २७८ ४१ अपयान ३०० १११ | अप्रहत ११२ । २२७ ३९४ १५८ अपटु 111111111 1 M111111 iiniliitin सायन्३४० १० अन्तेवासिन२५३ (३४४ ८१ Page #476 -------------------------------------------------------------------------- ________________ । ४११ अमृत .... १४ १३ ) ३४ अब्ज १४७ . | अमोघा अमरमूलस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् लोक अप्राप्य ३६९ ६० | अभिनिर्याण २९६ ९५ , अभ्यन्तर ३१ ६ अमावस्या ४६ । अप्सरस ५ ६ ११ अभिनीत [२७३ २४ | अभ्यमित २२१ ५८ अमावास्या ४६ । ८१ अभ्यमित्रीण २८९ अमित्र २६९ ११ अफल १२९ ७ अभिपन्न ४१८ १२८ अभ्यमित्रीय २८९ ७५ अमुत्र अबद्ध अभिप्राय ३९२ अभ्यमित्र्य २८९ ७५ अमृणाल १८४ १६४ अबद्धमुख ३६२ अभिभूत ३६३ अभ्यर्ण ३७१ । २१ ४८ अबन्ध्य १२९ अभिमर ४३४ अभ्यर्हित ४११ ८३ ७० २२ अबला २०३ J अभिमान ७९ अभ्यवकर्षण ३९१ २२ १७. अबाध ३७७ ८३ ४१६ ११० अभ्यवस्कन्दन३०० १६ २५९ २८ अभियोग अभ्यवहृत ३८५ १ ४०२ ३२ अभिरूप ४१९ अभ्याख्यान ६७ ४१०. ७६ अब्जयोनि ८ अभिलाव ३९३ अभ्यागम २९८ १० अमृता २१४८ अभिलाष ८१ अभ्यागारिक ३५६ । १५६ ८२ अब्द २४१२ ८८ अभिलाषुक ३५८ अभ्यादान ३९४ अमृतान्धस् ५ । अभिवादक ३६० अभ्यान्त २२१ अब्धि अभिवादन २६२ अभ्यामर्द २९८ ४१४ १०१ ।१६४ १०६ अभ्याश अभिव्याप्ति ३८८ अधिकफ ३३७ ३७१ | अम्बर अभ्यासादन ३०० अभिशस्त ૪૮૧ ३६४ ३१ ૧૮૧ अब्ध्रमु ४ अभिशस्ति २६० अभ्युदित २६६ अम्बरीष ३१२ ३. अब्रह्मण्य अभिशाप अभ्युपगम ५७ ५ अम्बष्ठ अभय १८४ (१५२ अभ्युपपत्ति ३९० १ अभया अभिषङ्ग १४८ ४०१ अम्बष्ठा २१५७ अभ्यूष अभाषण ३१८ २६४ २६१ ३६ / अभिषव ४७ । १७५ १४० अभिक ३५९ २४ अम्बा अभिषेणन २९५ अभिक्रम २९६ अम्बिका अभिष्टुत ३८५ अभ्रक अभिख्या ४२४ अभिसंपात २९८ १३८ अभ्रपुष्प अम्बु ३० अभिग्रह ३९१ अम्बुकण ३३ ११ अभिसर २८८ अभ्रमातङ्ग अभिग्रहण ३९१ अम्बुज १४९ ६१ अभिसारिका २०५ अभ्रमु अभिघातिन् २६९ अम्बुभृत् अभ्रमुवल्लभ अभिचार ३९२ अम्बुवेतस १३८ ४२६ १६८ अनि । .. [२५०१ अभिहित अम्बुसरण ९७ अभिजन ११ ३८४ १०७ | अभ्रिय अभीक ३५९ २४ अम्बूकृत अभ्रष - २७३ अभिजात ४११ अम्भस् अमत्र अभिज्ञ ३५३ अम्भोरुह (३७१ अम्मय अमरावती अभीप्सित १६० १९ । ४४२ ४५ २५५ अम्ब्ल " । ३८५ ११२ अमर्त्य अभिधान ६६८ अम्ललोणिका १७५ १४० १६२ १०० अमर्ष अभिध्या अम्लवेतस १७६ १४१ ८० अभीरुपत्री १६२ १०१ अमर्षण ३६१ अम्लान १५३ अभिनय ७७ | अभीषण ३८७६ अमल अम्ब्लिका १४३ अभिनव ३७५ ७७ अभीषु ४३६ २१९ | अमा ४४२ अय अभिनवोद्भिद् १२८ ४ अभीष्ट ३६७ ७३ | अमांस २१६ ४४ . J४८ १३ अभिनिर्मुक २६६ ५५ | अभ्यत्र ३७१ ६७ | अमात्य २६७ ४/ अन.११५ १५ 125... अभ्र REFERREEKEE २९१ १० अभिहार J३९१ 3 अभीक्षणम् | ११ | अमर ५३ अभितस् अभीरु २४ २५० Page #477 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका । ४०१ M अर्घ | अर्घ्य . २०८ १४ . | अर्थी . ११ अर्व . . . १E sists:: 5६:३२ स ३२४ - अवगीत J३८० W८ अर्तन २६९ शब्दः पृष्ठम् . श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः ... पृष्ठम् श्लोकः अयस् ३३४ ९८ अर्गल १२२ १७ अलु ३१२ ३१ अयःप्रतिमा ३४९ अल्प ३६९ ६२ अयाचित ३०३ २६. ३३ अर्यमन् अल्पतनु २१७ ४८ अयि ४४० अर्या [२६. अर्चा अल्पमारिष १७४ १३६ अयोप्र ३१० । ३४९ अर्याणी | अल्पसरस् १०३ २८ अयोधन J३८३ अल्पिष्ठ ३७० अर ५४ अल्पीयस् ३७० अरघट्ट अर्वन् अवकर १२३ १८ अरणि अर्वाक | अवकीर्णिन् २६६ ५४ J१२७ अरण्य ४५५ अवकृष्ट ३६३ । ४५७ ३९ अवकेशिन् १९९७ अरण्यानी १२७ १४४ २२० अवक्रय ३२८ ७९ अरनि २३२ । १८५ अर्शस २२१ ५९ अवगणित ३८४ १०६ अरर १२२ १७ | अर्जुनी अर्शोघ्न १८४ १५७ अवगत ३८५ १०८ अरल १४७ अर्शोरोगयुत २२१ ५९ अरविन्द १०७ अर्णव अर्हणा २६. ३४ " ४१०७९ अराति २६९ अर्णस् अर्हित ३८३ १० अराल | अवग्रह अलम् । ४४६ भरि 1 २७७ ११ ३८ अर्ति ४०८ अलक २३६ अरित्र अवग्राह ९६ ३३ ११ अरिमेद ५० १४५ अर्थ अवचूर्णित ३८० अलका ९४ अलक्त अवज्ञा ७९ ११९८ २३ १३८ अवज्ञात ३१ अलक्ष्मी ३८४ 1३८८ | १४९ अलगद ८८५ | अवट ८७ २ अरिष्ट २१७८ अर्थप्रयोग ३०३ अर्थशास्त्र ६५ | अलकार ३६० . २९ अवटु २३३ ३२१ [२६९ ९ अर्थिन् अलंकर्तृ अवतंस २३८ १०० ४३७ अलंकर्मीण ३५७ अरिष्टदुष्टधी ३६४ अवतमस १८ ८७ अर्थ्य [३३६ १०४ अलंकार २३८ १०१ अवतोका 1४२४ १६१ अलंकृत अवदंश २३८ १०० ४२ ३५० ४० अरुण अर्दना अलंक्रिया २३८ १०१ (४०५ अर्दित ३८१ ९७ ४११ ८० अरुणा १६२ ९९ अर्ध अवदान ३८७ अरुंतुद ३७७ अर्धचन्द्रा अलस ३४४ १८ अवदाह १८४ १६५ .. [१४३ ४२ अलात ३१२ - ३ | अवदारण ३०५ अर्धनाव १२ अलाबू १८० १५६ अर्धरात्र अवदीर्ण २२० ५४ १९२ १४ अवद्य अरोक . ३८२ अर्ध १९८ १९ अवधारण ४२७ अर्धहार अलिक २३४ अवधि ४१४ ३९७ ४ अक़रुक २४३ ११९ अलिंजर ३१२ अवध्वस्त अर्कपर्ण अर्बुद ४५५ १९ अलिन् १९८ अवन अर्कबन्धु अर्भक २०० अलिन्द १२० अवनत माह १५६ ८० | अर्म . ४६० ३४ | अलीक. ३९९ १२ । अवनाट २१६ ४५ अर्थना २१६ ४५ | अलंकरिष्ण , ३८ १००/अवटीट kixi ३८८ अवदात J ५९१३ ९७ अलर्क अरुष्कर ४३० १८९ अरुस् अलि १०६ मर्क Page #478 -------------------------------------------------------------------------- ________________ अमरमूलस्थशब्दानामकारादिक्रमेण २१ ३९ अवि २०९ २० २१ ॥ २३५ । ४२५ १६४ २०७ SEEEEEEEE ९४ शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोक अवनाय ३९४ २७ | अवाक्पुष्पी १७९ १५२ अश्रु २३५ ९३ अस्तम् ४४८ १० अवनि ११० अवाग्र ७० अश्लील अस्ति ४४८१८ अवन्तिसोम ३१५ ३९ अवाच्य अश्व २८० अस्तु ४४७ अवन्ध्य १२९ अवार अश्वकर्णक १४३ अस्त्र २९१ ८१ अवभृथ २५८ अवासस् ३६३ अश्वत्थ १३५ अस्थि . २२५६८ अवभ्रट(ट) २१६ ४५ अश्वयुज् ३८ अस्थिर ३६४ ४३ अवम ३६७ ५४ । ४३३ २०७ अश्ववडव | अस्फुटवाच् ३६२ ३५ अवमत ३८४ १०६ अवित ३८४ १०६ अश्वा २८१ (२२३ ६४ अवमर्द ३०. १०९ अविद्या ५७ ७ अश्वाभरण ४०४ ४४ अस्त्र अवमानना अविनीत ३५८ अश्वारोह २८५ ६० अवमानित ३८४ १०६ अविरत २७ ६५ अश्विन अत्रप अवयव अश्विनी ३८ २१ अनु २३५ ९३ अविलम्बित अवर २७८ ४० 1 ३७६ ८३ अश्विनीसुत २१ अखच्छन्द ३५७ अवरज २१६ ४३ अविस्पष्ट अश्वीय २८२ अखप्न अवरति अवीचि अषडक्षीण २७३ अखर अवरवर्ण अवीरा अष्टापद ३३३ ९५ अखाध्याय २६६.५४ अवेक्षा ३५२ अवरीण ४६ अहंयु. ३६६ अष्ठीवत् २२७ अवरोध १२० ४०७ अहंकार ७९२२ अवरोधन १२० अव्यक्तराग अहंकारवान् ३६६ ५० असकृत् ४४३ अवरोह १३१ ११ अव्यण्डा १५८ अहन् ४४. २ असती अवर्ण६७ १३ अव्यथा असतीसुत २११ अहमहमिका २९७ १०१ अवलक्ष ।१७७ १४६ असन १४३ | अहंपूर्विका २९७ १०० अवलग्न २३० ७९ अव्यय ४६० असमीक्ष्यकारिन्३५७ | अहंमति ५७० अवलम्बित ४१५ अव्यवहित ३७२ असार | अहर्पति ४० ३. अवल्गुज १६१ ९५ अशनाया ३२१ असि | अहर्मुख ४४ २ अववाद २७३ अशनायित ३५० | असिनी २०९ अहस्कर ४० २८ अवश्यम् अशनि असित अहह ४४३ २५७ अवश्याय अशित असिधावक ३४१ | अहार्य १२३ १ अवष्टब्ध ४१५ १०४ अशिश्वी असिधेनुका २९५ अवसर अशुभ ४५७ २३ असिपुत्री २९५ ९२ 1४४० २३० अवसान अशेष ३७१ असिहेति २८८ ७० अहित २६९ ११ ११७ अशोक १५० ३०२ ११९ अहितुण्डिक ९० ११ अवसित अशोकरोहिणी१५७ असुधारण ३०२ ११९ अहिभय २७५ अश्मगर्भ असुर ७ १२ | अहिभुज् ४०२ ३० [२२५६७ अश्मज ३३६ १०४ | असूक्षण ७९ २३ अवस्कर | अहेरु १६२ १०१ [४२६ १६७ अश्मन् १२४४ असूया | अहो अवस्था ५४ २९ अश्मन्त ३११ असुग्धरा २२३ ६२ अहोरात्र ४७ १२ अवहार १०१ अश्मपुष्प १७० ११२ असृज् २२३.६४ अहाय ४४३ २ अवहित्था ८४ अश्मरी २२० असेचनक ३६७ आ. अवहेलन ७९ २३ | अश्मसार ३३४ ९८ असौम्यस्खर ३६२ ३८ अवाक J३६१ ३३ / अश्रान्त २७६५. 1३५६ १३ अश्रि २९५ ९३ | अल ३७८ ८७ | आम् ४४७ १६ असंराव १४ ४४ २० ३८५ २०७ असु १०८ d. २१ अस्त १२४ २ अवाक् आ (आः) ४४० २४० Page #479 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका। :..५२ २८ आपूपिक ३११ २९ ३७३ आदि आडि शब्दः .... पृष्ठम्: श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः आकम्पित ३७४ ८७ आचित ३३१ ८७ | आत्मभरि . ३५८ २१ आपत्प्राप्त आकर १२६ ३४ आच्छादन १३ आत्रेयी २०९ २० आपद् २९१ आकर्ष ४३६ २२१ 1 २४२ ११५ आथर्वण ३९७ ४३ आपन्न आकल्प . २३७ ९९ आच्छुरितक ८५ ३४ आदर्श २५० आपनसत्त्वा २१० ३९१ १५ आच्छोदन ३४५ २३ आदि आकार 1 ४२५ १६२ आजक. ३२७ ७७ आदिकारण ५४ आजानेय आपान २८० .. ४४ ३५१ आकारगुप्ति ४२ ८४ आदितेय [२९८ १०६ आपीड २४८ १३६ आकारणा' ६६ आजि ।४०२ ३२ आदित्य र आपीन आकाश ३२६ ६ २९ ७३ आजीव आकीर्ण ३०२ ३७७ १ २८ ४० आजू आदीनव 1३९६ ३७ आकुल आज्ञा २७३ २६ / आहत ४११ ८५ आप्त २७० १३ आकृति ४२५ आज्य ३२० ५२ | आद्य ३७५ ८० आप्य ९४ आक्रन्द ४१२ १९६ २५ आक्रीड आद्यमाषक ३३० १२८ आप्यायन ४१६ १ आक्रोश [२९९ आबून १०८ ६८ ३५८. आप्रच्छन्न ३८८. ५ आडम्बर आधार ४२६ १६८ १०४ आक्रोशन ३८७ आप्रपद २४४ ११९ आक्षारणा १९६ ६८ ८१ २५ आधि | आप्रपदीन २४३ ११९ ९७ आक्षारित । ४१४ ३६४ आढक ४३ ३३१ ८८ आप्लव २४४ १२१ आधूत भाक्षेप आढकिक ६७ ३०४ १० आधोरण [१७२ १३ २८५ . ५९ आप्लवव्रतिन् २६३ ४३ आखण्डल १७ आढकी आलाव .. २४४ १२१. आखु - १९१ आध्यान आन्य ३५५ १० आबन्ध ३०५' १३ आखुभुज् १८८ आणवीन ३०४ ७ । ७३ आनक ६ आवुत्त ७५ आखेट १२ ३४५ ३९८, १० आतङ्क 1 ३९७ ३ आभरण २३८ १०१ आख्या ६६ आतञ्चन ४१६ ११५ आनकदुन्दुभि ११ २२ आभाषण ६८ १५ आख्यात ३८४ ..१०७ आततायिन् ३६४ आनत ३७२ ७. आभाखर ६ १० आख्यायिका ६५ ५ [ ४३ ३४ आनद्ध . ७२ आभीर । ३२२ आगन्तु २६० :३४ आतप ।४५५ २० आनन २३३ ८९ आमीरपल्ली १२३ - २० २७४ . २६ आतपत्र २७५ आनन्द ५२ | आमीरी २०८ १३ आतर आनन्दथु ५२ आभील ९२ ४ आगार . ११७ ५ आततायिन् १९४ आनन्दन ३८८ आभोग २४९ आगू . ५७५ अतिथेय २६. ३३ आनर्त आमीध्र २५५ १७ आमगन्धिन् ५९ आतिथ्य आनाय आग्रहायणिक ४८ आमनस्य आतुर २२१ ५८ आनाय्य २५६ . २१ वाग्रहायणी : ३८ २३ आमय २१८ आतोद्य: ७३ [२२० ५५ आठ ४४० २३९ आनाह आत्तगर्व । २४२ ११४ आमयाविन् २२१ आङ्गिक ७७ आमलक आत्यगुप्ता आनुपूर्वी ४६० १५८ आङ्गिरस ३९ २४ आत्मघोष. १९४ आन्धसिक ३११ आमलकी १४७ आचमन . २६१ ३६ आत्मज.. २११ २७ आन्वीक्षिकी ६५ ५ आमिक्षा २५७ २३ भाचाम ३२० आपक्क . ३१८ ४७ आचार्य । २५३ जाम 1४१६ १०९ | | आपगा. १०४, ३० भाचार्या २०८ आपण. ११६ २ आमिषाशिन् ३५८ १९ भावार्याची. . २०८ १५. आत्मभू 1 १२ २६ | आपणिक ३२८ ५८ आमुक्त २८६ ६५ ४:१५५३::.:: आगस् ४३८ २३० आमिष (२२३ . ६३ Page #480 -------------------------------------------------------------------------- ________________ R आमोद E ४०. १९ ५५ आहत ८२ अमरमूलस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोक ( ५२ २४ आर्षभ्य ३२३ ६२ | आशितंगवीन ३२८ ५९ / आस्फोटनी ३४८ . ३३ ५९ १० आल ३३६ १०३ | आशीस् ४३७ २२८ आस्फोटा १६३ १०४ ४१३ ९१ आलम्बि ३४७ ३० आशीविष ८९ , आस्फोत १५६ ८० आमोदिन् ५९ आलम्भ ३०० शाका २७६५ आस्फोता १५२ ७० आम्नाय आलय ११७ ३०६ १५ आस्य २३३ ८९ आलवाल १०४ २९ ( २५ ६२ आस्या ३९२ २१ आम्र आलस्य ३४४ आशुग २२९२ आस्रव आम्रातक १३७ २७ आलान २७८ आमेडित ७. १ आलाप आशुशुक्षणि २२ २३३२ ९१ आयत ३७२६९ (११४ १४ आश्चर्य । ३७८ ८८ आयतन ११९७ आलि १२८ आश्रम आहतलक्षण ३५५ . १० आयति २७५ २९ २०७ १२ २७१ १८ आहव । ४०९ २९८ १०५ आश्रय ७२ आलिङ्गय आहवनीय २५६ १९ आयत्त आली १९८ आश्रयाश २२ ५४ आहार १२२ ५६ आयाम २४२ ११४ आलीढ २९२ आश्रव आहाव १०३ २६ आयुध २९१ आलु ३१२ ।३५९ आहेय ९० ९ आयुधिक २८७ ६७ | आलोक १२४३ आश्रुत आहो . ४४४ ५ आयुधीय २८७ ६७ आलोकन ३९५ आश्व २८२ आयुष्मत् आहोपुरुषिका २९७ १०१ ३५४६ आवपन ३१३ ३३ आश्वत्थ आह्वय आयुस् ३०२ १२० आवर्त आश्वयुज आह्वा आयोधन २९८ १०३ आवलि १२८ ४ आश्विन आह्वान आरकूट ३३३ ९७/आवसित आश्विनेय आरग्वध १३६ २३ | आवाप १०४ २९ आश्वीन आरनालक ३१५ ३९ आवापक १६३ १६३ आरति आषाढ आवाल १०४ ___ २९ (१६१ ९८ आरम्भ ३९४ आविग्न १५१ आसक्त आरव १६५ ११० ३७२ आविद्ध (१८३ १६३ आरा । ३७८ आसन २२७१ आरात् ४४२ २४२ | आविध । २७८ ३९ इक्षुर १६३ १०४ आराधन ४१८ १२५ आविल आसना ३९२ इक्ष्वाकु १८० १५६ आराम १२७२ ४४६ १२ आसन्दी . ४५२ ३७३ ७४ आरालिक ३११ २८ आवुक ७५ १२ आसन्न 1३९१ आराव ७० २३ आवृत्त ७५ १२ आसव . ३५१ ४ आरेवत आवृत् आसादित ३८४ १०४ इङ्गुदी आरोग्य २१८ ५० आवृत इच्छा ८१ आरोह आवेगी ४४० आसार १७४ ।२९६ इच्छावती २०६ आरोहण १२२ आवेशन ११९ आसुरी ३०८ इज्याशील २५३ आर्तगल १५४ | आवेशिक २६० ३४ आस्कन्दन २९८ इट्चर ३२३ आर्तव २१० आशंसित ३६० आस्कन्दित २८२ इडा ४०४ आई ३८४ १०५/ आशंसु ३६० २७ आस्तरण २७९ ४२ | ३४३ आईक ३१५ ३७ आशय ३९० २० आस्था ४१२ ३७६ J७६ १४ आशर २५ ५९ आ आस्थान २५५ १५/ (४३० १९२ 1 २५१ ३ आस्थानी २५५ १५ इतरेधुस्. ४४८ २१ आर्यावर्त ११३ आशा र ४३५ २१६ | आस्पद ४१३ ९४ इति ४१ २४५ २३ २१ ६३ ADEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE इक्षुगन्धा २१६३ १०४ (२४९ ३४९ ३४ ८७ आविस् - ४१ इङ्गित ३९१ १४४ १८ इतर Page #481 -------------------------------------------------------------------------- ________________ ईक्षण २३५ . ९३ उत्पतित इन्द्र :३१ . .१| ईलित उत्सव ८६ ३८ ८२ उत्साह शब्दानुक्रमणिका । ..... शब्दः पृष्ठम् श्लोक | शब्द: पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोकः | शब्दः - पृष्ठम् श्लोकः इतिह .. २५४ : १२ उच्चावच... ३७६ । ८३ उत्तानशया - २१५ ४१ इतिहास .. ६५ .४ उच्चैःश्रवस् १९ ४५ | उत्थान -- ४१७ ११८ इत्वरी, २०७. १० उच्चैधुष्ट , . ६७ .. | उत्थित ४११ ८५ इदानीम् - ४४९. २३. उच्चस् । ४४७ . इध्म १३२ १३ ईक्षणिका.., २०९ उच्छ्रय - १३० उत्पत्ति . इन . ४१६ १११ ईडित . ३८५ उच्छ्राय १३०. उत्पतिष्णु ३६० , २९ इन्वका .. ३९. २३ ईति :४०८ | उत्पन्न उच्छ्रित ____४११ ८५ इन्दीवर १०६:३७ ईरिण ४०६ ५ 1४११८५ इन्दु ३४ उत्पल १३ | ईरित उज्जासन .. ३.. १११ ..। १७१ १२६ इन्दीवरी , १६२ १०० उज्वल .. ७ | उत्पलशारिवा १६६ - ११२ १७.४१ ईरु १८० उञ्छ ३०३ उत्पात २९९ १०९ ईर्ष्या ८० उञ्छशिल: ३०३ उत्फुल्ल ....१२९ .. ७ इन्द्रद्रु १४४ .. ४५ उटज ११८ उत्स : १२६ इन्द्रयव १५१ ६७ उत्सर्जन - २५९ २९ इन्द्रवारुणी...१८१ १५६ उडुप ... इन्द्रसुरस १५१ . ६८ ईशा उडीन । ' ४३३ २०९ इन्द्राणिका,१५१ ६८ ईशान उत्सादन २४४ १२१. इन्द्राणी : १९. ४५ उत २४४१ २४३ इन्द्रायुध... ३३ . १० (४४४ "९ । २७२ १९ इन्द्रारि उताहो .४४४ - ५ इन्द्रावरज. ९ . .२० उत्क उत्साहवर्धन, ७७ १७४ १३४ उत्कट 1३०९ उत्सुक ईषत्पाण्डु... ६.: १३ २३ ३५६१ इन्द्रियार्थ उत्कण्ठा उत्सृष्ट ३८४ १०५ ८१. २७ इन्धन . १३२..... उत्कर' २०२ ईहामृग १८९७ ।४१३ इन्वका उत्कर्ष ३९० उदक् ४४९ इभ २७६ ३५ उत्कलिका ' ८१ इभ्य ३५५ १० ..४४८.. १८ उत्कार ३९६ ३६ उदक ३३. १० उक्त . ३८४ १०५ उत्क्रोश १९५ २३ उदक्या '२०९ उत्तंस ४३७ उदन ३७२ उक्थ. . .४५९ ३० उत्त . ३८४ उदज उक्षन् ३२२ - ५९ उत्तप्त. २२३ उदधि उखा . ३१२ ३१ उत्तम ३६८ १७. उख्य... ३१८ - उत्तमर्ण , ३०३ १३- ३२ उत्तमा २०४ इषु २९२ ८७ उग्र. उदन्वत् . . . ९२ २ ७८ ७८ उत्तमाङ्ग २० २३६ इषुधि .. २९३८८ ६७.१० उदपान : १०३ उत्तर २५: २८ ४३० १९० उदय १२४ . २ उत्तरा .. ३० | उदर २२९ ७७ इष्टकापथ, १८४ १६५ / उच्च ३७२ ७० उत्तरासङ्ग २४३ ११७ | उदर्क. २७५ २९ इष्टगन्धं - ५९ ११ । उच्चटा । १८२ १६० | उत्तरीय - २४३ ११८ | उदवसित ११७४ इक्षर्थोद्युक्त' ३५५ , ९ उच्चण्ड ३७६ ८३ उत्तरेयुस ४४८ २० | उदश्वित् .....३२१ ५३ इंष्टि ४०३ ३९ उचार । २२५, ६७, उत्तान . ९८... १५ / उदात्त ८. ५ - ४ अमर० ६. उत्साहन EE ELEEEEEEEEEEEEEEEEE. EFFEES FREER इन्द्रिय::५८ - 1२१२ उत्सेध ४ । EEEEEE उदन्त १६२ १०२ १ ३२२. ५४ उपगन्धा Page #482 -------------------------------------------------------------------------- ________________ उदार ४३० २६ २५८ १२७ | उपसंपन्न ११५ उपधा उद्वेग ।१७० उदुम्बर ५१३५ ३ उपहार (१५५ । २२२ २५८ १० अमरमूलवशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः । शब्दः पृष्टम् श्लोकः । शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् शोर उदान २६ ६३ ४६० ३३ | उपजाप २७२ २१ उपशाय ३९५ ॥ उदार ३५५ ८ १०० २० उपज्ञा २५४ १३ उपश्रुत ३८५ १०१ उद्वर्तन २४३ १२१ | उपतप्त ३९१ १४ उपसंव्यान २४३ ११५ उदासीन [२७७ उपताप २१८ उदाहार उद्वान्त ३८१ ९७ उपत्यका ३१८ ४५ उदित ३८४ उद्वासन ३०० उपदा २७४ उपसर उदीची २६६ ५६ २७२ २१ उपसर्ग २९९ १०९ [११२ उदीच्य । ४२१ [ १८६ १६९ १ | उपसर्जन ३६९ ६० 1 ३९१ १२ उपधान उपसर्या ३२५ ७० उन्दुरु १९१ उपधि उपसूर्यक उन्नत ३७२ उपनाह उपस्कर ३१४ उदुम्बरपर्णी १७६ उन्नतानत उपनिधि उपस्थ उदूखल ३१० २२८ ७५ उन्नद्ध ४११ उपनिषद् ४१३ उपस्पर्श २६१ ३६ उद्गत ३८१ ९७ उन्नय उपनिष्कर ११६ उद्गमनीय २४१ उपन्यास । २७४ उन्नाय २० ६६ 1४३१ १९५ उद्गाढ २७ ६६ उपपति २१४ उपहर . ४२८ १८३ उद्गात उन्मत्त २५५ १७ उपल्लव उपांशु उद्गार ३९६ उन्मद ३५८ उपबर्ह २४९ १३७ उपाकरण उद्गीथ ___२६२ उन्मदिष्णु उपभृत् ॥ ३५८ २३ उद्गूर्ण ३७९ उन्मनस् ३५४८ उपभोग उपाकृत २५८ २५ उदाह ३९६ ३७ (३.० ११५ િરૂ૪૨ ६२६१ ३७ उपमा उन्माथ उद्ध ५३ २७ 1 ३४६ 1३९५ ३३ 1३५० ३० उपमातृ ८. ४२७ १७६ | उपादान ३९१ उद्धन १६ उन्माद । ३५८ २३ उपमान ३४६ उद्घाटन उन्मादवत् २२२ उपयम ३५६ १२ उद्धात ३९४ उपकण्ठ ३७१ उपयाम २६६ ५६ उपाध्याय २५२७ उद्दान २७४ उपकारिका १२० उपाध्याया २०८ १४ उद्दाल उपरक्त १४० उपकार्या १२० १० उपाध्यायानी २०८ उद्दित उपरक्षण २७६ ३३ १२५ उद्राव J२०८ १४ उपराग ३१४ ३७ उद्धर्ष उपकुल्या १६१ उपराम ३९६ ३७ उपानह् ३४७ ३० उद्धव (२५४ उपरि ४२९ १८३ उपाय(चतुष्टय)२७२ २० उद्धान ३११ उपक्रम २३९४ २६ उपल १२४. ४ उपायन २७४ उद्धार ३०३ उपलब्धार्था ४२१ १३९ २८ ३७९ उपक्रोश उद्धृत ६७ १३ उपालम्भ उपलब्धि ૬૮ ૧૪ उपगत उपावृत्त ३८५ १०९ उद्भव २८२ उपलम्भ ५० ३९४ २७ उपगृहन उद्भिज ३९५ ३ उपासन ४३२ १९९ उपला २९३ ८८ उद्भिद् ३६६ ५१ | उपग्रह उपासन ३०२ ११९ उपवन १२७ २ २९२ ८६ उद्भिद ३६६ ५१ उपग्राह्य २७४ २८ उपवर्तन उपासना २६० ३५ उन्द्रम ३९. १२ उपन्न ३९२ १९ उपवह २४९ १३७ उपासित ३८६ १०२ उद्यत ३७९ ८९ | उपचरित ३८३ १०२ उपवास उद्यम ३९. ११ उपचाय्य २५६ २० उपविषा १६२ ९९ [१२८ उपचित ३७८ उपवीत २६५ ४९ उपेन्द्र ९ २० उद्यान 1४१७ ११७ । उपचित्रा १५८ ८७ उपशल्य १२३ २० | उपोदका १८१ १५५ उपात्यय ३९५ उपाधि J८१ २८ । ३६४ ४३ ३८० १७१ उपकुञ्चिका उपाध्यायी १२०८ १५ ११३८ २६१ ३८ उपाहित र Page #483 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका । .११ 28 शब्दः उपोद्धात उप्तकृष्ट उभयद्युस् उभयेद्युस् पृष्ठम् - कोकः शब्दः ६६९ उषा ३०४८ उषापति ४४९ २१ उषित ४४९ २१ ५० ऊह १६ उमा ३६ ३ ८४५७ (१८७ एकाग्र उखा ३२४ पृष्ठम् र कः | शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः ४४७ ऊष्मक ५० १८ | एकधुरावह ३२४ ६५ ऊष्मागम एकधुरीण ३२४ एकपदी ११४ एकपिङ्ग २८ ६९ ऋक्थ एकयष्टिका एकसर्ग ३७५ ऋक्ष १४७ एकहायनी ३२५ ४० एकाकिन् ३७६ १६५ ११० 1१७४ १३७ ऋच् एकाग्य ऋजीष एकान्त ऋजु ३७३ एकान्दा ३२५ ऋजुरोहित ३३ १० एकायन ऋण एकायनगत ३७५ ३८३ १०१ ऋत एकावली २३९ १०६ ३२६ ७३ एकाष्ठील १५६ ४१८ १२८ ऋतीया ३ एकाष्ठीला ४४८ १८ २१७ ४८ ४४२ २५४ एडक ३२७ एडगज १७७ १४७ ऋतुमती .२०९ एडमूक ४४२ २५४ ४४४ ३८५ १०८ ऋत्विज् २५५ एण १९० २२७ ७३ ऋद्ध एत ३०२ एतर्हि ४४९ २२७ एध ४९ ऋभुक्षिन् एधस् १३२ २८९ एधित tue जत 130 .३ ऊधस् २२९ ऊन ४०७ ३६२ ३८ एइक ११७ उष्ण उमापति १३ उष्णरश्मि उरःसूत्रिका २३९ उष्णिका उष्णीष. उष्णोपगम उरण ३२७७६ उस उरणाख्य १७७ उरभ्र ३२७ ७६ उररी ४४२ २५४ उररीकृत ३८५ १०८ उरश्छद २८६ ६४। उरस् उरसिले २८९ ७६ ऊम् उरस्य २११ ऊररी उरखान् २८९ ऊरव्य उरुबूक १४५ ऊरी ऊरीकृत उर्वरा १११ ऊरु उर्वशी २२ ५२ ऊरुज उर्वी .. ११०३ ऊरुपर्वन् उलप १३.. ऊर्ज उलूक १८५ ऊर्जखल उलूखल ३१० | ऊर्जखिन् उलूखलक १४० ऊर्णनाभ उलूपिन् | ऊर्णा उल्का ऊर्णायु उल्मुक ३१२ ३० उल्लाघ २२१ ५७ ऊर्ध्वक उल्लोच ऊर्ध्वजानु उल्लोल ऊर्ध्वजु उल्व ३८ऊर्मि उल्वण . ३७६ ऊर्मिका उशनस् ३९ २५ ऊर्मिमत् उशीर १८४ ऊष उषणा १६१ ९७ ऊषण उषर्बुध २२ ५४ ४४ २ उबवत् ऋद्धि ऋभु . سم ऋश्य ३७४ एनस् ३ J१६८ ५१ १३२२ १९१ ४०५ १३ ५० एरण्ड एला एलापर्णी एलावालुक १४५ १२५ १७५ १६९ १२१ (४४२ २५० १४० ऋषि ३३७ १०७ ऋष्यप्रोक्ताJ१५८ ।१६२ २४३ १२० २१७ २१७ एक २१४ ८२ १ एषणिका.. ३४८३२ एषिका ३४८ ३१ ३एका एकक ३७६ एकगुरु २५४ एकतान ३७५ ४ एकताल.. ३७२ ३६ एकदन्त ५ एकदा ५/ एकधुर ३२४ १४६३३ ३७२ १११ ३१४ ११ १११ ऐकागारिक ३४५ ३3:35 ऊषर | ऐडविड २८ उपस् Page #484 -------------------------------------------------------------------------- ________________ १२ शब्दः पृष्ठम्: श्लोकः | शब्दः ऐणेय १८९ ८ ओट्रक ऐतिह्य २५४ ऐन्द्रियक ३७५ ऐरावण २० ऐरायत ऐरावती ऐलेय 'ऐश्वर्य ऐषमस् ओस् ओष ओप ओतु ओदन ओम् ओष ओषधी ओषधीश ओष्ठ - औक्षक औचित औचित्य ओत्तानपादि २० ३१ १४१ ३८ *~*~*~*&& ओ. १२ ७९ क ३६ कंस ४६ ३२ १६९ १२१ ककुभ् १६ ३६ ४४८ २० ककुभ कोलक ४३९ २३३ कक्खट ७४ कक्ष २०१ ४०१ कक्ष्या ओङ्कार ६५ ४ ओजस् ४३९ २३३ कङ्क औ. ९ ३९ २७ १५४ ७६ १८८ ६ ३१९ ४८ ४४६ १२ ३८९ ९ १२९ ६ कंसारावि ककुद ककुद्मती ३४ १४ २३३ ९० कङ्कटक २२९ २८ कङ्कण कतिका कङ्काल 稽 कच कचर कच्चित् ३२३ ६० कच्छ ४६२ ३९ ४६२ ३९ २७ २० कच्छप कच्छपी कच्छु कच्छुर कच्छुरा ओल्सुक्य ४३७ औदनिक ३११ 'ओदरिक ३५८ २१ औपगवक 'औपयिक ३९६ २७३ ओपवस्त २६१ * औमीन ७७ ३०४ ७ और क ३२७ औरस २११ २८ और्ध्वदेहिक २५९ ३० ओ ५६ २४ औशीर कटभी ४२९ १८५ १७४१३५ कटंगरा औषध २१८ ५० कटम्भरा ३९ | कचुक २४ कमकिन कट कटक अमरमूलस्थशब्दानामकारादिक्रमेण | पृष्ठम् श्रोका | शब्दः पृष्ठम् क्षोकः शब्दः ३२७ ७८ कटाक्ष क. कटाह ३९७ ३१३ ९ ४१३ २२७ ५ कटि ३० ७३ १४४ २४७ ૩૪ ७६ क २२९TM ७९ ४३५ २१९ कठिन कठिर { { ३२ कटिप्रोथ २१ कठी ९२ ७४ १ १२५ રા १७८ १५७ १७९ २७९ ४२ कठिल्लक । ४२४ १५८ कठोर १९२ १६ | कडङ्गर २८६ ६४ कडम्ब २४० १०८ कडार २४९ १३९ २२५ ६९ कण ३०८. २० कणप २३६ ९५ ૬૮ ५५ ४४७ १४ २३५ ४५६ २२७ ७४ २२८ ७५ ४६१ ५८ कटु १५७ ८५ कडु ४०३ ६५ कद्वद . कटुतुम्बी १८० १५६ कनक १५७ ८५ कनकाध्यक्ष १४२ ४० कनकालका १४७ ५६ | कनकाह्वय १५५ ७९ कनिष्ठ ३७४ ७६ १८० १५४ कनिष्ठा कनीनिका ३७४ ३०९ ३१४ ६१ ४५ कटुरोहिणी १२० फल २२७ ७४ २७७ ३७ ३१० २६ x .१५३ कणा कण्ठभूषा कण्डू कण्डूया कण्डूरा कण्डोल - कदम्बक ९४. कदर २१ बद ३६९ ४०५ कदली ३८ कदाचित् ९ कदुष्ण ९२ २३५ ७६ २२ | कनीयस् J.३७० ६२ ४३९ २३५ ३५ कन्था ४५२ ९ १६ १८१ . १५७ ६२ कन्द ४६.१ ३५ ४६ कन्दर १२६ ६ ४५५. २० कन्दराल १४३ ४३ १६१ ९६ ३१४ ३६ १२ २५ १५० ९ कणिका ११३. १० ४५१ १७१ १२८ कणिश ३०८ २१. कन्दुक १०० २१ कंदर्प १८९ १६ कन्दली ८ कन्दु ३१२ ३० २४९ १३८ ४६० ३२. कंपरा २३३ ८८ कण्टकारिका १६० ९३ कन्यकाजात २११ कण्टकिफल १४८ ६१ कण्ठ ८८ २३२ . १०४ कपर्द २३८ कण्टक ४१९ १३२ २१९ ५३ २४ ८. २२१ ५८ १५९ ९२ कन्या कपट २०५ ८२ ३० १५ ३५ ९ ९० २८५ २१९ ५३ कपर्दिन् १३ ६३ ३२ १२२ १७ २१९ .५३ कपाट २६८ ८ १५८ ८६ कपाल ३१० २६ | कपालमृत् ३१ कपि ४०८ २४ कण कण्डोलवीणा ३४८ १८४ ६५ - १६६ कपिकच्छु ६ कपित्थ ५ कथा १०७ कदध्वन् ११५ १६ कपिल १५० कदम्ब ૧૪૨ ४२ ८५ २०१ ४० कपिला ॥३०७ १७ ॥ पृष्ठम् लोक १४५ ५० ३६५ ४८ १६६ ११३ १८९ ९ ४४४ ४३ ६१ . ३६२ - २३३ २६८ २७६ ર૪૪ -- ३५ १६. २० ३२ १५५ ७७ २१६ ४) ४१ ९४ २३१ ८२ १४९ १६९ २२५ ६८ १३ ३२ १८७ ३ १५८ ८७ १३५ २१ ६१ १६ ३१ ३ ६० १२४ Page #485 -------------------------------------------------------------------------- ________________ शब्दः कपिवल्ली कपिश कपीतन कपोत १९२ कपोतपालिका १२२ कपोताङ्घ्रि कपोल कफ कफिन् कफोणि སྠཽ སྠཽ ཆེེ ཝ སྨྲ कम् कमठी कमण्डलु कर्मन कमल कमला कमलासन कमलोत्तर. कमितृ क्रम्प कम्पन कम्प्र कम्बल कम्यु कम्बुग्रीवा कं पृष्ठम् श्लोकः || शब्दः १६१ ९७ करका ६१ १६ करज J १३७ करञ्जक १४३ १४९ करट कर करक १७२ १२९ २७ ४३ ६३ १४ १५ कर २३४ ९० २२३ ६२. २२२ २३० [ ९३ ३०० ४४२ ६० ८० २६४ ४६ ३५९. २४ ९३ ३ १०७ ४० ४३१ १९४ १२ २७ ४ करभ ११८ २५० करभूषण १०० २१ करमर्दक १०२ २४ ८ १७ १५०. Put 332 ૮ करण्ड करतोया ३५९ ४२ २७४ २७ ४२५ ३४ - ३७४ ७४ करिपिप्पली ३७४ ७४ करिशाल f२४३ ११६ करीर । ४३१. १९४ कम्बलिवाह्यक २८३ ५२ करीष ३१३ कम्बि ३४ करुण १०१ २३ करुणा ४१९ १३३ | करेड २३३ ८८ करेण करपत्र करपाल करपालिका करहाट करहाटक कराल : ३३७ १०६ करिगर्जित ३५९ २२ करिणी ८६ ३८ करिन् १६४ "करम्भ करवीर करशाखा करशीकर कररुह करवालिका - करोटि २४ कर्क ३३ कर्कटक कर्कटी { १२ कर्कन्धू ६॥ कर्करी "शब्दानुक्रमणिका पृष्ठम् श्लोकः शब्दः १२ करे ४७ कर्कश १३४ १४४ १७२ १२९ ४०१ fas १४०६ १४४. १९४ २० ४५४ १०५ ३३ कर्णपूर २३१ ३२७ २४० ३५९ २९३० ८९ २९४ ९१ १५१ ३१९ ४७ कर्कारु कर्चूर ३४ कर्चूरक १७४ २३५ २ कर्ण ५४ कर्णजलौकस १९१ १८ कर्मधार ९७ ४३७ २२७ २४ कर्मवेशन १२३८ १०३ कर्णिका {2 २३८ १०३ १५ ཎྜ ८१ कर्णिकार २८३ * ७५ कर्णीरथ १४८६९ ५२ कर्णेजप करी १०८ ६७ ४८ कर्दम कर्पट कर्पर कर्परांश २३१ ८३ २९४ ९१ १५४. ७७ २३१ ८२ करा २७७ २७ कर्परी १०८ ४३ | कर्पा १४६ ५२ कर्पूर ४३३ २०५ २९९ १०७ क २७६ 후두 २७६ ३४ १६१ २७६ 悦 कर्म ९७ कर्मकर ३५ पृष्ठम् -पृतम् लोकः शब्दः १५४७७ कर्मकार ४१७ १७३ कर्मक्षम : ३२० ७७ ] ५१ | कर्मठ १७ कर्मण्या १९ कर्पू १९३ १७७ १४६ कल ४३५ २१७ कलकल १८० १५५ कलङ्क १८०. १५४ १३५ कलत्र ९४ कलधीत १३ १२ कलम्ब १८ कर्मन्दिन कर्मवृत्त ७८ १९३ १९ ४०६, ५२ २२६ ६९ २८० ४६ २१ १०० १८० १५५ 1 ३६ १४० ३८ कर्षक ३१२ ३१ | कर्षफल ३६५ २४९ १९६ २४२ २२५ ६८ ४२७ १७५ - १३७ २९ ३३५ १०१ ४६१ २४८ २५ ६० ६२ १७ ३३३ ३८६ ९४ कलाय १ कलि १५ १९ कठिका ३५७ १९ कलिङ्ग ३५७ १८ १८ कलम ३८ कलिमारक ४१. कलिल ३ १८ कलुष कर्मशील ३५७ ३५७ कर्मशूर १८ कलेवर कर्मसचिव, २६७ ४ कर्मार १८२ १६० कल्क कर्मेन्द्रिय ५८ ३४३ ३५७ कलरव कलेल ४७ कलविङ्क ३३ कलशि ९ ११५ कलस ३५७ ३५० २६२ ३८७ ३५ १३० ३३० ३०३. १४७ कलभ कलम कलम्बी कलहंस कलह कला १९५ २९८ ३५ ४७ [ ४३१ कलाद २३४१ i कलानिधि ३४ १४ कलाप कल्प ८६ ६ ५८ कल्पना पृष्ठम् कोका : ४३६ : २२२ ७२ ७१ { १७८. २५ १७ ३५ ३९७ ०४२७ ४१० ७६ २९२८७ ३१४३५ २७६ ३५ ८३०९ २४ १८१ १५७ १९२१४ २२१४ ३८ १९३१८ १६० - ९३ ३१२ ܀ ܕ ܬ ܢ ܀ ܢ ܐ ܘ ܘ ܗ ܘ ܗ ܒ ܟ ܗ ܝ ܐ ܢ ܚ ܢ ܝ ܟ ܐ ܢ ܐ ܐ ܐ . ܘ . . ܐ ܕ ܚ ܩ ܪ ، ܝ ܕ ܕ ܕ ܕ २४१८१२९ { ३०६ १६ २९८ | ४२१ १३३ १५१ { १३ १९३ १४७ १४५ ३७७ ५१ ९८ १५ २२६ ३९९ ५१ ५१. २६२ २७१. २७९४२ Page #486 -------------------------------------------------------------------------- ________________ १६३ १० कान्ति J३६ ३८८ २८ १६ । कापोत J२०२ TEFFESTER ८१ ९० काकोल १३१ ९९ ३ २४ अमरमूलस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् लोक कल्पवृक्ष २१ ५० काकनासिका १६९ ११८. | कान्तार र ११५ १७ कारा ३०२ ११९ कल्पान्त ५१ २२ काकपक्ष २३६ ९६ ४२६ १७२ कारिका ३९९ १५ कल्मष काकपीलुक १४१ ३९ कान्तारक १८३ कारीष कल्माष ६२ १७ काकमाची १७९ १५१ कान्तार्थिनी २०७ कारु ३४० ५ ४४ २ काकमुद्गा १६७ ११३ १७ कारुणिक ३५६ १५ कल्य काकली ७२ कारुण्य ७८ १८ ४२४ १५९ कान्दविक ३११ काकाङ्गी कारोत्तर ३५१ ४१ कल्या ६९ १८ काकिणी कान्दिशीक ३६३ ४५२ ९ कार्तखर ३३३ ९५ कल्याण ५२ कापथ २५ | काक ६७ १२ काान्तिक २७० १४ कलोल कार्तिक ४९ १५ | काकुद २३४ । ३३८ १०९ कवच कार्तिकिक काकेन्दु १४१ कापोताअन ३३५ ४९ १८ १७५ १३९ काकोदुम्बरिका १४९ कार्तिकेय ११ ३९ कवरी । १२ ५२ २२३६ | काय॑ ४२७ १७४ काकोदर ८९ ८२ २८ | काम 1३२२ ५७ कापस २४१ १११ कवल ३२१ १९४ २१ (४२० १३८ कासी १६८ ११६ कवि काक्षी १७२ कामगामिन् २८९ कार्म . ३५७ १८ । २५० ५ कामन २४ | कार्मण ३८७ . " कविका २८२ ४९ काच कामपाल ११ २९१ ८३ कविय ८४०१ २८ कामम् ४४७ | कार्षापण ३३१ ८ कवोष्ण | काचस्थाली १४६ कामयितृ ३५९ ___ ३३१ ८८ कव्य काचित ३७९ कामिनी २०४ ३ | कार्य १४३ ४४ ३४९ | काश्चन ३३३ ४१६ ११२ कशाह काञ्चनाह्वय १५० कामुक कशिपु काञ्चनी ४१९ १३० कामुका २०६ ६. १४ काञ्ची २४० कामुकी २०७ कशेरु (४३० १९४ काम्पिल्य १७७ | कालंक २१८ काजिक कशेरुका ४९ २२५ काम्बल ४०४ कालकण्ठक २८३ काण्ड १९४ कश्मल २१ काम्बविक ३४१ कालकूट २८७ ९. (२८१ १० काण्डपृष्ठ काम्बोज २८० ४५ कालखण्ड २२४६६ कश्य २३५० काण्डवत् २८७ ६९ काम्बोजी १७५ १३० कालधर्म ३०० ११६ ३६४ काण्डीर २८७ काम्यदान ३८७ ३ | कालपृष्ठ २९१ ८३ कष काण्डेक्षु १६३ १०४ काय २२६ ७१ कालमेशिका १५९ ९० कातर कषाय काय (तीर्थ) २६५ - ५० कालमेषिका १६५ १०९ ४२२ १५३ कात्यायनी कायस्था १४८ कालमेषी १६१ ९६ । २०९ १७ कष्ट कारण ५४ २८ कालशेय ३२१ ५३ कादम्ब १९५ कारणा कालसूत्र कस्तूरी ९१ २४७ १२९ कादम्बरी ३५० कारणिक . १४१ ३० कबार १०६ ३६ कादम्बिनी | कालस्कन्ध कारण्डव १९५ १९९ 1 १५१ २२ ३४ ६८ काद्रवेय कारम्भा १४७ ५६ १६. ९४ कांक्षा ८१ २७ कानन १२७ १ (१६६ १११ काला कांस्यताल ७३ ४ | कानीन २११ २४ | J१७९ १५२ (३१४ ३७ काक - १९४ २. कान्त ३६७ ५२ | कारवी १३१४ ३७ कालागुरु २४६ १२५ काकचिच्चा १६१ ९८/ कान्तलक १७१ १२८ (३१६ ४० काकतिन्दुक १४१ ३९ | कान्ता २०४ ३ | कारवेल १८. १५४ | कालानुसा1२४५ १२६ २५७ २४ कशा ३१ | काल ३४३ १ ३१६ ४० ३६ | कालानुसार्थ १७० १२२ Page #487 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका। १५ २ कुणप कितव FO ३१२ १४४ किम ।३४५ २६४ [४४३ ३६५ ३१३ ३१३ ६६ कुतूहल ८२ १८७ २० शब्दः पृष्ठम् शोकः | शब्दः पृष्ठम् श्लोकः | शब्दः ..पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोक कालायस ३३४ | किण ४५४ १८ कीश १८७ ३ कुडाक ४५४ १७ कालिका ३७९ किणिही १५८ कीशपर्णी १५८ ८९ कुख्य ११७ कालिन्दी १०५ किण्व [११० ३०१ ११८ कालिन्दीमेदन १११ १५५ [१७१ १२८ काली ३५१ ४४ कुकर २१७ । २१७ ४० कालीयक २४५ १२६ कुकुन्दर कालेयक १६२ कुकूल २१४ काल्पक किंनरेश १७४ १९३ ४४२ कुकभ २ काल्या १९९ ३५ ३२५ कुण्डल २३० कावचिक २८७ कुण्डलिन् ४४४ कावेरी १०५ कुण्डी कुक्षि २२९ काव्य किमुत कुक्षिभरि कुतप २५९ काश १८३ किंपचान १४५ कुतुक १२३ काश्मरी १४० कुच किंपुरुष २२९ कुतुप काश्मर्य - १४० किंवदन्ती कुचन्दन २४७ कुतू काश्मीर १७७ किर कुचर काश्मीरजन्मन् १४५ १२४ कुचाग्र २२९ कुत्सा किरण काश्यपि ४२ ३२ कुत्सित किरात काश्यपी ११०. २ कुश्चित ३७२ किराततिक्त १७६ कुथ J१८४ १६६ १४३ १३१ काष्ठ १३ J१२७ । २७९ ४२ किरीट २३८ १०२ । ४०२ । ९७ काष्ठकुहाल : ९७ कुदाल २२ किर्मीर ६२ १७ 1१३५ २२ काष्ठतक्ष ३४ | कुञ्जर २५४ कुनटी किलास २१९ कुञ्जराशन कुनाशक १५९ ११ काष्ठा किलासिन् २२२ कुजल 1४०४ . ३१५ कुन्त २९५ किलिजक काष्ठाम्बुवाहिनी ९७ J१२८५ ३१० ।३१२ ३२ काष्ठीला १६६ ११३ किल्विष (१५३ कुटक ३०५ १३ | कुन्द २१७० कास किशोर कासमर्द कुटज २८१ १५. ४५५ १४७ किष्कु कासर ५७ १७० १२१ ३९८ कुन्दुरु . १८८ कुटनट १७३ १३१ कुन्दुरुकी १७० १२४ कासार . १०३ किसलय कुटिल कीकस ३६७ ५४ ।११८६ कुप्य ३३२ ९१ कीचक १८३ ११ 1 ४६१ ३८ किंशुक १३८ १३८ २९ कीनाश ४३५ कुटुम्बव्यापृत ३५६ ११ किकीदिवि १९२ १६ कीर कुटुम्बिनी २०५ कुबेरक १७१ १२७ किंकर ३४३ १७ कीर्ति ६७ ११ | कुट्टनी २०९ १९ कुबेराक्षी १४६ किंकिणी २४१ कुहिम ४६० कील कुब्ज २१७ ४८ 1 ४३१ १९७ | कुट्मल १३४ १६ किंचुलक १.१ कीलक ३२६ ७३ | कुठर ३२६ ७४ किंजल्क १०८ । ९३ २९४ ३ कुठार कीलाल ९२ कुमारक १३६ २५ १८७ । ४३२ २०० कुठेरक १५५ ७९ २२४ ६५ | कीलित ३६३ ४२ | कुडव ३३१ ८९ मा २०५८ REFERENREEEEEEE!!!EREBRATE २७६ किल ४४ २६ 1४३६ १२१ २१९ १३२ २१ कुपूय किंशाक J३०८ किशार ४२५ कुटी २८ कुबेर ६८ किंचित् कुमार ७५ १२ किटि कुमारी {१५३ ५३ Page #488 -------------------------------------------------------------------------- ________________ १६ अमरमूलस्थशब्दानामकारादिक्रमेण कुल्य कूपर कूर्पासक कूर्म कृषिक ३०३, कुश कृष्टि . : * कृच्छ्र शब्दः . पृष्ठम् श्लोकः शब्दः ...... पृष्ठम् श्लोकः । शब्दः .. पृष्ठम् श्लोकः शब्दः .. 'पृष्ठम् लोक कुमुद ३१... ३ | कुलीर , १०० २१ ९६ १० कृपीटयोनि २२ ५३ सर १०६ ३७ : ६३०७.१८ कूपक र ९७ १२ | कृमिकोशोत्थ २४१ १११ कुमुदप्राय ११३९ कुल्माष । ४५६ २१ । २२८ ७५ | कृमिघ्न १६४ १०६ कुमुदबान्धव , ३४ १३ कुल्माषाभिषुत ३१५ ३९ कूबर २८४ ५७ कृमिज २४६ १२६ कुमुदिका . १४२ २२५ ६८ कूर्च - २३५ २ ९२ कृश ३६९ ६१ कुमुदिनी: ११३ कुल्या १०५ ३४ कूर्चशीर्ष. १७६ ११२ कृशानु २२ ५४ कुमुदत् ११३ १४१ ३६ कूर्चिका ३१७ ४४ कृशानुरेतस् १३ ३३ कुमुद्वती.. १०७ ३८ कुवल । ४६२ ४२ कूदन ८४ . ३३ कृशाश्विन ३४२ . १२ कुम्बा २५६ १८ कुवलय कृषि ३०३ २ ५१ १ ४०.३४ कुवाद ३६२ कुम्भ २२७७ ३७ कुविन्द ३४०६ (४२० १३४ कुवेणी ९८ १६ कृषीवल कूल ३०३६ कुम्भकार. ३४०.६ कृष्ट [१८४ १६६ कूष्माण्डक कुम्भसंभव ३७ २० ..।४३५ २१६ . २५१६ कृकण कुम्भिका . १०७ ३८ कृकलास १९१ १२ । २३५३ ४७ कुम्भी . । १४२ १४ कुशल ४ कृकवाकु १९३ १७ | कृष्ण कुम्भीर ।४३२ । १०१ २०४ ६० । १४ कृकाटिका २३३ ( ३१४ ३६ कुरङ्ग १८९ कुशी ३३४ ९९ कृष्णपाकफल १५१ ६७ कुरजक कुशीलव ३४२ . १२ 1 २६५ ५२ कृष्णफला १६१. ९६ कुरण्टक १५४ कुशेशय , १०७ ४० कृत ४१० ७७ कृष्णभेदी १५७ ८६ कुरुबक (१७१ १३६ कृतपुङ्ख २८७ - कृष्णला. १६१ ९४ कुष्ठ २२२० ५४ कुरर १९५ १९५ २३ कृतमाल १३६ कृष्णलोहित ६१ . १६ कुरुण्टक १५४ कृतमुख ३५३ कृष्णवर्मन् : २२ ५४ कुसीद ३०३... ४ कुरुविन्द १८२ कृतलक्षण ३५५ कृष्णवृन्ता : १४६ ५५ कुसीदिक. ३०३ त ५ कुरुविस्त ३३० कृतसापत्निक २०५७ कृष्णसार १९० १० कुसुम १३४ १७ कृतहस्त २८७ ६८ कृष्णा कुसुमाजन ३३६ १०३ ।२५०१ कृष्णिका ३०७ कुसुमेषु २४ । ५८ १९ १२ २६ कृतान्त । ४०८ केकर १४१ ६४ २१८ ३९ ४९ कुलक २१८० १५५ कुसुम्भ 1 ४२० १३६ | तिमि कृताभिषेका २०४ ५ केकिन् १९८ २५०६ कुमृति ३० कुलदा २०७ कृतिन् केतकी १८६ १७० कुस्तुम्बुरु ३१५ ३८ कुलत्थिका ३३६ [२९७ १०२ ९९ कुहना २६६५३ कृत्त ३८३ १०३ 1४१६ ११४ कुलपालिका २०५ कुहर ८६१ कृत्ति २६४ ४७ केत कुलश्रेष्ठिन् ३४० कृत्तिवासस् .. १३.३१ केदर ४५५ २० कुलसंभव २५१ कूकुद . ३५६ १४ कृत्या. ४२४ १५८ | केदार ३०४ ११ कुलस्त्री २०५ (१२५ । ४ कृत्रिमधूपक २४६ १२८ केनिपातक ९७ १३ कुलाय . कूट २२०२ ३७ कृत्स्न ३७१ | केयूर २३९ १००० कुलाल ३४०६ । २०२ । ४२ कृपण ३६५ ४८ | केलि ८४ ३२ कुलाली कूटयन्त्र ३४६ २६ कृपा , ७८ .१८ केवल .. ४३२ २०३ कुलिश २० कूटशाल्मलि १४४ ४७ कृपाण २९३ ८९ केश - २३६ . ९५ कुली १६० ९४ कूटस्थ ३७३ . ७३ | कृपाणी, ३४९ ३३ केशपाशी..२३६ ९७ कुलीन २५१ - ३ | कूप १०३ २६ / कृपालु ३५६ ..-१५ | केशाम्बुनामन् १७० १२२ १५९ २०२ . केका ..(३४० १० केतन . . कुह २०० ३७ कट ३३६ १०२। Page #489 -------------------------------------------------------------------------- ________________ . शब्दानुक्रमणिका । ४२ ३२ ७८ ८० क्रोधन १५० कर J२४७ १२९ १९९ ६९ शब्दः पृष्ठम् श्लोकः । शब्दः . पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् लोकः केशव । ९ १० कोदण्ड २९१ ८३ | कोमोदकी १३ २८ 1 २१६ ४५ | कोद्रव ३०७ १६ कौलटिनेय २११ २७ क्रूर २३७४ ७६ केशवेश २३६ कोप ८० १९१ २६ ४३० र २११ २६ केशिक २१६ कोपना . २११ २७ केशिन् कोपिन् २१६ ३६१ ३२९ कौलटेर . २११ केशिनी [१८७ ३७५ कोमल कौलीन ४१७ ११ २२९ १०८ कोयष्टिक १९९ ३५ कौलेयक ३४५६ क्रोध कोरक केसर कौशिक १४० ३४ | कोरङ्गी १७१ १२५ । ३९८ १० क्रोशयुग १५० कोरदूष. ३०७ १६ कौशेय २४१ १११ क्रोष्टु १८८ केसरिन् १८६ ११ कौस्तुभ १३ २८ क्रोष्टुविना कैटभजित् ९ २२ कोल २१४१ ३६ क्रकच ३४९ ३४ क्रोष्ट्री १६५ ११० कैटर्य १४२ (१८७ १५४ ७७ क्रौञ्च १९५ मा ) ८२ ३० कोलक । १९४ १९ कोच्चदारण 1 ३५२ ४४ 1 ३१४ | ऋतु २५४ १३ क्लम ३८९ १० केदारक ३०५ ११ कोलदल १७२ १३० ऋतुध्वंसिन् १३ ३४ लमथ कैदारिक ३०५ कोलम्बक क्रतुभुज् ३८४ १०५ कैदार्य . ३०५ ११ कोलवल्ली १६१ ९७ कथन क्लिन्नाक्ष २२१ कैरव १. ३0 कोला १६१ ९७ क्रन्दन क्लिशित ३८२ ९८ कैलास २९. ७. कोलाहल ७१ २५ १२३ कैवर्त । ९८ १५ | कोली १४० ३६ ऋन्दित ३८२ कैवर्तीमुस्तक १७३ १ कोविद २५१ ५ क्लीतक. १६५ कोविदार १३५ १४२ क्लीतकिका १६० ९४ कैशिक २३६ कोशफल २४७ क्रमुक २१४२ ९६ २१५ ३९ क्लीव(ब) १८५ कैश्य..२३६ कोशातकी ३९८ २१३ क्रमेलक ३२७ ३९४ कार । १९५. २२ कोष ३३२ क्रयविक्रयिक ३२८ २१७ ऋयिक ४३६ कोकनद ३२८ १०८ क्वण कोष्ठ . क्रय्य ३२९ कोकनदच्छवि ६१ । ३८८ कोष्ण कोकिल . २२३ ४३ क्वणन १९४ कौकुटिक क्रव्याद् कोकिलाक्ष १६३ कथित २५ कौक्षेयक कोटर क्रव्याद क्वाण १३२ २९३ कोटरी २०८ कौटतक्ष ३४१ ९ क्रायिक ३२८ ७९ क्षण . [२९१ कौटिक ८४ १३ १४ १९१ [४०५ कोटि २२९५ ९३ | कौणप। क्रिया क्षणदा कौतुक ३१ क्षणन कोटिवर्षा . १७३ कौतूहल क्रियावत् क्षणप्रभा कोटिश ३०५ कौद्रवीण क्षतज क्रीडा २२३ कोट्टार ४५४ कौन्तिक २६६ कोठ २२० ५४ | कौन्ती। १६९ १२० [२८५ । ७३ ४१७ ६ कौपीन कोण क्रुध क्षत्तु 1 २९५ ९३ | कौमुदी ३५ १६ क्रुष्ट अमर. ६१ कैवल्य २२ १८९ २०० केश कोम कोक २२१ ४० ४०३ FEEEEEEEEEE: ३५ क्रव्य ८१ ८६ क्रिमि ४२४ २८८ 1 ८४ ३२ ३३ क्षतव्रत १९५ २२ २९ ०७ Page #490 -------------------------------------------------------------------------- ________________ श्वेडा J२९९ १०७ ३६५ १७ १४ खलपू १९८ ९२ २१८ क्षय क्षुमा २० खजरीट खुर २० (४२२ [२१९ । ३०७ ६४ अमरमूलस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोक क्षत्रिय २६७ | खल क्षत्रिया २०८ । ४२७ १७७ 1४०४ ४३ ३५७ १७ क्षत्रियी २०८ १५ क्षुद्रघण्टिका २४१ ११० वेडित | खलिनी क्षत्रियाणी २०८ १४ क्षुद्रशङ्ख १०१ २३ खलीन २८२ १ क्षपा ४४ ४ खलु क्षपाकर ३४ १५ ना ४२७ सत्मा क्षम ४२१ १४२ क्षुदाण्डमत्स्य खात १०३ २५ क्षमा ४२१ १४२ संघात १०० १९ खादित ३८५ ११. क्षमित ३६१ ३१ क्षुध् ३२१ खारी ३३१ ८८ क्षमिन् ३६१ ३१ क्षुधाभिजनन ३०७ १९ खगेश्वर खारीक ३०४ १. क्षन्तु ३६१ ३१ क्षुधित ३५८ खजाका ३१३ ३४ खारीवाप ३०४ १० क्षुप १३० खञ्ज खिल ११२ २१९ खञ्जन १९२ १५ ३८८ J१६३ १९२ १५ 1 २८२ ४१ । ४५५ खट ४५४ १७ खुरणस् २१७ ४७ क्षव क्षुरक १४२ ४० खट्वा २४९ खुरणस. २१७ (१८८ क्षवथु २१९ क्षुरप्र खड्ग खेट ३६७, ५४ क्षान्त ३८१ क्षुरिन् ३४१ खेय १०४ २९ खनिन् क्षान्ति ८. खेला क्षार ३३४ २१८४९ । ३९८.. १० खण्डपरशु १३ . ३१ क्षारक १३३ १६ ख्यात ३८९ १ खण्डविकार ३१७ ... ४३ क्षारमृत्तिका १११ -- ४ क्षेत्र ख्यातगर्हण ३८० खण्डिक ३०६ क्षारित ३६४ । खदिर - १४५ ख्याति ३८९९ क्षेत्रज्ञ खदिरा खद्योत क्षेत्राजीव गगन १९७ क्षिपणी : ९७ ३०३ खनि गङ्गा क्षेपण १२६७ ३९० क्षिपा १०४ ३९० ३१ खनित्र क्षेपिष्ठ , गङ्गाधर ३०५ क्षिप्त ३८५ १२ ३७८ १८५ गज २६ खपुर १६९ / २७६ क्षिप्नु. ३६० ३४ क्षेम २१७२ १२८ । ४३ ३५ ग़जता २७६ ३६ २७ खर (४६० ३४ 1३२७ ७७ गजबन्धनी २७९ ४३ क्षिया ३८८ खरणस् २१७ . ४६ गजभक्ष्या १७० १२३ क्षीर क्षोणी ११. २ खरणस. २१७ ४६ गजानन (४२८ क्षोद २९७ ९९ खरपुष्पा १७५ १३९ गञ्जा ११९८ क्षीरविकृति ३१७ ४४ क्षोदिष्ठ खरमञ्जरी १५८ गडक क्षीरविदारी. १६५ ११० क्षोम १२० १२ खरा क्षीरशुक्ला १६५ ११० | खर्जू २१९ ५ क्षीरावी .. २६२ १०० क्षौम २४१ ११३ | (१८६ २०१ १७० क्षीरिका, १४४ ४५ श्णुत, ३७९ २२९० क्षीरोद ९३ . २ मा । ११. ३ खजूरी. १८६ १७० क्षीब ३५९ २३ १२३ क्षुत् ३२१ ५२ क्ष्माभृत् 1२६७१ व 1३७२ ७० गणदेवता. ६ क्षुत २१९ ५१ श्वेड ९. १ खर्वट ४६० ३३ । गणनीय. ३७० खण्ड खोड ३०४०० 1४२८ १८० २९ १० क्षिति । ४०८ .. क्षिप्र १२८ खर क्षेत्र | १८२ १११ १५१ ६९ १६६१११ गड क्षौद्र ३३८ १०७/ खराश्वा २१७ १३३३ ९६ गण खर्व २१७ ४६ गणक २२ Page #491 -------------------------------------------------------------------------- ________________ १९ | गिरिज ३३५ १०० ७१ ४२ १५२ गणिका 5:2 गम ११९ ९ गीर्ण गरी गहन १२७ १३७ गुडा शब्दानुक्रमणिका । शब्दः . पृष्ठम् - श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्टम् श्लोकः गणरात्र . ४५ ६ गन्धसार २४७ १३१ गलकम्बल ३२३ ६३ | गिरिका १९१ १२ गणरूप गन्धाश्मन् ३३६ १०२ गलन्तिका ३१२ गणहासक १७२ १२८ गन्धिनी १०७ १२३ गलित ३८३ १०४ ३३६ १०४ गणाधिप १६ ३० गन्धोत्तमा ३५० ३९ गलोद्देश २८१ ४ गिरिमल्लिका १५० • ६५ गन्धोली १९७ २७ गिरिश १३ गल्या ३१ 1२०९ १९ गिरीश . गभस्ति . ४२ गवय १९० १३ ३१ गणिकारिका १५० ६६ | गभीर गवल ३३५ १०० गिलित ३८५ ११० २९६ गीत गणित ९५ गवाक्ष ७१ ३७१ २६ गणेय गवाक्षी ३७० गीर् गमन १८१ ६२ १ गम्भारी १४० | गवीश्वर ३२२ गीर्ण ३८५ ११० गण्ड २७७, ३७ | गम्भीर गवेधु ३९. . ३९. ११ गण्डक गवेधुका गीति १८८४.गम्य ३१० ३९२४ . गीर्वाण गण्डकारी १७६ ५ गवेषणा १४१ / गरल २६० गुग्गुल १४० गण्डशैल १२६६ गरिष्ठ - ३८६ गवेषित ३८४ १ गण्डाली १८२ १५९ गुच्छ . ३०८ गव्य ३२० ५० गुजा... १६१ गरुड गण्डीर १८१ १५७ गव्या ३२३ ६० गुड ४०४ १.१ २२ गरुडध्वज ९ गण्डूपद | गम्यूति ११५ - १८ गुडपुष्प १३७ गण्डूपदी १०२ २ गरुडाग्रज - ४२ ३७७ गरुत् गुडफल ८५ गण्डूषा ४५२ १० १६४ १०५ [१२६ गतनासिक । १३ २१७ २९ गह्वर गरुत्मत् २ १९८ 1४२८ १८३ गद २१८ ५१ (४०७ गद्य गर्गरी ३२७ । ४२४ १५५ २३११ गर्जित गाङ्गेरुकी १६८ ११७ गन्ध 1 २७६ गाढ (४०५ गन्धक ३३६ १०२ गते गाणिक्य २१० गुणवृक्षक गन्धकुटी १७० १ गर्दभ ३२७ गाण्डिव २९० गुणित ३७८ गन्धन ४१६ गर्दभाण्ड १४३ गाण्डीव २९० गुण्डित गन्धनाकुली १६७ ३५८ २२ ___ ७० गुत्स गात्र .. २३९ २१४ J१४७ ३९ ५६ | गर्भ । २७८ गुत्सक , १३३ १६ । ४२० १३५ गात्रानुलेपनी २४८ गुत्सार्ध २३९ १०५ गन्धमादन गर्भक १२४ ३ १३५ २२७ . ७३ गर्भागार गन्धमूली १८० गान्धार ७१ गर्भाशय १८३ १६२ २१४ गन्धरस ३३६ १४५ गर्भिणी. २१० गायत्री गुन्द्रा 1 १८२ १६० गर्भोपघातिनी ३२५ ६९ गारुत्मत ६३७८ ८९ गन्धर्व २१९० गर्मुत् ११ १८४ १६५ गाभिण गुप्त २१० 1३८४ १०६ २८. गर्व ७९ २२ गार्हपत्य २५९ . २९ ७४ ४१९ १३३ गर्वित ४१५ १०३ गालब १३९ ३३ ३९० गन्धर्वहस्तक १४५ ५० गर्हण ३८० १३ गिर ३९०१ गन्धवह गय ३६७ १२३१ गुरु २२५२ गन्धवहा २३३ ८९ गह्मवादिन् ३६२ ३७ | 1३९० ११ । ४२५ १६२ गन्धवाह' , ' २५ ६२ गल २३२ ८८ गिरिकर्णी १६३ १० गुर्विणी, २१० २२ गुडूची गाङ्गेय गत्री ५० २२ - गर्धन २२६ गन्धफली 7EEEEEEEE. २४८ ११९ १५४ २२ । २५६ ३३२ गुप्ति गुरण गिरि Page #492 -------------------------------------------------------------------------- ________________ अमरमूलस्थशब्दानामकारादिक्रमेण it । ३८५ १११ गोमायु (४२१ गोरस (४३९ २३६ F9 १६९ ( ३३९ १११ २८ ४२६ १८. ५० गूथ गोत्रा गून 1 ३२३ १७८ १४ शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् लोक गुल्फ २२७ [३२२ गोमत् -३२२ (१३० २३२४ गोमय २२० २२४ (४०१ १८८ गुल्म ८१ गोकण्टक १६१ गोमिन् ३२२ | ग्रह ३२१ गोकर्ण गुस्मिनी गोर्द २२४ ग्रहणीरु २२० ५५ गोल गुवाक १८५ ४२५ गोकणी २० ग्रहपति १५७ गोलक ३६ ग्रहीत गुह १७ ३९ गोकुल ३२२ ३६० २७ गोला ३३८ १०८ १९ | गोक्षुरक गुहा J१२३ १६१ गोलीढ १४२ ग्राम ३९ ।१६. ९३. ।४२१ १४१ गोचर . ५७८ (१६२ १०२ गुह्य ४२३ १५४ गोजिह्वा ग्रामणी गोजिह्वा १६९ ११९ गोलोमी २१८२ १५ गुह्यक ग्रामतक्ष ३४१ ११ ९ गोडम्बा १८१ १५६ गुह्यकेश्वर ग्रामता गोण्ड ४५४ गोवन्दनी १४७ ५५ ग्रामाधीन ३४१ गुह्यवाद (१२३ ९ १९ गोविन्द ग्रामान्त १२३ गूढ २० ३७८ 1४१२ ९१ ८९ गोत्र २५० ग्रामीणा गोविट । ४२८ ९४ गूढपाद् १६. गोशाल ६९. . १९ २७० १३ गोत्रभिद् गूढपुरुष ४६२ ४० ग्राम्यधर्म गोशीर्ष २६६ ५७ २२५ ६८ ११० गोष्ठ ११४ १३ (१२३ १ ३८१ गोष्ठपति ग्रावन् ४१५ १३० १२४४ गोदारण गृञ्जन ३०५ गोष्ठी २५५ १५ । ४१५ १.६ ३५८ २२ गोदुङ् ३२२ ५७ ग्रास गोधन ३२२ ५० १९५ गृध्र गोसंख्य ३२२ ५७ ग्राह [१०१ २१ ४५२ गोधा २९१ गोस्तन २३९ । ३८८८ गृष्टि १७८ १५१ गोधापदी गोस्तनी १६४ १०७ ग्राहिन् १३५ २१ गोधि २३४ [११७ गोस्थानक ११४ १३ श्रीवा २३३ ८८ गृह ११७ ५ गोधिका १०१ गौतम ग्रीष्म ५. १० गृहगोधिका १९१ गोधिकात्मज १८९ गौधार प्रैवेयक २३८ १०४ ३०७ गोधूम १८ २७० गृहपति गोधेय १८९ ग्लस्त ३८५ १११ गोनर्द गृहयालु गौधेर १८९ ग्लह ३५२ गोनस ग्लान २२१ गृहस्थूण (२६८ १४ गृहा ४४० २३८ गोप २२१ ५८ २३२२ ५७ ४२९ १८९ ग्लो गृहागत २६० ३४ गृहाराम १२७ १ गोपति ३२३ ६२ । २०६ गृहावग्रहणी १२० १३ गोपरस ३३६ १०४ | गौष्ठीन ११४ [३१२ ३१ घट गृहिन् ३ गोपानसी २५१ १२१ १५ ग्रथित ।२९९ ३२ २०३ ४३ गोपायित ३८४ १०६ ग्रन्थ ४२८ १७९ घटना २९९ १०७ गृयक ३५७ १६ गोपाल ३२२ ५७ | ग्रन्थि १८३ १६२ २९९ १०७ गेन्दुक २४९ १३८ गोपी। १६६ ११२ ग्रन्थिक ३३८ ११० घटीयन्त्र ३४६ गेह ११७४ | (१२२ १६ ग्रन्थित ३७७ ८६ ४५४ [१२७ ग्रन्थिपर्ण ४ गोपुर १७३ १३२ घण्टापाटलि १४२ गैरिक ३९ । ३९९ १२ (४२८ १८२ घण्टापथ . ११६ १८ ३३६ १०४ | गोप्यक ३४३ १७ मा १५४ ७७ घण्टारवा १६४ १७७ ..* cotes... ཙྪཱ ཝཱ ཟླ ཙྪཱ ཙྪཱ བྷྱཱ ཙྪཱ ཙྪཱ ༔ , ཙྪཱ བྷྱཱ ཙྪཱ ཙྪཱ བྷྱཱ ཙྪཱ ཙྪཱ ཙྪཱ བྷྱཱ ཙྪཱ ཟླ ཟླ་ ཙྪཱ བྷྱཱ ཙྪཱ ཙྪཱ བྷྱཱ བྷྱཱ ཙྪཱ ༧ ཟླ * 3: * ३* * * * FREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE गोष्पद bleek blokhuibhs***: गृध्रसी ११ * * १३ ग्लासु * घटा घट्ट ३७ र १४१ १७ग्रन्थिल ३४३ । गायक Page #493 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका। पृष्ठम् श्लोकः चराचर २८४ चर २९४ ९१ १२० चर्मिन् १४४ ४६ ३६५ १६७ शब्दः पृष्ठम् लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्द: चकोरक - १९९ ३५ चतुरानन चतुर्भद्र ५८ | चरिष्णु ३७३ चतुर्भुज २५७ २२ । २८९ चतुर्वर्ग चर्चरी ४५२ १० (४२८ चतुष्पथ १५५ ४१६ १११ अकारक १७२ १ चतुर्हायणी ३२५ ६० 1 २४४ धनरस चक्रपाणि धनसार २४७ १३१ चत्वर चर्मन् f२६४ चक्रमर्दक १७७ १४७ । २५६ २९४ ९० घनाघन ४१६ ११० धर्म चन चक्रयान ८४ ४४४ २८३. ३३ ५१ चर्मकषा १७६ १४६ चन्दन चक्रला. घस्मर २४७ १८३ १६० ३५८ १ चर्मकार ३४१ | चक्रवर्तिन् घस्त्र २६७ ३४ २ १३ चर्मप्रमेदिका ३४९ चन्द्र १७७ १४६ घाटा २३३ ८८चक्रवर्तिनी १७९ चर्मप्रसेविका ३४८ । ४२८ १८२ घाण्टिक चक्रवाक चन्द्रक १९८ घात ३०. ११५ चन्द्रभागा १०५ 1 २८८ चकवाल ३६० ।१२४ चन्द्रमस् चर्या घातुक , ३४ २६० १९६ चकाङ्ग २३ चन्द्रवाला चर्वित १७० १३५ ३८५ घास चक्राशी १५७ ८६ चन्द्रशेखर १३ ३० चर्षणी. २०७ घुटिका २२७ (चन्द्रसंज्ञ-) २४७ चल चक्रिन् घुण चलदल चन्द्रहास . २९३ धूर्णित चक्रीवत् ३२७ चन्द्रिका . ३५ चलन . ३७४ चक्षुःश्रवस् ८९ । २७ ६५ चलाचल ३७४ ७४ धृणा चक्षुष् २३५ चपल चक्षुष्या ३३६ 1३७८८७ घृणि चञ्चल चविक [३२१ चञ्चला । १६१ १६१ ९८ ।४१० [१४५ चपेट ५१ २३२ धृष्टि १८७ २०० चमर १९० चषक ३५१ ५३ घोटक २८० चटक चमरिक १३५ २५६ १८ घोणा . २६३ चटका १९३ 'चमस चाकिक २९६ घोणिन् १८७ चटकाशिरस् ३३८ ११०चमसी चाङ्गेरी १७५ १४० १४१ चाटकर चणक ३०७ १८ चण्ड चाण्डाल ३४४ चमूरु चण्डा १७२ १२८ चाण्डालिका ३४८ घोष १२३ चण्डात १५४ चातक १९३ घोषक १६८ ११७ ११७ चण्डातक घोषणा २४३ 1 २०१ चातुर्वर्ण्य चाप चण्डाल २७० चामर प्राणतर्पण चण्डालवल्लकी ३४८ चरक चामीकर ३३३ घ्रात ३७९ ९० चण्डिका चरण चाम्पेय [ १४९ ६३ चतुःशाल ११८ चरणायुध १९३ 1 १५० ६५ J४४० २४१ चरम ३७६ २७० १३ चार २४४४ ५/चतुरङ्गुल १३६ २३ | चरमक्ष्मात् १२४ २ 1३९१ ४१ ४०५ चलित चपला चव्य चक्षु . चषाल पोष्टा चमू ८५ २९. चम्पक २५० २९१ २७५ प्राण२३३ ३७९ ९० चतुर १९ Page #494 -------------------------------------------------------------------------- ________________ 1414344444 १२२ (११२ चिल्ल चिता | छत्रा ३१४ जघन्य ३७६ ८ २२ अमरमूलस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोक चारटी १७७ १४६ | चिरकिय ३५७ ९७ | चैत्र ४८ १५ छिद्रित ३८२ ९ चारण ३४२ १२ चिरण्टी २०६१ चैत्ररथ २८ ७० | छिन्न ३८३ १०३ चारु ३६७ ५२ चिरंतन ३७४ ७७ चैत्रिक ४८ १५ छिन्नरुहा १५६ ५ चार्चिक्य २४३ चिरप्रसूता . ३२५ ७१ J १७४ १३४ छुरिका २९५ ९१ चामण . ३९७ चिररात्राय . ४४३ - १ छेक चालनी '. ३१० २६ चिरस्य - ४४३. १ चोरपुष्पी १७१ १२६ छेदन ३८८ . चाष १९२ चिराय ४४३ . १ चोल. २४३ ११८ चिकित्सक २२१ ५७ चिरिबिल्व १४४ चौर ३४५ २४ [११२ चिकित्सा . २१८ : ५० चिलिचिम चौरिका ३४६ २४ 1४१०० Jि२३६ ९५ [१९४ २१ चौर्य ३४६ चिकुर २५ जगती । २२१ च्युत ३८३ १०४ | ४०९. १ चिक्कण ३१८ ४६ चिह्न जगत्प्राण २५ .६२ चिक्कस ४६१ ३५ चीन १८९ ९ छगलक जगर २८६ . ६४ चिञ्चा १४३ ४३ चीर ४५९ छगलात्री १७४ १३७ जगल ३५१ ४१ ५५ १चीरी १९७ २८ छत्र २७५ ३२ जग्ध ३८५ १११ 1४४४ ३ चीरुका १९७ २८ जग्धि (१६३ १०५ ३२२ ५५ ३०१ ११७ चीवर ४५९ ३१ २१८५ १६७ जघन - २२८ ॥ चिति ३०१ ११७ १७६ १४१ (३१५ ३७ जघनेफला १४९ . ६५ चित्त चुक्र छत्राकी १६७ ११५ चित्तविभ्रम ८. [१३२ । ४२४ १५० चित्तसमुन्नति ७९ २२ चुक्रिका १७५ १४० १७५ । २०० ३६ २१६ ॥ जघन्यज चित्ताभोग ५६ २ चुल्ल २२१ ६० छदन १३२ १४ चित्या. ३०१ ११७ छदिस् १२१ जङ्गम ३७३ : ७॥ चूचुक २२९ छद्मन् जङ्गमेतर ३७३ ७८ १९ चित्र जङ्घा २२७ १५८ ।२३६ ९७ जङ्घाकरिक २८८ । ४२७ चूडामणि २३८ १०२ जङ्घाल २८८ ७३ (१४५ छन्दस् चूडाला १६० १८२ चित्रक २१४५ ४३८ (१३१ ११ J२३७ १५६ २२ जटा २२३७ ९७ छन्न ४०३ - ४ चित्रकर ३४१ ५ २४८ १३४ । २९७ जटामांसी १७४ १३४ चित्रकृत् . १३७ . २७ चूर्णकुन्तल २३६ चित्रतण्डुला. १६४ १० जटिन् . . १३९ ३२ जटिला १७४ १३४ चित्रपर्णी १६० ३२७ २२ २२९ ७७ चित्रभानु र ४० चेटक ३२७ (४१५ ४४६ १२ छात चित्रशिखण्डिज ३९ चेतकी १४८ छ । ३६२ ३८ चित्रशिखण्डिन् ४० चेतन २५३ ११ जडा. १५८ ८६ चेतना झादित ३८१ ९८ जडुल २१८४९ छान्दस २५२६ जतु २४५ १२५ चिन्ता [२४२ ११५ छाया ४२४ १५७ जतुक चिपिटक ३१९ ४३२ २०२ छित ३८३ १०३ जतुका- १९६ २६ चिवुक १३४ ९० ११९. ७/ छिद्र . ८६२ जतुकृत् १७९ १५३ HTTERRRREETTER चुल्ली १९८ ४१२ चूत चूर्ण छल चूर्णि चूलिका जठर 1४३० १८५. छागी चेत् चित्रा १५० चेतस् Page #495 -------------------------------------------------------------------------- ________________ शब्दः जतूका जयु जनक जनंगम जनता जनन जननी जनपद जनयित्री जनश्रुति जनार्दन जनाश्रय जनि जनी जनुस् जन्तु जन्तु फल जन्मन् जन्मिन् जन्य जम्भल जम्भीर जय पृष्ठम् लोकः शब्दः १५३ जयन्ती जयन जयन्त १७९ २२९ ७८ जया २१२ २८ जय्य १९ जरठ ४२ जरण ३४४ ३९७ {R ५४ ३० जरत् २५० १ जरद्गव · २१२ २९ जरा ११३ ८ जरायु २१२ २९ जरायुज ६६ जल ९ ११९ ५४ २० जलनिधि १५२ जलनिर्गम ९ जलनीली १७९ २०६ २६६ २९८ ४२४ ७ ক ५४ ३० जलप्राय ५५ ३० १३४ १८८ १९ जलजन्तु ९ जलधर जन्यु ५५ २० ज जप जली २६४ ૪૮ जम्पती २१४ २८ जल्पाक जम्बाल ९६ ९ जल्पित जम्बीर {१३६ जम्बु जम्बुक ५ जवन ३ जम्बू जवनिका १३४ १.९ जम्भ १३६ २४ जवा जम्भमेदिन् १७ जह्नुतनया *ફ્ १३६ २४ जागरा १२६ २४ जागरितृ १३५ २२ ५४ .३० ५५ ३० ५८ | जलाशय १०३ १५९ | जलोच्छ्वास जलमुच् जलव्याल जलशुक्ति जलाधार २४ ७९ १९ जव 3 जागरूक १५० ६६ ३०० ११० जागर्या ३९०. १२ जाङ्गुलिक ३९० १२ ज १९ ४६ | जात ३७४ ३१४ पृष्ठम् श्लोकः | शब्दः १५० १५० २२८ २१६ १२३ २१५ -- २१४ १६६ ९३ १०० ३२ ९२ ९५ { ९६ शब्दानुक्रमणिका । २८८ ६५ जातरूप ૩૨૨ ९५ ६५ जातवेदस् २२ ५३ ७४ जातापत्या २०८ १६ ७६ २५ जाति ४२ ३९२ २६१ ३६१ ३९२ ९० ६१ ४१ ३८ ५० १०७ ११३ ३२ ८८ १०२ २३ १०३ २५ J १०३ २५ १८४ ३ २० ७ २ ७ ५ जाम्बव ७ २८ जाम्बूनद जायक १० जाया जातीकोश जातीफल जातु जातोक्ष जानु जाबाल १५४ ७६ १०४ जामातृ जामि १०१ १०१ ३६२ जाल्म ૩૪ १०७ २६ ६४ जिघत्सु ७२ जिमी २८१ ४५ जित्वर २८८ ७३ जिन ३० ३९६ २४४ जायाजीव जायापती १६४ जाल जायु जार १० जालक २२ जालिक १२ जाती ३६ २८८ ७३ ५५ १२० विष्णु { जिह्म २१ जिल १९ जिह्मग ३२ जिह्वा ३२ जीन १९ ११ जीमूत ३१ जीरक पृष्ठम् श्लोकः ] शब्दः जीर्ण जीर्णवस्त्र { ५५ १५३ ४०८ २४७ २४७ ४४४ ३२३ २२७ + ३१ जीव ७२ ६८ जीवक १३२ जीवंजीव १२२ जीव १३४ १९ २३३ ९५ २४५ १२५ २०४ ६ ૪૨ १२ २१४ રૂઢ २१८५० २१४. ३५ ९८ १६ जुन ४३२ १०० जुहू १३३ १६ जूवि १४ जूर्ति ar? १६८ ११८ जृम्भ {{ ३४३ १६ जृम्भण ३५७ १७ जेतृ ३५८ २० १५९ ९० जेमन २८९ ७७ जेय ७ १३ जैत्र १७ २८९ * १४२ ३५ ३ १३०२ १ जीवनी १७६१४२ जीवनीया जीवनौषध २०२ १२० १७६. १४२ १५६ ८२ { १५६. ८३ १७६ ४ जीवन ∫ ९३ ६१ .७२ ३४२ ११ २१३ ३२ ४२१ १४२ जीवन्तिका पृष्ठम्: ४२ ७७ जेवाक } ૨૮૧ - २१६ २४२ ३९ ३०२११९ १४३ । १७६ १९९ ३७२ ७१ ८ ४२१ १४१ जोङ्गक ८९ जोषम् २३४ ९१ ज्ञ २१६ ४२ शपित ३२ १५१ ४१७ ३१४ २३ जीवन्ती जीवा १७६ ३०२ १२० जीवातु जीवान्तक ૪૨ १४ जीविका ३०२ १ जीवितकाल ३०२ १२० जुगुप्सा ६७१३ १७४१३७ ९ ४२ ११५ २४ १४१ १४२ २५८ २५ ३९६ ३८ १९६ ३८ ८५ ३५ ८५ ३५ २८९ ७४ २८९७ ४४२ २५१ ૩૮૧ ३८१ ३२२ ५६ २८८ २८९ ३४ : ३५४ & ७४ ૧૪ ६ ११ २४६ १२६ २५१ ५ ९८ वास ७ ९८ ६९ शक्ति १ ५५६ ५८ ज्ञातसिद्धान्त २७० १५ २६ ज्ञाति २१३ , ३४ Page #496 -------------------------------------------------------------------------- ________________ अमरमूलस्थशब्दानामकारादिक्रमेण पृष्ठम् श्लोकः । पृष्टम् लोका पृष्ठम् श्लोकः | शब्दः ड. तनुत्र ३९१ १४ | तनू ८ तनूकृत २८३ तनूनपात् . १४८ तनूरूह पृष्टम् श्लोकः | शब्दः २८६ २२६ ३८२ तरपण्य (१५३ ॥ २२ तरल ६२३८ १०२ 1३७४ ७५ ३२. ५० तरला १४ २०० तरस् १३४ ४२० २१५ तरस । २९६ १.२ २२३ ५ [२८८ ॥ ज्यायस् ४३९ २३५ 1४१८ १२० ४०४ तरि तन्तु तन्तुभ १९१ १३ तन्तुवाय 1 ३४०६ तन्तुसंतत ३८३ १०१ तन्त्र ४२९ १८५ तन्त्रक २४१ ११२ तत्रिका तन्द्रा ४२७ १७६ तन्द्री ५० १९ तपाक्लेशसह २६२ ४० तपन । ९१ तपनीय ३३३ ९ तरु तरुण तरुणी १२८५ २१६ ४२ २०६८ तक तके ३४१ तर्कविद्या तर्कारी शब्दः | शब्दः ज्ञातृ ज्ञातेय २१३ डमर ज्ञान डमरु डयन ज्ञानिन् २७० १४ [११. ज्या डिण्डिम डिम्ब ज्याघातवारण २९१ ज्यानि ३८९ डिम्भ डिम्भा डुण्डुभ ज्येष्ठ ज्येष्ठ ४९ ढक्का ज्योतिरिङ्गण १९७ २८ ज्योतिष्मती १७८ १५० ज्योतिस् ४३८ २३० तक्षक ज्योत्स्ना ३५ तक्षन् ज्योतिषिक २७० १४ तट ज्योत्स्नी ४५ ५ तटिनी ". 1१६८ ११८ तडाग ज्वर २२० ५६ | तडित् ज्वलन तडिस्वत् ज्वाल २४ ५७ तण्डक तण्डुल तण्डुलीय झटामला १५१ १२७ झटिति ४४३ ३ तत झर १२६ ६ ततस् झर्झर ७४८ तत्काल झल्लरी तत्त्व झष ९९ १७ | तत्पर झषा १६८ ११७ तथा झाटल १४२ ३९ झाटलि ४६१ ३८ तथागत झावुक १४२ तथ्य झिप्टी १५४ ७५ तद् झिल्लिका १९७ तदा तप तर्जनी १०४ १०३ १५० २३१ ३२३ ६५ १ ६१ ३१ तर्णक तई (२५४ २३२२ १४ ५६ ४६० ३३ ४० तपस् तपसू ।४३८ २३२ १६४ १७४ र ८१२८ । ३७७ ४४४ ४० २६ तल । २७५ ८७ ४४५ ४ ४५७ ० तपस्य तर्मन् १३६ ४८ २५६ तपखिन् २६२ ४२ 1 ३२१ ५५ तपस्विनी १७४ १३४ [२९१ ४ ३ तम ४० । ४३२ २०२ ५४ तलिन ___ ४१८ १२७ | तमस् | तल्प ४१९ १३१ तल्लज तमखिनी ४४ | तष्ट ३८२ ९९ . . [१५१६० तस्कर ३४५ २४ तमाल ४६० ३३ ७५ १० तमालपत्र २४५ तात .२१२ तमिस्र २८ तात्रिक : २७० १५ तमिस्रा तापस २६२ ४४ ४ तापसतरु १४४ तमोनु तापिच्छ १५१ ६८ तमोपह ४४० २२८ तामरस १०७ ४० तरक्ष १८६ | तामलकी १७१ १२७ तरङ्ग ९४ ५ तामसी . ४५ ५ ११३ । तरङ्गिणी १०४ ३० ताम्बूलवल्ली १६९ १२० ताण्डव ४६. ७० ३ ३४ ४४४ तदात्व तमी ट. ३४९ ३४ तदानीम् २७५ ४४९ २११ २२६ तनय टिभिक ४६० १९९ ३५ टीका टुण्टुक १४७ ५३ | । ३७१ (४१६ Page #497 -------------------------------------------------------------------------- ________________ . ३३ J१३९ ४४ तिरीट तुन्न तार्क्ष्य [ १३ तुमुल तुम्बी तुरग तष २८० ताल १३२ तेजस . शब्दानुक्रमणिका। शब्दः पृष्ठम् • श्लोकः | पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोकः ताम्बूली १६९ १२० तिमित... ३८४ १०५ तुण्डिल. २२२ ६१ तूष्णीम् ४४५ ९ ताम्रक, ३३४ ९७ तिमिर ८७ ३ था . १६. १६० ९५ | तृण १८५ १६७ ताम्रकर्णी - ३१ ५ तिरसू . 1१७१ १२५ J४४३ २५६ तृणम १८६ १७० ताम्रकुट्टक तुत्थाजन ३३५१ ३४१ : ८ ४४५ तृणधान्य - ३१० २५ तुन्द २२९ तिरस्करिणी २४४ १२० ताम्रचूड ७७ १९३ : तृणध्वज १८२ १६० तिरस्क्रिया ७९ तुन्दपरिमृज ३४४ तृणराज १८५ १६८ तार तुन्दि .२१६ ।४२६ तृणशून्य १५२ तुन्दिक ६९ ।४५९ तारकजित् ३० २१६ १७ ४४ तृण्या तिरोधान १८५ १६८ तुन्दिल तारका ३४ तृतीयाकृत ३०४९ तिरोहित तारा ३०० १७१ १२७ तुन्नवाय तृतीयाप्रकृति २१५ तिर्यच ३४०. ६ ३९ तारुण्य २१५ ३६१ तुवरिका १७२ १३१ तृप्त तृप्त३८३ १०३ (१४२ तृप्ति ३२२ ५६ ४२२ २१८ ४९ तिलक तार्यशैल २२२४६५ १८० ३३५ १०२ ।३२१ २४५ १२३ तृष्णक (३१७ २८० ३५० ४३ १८५ १६८ तिलकालक २१८ ४९ तुरङ्गम २८० तृष्णा ४०५ २३१८३ ५ तिलपर्णी तेजन तुरजवदन २४७ २९ १८२ १६१ तुरायण तेजनक ३८६ १८३ १६ तिलपिञ्ज, ३०७ तालपत्र २३८ १०३ तेजनी तुरासाह् १५७ , ८३ १७ तालपर्णी तिलपेज १७० : १२३ ३०७ तिलित्स तुरीय २४५ १ तालमूलिका १६९ ११९ तुरुष्क ।४३९ २३४ तिल्य . २४६ १ तालवृन्तक . २५० १४० तेजित ३७९ तालाङ्क तेम ३९४ -तुलाकोटि २४० १ [१७१ १२७ तेमन . तिष्य ३१७ ४२२ १४७ तुलामान ।१८६ १७० ३३० तैजस . ३३४ तालु तिष्यफला १४५ .. २३४ तुल्य १४७ ५७ तैजसावर्तनी ३४८ तुल्यपान ३२१ तावत् ४४१ तैत्तिर २०२ तीक्ष्ण २३३४। तुवर तैलंपाता ४५१ तिक्तक. ४०६ [१४७ ५८ १८० तुष 1 ३०९ तैलपर्णिक २२ २४७ १३१ तीक्ष्णगन्धक १३८ तिक्तशाक १३६ तैलपायिका १९६ तिग्म ४३ तीर ९५ तैलीनवत् ३०४ तिङ्सुबन्तचय ६३ ४१२ तुषित तैष ४८ तीव्र तितउ - ३१० २६ | तोक . २११ तीव्रवेदना तूण २९३ ८८ तोक्म ३०६ १६ तितिक्षु . [४४० २४ तूणी . तोटक ४५९ तु . २४४४ वित्तिरि . २७८ तिथि .. (४४७ , १५ ४३ तूर्ण २७६ । ३०५ १२ तिनिश १३ २६ तुङ्ग १४२ . ४२ ॥ तोदन ।३७२, ७० ३०५ विन्तिडी , १४३ तुङ्गी १७५ १३९ । ३३७ १०६ तोमर .. २९५ तिन्तिडीक ३१४ तूलिका . . ३४८ - ३२ | तोय . ९३ तिन्दुक . १४१. -तुण्ड ..२३३ . ८९ तूवर .. ४२५ १६५ तोयपिप्पली १६५ १११ बिन्दुकी - ४५१ . १६८ ११६ तूष्णींशील. ३६२ ३९| तोरण १२२ १६ तिमि . १०० १९ ।१७५ १३९ तूष्णीक.. ३६२ ३९ तौयत्रिक ७५ १० तिमिशिल. १०० २०, तुण्डिभ... २२२ - ६१. तूष्णीकाम् .. ४४५ १ यक .. ३८४ १०७ अमर० ६२ ८ तिल्व तुला ताली ::...:. :: :: ::kssist rur १६ तुषार तीर्थ १५ तुहिन तितिक्षा तूणीर २९३ . ८८तोत्र तुच्छ EEEEEEE : Page #498 -------------------------------------------------------------------------- ________________ २६ अमरमूलस्थशब्दानामकारादिक्रमेण पृष्ठम् को त्रपा त्रपु दर्दुण ar . ३७ दण्ड दर्भ त्रोटि में 43 44 43 44 4-4.--3444 १३ ७४ त्वक्षीरी त्रिककुद् त्रिकटु ३१९ ४४ ४३३ २०६ त्रिखट्ट ५ ६ ...* * ध न न न न न न तु व a g a g aa ga REFREE . . . . . . . . . . . व बहु के 4 3 REFERENTERTREEEEEETTER ६३६... . * 44 अ . इस इ. २३६५३ . . १ शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः त्याग २५९ २९ त्रिसीत्य ३०४ ९ | दक्षिणार्ह ३५४ ५ दरत् ७९ २३ | त्रिस्रोतस् १०४ ३१ | दक्षिणेय ३५४ ५ दरिद्र ३३७ १०५ त्रिहल्य ३०४ ९ दक्षिणेर्मन् ३४५ १२६ ॥ । ६४ ३ | त्रिहायणी ३२५ ६८ दक्षिण्य ३५४ दर्दुर १०२ २४ त्रयी (१७१ १२५ दग्ध ३८२ २२१ ५९ त्रस ३७३ ७४ | त्रुटि दग्धिका ३१९ दरोगिन् २२१ ५९ त्रसर ३९३ २४ [४१ दर्पक १२ २५ त्रस्नु ३५९ २६ दर्पण २५० १४. [३८४ १०६ |४०८६९ ।४०४ ४२ त्राण ३८८८ २०० दण्डधर १८४ १६६ ३६ २४ ५९ त्रात ३१३ ३८४ १०६ ३४ दण्डनीति त्र्यम्बक ६५ दर्विका १६९ ११९ त्रायन्ती १७८ १५० त्र्यम्बकसख दण्डविष्कम्भ ३२६ २८ दीकर त्रायमाणा १७८ १५० त्र्यूषण ३३९ १११ दण्डाहत ५३ ३२१ त्रास ७९ [ ४६ दद्रुघ्न, २१ १७७ १४७ दर्श दधि ३३८ त्रिक ३२० ४८ ५१ १०९ ।२६४ २२८ त्वक्पत्र १७४ १३४ दधित्थ १३५ २१ दर्शक २६८ १२४ त्वक्सार १८२ १६० ३३९ १११ दधिफल २१ दर्शन - १३५ ३९५ .३१ [१३१ १२ | दल १३२ दधिसक्तु त्रिका १४ १०३ २७ | त्वच २२३ ६२ दनुज दव त्रिकूट १२४ २ त्वच १७४ १३४ दन्त २३४ ९१ | दवसित ११७४ ४६२ ४१ त्वचिसार १८२ १६० दन्तधावन १४५ दविष्ठ ३७२ ६९ त्रिखट्टी ४६२ त्वरा ३९४ दन्तभाग २७८ दवीयस् ३७२ ६९ त्रिगुणाकृत ३०४ १३५ त्वरित २१ दशन र त्रितक्ष २३४ ४६२ ९१ ४१ 1 २८८ ७३ | दन्तशठ 1 १३६ २४ दशनवासस् २३३ ९. त्रितक्षी ४६२ ४१ त्वरितोदित ६९ दन्तशठा १७५ १४० दशबल त्रिदश ५ ७ दन्तावल २७६ ३४ दशमिन् २१६ ४३ त्रिदशालय दन्तिका १७६ दशमीस्थ ४१२ ८५ त्रिदिव दन्तिन् त्रिदिवेश [२४२ ११४ दन्दशूक दशा त्रिपथगा १०४ ३१ । ४३५ २१६ दभ्र ३६९ [१६४ १०८ त्विषांपति द्रशानीकिनी २९० ८१ २७२ त्सरु २९४ दम 1३८७ त्रिपुरान्तक १३. ३३ दमथ त्रिफला ३३९ दर | दंश १११ १९७ २१ ५९ | दमित त्रिभण्डी १६४ १०८ दंशन दहन २२ ५५ दमुनस् त्रियामा ४४ ४ दंशित दाक्षायणी ३८ दम्पती २१४ त्रिलोचन १३ ३२ दंशी १९७ दाक्षाय्य १९५ दम्भ २६६ ५८ दंष्ट्रिन् त्रिवर्ग १८७ दम्भोलि J१५० ६४ । २७२ १९ ३४४ १९ । ४६२ ४२ दम्य ३२३ ६२ त्रिविक्रम दक्षिण ३५५ ८ दया ७८ १८ दाडिमपुष्पक १४५ ४९ त्रिविष्टप दक्षिणस्थ २८५ ६. दयालु ३५६ १५ दाण्डपाता. ४५१६ त्रिवृत् १६४ १०८ दक्षिणा ३० ३०१ दयित ३६७ ५३ दात ३८३ १०३ त्रिवृता १६४ १०८ ७९ २१ दात्यूह १९४ २० त्रिसंध्य ४४ ३ । दक्षिणारुस् ३४५ २४ | ११ .४२९ १८४ 'दात्र ३०५ १३ २६ २७ त्वष्ट ३८२ त्वष्ट WW 6003 विष् त्रिपुटा १७१ १२५ दस्यु २६९ ११ ३४५ ॥ २८६ २८६ ८२ दाडिम दक्ष २० Page #499 -------------------------------------------------------------------------- ________________ १४ दिवा । ४२० १३ २८ दृब्ध (२६२ ४२ १० दिवाकीर्ति३४१ م س दृषद् ३२६ ७३ | दिवौकस ش ९१ दृष्टि J२३५ 212 देव تم र ५३ दुर्जन २८ दुर्दिन المی २२० शब्दानुक्रमणिका । शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः २५९ २९ दुग्ध ३२० ५१ । २७ ६७ दिवू दान दुग्धिका १६२ १०० दृढ २७७ ३७ दिवस ४४ २ | दुद्रुम १७८ (४०४ दानव १२ दिवस्पति १७ दृढसंधि दानवारि दुन्दुभि ४४४ दृति दानशौण्ड दिवाकर ४० दुरध्व ११५ दुरालभा १५९ दान्त J४३५ २३८१ ।३४४ १९ दुरित १३ 1 २३५ ९३ दान्ति | दिविषद्. ५ ८ दुरोदर ४२६ १७१ १२४ दापित दृष्ट २७५ २७१ ४३७ - २६६ | दुर्ग . दाम ३२६ ७३ | दिवाकस् ५ ७ | दुर्गत दृष्टरजस् २०६ दामनी ३२६ दिव्यगायन ४१९. दृष्टान्त दुर्गति दामोदर ९ १८ | दिव्योपपादुक ३६६ दुर्गन्ध दाम्भिक ३९९ १७ दिश् . 1४०३ ३८ दुर्गम दायाद ४१२ ८९ दिशांपति दृष्टेम्दु ४६ ९ ३१ दुर्गसंचर दार २०४६ दिश्य ३१ २ दारद ९. ११ दारित देवकीनन्दन ३८२ १०.. 'दिष्ट J१३१ १३ १२ देवकुसुम २४५ १२५ दारु 1१४६ दुर्नामक दिष्टान्त ५४ ५३ ११६ देवखातक १०३ २७ दारुण ७८ २० दिष्ट्या ४४६ दुर्नामन् १०२ देवखातबिल १२६६ दारुहरिद्रा १६२ १०२ दीक्षान्त २५८ दुर्बल २१६ देवच्छन्द २३९ १०५ दारुहस्तक: ३१३ ३४ दीक्षित २५३ दुर्मनस् | देवजग्धक १८४ १६६ दाघाट १९३ १७ दीदिवि ३१९ ३६२ देवतरु दार्विका ३३५ १०१ दीधिति दुर्वर्ण ३३३ देवता दार्वी १६२ १०२ ३६६ देवताड १५१ दाव ४३३ २०६ दीनार दुहृद् २६९ देवदारु __ १४६ दाविक १०६ दीप ३६ २४९ १०२ २४ देवयच् दाश दुश्चयवन ६३५२ ४५ दाशपुर दीप्ति १७३ दुष्कृत ५१ ४१७ ११७ दास ३४३ दीप्य देवभूय ४४८ २६५ ५२ दासी दीर्घ ३७२ देवमातृक ११४ दुष्पत्र दीर्घकोशिका १०२ दासीसभ १७२ १२ ४५८ देवयज्ञ २५४ दुष्प्रधर्षणी १६७ ११४ दासेय दीर्घदर्शिन् २५१६ ३४३ देवयोनि दुहित दीर्घपृष्ठ दासेर २११ ८९ ३४३ २८ १७ देवर दिगम्बर ३६३ दूत दीर्घवृन्त ३९ १४७ ५७ देवल ३४२ २०९ दीर्घसूत्र दिग्गज देववल्लभ १३६ J२९३ ८८ दीर्घिका १०४ २८ २७१ १६ देवशिल्पिन् ४०३ ३८३ १०२ देवसभा दित . ३८३ १०३ 1४५७ २३ ३७२ ६८ देवाजीव ३४२ दितिसुत ७ १२ दुःप्रधर्षणी १६७ ११४ दूरदर्शिन् २५१६ दिधिषु २१० २३ | दुःषमम् ४४७ १४ १८२ १५८ देवी २१५७ ८३ दिधिषू - २१० २३ दुःस्पर्श १५९ ९१ दूषिका २२५ ६७ (१७३ १३३ ४४ २ दुःस्पर्शा १६० ९४ दूष्य २४४ १२० | देव २१३ ३२ दिनान्त ४४३ । दुकूल २४१ ११३ ! दूष्या . २७९ ४२ देश ११३८ दुर्मुख दीन दुर्विध दीपक ३९८ २१३ ३२ २७१ | दूती AA दिग्ध 1३७९ ९. दूर दिन Page #500 -------------------------------------------------------------------------- ________________ देह धर ३८६ ११२ / द्वितीया । दैतेय दैत्य or. ११ २७ . mm २९४ . दैन्य २६९ rv० दैवज्ञ ८५ दोला द्वेष्य दोषा २८ अमरमूलस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोका देशरूप २७३ २४ द्राक् ४४३ २ द्विजाति २५१ ४ धम्मिल्ल २३६ ९४ २२६ १ द्राक्षा १६४ १०७ द्विजिह ४१९ १३३ १२३ १ देहली १२० १३ द्राधिष्ठ २०४ ५ धरणि ११० २ द्राविडक १७४ १३५ द्वितीयाकृत ३०४ | धरा ११. २ १२८ द्विप २७६ ३४ धरित्री ११० २ दैत्यगुरु द्रुकिलिम १४६ द्विपाद्य २७४ ५२ २४ दैत्या २७६ १७० द्विरद द्रुघण दैत्यारि द्विरेफ द्रुण १९२ । ४२१ १३९ १९८ २९ धर्मचिन्ता द्विष् ८१ २६९ ४२३ १५३ द्रुणी २८ दैर्घ्य धर्मध्वजिन् द्विषत् २६६ २४२ ५४ २७ १७९ द्विसीय धर्मपत्तन ३१४ ३६ द्विहल्य ३८२ ७ १३ दैव(तीर्थ) २६५ द्विहायनी धर्मराज २ २४ १२८ द्वीप (४०२ द्रुम दैवज्ञा ३१ द्रुमामय २४५ द्वीपवती १०४ ३. धर्मसंहिता ६५६ दैवत दुमोत्पल १४८ द्वीपिन् १८६ धव . (२१३ १३५ (१६० द्रुवय ३३० द्वेषण २६९ धवल ५९ १३ १२८३ द्रुहिण धवला दोषज्ञ २५१ २७१ द्रोण धवित्र २८३ द्वैप २५७ २३ दोषैकदृश् ३१७० द्रोणकाक द्वैमातुर १२४ १९४ | धातकी द्यष्ट ४५१ . द्रोणक्षीरा ३२६ दोहद द्रोणदुग्धा ३२६ धातु 1४.८ ६५ दोहदवती २२० घट द्रोणी धातुपुष्पिका १७० १२४ द्यति३६ १७ १६० धातृ ८ १७ द्रोहचिन्तन ५६ धन ३३१ धात्री ४२७ १७६ धुमणि द्रौणिक ३०४ धनंजय २२ धाना ३१९ ४७ द्युम्न ३३१ १२०१ ३८ धनद द्वन्द्व धानुष्क २८७६९ ३५२ ११२ धनहरी १७२ धान्य ३०८ २१ द्यूतकारक ३५२ द्वयातिग २६३ धनाधिप धान्यत्वच ३०९ द्यूतकृत् द्वाःस्थ २६८ धनिन् . ३५५ धान्याक द्वाःस्थित २६८ ३१५ ३८ धनिष्ठा ३८ धान्यांश द्वादशाङ्गुल २३१ धनुर्धर. २८७ धान्याम्ल द्योत ३१५ द्वादशात्मन् १४० ३९ ४० ३५ धनुष्पट ३२० द्रप्स धामन् धनुष्मत् ५१ २८७ ४१८ द्वापर ४२५ धनुस् २९१ १२२ धन्य ३५३ १६८ ११७ द्रवन्ती १५८ द्वार ११२ धाय्या २५६ २२ धन्वन् द्वारपाल २६८ धारणा २९७ १०२ २७४ २६ द्विगुणाकृत ९० ३०४ धन्वयास. १५९ धारा | ३३१ २८२ - ४१ |४०६ (१९८ धन्विन् ३२ २८७ धाराधर द्विज - ३२ . ७ ( ४५७ २२ १४०२ ३० धमन १८३ १६२ धारासंपात ३३ ११ (३३१ ९० द्विजराज ३४ १५ धमनि २२४ ६५ धार्तराष्ट्र १९६ २४ द्रव्य ११२३ ४२३ १५४ 1 द्विजा १६९ १२० धमनी . १७२ १३० धावनी १६० ९३ दोस् २३० . [१२७८ द्यति धत्तूर ४३ ३४ १. २८ धूत ८ १५८ ८४ धामार्गब द्रव द्वार १२२ २९१ ९ Page #501 -------------------------------------------------------------------------- ________________ २९. धिकृत नड १७२ ETTERS, नल्व भुव नव २१४५ नद धुत धुनी ५५ .. शब्दानुक्रमणिका शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः ( शब्दः पृष्ठम् श्लोकः धिक् . ४४० २४० धेनुष्या ३२६ , ७२ नटन , ७५ १० नर्तन : ७५ १०. धैनुक .. ३२३ ६० नटी १७२ १२९ नर्मदा १०५ : ३२ ३८० ९४ धैवत : ७१ (१८३ १६२ नर्मन् ८४ .३२ धिषण धोरण २८४ ५८ १४६० ३३ नलकूबर . २९ ७० धिषणा ५५ धौतकौशेय २४१ ११३ नडप्राय नलद १८४ १६४ धिष्ण्य , ४ | धौरितक २८२ ४८ नडसंहति १८५ १६८नलमीन . धी. धौरेय .. ३२४ ६५ नज्या १८५ १६८ नलिन ... १०७ ध्याम १८४ १६६ नड्वत् ११३९ नलिनी धीन्द्रिय | नड्वल...११२ नली धीमत् २५१ १२९८ | नत ३७२ . ७१ ११६ १८ धीमती २०८ नतनासिक २१६ ४ धीर २११ नवदल १०९ - १६७ ११५ नही १०४ नवनीत ३२१ : ५२ २९ धीवर १२५८ २५ धीशक्ति ३९३ नवमालिका १५३ ध्वज २९७ नदीमातृक ११४ १२ नवसूतिका ३२६ धीसचिव नदीसर्ज, १४४४५ ॥ २६७ ध्वजिनी २८९ २४१ ११२ नवाम्बर नद्धी ३७८ ध्वनि :३४८ ३१ १०४ ननान्ह नवीन ध्वनित २१२ ,३७५ : ७७ २२ धुर् . . नवोद्धृत . ३२१, ५२ २८३ ३८३ १०४ ननु ४४१ २४८ । नव्य ३७५७७ धुरंधर ३२४ . (१९४ | ननुच ४४७ १४ ध्वात नष्ट ३०० धुरीण ३२४ । ६५ नन्दक १३ २८ नष्टचेष्टता ८४ ३३ धुर्य ध्वान नन्दन नष्टामि नन्दिवृक्ष २६६ धूत १७१ १२८ ३८४ १०७ ५३ नन्द्यावर्त नष्टेन्दुकला धूपायित ३८३ १०२ २१५ नपुंसक ३९ नस्तित ३२४ ६ धूपित ३८३ १०२ नस्योत ३२४ धूमकेतु . .४०७ ५८ नकुलेष्टा २१२ १६७ १ २९ नहि धूमयोनि ३२ - ७ नक्तक २४२ नभस् धूमल नक्तम् ४३८ धूम्या नकमाला २३२ ३९७ १४४ नाक नभसंगम १९८ ३४ नक धूम्याट - १९३ १०१ नभस्य ४९ १७ . ११४ धूम्र. ६१ १६ नभखत् नक्षत्रमाला धूर्जटि २५ ६३ | नाकुली १६७ ११४ नक्षत्रेश ..४४८ १५५ १८ नमसित ३५१ ३८३ १०१ |.२७६ . ३४ नख नमस्कारी १७६ १४१ २३३७ १०५ धूर्वह ३२४ नखर नमस्या २६. ३ धूलि . २९६ नमस्थित ३८३ १० नगरी नागकेसर धूसर नमुचिसूदन १५० ६५ ४३ १७ धृति नगौकस् ४०९ १९८ नय नागजिविका ३३८ १०८ ३८९ ३६३ नयन नागबला . १६८ ११७ धृष्ण नगहू ३५१ नर २०३१ (२०६८ नरक ९१ १ नार. ४२९ नग्निका १८८ धेनु १२०८ १६ नरवाहन ' २८ नागरण १४१ २७७ (१४७ . ५६ नर्तक ७५ ११ नागलोक ८६ . १ २३४२ १२/ नर्तकी ७४ , ८ नागवल्ली ६९ १२. ध्वस्त १२० नप्त्री २९ नक्षत्र नमस् .८३ नाग नग २३१ ४०० ११६ नग्न ३८ ६३१५ नागर धृष्णि धेनुका १३९९ Page #502 -------------------------------------------------------------------------- ________________ ३० अमरमूलस्थशब्दानामकारादिक्रमेण नाश ३२८ २२ ८९ निगाद नाडी (४०४ १३८ ४९ ७४ ३७१ $ ३४८ २ नित्य ३४१३५२१REETERMERESETTE २५० १९ (४४८ शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् नागसंभव ३३७ १०५ ३०१ ११६ निगम ६११६ निभ · ३५० , ३७ नागान्तक १३ नासत्य २१ ५१ १४२१ १४० निभृत नाव्य ७५ १० १२१ १३ | निगरण ३९६ ३७ | निमय नासा नाडिन्धम ३४१ ३९० १२ निमित्त नासिका २३३ ८९ निगार निमेष २२४ ४७ ११ नास्तिकता निगाल २८१ ४८ २३०८ निम्न ९८ १४ निःशलाक २७३ २२ निग्रह ३९० १३ निम्नगा नाडीव्रण २२० निःशेष ३७१ ३९६ १४९ ६२ नाथवत् निःशोध्य ३६८ निघस ३२२ निम्बतरु १३७ २६ निःश्रेणि १२३ निघ्न नियति नाद निःश्रेयस निचुल नियन्तृ २८५ . ५९ १४१ ३८ निःषमम् निचोल २४३ ११६ नादेयी । १५०६५ निःसरण १२३ १९ निज नियम ४०२ ३२ । १६८ ११८ निःख ३६६ २६५ ४९ नितम्ब २२८ ४४१ २४७ नियामक निकट ९७ १२ नाना नितम्बिनी २०४ ४४४ - ३ निकर नियुत ४५७ २४ २०१ ३९ नितान्त २७ नानारूप ३८० निकर्षण नियुद्ध , २९९, १०६ १२३ नान्दीकर ३६२ नियोज्य निकष ३७३ ७२ निर् नान्दीवादिन् ३६२ निकषा निरन्तर नापित ३४१ १० निरय ९१ १ निकषात्मज (२८४ ५६ निदान निरर्गल . ३७७ २४२० १३७ निकामम् ३२२ निदिग्ध ३७८ निरर्थक ३७६ ४५२ निकाय निदिग्धिका १६० निरवग्रह ३५७ नाम ४४२ २५१ | निकाय्य ११७५ निदेश २७३ निरसन नामधेय (३९१ १५ निद्रा नामन् निद्राण ३६१ ३३ निरस्त २२९३ नाय ३८९ निकारण ३०० ११२ निद्राल । ३६३ ४० नायक ३५५ ११ निकुञ्चक निराकरिष्णु ३६० निधन ११६ निकुञ्ज १२७ नारक १४१७ १२३ निराकृत ३६३ २० ४८ नारद निकुम्भ १४४ निधि ५३ २९ ६२६६ निराकृति नाराच २९३ ८७ २०१ निधुवन निकुरम्ब २६६ निरामय २२१ नाराची ५७ ३४८ निध्वन . ३९५ ३६३ ४१ निरीश नारायण निनद निरोध ३९० १३ नारायणी १६२ निकृति ८२ ३० निनाद निति ९१ १२ निकृष्ट निन्दा नारी (१४५ ६८ निकेतन ११७ ४ निप ११५१ ७० नाल १३०८ निकोचक १३८ २९ निपठ निर्ग्रन्थन ३०० ११३ नाला १०८ निक्कण ___७१ २४ निपाठ ३९४ २९ निर्घोष नालिका ३१४ निक्काण ७१ २४ निपातन ३९४ २७ | निर्जर ५ ७ नालिकेर १८५ १६८ निखिल ३७१ निपान १०३ २६ निर्जितेन्द्रियनाविक ९७ १२ | निगड २७८ ४१ निपुण ३५३ ४ ग्राम . २६३ ४३ १० निगद नाव्य ३९. १२' निबन्धन ७४ निर्झर १२६५ १९ निदाघ नाभि निकार ३३१ ८८ १७६ निकृत ३ २०३ 2G निर्गुण्डी ६१०८ Page #503 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका। 9 23 2 ބޯ 9 8 ४४. ३४३ नीचस् निष्क निर्वहण १३०० ११२ निष्कला नेत्राम्बु नीर नारी शब्दः पृष्ठम् - श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् पृष्ठम् लोकः निर्णय . ५६३ निशित ३७९ ९१1 निस्राव ३२. ४४२ २५० निर्णित ३६८ ५६ निशीथ ४५ 1४४७ - १६ ६ निखन निर्णेजक ३४२ निशीथिनी ४ निखान नूपुर .. २४० १०९ निर्देश -२७३ निश्चय निहनन ३०० ११४ नृ . २०३ निर्भर निश्रेणी - १ निहाका १०१ २२ नृत्य ७५ निर्मद २७७ निश्रेयस - ५ निहिंसन ३०० ११३ | नृप २६७ निर्मुक्त निषङ्ग २९३ निहीन ३४३ १६ नृपलक्ष्मन् २७५ निर्मोक निषङ्गिन् २८७ ६८ १७ नृपसभ निषद्या निर्याण निह्नव ११६ । ४३३ २०८ नृपासन २७५ निर्यातन निषद्वर ९६ ४१७ नीकाश नृशंस निषध १२४ निर्यास ४२३ १५३ नीच नृसेन नियूह ४३९ २३६. निषाद ४४७ नेतृ ३५५ ३४४ निर्वपन(ण) २५९ ३० नीड २०० २३५ निषादिन् २८५ निर्वर्णन ३९५ ३१ | निषूदन । नीडोद्भव १९८ 1४२८ नीध्र १२१ २३५ १३ नीपत १४३ नेदिष्ठ ३७२ २१० २१ नेपथ्य निर्वाण निष्कासित ३६३ निष्कुट १२७ १०३ नील निर्वात निष्कुटि १७० १२५ ।२८४. नीलकण्ठ नेमी निष्कुह निर्वाद १३२ . १३७ १३ 1४१२ ९. निष्क्रम ३९३ २५ | नीलङ्गु .. १९१ नैकमेद निर्वापण:- ३०० नित ) ७६ १५/ नीललोहित १३ ३३ निर्वाय ३५६ - 1४०३ ४१ नीला । ४२१ निर्वासन ३०० J३१७ | नीलाम्बर निष्ठान नैचिकी ११ ३२४ ६५ निवृत्त ३८२ 1 ४१७ नीलाम्बुजन्मन् १०६ ३७ नेपाली ३३८ १०० (३५० निष्ठीवन नमेय नीलिका निर्देश १४५ ७० ३२८ ८. नैयग्रोध नीलिनी १३४ १८ ७६ निर्व्यथन निष्ठेव नीली निर्हार ३९१ निष्ठेवन नीवाक ३९३ २३ नैष्किक २६ निर्हारिन् ५९ ११ निष्टयत ३७८ नीवार ३१० नैचिंशिक २८८ ७० निर्हाद ७. २३ निष्ठ्यूति ३२८ नो ४४६ निलय ११७ ५ निष्णात ३५३ २०१ ३९ निष्पक्क ३८१ ९५ नीवृत् ११३ नौकादण्ड निवात ४११ ८४ निष्पतिसुता २०७ नीशार २४३ १ नौतार्य २५९ ३१ निष्पन्न ३८२ १०० [२४२ ११३ | निष्पाव न्यक्ष , ४३७ २२५ निवीत 1 २६५ निष्प्रभ १३९ ३८२ १०० ४४१ २४८ ३२ न्यग्रोध र निवृत . ३७८ निष्प्रवाणि २४१ ११२ ६७ ११ निवेश २७६ ३७८ न्यग्रोधी निसर्ग १५८ निशा निसृष्ट ३७८८८ नुन्न ३७८ न्यङ् ३७२ निशान्त ११७ ५ निस्तल ३७२ ६९ | नूतन न्यङ्कु .. १९० निशापति ३४ १४ | निस्तहण ३०० ११४ | नून | न्यस्त ३७८ लिशाह्वा .. ३१६ ४१/ निस्त्रिंश .१४२, ४१, न्याद . ३२२ ५६ FERENEF | १९८ नयम ३२८ vo निष्ठुर ३८ नैर्ऋत. नीवी निवह ބޭ ނު ކު 2 ކޯގޯ ބޯ ބް ކު ޤާކޯކާބޯ ސް ::FREE निवाप नीहार " ८८ नुति नुत्त ८८ Page #504 -------------------------------------------------------------------------- ________________ अमरमूलस्थशब्दानामकारादिक्रमेण ॥ पटच्चर १२ ३८१ ८० | पद्मिन् ३ २०० EFFEEEEEEEEEEEEEEE FEEEEEEEEET FEERIEEEEEEEEEEEEEEEEEEEEEEEEFREE शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः न्याय पचास्य .. १८६ [२४९ १३९ पद्धति पतद्रह ... ११४ न्याय्य २७३ । २५ पञ्जर । ४५९ ।४५६ २१ ।२९ न्यास ३२९ ८१ पञ्जिका ४५१ . पतयालु ३६० २७ ।१०७ न्युङ्क ४५४ १७ पट २४२ ११६ पताका पद्मक २७८ . ३९ न्युज २२२६१ २४२ ११५ पताकिन् २८८ ७१ पद्मचारिणी १७७ १४६ न्यून ४१८ १२८ १२१ [२१३. १४ पति ३५ पद्मनाभ पटल । ४३२ २०१ 1३५५ १० पद्मपत्र १७७ . १४५ पक्कण १२३ २० पटलप्रान्त १२. १४ पतिंवरा २०५७ पद्मराग ३३२ ९१ ३७९ ९१ पटवासक २५० पतिवन्नी १३९ पक्क २०७ ( १२ २७ ७३ पतिव्रता पद्मा २१५९. ८९ पटह 1 २९९ १०८ पत्तन ११६ । १७७ १४६ (१८० (२८७ पद्माकर १०३ २८ | पत्ति २२९० पद्माट १७७ १४७. ।२९३ ८७ पटु पद्मालया १२ २५ ४३६ २२० पत्तिसंहति २८७ पक्षक १२१ . १४ २७६ ३५ पटुपर्णी १७५ १३८ पत्नी २०४ पद्मिनी १०७ ३९ पटोल १८० १५५ (१३२ पक्षति १२०० पद्य ४५९ । ३१ पटोलिका ४०९ १६८ ११८ | पत्र पद्या . ११४ १५ पक्षद्वार 1 २८४ ४५४ १२१ १७ पनस १४८ ( ४२८ १७९ ६१ पक्षभाग २७८ पट्टिका १४२ पनायित पत्रपरशु ३८५ १०१ ३४८ ३२ पक्षमूल पट्टिन् २०० १४२ पनित ३८५ १०९ पत्रपाश्या २३८ १०३ पष्टिश पक्षान्त ४६ ४५६ पन्न ३८३ १०४ १९८ पत्ररथ (३३१ ३३ पक्षिन् १९८ पक्षिणी ४५ | ३५० पत्रलेखा २४४ १२२ पन्नगाशन २३५२ पक्ष्मन् १३ ४१७ १२१ (२४७ १३२ । ३३९ १११ २३२० ५१ पत्रालि २४४ १२२ । ४३९ २३३ पङ्किल११३१. पणव (१९२ १५ पयस्य पणायित ३२० ५१ पङ्केरुह १०७ ४० | पयोधर (१२८ पणित ४२५ १६३ 1 २९२ ८७ पङ्कि २३३०८४ पणितव्य । ३२९ । ४३० १९१ ४०९७२ | पण्ड २१५ J१४७ परजात प१२१८ ३४३ ४८ १८ । २४१ पण्डित ११३ परतन्त्र ३५७ पथिक पर्चपचा। १६२ १६ पण्य पचा ' ३८८ परपिण्डाद ३५८ पथिन् | पण्यवीथिका ११७ ११४ १९४ परभृत् २० पञ्चजन. २०३ पण्या १७८ १५० पथ्या परभृत १९४ पञ्चला १९ ३०१ ११६ २२६ पण्याजीव ३२८ पञ्चदशी ४६ ७ पतग १९८ ४१३ परमम् ४४६ १२ पञ्चम पदग ६६/परमा . ३५ १५ [१९७ २८ पञ्चलक्षण. ६५: ५ पतङ्ग पदवी ११४ १५ | परमान्न २५७ पञ्चशर , १२ पतङ्गिका १९७ पदाजि २८७ ६६ | परमेष्ठिन् ८ १६ पञ्चशाख २३१ पतत् १९८ ३३ | पदाति २८७ ६६ परम्पराक २५८ २६ पञ्चाङ्गुल १४५ पतत्र २०० .३६ | पदिक २८७ परवत् ३५७ १६ पञ्चालिका ३४७२९ पतत्रिन् १९८ ३३ | पद्ग २८७ ६७ परशु . २९४ पन्नग ३५२ पत्राङ्ग पङ्क ५१ २३ पयस् २६९ ११ (४१५ १०६ पर पत्रोर्ण २५१ १०२ १४८ पद् पद. २८७ । ४०० ८१ Page #505 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका। ३३ १० परुत् । ३९० १३ पर्कटी शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोकः परश्वध २९४ ९२ परिदान. ३२८ ८० परीभाव ७९ २२ परश्वस् ४४९ २२ परिदेवन परीवर्त ३२८ ।४३२ २०२ परश्शत ३७० ६४ परिधान २४३ ११७ परीवाद पलगण्ड ३४० . ६ परीवाप ४१८ पलंकषा १६१ ९८ पराक्रम २९७ १०२ परिधि 1४२० १३८ 1४१४ ९७ | परीवार ४२६ १६९ पलल । २२३६३ परिधिस्थ परीवाह J१३४ १७ २८६ पलाण्डु . १७८ १४७ पराग परीष्टि २६० ३२ पलाल ३०९ २२ परिपण . ३२८ परीसार ३९२ २१ (१३२ १४ पराङ्मुख ३६१ ३३ परिपन्थिन् २६९ ११ परीहार ४२६ १६९ पलाश २१३८ पराचित ३४३ १८ परिपाटी २६१ परीहास ८४ ३२ ।१८० पराचीन ३६१ ३३ परिपूर्णता २४९ १३७ ४४८ २० । पलाशिन् १९८५ पराजय ३०० १११ परिपेलव १७३ १३१ परुष पलिक्नी २०७ १२ पराजित ३०० ११२ | परिप्लव ३७४ ७५ परुस् १८३ १६२ पलित २१५ ४१ पराधीन | परिबर्ह ४४० परेत ३०१ ११७ पल्यङ्क २४९ १३८ परान्न ३५८ २० | परिभव परेतराज् २४ ५८ पल्लव १३२ परेवि १४ ३०० ११२ पराभूत परिभाषण ४४९ २१ पल्वल परारि ४४८ २० परिभूत ३८४ परेष्टुका १०६ ३२५ पव परैधित ३९३ पराये २४ ३६८ ५८ ३४३ परिमल । ५९ १० परोष्णी १९६ ६३ । २५ २६ पवन परासन ३०० ११३ १३९ ३२ परासु ३०१ ११७ परिरम्भ ३९५ पर्जनी १६२ १०२ पवनाशन परास्कन्दिन् ३४५ २५ परिवर्जन ३०० पर्जन्य ४२२ १४६ पवमान २५ ६३ परिकर ४२५ १६५ परिवादिनी [१३२ १४ परिकर्मन् २४४ १२१ परिवापित ३७७ १८४ पर्ण १३८ परिक्रम ३९१ १६ परिवित्ति पवित्र २६६ १६८ ५५ परिक्रिया ३९२ २० | परिवृढ ३५५ पर्णशाला पवित्रक ९८ १६ परिक्षिप्त ३७८. ८८ परिवेत्तुं २६६ ५६ पर्णास १५५ ७९ पशुपति १३ ३० परिखा १०४ २९ परिवेष ४२ २३ पर्यङ्क : २४९ १३८ पशुप्रेरण . ३९६ परिग्रह ४३९ पर्यटन ३९ २३७ २६० परिव्याध 1 १४८ ६० पर्यन्तभू पशुरजु ३२६ ११४ पश्चात् ४४१ परिव्राज् २६२ पश्चात्ताप ८० २५ परिघातन २९४ ९१ परिषद् पश्चिम परिचय ३७६ ३९३ २३ पर्यवस्था परिष्कार २३८ - ३९२ परिचर पश्चिमा २८६ ६२ | परिष्कृत २३८ पर्याप्त ३२२ पश्चिमोत्तर ११२ परिचर्या २६० पर्याप्ति परिष्वङ्ग परिचाय्य पांशु २५६ २६१. परिसर २० पर्याय । ४२२ पांशुला २०७ परिचारक ३४३ १७ | परिसर्प ३९२ २० पर्यायशयन २०० ३८ परिणत . ३८१ . ९६ परिसर्या ३९२ पर्युदञ्चन ३०३ ।३८८८ परिणय २६६ ५६ | परिस्कन्द ३४३ १८ पर्येषणा २६०. पाकल ३२ १७१ १२६ परिणाम . ३९१ १५ परिस्तोम २७९ ४२ पर्वत १२३१ पाकशासन १७ ४१ परिणाय ३५२ ४५ परिस्पन्द २४९ पर्वत १८३ १६२ पाकशासनि १९ ४६ परिणाह, २४२ ११४ परिघुत् ३५० । ४१७ १२१ पाकस्थान ३१० २७ परितस् ४४७ । १३ परिस्रुता . ३५० ३९ पर्वसंधि ४५ ७ परित्राण ३८७ ५ परीक्षक ३५४ ७ पशुका २२६ ६९ | ३३८ १०९ अमर. ६३ पवि ११८ ३ १४ परिघ २९४ ९१ ६१ पर्यय २५५ १५ 2035 ३ . ११४ १४ पाक ४२ २२६ ६९ / पाक्य १३१४ Page #506 -------------------------------------------------------------------------- ________________ अमरमूलस्थशब्दानामकारादिक्रमेण पिचु पादू पिच्चट . १४२ पाटलि ५४ पान १४ पाठिन् २३० पाणि २७८ ५१ पिट पाणि पिटक २३ शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोका पाञ्चजन्य १३ | पादाङ्गद २४० १०९ | पारिप्लव ३७४ ७५ | पिचिण्डिल २१६ ॥ पाद ४४५७ | पादात २८७ ६७ | पारिभद्र १३७ २६ ३३७ १०६ पाटचर ३४५ २५ पादातिक २८७ पारिभद्रक १४६ ५३ पिचुमन्द १४९६३ पारिभाव्य पादुका १७१ १२६ पिचुल १४२ पाटल ४० । ३०६ ३४७ पारियात्रिक १२४ ३ ३३७ १०५ पाटला १४६ ५४ पादूकृत् ३४१ पारिषद पिच्छ र १९८ ३१ पाद्य २६० पारिहार्य । १४६ पारी ४५२ १० १४४ ४७ | पिच्छा २५४ पानगोष्ठिका ३५१ ४२ पारुण्य पाठ पिच्छिल पानपात्र पार्थिव ३५१ २६७ ३१८ १४४ ४६ पाठा पानभाजन ३१३ पार्वती पिच्छिला 1१४९ - ६२ १५६ ८. पानीय ९३ | पार्वतीनन्दन १७ पिज ३०० ११५ पाठीन पानीयशालिका ११९ पार्श्व पिजर ३३६ १०३ २३१ पान्थ । ३९६४ २७१ पार्श्वभाग पिञ्जल २९७ पाणिगृहीती २०४ ९९ पाप ३१. २६ २२६ पाणिघ ।३६५ ३४२ ४७ पाश्वोस्थि (२२०, ५३ पाणिपीडन २६६ पापचेली १५७ २२७ 1 ३४७ २९ पाणिवाद पाप्मन् पाणिग्राह ३४२ २६९ ।३१२ ३१ पाण्डर ५९ पामन् . २१९ पालन १८५ १८५ १६७ | पिठ १२ 1४२९ १८० २२१ पामन ५८ १७० १२१ ६. | पालकी पाण्डु १३ (३३४ ९८ पाण्डुकम्बलिन् २८३ पामर ३४३ १६ ६१ १४ | पिण्ड २३३६ १०४ पामा २९५ पाण्डुर । ४५४ १८ । ४३१ १९७ पिण्डक २४६ पातक पायस २५७ २४ पालिन्दी १६५ १०८ पिण्डिका २८४ पाताल पायु २२७ ७३ पाल्लवा ४५१ पिण्डीतक १४६ पातुक ३६. २७ पावक २२ ५४ पिण्याक पार पाश २३७ ९८ । ४६० J२५७ २४ पारद ३३५ पाशक ३५२ ४५ पात्र पितामह 1३१३ पारम्पर्योपदेश २५४ १२ पाशिन् २१३ (४२८ पारशव ४३४ पाशुपत १५६ २१२ पात्री ४६२ ४२ पारश्वधिक २८८ पाशुपाल्य, ३०२ पात्रीव | पारसीक २८० ४५ पाश्चात्य ३७६ पितृदान पाथस् पारस्त्रैणेय २११ २४ पाश्या पितृपति (१२६ पारायण ३८६ पाषण्ड २६३ २२६ ७१ पारावत १९२ १४ पाषाण पितृपितृ २१३ ३३ पाद | पारावतानि १७८ १५० पाषाणदारण ४४ ३ ( ४१२ १९४ २५४ १४ पादकटक २४१ ११० पितृवन ३०१ ११८ पादग्रहण | पाराशरिन् २६२ पितृव्य ४१ २१२ ३१ पिङ्गल पादप १२८ ५/पारिकासिन् २६२ ४२ 1 ६१ १६ पितृसंनिभ ३५६ १३ पादबन्धन ३२२ ५० पिङ्गला पित्त पारिजातक / २१ २२२ ६२ पादस्फोट २१९ ५२ (२२९ ७७ पित्र्य(तीर्थ) २६५ ५१ पिचण्ड पादान २२६ ७१ पारितथ्या २३८ १०३ 1४५४ १८ | पित्सत् १९८ ३४ ***********: 75555*************** 056595+355 .. * * * * * * * १४ ८ ५:55 २१९ [२४६ ५३ पालि। १२८ पाय्य [३९८ १ २५ २१० पितृ (२१४ २ १२४ ३३१ पितृप्रसू 55... .. १ ९२ पिक पितृयज्ञ पारावार पिङ्ग Page #507 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका। . ६१ १० पुच्छ पिशङ्ग पुरातन पुरीष पुष्यरथ शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः पिधान ३४ १३ १ ५७ ८४ | (१४० ३४ पुष्कराह १९५ २२ पिनद्ध २८६ १७५ १३९ । 3 । ४२९ १८३ | पुष्करिणी १०३ २७ ३५ पीवन् पुरःसर २८८ पुष्कल ३६९५८ पिनाक २ ।३९९ १४ पीवर पुरतस् पुष्ट ३८१ ९७ पिनाकिन् १३ पीवरस्तनी ३२६ ७१ पुरद्वार १२२ १७ १३४ १६ पुष्प पिपासा ३२१ पुंश्चली 1 २१० २०७ पुरंदर १७ ४१ पुष्पक २९ ७० पिपीलिका ४५१ २०३ पुरंध्री २०५ पुष्पकेतु पिप्पल १३५ २० । पुक्कस ३४४ २० पुरस् पुष्पदन्त पिप्पली १६१ ९७ पुङ्ख ४५४ १७ पुरस्कृत ४११ ८४ पुष्पधन्वन् १२ पिप्पलीमूल ३३८ ११० | पुङ्गव पुरस्तात् ४४१ २४ पुष्पफल १३५ पिल २१८ २८२ ४४२ २५३ पुष्परस १३४ पियाल १४० पुज २०२ ४२ पण ६५ पुष्पलिह् १९८ पिल्ल पुराण. 1३७४ २२१ पुटमेद ९५ ७७ पुष्पवती २०९ २० ६१ १६ पुटमेदन ३७४ पुष्पवत् ४७ १० पिशाच ६ ११ पुटी ४६२ ४२ पुरावृत्त पुष्पसमय ५० पिशित २२३ पुरी . ११६ ३८. २२ पुष्य (२४५ १२४ पुण्डरीक २१०८ पुरीतत् २२४ । ४२२ १४७ पिशुन २३६५ ४७ 1 ३९८ २८३ (४१८ १२७ पुण्डरीकाक्ष पुरु ३७० पिशुना १७३ १३३ पुण्डर्य ११६१ १७१ १२७ पिष्टक, ३१९ ४८ [१८५ १६९ पुण्ड १८३ १६३ पुरुष पिष्टपचन ४०० २० पुण्ड्रक १५२ ७२ पिष्टात २५० ४२४ १५६ पीठ पुरुषोत्तम ९ पूजा . २६० . ३४ । ४२४ १६० पीडन पुरुहू ३००.१ पूजित ३८२ ९८ पुण्यक २६१ पीडा ९२ . पुरुहूत १७ पुण्यजन २५ पीत पुरोग २८८ । ४२३ १५० पुण्यजनेश्वर २८ पीतदारु पुरोगम २८८ [२६३ ४५ पुण्यभूमि ११३ पुरोगामिन् २८८ पीतद्रु 1१६२ पुण्यवत् ६५३ पुरोडाश ४५६ पुत्तिका पूतना २७ १९७ १४८ पुरोधस् पूतिकरज २६८ १४५ २४५ १२४ २११ पुत्र पुरोभागिन् ३६५ (३३६ १०३ पुत्रिका ३४७ पूतिकाष्ठ पीतसालक १४३ पुरोहित । १४८ ४३ २६८ २१४ पूतिगन्धि पीता ३९८ पूतिफली १६१ पीताम्बर ९ पुलिन पूतीक १४५ पीति २८. ४३ पुनःपुनर् पुलिन्द पूप ३४९ पीन ३६९ ६१ पुलोमजा २९ पीनस २१९ पूरणी १४४ पीनोनी १७८ ३२६ । २१ ४८ पूरुष २०३ । ३२१ ५४ पुनर्भू २१० २३ (३७१ पुन्नाग १३६ २५ १३८२ ९० ।४३० १९३ | पुर ११६ १] (४२९ १८६/ पूर्णकुम्भ २७६ ३२ FREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE २०३ ५२ २४ २४९ १३८ पुण्य ३७० पूज्य पीतन पुत्री पुलाक पुद्गल ३.६६६६६३३३३३३३६५ J४४२ ।४४७ पुनर् पुनर्नवा पुनर्भव पुषित पूरित पीयूष १३७ २८ पील Page #508 -------------------------------------------------------------------------- ________________ अमरमूलस्थलशब्दानामकारादिक्रमेण पूर्त पूर्व ७ १२ १२४ ३४७ ४६२ ४२ प्रकृति पेलव . ८ WWW ८०८ .० MA पृथगात्मतार २६१ प्रतन m पोटा प्रगाढ ४४६४४EAXEEEEEEEEEEEE 2' 34 " शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः पूर्णिमा ४६ ७ पृष्ठवंशाधर २२८ ७६ | प्रकामम् ३२२ ५७ २५९ प्रज्ञा २८ पृष्ठास्थि २२५ ६९ | प्रकार ४२५ १६२ । २०८ ११ J३७५ ८० [२८१ पृष्ठ्य प्रज्ञान ४१७ 1 ४२० १३४ । ३९६ ४१ प्रकाश २१७ ४७ पूर्वज २१६ ४३ [१९२ प्रकीर्णक पेचक २७५ ३१ प्रडीन २०० पूर्वदेव ३७ । ३९८ प्रकीर्य J३९३ २५ पूर्वपर्वत पेटक प्रणय । ४२३ १५१ पेटा प्रणव पूर्वेद्युस् पेटी ४४८ ३७१ प्रणाद ६७ ११ पूषन् प्रणाली १०६ ३५ पृक्ति ३८९ ९ पेशल प्रकोष्ठ [२७० १३ पृच्छा प्रणिधि पेशी प्रक्रम 1४१४ १०० २०० पृतना प्रक्रिया प्रणिहित पैठर ३७८ ८६ ३१८ प्रवण २५६ २० पृथक् ४४४ पैतृष्वसेय २११. प्रणीत । ३१८ प्रकाण ४५ पृथक्पर्णी १६. | पैतृष्वस्रीय २११ ९२ प्रक्ष्वेडन पैत्र(अहोरात्र) ५१ प्रणुत ३८५ १०९ २९३ प्रणेय .. ३८ पोगण्ड २१७ ४६ प्रगण्ड • २३० ३७४ ७७ १६ समान १८३ १६२ पृथग्जन प्रगतजानुक २१७ २३२ ८४ ।४१५ १०५ 1 १८३ १६३ प्रगल्भ ३५९ २५ प्रतल । २३२ ८५ पृथग्विध २०५ १५ ४०४ ४४ प्रतानिनी १३० ९ पृथिवी ११० पोत प्रगुण प्रताप २७२ २० (३१४ प्रतापस १५६८१. पोतवणिज् पृथु ९७ [३०२ ११९ प्रति ४४१ २४५ ६० पोतवाह ३८४ 1४३९ २३७ प्रतिकर्मन् ११२ पोताधान २३७ ९९ १०० (२००३८ प्रतिकूल प्रग्राह ३७७ ८४ पोत्र ४२८ पृथुक २३१९ पोत्रिन् प्रतिकृति १८७ ४६१ (३९७ ४०७ | प्रघण प्रतिकृष्ट १२० पृथुरोमन् ९९ १७ पौत्री। प्रघाण १२० प्रतिक्षिप्त २१६ ३६३ ४२ पृथुल ३६९ ६० पौर प्रतिग्रह २९६ २९० १८४ १६६ ७९ प्रचक्र (११० पौरस्त्य प्रलिग्राह ३७५ ३७५ २४९ प्रचलायित ३६१ ८. पृथ्वी २३१४ प्रतिघा प्रचुर (३१६ ४० पौरुष । । ४३६ २२३ प्रतिघातन ३०० ११४ पृथ्वीका प्रचेतस् . २५ १७० १२५ पोरोगव ३११ २७ प्रतिच्छाया ३४९ ३५ प्रचोदनी १६० ९४ पृदाकु पौर्णमास प्रतिजागर ३९४ २८ पृश्नि २१७ प्रच्छदपट २४३ पौर्णमासी प्रतिज्ञात ३८५ १०८ पृश्निपणी १६० प्रच्छन्न पौलस्त्य १२१ २८ प्रतिज्ञान ५७५ पृषत् ९५ ६ पौलि प्रच्छर्दिका २२० ३१८ प्रतिदान ३२९ ८१ । ९५ ६ पौष ४८ १५ प्रजन प्रतिध्वान ७१ पृषत २५ 1 १९० १० पौष्पक प्रजविन् प्रतिनिधि ३४९ ३६ पृषक २९२ ८६ प्याद । प्रजा ४०२ ३२ पृषदश्व २५ प्रकर्ष ३८४ ११२ प्रजाता २०८ १६ पृषदाज्य २५७ ५३ २७ प्रजापति ८ १७ प्रतिपन्न ३८५ १०८ पृष्ठ । १३० १० प्रजावती २१२ ३० प्रतिपादन २५९ २९ (२०० ३७३ ६० प्रगे ४४८ j३१६ ३६९ प्रग्रह प्रग्रीव पोष्ट ८७ Arr: ५५ प्रतिपत् । ४३१ २२९ Page #509 -------------------------------------------------------------------------- ________________ शब्दः पृष्ठम् श्लोकः प्रतिबद्ध ३६३ प्रतिबन्ध ३९४ प्रतिबिम्ब ३४९ ३५ प्रतिभय प्रतिभान्वित प्रतिभू प्रतिमा प्रतिमान { प्रतिमुक्त २८६ प्रत्याख्यात प्रत्याख्यान ६७ प्रतियत्न ४१५ १०७ प्रतियातना ३४९ ३५ प्रतिरोधिन् ३४५ २५ प्रत्यादिष्ट प्रतिवाक्य १० प्रत्यादेश प्रतिविषा १६२ ९९ प्रत्यालीढ प्रतिशासन ३९५ ३४ प्रतिश्याय २१९ ५१ प्रतिधय ४२३ १५३ प्रतिधव ५७ ५ प्रतिश्रुत् ७१ २५ प्रतिष्टम्भ ३९४ २७ प्रतिसर ४२७ १७४ प्रतिसीरा २४४ १२० प्रतिहत ૩૧ ४१ प्रथा प्रतिहास १५४ ७६ प्रचित अतीक ७८ ३५९ ३५२ * २७८ { प्रतीहारी प्रतोली ३४९ ४१ १२२ प्रतीहार २६८ x 2 * * * * * २७ प्रत्यक्ष प्रत्यग्र २५ प्रत्यन्त ४४ प्रत्यन्तपर्वत २० ३५ प्रत्यय २९ प्रत्ययित २५ शब्दः प्रत्यक्श्रेणी { प्रतीकार प्रतीकाश ३५० प्रतीक्य ३५४ ५ प्रतीची ३० १ ३५५ ९ प्रतीत ४११ ८२ प्रतीपदर्शिनी २०३ २ प्रतीर ९५ ७ ६५ प्रत्यवसित प्रत्यर्थिन् २२६ ७० प्रदर ७ प्रदीप ३०० ११० प्रदीपन - ३७ प्रदेशन प्रदेशिनी प्रदोष १६ प्रत्यासार प्रत्याहार प्रत्युत्क्रम प्रत्युषस् प्रत्यूष प्रत्यूह प्रथम प्रद्युम्न प्रद्राव प्रधन ६ प्रधान ४२६ १७० ४२६ १७० प्रचि ११७ प्रपश्च प्रन ३७४ ७० त्रपद ५४९ २३ प्रपा प्रलक् प्रत्यक्पर्णी १५८ ८९ प्रपात शब्दानुक्रमणिका । पृष्ठम् श्लोकः शब्दः १५८ ८८ १७६ १४४ ३७५ ३७५ ११२ १२६ ४२२ ३६३ ३९५ 6 6 प्रपुन्नाड ७९ पौण्डरिक ७७ २७० १३ २६९ ११ ३८५ ११० १४७ प्रभजन प्रभव प्रभा प्रभाकर २६३ ४० ३९५ २९२ ४० प्रभात ३१ प्रभाव प्रभिन्न 59 ३१ प्रभु ८५ प्रभूत २९० ३९१ ३९४ ** ४४ ३९२ ३७५ ४२२ ३८९ ३५५ ४२५ २४९ ९० २७४ २३१ ४५ ६ १२ २५ ३०० १११ २९८ १०३ ५४ २९ ७९ प्रभ्रष्टक १६ २६ २ पृष्ठम् श्लोकः | शब्दः १४७ | प्रवयस् २१३ ३३ प्रवण १७७ १७१ १२७ प्रव १२९ प्रबन्धकल्पना ६५ प्रबोधन २४४ २५ प्रफुल्ल २ प्रपितामह १९ ९ १० प्रमथ ८१ प्रमथन प्रमथाधिप ९ प्रमा प्रमद प्रमदवन १२८ ८० २०४ ३५४ १४४ ३८९ ४०६ ८२ प्रमाण १६४ प्रमाद ७ * प्रमदा १३८ प्रमापण प्रमिति प्रमनस् २७ प्रमीत प्रमुख प्रमुदित प्रमोद प्रयत २६७ ५ प्रयस्त ३६८ ५७ प्रयाम ४१७ प्रलम्बन्न १२२ प्रयोगार्थ २८४ ५६ ४०२. २८ २२६ ७१ ११९ १२५ प्रमील प्रलय ७ प्रवह ६ प्रवहण १२२ प्रबल्हिका ६३ प्रवारण ४३४ २१० ૪૨ ३४ ४० २८ ** ३ २७२ १९ प्रलाप २७६ २५५ ११ प्रवाह प्रवासन २६ प्रवाह प्रविख्याति ६३ प्रविदारण प्रविष ३७० २४८ १३५ १५ ३०० २५ प्रवीण ११५ प्रवृति ३१ १३ ५२ २४ ३ १० ५४ ३० ३०० ११२ ३८९ २५८ ३१८ ३९३ ३९४ प्रवाल ८५ ३७ ३६८ ५७ ३८३ १०३ ५३ २४ २६३ ४५ ४५ १० २६ ११७ १३०१ प्रवृद्ध प्रवेक प्रवेणी प्रवेष्ट प्रव्यक्त प्रश्न प्रश्रय प्रश्रित प्रष्ठ प्रष्ठवाह प्रोही ११ ५१ २२ ८४ ३३ ११७ ३०१ ६८ १५ प्रसन्न प्रसन्नता प्रसन्ना प्रसभ प्रसर प्रसरण २३ २६ २३ प्रसव प्रसवबन्धन प्रसव्य प्रसह्य ३७ पृष्ठम् श्लोकः ४०६ २१६ ३६८ ३९२ २८३ ६५ ३८७ ७३ ३३२ ४३२ ३९२ ३०० २२० ३९४ २९८ ३९२ ३५३ ३९३ ३५९ २८८ ५६ ४२ ५७ १८ ३२४ ३२५ ५२ ३ ६६ ३९२ ३७४ ३७८ ३६८ ५७ २३७ ૮ २७८ ४२ ९३ २०४ ३७७ ४४६ १८ ११३ ५५ २८ १०३ २० २३० ८० ३७६ ८१ ६७ १० २५ १८ ७६ ८८ २५ ७२ ७० ९८ १४ ३५ १६ ३५० ३९ २९९ १०८ ३९३ २३ २९६ ९६ १० ३८९ ४३३ २०८ १५ १३३ ૮૪ 19 १० Page #510 -------------------------------------------------------------------------- ________________ प्रसाद ४१२ ९१ प्रोष्ठी प्रौढ १६ २३ ३२४ २८५ (२१३ प्रिय १०७ १४३ १४३ प्रिय उत ३८ अमरमूलस्थशब्दानामकारादिक्रमेण शन्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् लोका प्राग्वंश २५५ १६ प्रार्थित ३८१ ९७ प्रोष्ठपदा प्राग्रहर | पालम्ब २४८ १३६ ९९ १८ प्रसाधन २३७ ९९ प्राय ५८ प्रालम्बिका २३९ १०४ प्रौष्ठपद ४९ १५ प्रसाधनी २४९ १३९ प्राघार - ३८९ प्रालेय ३६ १८ ३७४ - ६ प्रसाधित २३८ १०० [४४७ प्रावार २४३ ११७ १३९ प्रसारिणी ३२ प्राच १७९ १५२ ४४९ प्रावृत २४२ । १४३ ४३ प्रसार प्राचिका ४५१८ प्रावृष् ५० प्रसित प्राची प्रावृषायणी १५८ १०२ २४ प्रसिति ३९१ १४ प्राचीन ११७ प्रास २९५ १७३ १३२ प्रसिद्ध ४१५ १०४ प्राचीना १५७ प्रासन २८४ [२१२ प्राचीनावीत २६५ प्रासय २९ ३४४ १९ प्रसू ४३८ २२९ प्राच्य ११२ प्रासाद ११९ [१८७३ प्लवग प्रसूता २०८ २८८ प्रासिक १६ प्राजन ३०५ । ४०१ २४ प्रसूति प्राह ४४ प्राजित १८७३ प्रसूतिका २०८ प्राज्ञ २५१ प्लवङ्गम ४२० १३८ प्रसूतिज प्राज्ञा २०८ प्लाक्ष १३४ १८ प्राज्ञी प्रसून प्लीहन् २०८ . २२४ . 1४१७ १२३ प्राज्य ११४७ प्लीहशत्रु . १४५ ४९ प्रसूजनयितारौ २१४ प्राविवाक २६८ ( १८९ २८२ ४८ प्रभृत ३७८ ८८ ३८२ ९९ प्रसृता २२७ २९७ १०२ । ३०८ प्लोष प्रसूती २३२ प्राण । ३०२ ११९ प्सात ३८५ ११० प्रसेव ३१० २६ १०४ प्रियंवद ३६२ प्रसेवक प्राणिद्यूत ३५२ प्रीणन ३८७ फणा प्रस्तर १२४ प्राणिन् ५५ ३८३ प्रस्ताव प्रातर ४४८ फणिजक १५५ ८९ (१२५ प्रातिहारिक ३४२ फणिन् ३८२ प्रस्थ ३२१ प्राथमकल्पिक २५३ (२९४ ४१२ | ३०५ १३ [ ४४२ २५६ ।४३७ २२४ फल १५५ प्रस्थपुष्प ४३२ २०१ प्रादुस् । ४४६ १२ | प्रेडा २८३. प्रस्थान प्रादेश २३१ ३७८ फलक २९४ ९. प्रस्फोटन प्रादेशन २५९ फलकपाणि २८८ ७१ प्रस्रवण प्राध्वम् प्रान्तर प्रस्राव फलत्रिक ११५ ३३९ १११ प्रहर ३७८ फलपाकान्त १२९६ प्रेस प्राप्त प्रहरण २९१ ८२ फलपूर १५५ ७८ प्रहस्त २३२ ८४ प्राप्तपञ्चत्व ३०१ ११७ | अमर फलवत् १२९ . १०३ २६ | प्राप्तरूप प्रहि ४१९ १३१ प्रेष्ठ । ३८५ फलाध्यक्ष १४४ ४५ प्रहेलिका प्राप्ति ४०८६९ २१९ फलिन् १२९ . प्रल्हन ३८० प्राप्य ९२ प्रेषण ३८३ फलिन १२९ प्रांशु ३७२ ७० प्राभृत २७४ २७ | प्रैष्य ३४३ प्राकार ११७ २६५ ५२ प्रोक्षण २५८ २६ 1१७४ १३६ प्राय प्राकृत ३४३ १६ ।४२३ १५३ | प्रोक्षित २५८ ५५ २६ फली १४७ प्राग्दक्षिण ११२७ प्रायस् ४४८ १७ प्रोथ २८२ ४९ / फलेपहि १२९ . प्रिय १४७ उष्ट InHuntinuklein ८ .**** TERRIERREETREETA *25* * * c*skrit .. 2 . . . *2 प्रियता प्रीत २४ १९ प्रीति ७८ ७९ ८३ प्राडत १२६ २२५ EEEEEEE ता । ३८४ १०४ प्रेष फलिनी [१४७ ५५ Page #511 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका। बस्ति बाष्प बाहु बर्हिपुष्प १५ बहुपाद् १३९ ४८ ४० २२ | बाहुलेय फेन . फेनिल * २३ 09 | बिल १५० शब्दः पृष्ठम् . श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः फलेरुहा १४६ ५४ बभ्र ४२६ १७० २२७७३ | बाल्य २१५ ४० १४९ फल्गु बहिर १२२ १६ ४१९ १३० 1१९८ | बंहिष्ठ ३८५ बाष्पिका. ३१६ ३१६ ४० फाणित ३१७ २३६ | बहिस् ४४८ २३० ८० फाण्ट ३८० बर्हिण १९८ ३७० बाहुज २६७ १ २४१ १११ फाल बर्हिन ३० | बहुकर ३५७ बाहुदा १०५ १७३ १३२ बहुगयवाच ३६२ बाहुमूल २३० फाल्गुन बर्हिर्मुख ३२ बाहुयुद्ध २९९ १०६ फाल्गुनिक बर्हिस् २२ ५४ बहुप्रद बाहुल १८ फाल्गुनी बर्हिष्ट . १७० बहुमूल्य २४१ ११३ १२९ ( ११ बहुरूप २४ २४६ १२८ [३३७ बाहिक २८९ ७८ बहुल २२९७ (२४५ १०२ ४३२ १९९ (१३८ ४३१ १९५ बाल्हीक २३९८ १७० १२५ १४१ (४५७ ___ २२ | बहुला ३१६ १४३२ १९९ फेरव १८८ ५ बलदेव बिन्दु ११ २३ | बहुलीकृत ३०९ १८८ | बिन्दुजालक २७८ ५. बलभद्र ११ बहुवारक १४० ३४ १२६ केला बलभद्रिका १७८ | बहुविध बिम्ब बलवत् (२१६ ४४ बहुसुता बिम्बिका १७५ १३९ १९५ २२ बहुसूति . ३२५ बिल्व १३९ ३२ डवानल २४ ५६ बलविन्यास २९० ७९ बाकुची . १६१ ३३० ४४१ २४४ बला १६४ १०७ बाडव २४ । ५४ २८ दर १४१ ३७ बलाका १९६ १२२२ ६२ १६८ ११६ बलात्कार २९९ बाढ ४०४ बीजकोश १०९ १७८ १५१ बलाराति बीजपूर २९२ १५५ दरी · · १४० ३६ बाण बलाहक ३२ बीजाकृत ३०४ न्दिन् २९६ ९७ (२५४ १४ | बादर २४१ बीज्य २५१ ३६३ ४२ | बलि २२७४ २७ बाधा २३८० ९५ |४३१ बीभत्स बान्धकिनेय २११ धिर २१७ ४८ | बलिध्वंसिन् न्धकी बान्धव बलिन २१६ बुक्का २२३ (२७४ २६ | बलिपुष्ट १३१ न्धन १९४ २० १३९१ १४ बलिभ (१७० १२ २१६ ४५ ३८५ १०८ न्धनालय ३०२ ११९ | बलिभुज् २२१५. ४२ १९४ २० ४३३ २० न्धस्तम्भ २७८ बलिर २१८ बालगर्भिणी ३२५ . ७० ४० २१३ बलिश बालतनय १४५ । धुजीवक १५३ २२५१ बलिसझन् बालतृण १८५ । । ४१४ धुता . २१३ ३५ बलीवर्द बालमूषिका १९१ बुधित ३८५ न्धुर ३७२ ६९ ३११ २७ बाला बुध्न १३१ इन्धुल २११ २७ बल्लव ३२२ ५७ (३६५ ४८ | बुभुक्षा ३२१ धूक. १५३ बालिश बल्वज १८३ ४३५ २१८ बुभुक्षित ३५८ धूकपुष्प १४३ ४४ ४४ | बष्कयिणी ३२५ बालेय ३२७ व्य १२९ ७ बस्त ३२७ ७६ | बालेयशाक १५९ ९० बुस्त ९६ बिस्त बीज FEEEEEEEE. Eku FEEEEEEEE Fr.. ސްބޯ ނު ބޭ ބޮ ބޯ : K 52 33 ޝޯ މުކަކާކު ކެޑުމެން ކާ ކާޓް ބޯ ބު ޓްކާ * बाण ४३९ २३४ १० २१३ * * * * बाहत बाल १०० १२ . ६.६ : * १६३ Page #512 -------------------------------------------------------------------------- ________________ अमरमूलस्थशब्दानामकारादिक्रमेण १६० ९३ बृहती M ११७ ४४ भगवत् (३३३ १८२ भल २८५६१ भव ६ ३ ३ ३ ६ 5 ... * ३ ४ ४ ५ ६.३t : ब्रह्मदर्भा भण्टाकी शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः । पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः भक्षित ३८५ ११० (२१३ ३६ | भारद्वाजी १६८ ११६ ४१० ७५ भक्ष्यकार ३११ २८ ४०७ भारयष्टि बृंहित १०७ ४०१ २६ भर्तृदारक ७५ भग १२ | भारवाह ३४३ १५ बृहत् १२२८ ७६ भर्तृदारका ७६ भारिक ३४३ १५ बृहतिका २४३ भगन्दर २२० ५६ भसन ६९ १४ भार्गव बृहत्कुक्षि २१६ भर्मन् भार्गवी बृहद्भानु .... २२ भगिनी २१२ २९ भागी १५९ ८९ बृहस्पति भङ्ग ६१८७ ३८ भार्या २०४६ बोधकर. ९६ भङ्गा ३०८ २० भार्यापति २१४ बोधिद्रुम १३५ भल्लातकी भनि भालूक १८७४ बोल ३३६ भल्लुक १८७ भजमान २७३ २४ ( ७५ ११ अध्न ४० २८ भाव ७९ २१ भट ६२५१ ब्रह्मचारिन् ४३३ २०६ ३ भटित्र १२६३ ४२ ३१८ भवन ११७ भावबोधक ७९ २१ भट्टारक १४२ १३ ब्रह्मण्य भवानी (२४८ १३४ ब्रह्मत्व २६५ भट्टिनी ५१ . ७६ १३ भविक भावित २३१८ १६७ ११४ भवित . . (३८४ १०४ १४२ ४१ ब्रह्मदारु भण्डिल भविष्णु १४९ ६३ ३६० २९ भावुक भव्य [ भण्डी भाषा ८ १५९ १६ ६२१ .९१ ब्रह्मन् 1४१६ ११४ भण्डीरी ३४५ २२ १५९ ९१ भाषिक भस्त्रा 1३८४ १०७ ब्रह्मपुत्र ५२ . २५ भद्र भस्मगन्धिनी १६९ १२० भाष्य . ४५९ ब्रह्मबन्धु १३२२ भस्मगर्भा १८९ ६३ भास ब्रह्मभूय २६५ ५१ भद्रकुम्भ २७६ भास्कर ब्रह्मयज्ञ . २५४ . १४ भद्रदारु १४६ भाग ३३१ ८९ भावत् ४० ब्रह्मवर्चस २६१ ३८ भद्रपर्णी १४० भाखर ब्रह्मबिन्दु २६२ भद्रबला १७९ १५३ २७४ २७ ६३८८ ब्रह्मसायुज्य २६५ भद्रमुस्तक १८२ १६० भागिनेय २१३ ३२ ब्रह्मसू १२ भद्रयव १५१ ६७ भागीरथी १०४ ब्रह्माञ्जलि २ भद्रश्री २४७ १३१ १२६२ ४१ भाग्य ब्रह्मासन २ भद्रासन १४२३ १५५ भित्त ३४ १६ ७९ भाजन ३३ भित्ती ब्राह्म २१ भय ११७४ १२६५ ५१ भयंकर [३१३. ३३ भिदा ७८ २० भाण्ड . ब्राह्मण २५१ भिदुर भयद्रुत ३६३ ३ ४२ ब्राह्मणयष्टिका १५९ भाद्र भिन्दिपाल २९४ ९१ ब्राह्मणी १५९ भयानक भाद्रपद ४९ १७ । ७८ २० भिन्न ब्राह्मण्य ३९६ भाद्रपदा १३८२ भर भिषज् २२१ ५७ भरण ब्राझी २६२ भानु भिस्सटा ३४९ भरण्य | भिस्सा ३४९ ४८ भ. भरण्यभुज् ३५७ भामिनी २०४ __७९ २१ ३७. २१ भरत ३४२ ३३० ८७ भीति ७९ २१ भक ३१९ ४८ भरद्वाज - ९२ १५ भारत .. ११२ भक्षक ३५८ २० । भर्ग -१३ ६३ | भास्ती ६३१ भषक SM भा ५३ २८. भागधेय भिक्षा भिक्षु 2.35 2 2 4 :25: ४०४ wr. 2 (४१५ भार * भीम . ३४ भीम · १७८ २० १३ Page #513 -------------------------------------------------------------------------- ________________ .......-"शब्दानुक्रमणिका। ---: | भरि J३७. ही भ्रम मजरि भूरुण्डी भूगु मृत शब्दः -- पृष्ठम् श्लोकः शब्दः -पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः मीरु । २०४ . . ३ मिजासका १४१ : ३८ | भोस् ४४५ - ५ मह .. ४४३ २ ॥ ९ ३५९ २६ २१६८ ११८ | भौम : ३९, २५ मङ्गल ... ५२.२५ भीरुक...३५९ २६ भूमिस्पृक् . : ३०२१ माल्यक. ३०७.१७ भीलुक ... ३५९ २६ भूयस् ३७० - ६३ भ्रंश ... - २७३ २३ मङ्गल्या २४६ १२७ भीषण, ७८ २० भूयिष्ठ .... ३७० ६३ भ्रकुंस ७५ ११ मचर्चिका ५३ २७ भीष्म ... ७८ भ्रकुटि ८६ ३७ मजन् १३१ १२ भीष्मसू . . १०४ . । ४२८ १८२ मञ्च २४९ १३८ भुक्त ...३८५ १११ भूरिफेना. १७६ १४३ भुक्तसमुज्झितः ३२२ ५६ भूरिमाय . १८८.५ मजिष्ठा १५९ ९. १५२. - ६९ भ्रमर १९८ २९ मजीर २४० १०९ . 1 ३७९ . ९१ भूर्ज १४४ .. ४६ भ्रमरक २३६ ९६ भुज .. २३०८. भूषा , २३८ १०१ भ्रमि३.८९ ९ भुजग. मञ्जुल भूषित २३८ १०० भ्रष्ट ३८३ १०४ मञ्जूषा , ३४७ भुजङ्ग .. भूष्णु ३६० २९ भ्राजिष्णु २३८ १०१ ११९ १९८ मठ भुजङ्गभुज् ३० भूस्तृण. १८५ १६७ भ्रातृ भुजङ्गम . . .८९ .२१४ ३६ भुजझाक्षी . १६७ भ्रातृज २१४ मणि .३३२ ९३ (१७४ १३४ भ्रातृजाया .२१२ ३० मणिक . ३१२ ३१ भुजशिरस्. २२९.७८ २१९३ १६ मणिबन्ध २३१८१ भुजान्तर:..२२९७७ भ्रातृभगिनी २१४ ३६ १९८ २९ भुजिष्य ... ३४३ १७ भ्रातृव्य - ४२२ १४६ . १४५, ५१ मृगराज १७९१५१ ३१९४९ भृङ्गार २७६ ३२ भ्रात्रीय २१४ ३६ भुवन २ ९३ : ३ भृङ्गारी [२३८ भ्रान्ति १९७ ५६ १०२ २८ मण्डन ३६० ११२... २९ ६ ३ मृतक भ्राष्ट्र ३४३ मण्डप मृति ३५० भ्रकुंस भृतिभुज् ३४३ २ ३५ १५ भूत.. २.३८४ १०४ भृत्य ४१० ३४३ भ्रकस भूतकेश ३३९ भृत्या ३५० मण्डलक २२० ५४ भूतयज्ञ : २५४ भृश मण्डलाग्र २९३ ८९ भूतवेशी १५२ भृष्टयव ३१९ मण्डलेश्वर २६७ २ भूतात्मन् ४१५ मेक १०३.२४ मण्डहारक ३४२ १० भूतावास १४७ २७३ मेकी ५८ मण्डित २३८ १०० मेद मण्डूक १०२ २४ मेदित मकर . १०० मण्डूकपर्ण १४७५६ भूतिक ... ३९८८ मकरध्वज .. १२ ३६ मण्डूकपर्णी १५९ भूतेश. १३.. ३१ मेषज मकरन्द .. १३४ १७ मण्डूर ., ३३४ भूदार १८७ मकुट . २३८ १०२ मतङ्गज...२७६ ३४ भूदेव २५१ . ४ मकुर : २५० १४० मतल्लिका - ५३ भूनिम्ब , १७६ १४३ भैषज्य २१८ मकुष्टक . . . ३०७ १७ मति .. ५५ . ४०० मकूलक : १७६ १४४ । (२७६ भूपदी. १५२७० भोगवती ४०९ मक्षिका - १९७ २६ | मत्त २३५९ २३ ममृत्- ४०७६१ भोगिन् । ८९ ८ मख , २५४ १३ भूमन् १४८.१७ भोगिनी २०४५ मगध २९६ ९७ मत्तकाशिनी २०४:४ भूमि ११०२ भोजन ३२२ ५५ मघवत् १७४१ मत्सर ४२७.११ अमर ११६ भृकुटी २१४ ४.४ ३८२ २० २६४ भैरव भोग ७० Page #514 -------------------------------------------------------------------------- ________________ 5 १६ ८४ मद ३९० मध्य २०६ मध्यमा २७६ ४२ अमरमूलस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् लोका: मत्स्य ९९ १७ मधुरिपु ९ २० मन्त्रिन् २६७ ४ मरुत्वत् १७ मत्स्यण्डी ३१७ ४३ | मधुलिह १९८ २९ मन्थ ३२६ ७४ मरुन्माला १५३ ११३ मत्स्यपित्ता १५७ ८६ मधुवार ३५१ ४० मन्थदण्डक ३२६ ७४ मरुबक मत्स्यवेधन मधुव्रत १९८ मन्थनी 1 १५५ . मत्स्याक्षी १७५ १३७ मिधुशिग्रु मन्थर २८८ मर्कट १८७ । मत्स्यात्खग ४३५ २१८ मधुश्रेणी १५७ मन्थान ३२६ मर्कटक १९१ ॥ मत्स्याधानी | मधुष्ठील [१४५ ४ मथित ३२१ ५३ मधूक १३७ २७ ४१३ 1 १५८ १७ मथिन् ३२६ ७४ मधूच्छिष्ट ३३८ १०७ | मन्दगामिन् २८८ २०३१ २७७ | मधूलक १३७ मन्दाकिनी २१ मधूलिका १५७ मन्दाक्ष मदेल ४१३ ९१ [२३० ७९ मर्मन् मदकल २७६ 1 ४२५ मन्दार मर्मर (१२ मध्यदेश ११२ । १५६ मर्मस्पृश् मदन २१४६ मन्दिर ११७ । १५५ मर्यादा २७४ २६ मध्यम २११२ मन्दुरा ११९ [२२४ ६५ मदस्थान (२३० मन्दोष्ण मदिरा मन्द्र मलदूषित __३६८ ३६८ ५५ मदिरागृह ११९ मलपू मदोत्कट मध्याह्न ४४ मन्मथ मलयज २४७ ११ मद् मध्वासव ३५१ | मन्या २२४ ६५ मलिन ३६८ . ५५ मद्गुर १०० मनःशिला ३३० मलिनी २०९ २० मद्य ३५० मनस् मन्यु मलिम्लुच । ४८ मनसिज १२ मन्वन्तर मलीमस ३६८ ५५ | १७६ १४२ मनस्कार २३३८ मय ३२ मनाक् मनित मयु २९ ७१ मलक ४६१ ३७ ( ४१४ मनीषा ३०७ १७ मलिका मल्लिका १५२ ६९ मधुक मनीषिम् २५१५ मल्लिकाख्य १९६ २४ मयूख मधुकर १९८ मनु मल्लिगन्धिन् २४६ १२७ मधुक्रम मनुज २०३ मसी ४५२ १. मधुम मनुष्य २०३ मसूर मधुप १९८ [१५८ ८८ मनुष्यधर्मन् २८ (१४० मयूरक मसूरविदला १६५ १०९ 1३३५ १०१ मनोगुप्ता ३१८ ४६ मरकत मधुपर्णी १५६ मनोजवस ३५६ मस्कर १८२ ११ मरण मधुमक्षिका १९७ मनोज्ञ मस्करिन्, २६२ मरीच ३१४ मनोभव मधुयष्टिका १६५ मस्तक मनोरथ ८१ २७ | मरीचि मस्तिष्क मधुर 1४३. १९१ मनोरम मरीचिका ४३ मस्तु १७६ मनोहत मधुरक मह मरु .. [१५७ ३३८ १०८ ८३ | मनोहा । ४२५ १६३ महत् ३६९ ६. मधुरसा 1१६४ १०७ २७४ २६ महती ४०९ ६९ मधुरा मत्र ४२६ १६७ मरुत् महस् ४३८ २३१ मधुरिका १६३ १०५ मत्रव्याख्याकृत२५३. ७ ।४०७ ५९ महाकन्द १७८ १४४ 4 4 kisit :: : ........... FREEEEEEEEiik EEEEEEEEEEEER ........ * ALAY * 43-4-4. f. - H THEATRE 1 RA मल्ल ३५१ १०३ १८ मयूर 1१९८ मधुपर्णिका १४ मसूण ३६७ ५२ ( ४० २७ ९ मधुर ५ ५८ १४२ २११२ | मन्तु Page #515 -------------------------------------------------------------------------- ________________ .. शब्दानुक्रमणिका।.... २ माघ ३२४ माठर मायूर मार ३९ ४०० ३७ मार्कव मिश्रेय शब्द: पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः महाकुल २५१ २१६ ४४ ९ २२ माल्यवत् १२४ ३ मान महाज ३२७ ७५ मांसिक . ३४३ ३३० ८५ माषपर्णी १७५ १३८ महाजाली १६८ | माक्षिक ३३८ १०७ | मानव. २०३१ मास - ४७ १२ महादेव मानस ।२९६ मासर ३२. मागध ४९ महाधन २४१ । ३३९ मानसौकस् १९६ २३ मासिक २५८ महानस ३१० २७ १५२ मागधी ७१ मानिनी २०४ माम ३ ४४६ महामात्र . २६५ । १६१ ९६ मानुष २०३ माहिष्य ३३९ ४८ २५४ १५ सहायज्ञ माहेयी मानुष्यक माध्य माया मितंपच ३६५ महारजत ४८ ४१ ३१ महारजन ३३७ मायाकार । ४० ३४२ माढि महारण्य १२७ मायादेवीसुत ८ (२१५ २७० १२ महाराजिक ६ १० माणवक मायु २२२ ६२ महारौरव ९१ १ २०२ माणव्य ४३ मिथस् ४४३ २५५ महाशय ३५३ ३ माणिक्य ४५९ १२ २५ मिथुन २०१ महाशदी २०८ १३ माणिमन्थ ३१५ ४२ मारजित् ७ १३ | मिथ्या ४४७ महाश्वेता १६५ ११० ४०. मारण १९ मिथ्यादृष्टि ५६ महासडा १५३.. ७३ माता मारिष मिथ्याभियोग ६७ ।१७५ १३८ मातरपितृ २१४ मारुत २५ ६२ मिथ्याभिशंसन ६७ १० महासेन १७ ३९ मातरिश्वन मिथ्यामति महिका ३६ १८ मातलि १९ ४५ मार्ग . १६३ १०५ महिला २०३ २ मातापितृ २१४ ३७ ११४ १५ मिसि J१६३ १०५ महिलाहया १४७ ५५ मातामह २१३ ३३ (२९२ ८७ ।१७९ १५२ महिष १८८ मिसी १७४ १३४ मातुल ३९५ महिषी । २१२ ३० २०४५ मिहिका मही मार्गशीर्ष ११० ३ मातुलपुत्रक १५५ मिहिर महीक्षित् मार्गित मीढ ३८१ ९६ महीध्र १३३ ।३०८ २० मीन ९९ १७ मातुलाहि मार्जना महीरुह ८९ २४४ १२१ १२८ मीनकेतन १२ २५ मार्जार मातुली . २१२ १८८ मुकुट महीलता २३८ १०२ १०१. २१ महीसुत मातुलनक १५५ मार्जिता ३१७ ४४ १७० १२१ मार्तण्ड मुकुर २५० १४० मार्दङ्गिक महेरणा मुकुल १७० ३४२ १२४ | मातृ १२१२ २९ मार्दीक महेश्वर ३५१ ४१ मुक्तकशुक ८९६ (३२४ महोक्ष मुक्ता २४४ १२१ ३३२ ' ९३ ३२३ ६१ मातष्वसेय २११ मालक मुक्तावली २३९ १०५ महोत्पल मातृष्वतीय २११ मालती महोत्साह मुक्तास्फोट १०१ १५३ . ७२ २३ मात्र महोद्यम माला २४८ १३५ मात्रा मालाकार ३४० मुख २२३३ महौषध ११७८ १४८ | माद ३९० १२ मालातृणक १८५ ३१५ ३८ ९ १८ मालिक ३४० ५ मुखर ३६२ माधव मा . ४४६ ११ ४८१६माधान ८९ ६ मखवासन २२३ ६३ / माधवक ३५१ ४१, मालूर १३९ ३२ J२६२ ४५७ २२ | माधवी १५२ २ माल्य २४८ १३५ / मुख्य 1३६८ FEEEEEEEEEEEEEEEEEEEEE . मातुलानी J२१२ | मार्जन महेच्छ VE १३४ १६ मार्टि १४९, ६२ ३५३ ३ मुक्ति * १२३ १६२ १०. + * Page #516 -------------------------------------------------------------------------- ________________ १४ शब्दः गुण्ड मुण्डित मुण्डिन् मुदू मुदिर मुद्रपर्णी मुद्गर मुधा मुनि मुनीन्द्र मुरज मुरा मुषित सुप्फ मुष्कक मुष्टिबन्ध मुसल मुसलिन् मुसली मुसल्य मुस्तक मुस्ता ho ho hos RREK मुहुस् दुर्भाषा मुहूर्त मूक मूढ मूत मूत्र मूत्रकृच्छ्र मूत्रित मूर्ख मूर्च्छा मूर्च्छा मूच्छित मूर्त पृष्ठम् श्रोक | शब्दः २१८४८ मूर्ति ४६० ३४ ४८ मूर्तिमत् ८५ मूर्धन् २१८ ३७७ ३४१ १० ५२ २४ ३२ १६७ ११३ २९४ ९.१ ४४४ ७ १४ २६२ ४६१ ७ ७३ १७० 32 २२८ १४२ - ३९१ ३१० { - ११ १६९ १९१ * १८२ १८२ ४४३ ६८ ܘ ܘ ܘ ܨ ܬ ܬ ܘ ܘ ܝ ܕ ܗ ܝ ܝ ܐ ܝ ܐ ܂ ܟ ܩ ܘ ܘ ܘ ܘ . . . . . . . . . ४२ ३८ १४ ५ १२३ ७६ ३९ २५ १४ भृंग २४ ११९ १२ १५९ १५९ १ ४५ मृगधूर्तक मृगनाभि १६ ४७ ३५६ ३६५ ३८० २२५ २२० ३८१ ३६५ ३०० १०९ २२२ २२२ । ४११ J २२२ ૫૨૪ १३ ९५ ६७ ५६ ९६ ४८ ६१ ६१ ८२ मूषा मूषिक सूषिकपण भूषित ६१ मूर्धाभिषिक मूर्वा मूल मूलक मूलकर्मन् मूलधन मूल्य मृगणा मृगतृष्णा मृगशक अमरमूलस्थशब्दानामकारादिक्रमेण पृष्ठम् श्लोकः | शब्दः ૨૬ ७१ मृत् ४०८ ६६ मृत मृगमद मृगया मृगयु मृगरोमज मृगव्य मृगशिरस् मृगशीर्ष मृगाड मृगादन मृगित मृगेन्द्र मृजा मृड मृडानी ३७४ ७६ २३६ ९५ मृतस्नात १ मृतालक १२६७ (४०७ ६१ मृत्तिका १५७ ८३ | मृत्यु १३११२ मृत्युंजय मृत्सा मृत्स्ना ७६ मृणाल ४३२ १९९ १८१ १५७ ३८७ ४ ३२८ ૮૦ मृदङ्ग ३२८ ३५० J ३४८ ४६१ १९१ १५८ .८८ ३७८ ८८ १८९ । ३९५ ३९५ ४३ ३४५ १८८ २४७ ३४५ मृगवधाजीव मृगबन्धनी ३४६ २६ मेघनामन् २४७ १२९ मेपनिर्घोष ३४५ ३४५ २४१ ३४५ ३८ ३८ ७९ ३८ मृदु ३३ | मृदुत्वच् ३८ मृदुल १२ का १३ १६ १०८ ८ ३० मृध मृषा मृषार्थक मृष्ट २३ मेघपुष्प २१ मेघमाला १११ | मेघवाहन २३ मेचक ૨૩ २३ मेडू ३४ १८६ १ मेदक ૨૮૪ १०५ मेदस् १८६ १ मेदिनी २४४ ३५ २१ मेखाला { ५ मेघ ३२ १२९ मेघज्योतिस् ३३ २१ मेघनादानुसी१९८ १४ पृष्ठम् श्लोकः | शब्दः १११ ४. मेरु ३०१ ११७ मेलक ३०३ ३ मेष ३५८ १९ मेषकम्बल १७२ १२१ मेह ४ मेहन ११५ मैत्रावरुणि २.१ ७० ४४७ १५ २१ मोदक मोरट ३६० ५६ ३० मेकलकन्यका १०५ ३२ मोरटा मोषक मोह मौक्तिक भौगीन मौन मौर जिक मीचा मौलि मोघ मौहूर्त मौहूर्तिक १११ 209 १३ १११ १११ १७२ .७३ [ ३७५ ४१३ १२१ मेदुर २१ मेघा २७ मेथि मेध्य १४४ ४६ मोघ मोघा ७८ ३७५ .१६४ १०७ मोचक २९८ १०४ मोचा १८२ १०८ J २४० ३२. ९३ ३२ { २९४ ९० ६ J ६० ३१७ २२८ ३२७ मैत्री ४ मैत्र्य ४ ३५१ मैथुन ५ मैरेय २२४ ११० १३१ .५६ ७८ मोक्ष ९४ १७ ४४ - ३६८ १० ३० १५९ . 94220 १४ २१ लिट ७६ म्लेच्छदेश -७६ म्लेच्छमुख ४१ ६४ यकृत् ३ यक्ष ३० २. कर्दम १५ यक्षप ५५ पक्षराज पृष्ठम् २१ . ३९४ -३२७ {{ ३३७ १०७ २२० २२८७६ 2295947259 ३७ २०३ ४६२ v ४६२ ३९ F REE ५७ ३५१ ४१७१२२ ५७ १४२ २०६ ७० ११२ ३३४ य. { ४१ ८१ १४६ ५४ १३८. ३१ १४४ *દ્ १६६ ११३ -३२ ११० २८ २४८ २४६ २८ ७ ४६० ३३८ १५७ ८३ ३४५ २४ ३०० १०९ ३३९ ९२ ** २६१ ३६ ३४२ १३ २९२ ८५ ४३० १९३ ४५१ ५ २७० १४ २७० ૧૪ २१ ३५. یا २२४ ६६ ६ ११ ६९ ९७ १३३ १२७ ६८ Page #517 -------------------------------------------------------------------------- ________________ F ....... शब्दानुक्रमणिका।... यष्टि ४६१ २०१३८ | युग यष्ट्र २५३ २५४ युगन्धर यज्ञिय WW ३८ ५८ १०३ युध युवति यातु ६ ११ रक्षस यूथ शब्दः ...पृष्ठम् लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः . पृष्ठम् ग्लोकः | शब्दः पृष्ठम् श्लोक: यश्मन् , २१९ ५१ | यशःपटह .. ७३६ | युक्तरसा १७५ १४० यौवत २१० २२ यजमान २५३ यशस् । २१५ ४० वजुस् ६४३ यज्ञ यष्टीमधुक १६५ १०९ | युगकीलक ३०६ यज्ञशेष २५९ २८ ६२८४ ६१ १५ यज्ञसूत्र २६५ ४९ याग २२३६४ 1४६१ यज्ञान 1 २४५ १२४ याचक युगपद् . ४४९ ( ४१० ८० ___ २५८ २७ याचनक युगपत्रक १३५ २२ रक्तक यज्वन् २५३८ याचना २६० . युगपार्श्वग ३२४ [२४७ १३२ यत् याचित । ३०३ युगल २०१ रक्तचन्दन । ३३९ १११ यतस् याचितक ३०३. युग्म २०१ रक्तपा १०१. २२ यति . २६३ ४३ J२६० २८४ यात्रा रक्तफला १७५. १३९ यतिन् । ३८८ युग्य ३२४ ६४ रक्तसंध्यक १०६ ३६ यथा याजक २५५ युद्ध रक्तसरोरुह . १०८ ४१ यथाजात यातना २९८ १०६ रक्ताङ्ग : १७७ १४६ यथातथम् ४४७ यातयाम ४२२ २०६ रक्तोत्पल . १८-४२ यथायथम् . ४४७ युवन् २१६ - ४२ रक्षःसभ:-४५८ : २५ यथार्थम् ४४७ यातुधान .. २५६० युवराज यथाईवर्ण २७० यात .. - २१२ .. ३० २०२ रक्षस् २५ - ६० यथाखम् ४४७ [२९६ .. ९५ यूथनाथ २७६ रक्षित ३८४१०६ यथेप्सित ३२२ ५७ यात्रा । ४२७ १७५ यूथप २७६ | रक्षिवर्ग यदि ४४६ यूथिका रक्ष्ण ३८८ ८ यदृच्छा ३८६ २ यादस् .. १०० १९० १० [२८५ ५९. यादसांपति २५ ६१ यूप . ४६१ ३५ यूपकटक २५६ रङ्गाजीव यान ३४१ - ७ 1 २८३ यूपाग्र २५६ रचना यम २४९ - १३७ यानमुख २८३ रज़क ३९२ : १८ यूष ३४२ १० याप्य यमराज् ३३३ । ९६ योक्त्र .. ३०५ २४ १३ यमुना १०५ याप्ययान २८३ | योग ४०० यमुनाभ्रातृ. २४ योगेष्ट ३३७ : १०५ रजनी : र १७९ १५३ ययु 1 २९२ २८१ १८ योग्य १६६ ११२ रजनीमुख ४५ ६ यव ३०६ यामिनी योजन ४५८ ३० यवक्य ३०४ यामुन योजनवल्ली १५९ ९१ J२१० २१ यवक्षार ३३८ १०८ यायजूक २५३८ योत्रं ३०५ यवफल १८२ १६१ याव २४५ १२५ योद्धृ २८५ ६१ ४३८ २३१ यवस.. १८५ १६७ यावक ३०७ १८ योध २८५ ६१ २०९ २० यवागू. ३२० ५० यावत् ३४१ २४६ योधसंराव २९९ १०७ बवाग्रज . ३३८.१०८ यावन योनि २२८. ७६ रजन २४७ १३२ यवानिका. १७७ १४५ याष्टीक . २८८ ७० योषा २०३ २ रजनी १६० ९५ यवास. १५९ ९१ यास . १५९ ९१ योषित् .. २०३ २ (२९८ १०४ यवीयस - २१६ ४३ यासिता १६५ ११० यौतक २७४ २८ | रण . २३८८८ अव्य ३०४ युक्त .. २७३ २४ -यौतव .., ३३०, ८५ ४ ०५ ४९ यादापति ९१ यन्तु रङ्ग २४ ५० .. रजत याम Page #518 -------------------------------------------------------------------------- ________________ अमरमूलस्थशब्दानामकारादिक्रमेण रण्डा १०० १९ १०२/राजीव रुचिर १०१ .. २५ ३३ रसित रथद्रु रहस् ५६ | राका २५ ५९ | राशि J२८५ राज् शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः । शन्दः १५८ ८८ रसना २३४ ९१ | राजिल ८८ ५ २६६. ५७ रसवती १४०२ २७ रतिपति १२ (११० 1१०७ ४१ [३३२ ९३ रसा १५७ ८४ राज्याज २७१ रुच्य ।४१८ १२६ ( १७० १२३ रात्रि रुज २१८ ५१ रत्नसानु २१ ४९ रसाय ३१९ रात्रिचर रुजा २१८ ५१ रत्नाकर रसाजन रात्रिंचर १ २५ रनि २३२ रसातल राद्धान्त ४ | रुदित रथ १३९ राध ३७९ १. 1 २८२ २१८३ राधा रथकट्या २८३ । १३ ३४ J३४० रथकार रुद्राणी 1३४१ रसोनक १७८ रथगुप्ति २८४ रुधिर [२२३ २७३ ६४ २२ रामठ । ४५७ २२ १३७ । २७३ रामा २०४ १९. . २८३ ५५ रहस्य रथाङ्ग राम्भ रुशती 1 २८४ ४६८ राल २४६ १ रथाङ्गाह्वयनामक १९५ राक्षस (२०२ ४२ रुहा १८२ १५८ रथिक २८९ ७६ राक्षसी १७२ १२८ । ४३४ २१४ ४३७ २२५ रथिन् | राक्षा २४५ १२५ ४२९ १८४ । २८९ राङ्कव २४१ १११ राष्ट्रिका १६. ९४ रूपाजीवा २०९१९ रथिन २८९ २६७१ राष्ट्रिय १४ रथ्य २८१ राजक २६७ रासभ रूप्य ११७ [१६७ रथ्या राजकशेरु ११४ 1 २८३ ४२९ १८८ ५५ (४२४ १६. 1१७५ १४० रूप्याध्यक्ष २६८ २३४ राजन् 1 ४१६ रूषित ८९ ३७९ रदन २३४ ९१ रिक्तक ३६८ ५६ राजन्य २६५ रेचित २८२ रदनच्छद रिक्थ ४८ २२३ राजन्यक २६७ रेणु रन्ध्र रिङ्गण २९६ ९८ राजन्वत् ११४ रेणुका १६९ १२० रमणी राजबला रेतस् २२२ २०४ ६२ राजबीजिन् २५१ रम्भा रिष्टि राजराज २८ । ४१९ १३१ रेवतीरमण राजलिङ्ग ११६ ११ २३ रीण १७ राजवंश्य २५१ २ १०५ ३२ रीति राजवत् ११४ १३ । ४०८ ६८ [३३१ ३२ राजवृक्ष रीतिपुष्प ३३६ १ रवि ४. ३१ राजसदन ११९ रुप्रतिक्रिया २१८ रशना २४० राजसभा | रोग २१८ ५॥ रुक्म रश्मि ४२० १३८ राजसूय ४५९ रोगहारिन । २२१ ५७ रुक्मकारक ३४१ राजहंस १९६२४ रोचन १४४ ४७ रुग्ण रस १६४ १०८ ४३ ३४ोजी 1 ३३५ ९९ । १७७ १४६ (१४५ ५१ राजाई २४६ १२६ १५५ ७८ २३८ १०१ रसगर्भ राजि १३१७ ४३ रोचिस् ४३ ३४ रसज्ञा २३४ ९१ राजिका ३०५ १९ | (३३८ १०९ रोदन - २३५ ९॥ ބު ނު ބޭ ނު ން ކާގޯ ޝޯބޯކާކު ޤާޖޫކް މާ ކު މާ މާ ދު ނު ކު 2 * 2 ޖޯޖް ނޫޒުމޫޔޫބޯ ޝުކުބު ބޫ 5 ३२७ राना [२६७ २ रभस रिपु रिट ११३ ६८ रय रीढा रेवा ४५४ २२ रव रवण ३८ रोक ४५२ ३१ । ५९ ९ राजादन १४० ३५ हच रोचिष्णु १२८ रुचक Page #519 -------------------------------------------------------------------------- ________________ शब्दः रोवनी रोद रोदसी रोधस् रोप रोमन रोमन्थ रोमहर्षण रोमाथ रोष रोहिणी रोहित रोहितक रोहिन् रौद्र रौमक रौरव लकुच लक्ष लक्षण लक्ष्मण लक्ष्मणा लक्ष्मन् लक्ष्य संगुड लग्ने { गरेक ४३८ २२९ ९५ २९२ २३७ रौहिणेय { रौहिष पृष्ठम् लोकः शब्दः १५९ ९२ ४३८ २२९ लघु ८७ ९९ ४५५ १९ ८५ ३५ ८५ ३५ ८० २६ ३२४ ६७ ३३ ६१ १०० १९० १४५ १४५ ७७ | ૭૮ ३१७. ९१ ११ ४०. ༨ ནཝཱ॰ ल. ७ { १० १५ लता १९ १० ***** ४९ ४९ १७ ३५२ ४२ १ १८४ १६६ १० २० लपित २४ २६ ૧૪૮ ६० २९२ ८६ ३४ १७ ३५६ १४ १९६ २५ लक्ष्मी लक्ष्मीवत् ३५६ १४ ८४ ३३ २९२ लघुलय लङ्का लोपिका लजा लज्जाशील लजित लद्दा १२ २७ १६६ ११२ २९१ ८२ लतार्क लपन लब्ध लवर्ग ललाम ३४ १७ ललामक ४१८ १२४ ललित लव लवङ्ग लवण ८६ लंबोद 'लब्धानुज्ञ ललाट लाटिका ४३४ १८ लवन ૪. २७ ल ४४ | लशुन पृष्ठम् श्लोकः | शब्दः पृष्ठम् २७ ६४ लस्तक २९२ १७३ १३३ लाक्षा ४०१ २८ २४५ | ४५२ १८४ १६५ लाक्षाप्रसादन १४२ लाङ्गल २०५ ४५१ ૧ ३०६ ७९ २०६ ३६० १६९ ३७९ ९१ ४५२ १० { शब्दानुक्रमणिका । ३८४ २५१ २५३ १० लिक्षा लभ्य २७३ २४ लिखित लम्बन ७५ लय ललना २३९ १०४ लिङ्ग लम्बोदर १६ २८ ति ९ ि २०४ ३ लिपिकर ललन्तिका २३९ १०.४ * ९२ २३८ १०३ लिप्स जिसक ४२१ १४३ लिप्सा २४८ १३५ लिखि २२ ३१ लीला २६९ ६२ ३९३ २४ लुटित ७ | १३० १३१ १४७ १५२ १७३ १३३ ( १७८ १५० १७८ १४८ २३३ ८९ J ६३ ३८४ [ ५८ । ३१६ १३३ || लाङ्गलदण्ड २३ लाङ्गलपद्धति २८ लाङ्गलिकी लाङ्गली ९ ११ लाज ५५ लाञ्छन ७२ लाभ ९३ लामजक लाला १ लालाटिक लालसा १०७ लाव १०४ ६. लासिका लास्य विच २४५ १२५ लुब्ध S लुब्धक ४१ लुलाय २ लूता ૨ २४ लून २०५ १३ लूम १७८ १४८ | लेख { ७४ ७५ १४८ १६५ । १८५ २८२ ५० लोकजिन् ३१८ लोकायत ४७ ३४ १७ लोकालोक ३२८ लोकेश ८० १८४ १६५ लोचन ८१ २८ खेचत ४३७ २२८ लोप्त्र २२५ ४०० १७ खोपामुद्रा १९९ ३५ लोमन् लोमशा ८ ४५२ २७० ४०१ २६६ २७० २७० [ ३७९ ३८५ २९३ ८१ २७० ८२ ४३२ २८२ ३५८ ३४५ १८८ श्लोकः | शब्दः ८५ | लेखक १२५ लेखर्षभ १० लेखा ४१ लेपक १९१ ३८३ २८२ ५ १३ |लेश. १४ लेष्टु १४ ह ११८ १११ लोक १६९ १० ६० लोल १० १६ २५ ५४ १६ १५ ९० | लोह ११० लोलुप लोलुभ लोष्ट लोष्टभेदन ८८ २७ १६ ४७ पृतम् लोक २७० ८ व ४५९ १२४ ८ १७ ४२ १२१ ३४० ३६९ ६२ ३०५ १२ ३२२ ५६ ११२ १२४ ' ७ (२४६ J ३३४ - लोहकारक लोहपृष्ठ लोहल ३६२ १९९ लोहाभिसार २९५ ३२ ५० लोहित { [ ६१ २२ १५ लोहितक २१ ४] लोहितचन्दन २४५ १३] लोहिताङ्ग ३९ १०३ | लोहिताश्व ५० २३५ १६६ ३४६ १३९ ३७ २० २३७ ९९ १७४ १३४ ६ व. ६ ३७४ ७४ ४३३ २०५ ३५८ २२ ३५८ २१ ३०५ १२ ३०५ १२ १३ ३२ २ ४४५ १६ ९३ १२६ s ९९ ३३४ ४५७ १३. ३४१ १९२ १११ २५ ३३ १६ ३७ ९४ १५ २२३ ६४ ३३२ ९२ १२४ २५ २२ ५५ پر ९ Page #520 -------------------------------------------------------------------------- ________________ पृष्ठम् । . २० FREEEEEEEEEEEEE १२४८ ॥ वक्षस् १९६ वध्य वरत्रा ४८ अमरमूलस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः , (२५० ..१ वत्सर १ । ४८ १३ वमि . २२० ५५ वंश २२८२.१६० वयस् ..'४३८ २३० बर्चस् : १८ (४३४ २१४ वत्सल - ३५६ वयस्थ २१६ ४२ वर्चस्क .... २२५ । बंशक २४६ १२६ वत्सादनी १५६, ८२ १४७५४ (२५०. वशरोचना ३३८ १०९ वद ३६१ ३५ वयस्था २१७५ १३७ वकुल १५०६ वदन २३३ ८९ १७६ १४४ बतव्य ४२४ वयस्य २७० १२ वदान्य वक्तृ ३६१ । ४२५ १६० वयस्या . २०४ - १२ 1४६१३० वदावद. ३६१ . ३५ (२४५ १२४ ३८५ ११. वध वर्णिन् वक्र ३०७ ११५ २६३ ३७२ . ७१ ।४२७ १७३ १९९ ३५ २०३ २ । ३९८ १५ वङ्क्षण २२७७३ । २०६ . ९ १९७ वन ३३७ १० (४१४ १०२ ११७ वचन ६३ ३६४ ४५ 1 १३६ .११४ १५ वचनेस्थित ३५९ २ वरण्ड ४५४ २४८ १७ वचस् १ वन . २१२७१ ।२७९ १९९. ३५ वचा १६२ (४१८ १२६ ३४० ३६. २९ वनतिक्तिका १५७ ४२९ वरद ७ ३५४ वज्र वनप्रिय वज्रदु. १६४ १९४ २०४ . ४ १९ वरवर्णिनी र ।३१६ वनमक्षिका १९७ ४१ ११४ १५ वज्रनिर्घोष ३३ वनमालिन् । ४१७ १२१ ९ वराग : ४०१२६ २१ वज्रपुष्प १५४ १५९ . वनमुद्ग ३०७ १७ वराङ्गक वराङ्गक १७४ १३४ वज्रिन् वर्धकि ३४१. वनशृङ्गाट १ (१०९ . ४३ १६१ १८८ वञ्चक वनसमूह १२८ ४ वराटक २३४६ २७ वनस्पति 1३८८ . . (४६१ १२९६ ३० वञ्चित , ३६३ वरारोह २०४. ४ वर्धमान १४५ ५१ वनायुज २८० - ४५ वराशि २४३ ११६ ३१३ ३२ २१३८ वराह १८७ वर्धिष्णु ७४ . २ ३६. २८ वरिवसित वधी ३८३ १०२ वनीयक, ३६६ ३४८ ३ वट . १३९ वरिवस्या ... २६० वनौकस् वर्मन् ३ १८७ २८६ “६४ वटक ४५४ वर्मित २८६ वन्दा वरिवस्थित ३८३ १०२ ६५ १५६ ८२ वटी वन्दारु वरिष्ट ३३४ . ९७ वडवा २८१ १२९ वरिष्ठ ३८५ १११ वर्या वडू ३६९ ६१ वन्ध्या ३२५ | वरी १६२ १०० वर्वणा वणिज्, ३२८ वन्या १२१ वरीयस् -४ वणिज्या ३२८ । ७९ | वर्वरा .. वण्टक । २२४ वरुण २ ३१२ । ३३ १ (२२९ ७८ २५ वर्ष२११२६ वत्स २३२३६२ वरुणात्मजा ३५० ३९ (४३६ २२४ [११७ (४३७ ११ वरूथ २८४, ५७ वर्षवर २६९ ९ वत्सक १५० ६६ | वरूथिनी. २८९ ७८ वर्षा ... ५. १९ वत्सतर . ३२३ (२२० ५५ वरेण्य .. ३६८ . ५७ वर्षाभू .. १०२ २४ बत्सनाभ । २७७ ३७ बर्कर .... ३४५ २३ बर्षीयम् .. २१६ ४३ ९९ वर्धन [३६० २० (१३७ वञ्जल वनिता J२०३ (१५० E EEEEEEEEEEEER वर्य वन्ध्य १९७ २६ १५९ ९. Page #521 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका । वायस [२२६ वसुधा ........* ४१ वाणा 1४०४ २८ वस्त्र वार १२१ वाणिनी २ वहि . ४२० वल्लरि १३२ ३ शब्दः पृष्ठम् . श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः वर्षोपल । ३४ १२ वसुदेव . ११. वाव्यालका १६४ १०७ १९४ २० ११० [२५१ वायसाराति १९२ १५ वर्मन् वाडव १२३ वसुंधरा ११० २८१ वायसी १७९ १५१ वलक्ष ५९ वसुमती ११० वाडव्य ३९६ वायसोली १७६ १४४ वलज ३१ वस्तु १५४ वायु २५ ६१ वलजा ४०२ ३१ वस्त्य ११७ वायुसख २२ ५५ वलभी वस्ति २४२ ११४ वाणि वार वलय २४२ ११५ वाणिज ३२८ २०१ ३९ वलयित ३७९ वस्त्रयोनि २४१ वाणिज्य 1४२५ १६१ वलिर २१८ वनवेश्मन् २४४ ३२८ ७९ वारण २७६ ३४ वन वलीक ३२८ ४१६ ११२ वारणबुसा १६६ ११३ वनसा २२४ वाणी वलीमुख १८७ वारबाण वह २८६ वात १३१ वल्क २५ वारमुख्या । २०९ १९ २२ ५३ वातक १७८ वल्कल १३१ वारस्त्री २०९ १९ वातकिन् २२१५९ वल्पित वह्निशिख . ३३७ १०६ | | वाराही १७४ १५१ वातपोथ १३८ वल्मीक ११४ वारि ९३३ वह्निसंज्ञक १५६ ८. वातप्रमी १८९ वल्लकी वारिद (४४२ २४९ वातमृग १८९ वारिपर्णी १०७ वल्लभ. २४४५ वातरोगिन् २२१ वारिप्रवाह । ४४७ १२६ वातायन ११९ वाकुची वारिवाह ३२ वातायु. १८९ वल्ली १३० वारी वाक्पति वातूल वल्लर २२३ वारुणी वाक्य वाल्या वश ३८८ वागीश ३६२ वात्सक ३२३ वार्त [२२१ वशक्रिया ३८७ । ४१० वागुरा ३४६ २६ वादित्र (२७७ वागुरिक ३४३ वाद्य वशा .. २३२५ . . ६९ ३०२ वाग्मिन् ३६२ ३५ | वान १३३ . ।४१० वाङ्मुख वशिक ३६८ वार्ताकी १६७ । २५१ वार्तावह वशिर १६१ ३४३ वाचंयम २६२ ४२ वानर १८७ वार्धक वश्य ३५९ २१५ वाचक वानस्पत्य १२९ वाधुषि वषट् . ३०३ वाचस्पति २४ । वानीर १३८ वाधुषिक वषट्कृत २५८ २७ ३०३ वाचाट ३६२ ३६ वानेय १७३ ४०८ १७८ १५० वाचाल ३६२ वापदण्ड ३५ वाल वसन वाचिक वापी १०४ २८२ वालंधि वसन्त ५० १८ | वाचोयुक्तिपटु ३६२ ४२२ १४४ वाम वसा वालपाश्या २९३ २२४ ८७ | वामदेव २३८ १०३ वाजपेय ४५९ ३१ वालहस्त २८२ ५० वाजिदन्तक १६३ १०३ वालुक २१७ ४६ १६९ १२१ वामन वाल्क २४१ १११ वाजिन् २२८० ( ३८६ ११३ वावदूक । ३३१ ९० ४१५ वामलूर ११४ वावृत्त ( ४३७ २२८ वाजिशाला ११९ . वामलोचना २०४ वाशिका १५६ ८० वाञ्छा ८१ बसुक वामा २०३ २ वाशित १ २५ ४२ वाटी ४६२ ४१ | वामी - २८१ ४६ वास ११८ ६ अमर.६५ ४०६ ३६ १४ वानप्रल १३७ वाच् २५ Facxi kar: ५ . . *****.. वसति वार्षिक २४२ ११५ १७ वाज (१६१ ३१६ ३७२ १५६ Page #522 -------------------------------------------------------------------------- ________________ अमरमूलस्थशब्दानामकारादिक्रमेण ८३ २८९ ७ २८ २५९ २९ विधि ५ ५३ विधुत ३८४ विन विग्रह २९८ वाह शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोक वासक . १६३ १०३ | विकृति ३१९ १५ विडङ्ग १६४ १०६ (३५० ३ वासगृह ११९ ८ विक्रम २९८ १०२ | विडाल १८८६ वासन्ती १५२ ८२ । ४२१ १४१ विडोजस् १७ ४१ ४१४ १.१ वासयोग २४८ विक्रय ३२९ वितण्डा वासर विक्रयिक ३२८ | वितथ वासव १७ ४२ विक्रान्त वितरण वासस् २६२ ११५ विक्रिया २४२ ४० वितर्दि १२२ ( ४१४ १०० (२४८ १३४ विक्रेत ३२८ वासित वितस्ति २३१ १४ विधिदर्शिन् २५५ १६ 1 ३१८ ४६ विक्रय ३२९ [२४४ १२० वासिता ४१० ७५ वितान [ ९ विक्लव २२ | विधु वासुकि विक्षाव वितुन्न १७८ १४९ (४१४ ९९ वासुदेव विगत ३८२ १०० (१७१ १२६ वासू ७६ १४ विगतार्तवा २१० वितुनक २३१५ विधुतुद वास्तु १२३ २१७ विधुर ३९२ २० वास्तुक. १८१ १५८ विधुवन वास्तोष्पति १७ विधूनन . ३८७ वास्त्र २८३ ५४ (३८२ विधेय ३५९ २४ २८० ( ३९२ विदर ३८७ विनयग्राहिन् ३५९ २४ 1३३१ ८८ विघस २५९ २८ विदल विना ४४४ ३ वाहद्विषत् १८८ विघ्न विदारक वाहन ५८ | विघ्नराज विनायक र १६ . ३८ विदारी १६५ १ वाहस विचक्षण २५१ विदारिगन्धा १६७ १ वाहित्थ २७८ ३९ | विचयन ३९५ विनाश ३० ३९३ २२ ३८५ १०८ [२८९ ७८ विचर्चिका २१९ विनाशोन्मुख ३७९ ९१ वाहिनी २२९० ३८५ १०९ विचारणा ५६ २८. ४४ विदिश् विनीत ।४१६ ११२ विचारित ३१ 1 ३५९ २५ ३८२ वाहिनीपति २८६ ६२ २७७ ३७ विन्दु ३६० विचिकित्सा ५६ ३० १२४३ विन्ध्य विच्छन्दक १२० [३६० विदुर ३८२ विंशति ३२९ ८३ ९९ ४५८ 1 १३८ २६ विन्न विकङ्कत ।३८४ १०४ १४१ ३७ विजन २७३ विदुल २२ १३८ विन्यस्त विकच विजय ३०० विद्ध ३८२ विपक्ष २६९ विकर्तन ११ विद्धकर्णी विजिल ३१८ ४६ विकलाङ्ग विपञ्ची विद्याधर विज्ञ विपण विकसा १५९ विज्ञात विद्युत् ___३२ ११७२ विकसित १२९ विज्ञान विद्रधि २२० विपणि 1 ४०६ ५२ विकखर विट ४५४ १७ विद्रव २९१ ८२ विकार ३९१ विटङ्क १२२ ३८२ १०० | विपथ ११५ १६ विकासिन् ३६० ३० | विपद् २९१ ८२ विद्रुमलता १७२ १२९ विकिर १९८ ४१९ १३१ ३३ विपर्यय विकिरण १५६ विटपिन् १२८५ विपर्यास विकुर्वाण ३५४७ विट्खदिर ·१४५ ५० वा ४३९ २३४ विपश्चित् २५१ _ ७८ १९ | विट्चर ३४५ २३ | विद्वेष ८. २५ विपाट १०५ ३३ विकृत २२१ ५८ विड ३१७ ४२ | विधवा २०७ ११ विपादिका २१९ ५२ HEREETERESTIRRERAREERIES VVV १६ ५ | विदु वि विच्छाय २ ३५५ विपत्ति विद्रुत विद्रुम विटप विदस् Page #523 -------------------------------------------------------------------------- ________________ m १ १४ विरोध /विष्टि ३६९ विशाला विलक्ष विपुष् ३९१ .१४ ३ २८ विश्रुत १९ शब्दानुक्रमणिका । शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः विपाशा |विरल ३७१ (१५६ ८३ | विषाणी १६९ ११९ विपिन १२७ विराज्. २६७ विशल्या २१७४ १३६ विषुव . ४८ विपुल ३६९ विराव ७० २३ (४२४ १५५ | विषुवत् ४८ १४ २५० २ विरिचि वित ८ विशसन १७ ३०० ११४ | विष्कम्भ' १२२ १७ । २५१ विरूपाक्ष विशाख १७ | विष्किर १९८ ३३ विप्रकार ३९१ विशाखा विरोचन विष्टप ११२६ विप्रकृत ३६३ । ४१५ १०८ विशाय . विशारण विप्रकृष्टक ३७२ ३०० ११२ रिश्रवस ९ १८ विशारद ४१२ विप्रतीसार ८० विरोधन ३९२ विशाल विप्रयोग विरोधोक्ति ६८ विशालता २४२ १ विष्ठा २२५ विप्रलब्ध ३६३ ४१ विल विशालत्वच १३६ विष्णु ९ १८ विप्रलम्भ १८१ १५६ विष्णुकान्ता १६३ १०४ ३५९ विशिख २९२ ८६ विष्णुपद २९ २ विप्रलाप ६८ १६ विलक्षण ३८६ विशिखा ३ | विष्णुपदी १०४. विप्रश्निका २०९ विलम्बित ७४ विशेषक २४५ १२३ | विष्णुरथ १३ २९ विलम्भ ३९४ विश्राणन २५९ २९ | विष्य ३६४ ४५ विप्लव विलाप ६८ विश्राव विष्वच् ४४७ विबन्ध २२० ५५ विलास विष्वक्सेन विबुध . विलीन ३८२ १०० | विष्वक्सेनप्रिया १७८ १५१ विभव ३३१ ९० विलेपन २४८ १३३ | विश्व २३ विष्वक्सेना १४७ ५६ विभाकर (३९४ २७ विष्वद्यच् विलेपी विभावरी ३२० ३६१ ५० | विश्वकनु ३४५ २२ ( २२ | विसंवाद ' ८५ ३६ ५६ विलेशय ८९ विश्वकर्मन् ४१६ विभावसु १०७ ४० . ३० ४० विवध १२ | विश्वकेतु २७.विस १०८ ४२ (४३७ २२६ विवर विश्वमेषज ३१५ विमीतक विसकण्ठिका १०६ १४७ २५ ५८ विवर्ण विश्वंभर ३४३ ९ विसप्रसून विभूति १.८ १६ विश्वंभरा .४१ ३६ ११० विवश विसर विभूषण २०१ विश्वसृज् २३८ ३९ ८. १०१ विसर्जन विभ्रम विवखत् । ८२ ३१ २५९ विश्वस्ता . २०७ विसर्पण विभ्राज् २३८ ३९३ १.१ विवाद विश्वा १६२ : ६ विश्वास २७३ विसार विमनस् ३५४८ विवाह २६६ ९ विसारिन् ३६१ ३१ विमर्दन ३९० १३ विविक्त २७३. २२ विसिनी १०७ विमला १७६ १४३ । ४११ विष विस्त विमलात्मक ३६८ . ५५ विविध ३८. विषधर विसृत्वर विमातृज २११ विविष्किर १९८ विषमच्छद १३६ विसमर ३६१ विमान २० ४८ विवेक २६१ विस्तर वियत् २९ २ विव्वोक ८२ विषय २११३ वियद्शा . (२५० २ (४२३ । ३९२ बियम १८ विश् २२३४ | विषयिन् विस्तृत वियात . ३५९ । ४३२ २१४ | विषवैद्य ९. ११ विस्फार २९९ १०८ वियाम ३९२ १८ | विशङ्कट ३६९ ६० | विषा १६२ ९९ विस्फोट २२० ५३ विरजस्तमस् २६३ ४५/ विशद | विशद ५९ १२ विषाक्त २९३ ८८ | विस्मय ७८ १९ विरति ३९६ ३७, विशर ३०० ११५ | विषाण ४०६ ५६, विस्मयान्वित ३५९ २६ । ।३७१ HII Iliumlimla विष २२५ ३८ विस्तार J१३३ २५ Page #524 -------------------------------------------------------------------------- ________________ ५२ वीर्य वेध वृन्त बुक विहग १८९७ । वेधस् ८ १५ वेपथु वृक्ष वेमन् ३४ वेला ९८ विहार ३९१ ८२ २२० वृषण वृत अमरमूलस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोक विस्मृत ३७८ (८२ २९ वृद्धिमत् ४११ ८५ | वेदि २५५ १८ वित्र २२२२ ६२ | वृद्धोक्ष ३२३ ६१ | वेदिका १२२ १६ १५४ २७३ ( ४२१ २३ विस्रम्भ वृध्याजीव ३८८ 1४२० १३५ १३५ वीवध ४१३ १३३ १५ वेधनिका ३४८ ३३ विस्रसा २१५ १५६ ८१ वृन्द २०१ ४० | वेधमुख्यक १७५ १३५ १९८ वृक वृन्दभेद २०२ ४१ विहान १९८ [२४६ १२८ वृकधूप | वृन्दारक ४३. २२८ विहंगम १९८ । २४६ १२९ वेधित - ३८२ ९९ विहंगिका वृन्दिष्ठ ३४७ वृक्ण ३८३ १०३ विहसित १२८ वृश्चन ३४८ ३२ विहस्त वृक्षभेदिन् ३४९ (१९१ १४ ३६४ वृश्चिक वृक्षरुहा ४३१ १९८ १५६ २१९२ वेल्ल विहायस् १६४ १०६ ३२ | वृक्षवाटिका १२७ वेल्लज । ५२ . ३१४ ३५ वृक्षादन विहायित ३४९ वृक्षादनी J३७२ १५६ १ वेल्लित २१६८ ११६ ।३७८८७ विह्वल ३६४ वृक्षाम्ल ३१४ |३२२ ५९ वेश ..११६ वीकाश वेशन्त वृजिन १०३ २३७२ वीचि २२८ ४१५ | वेश्मन् ११७४ वीणा वृषदंशक ३८९ १८८ | वेश्मभू १२३ १९ वीणादण्ड वृषध्वज ३४ वेश्या २०९ १९ वीणावाद । १७ वेश्याजनस० ११६ [३७२ २ ६९ | वृषन् । १५८ ८७ २२७ ९९ वीतंस ४१० __७८ वृषभ ३२२ वेष्टित ३७९ वृषल वीतिहोत्र वेसवार ३१४ ३५ वृत्तान्त वृषस्यन्ती २०७ वेहत् .. ३२५ ६९ वीथी ४१२ ०२१ १५८ J४४४५ वृषाकपायी ४२४ १ वीध्र 1४४७ १५ वृषाकपि ४१९ १०४ वैकक्षक २४८ १३६ ४२५ १६४ २६४ 'वैकुण्ठ ९ १८ वृत्रहन् वीर १७ वृष्टि ४२ वैजनन २१४ ३९ ४४१ २४७ वृष्णि ३२७ वैजयन्त १९ वेग वीरण १८४ १६४ २८८ वैजयन्तिक २८८ ७१ वीरतर १८४ १६४ वेणि वैजयन्तिका १५० ६५ २३७ वीरतरु १४४ ४५ वृद्ध वेणी वैजयन्ती २९७ वीरपत्नी २०८ (४१४ १८३ वैज्ञानिक ३५३ वीरपान १९८ वृद्धत्व २१५ वेणुध्म वीरभार्या २०८ १६ वृद्धदारक १७४ वेतन 1 २६४ ४५ वीरमातृ २०८ १६ वृद्धनामि २२२ वेतस १३८ वैणविक ३४२ वीरवृक्ष १४३ ४२ वृद्धश्रवस् १७ ४१ वेतखत् ११३ वैणिक वीरसू २०८ १६ वृद्धसंघ २१५ ४० वेताल वैणुक वीरहन् २६६ . ५२ वृद्धा २०४ वेत्रवती १०५ ३४ वैतंसिक ३४३ वीराशंसन २९७ १०. वैतनिक ३४३ १५ वीरुध् १३० वृद्धिजीविका ३०३ ४ वेदना ३८८ ६) वैतरणी FFERENERAFFEEEEEEEEEE: ३४२ ४२ वीत वेष १२१ . 40d4 वृषा ३६८ ३०२ वै वीनाह वृत्र वृषी । २८९ वृथा ४४४ (१७० २२१६ वेगिन् १५१ वेणु १०३ वैणव [१३४ २७८ वृद्धि Page #525 -------------------------------------------------------------------------- ________________ ४१७ १२० व्रज वैदेही वैद्य वैधेय *.. व्याघ्र शङ्ख व्रत २११ शची व्रात्य ११० __ १० 1 ८२ ८४ ४०४ ४८ वैशाख शब्दानुक्रमणिका । शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः . पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः वैतालिक २९६ ९७ | व्यवहार ६६९ व्योमयान २० ४८ | शक्रपुष्पी १७४ १३६ वैदेहक (३२८ ७८ व्यवाय २६६ ५७ | व्योष ३३९ १११ शक्ल ३६२ ३६ व्यसन २०१ ३९ शङ्कर . १३ ३० १६१ व्यसनात ३६४ । ४०२ . ३० [१०० २०. २२१ व्यस्त २६. व्रज्या ३६ शङ्क . २१२९८ वैद्यमातृ १६३ व्याकुल २९५ ९३ वैधात्र २१ व्याकोश १२९ व्रण . २२० - २९ ७१ 5.१८६ व्रणकारि ४३० १८ J१०१ २३ वैनतेय । ३६९ ५९ २६१ .३ १७२ १३० (४०० । १८ वैनीतक २८५ व्याघ्रनख १७२ व्रतति १.१ वैमात्रेय २३ ६७ शङ्खनक व्याघ्रपाद् ४०८ १४१ ३७ वैयाघ्र १४५ व्रतिन् शलिनी व्याघ्रपुच्छ ५० २५३ १७१ १२६ २८३ व्याघ्राट १९२ वैर १५ व्रात २०१ ३९ वैरनिर्यातन व्याघ्री ३०० शचीपति १६. ९३ व्रीडा शटी १८. १५४ वैरशुद्धि व्याज ३०६ १५ शठ शठ ३६५ ४६ वैरिन् २६९ व्रीहि ३०८ २१ शणपर्णी व्याड १७८ १४९ वैवधिक ३४३ ६५ व्याडायुध व्रीहिभेद - ३०० वैवखत शणपुष्पिका १६४ १७२ २४ १०७ व्याध ३४५ १ हेय - ३०३ शणसूत्र शण्ड J१७१ १२६ २६९ व्याधि ९ 1 २१८ वैश्य शतकोटि ५१ ३०२ २० : ४७ २८३ शकट, ५२ व्याधिघात १३६ १०५ वैश्रवण ३३ २८ शकल वैश्वानर व्याधित शतपत्र २२ २२१ १०७ शकलिन् ५३ ४. व्यान शतपत्रक वैसारिण | शकुन १९३१६ ९९ । व्यापाद | शकुनि वौषट् १९८ ४४५ | शतपदी १ १९१ - १३ ३२ व्याप्य १७१ १२६ शतपर्वन् १८२ १६१ व्यक्त व्याम २३२ शकुन्त ५८ शतपर्विका (१६२ व्यक्ति १०२ ७ ४३. । व्याल ८९ शकुन्ति 1१८२ १५८ व्यग्र १९८. ३२ १९० ४३१ | शकुल शतपुष्पा १७९ १५२ व्यङ्गा ३२७ । १७६ व्यालग्राहिन् ९० ११ शकुलाक्षक १८२ १५९ शतप्रास १५४. ७६ २५. १४० व्यजन व्यास शतमन्यु १७ ४२ व्यजक व्याहार. ६३ "। १६५ १११ ४१७ ११६ व्यञ्जन व्युत्थान ४१७ ११८ शकुलार्भक ९९ १७ शतमूली. १६२. १०. व्युष्टि ४०३ शकृत् २२५ ६७ शतयष्टिक २३९ १०५ व्यडम्बक १४५ ५१ व्यूढ ४०४ शकृत्करि ३२३ । ६२ शतवीर्याः १८२ १५९ व्यत्यय ३९५ ३३ व्यूढकङ्कट २८६ ६५ (२७२ शतवेधिन् १७६ : १४१ व्यत्यास व्यति .. ३४७ २८ |शकि२२९७.१०२ शतहदा २५९ व्यथा ९२ २०१ शताङ्ग २८२ ५१ व्यध . ३८८ शक्तिधर १७ शतावरी... १६२ १०१ व्यध्व ११५ १६ ४४० | शक्तिहेतिक २८७ व्यय ३९२ १७ व्यूहपाणि २९. ७९ " . । २६९. ११ व्यलीक व्योकार . ३४१ । र १५० ६६ शनैश्चर . ४. २६ व्यवधा व्योमकेश १३ ३४ | शक्रधनुस् ३३ शनैस ४४८१७ व्यवसाय ४३४ २१३.। व्योमन् .. २९ .... शक्रपादप... १४६५३ शपथ .. ६६। १ शतट्ठ ६३ १९८ ८६ शकुलादनी १५७ शतमान २.२ शत्र २२६९९ शक J१७ ४२ Page #526 -------------------------------------------------------------------------- ________________ ५४ शब्दः शपन शफ शफरी शबर शबरालय शबल शबली शब्द शब्दग्रह शब्दन शम शमथ शमन शमनवसृ शमल 'शमित शमी शमीधान्य शमीर शम्पा शम्ब शम्बर शम्बरी शम्बल शम्बाकृत शम्बूक शम्भली शम्भु शम्या शय शयन शयनीय शयालु शक्ति शत्रु शय्या d { { पृष्ठम् श्लोकः शब्दः ६६ २८२ ९९ { રૂ** १२३ ६२ ३२५ ५७ ६३ ७० २५८ ९ ४९ ७ २ २२ २३५ ९४ ३६२ ३८ शरारु ३८७ ३ शराव ३८७ {, २४ ५८ २६ १०५ ३१ २२५ २८१ ९७ शर १८ २० २० १७ | शरद् ६७ १९० शरजन्मन् शरण १४६ ३०९ २३ शरभ शरव्य शराभ्यास शरारि ३ शरावती शरासन शरीर शरीरास्थि ६७ शरीरिन् ५२ शर्करा ३०९ २४ शर्करावत् १४६ ५२ शर्करिल ३२ ९ शर्मन् २० ९३ ४ शर्वरी १० शर्वला १५८ ८७ शर्वाणी ४७ शर्व ४६० ३४ शल ३०४. ९ शलभ १०२ २३ शलल २०९ १९ शलली १३ ३० शलाटु ४२० १३५ शल्क ३०६ १४ - २३१ ८१ शल्य ८५ ३६ २४९ १३८ शव अमरमूळस्थशब्दानामकाराविक्रमेण पृष्ठम् श्लोकः | शब्दः १६२ १८३ २९२ ८७ १७ ३९ २४९ १३७ शश ३६१ ३३ शशधर ३६१ ३३ | शशलोमन् ८८ ५ शशादन १२७ शशो २४९ " { ४०६ ५३ शष्प शस्त ५० १९ ५७ २० ४१३ ९३ १९० ११ २९२ ८६ शस्त्रक २९२ ८६ मार्च १९६ ३६० २१३ १०५ २९१ ७० २२६ २२५ ६९ ५५ ३० ११३ ११ ३१७ ४३ ४२७ १७५ शश्वत् V ११३ ११ ११३ ११ ५२ २५ १३ ३० शाखिन् ४४ ३ शाहिक ९३ शाटक ३७ शाटी शाठ्य शाण शाणी २८ शस्त्र २५ शस्त्राजीव २८ शस्त्री ३२ शस्यमारी ३४ शस्यशक शाक शाकट शाकुनिक ३४२ शान्तीक २८७ शाक् ८ शाक्यसिंह २९५ १६ १८९ १९७ १८९ ७ शाण्डिल्य शात १८९ १३३ १५ ३९९ १३ १४६ ५३ शातकुम्भ १८९ ७ शात्रव २९५ ९३ ३०१ ११८ १९० ११ शाहरित शाद ३४ १५ शादूल ३३८ १०७ शान्त १९२ १४ शान्ति ३३८ १०७ | शाबर 6 ू ? पृष्ठम् श्लोकः | शब्दः ४४१ ४४३ ४४६ शारद १८५ १६८ ५२ २६ ३८५ १०९ शारदी २९१ ४२८ ८२ शारीफल १७९ ९८ * ३४१ २८७ २९५ ३०८ c १७४ ३१३ ३३१ शाखा १३१ शाखानगर ११६ शाखामृग शाखाशिफ १३१ १२८ ३४१ ४६० ४६१ ८२ २४३ साम्बरी १ शार ११ शारज ३४८ ४५२ १३९. j ५२ Zaus ३३३ २६९ ९६ | ४१२ ११३ ७ ११.३ ३८१ ३८७ १३९ B&B-**-**-----5*********& ६७ २१ ९२ शार्दूल २१ शावर १३६ ૬૪ १४ १८७ ३ ३४ शाला ६९ १४ १५ ८ ११ ५ ८ ३३ ३८ ११ शालूर २. शाळेय ३० शारिवा शार्कर ३२ शार्जिन् शाल ९१ शालि ११ शालूक ९० शालावक ३९९ १२ शाल्मलि ३०९ शालीन ३५९ १०७ शावक शाबर शाश्वत ९ शास्तृ शाष्कुलिक ३२ शास्त्र शासन १४४ शाल्मलीवेष्ट १४४ ३४२ ۹۹ ४२६ १६६ १९३ १६. १३६ २३ ९५ १११ ९४ शिक्षित (४१३ १६५ ३५२ शिक्व ४६ १६६ ११२ ११३ ११ ९ १९ (१८६. १. (३६९ ५९ ४२९ १८८ शिक्षा ९ शिक्षित १०० १९ ११८ ६ ८१३१ ११ २५ शास्त्रविद् ३५४ १०२ २४ १६३ १०५ (३०३ " ૪૬ ૪૫ २४ २६ ३८ २०० ३८ १३९ " ३७३ ७२ ४० २५ १४ ३९६ २७३ ७ ६ ** ३० ३७९ ८९ ६४ * ४ ३५३ शिखण्ड १९८ 21 ४२८ १७९ १. शिखण्डक २३६ ९६ १० १० १२५ ४ शिखर ९७ ३ '' शिखरिन् १३१ १२ १२३ १ (४१५ १०६ Page #527 -------------------------------------------------------------------------- ________________ ५७ my शुद्ध शिखिन् यक १९८ ३० ४१५ १० दी २०८ ३६८ १३ ५६ (०२३१ शिग्रु ३३८ ४०२ शिष्टि शब्दानुक्रमणिका। शब्दः पृष्ठम् . श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् लोकः | शन्दः पृष्ठम् छोकः शिल्पिशाला ११९ (१७३ १३२ शुष्मन् . २२. ५४ शुक १९८ ३१ १९५ १३ २१ शुक ३०९ शिखा २३ शिव । ५२ २५ शुकनास १४७ शूककीट १९१ (४०० शिवक ३२६ शुक्त .४११ शूकधान्य ३०९ शिखावत् २२ शिवमल्ली, १५६ शक्ति शुकविम्बि १५८ शिखावल १९८ ११७२ शिखिग्रीव ३३५ १०१ ( २२ | १४६ शुदा २०८ शिवा j१४८ । १७१ शून्य शिखिवाहन १७ 1 १८८ २८९ (४३४ शुक्रल ४३६ शूर ७७ (१३८ २१२ १३१३ शुक्रशिष्य - ७ १८१ १५७ शिशिर शिग्रुज ३१. २६ शुच् शूल शिवाण शिशु ३३४ ४३१ १९७ शिक्षित शिशुक शूलाकृत ३१८ ४५ शिजिनी शिशुत्व १३ २९२ २१५ ८५ ३० शूलिन् शिति ४११ शिशुमार १०० शूल्य ३१८ ४५ शिश्न २२८ २४. १०९ शितिकण्ठ शिश्विदान ३६४ शितिसारक १४१ शुण्ठी ३१४ भृङ्खलक ३२७ २७३ शिपिविष्ट ४०२ शुण्डा शृङ्खला २७८ शिष्य २५३ शिफा शुतुद्रि १०५ १३१ शीकर (१२० २१७६ १४२ शिफाकन्द । १०८ शीघ्र शुद्धान्त ४०८ ४०१ २६ शिबिका २८३ शुनक शृङ्गवेर ३१४ शिबिर ३४५. २२ वाटक , ११५ शिरस् २१३८ शृङ्गार . ७५ शिरस्त्र. २८६ १४० शुभ शृङ्गिणी ३२४ २३७ ९८ शुभंयु . ३६६ शिरा २२४ ६५ शीतक ३४४ शुभान्वित ३६६ को २१६२ शिरीष १४९ ६३ शीतभीरु १५२ 1 १६८ ११९ शिरोग्र १३१ १२ ४३० १९२ भीकनक ३३ ९६ १७८ शिरोधि २३३ ८८ शुभ्रदन्ती ३१ शृप्त ३८१ ९५ शिरोरत्न २३८ शुभ्रांशु शेखर २४८ १३६ शिरोरुह २२८ शीतशिव २१७० १२२ शेफसू , २२८ शिरोस्थि २२६ (१५२ शुल्ब शेफालिका शिल शीधु २३४६ १४५१ (४६० ६१२१ शिला १३ शीर्ष शेमुषी शुश्रूषा ११२४ ४ शीर्षक २८६ शिलाजतु . ३३६ १०४ शेवधि शीर्षच्छेद्य शिली १०२ २४ शेवाल (२३७ शुषिर २ शिलीमुख ४०० १८ शीर्षण्य शेष १२८६ ६४ शिलोच्चय' । १२३ शैक्ष २५३ शुषिरा ॥ | शील ८० २६ शिल्प ३४९ ३५ शुष्कमांस २२३ ६३ | शैखरिक १५८ चिल्पिन् .३४० ८. २५ .., २९७ १०२ | शैल ११३ , EEPPEEEKEETPBERREEEEEEEEEEEEEE:53 (१२५ ४ . ४३ ३६ २६ शुनी ५. ७ ६४ शिरस्य ५९ ३६ शुभ्र शीतल १०२ शुल्क |३१६ ३५१ २३६ . शेल । ८७ २ २४१२ २०१ शुष्म Page #528 -------------------------------------------------------------------------- ________________ * ५६ अमरमूलस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् को शैलूष १३४२ १२ ५२ श्येत श्येन ६९ ४१४ शब्दः पृष्टम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः शैलालिन् ३४२ , १२ (१४७ ५५ श्रुत ४१० ७७ ७७ श्वाविध् १८९ . . औला १३९ ३२ १६५ ११२ श्वित्र २२० ५४ श्यामा १६६ ११२ श्रुति २२३५ शैलेय १७० १२३ (४२१ १४३ (४०९ शैवल १०७ श्यामाक १८४ १६५ १२८ (४१० ७९ शैवलिनी श्याल २१२ | श्वेतगरुत् १९६ २३ शैशव २१५ ४० श्याव ६१ श्वेतमरिच ३३८ ११० शोक श्वेतरक्त ६१ १५ १९२ श्वतसुरसा १५२ १ शोचिष्केश २२ श्यैनंपाता १४८ ४५१ शोचिस् श्रेयसी २१५७ श्रद्धा षट्कर्मन् २५१ . (१६१ शोण षट्पद १९८ श्रद्धालु षडभिज्ञ ७.१४ शोणक १४७ श्रयण श्रोण २१८ षडानन . १७ ३९ शोणरत्न ३३२ श्रवण २३५ श्रोणि २२७ षड्ग्रन्थ १४५ ४८ शोणित २२३ श्रवस् श्रोणिफलक २२७ षड्मन्था १६२ १०२ शोथ, २१९ श्रविष्ठा ३८ श्रोत्र २३५ षड्ग्रन्थिका १८० : १५४ शोथनी १७८ १४९ श्रोत्रिय . २५२ श्राणा ३२० षड्ज शोधनी १२३ श्रीषद ४४५ श्राद्ध २५९ १०८ ४२ षण्ड श्लक्ष्ण ३१८ ३६९ ६१ शोधित श्राद्धदेव २४ - १३६८ ५६ श्लेष : ३९० श्राय ११ षष्टिक ३०९ २४ शोफ २१९ श्लेष्मण २२२ श्रावण षष्टिक्य ३०४ शोभन ३६७ २२३ श्रावणिक पाण्मातुर शोभा : ३५ श्लेष्मल २२२ शोभाजन १३८ श्री लेष्मातक ३१ १४० | संयत् श्लोक ३९७ शोष संयत २१९ ५१ श्रीकण्ठ श्वःश्रेयस शौक संयम २०२ श्रीघन ४३ शौलिकेय ९. श्वदंष्ट्रा, १६१ संयाम श्रीद संयुग शौण्ड ३५९ श्रीपति श्वनिश २६२ ४० संयोजित शौण्डिक ३४२ श्रीपर्ण संराव शौण्डी १६१ संलाप शौद्धोदनि श्रीपर्णिका १४२ संवत् ४४७ शौरि श्रीपर्णी १४० श्वयथु २१९ संवत्सर शौर्य २९७ १०२ श्रीफल १३९ श्ववृत्ति सेवनन शौल्बिक ३४१ श्रीफली . १६० . ९५ १२१२ ३१ संवर्त शौष्कल ३५८ १९ श्वशुर संवर्तिका योत ३८९ ३५६ १४ श्वशुर्य ४२२ १४६ संवसथ १२३ १९ श्मशान . ३०१ श्रील । ३५६ . १४ २१२ संवहन ३९३ २१ श्मश्रु २३७ ९९ श्रीवत्सलाञ्छन ९ २२ श्वश्रूश्वशुर २१४ श्रीवास २४६ १२९ ४४९ २२ | संविद् र ५७ ५ श्याम .. ४२१ १४३ | श्रीसंज्ञ . २४५ १२५ (२५ ६१ श्यामल ६. १४ श्रीहस्तिनी १५२ १९ वसन । .११४६ ५२ / संवीक्षण ३९५ ३. ग्लेष्मन् १७ . श्वन् १५० १४०६ ५३ | श्वपच शुभ्र * ५० १४२ १. श्रीमत् (२१४ সুস্থ 4 श्वस Page #529 -------------------------------------------------------------------------- ________________ E पृष्ठम् श्लोकः २१ ५१ ४४८ १७ ३७३ ७२ " संवेद ३३ २१३ ८८. सनि २६० ३७१ ३२ ६७ ३५० २५० १ ३८३ १०२ سد ३७७ । ६९ । २५० १ संसद् ३८३ ३२६ सत्वा ३८. ___ २२ संदित ३७७ ३८. ६८ ३८० ९५ शब्दानुक्रमणिका शब्द: पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः संवीत ३७९ ९० सग्धि ३२१ ५५ संजवन ११८६ सनत्कुमार संवेग ८४ ३४ संकट ३७७ ८५ संज्वर २४ ५७ | सना . ३८८ संकर १२३ १८ संज्ञपन सनातन संवेश संकर्षण ११ २४ संज्ञा सनाभि संव्यान २४३ ११८ संकलित ३८० ४७ संशप्तक २९६ ९८ संकल्प ५६ सटा सनीड संशय संकसुक ३६४ संडीन २०० संतत संशयापनमानस३५४ संकाश __३७ | सत् J२५१५ संतति संश्रव 1४११ संतप्त संश्रुत संकीर्ण सतत संतमस संश्लेष (४०६ सती २०५ संतान संसक्त सतीनक ३०६ १६ संकुल २५५ सतीर्थ्य २५४ १२ | संताप संसरण संकोच २४५ १२४ ३६९ ५८ संतापित । ४०६ संक्रन्दन . १७ ४४ ५४ संदान संसिद्धि २९ ८६ संक्रम ३९३ २५ ४३४ २१३ संदानित संस्कार २४८ संक्षेपण . ३९२ सत्पथ ११५ ६६ संदाव संस्कारहीन २६६ संख्य २९८ र संस्कृत ४११ सत्य संख्या ५६ 1४२३ १५४ संस्तर ४२५ संख्यात ३७१ सत्संकार ३२९ संदेशवाच् संस्तव ३९३ २३ संख्यावत् २५१ सत्यवचस् संस्ताव संदेशहर । ३९५ २६३ संख्येय ३१९ ८३ संस्त्याय ४२३ सत्याकृति ३२९ सङ्ग संदोह संस्था सत्यानृत २७४ संगत संद्राव संस्थान ४१८ १२४ सत्यापन ३२९ संधा संस्थित . ' ३०१ ११७ | संगम सत्र ४२८ १८ ।४६० ३४ संस्पर्शा १७९ संधान सत्रा १५४ ४४४ संगर ४२६ १६६ संस्फोट २९८ सन्ि २७० संघि ३८५ १०९ सेहत ३७४ सत्वर संहतजानुक २१७ संगूढ संधिनी सदन ११७ सहति २०१ | संग्रह संध्या | संग्राम सदस् संहनन २९८ २५५ संनद्ध सदस्य २५५ संहार [ २९४ संग्राह सहूति ३९१ १४ सदा संनिकर्षण संघ २०२ सदागति संनिकृष्ट सकृत् ४४० संघात , २०१ सदातन ३७३ ७२ संनिधि सकृत्प्रज १९४, २० सदानीरा १०५ ३३ संनिवेश सतुफला कला १४६ १४६ ५२ सजम्बाल ११३ १० सहक्ष सन्नकट्ठ सक्थि २२७ सज्ज - २८६ सपन सखा २७० १२ २५१ सहश सज्जन सपदि सखी ., २०७१२ | 1 २७६ ३३ प्रदेश ३७१ ६. सख्य २७०१२ सजना २७९ ४२ सद्मन् ११७ समर्थ्य . २१३ ३४ संचय २.१ . ३९ सद्यस् सगोत्र. २१३३४संचारिका २०९ १७ | सध्ट्यच . अमर• ६१ संदेह २०१ XEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ४१४ १०२ ३५१ ४२ २७१ संगीर्ण ३२५ ६९ २२६ २८६ संनय ३९३ २३ सकल ३९ २०६ सचिव १२३ १४० ६९ सदृश् ANAN सपर्या २५४ २६. M Page #530 -------------------------------------------------------------------------- ________________ ५८ शब्दः सपीति सप्तकी सप्ततन्तु सप्तपर्ण सप्तर्षि सप्तला सप्तार्चिस् सप्ताश्व सप्ति सभा सम समग्र २८० समह्मचारिन् २५४ सभर्तृका समङ्गा समज समज्ञा समज्या पृष्ठम् श्लोकः | शब्दः ३२१ ५५ समर्धक २४० १०८ समर्याद { समया २५४ १३६ ४० समर समर्थ समर्थन १५३ १७६ २२ ४० सभाजन ३८८ सभासद् २५५ सभास्तार २५५ १६ समिक ३५२ ૪૪ २५१ ३ सभ्य २५५ १३ | समवर्तिन् २३ समवाय २७ समा ३४९ ३७१ ३७१ १५९ समसन १४३ | समस्त समस्या समा ७२ ܘ ܘ ܩ ११ २०७ १२ ५६ २९ ११८ ६ २५५ १५ ४२० १३७ ७२ ૪૪૪ ४३ ४२२ ४४ ४१२ २७३ समसमीना समाकर्षिन् समाघात समाज समाधि ७ १६ समान समानोद समालम्भ १६ समावृत्त समअस २७३ २४ समिति समधिक ३७४ ७५ समंततस् समन्तदुग्धा १६४ समन्तभद्र ४४७ १२ समि १०६ समीक ७ १३ समन्वितलय समम् समय ३६ समासाद्य ६४ समासार्था २०२ ४२ समाह्वय ६७ ११ समित् २५५ १५ ६५ समाहार ९० समाहित १४१ समाहृति अमरमूळस्थशब्दानामकारादिक्रमेण पृष्ठम् श्लोकः | शब्दः ३५४ ३७१ ८७ समुदुत २५ । समुदय { समीप ३ समीर ४ खमीरण { १ १४९ समुच्चय ४४२ २५२ समुच्छ्रय ४४५ ७ समुज्झित २९८ १०४ समुत्पिञ्ज समुदाय ६७ २४ ५८ समुद्र समुद्रक ४० १५७ समुद्धत २०१ १८१ ३९२ ३७१ ६६ ५० ३२६ ७ ४०६ ५५ ९२ १ १५९ ९२ सरलद्रव १६८११६ सरला १७३ १२२ सरस् ५९ ११ ३९४ २९ सरसी २९८ १०५ समुन् * १०५ सरसीरुद २०२ ४२ समुन्नद्ध ४१५ १०३ ५७ ५ समुपजोषम् ४४६ १८९ ३४९ २१ | समुद्धरण ६५ समुद्र ७ २० समुद्रान्त ७२ ४१४ ९८ समूरु ४१८ २१३ २६ ६३ समूह ३७ समूय १२७ समृद्ध * समृद्धि २७ संसृष्ट १० संपत्ति ३९४ २५३ ३८० ९२ ७ ६६ ३९१ १६ ३८५ १०९ ६६ ६ संपाक ३५२ ४६ संपुटक संप्रति संप्रदाय संप्रधारणा २९८ १०६ २५५ १५ २९८ १०६ ४०९ १३२ २९८ ३७१ २५ समुन्दन १०४ संपद संपराय परायक ७० संप्रहार १३ संफुल्ल बरारि ६६ संवाध ६२ संमेद पृष्ठम् श्लोकः | शब्दः २०१ ४० सरघा २९८ १०६ सरठ ४५४ १७ सरणा २४९ १३९ सरणि ३५८ २३ सरमा सरल २५ ६२ १५५ ७९ ३९१ १६ संमद ४२३ १५२ संमार्जनी ३८४ १०७ संमूर्च्छन २९७ ३७९ २०१ ९९ | सम्यच् ९० सम्राज् ४० सरक २०१ ३९ २५६ २० ३८९ ११ ३८९ १० ३१८ २९१ २७३ २९८ १२९ संभ्रम { १२ ३७७ १०६ ૮૪ ४६ ८२ २९१ ८१ ४२१ १५० २९८ १०४ सर्पराज १३६ २३ सर्पिस् २४९ १३९ सर्व ४४९ सर्वंसहा ** २३ 6. सरित् सरित्पति सरीसृप வள் सर्ज सर्जक ७ सरस्वत् १० ९ सरखती { सर्जरस सर्प २६ ८५ ३५ ३४ सर्वतोमुख ३९४ २६ सर्वदा ५२ १२३ ३८८ ७० २६७ ३५१ { { पृष्ठम् १९७ १९१ १७९ सर्वतस् सर्वतोभद्र { सर्वतोभद्रा ११४. ३४५ १४८ ३५५ २४६ १६४ १०३ १०३ १०७ ९२ ४०७ २५ सर्वज्ञ { १०५ ६२ १०५ १०४ ९२ ८९ ४०० ૧૪૩ १४३ २४६ ८९ ૮૮ ३२० ३७१ ११० ७ १३ ૪૪૭ १२० १४९ १४० ९३ ४४९ २४ सर्वधुरावह ३१४ १८ सर्वधुरीण ६ २२ सर्वरस ३ सर्वलिङ्गिन् ४३ सर्ववेदस् * * * * * * * * * * * * २६ १२ १५२ १५ १२ १२९ १०८ १ ५७ १ ૪ २९ १ ७ २२ ** ४४ १२७ ६ ~ * ~ * ~ *** *** 225~ ५२ ३ १३ 3. १३ १० ६२ ३५ २२. ६६ ३२४ ६६ १६ ३७ २४६ १२७ २६३ २५३ ४५ Page #531 -------------------------------------------------------------------------- ________________ शब्दः पृष्ठम् श्रोः शब्दः सर्वसेनहन २९५ ९४ सहाय सर्वानुभूति १६४ १०८ सहायता सर्वाभोज ३५८ २२ सहिष्णु सर्वान्नीन ३५८ २२ सांयात्रिक सर्वाभिसार २९५ ९४ सांयुगीन सर्वार्थसिद्ध ८ १५ सांवत्सर ९४ सांशयिक सर्वोष सर्षप सलिल सहकी सव्य सव्ये सस्य सस्यसंवर सव सवन सवयस् सांति ४० ३१ सवितृ संविध ३७१ ६७ सातिसार ३७१ ६७ सात्विक सवेश सहन सहभोजन २९५ ३०७ १७ साकम् ९३ ३ साक्षात् सहस १७० १२४ सागर साचि १३ २५४ २६४ ४७ सातला २७० १२ १३३ १५ १४३ ૪૪ साधारण सह ४४४ ४ सहकार १३९ ३३. सहचरी १५४ ७५ सहज २१३ r सहधर्मिणी २०४. ५ साधु ३६१ ३१ ३२१ ४८ १४ साध्य २९७ १०२ साध्वस ૪૪૮ २३२ सानी सहस्राक्ष सहस्रिं सहा ३७७ २८५ ६० ८४ सादिन् साधन { . साधित साथिष्ट साथीयस् सहसा ७ सानु ४४५ ૪. सहस्य १५ सांतपन सहस्रदंष्ट्र ९९ १८ सदष्टिक सान्त्व सहस्रपत्र १०७ ४० सहस्रवीर्या १८२ १५८ सहस्रवेधि ३१६ ૪. सहस्रचिन् १७६ १४१ सहस्रांशु ४० ३१ १७ ४४ सान्द्र सान्द्रनिग्ध सान्नाय्य साप्तपदीन २८६ ६२ सामन् १५३ ७३ १६७ ११३ ११२ सामाजिक पृष्ठम् कः शब्दः शब्दानुक्रमणिका । २८८ ३९६ ३६१ ९७ २८९ २७० ३५४ ५ ४४४ ४४१ ४४५ १७६ ९२ ******* ... ÷ ु ? ु सामान्य २१ सामि सामिधेनी सामुद्र १४ सांप्रतम् { साय सायक सायम् सार ૨૪૩ १ सारङ्ग ३९६ ३८ सारथि ४०८ ६७ सारमेय २२१ ५९ सारव ७७ १६ सारस ३८६ ११२ ४३९ २३५ २५१ ३६७ ४१४ ५५ साधुवाहिन् २८० ૪૪ ६ {{ १४३ २८५ ४१५ १०७ { ४१७ ११९ ३४९ ३७६ ८२ ३६२ ७९ २०५ १२५ ५ २६५ ५२ २७५ ६९ २७२ ३७१ ३६० २५८ २७० ૪ ३ २७२ २१ २५५ १५ ६ सारसन सारिका सार्थ सार्थवाह सार्थम् सार्द साल सालपर्णी साना साहस साहस्र पृष्ठम् श्रोकः | शब्दः ५५ ३१ ३७६ ८२ ४४२ २५६ ३१७ { २१ सिंह w ४४६ ५२ सार्वभौम { १०१ १३१ ४२६ ४४९ ૪૪ ३९७ २ ४४८ सिंही २४९ | सिकता २२ सिकतामय ४१ सिकतायत् सिक्थक १७१ ४०१ २२ चिता ५९ सिताम्र २८५ ३४५ २१ सिताम्भोज १०६ ३६ १०७ ४० ११ २३ शिव १९५ २२ सिद्धान्त २४० १०९ सिद्धार्थ २०६ ६३ सिद्धि सिप्म २६७ ४५१ ८ २०२ ४१ ३२८ ७८ ४४४ ४ सिध्रका ३०४ १०५ सिनीवाली | ११७ १२८ १४३ ३ सित १९ सितच्छत्रा १२ सितशूक ३१ ४ सिन्दु ૧૮૬ ३६९ सिंहसंहनन ३५६ सिंहासन ह १६७ ११५ ३२३ ६३ २७२ २१ २८६ ६२ ३९७ ४३ ३ ५ ४४ ३० सिंहतल २३२ २९९ २७ सिंहनाद १२ सिंहपुच्छी सिध्मल सिध्मला सिध्य २ सिन्दुवार सिन्दूर १ ५९ सीता ८५ सीत्य १०७ सीमन् १५३ ९३ सीमन्त सिन्धु सिन्धुज सिम्बा सिरा सिह १२ सीमन्तिनी २७५ २१ सीमा १६२ १०३ बर | ५९ लोकः १६३ १०३ १६७ ११४ ४०९ पृष्ठम् ९६ ११४ ३३८ ५९ १३ ३८० ९५ ३८२ ९८ ४१.१ ૮. १७९ १५२ ३०६ १५ १८२ १५८ ३१७ ४३ २४७ १३० S ११ १०७ १०८ ४१ {aca ६ ३८२ ५६ ४ ३०७ १८ १६६ २१९ ४५१ ४६ ११ १०० ६१ २२२ ४५२ १० ३८ २२ ९१ ९२ ११२ ५३ १५१ ** १५१ ६८ २३७ १०५ ४५९ ३१ ३०६ ३०४ १२३ ८ ९ २ १ १०१ ४१४ ३१७ ४२ ३०९ २३ २२४ ६५ २४६ १२८ ३९८ ९ १४ ८ २० ४५५ १९ २०३ २ १२३ २० ३०५ ૧૪ Page #532 -------------------------------------------------------------------------- ________________ पृष्ठम् लोक सृणि ६८ सृति १९. सुम *. 6 : asad Rekha सुष्टु २४ .४४८ सेतु सुख ४५७ सूक्ष्म सुरज्येष्ठ सूचक __३६५ सुगन्धि अमरमूलस्वशब्दानामकारादिक्रमेण श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः सीरपाणि सुपर्ण १३ २९ | सुवासिनी २०६ ९ मृग २९४ १ सीवन सुपर्वन् ५ ७ | सुव्रता ३२६ ७१ सृगाल १८८५ सीसक सुपार्श्वक १४३ ४३ | सुषम ३६७ ५२ २५९ ४१ सीहुण्ड १६४ १०५ सुप्रतीक ३१ सुषमा ३५ १७ सृणिका २२५ सुप्रयोगविशिख२८७ १८० १५५ | सुषवी ११४ सुप्रलाप ६८ १७ 1 ३१४ ३७ सृपाटी ४६१ सुकन्दक १७८ १४७ सुभगासुत २१४ | सुषीम समर सुकरा ३२५ , ७० सुभिक्षा १७० १२४ सुषेण १५१ ६७ सृष्टि - सुकल १३४ १७ सुषेणिका १६५ सेकपात्र ९८ १३. सुकुमार ३७५ सुमन ३०७ १८ [४४३ सेचन सुकृत (११४ १४. सुमनस् सुकृतिन् ३५३ सुसंस्कृत ३१८ ( १५३ ७२ सुमनोरजस् १३४ सुहृद् २७१ १७ | सेना २८९ ७८ सुमेरु . सुहृदय सेनाङ्ग २१ २७६ ३३ सुखवर्चक ३३८ १०९ सूकर १८७ सुर सेनानी J१७ ३९ सुखसंदोह्या ३२६ १२८६ ६२ सुरजा . ४५१८ सुगत । ४२१ १ सेनामुख २९० ८१ सुगन्धा १६७ ११४ सुरदीर्घिका सेनारक्ष. २१ २८५ ६१ ४९ सेवक । ५९ सुरद्विष् ११ २६९९ । १६९ १२१ सुरनिम्नगा (२८५ सेवन ३८७ ५ सुरपति १७ ४३ | ३३५ सेवा सुचरित्रा २०५ ५० १० ३४० सेव्य सुचेलक १८४ १६४ २४२ २७ सैंहिकेय सूतिकागृह ११९ 1४०७ ६. सैकत सूतिमास २१४ सुतश्रेणी १५८ ८८ सैतवाहिनी १०५ ३३ सूत्थान खुतात्मजा सैनिक सुरलोक २१२ २८५१ ३४७ २८ (२८० ४४ सुरवर्मन् सुत्रामन् सूत्रवेष्टन ३९३ सुत्या सुरसा १६७ ११४ (३११ ५० ६२८५ सुत्पन् ____ २५३ १० ३९ | सूद सुरा ४१२ - १३ २८ सुराचार्य सूना ४१६ सैरन्ध्री २०९ सुदाय २७४ २८ सुरामण्ड ३५ सूनु २११ सैरिक ३२४ सुदूर ३७२ सुरालय २१ ४९ सूनृत .६९ १९ सैरिभ सुधर्मन् सुराष्ट्रज १७२ १३१ | सूपकार ३११ २७ | सैरीयक १५४ सुवचन ६८ १७ | सूर ४० २८ सोढ ३८१ सुधा ।४१४ सूरत सोत्प्रास सुधांशु | सूरि २५१६ सोदर्य सोदर्य २१३ सुवर्णक १३६ २४ २५१ ३४९ सोपप्लव सुवल्लि १६१ १७ सोपान (१५२ सुनिषण्णक १७८ १४९ १६७ ११५ सूर्यतनया १०५ ३२ | सोम ३४ १४ सुन्दर ३६७ ५२ सुवहा १६९ ११९ सूर्यसुत ४२ ३२ सोमप २५३ सुन्दरी - २०४ ४ १७० १२३ । सूर्येन्दुसंगम ४६ ८ सोमपीथिन् २५३ ९ सुपथिन् . ११५ १६/ .. | सक्कन् २३४ ९१ | सोमराजी - १६१ ९५ सुरभि |४२० सुतJ२११ सुरभी सुरर्षि ३४४ सैन्धव सैन्य सुदर्शन ४२ ૧૮૮ 2 सुवर्ण ३५६ ३३० 6 सुधी सुनासीर सूर्मी सूर्य १७५ १४० Page #533 -------------------------------------------------------------------------- ________________ [१४५ ५. सोमवल्क १६० ९३ स्तुत सौध ४० . सौम्य स्तेम स्फूर्जथु १९३ ... ...अब्दानुक्रमणिका ... शब्दः पृष्ठम् श्लोकः ( शब्दः पृष्ठम् ग्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः ____ पृष्ठम् छोकः (१३० स्थायुक स्पृक्का १७३ १३३ २१ स्थाल स्पृशी सोमवल्लरी १७५ १३७ (३९५ स्थाली ३१२ स्पृष्टि ३८९ सोमवल्लिका १६१ स्तम्बकरि ३०८ स्थावर ३७३ ७३ / स्पृहा ८१ २७ सोमवल्ली १५६ स्तम्बघन स्थाविर २१५ स्प्रष्ट्र सोमोद्भवा १०५ स्तम्बघ्न ३९५ ३५ स्थासक २४४ स्फटा सोलुण्ठन . ७० स्तम्बेरम २७६ ३५ स्थास्नु स्फाति ३८९ (१०६ ३६ स्तम्भ ४२० सौगन्धिक २१८४ १६६ स्थिति (२७४ २६ २२८ १०२ स्फिर स्तिमित सौचिक स्थिरतर ३७३ ३४० (१२९ ३८५ ११० सौदामनी स्तुति स्थिरा १३७६ ११९ स्फुटन ३८७ स्तुतिपाठक २९६ स्थिरायु सौभागिनेय २११ स्फुरण स्तूप ४५५ स्फुरणा स्थूणा ३८९ १० स्तेन ४२५ ३९४ स्फुलिङ्ग २४ ५७ सौरमेय ३२२ स्तेय ३४६ स्थूल स्फूर्जक १४१ ३८ सौरमेयी ३२४ सैन्य ३३ १० सौराष्ट्रिक ९० स्थूललक्ष्य ३५४ स्तोक ३६९ स्फेष्ठ ३८६ ११२ स्थूलशाटक २४३ ११ सौरि स्तोकक (४४४ स्थूलोच्चय (३१७ सौवर्चल ४२२ १४ ૪૪૮ ૧૭ स्थेयस् . ३७३ ७३ सौविद सर २५ २६८ १२ स्तोम स्थौणेय १७३ १३२ ४२१ सौविदल्ल स्थौरिन् २८१ ४६ स्मरहर (१४१ . नव सौवीर स्त्रीधर्मिणी २३१५ २०९ स्त्रीपुंस • २.१ स्नातक ३३५ . १०० ३८ स्मृति 1८१ सौहित्य ३२२ ५६ स्थण्डिल २५६ २४४ १२२ स्थंण्डिलशायी २६३ ४४ २२४ ६१३७ २६ (२५३ स्यन्दन । १३. स्थपति १० ९ 1 २८३ ५१ १४०७ ६१ स्निग्ध स्कन्ध स्यन्दनारोह २८५ | २२९ स्थल १११ स्यन्दिनी २२५ ४१४ १०३ स्थली १२४ स्थविर स्थल स्कन्धशाखा ३८० ३८०९ ९२ २१६ (३१० स्थविष्ठ २६ स्कन्न ३८३ १०४ - २०६ 1३८३ १०१ १३ १६४ १०५ स्थाणु स्खलित स्यूति २१२९ ३८७ स्योनाक १४७ ५७ स्तन २२९ स्थाण्डिल २६३ स्तनधयी ६५७ संसिन् १३७ २८ स्तनपा. २१५ स्थान ४१७ १३९१ १४ सज् . २४८ १३५ स्तनयिन ३२ स्थानीय ११६ स्खनित ३२ स्थाने स्रबद्गो ३२५ , ६९ सबक स्थापत्य २६८ खवन्ती १०४ ३. खब्धरोमन् १८७ |स्थापनी १५७ ८४ स्पश १४३४ २१४... १५७८३ खभ ३२७७६ स्थामन् ... २९७ १०१ स्पष्ट .. ३७६ १७६.१४२ स्तोत्र स्मित ३८९९ ३ ४३ स्यद -(२७० ३५६ S १६४ १०५ ८० २७ २१५ १२५ ६१/ सव (२५९ २७० सवा Page #534 -------------------------------------------------------------------------- ________________ ཙྪཱཡཱཡཱཎྞཝཱཝཱ ཝཱ ཡཾ स्रष्टृ स्रस्त लाकू सुत खुवावृक्ष स्रोतस् { स्रोतखती स्रोतोजन स्व स्वच्छन्द वजन स्वतन्त्र स्वधा स्वधिति स्वन स्वनित स्वप्न स्वप्नज् स्वभाव स्वभू स्वयंवरा स्वयम् खयंभू सर खर पृष्ठम् श्लोकः शब्दः ८ १७ खर्वेय ३८३ १०४ स्वसृ ४४३ २ खस्ति ૩૮૦ ९२ खस्तिक २५७ २५ खत्रीय १४१ ३७ खाति ९७ ११ खादु २३३ ४३९ स्वरु १०४ ३० ३३५ १०० २१३ २४ खाड़ी ४३४ २११ स्वाध्याय २१३ ३५७ ४४५ २९४ ७० ९२ २२ स्वाराज् ३८० ९४ ३६ ८५ ३६१ २३ खित् स्वाहा ८६ ३८ खेद ९ १८ सेदन सैर ७ खादुरसा २०५ ४४७ १६ सेरिणी ८ १४४२ २५४ {x} ४ १ { खादुकण्टक { -३५७ १५ खान ३५७ १६ स्वान्त ५५ ३४ स्वाप ८५ १५ स्वापतेय ३३१ ८ सामिन् { { ३५५ १७ ६५ ७१ अमरमूलस्थळशब्दानामकारादिक्रमेण पृष्ठम् श्लोकः | शब्दः २१ ५१ हन्त २१२ २९ हन ૪૪. ho :{ ह 3}{2239895 २० ४७ हंस (४२६ १६७ स्वरूप ४ ८६ ३८ हंसक ४१९ १३१ का स्वर्ग ६ ह सर्जिकाक्षार ३३८ १०९ हड स्वर्ण ३३३ ९४ स्वर्णकार ३४१ स्वर्णक्षीरी ८ हठ १७५ १३८ हण्डे स्वर्णदी २१ ४९ हत स्वर्भानु ४० २६ हनु श्या २२ ५२ १२० २१३ ४६१ ४१३ ९४ १४१ ३७ १६१ २४१ हय १७६ १४४ १६४ २६४ ७० ३८६ १६ खेरिता ६ सेरिन ३५७ १० हयपुच्छी ३२ | हयमारक ३८ हर ह. { ९० १७ दरिद १० ४२ हरित २५६ २१ हरितक ४४५ ८ हरिताल ४४० ૮૪ २४२ | हरितालक २३ हरिद ३६६ ५१ हरिद्रा १९२ हरिद्राभ ४२८ ४४४ ४० १९६ ४३७ २४१ १५९ ९८ हरि २०७ ११ हरिद्व ७७ हरण १०७ हरिचन्दन { ४७ २३ हरिण ३१ ३६ हरिणी २ इरिन्मणि १५ हरिप्रिया हरिमन्थक हरिवालक हरिहय ५ २२६ २२६ हरेणु ११० ह ८९ हर्यक्ष १५ हर्ष १८ ४५४ हविलासिनी १७२ १२० वर्षमाण २९९ १०८ हल ७७ १५ हला ३६३ ४१ इलायुध १७२ १३० हलाहल २२४ ९० इविन् ३१ १२ हरीतकी - पृष्ठम् श्लोकः | शब्दः २४४ हलिप्रिय ९६ हलिप्रिया ४४ हल्य १३८ हल्या ७६ हल्लक 1 ४४१ ३८१ २८० १७५ १५४ १३ २७४ ૧૮૯ ४२७ १७५ २४७ ६० १८९ ४०५ ४०५ ३० { २१ ५० ६१ * ४५५ ६१ ३१३ ४५९ ३३६ ४० ३१६ ६१ १९६ ४१ १०६ ३६ ३८९ 6 हव २८ { 19 SERVE (200 .२५८ २७ १ हविस् ३२० ५२ हव्य २५७ २४ १३१ हव्यपाक २५७ २२. १३ हव्यवाहन २२ ५५ ८ इस ७८ १८ ५० इसनी ३११ ३० ५१ हसन्ती १ १४ १९ ܪ ܭ हस्त हा ४१ १४ हाटक हायन १०१ १४ हस्तवारण ३८७ २४ इन्ि हस्तिन् ३२ हस्तिनख १०३ इतिपक २९ १६२ ३३२ ९२ १४२ २७ हार ३०७ १८ हारीत १६९ १२१ हाईहार्द १४८ १६९ ३०६ १६ ११९ ९ १८६ १ ५२ ૨૪ ३५४ ७ ३०५ ७७ ११ ९० ११ १७ ४३ हाला ५९ हालिक ५ २७६ ३४ १२२ १७ २८५ ५९ हस्यारोह २८५ ५९ ४४३ १५६ ३३३ ९४ ५० २० ४१५ १०८ २३९ १०५ १९९ ३४ २७ ८० ३५० ३९ ३२४ ६४ ८२ ३२ ७८ १९ २७७ ३६ ७७ १७ ७८ १९ २२ ५२ ४४३ २५७ |૪૪૪ ५ ४३८ २२९ ३९९ १९ ३६० २८ पृष्ठम् फा १४३ ४२ ३५० ३९ * १२० हाव हास हास्तिक ४३३ २०७ हास्य हाहा १३ हि १५ २३ हिंसा १० हिंसाकर्मन् २४ हिं ३११ २९ २३२ ८६ २३७ ९८ ४०७ ५९ { ma Page #535 -------------------------------------------------------------------------- ________________ हिड 65 स हद १८६ हेमन् ५४४२ २५२ शब्दानुक्रमणिका । शब्दा पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | पृष्ठम् श्लोकः हिका हिरण्यरेतस् २२ ५५ दृष्ट १० हैयनवीन ३२१ ५२ ३१६ हृष्टमानस होत . २५५ हिङ्गुनिर्यास ४४५ होम २५४ हिलमोचिका १८१ १५७ २४ होरा हिङ्गुली ४४९ हीन ३८४ १०७ हेमकूट १२४ . ३ हिज्जल १४९ 1 ४१८ १०३ हेतु ५४ हिण्डीर २८ हुतभुप्रिया २५६ ह्रदिनी १०४ हेमदुग्धक १३५ हिन्ताल हुतभुज् २२ हसिष्ठ ३३३ ९४ २१७ ४६ ४४८ १८ ३७२ ७. हेमन्त ४९ (४५७ २२६६८ हिमवत् ह्रखगवेधुक १६८ हेमपुष्पक १२४ १४९ हखाग १७६ हिमवालुका २४७ १३० हेमपुष्पिका १५२ १४२ हूहू २२ हिमसंहति ३६ १८ हृणीया ३९५ हेमाद्रि हादिनी हिमांशु . ३४ १३ हेरम्ब (४१६ ११२ हिमानी ३६ १८ हेला ३२ ही ७९ . २३ हृदय हिमावती १७५ १३८ ३७९ ९१ हृदयंगम (३३१ ९० हीत ३७९ ९१ हिरण्य २३३२ हृदयालु । ३३३ ९४ | हृद्य . ३६७ ५३ हिरण्यगर्भ ८ १६ | हृषीक हेषा । १६३ १०३ हिरण्यबाहु १०५ ३४ , हृषीकेश ९ १८ १३८ हादिनी | हुम् ३६ ३८ हद् ।२२३ to हीण sho ३६ / हीवेर ५९ हैमवती J१४८ १७५ STREETRE-STREETESTRA य इति मूलशब्दानुक्रमणिका। *ववव Page #536 -------------------------------------------------------------------------- ________________ ॥ श्री ॥ अथ टीकाटिप्पणीस्थशब्दानामकारादिक्रमेण शब्दानुक्रमणिका। सद अर्चि २३ - ८६ nama २ शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोक अतिरस १८४ १६३ | अपर २७८ अक्षीव १३८ ३१ अतिरुज १८८ ५ | अपरेधुस् ४४८ २० अर्चित ३६३ ९८ अगरु २४६ १२६ अधरात् ४४९ अपांपति २५ ६१ अर्जुनी १८५ १६८ अगस्ति ३७ २० अधरेण ४४९ अपांपित्त अर्तन अगुरुशिंशपा १४९ ६२ अधरेधुस् ४४८ २० अपोगण्ड २१७ अर्थागम २७४ अग्निज्वाला १६९ अधस् अपोदका १८१ १५७ अर्दनि ४५५ १९ अभिम २१६ अधमार्गव १५८ ८८ अपोदिका १८२ अर्धचोलक २४४ ११८ अग्रीय अधिपाङ्ग २८६ अर्बुद ४५७ २४ अग्रेदिधिषू २१० अभितस् ४४७ २३ अधोलोक अल ३३६ १.३ अभिपतित ३७१ अत्र्य २१६ अध्यण्डा १५८ अभियाति २६९ अलग -८८५ भच्छ . १८७ अन ४४६ ११ अभिशस्ति २६. अलवाल . १०४ १९ अच्छा ९८ अनघ अलाम्बु .१८१ १५ अभीक्ष्णम् अजकव . १५ ३५ अलिन् अनध्यक्ष ३७५ ७९ अभीषु १९२ १४ ४३६ २१९ अजकाव अनम २५१ ४ अभ्यसूया अलिप्रिया १४६ अजननि ३९६ ३९ अनमितंपच ३६६ ४८ | अभ्यास ३७१ अलीक २३४ ९२ अजस्रम् अनार्यज २४६ १२६ | अभ्यूष ३१८ अवग्राह बजहा १७३ अजिता अनिमिष, ३१२ अभ्योष अवटि ३१८ अवदान अमण्ड १८४ १६५ अनिरुद्धगृहिणी १२ अजीजक अवदाहेष्ट १८४ १६५ अहर १२८ | अनुकर्षन् २८४ थमा अवरोह १३१ अमामसी ११ अकोल १३८ २९ अनुतर्ष ३५१ ४३ अमामासी २ ४६८ भङ्गण १२० १३ | अनुत्तर ९७ ११ अववाद अमावसी भगदा २३९ १०७ अनुदात्त ६५ ४ अमावासी । अवलम्बन ३७६ अङ्गरागक २४८ १३३ अनुपम ३१८ अमानस्य अवि ३७७ २० अङ्गहारि अनुबन्धी ४१४. ९८ अमृतासङ्ग ३३५ १०१ अविन १५१६७ अङ्गारिका अनुष्टुभ् २५७ २२ अमोघ अव्यय अङ्गिरस ३९ २४ अनेडमूक ३६२ ३८ अमोघा १४६ ५४ अशन १४३ ४४ अङ्गुरि २३१ ८२ | अन्तरिक्ष | अम्बक १५ अशनपर्णी अडरीयक २३९ १०७ अन्तिका ७६ | अम्बुनामन्(मूले) अशोक भडल २३१ ८२ ४१५ अम्ब्लिका १४३ ४३ अश्र २९५ अवस् ५२ २३ अन्यतरेधुस् ४४८ अयस्कर । अश्रप अविल्लिका १६० | अन्येद्युस् अयस्कार । अश्रुप्रलय अटरूषक १६३ १०३ अन्वीक्षण ३९५ अयुत ४५७ २४ अश्वत्थ | अन्वेषण ३९५ अरघट्ट ४५४ - १८ अश्वत्था १३५ २१ अडहु १४८६० अपगा १०४ अरम् अश्वयुज् अणव्य ३०४ अपतिनी २०७ अररि १२२ अषाढक भणी २८४ ५६ | अपदान ३८७ ३/ अरिष्टा १५८ ८५ / अष्टवर्ग . २७२ १९ अतिजगती २५७ २२ | अपध्वख ३६३ ९४/ अवध १३६ | अष्टापदी ३५२ ४६ ... ::* . * * * * * * * : * que १५ अन्ध २५ ४४८ १३५ २१ भटा २६. ११ Page #537 -------------------------------------------------------------------------- ________________ शब्दः असंहत असिक्नका १८ असुक्षण २३ असुरा १२ असूण ७९ २३ असृग्धरा २२३ ६२ अत्रकण्टक २९२ ८७ २२३ ૬૪ ४२५ १६४ २५ ५९ आघाट आजगव पृष्ठम् श्लोकः २९० २०९ आतङ्क आतापिन् अस्र अस्रपा अवन्त ३११ २९ अहहा ४४३ २५७ अहितुण्डिक ९० ११ अहो ४४५ ९ आ. ७९ आपत्ति आपसू आपीनस 6 ९१ आजूर्. आणवीन ३०४. आणि आणी आमन्त्रण आमर्ष ७९ आय आक्रोश ६८ आक्षारण ६८ .१५ आखुपर्णिका १५८ ८८ आगार ११८ ५ आगर ५७ ५ आभिमारुत ३७ २० आग्रहायण ४८ १४ १२३ २० १५ ३५ इज्जल ३ | शब्दः आतार आत्तगन्ध ३६३ आत्रेय ४० २१० २० आदण्ड १४६ ५१ २६१ ३६ २९१ ८२ ९३ ३ २१९ आप्य १७१ आतमति २६३ आमण्ड आरभटी आरोह आर्ति आर्द्रा आलि आलिग्द आछ आवर्तनी आवा (बा) धा आवेग आशयाश आशङ्का आशिर आशि १५ आशी आश्रय आसन आसन्दिन् आसुर आसेचनक आह रसोद २८४ ५६ २१ इन्द्रसरस २८४ ५६ इन्द्रगुप्त ७९ १९४ २१ इभाख्य ९७ ११ इरिण इनरु इला इतरेद्युस् इत्वर इन्दीवार इलावृत इली इल्वल इल्वला ५१ ईशिता १२६ ईश्वरी ४६ ईषिका १४६ ५१ ३८८ ७ ८० २६ अमर० ६७ शब्दानुक्रमणिका । पृष्ठम् श्लोकः | शब्दः २७४ २७ उट ४०९ ७३ उत्तरातस् २४२ ११४ उत्तरात् १० उत्तरेण ४४० ६८ | उत्तरेद्युस् उत्तेजित उत्तेरित उत्रास उत्पल उत्पला उत्पिञ्जल ૪૦૮ ३८४ १०५ १९२ १४ १२० १२ ३१२ ३१ ३३ ३ ३४८ ९२ ३९४ २३ ७९ २५ ८९ ८९ इ. - ૪૪૮ ३२३ १०६ १८४ २६ ५४ २१ ५९ उद उदमान उदात्त उद्धरण उदर्पण उद्धान उमा उद्वान उन्दुरु उन्मन्थ उन्मादन उपकण्ठ २१ उपकारी ६२ उपजोषम् ३७ उपयोषम् २७८ १९१ १२ ७ १-२ ३६७ ५३ ૪૪૮ १८ ३९ ३९ ७ ७ ९३ २ १४९ ६१ ११ ૪૪ १६५ उपासन ६८ उपोषण ६५ उपोषित ५७ उम्य उरणाक्ष उररी १५१ १५० ४०६ १८० १५५ ३२४ ६६ ११२ २९४ ९० ६ २३ २३ उरुवुक उर्वारु उल्लूखल उल्लसन १६ ३६ उषण ३६ उषती १६ ३७ २१ २७७ ३८ [ ३४८ ३२ उषा उ. पृष्ठम् श्लोकः | शब्दः ११८ ६ ४४९ २३ ४४९ २३ ४४९ २३ ૪૪૮ ऊर्वरा २० ऊषणा २८२ ४८ ऊषा २८२ ૪૮ ऊषापति ऊष्म ७९ २१ ३९ | ऊष्मन् १०७ १७१ १२६ | ऊष्मा २९७ ९९ ९३ ४५२ ६५ ४०६ ८५ ३८१ ३११ ३८१ १९१ १४० ८५ ४ ५५ ३५ ३१४ ६८ १२ ३१२ ४४४ २५७ ऊर्ध्वकर्मन् ऊर्ध्वजु लोक ऋचीष ऋति ऋतीया ऋभुक्ष ऋश्य ३०१ ११५ १२ २५ १२३ २० २८२ एकल ४८ एडुक १२० १० एडोक १० एधा ४४६ ४४६ १० एक २६० ३५ | एलवालुक २६१ २६१ 1-૪ ७ ऐन्द्री १७७ १४७ ऐलविल ४४२ २५४ १४५ ५१ १८० १५५ ३४ ३५ औदुम्बर ३६ ओपयन १८ सोमीन २७ ओवंशेय ३१ ९७ ऋतु २९ ऋष्टि ९७ ऋष्य १२ ऋष्यगन्धा एकतर एकपद ३८ २८ ऐकाय पृष्ठम् श्रो ऊ. ६ क २२ | ककुद् ९ २१७ ५ १११ १६१ १२ १२ ऋश्यकेतन १२ ऋ. १२ ए. 등등등 २७ ५० १८ ३१२ ९१ ७९ १९ ५० ५० १२ २९३ १९० १७५ ऐ. ११७ ३८९ क. ६५ ओ. ओघ ओदनपाकी १५४ ओषधि १२९ औ. १८ ४७ ६ ९७ २७ ३३४ २६१ ३०४ ८२ ३७६ ११५ १५ ३७६ ११७ १८ १८ ३२ ९३ ४१३ २ २१ ૪૪ २७ २७ १८० १५५ १६९ १२१ २७ ८९ १० १३७ ३७५ १६ २८ ६९ ८२ * * १० २०१ ३९ ७५ ૮. ३५. ९७ ३८ ३७ २० ४ ९२ Page #538 -------------------------------------------------------------------------- ________________ अमरटीकाटिप्पणीस्थशब्दानामकारादिक्रमेण * करम्ब ३१७ कुजा *** २७४ ३१६ २५१ २५ कलम्बी J१८२ " शब्दः पृष्ठम् श्लोकः | शब्दः । पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् लोकः कङ्कट २८६ ५४ ३१९ कामावशायित १६ २६ २५ कङ्कणी २४१ ११० करवालिका २९४ काम्पिल्ल १७७ १४६ कुलरपिप्पली १६१ कङ्कत २५० १३९ कराली कायस्था १४७ कुञ्जरा कङ्कती २५० कर्कट कार कुटप ३३१ ८९ १९५ कर्कटि १८. कारोत्तम कुटर कच(ठ) कर्कराटुक १९४ कुटस्नेह ३०७ १७ कार्षक कच्छप कांख्य २८१ कुटङ्गक ४५४ १७ कालकण्ठ ४०३ कच्छपी ४१९ कर्ण . ९७ कुटाटङ्क कालकृत ४१ कच्छा ११३ १० कर्णजलौकस् १९१ कुटिला १७३ १३३ कालमेषी १५९ कजलध्वज २४९ १३८ | कर्मण्यभुज् ३५७ कुटीर २४४ १२० कालंजर १४ कट(ण्ट)किनी १६२ १०१ कर्वर कुट्टिमित ८३ ३२ कालंजरी १६ कर्वरी ३६ कुड्मल कटप्र १६ ३१६ १३३ १४ १६ ३६ कटंभरा १५७ . ८५ कवुर १८० १५४ काला कुड्यमत्स्या १९१ १२ १४६ ५४ कटि२२८ '७४ | करा २५ ६० कुणप कालायनी ३०४ कुणपी कटुस्नेह ३०७ १७ ३३६ १०३ कर्पूर . काली कुण्डी कल २१४ कटोलवीणा ३४८ ३६ ३१ कालीयक १६२ १०१ | कुद्य ११७४ कठिल्लक १८० १५४ ।३१४ २२४ ६६ कडंकर कालेय कुन्ती ३०९ २९५ . ९३ २२ कलश । २४६ कुन्द . १२६ ३१२ २९ ७१ कणिका १९१ १२ J२४६ १२६ ४६० कळशीसुत कण्टक ३५ ३७ कालेयक । २९३ कुपथ ८९ ११५ १६ कण्टकिन् कलहनाशन १४५ १४५ कलाकल ९३ काल्य कुमुद् कण्डुरा १५८ ८६ कलिकारक १४५ काल्यक १७४ कुमोदक १३ २८ कदल १६६ ११३ काव्या । ४० २७ कदला ११३ कल्प काश 1 ४२० ३४ । २५४ कदम्बक ४१ काशी कवाट २१९ ३३६ १०२ कनीयस् - २१६ कुम्भकारी काश्मीर 1३४०६ २४५ कवित्थ कन्दराल काश्यप कुम्भयोनि १११ कविय ३७ २० ४६१ १९१ कुम्भीरक १.१ कवी ४६१ काष्ठ कंधर २३३ कश्मीरज कुम्भोलु १४० २४५ - काष्ठकुट्ट १९३ कन्यका ४० कुम्भोलूखल १४० ४७ कपिप्रिया कषाय ४०८ १४३ ।२४८ कुरंगम १२ काहल कपिल ३४५ २२ काकलि ११२६ किकि कपिला १४९ काकिनी कुरण्टक १५४ किन्नर . . ७२ कपिलिका ३५६ काक्ष २३५ किंपच कुरण्टी १५४ ७४ ३६६ कफणि २३० काक्षीर १३८ किंपुरुष ११२ कुरुवक १५४ ७४ कपित्थ १३५ काञ्चिक ३१५ कुल ११८५ किरात ३४४ कम् कुलक १४१ १९१ ३९ काण्ड कमन्ध १८७ कुलि । ४४० किलकिञ्चित १०७ कमलिनी ८३ कुलिक काण्डस्पृष्ट २८७ कम्भारी किलाटी ३१७ कात्यायन २०९ कुल्माष ३०७ कादम्बर करक किलिकिञ्चित ८३ ३५० ३२ कुल्माषाभिषुत ३१५ करटु कादम्बरी ६५ कीला कुल्मास ४६६ करण्डा | कान्तिदायक २४६ १२६ कुकुटी १९३ १७ कुल्या २३३ ८९ करवाल २९३ ८९ | कापथ १८४ १६५ कुचानन २२९ ७७ कुव . १०६ ३७ कुम्भ १२२ १४४ कासू ४५२ ** : 20:58:5 किरि ४४ १४० १९४ २२४ Page #539 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका।। | कोश खल गुच्छ गुच्छार्ध कौञ्च 7. कूर्पास १२६ ३५ ११९ कौशिकी [१०६ ३५ २७ १२ ४०४ २३ ४० १९१ ५३ १२६ १३ शब्द: पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः कुवर २०. ३७ खनी . १२६ ७ गी:पति ३९ २४ कुवल २३३२ खरागरी १५१ ६९/ गीपति ३९ २४ कुवली १४१ ३६ खर्व ३७२ ७१ | गीथ १३ २९ कुवेर १७१ १२७ कोशशायिका २९५ खर्वाखु १९१ १२ गीर्वाण ६ ९ कुश कोशातक ३९८ ३६५ १७ १३४ १६ कुशल ३५४ २६ कोष २४८ खलक. १४० ३४ 1 २३९ १०५ कुष्ठनाशिनी १६८ ११६ १७ ४० खलाधारा १९७ २६ २३९ १०५ कुष्ठला १६८ ११६ कौञ्चदारण ४० खलीन ४६१ ३५ गुड १६४ १०५ कौटज १५१ ६६ खानि १२६ गुणिन् २९१ ८३ कूटक ३०५ १३ कौडविक ३०४ खुरप्र ४५३ गुण्ठित ३७९ कूणि २१७ ४८ कौमारी गुत्स १३४ खुल्लक ३४३ कूपिका ९६ १० कौमुद ३५ १६ खोर २१८ गुन्थित ८६ २४३ कौलथीन ३०४ ग. गुप्ता १५८ कूल्माष ३१५ ३१५ ३९ | कौवेर १७१ गजभक्षा १७० गुम्फित कृतसापत्रका २०५ कौवेरी . १६ गुरु गञ्ज - ४२५ २२ कृतसापनिका २०५ गड गुहारूप १८८ . ५ कृप काशिका 1३९८ १० २१७ गूरण ३९० ११ कृपी क्रतु गण गूवाक १८६ १६९ कृपीट क्रम गण्डकी गृहगोधा १९१ १२ १०६ कृमि १९१ क्रिमिजग्ध २४६ गद १३ २८ गृहगोलिका १९१ . १२ कृषक कुञ्च १९५ २२ गदा गृहमणि २४९ १३८ कृषिका ३०५ १३ कुधा ८. २६ गदाह्वय १७१ १२६ गृहालिका १९१ १२ कृष्णकर्मन् ३६४ क्रोधमूच्छित १७२ १२८ २०३ ४३ गदित कृष्णमेदा १५८ क्रोश गन्ध कृष्णसार १९० गोकर्ण ८९ . गन्धकान्त १०६ गोकिल क्वाथ ३२२ १४४ केतुमाल गन्धिक ११२ - ३३६ ५७ १० क्षरण ६८ गोदन्त १५ १०३ केली गरागरी १५१ . ८४ ३२ क्षितिक्षम १४५ ४९ | गरेणु गोदावरी केशपर्णी ४०६ १०६ क्षिपणु ३२२ ५७ केशर १०९ ४३ १०१ ४२८ केशरिन् २२ १८६ गोनसिन् क्षीवन् ८८ केशिन् ५ १७१ १२६ केसराम्ल गर्दा गोनास ७९ क्षुताभिजनन ३०० ८८४ २१ १५५ ९७ | गवलध्वज ३३५ १५५ १३ ३३७ १०४ गोपघोण्टा १४१ केशिकी क्षेपणि १४० ९७ गवाक्षी १३ ३७ ११९ गोपरस कोटि ३३७ १०४ ४०३ क्षेपणी ३१० ९७ १३ कोटिन् १५१ गोपवल्ली क्षौम १२० गव्यूत १२ ११६ १६६ ११२ कोटीर २३७ ९७ गातु १६६ ११२ गोपा क्ष्माभुज २२ कोटीवर्षा १७३ गान्धर्व ख. गोपालिका १६६ ११२ , २२ ४५५ १८ख ४६ | गायत्रिन् १४५ ४९ गोमत् ११६ १८ कोट्टवी २०९ १७ खक्खट : ३७४ गिरा. ..६२१ गोमुख कोरक २४७ . १२९ खञ्जक . २१८ | गिरिज.. ३३५ गोरण ३९० ११ कोला खड्गायुध १३ २७ गिरिजाबीज ३३५ १०० गोरुत ११६ १८ कोलि . १४१ ३६ खण्डपशु ३१ गिरिजामल ३३५ १०० गोष्ठी . ११४ . १३ १३ २८ ५ गृह्य ६ कोच्च केतु · . गोदुह् गर्दभ [१०६ क्षीर गोधा 1१४३ गोप केसरिन् क्षेपण गवेडु Page #540 -------------------------------------------------------------------------- ________________ अमरटीकाटिप्पणीस्थशब्दानामकारादिक्रमेण गोस J२५७ चिहुर २७९ ४२ . जीवना 1१७६ १४२ ग्राह छ. ९८ छेद्य १९२ १४ १४० १४२ ३९ / चाङ्ग घर्घर ३४ ३५१ २८८ शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोका ३३७ १०४ २३६ ९५ | जानपद ११३ चमस गोधूमीन ३०४ ।४५२ चुस्त | जारी २१४ ३५ गौरा चरण्टी २०६ चूर्ण ४५२ | जिह्म ४२१ १४२ प्रथित ३७७ चरिण्टी चूषा जिह्मशल्य १४५ .४९ अन्थित ३७७ चरित चोच २२३ ८. चरित्र ग्रामिणी चोदनी १५९ ९२ ग्रामीणा ४०५ चर्चिका . . च्यवना १६१ ९८ जीवनी ९३ । । २४४ १२२ १०. २० जीवनीय ९४ ५ चर्पट २३२ । ८४ ग्रैवेय २३९ १०४ छगला जीविताह्वय १७३ १३९ चर्मण्वती १०६ ३५ छदन ३४ १३ जुगुप्सा ३९५ ३२ धटिक २९६ चविका १६१ ९८ छन्दस् चव्या जोषा घण्टा १७५ ज्येष्ठ ४०४ १५ चाङ्गेरी १८२ १५८ जगत् १९२ १५ चाणकीन जगती ४०९ २२ 1 ४०४ १२ घुसृण २४५ १२४ चान्द्रभागा १०५ जगल ४१ ज्योतिस् ६४ ४ [ ९४ चान्द्रायण २६५ जघन्य ज्योत्स्ना ३९८ .. घृत चामरा २७५ ३१ जविल ज्योत्स्नावृक्ष २४९ १३८ घृताची २२ चामुण्डा जटा १४ ३३ | ज्योत्स्नी १६८ ११० घृतोद चारित्र जटि १४ ज्योत्स्नी ३९८ घृष्टि १७९ चारु ३६७ १२४ २१८ ४९ घोट २८० चारुधारा जतुक १९६ २६ | झरा १२६ ५ चारुलोचन १२ २७ जतुका १७९ १५३ अरि १२६ चकलक १४१ जतूका १९६ चार्वी २६ १२६ 1 १७९ १५२ जनित्री २१२ चक्र झझ(ल)री ७४ चाल १२१ १४ चक्रवाड १२४ १५४ ७६ झलरी चालन ३१० २६ चक्रिका २९६ २१४ झषा चास १९२ १६ जम्बु १३४ झिल्लरी ४५२ १२४३ जम्बूक १८८५ चण्डरुहा १५८ २९२ ८७ चण्डा ३६१ जयन्ती १९७ चण्डांशु ४१ जयवादिनी चण्डी चिन्तिया जर्तिल टङ्कपति २६८ चन्द चिरजीवक १७६ १४२ जलजन्तुका १०१ २१८ ४९ चन्दनवीजिका१६८ ११६ | चिरजीविन् १२४ जलद चन्द्रकान्त १०६ ३७ चिरम् जलूका १०१ २२ | डिण्डीर ३३७ १०५ चन्द्रभस्म २४७ चिरात् ४४३ जलोका १०१ २२ त.. चन्द्रभागा १०५ ३४ चिरात्तिक १७६ १४३ | जलोरगी १०१ २२ तक्रकूर्चिका ३१७ ४४ चन्द्रभागी १०५ चिरिण्टी २०६ जलौकस् १०१ तक्रवासना १४१ चन्द्रविहंगम १९६ २२ चिरिबिल्व १४४ ४७ जल्पित ६२ १ चन्द्रशाला १२१ चिरे जागर्ति ३९२ तटाक १०३ चन्द्रिका १०५ ३४ | चिरेण ४.४३ १ | जाग्रिया ३९२ १९ | तटाग १०३ २० चन्द्रिमन् ३५ १६ चिलीचिमि ९९ १८ | जाङ्गलिका १५८ ८६ | तडाग १०३ २८ चमर २७५ ३१ चिल्लिका १८२ १५८ | जाति ४०८ १३२ | तनूनपाद् २३ ५३ चमरी ३१ चिवु २३४ ९. जातुधान २५ ६० तन्तुल १६४ १०६ xxsixxxx. * ३३३३३REET x ............... x झरी जपा जम् चञ्चू २०० चित्रकूट चित्रपुड चित्ररथ झिल्ली झीरुका २२ १९५ ट. २२ तङ्क १ १९ Page #541 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका। ३४० त्रिष्टुभ् तन्द्रि तुणि ९५३ दात दास तुत्थ तुन्न तुम १५६ २९३ ४९ तल दीर्घजङ्घ शब्दः _ पृष्ठर श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः तत्र ४१७ ११८ तिलक १४२ ४० त्रिणता २९१ ८३ | दारुनिशा १६२ १०१ तन्त्रवाप ६ तिलोत्तमा २२ ५२ त्रिपुटी १६४ १०८ | दारुवलिभुज् १९५ २२ । १९१ १३ | तुका ३३८ १०९ त्रिफला १६९ ११९ दार्विका १६९ ११९ तन्त्रवाय तुकाशुभा ३३८ १०९ २५७ २२ | दार्वी १६९ ११९ तन्द्रा तुकाक्षीरी ३३८ १०९ त्वक्पत्री ३१६ ४० दाश ३४३ १७ तुङ्गी ४४ ४ त्वक्पुष्प २१९ ५३ | दाशपूर १७३ १३२ तन्द्री .४२७ १७६ १७२ १२८ त्वक्पुष्पी २१९ .९८ १५ तपती तुण्डकेरी १७५ १३९ त्वच १७४ १३४ दिधिषु .२१० २३ तम ३३५ १०१ १७४ १३४ | दिव। तुत्थरसाजन ३३५ १०१ तमस त्वच २२२३ दिवान्ध १९२ तुन्दिभ २१६ ४४ तमसा ३१६ ४० दिवाभीत १९२ १५ तुन्दिल २२२ ६१ त्वरि ३९४ तमा | दिवि १९२ १५ ३३५ १०१ तमाल दिवोकस , ५ . तमि ४४४ दक ९४ ५ दिवाकस् ४३७ २२६ तुम्बक १८१ १५६ तर २३८ १०२ दक्षिणतस् ४४९ २३ दिव्यगायन २२ ५२ तुम्बा. १८१ तरणी दक्षिणा ४४९ २३ दिशा . ३०१ तुम्बि १८१ तरवारी दक्षिणात् दीपक १६६ १११ २१ तरी ४८ ९६ र १० | तुम्बुरु दक्षिणाहि । २२ ५२ दीपवृक्ष २४२ १३८ दक्षिणेन ४४९ ६४३२ १६८ २३ | दीर्घकोषिका १०२ तुरङ्गमुखभाण्ड ४६१ २५ दग्धकाक 1 २३२ ८४ ४०४ तुला दण्ड तलमीन .. ७९ ९९ २९. १७३ दण्डक तलित् ३३ ४६० ३३ तुषोदक ९ दुर्जय २९. ७९ दण्डधार तलुन २०६८ २९३ | दुष्कुलीना १७२ १२८ ८८ तलुनी २०६ . दण्डभ १६० ८ दुष्प्रधर्षिणी १६७ ११४ तसर. . ३९३ २४६ १२९ 1 २९३ २४ ८८ दूरदर्शिन् २५२ . ६ दधिकूर्चिका ३१७ ४४ ताटङ्क १४२ २३८ १० ६७ दूषी २२५ दधिमण्डोद ९३ २ | दृष्टिकृत् ४१ २५ तापन दन्तुर ४३३ - २०५ देवकी १० २१ तूवर दम् 1४२५ १६५ २१४ ३८ देबखात तापी १२६ १७३ १३१ दमूनस् देवत्व २६५ ५२ तामर २९१ ८३ १२६. ६ तामस तृणमूल्य १५२ 1४२९ १८४ देवभूय २६५ ५२ तार तृतीयप्रकृति २१५ ४२६ १७१ | देवल तारक तृफला ३३९ १०२ २४ तारव १८८ - ५ १२४. ३ देवाजीव ३४२ ११ . तालक १७२ १३१ तृषा 1३२१ ३१३ ३४ | देवित १५५ ७७ तालवर्णक ३३६ १०३ तृण्णक ३५८ २२ दर्शक २६८६ | दैवकी .१० २१ तिक्तकरोहिण १५७ ३२१ दशपुर १७३ १३१ | दोषा तित्तिर १९९ ३५ तेन ४४४ ३ दशपूर १५३ १३१ । । ४४५ २० तिन्तिडीका १४३ तैलाभ्यक्ता १९७ दशेन्धन २४९ १३८ | दोषातिलक २४९ १३८ तिन्तिला १४३ तोयद दान्ती दौत्य २७१ १६ तिमिगिलगिल १०० २० तोयधर ३२ ७ दायित तिरस्करणी २२४ १४० । त्रप्स्य ३२० ५१ | दारा २०४ . ६ | द्युत्ति ३६ १७ तुवरी तूणा तूणी दधि १०३ / तूद तूपर तूंवरी तृणता देवन् २१३ ३२ परादर देववधू तृष्णा ४३ ० युती Page #542 -------------------------------------------------------------------------- ________________ १८ द्रुणि ११ धूसरी ७ ११ निचुल नित्यम् ३८२ दू २४ ३९४ ३०५ २८२ २८२ नियूष १४४ निश् ७० अमरटीकाटिप्पणीस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् लोक द्रुघण ८ १७ धूममहिषी ३६ १८ | निकषा ३४८ ३२ पण्डा द्रुघन २९४ ९१ धूमिका निकाय ११८ 1 २५२ ५ ६. १३ | निग्राह ३९६ ३९ पताका २९० ९ द्वणी धूस्तुर १५५ २४३ ११६ पत्रवाह २९२ - ७ द्रुत धृतराष्ट्र १९६ २७ ६५ पत्रशबर ३४५ २० धृतराष्ट्री १९६ निमेष ४७ ११ पथ द्रोण १९२ धृष्णु ३५९ नियातन पद ४२ ३३ द्रोणि ९७ ११ धोरण २८२ ४८ नियुत ४५७ २४ पद्मपाणि ४१ २९ द्वाःस्थित २६८ धोरित २८२ ४८ निरीष पद्मवर्ण १७७ १४५ द्वाःस्थितदार्शक२६८ | धौरित निरुक्त परमद २४६ १२६ द्वाःस्थितदर्शिन् २६८ धौरितक २८२ निर्गन्धन ३०१ १ परखध २९५ - ९२ द्वारप २६८ धौर्य निर्धार्य ३५६ १३ पराक २६५ ५२ द्विन ४०२ ४ ध्वनित ३२८ निर्यास १४४ द्वितीयाकृत ३०४ पराजित ३४४ द्विसम्बाकृत ३०४ पराभव ७९ २२ २६ ६३. | निर्वहण ७७ १५ द्विसीत्य ९नक्तचारिन् १९२ परायण ३ निवृत्त २४२ द्विहल्य ३०४ ९ नखाशिन् १९२ १५ परिदेवना ६८ द्वेष्य ११ नगौका १९९ परिभाषा ६८ १४ निशाव(च)मन् ८७ घ. नघट परिवेश निशैड(त) १९५ . धटी ४५४ १७ नटभूषण ३३६ १०३ परिस्यन्द २४९ १३० निषद्वरी धनदावास १७ ४० नटसंज्ञक ३३६ १०३ १८३. : १६२ निष्कुटी १७१ धनीयक ३१५ नत २४६ १२६ पर्वत . २१ ४५ निष्ठा १४० ननान्द २१२ २९ पर्वन् ४५ . . धनु नीचिकी ३२५ 1 २९१ नन्दक नील २२६ ७० [११६ १८ नन्दिनी २१२ २९ धनुस् नीलकण्ठ ३५ नन्दीवर्त १०० नीला? २९४ १९१ धनू २९१ ९३ नभस् पर्षद् २५५ धन्याक नृत्त ३१५ ३८ नभस धन्विन् ४३२ ४० २७ नेत्रमल नरायण २२५ पलंकष धमन १७२ १३० १६१ ४५४ नर्तक न्यूड पलाशिन् धरण नर्मद पलिघ ४०१ २७ नल पक्षती १०७ पल्लि १२३ घर्षण २० २०७ ११ ११ नवपत्रिका २०० १०९ पक्षस् पवन १३५ २० धर्षणी २०७ ११ नसा पति २५७ पवि धर्षिणी २०७११ नस्तोत ३२४ | पञ्चमी धानाचूर्ण पशु २३३ १२१ नस्या १४ ३० | नागसुगन्धा १६७ धान्य पटकुटी २४४ १२० पशुहरीतकी १३७ . २५ धान्यक ३१५ | नाभि ___ ४२० १२९ पटश्चर ३४६ २५ पष्ठवाड् ३२४ ६३ धात १३ पटवास नाम २४४ १२० | पष्ठीही ३२५ ७. धिपाङ्ग २८६६३ नार ___९३ ४ | पटह पस्त्य ११८ २५७ २३ | नारङ्ग १४१ ३८ | पट्टन | पांसु २९६ ९८ १५५ नारिकेल १८५ १६८ पट्टिस पाखण्ड २६३ धुस्तुर । १८० १५५ नार्य १४१ ३८ पणस . १४८ पाश्चालिका ३४७ २९ धूपक २४६ १२७ नाली १०८ ४२ पण्ड २५२ ५, पाटली १४२ ३९ परु ३५ नना । २९४ ९१ 1१४० पवध पल २ १०५ ३२ 17° धरा - ८९ ४८ पट ३८ ३५१ धुवित्र ४५ Page #543 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका । पृष्ठम् श्लोकः २६५ ५२ २५२ ५ पुनर्नव २३/ १५८ ३०४ पुरंध्रि प्रतति प्रिया ३२४ १४० पार्थ १५ प्रोथ ३५ ४३६ २१९ ३०४ २४२ ११५ २२८ ३७८ १८७ १७३ १३१ २२४ ६६ फ. १५९ ८९ प्रतिसर १०६ ...... Saksix ४८ शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पाणिमूल २३१ | पुत्री २११ २८ | प्रकुञ्चक ३३१ ८९ | प्राजापत्य पादपा १२८५ पुनर्जन्मन् २५१ ४ | प्रचारण ३८७ ३ | प्राज्ञ पादात . २८७ प्रचित प्राण पादाविक २८७ पुनर्भू प्रजाहित ३३२ प्राप्ति पारत ३३५ पुनर्वसु ९ १८ प्रज्ञ २१७ प्रावृषा पारापत १९२ पुर ४४१ ५ प्रणय ४२० १३५ पारापार प्रास्थिक १३. ९ पारिषद्य पुलक प्रतिकर्मन् २४४ १२१ १४४ प्रियाल पुलस्त्य ४० २७ षार्षद प्रतिग्रह १३९ प्रेष पुलह प्रतिदान ३२८ ८० प्रेयङ्गवीण पार्षद्य १५ पुष्कस ३४४ २० प्रतिमा १० ३४९ प्रोत पाणि | २६९ पुष्कसी ३४४ २० प्रतिमुख पुष्पदन्त १० ४७ पालथया १८२ प्रतिश्या प्रोप्त २१९ पिचिण्ड पुष्पधनुस् १२ २४० १०८ प्लवंगम पिखु .. १४२ ४० प्लवन पुष्परथ . २८३ ५१ प्रत्यय प्लीहा पिचुतूल पुष्पवन्त ४७ प्रथम ३७५ २२ पिचुमन्द १४९ पुस्त ३८ प्रदिश फजिका पिच्चोण्डक २२५ पूतिक १४५ प्रदेशिनी २३१ फटा पिजर पूतीकरज १४५ प्रभा २९ ७० फणिभुवन पिट पूरुष ५४ २९ प्रमदावन १२८ पिटक ३१० २६ ३७१ प्रमातामह २१३ फलोदय पूलक प्रमुख फल्गुन 1३५८ . २६ पिण्डफला पूष १८१ १५६ १४२ ४१ प्रमृत फल्गुनी '३०३ पिण्डीर १५० ६४ फालवह पृका १७३ १३३ प्रयुत फाल्गुनी पितृसर्मन् ३५६ १३ पृथज् ४४४ प्रयुद्धार्थ पिप्पल १६१ पृथवी १११ प्रवर बडिश पिप्पलिका १९७ | प्रवर्त पृश्नि ३३१ बन्ध पियालक १४० ३३ प्रवहण बन्धनी पिशिता २२३ प्रवल्ही बन्धूर पिशुना ३६५ ४० प्रश्नदूती | बर्ह प्रसन्ना बर्हि ११२६ पृषन्ति १९. प्रसर बर्हिरुक्त पीडा ३४७ २९ पृषातक २५७ प्रसरक १४० बर्हिःशुष्मन् पीतचन्दन १६२ १.१ पृष्ठवह २८१ प्रसरणी २९६ बलज पीतदारु १६२ १०२ पेडा ३४७ बहुकरी २९ प्रसार १९२ । २१ १५ पेयष । बाणपुत्री ४८ प्रसृत ३७८ २०२ 1३२१ ५४ बाणाख्य प्रसूता ३७८ पुटकिनी . १०७ ३९ | पेशीकोष (श)२०० ३७ बादल प्रसेव बालपत्र पुण्डरीककं १७१ १२७ पौण्ड्र १८४ १६३ | प्रस्ता ४२५ बालुका पुण्डरीश १५५ ७७ | पौण्ड्रक १८४ १६३ . प्राकाम्य १६ बाली पुण्ड्रक . १८४ १६३ पौर्णमास प्राघुण बिल पुण्ड्रेक्षु . १८४ १६३ | पौलोमी १९ ४५ प्राचीनबर्हिस् २३ ५६ | बाल्हिक पुत्रश्रेणी १५८ ८८ प्ता २३७ ९७ | प्राचीर ११७ ३ बुध Mus २४८ १३२ पिण्ड ३१० २६ २२८ ४८ ४८ १५ ४८ पृषत् ... ९९ १६ ३९१७ ३२६ ३७२ १७३ २३ ५४ २३ ५४ २३ ५४ ३० पृषत ५ १९० पिछप ४०० १२३ ا पीयु م १६२ १२ ४९ १२१ १४५: १६९ २३६ १२६ ३१६ ४१४ ४० १३ Page #544 -------------------------------------------------------------------------- ________________ १२४ 10:111 बोधि ब्रह्माणी १६ ४५३ ४५३ १० ३०७ १d ...:..::४६१ ५. मद्रमापक १९१ Ilmu itu भर अमास्टीकाटिप्पणीस्थशब्दानामकारादिक्रमेण शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः बृहती २४३ ११७ | भृत्या ३४२ १७ | मर्मरी ७० २३ मालय २४७ १३१ ४१० मेरि ७३६ मर्या २७४ २६ माला १७३ १३३ बृहतांपति ३९ भोग २९० ७९ | मलय मालुधानी १३५ भ्रम २६० ३५ मलयू १४९६१ मावती १५३ १३३ भ्रातृ ३४ मलिनाम्बु माष्य ३०४७ मवित ३७७ माषीण ३०४ ७ ब्राह्मणी १७३ १३३ २७ मषी ४५३ १० मास् ३४ १३ ब्राह्मी । २९ ७१ मसि १० माहाराजिक ६ १० मकर २७ मसी माहेश्वरी भगवत् १४ ७९ मसीजल १. मिथुन ४१७ २७ भनय मकुष्ठ ३०७ १७ भण्डिर मसुर १४९६३ मिशि १६३ १०५ मङ्कुर २५० १४० मसुरा मिशी [१८२ १६३ १०५ भद्र मङ्गला । २६६ मसूरा ३०७ मिहिका ३६ १८ मजा १३१ भद्रमल्लिका १५२ महती ४०९ १०८ मीन ४० मणि २३१ ८१ महाकुल २५१३ मुकुट २३८ १०२ मणिबन्ध २३१ ८१ भद्राश्व ११२६ महाकुलक १४१ ३९ मुकुन्द .. २९ २९० ७९ भन्द ५३ महादान मण्डल २२९२ ८५ ३८७ मुकुर ३ २५० ३३० ।३४५ २२ महापद्म २९ ७१ मुकुष्टक भरत २१ ४८ मण्डलाहित १८८ महाबला १७९ १५२ मुकूलक १७७ १४४ मण्डलिन् ८८ महारस ३१५ ३९ भल्ल १८७ मण्डूकपर्णी १५९ १५८ महावीर्या १६८ ११६ मुक्तक १४१ ३९ भल्लूक मत्तकासिनी २०४ ४] महाशङ्ख २३५ ९२ मुख भविका ३६८ १२९ महाशूद्रा २०८ १३ १८३ १६१ भाग ५३ २८ मदायन्ती १५२ महास्नायु २१५ भाङ्गीन महिमन् १९१ १२ भाण्डीरी १५९ ९१ ४१४ १६३ महिर ४१ मुषलिन् भानुफला १६७ ११३ मधुक महिला १७३ मुषली १९१ १२ भाम मधुयष्टि १६५ १०९ मही ४३८ मुषा ३४८ भारत ३४२ | मधुर १७६ १४२ | महेन्द्राणी [२३२ ८६ मुष्टि भारती | मधुरवा १७६ १४२ महेला २०४ । ३३१ भाल २३५ ९२ मध्य . ७४ | माणिबन्ध ३१६ ४२, मूत्रपुट २२७ भाल्लुक १८७ ३ मनोज १२ मातृष्वसेय '२११ २२७ भालूक १८७ मनोजवस् ३५६ १३ मातृष्यत्रीय २११ मूर्ण भाखर १७१ १२६ मनोजवस ३५६ मात्रा ३७० ३७४ भिदिर २० ४७ मनोजवा | माध्वीक ३५१ भिया मन्द ४० २६ | मान २०४ मूषक १९१ १२ भुजादय मन्दर | माय ३४२ ६१९१ १२ भूतनाशन ३०७ १८ मयष्ठक .३०७ १७ मारिष १७४ ४८ भृकुटि ८६ ३७ मरिच ३१४ ३५ मारी भृकुंस मृग मरुत् १७३ १३२ मार्ताण्ड मृङ्गरज | मरुत २५ ६२ मार्ष. | मृगया गरजस् १७९ १५१ | मर्दित ३७७ ८६ मार्षक . १४. मृणाल - १८४ १६४ भर्य १८७ ३३१ ८९ मद मुनि मुशली मद्र मधु १२ ३८१ मूर्त मधेज krt.it: . मषी ।४०० १४ Page #545 -------------------------------------------------------------------------- ________________ शब्दः पृष्ठम् श्लोकः मृणालिनी १०७ ३९ मृत्तालक १७३ १३१ १७३ १३१ मृद् मेकका १०५ ३२ मेनका २२ ५२ मेल ३९५ मेला १६१ मेषशावक मैत्र मैत्रावरुण मेनाक मोघा मोझवित मोहना यामल यामि युक युग युत युतक दुबती यूथ खूप योग योषिता यौतुक रक्तमाल रक्तलोचन रक्तसार { रक्ता रक्षा रक्षोघ्न रामा यमनिका २४४ १२० रात्री यमल २०१ ३८ राल यमानिका १७७ १४५ यष्टी यादः पति: १०९ २५ ६१ यादव याम २९ ९५ ४५३ १० ३४५ २३ २५२ ४ ३७ २० १२४ 3 १६४ १०६ ३७६ ५४ ८३ ३२ १७३ १३३ 4 य. १६५ १४१ ३९ २७३ २४ २७५ २८ २०६ ८ २०२ रावणहस्त रास रिङ्खण ३२२ ५८ रिद्ध १४२ रिश्य ४२१ २०१ . ३८ रिषि ४२१ १४२ रिष्ठ ३६९ ५८ रिष्य २८६ २०३ २७५ शब्दः रङ्गावतारिन् रघु रज र. रजताध्यक्ष रजनि ४१ १९ रथ रथिर रम्भा रम्य रशना रसगन्ध रसना रसेन्द्र राजन् राजातन अमर० ६८ रुचक रुषा रूप्य ४५९ *** २ रेफ ཚམྦྷཝ མ, ཝ། रेखा रेचनी ६४ रोप २ २८ रोध १४४ ४७ १९२ १४ १४५ ४९. रोमाथ १५९ ९. रोमोम २४५ १२५ रोहिताच ३०७ १८ | रोहिणी - शब्दानुक्रमणिका । पृष्ठम् श्लोकः शब्दः | ३४२ २७ રૂટ २६८ ४५ १३ २८९ २२ १२] रोहि ६४ रौद्र २९ ७२ ३२ ८५ ७ ९९ ६८ १४० ३५ २ २०३ ૪૪ २४६ १२७ ३०९ २९ ७६ ५२ ६ ११२ २३४ ९१ लघु ३३६ १०४ २४० १०८ ३३५ २८ २६३ १३९ १९० १२० लास्फोटनी लिकोचक लिबिंकर. २६ लीड ८ २३ १२ २७ ४३ ३१ १० ११ २६ लक्तक लक्ष लक्षण ८० ४२४ १२८ १६४ १०८ १७७ १४६ ३६७ ५४ ९५ १३९ ३२ रोमगुच्छक २७५ ३१ रोमविक्रया रोमहर्षण ८५ ३५ ८५ ८५ ८५ २३ १५७ लक्षणा लक्ष्मणा लघिमन् लच्छन लय ळलामन् लव लवणोद लाबुका लासक लुलाय लूतका लोचक लोचट लोहित लौह वंशक्षीरी वंशजा वशिक वक वकोट बक्रज वक्रनासिक ३५ वच ३५ वचन ३५ वज्र ५५ ८५ वज्रद्रुम पृष्ठम् श्लोकः | शब्दः वज्रदशन १९० ७८ २० ल. २४२ ८४ १९६ १९६ ३६६ १८४ ४०१ . ३५ १८४ १० वज्रनिष्पेष ४२१ ३६३ ३७० वज्रा ११५ वज्राशनि ३३ २५ २० १६४ ३४६ ३०२ १६ २६ ननकर्पासिका १६८ | २५ वटाकर १७ वणिज्या ९३ २ १५६ १८१ ७४ ८ ३४८ ३३ १३८ २९ १६५ वनद्रुम १२६ वनमालिनी १७ वनाश्रय १६५ बनी १४३ |वनीपक ૪. ६२ वन्य १६२ ६२ वज्री { १६६ १११ लोत्र लोकार ३४६ ૪૧ लोहाभिसार २९५ ९४ वर्षण १२४ | वलभि २४५ ३३४ वर वरक वरटी २७० १५ ३८५ १११ १८८ * १९१ १३ २४९ १३८ वर्त्मनि वर्धनी वर्धमान २५ ७ वरण यराति वर्णक वर्णज्येष्ठ वर्तिका ९८ वल्लि व. बलरा १०९ ३३८ वशिता ३३८ १०९ वशिर २४६ .१२६ १५६ ८१ १९५ २२ ४ १५ २५१ १९२ { वष्कय वडवणी वशिष्ठ वसु वस्तक १०२ १ वह १६४ वह्निवल्लभ १०५ महिवास १९१ १२ महिशिख १६४ १०५ वांशी पृष्ठम् ३३ २० १६४ २० { { ४६० १९७ २६ २४३ ४६१ २५१ ३९८ ११५ १२३ १२० " '' १२१ ७३ ११६ २४६ १२६ २१ ११ १९४ १२७ ३३६ १२८ १३० २२३ १६ १६१ ܐ ܫ ܐ ܐ . . . २१६ ३२४ ३२४ श्लोकः ४७ १०५ ४७ ४७ १०५ २७ २ ४९ ४ १७३ १३१ १३९ ૩૪ ३३ २७ ६१ ११६ १२६ ૪ २१ १ ११ १५ १८ ११ १०५ .११ १५ ९ ६४ ४१ ७१ ७१ २७ ४२ ४२ ४३७ ३१७ २६ .६३ २४६ १२७ २४५ १२४ ३३८ १०९ Page #546 -------------------------------------------------------------------------- ________________ ७४ शब्दः वाक्पति बागुजी वाचा वाच्य वाट बाणि बातकुम्भ वातल बाति वाणि वातुल वानायु यापि वाप्य वाम बाराही बारि ४३१ १९६ १८९ ८ १०४ २८ १७१ १२६ १४ ३२ वायदण्ड ** २८ बायुसखि २३ वारणवृषा १६६ ११३ वारंवारम् ४४३ १ वारंवारेण वार्ताक वार्ताकु बार्ता पृष्ठम् श्लोकः | शब्दः २४ विकर्ष ६१ विकषा १ विकाश २ विकास ३९ १६१ ६२ ૬૪ ११५ ६२ २७८ वासु वास्तुक वाह बाहिक वाणी {४ वार्ता - ४४३ १६ २७९ ४३१ १९६ |विगन्धि २६ ६३ विग्रह १६७ ११४ 'विच्छर्दक' विच्छित्ति विज्ञानिक विटिका विडोजस् { १५ विख १ विखु ३९ विख्य ७१ ४१० ३७ २० ४०६ ५२ विम १६७ ११४ वियोग १६७ ११४ विरिव १६७ ११४ विरोक १६७ ११४ विरोध बार्दल ३४ १२ बिल २१५ वार्धक्य ४० विलेशय वार्धुषिन् ३०३ ५ विवस्वती बामण ३९६ ४३ |विश् वालव्यजन २७५ ३१ विश वाशिता ७१ २५ विशस्ता ३१६ ४० विशाख वाष्पीका वासित ७१ २५ विशालाग्रा वासिता २५ ४६ विश्रम्भ १८१ २३० ५५ विदा १ अमरटीकाटिप्पणीस्थशब्दानामकारादिक्रमेण पृष्ठम् श्लोकः | शब्दः २९२ ८७ विश्वरूप १५९ ९० विश्वावसु ९ १८ ३५ विपाद ४३ विपादिका विप्रतिसार १५८ ૮. विन्ध्या विनसिक २४५ १२४ ३१६ ३९८ विश्वतस् विश्वदासा ४३५ २१५ ३६० २१७ २१७ २१७ २४८ ૪. १० | विश्वाच् { ३५४ २२० १८ ३९० १२० ८३ ३२ { २४८ १३३ ५५ २५२ विषुण ३० विष्कम्भ ४६ विप ४६ विष्टर ४६ विस्फोटा १२३ वा १२ विहंगमा ११ विहायस १७२ ३९० २३० { ૪ वीजपूरक ५३ जीज्या तथा ७७ बु ३९४ २७ विहार वीजक १२४ २१७ २९२ ६५ ८० २५ ७६ १५ पुष वृक वीति वीथि वीर वीरा वुक युकस बुकसी वृका ८ १७ १२८ १३ इन्तोश वृद्धकाक ७९ वृश्चिक वृष वृषणश्व १०८ ४२ २०७ २९२ ८५ १४६ ५४ २७३ २३ ४२३ १५२ वेत्रधारक विश्वक्सेन १० १९ वेदना विश्वक्सेनात्म १२ २८ वेदाङ्ग ४४७ १३ वेधक २३ ५६ वेपनी ३६१ ३४ | वेपथु पृष्ठम् श्लोकः | शब्दः १८ वेर ५२ वेल्लि १४ वेश २७ बेश्य ६ वैठक १३८ बेण्या ९ २२ ૪૮ ३९४ २४९ २२० ५३ ३२० ४९ वैकृत वैजयन्ती ३० वैणवी २४ चैव ११९ ८ १५५ ७८ १५५७८ ३४७ १९८ ३९६ ३२ व्यडम्बन व्याकरण व्याकोष २८० १२८ ३१५ ७७ २२३ ૪૪ ३४४ ३०९ २४७ २२३ १९४ १९१ १२ ४०६ ५७. २२५ ६८ पदेशिका ३४९ १५८ वृषभी वृषमेरु १८८ वृष्णि ४२ पसी वेणुक १५१ ४० ५ २२ २६४ २७८ २६८ ९२ ६५ २४७ ३४९ ७७ ४३ * ********************** ४९ ११ ६४ २० २० व्रतती व्रीड २२. १२९ शकट ६४ शक्रभवन ६९ ६ ५२ २७ शङ्खनक ३३ ८६ वैशेषिक वैष्णवी वोड ४१ व्याघ्रदल व्याड व्यापृत व्यालग्राह ६ ३ ४ २१ शक्राख्य १९२ २२ शतावरी ४६ शनि १३० शङ्कु १६ शठ शण्ड शण्ढ शत शम् शम शमिर शंपाक शंबरारि ३३ शम्बा - शतच्छद १९३ ५ शतभीरु १५२ शकाणी पृष्ठम् श्रोक १७० १२२ १३० ९ २०९ २३७ . २०९ १४४ २०९ ७८ १९ ४६ ३३८ १०९. ७७ १६. ३९ ३५ ४ १४१ १६ ८८ १४६. ५.१ ૬૪ ४ १२९ १४५ ८९ ३५६ ९० १३० ७९ श. २९० १९ ९९ १९ ४७ १९ १९ ७ 5 ११ ११ ७९ ६ १५ २५ ५९ १०१ २३ १५५ ७७ १०८ ४२ ९ २३ ३२३ ६२ ४५७ २४ १७ ७० १९ ४५ ४० २६ ૪૪૬ १० २३१ ८१ १५ ३३ १३६ २३ १२ २६ ३२ १९ ५ ૪૨ Page #547 -------------------------------------------------------------------------- ________________ शब्दानुक्रमणिका। व व शीत १२९ ATTEXTR१६६ शुण्ठि ३१५ श्वेतद्विप ५२ २५ षण्ड '४४ । ३२० 25 सरणी शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शम्बु १०२ २३ शिरा २२४ ६५ श्यामक १८४ १६५ | सधा ४४ ३ शम्बूक १०२ शिजी १२१ १३ श्यामा २३ श्योनाक शिल्पिशाल ११९ १४७ शम्याक ५ 1 २७१ १८ श्रद्धा ४१४ शरणि ११५ शिवी श्राम ४२१. १४ शरदा सभा ४४ ३५२ श्रीखण्ड २४७ १३ ६७ ११ शरारि समज्या १९६ - २५ शीतलवाणक शुकवह शरालि | श्रीपिष्ट ४४७ । १३ १७३ १३२ समन्तात् 1 २५३ १३ समपद २९२ ८५ शरावाप २९१ ८३ शुकवल्लभ १५०६४ श्रीवत्स ११ २३ समाज्ञा ६७ ११ शल्लकी १७० १२४ शुक्ल श्लील ३५६ १४ समीरमृग १८९७ शशिन् शुक्लवायस १९५ श्वपाक समूहनी १२३ श्वभीरु शश्वत् २७ १८ १८८५ ६६ सम्ब श्वान २० शस्य शुण्ड १३३ .१५ सम्बल शाक्य शुण्डा ३४२ श्वोवसीय संभली २०९ शांकरि १३९ ३३ शुद्ध ३५३ संमोहन १२ शाट २४२ ११५ शुन षट्पदप्रिय १५० ६५ १८३ १६५ शाणी ३४८ ३२ शुनाशीर १८ २१५ - ३९ सर २२९२ शात २१६. शुनासीर १८ 1 २१६ शातकौम्भ ३३३ शुनि शुभ सरणा शारद संसुक्षण १६४ १०८ शारदा १०५ ३४ शुभदन्ती संस्थ २७४ १७९ १५२ शुभा शारदी १३६ २२ संस्फेट २९८ १०५ सरस् शारिका ४५१८ शुभ्रा ३३० संहतल २३२ सरसिरह १०८ शुम्भा शाल ११७ १७ सरखती शुषिण १६७ शालपर्णी २६ ३१९ सरा १६४ शाश्वतिक ३७३ शुष्कल १२३ सराव ३१३ शाकल ३५० शुष्कली संकारी सरिल ३५५ शास्ति शुष्म २७४ ९१ सरिषप ३०७ शुकशिम्बा १५८ | संघात सर्पाख्य शिखरिणी ४० (२०१ शूर ३१७- ४ सर्वसह शूर्मी शिखाण्डक २३६ सची ३४९ सजुष शिखातरु ३३३ सर्वतोभद्र २४९ शृङ्गी सर्वला २१७ विखिन् शृङ्गाल १८८ सलिर सततम् २७ ( १९५ राणि संवदन सत्यान्त शिज संवपन ३८७ सत्यापना ३२९ विजा २२८ संवर सत्र २७० शित २१६ शेफाली संवर्ति २७ १०९ सदा शितशूक शेवल १०७ ३८ संवेदन ४३५ . २१५ सदृश ५५ ३०९ २३ शेष २२८ सनत् ससन २५८ ३०९ २३ | शेषा ८८४ सनात्कुमार J४८ १४ पिस्बि शोनक १४७ सनिष्ठीव | २९७ १०१ २३६९५ शोषण १२ २५ | संनाह २८६ ६४ | सहचर १५४ शिर ७५ 1 ३३८ १११ । शोभाजन १३८ ३१ | संनिध ३९३ २३ । सहस्र ४५७ २४ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ०९ संहार सक्तु संकार १९ ५४ १५० शिक्षा १११ सर्व १४ यङ्गि संचार ३९३ [ २३ संज्ञ २७९ २२८ शेपस् शेफ ७१ २४ १५२ शिमि ६९ Page #548 -------------------------------------------------------------------------- ________________ अमरटीकाटिप्पणीस्थशब्दानामनुक्रमणिका सहा 6 353 36 साचि 445 131 सात 25 64 हहा 179 सुषि सुषिर मुहा हारि स्पश 42 शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः ] शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः 297 101 सुधा 10 सौभाजन 138 31 हस 1168 116 | सुधूम्रवर्णा 23 56 सौम्या 40 26 हंसग 21 51 सहाचर 154 75 | सुनाल 184 165 सौर 40 26 | हंसपदी 169 119 सहृदय सुपर्ण(क) 136 24 सौरन्ध्री . हंछिका 219 52 सहोदर 213 सुप्ति सौरि . 21 हजी सह्य 124 3 सुम 134 17 स्तम्भ हनुष - 25 . 59 सुमनसू 153 स्तम्भन 12 25 हयन .. 283 52 साची सुमना 145 स्तुत्या 173 हरिताल 336 103 सुम्य 346 स्थलपद्म 171 127 हरिवर्ष 112 सातीनक सुरस 223 स्थाल. 312 हरिनेत्र 192 15 सादन 118 सुरोद हल स्थाली सुलोहिता 457 साधुपुष्प 23 171 23 146 हसन्ती 311 29. सांपरायिक 298 104 सुवास 184 165 स्थावर हस्तधारण 387 5 सार 150 64 सुवीराम्ल 315 स्थिर 22 52 सारङ्ग 401 सुशीम स्थूलक्ष्वेड 292 / हार 239 106 सारणी 152 स्थूललक्ष हारा 239 105 सारवाही 161 164 105 1994 सारिका सूत्रकण्ठ . 251 नेहाश 249 138 हाल सारोष्ट्रिक सूत्रतन्तु 305 10 347 14 434 14 100 सूत्रामन् साल 19 18 हालहल 389 स्फरण 10 90 10 102 24 सून्माद . 358 स्फार 370 हालाहल सावर 139 सूप 41291 स्फुलिङ्गिनी 24 हासिका 78 .19 सिंह 40 सूरण 181 157 स्फोटनी हाहस् 22.52 सिंहान 334 सूरिन् स्फ्य 257 24 हिहुलु सिकता 409 स्मरण 81 29 हिमक 176 143 सिकतिल 409 331 स्याल 293 32 | हिमद्युति 34 13 सिच्चय 242 सूक्क 234 स्यूति / 383 101 हिरण्मय 1126 सितशिव 316 सृक्कणी 234 हिरण्यवाह 105 स्योन 34 सिताभ 247 सूक्ति 234 31. 26 हिलमोचा 182 158 सिद्धार्थ सृक्वन् सुवा 157 413 257 . सिध्मन् 219 सृणीका 225 67 हीर 15 33 सिध्मला सृष्ट 403 स्रोतखिनी 104 सिध्मली 219 सेव 387 5 खभ्र / 197 26 सिरा 224 सेव्य 184 164 | खरभङ्ग सिहुण्ड 164 114 11 खरित 22 52 सिहकी 170 124 सैत्या 105 34 खरुस् हृणिया सीकर खणोख्य . 150 सैरिन्ध्री हृणीया 32 सीर 188 खवासिनी 206 सुकुमार 299 108 सैरिभ 167 113 खादूद 93 हेमन् 49 10 सुखा सैरेय 154 75 खाद्वम्ल 150 336 102 सैरेयक 154 खार हेमपुष्प 191 150 63 सुगन्धक 336 102 सोदर 213 हेमपुष्पी | खाशा 164 108 सुजागर 179 151 | सोन्माद 358 23 खेद - 77 16 सुता 407 28 सोमन् हादा 17 सुदामन् 33 9 | सोमा 253 9 ह 17 30 हादिनी. 104 30 इत्यमरटीकाटिप्पणीस्थशब्दानुक्रमणिका / 310 ل س 33 15 हीरा सैकत . 11 4 18 सुगन्ध 14