SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिन्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः। ३५९ मत्ते शौण्डोत्कटक्षीवाः निभृतविनीतप्रश्रिताः समाः। मेति ॥ माद्यति । 'गत्यर्था-' (३।४।७२) इति मदेः नीति ॥ नितरामभारि । 'भृञ् भरणे' (भ्वा० उ० कः। 'न ध्याख्या-' (८।२।५७) इति न निष्ठानत्वम् ॥ (१) अ.)। कः (३।२।१०२) ॥ (१) ॥*॥ व्यनायि। 'णी' ॥*॥ शुण्डायां पानागारे भवः । 'तत्र भवः' (४।३१५३) (भ्वा० उ० से.) । क्तः (३।२।१०२)। 'विनीतस्तु इत्यण् । 'शौण्डो मत्ते च विख्याते पिप्पल्या च भवेत् निभृते निर्जितेन्द्रिये । वाणिजे साधुवाह्यश्वे विनयग्राहिते हिते' लियाम्' इति विश्व मेदिन्यौ ॥ (२)॥॥ उद्गतः कट आवरण- इति हैमः ॥ (२)॥*॥ प्रथममश्रायि गुणैः । 'श्रिञ् सेवामावारको वाऽस्य । यद्वा,-उद्तमदवृत्तरुच्छब्दात् खार्थे 'संप्रो- याम' (भ्वा० उ० से.)। क्तः (३।२।१०२) ॥ (३) ॥॥ दश्च' (५।२।२९) इति कटच । 'उत्कटस्तीव्रमत्तयोः' इति त्रीणि 'विनययुक्तस्य ॥ हैमः ॥ (३)॥॥क्षीबते स्म । 'क्षी मदे' (भ्वा० आ० धृष्ट धृष्णग्वियातश्च से.) । अकर्मकत्वात् कर्तरि क्तः (३।४।७२)। 'अनुप ध्रिति ॥ धृष्णोति स्म । 'अिधृषा प्रागल्भ्ये' (खा०प० सर्गात्-' (८।२।५५) इति साधुः । कः (३।१।१३५) वा ॥१॥ से०) । 'गत्यर्था-' (३।४।७२) इति क्तः। 'धृषिशसीनान्तोऽप्ययम् । 'क्षीबाणौ समबुध्यत' इति व्यासप्रयोगात् । | (१२।१९) 'इतीडभावः ॥ (१)॥*॥ "वृषेश्च' इति नजिङ् तत्र बाहुलकात् कनिन् ॥ (४) ॥॥ चत्वारि 'उन्मत्तस्य' ॥ | ॥॥ 'धृष्णुः ' इति पाठे–'त्रसिगृधि-' (३।२।१४०) इति कामुके कमितानुकः॥२३॥ नः ॥ (२)॥॥ विरुद्धं यातं चेष्टितं यस्य । विरुद्धमयाकन्नः कामयिताभीकः कमनः कामनोऽभिकः। सीद्वा। 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (३) ॥४॥ केति ॥ कामयते । 'कमु कान्ती' (भ्वा० आ० से.)। त्रीणि 'निर्लजस्य॥ लषपतपद- (३।२।१५४) इत्युकञ्। 'कामुकः कमनेऽशोक प्रगल्भः प्रतिभान्विते ॥२५॥ गदपे चातिमुक्तके' इति (मेदिनी) ॥॥ णिड्यभावे च प्रेति ॥ प्रगल्भते। 'गल्भ धाष्टये' (भ्वा० आ० से.)। उच (३।१।१३३) ॥ (५)॥॥ (२) ॥4॥ अनुकामयते । पचाद्यच (३।१।१३४) (१) ॥॥ प्रतिभानम् । 'आतअनुकाभिका-' (५।२।७४) इति साधुः ॥ (३)॥*'नमि- श्च-' (३।३।१०६) इत्यङ् । 'प्रज्ञा नवनवोन्मेषशालिनी कम्पि-' (३।२।१६७) इति रः ॥ (४) ॥॥ अभि काम- प्रतिभा मता' इति रुद्रः । प्रतिभयान्वितः ॥ (२) ॥॥ द्वे ते। 'अनुकाभिका-' (५।२।७४) इति साधुः। 'अभीकः 'प्रत्युत्पन्नमतेः॥ कामुके क्रूरे निर्भये त्रिषु ना कवौ' (इति मेदिनी) ॥ स्यादधृष्टे तु शालीनः (6)॥॥ () ॥॥ 'अनुदात्तेतश्च- (३।२।१४९) इति युन् । 'कमनः कामुके कामेऽभिरूपेऽशोकपादपे' ( इति स्येति ॥ शालाप्रवेशमर्हति । 'शालीनकौपीने-' (५।२।मेदिनी) ॥ (७) ॥॥ णिङन्ताद्युच् (उ० २।७८) ॥ (८) २० २०) इति साधुः ॥ (२)॥*॥ द्वे "सलजस्य॥ ॥ नव 'कामुकस्य । विलक्षो विस्मयान्विते । विधेयो विनयग्राही वचनेस्थित आश्रवः॥२४॥ वीति ॥ विशेषेण लक्षयति । 'लक्ष आलोचने' (भ्वा० विविधात शक्यः । अचो यती मा आ० से.)। अच् (३।१।१३४) ॥ (१) ॥*॥ विस्मयेनाश्चर्ये'इंद्यति' (६।४।६५)। गुणः (७॥३॥८४)॥ (१) ॥*॥ प्रवृत्ती | णान्वितः ॥ (२) ॥*॥ द्वे 'परकीयधर्मशीलादौ निवृत्ती वा विनयं ग्रहीतुं शीलमस्य । 'सुपि- (३।२। प्राप्ताश्चर्यस्य॥ ७८) इति णिनिः ॥ (२) ॥॥ वचने तिष्ठति स्म । 'गत्य- | अधीरे कातरः - (३।४।७२) इति क्तः । 'तत्पुरुषे कृति-' (६।३।१४) | | अधीति ॥ न धीरो धैर्य यस्य ॥ (१) ॥*॥ ईषत्तरति । इत्यलुक् ॥ (३) ॥॥ आशृणोति । 'श्रु श्रवणे' (भ्वा०प० अच् (३।१।१३४) । 'ईषदर्थे' (६।३।१०५) इति कोः अ०) पचाद्यच् (३।१।१३४) । 'आथवा वचनास्थत । प्रात- कादेशः॥ (२)॥*॥ द्वे 'रोगादिलक्षणेनाकुलमनसः'॥ शायां च क्लेशे च' इति हैमः ॥ (४) ॥ चत्वारि 'प्रवृत्ति त्रस्नो भीरुभीरुकभीलुकाः॥२६॥ निवृत्त्योर्विधातुं शक्यस्य'। वेति ॥ त्रस्यति । 'त्रसी उद्वेगे' (दि०प० से.)। पक्ष्यः प्रणेयः 'सिगृधि-' (३।२।१४०) इति क्रुः ॥ (१) ॥*॥ बिभेति । बेति ॥ वशमधीनत्वं गतः । 'वशं गतः' (४४८६) 'जिभी भये' (जु० प० अ०) । 'भियः कुलकनौ' इति यत् । 'वशमायत्ततायां स्यात्' इति विश्वः ॥ (१) | (३।२।१७४)। 'क्रुकन्नपि' (वा० ३।२।१७४)। 'भीरुराते ॥॥ प्रकर्षेण नेतुं शक्यः । 'अचो यत्' (३।११९७) ॥ (२) ॥॥ द्वे 'स्वाधीनस्य ॥ । १-धृषेश्चेति वाच्यम्' इति काशिकादौ-इति सिद्धान्तकौमुदी॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy