SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५८ अमरकोषः। [तृतीयं काण्डम् wwwwwww अपस्नातो मृतस्नातः कुक्ष्यात्मनोर्मुम् च' इति वार्तिकेन च) कुक्षिभरिः॥ (२) अपेति ॥ अपकृष्टं स्नातः। 'प्रादयो गताद्यर्थे (वा० | ॥*॥ द्वे 'खोदरपूरकस्य' ॥ २।२।१८) इति समासः ॥ (१) ॥ ॥ मृते स्नातः। सप्तमी- | सर्वान्नीनस्तु सर्वान्नभोजी समासः (२।११४०) ॥ (२) ॥॥ द्वे 'मृतमुद्दिश्य सेति ॥ सर्वेषामन्नानि । सर्वान्नानि भक्षयति । 'अनुपदस्नातस्य॥ सर्वान्न-(५।२।९) इति खः ॥ (१) ॥*॥ सर्वान्नानि भोक्तुं आमिषाशी तु शौष्कलः ॥ १९॥ शीलमस्य । 'सुपि-' (३।२।७८) इति णिनिः ॥ (२)॥॥ आमीति ॥ आमिषमश्नाति । 'अश भोजने' (ऋया० । प० से.)। 'सुपि- (३।२।७८) इति णिनिः॥ (१)॥॥ 'शुष्कली शुष्कमांसेऽपि मांसपात्रेऽपि सा मता' । तामत्ति । - गृवस्तु गर्धनः। लुब्धोऽभिलाषुकस्तृष्णक 'शेषे (४।२।९२) इत्यण् । खामी तु-'शाष्कल'-इति पठति । तत्र पृषोदरादिः (६।३।१०९)*॥ संज्ञापूर्वकत्वा- निति ॥ गर्धनशीलः । 'गृधु अभिकाङ्खायाम्' (दि. ५० दृद्ध्यभावोऽपि । 'शुष्कलः शुष्कमांसस्य फणिके पिशिताशिनि' | से.)। 'सिगृधि-' (३।२।१४०) इति नुः ॥ (१)॥॥ इति हैमः ॥ (२)॥*॥ द्वे 'मांसाशिनः ॥ 'जुचक्रम्य-' (३।२।१५०) इति युच् ॥ (२) ॥ ॥ लुभ्यति । बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः। 'लुभ गाये' (दि. प० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'लुब्ध आकासिणि व्याधे' इति हेमचन्द्रः ॥ (३) ॥१॥ विति ॥ बुभुक्षा जाताऽस्य । तारकादित्वात् (५।२। अभिलष्यति । 'लष कान्तौ' (भ्वा० उ० से.)। 'लषपत३६) इतच् ॥ (१) ॥*॥ क्षुध्यति स्म । अकर्मकत्वात् | पद- (३।२।१५४) इत्युकञ् ॥ (४)॥*॥ तृष्यति । 'त्रितृषा (३।४।७२) क्तः। 'वसतिक्षुधोः - (७२।५२) इतीट् ॥ पिपासायाम्' (दि. ५० से.)। 'स्वपितृषोर्न जिङ्' (३।२।. (२) ॥॥ अत्तुमिच्छुः। अदेः सनि 'लुङ्सनोर्घस्ल' (२४. ३७)। 'सनाशंस- (३।२।१६८) इत्युः॥ (३) ॥*॥ अश १७२) ॥ (५) ॥ ॥ पञ्च 'लुब्धस्य' । नस्येच्छा। 'अशनाया-' (७४।३४) इति साधुः। अश समौ लोलुपलोलुभौ ॥ २२॥ नाया जाताऽस्य । तारकादिः (५।२।३६) ॥ (४) ॥१॥ सेति ॥ गर्हितं लुम्पति । 'लुपू छेदे' (तु० उ० अ०) चत्वारि 'क्षुधितस्य॥ 'लुपसद-' (३।१।२४) इति यङन्तादच् (३।१।१३४)॥ परान्नः परपिण्डादः (१) ॥॥ भृशं लुभ्यति । 'लुभ गार्ये' (दि०प० से.)। पेति ॥ परस्यान्नम् । परानं नित्यमस्य । 'अर्शआदिभ्यो | 'धातोरेकाचः- (३।१।२२) इति यङन्तादच् (३।१।१३४)॥ ऽच्' (५।२।१२७)॥ (१) ॥॥ 'पिण्डमाजीवने' इति । (२) ॥*॥ द्वे 'अतिलुब्धस्य' ॥ . . धरणिः। परस्य पिण्डम् । तदत्ति । 'कर्मण्यण्' (३।२।१)॥ | उम्मदस्तून्मदिष्णुः स्यात् (२)॥ ॥ द्वे 'परान्नजीवनस्य॥ - उन्मेति ॥ उद्गतो मदो हर्षोऽस्य ॥॥ क्वचित् 'सोभक्षको घस्मरोऽझरः॥२०॥ मादः' इति पाठः। तत्र सह उन्मादेन वर्तते। सोपसर्ग: भेति ॥ भक्षयति । 'भक्ष अदने' (चु. प० से.)।/त्वान्मनघञ् ॥ दे त्वान्मनेंर्घञ् ॥॥ सु अतिशयित उन्मादोऽस्य । "सन्माद:' सु आतर वुल् (३।१।१३३) ॥ (१) ॥॥ घसति । 'घस्ल अदने | इत्यपि ॥ (१)॥॥ उन्मदनशीलः । 'मदी हर्षे (दि. ५० (भ्वा०प० अ०)। 'सृघस्यदः क्मरच' (३।२।१६०)। से.)। 'अलंकृञ्-' (३।२।१३६) इतीष्णुच् ॥ (२)॥॥ द्वे (२) ॥*॥ अत्ति ॥ (३)॥*॥ त्रीणि 'भक्षणपरस्य ॥ "उन्मादशीलस्य॥ अविनीतः समुद्धतः। आधूनः स्यादौदरिको विजिगीषाविवर्जिते । आधिति ॥ आदेवीत् । अकर्मकत्वात् क्तः (३४ा अवीति ॥ न व्यनायि। 'णीञ् प्रापणे' (भ्वा० उ. ७२) । 'दिवोऽविजिगीषायाम्' (२।४९) इति निष्ठानत्वम् ।। अ०)। क्तः (३।२।१०२)॥ (१) ॥॥ समुद्धन्ति स्म। 'यस्य विभाषा' (१२।१५) इति नेट् ॥ (१) ॥ ॥ उदरे समुद्धन्यते स्म, इति वा । हन्तेर्गत्यर्थत्वात् कर्तरि (३।४।७२) प्रसितः । 'उदराहगाड्ने' (५।२।६७) इति ठक् ॥ (२) ॥१॥ कर्मणि (३।२।१०२) वा क्तः । 'समुद्धतं समुद्गीर्णेऽप्यविनीते द्वे 'औदरिकस्य' ॥ च वाच्यवत्' (इति मेदिनी)। (२)॥॥ द्वे 'उद्धतस्य। उभौ त्वात्मभरिः कुक्षिभरिः खोदरपूरके ॥२१॥ १-तृष्णाशब्दात् 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्तात् विति ॥ आत्मानं कुक्षिं च बिभर्ति । 'फलेग्रहिरात्म-खुलि (३११२१३३) तृष्णकः अदन्तोऽपि' इति सर्वधरः-इति भरिश्च' (३।२।२६) इति साधुः ॥ (१)॥*॥ चात् ('भृजः | मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy