SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः। ३५७ तः दीर्घश्च-इति वचनमुपन्यस्तं मुकुटेन । तत् पञ्चपाद्यादौ न । जाल्मोऽसमीक्ष्यकारी स्यात् लभ्यते ॥ (४)॥*॥ चत्वारि 'दयालो'॥ | जेति ॥ जालयति, जाल्यते वा । 'जल अपवारणे' खतन्नोऽपावृतः खैरी स्वच्छन्दो निरवग्रहः॥१५॥ (जु० प० से.)। बाहुलकान्मः।-धूमवन् मः-इति मुकुट खेति ॥ ख आत्मा तन्त्रं प्रधानमस्य ॥ (१)*॥ अप-स्तु चिन्त्यः । 'इषियुधि-' (उ० ११४५) इति सूत्रे जलेरगतमावृतमावरणमस्य । 'अपावृतस्तु पिहिते खतन्त्रेऽपि ग्रहणात् । धूमेऽपि गुणप्रसङ्गात् , 'मक्' इति वक्तुं युक्तत्वाच्च । च वाच्यवत्' (इति विश्व-मेदिन्यौ) ॥ (२) ॥*॥ खेनेरितुं 'जाल्मस्तु पामरे । असमीक्ष्यकारिणि च' इति हैमः ॥ (१) शीलमस्य । 'ईर गतौ' (अ० आ० से.)। 'सुप्यजातो-' *॥ असमीक्ष्याविचार्य कर्तुं शीलमस्य । 'सुपि- (३।२।७८) (३।२।७८) इति णिनिः । 'खादीरेरिणोः' (वा. ६१८९) | इति णिनिः ॥ (२) ॥॥ द्वे 'अविचारिणः ॥ इति वृद्धिः ॥ (३) ॥॥ खः छन्दोऽभिलाषो यस्य ॥ (४) कुण्ठो मन्दः क्रियासु यः॥१७॥ ॥॥ निष्कान्तोऽवग्रहान्नियमात् । “निरादयः- (वा० २।२। किति ॥ कुण्ठति । 'कुठि प्रतिघाते आलस्ये च' (भ्वा० १८) इति समासः ॥ (५)॥॥ पञ्च 'स्वतन्त्रस्य॥ प० से.)। पचाद्यच् (३।१।१३४)। ('कुण्ठोऽकर्मण्यपरतन्त्रः पराधीनः परवान्नाथवानपि। | मूर्खयोः' इति मेदिनी) ॥ (१) ॥*॥ एकं 'मन्दक्रियस्य ॥ पेति ॥ परस्तन्त्रं प्रधानं यस्य ॥ (१)॥॥ परस्मिन्नधि। कर्मक्षमोऽलंकर्मीणः 'सप्तमी शौण्टेः' (२।१।४०) इति समासः। 'अषडक्ष-(५।४।- केति ॥ कर्मसु क्षमः॥॥*॥ 'सप्तमी-' (२।१।४०) इति ७) इति खः । यत्तु-परोऽध्युपर्यस्य-इति विगृहीतम् । योगविभागात्समासः ॥ (१) ॥१॥ कर्मणे क्रियायै अलं तन्न । शौण्डादिष्वधिपाठवैयापातात् ॥ (२) ॥*॥ परः समर्थः । 'प्राप्तापन्नालंपूर्व-' (वा० २।४।२६) इति परवल्लिङ्गखाम्यस्यास्ति । मतुप (५।२।९४)॥ (३)॥* नाथोऽस्यास्ति ॥ निषेधात्समासः । 'पर्यादयः-' (वा० २।२।१८) इति वा । (४) ॥४॥ चत्वारि 'परतन्त्रस्य ॥ | 'अषडक्ष-' (५।४।७) इति खः ॥ (२) ॥॥ढे 'क्रियाअधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ १६ करणे समर्थस्य' ॥ अधीति ॥ इनमधिगतः। 'अत्यादयः- (वा. २।२। क्रियावान् कर्मसूद्यतः। १८) इति समासः। अधि उपरि, इनोऽस्य इति वा ॥ (१) क्रीति ॥ क्रियाऽस्यास्ति । मतुप् (५।२।९५)॥ (१)॥*॥ ॥॥ निहन्यते निगृह्यते। हन्तेः 'घनर्थे कः' (वा० ३१३- एकम् 'उद्योगोद्यतस्य ॥ ५८)। (२) ॥*॥ आयतते स्म । 'यती प्रयत्ने' (भ्वा० स कार्मः कर्मशीलो य: आ० से.)। अकर्मकत्वात् (३।४।७२)क्तः ॥ (३) ॥४॥ स इति ॥ कर्म शीलमस्य । 'छत्रादिभ्यो णः' (४।४।६२) न खः छन्दोऽस्य ॥ (४) ॥*॥ गृह्यते । 'ग्रह उपादाने' | वा। स्त्रियां कार्मी ॥ (१) ॥*॥ (२) ॥॥ द्वे 'कर्मसु (त्र्या० उ० से.)। ‘पदाखैरि-' (३।१।११९) इति क्यप् । | फलमनपेक्ष्य प्रवृत्तस्य'॥ खार्थे कन् ( ज्ञापि० ५।४।५)। 'गृहको निनके छेके' इति कर्मशूरस्तु कर्मठः ॥१८॥ विश्व मेदिन्यौ। (५) ॥॥ पञ्च 'अधीनसामान्यस्य॥ एके तु नवभिः पर्यायमाहुः॥ केति ॥ कर्मणि शूरः। सप्तमीसमासः (२।११४०)॥ (१)॥*॥ 'कर्मणि घटोऽठच्' (५।२।३५)॥ (२)॥॥ द्वे खलपूः स्याद्वहुकरः 'प्रयत्नेन प्रारब्धकर्मपरिसमापकस्य' ॥ खेति ॥ 'खलं भूस्थानकल्केषु' इति विश्वः । खलं | भरण्यभुकर्मकरः पुनाति । 'पूञ् पवने (त्या० उ० से.)। क्विप् (३।२।७६)॥ भेति ॥ भरण्यं वेतनं भुढ़े। विप् (३।२।७६)॥॥ (१)॥॥ बहु करोति, भुवं संमार्टि। किंयत्तद्वहुवज्विधा क्वचित् 'कर्मण्यभुक्' इति पाठः। तत्र कर्मणि साधु । 'तत्र नम्' (वा० ३।२।२१) इत्यच् । स्त्रियां बहुकरा। यत्तु साधुः' (४।४।९८) इति यत् । कर्मण्यं वेतनम् ॥ (१) ॥*॥ ताच्छील्यविवक्षायां तु टः (३।२।२०) एव। स्त्रियां 'बहु कर्म करोति । 'कर्मणि भृतौ' (३।२।२२) इति टः॥ (२) करी'-इत्युक्तं मुकुटेन । तन्न। टापवादत्वेनाविधानात् ॥ | ॥॥ द्वे 'मूल्येन कर्म कुर्वतः'। अयं शूद्रवर्गे उक्तोऽपि ॥॥ (२) द्वे 'भुवं मार्जयतः ॥ 'भरण्यभुग्' इति पर्यायान्तरकथनार्थमनूदितः॥ दीर्घसूत्रश्चिरक्रियः। कर्मकारस्तु तक्रियः। दीति ॥ 'सूत्रं तन्तुव्यवस्थयोः' इति विश्वः । दीर्घ सूत्रं केति ॥ कर्म करोति । 'कर्मण्यण्' (३।२।१ ) ॥ (१) व्यवस्था यस्य ॥ (१) ॥*॥ चिरा क्रिया यस्य ॥ (२) ॥॥॥* 'तक्रियः कर्मकारक्रियः' 'अमृतक्रियः' इत्यर्थः ॥*॥ द्वे 'अतिविलम्बेन क्रियासंपादकस्य॥ 'यो वेतनं विना कर्म करोति तस्य' एकम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy